SATAPATHA-BRAHMANA 5

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.








THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









5.1.1.[1]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire tato 'surā atimānenaiva
kasminnu vayaṃ juhuyāmeti sveṣvevāsyeṣu juhvataśceruste 'timānenaiva
parābabhūvustasmānnātimanyeta parābhavasya haitanmukhaṃ yadatimānaḥ



5.1.1.[2]

atha devāḥ | anyo 'nyasminneva juhvataścerustebhyaḥ prajāpatirātmānam pradadau
yajño haiṣāmāsa yajño hi devānāmannam



5.1.1.[3]

te hocuḥ | kasya na idam bhaviṣyatīti te mama mametyeva na sampādayāṃ cakruste
hāsampādyocurājimevāsminnajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti
tatheti tasminnājimājanta



5.1.1.[4]

sa bṛhaspatiḥ | savitārameva prasavāyopādhāvatsavitā vai devānām prasavitedam me
prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvattatsavitṛprasūta
udajayatsa idaṃ sarvamabhavatsa idaṃ sarvamudajayatprajāpatiṃ hyudajayatsarvamu
hyevedam prajāpatisteneṣṭvaitāmevordhvāṃ diśamudakrāmattasmādyaśca veda yaśca
naiṣordhvā bṛhaspaterdigityevāhuḥ



5.1.1.[5]

tadye ha sma purā vājapeyena yajante | etāṃ ha smaivordhvā diśamutkrāmanti tata
aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti



5.1.1.[6]

tenendro 'yajata | sa idaṃ sarvamabhavatsa idaṃ sarvamudajayatprajāpatiṃ
hyudajayatsarvamu hyevedam prajāpatisteneṣṭvaitāmevordhvāṃ diśamudakrāmat



5.1.1.[7]

tadye ha sma purā vājapeyena yajante | etāṃ ha smaivordhvāṃ diśamutkrāmanti tata
aupāvinaiva jānaśruteyena pratyavarūḍhaṃ tato 'rvācīnam pratyavarohanti


5.1.1.[8]

sa yo vājapeyena yajate | sa idaṃ sarvam bhavati sa idaṃ sarvamujjayati prajāpatiṃ
hyujjayati sarvamu hyevedam prajāpatiḥ



5.1.1.[9]

tadāhuḥ | na vājapeyena yajeta sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate
prajāpatiṃ hyujjayati sarvamu hyevedam prajāpatiḥ sa iha na kiṃ cana pariśinaṣṭi
tasyeśvaraḥ prajā pāpīyasī bhavitoriti



5.1.1.[10]

tadu vai yajetaiva | ya evametaṃ yajñaṃ kLptaṃ vidyurṛkto yajuṣṭaḥ sāmato ye
prajajñayasta enaṃ yājayeyureṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso
yājayanti tasmādu yajetaiva



5.1.1.[11]

sa vā eṣa brāhmaṇasyaiva yajñaḥ | yadenena bṛhaspatirayajata brahma hi
bṛhaspatirbrahma hi brāhmaṇo 'tho rājanyasya yadenenendro 'yajata kṣatraṃ
hīndraṃ kṣatraṃ rājanyaḥ



5.1.1.[12]

rājña eva rājasūyam | rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo
rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam



5.1.1.[13]

rājā vai rājasūyeneṣṭvā bhavati | samrāṅvājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ
kāmayeta vai rājā samrāḍ bhavitumavaraṃ hi rājyam paraṃ sāmrājyaṃ na
samrāṭkāmayeta rājā bhavitumavaraṃ hi rājyam paraṃ sāmrājyam



5.1.1.[14]

sa yo vājapeyeneṣṭvā samrāḍ bhavati | sa idaṃ sarvaṃ saṃvṛṅkte sa
karmaṇaḥ-karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam
prasuva yajñapatim bhagāyeti



5.1.1.[15]

tadyathaivādo bṛhaspatiḥ | savitāram prasavāyopādhāvatsavitā vai devānām
prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā
prāsuvattatsavitṛprasūta udajayadevamevaiṣa etatsavitārameva prasavāyopadhāvati
savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai
savitā prasavitā prasauti tatsavitṛprasūta ujjayati



5.1.1.[16]

tasmādāha | deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo
gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatirvājaṃ naḥ svadatu svāheti
prajāpatirvai vācaspatirannaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatvityevaitadāha
sa etāmevāhutiṃ juhotyā śvaḥsutyāyā etaddhyasyaitatkarmārabdham bhavati prasanna
etaṃ yajñam bhavati



5.1.2.[1]

aṃśuṃ gṛhṇāti | sarvatvāyaiva tasmādvā aṃśuṃ
gṛhṇātyathaitānprajñātānevāgniṣṭomikāngrahāngṛhṇātyāgrayaṇāt



5.1.2.[2]

atha pṛṣṭhyāngṛhṇāti | tadyadevaitairdevā udajayaṃstadevaiṣa etairujjayati



5.1.2.[3]

atha ṣoḍaśinaṃ gṛhṇāti | tadyadevaitenendra udajayattadevaiṣa etenojjayati



5.1.2.[4]

athaitānpañca vājapeyagrahāngṛhṇāti | dhruvasadaṃ tvā nṛṣadam
manaḥsadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonirindrāya tvā
juṣṭatamamiti sādayatyeṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmamevaitena
lokamujjayati



5.1.2.[5]

apsuṣadam tvā ghṛtasadaṃ vyomasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ
gṛhṇāmyeṣa te yonirindrāya tvā juṣṭatamamiti sādayatyeṣāṃ vai lokānāmayameva
vyomedamantarikṣamantarikṣalokamevaitenojjayati


5.1.2.[6]

pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto
'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonirindrāya tvā juṣṭatamamiti sādayatyeṣa vai
devasannākasadeṣa eva devaloko devalokamevaitenojjayati



5.1.2.[7]

apāṃ rasamudvayasaṃ sūrye santaṃ samāhitamapāṃ rasasya yo rasastaṃ vo
gṛhṇāmyuttamamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonirindrāya
tvā juṣṭatamamiti sādayatyeṣa vā apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ
sūryātpavata etamevaitena rasamujjayati



5.1.2.[8]

grahā ūrjāhutayaḥ | vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'hamiṣamūrjaṃ
samagrabhamupayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonirindrāya tvā
juṣṭatamamiti sādayatyūrgvai raso rasamevaitenojjayati



5.1.2.[9]

tānvā etān | pañca vājapeyagrahāngṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena
yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati
tasmātpañca vājapeyagrahāngṛhṇāti



5.1.2.[10]

atha saptadaśa somagrahāngṛhṇāti | saptadaśa surāgrahānprajāpatervā ete andhasī
yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite
evaitadubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate
prajāpatiṃ hyujjayati sarvamu hyevedam prajāpatiḥ



5.1.2.[11]

sa yatsaptadaśa | somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa
yāvāneva yajño yāvatyasya mātrā tāvataivāsyaitatsatyaṃ śriyaṃ jyotirujjayati



5.1.2.[12]

atha yatsaptadaśa | surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa
yāvāneva yajño yāvatyasya mātrā tāvataivāsyaitadanṛtam pāpmānaṃ tama ujjayati


5.1.2.[13]

ta ubhaye catustriṃśadgrahāḥ sampadyante | trayastriṃśadvai devāḥ
prajāpatiścatustriṃśastatprajāpatimujjayati



5.1.2.[14]

atha yatra rājānaṃ krīṇāti | taddakṣiṇataḥ prativeśataḥ keśavātpuruṣātsīsena
parisrutaṃ krīṇāti na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na
strī yadu keśavastena na pumānnaitadayo na hiraṇyaṃ yatsīsaṃ naiṣa somo na surā
yatparisruttasmātkeśavātpuruṣātsīsena parisrutaṃ krīṇāti



5.1.2.[15]

atha pūrvedyuḥ | dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ
netsomagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmātpūrvedyurdvau kharau
kurvanti puro 'kṣamevānyam paścādakṣamanyam



5.1.2.[16]

atha yatra pūrvayā dvārā | vasatīvarīḥ prapādayanti tadaparayā dvārā neṣṭā
parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro 'kṣameva
pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā
surāgrahāntsomagrahamevādhvaryurgṛhṇāti surāgrahaṃ neṣṭā
somagrahamevādhvaryurgṛhṇāti surāgrahaṃ neṣṭvevamevainānvyatyāsaṃ gṛhṇītaḥ



5.1.2.[17]

na pratyañcamakṣamadhvaryuḥ | somagrahamatiharati na prāñcamakṣaṃ neṣṭā
surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti



5.1.2.[18]

uparyuparyevākṣamadhvaryuḥ | somagrahaṃ dhārayatyadho 'dho 'kṣaṃ neṣṭā
surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktamiti netpāpamiti bravāveti tau
punarviharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tadyatheṣīkām
muñjādvivṛhedevamenaṃ sarvasmātpāpmano vivṛhatastasminna tāvaccanaino bhavati
yāvattṛṇasyāgraṃ tau sādayataḥ



5.1.2.[19]

athādhvaryuḥ | hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ
sādayatyathokthyaṃ gṛhṇātyatha dhruvamathaitāntsomagrahānuttame stotra ṛtvijāṃ
camaseṣu vyavanīya juhvati tānbhakṣayantyatha mādhyandine savane
madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ



5.1.3.[1]

āgneyamagniṣṭoma ālabhate | agnirvā agniṣṭomo
'gniṣṭomamevaitenojjayatyaindrāgnamukthebhya ālabhata aindrāgnāni vā
ukthyānyukthānyevaitenojjayatyaindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī
ṣoḍaśinamevaitenojjayati



5.1.3.[2]

sārasvataṃ saptadaśāya stotrāyālabhate | tadetadanatirātre sati rātre rūpaṃ kriyate
prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatistadetena
sārasvatena rātrimujjayati tasmādetadanatirātre sati rātre rūpaṃ kriyate



5.1.3.[3]

atha marudbhya ujjeṣebhyaḥ | vaśām pṛśnimālabhata iyaṃ vai vaśā
pṛśniryadidamasyām mūli cāmūlaṃ cānnādyam pratiṣṭitaṃ teneyaṃ vaśā pṛśnirannaṃ
vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitadyadvājapeyaṃ viśo vai
maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye
yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā
pṛśniryadi vaśām pṛśni na vindedapi yaiva kā ca vaśā syāt



5.1.3.[4]

tasyā āvṛt | yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa
vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ
niṣkevalyaṃ śastramindro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ
dadhāti tasmādasyā atra vapayā pracareyuḥ



5.1.3.[5]

dvedhāvadānāni śrapayanti | tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati
sakṛdabhighārayati pratyanaktyavadānānyathopabhṛti sakṛtsakṛdavadyati
dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati
tathaiṣā kṛtsnām bhavatyatha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni
mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati



5.1.3.[6]

tadu tathā na kuryāt | hvalati vā eṣa yo yajñapathādetyeti vā eṣa yajñapathādya evaṃ
karoti tasmādyatraivaitareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā
pracareyurekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti



5.1.3.[7]

atha saptadaśa prājāpatyānpaśūnālabhate | te vai sarve tūparā bhavanti sarve śyāmāḥ
sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ
paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ
somastatpratyakṣam prajāpatimujjayati saptadaśa bhavanti saptadaśo vai
prajāpatistatprajāpatimujjayati



5.1.3.[8]

te vai sarve tūparā bhavanti | puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo
'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti



5.1.3.[9]

sarve śyāmāḥ | dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai
mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā
bhavanti



5.1.3.[10]

sarve muṣkarāḥ | prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete
tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo
yadyevaṃsamṛddhānna vindedapi katipayā evaivaṃsamṛddhāḥ syuḥ sarvamu
hyevedam prajāpatiḥ



5.1.3.[11]

taddhaike | vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva
tadetadvācamujjayāma iti vadantastadu tathā na kuryātsarvaṃ vā idam
prajāpatiryadime lokā yadidaṃ kiṃ ca sā yadevaiṣu lokeṣu vāgvadati
tadvācamujjayati tasmādu tannādriyeta



5.1.3.[12]

teṣāmāvṛt | yatra maitrāvaruṇo vāmadevyamanuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ
prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ
vapābhiratra pracareyuḥ


5.1.3.[13]

atheṣṭā anuyājā bhavanti | avyūḍhe srucāvathaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto
vai prajāpatistadantata evaitatprajāpatimujjayatyatha yatpurā pracaredyathā
yamadhvānameṣyantsyāttaṃ gatvā sa kva tataḥ syādevaṃ tattasmādeṣāmatra
havirbhiḥ pracaranti



5.1.3.[14]

tadu tathā na kuryāt | hvalati vā eṣa yo yajñapathādetyeti vā eṣa yajñapathādya evaṃ
karoti tasmādyatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ
pracareyuryavetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā
pracareyurekānuvākyā ekā yājyaikadevatyā hi prajāpataya ityupāṃśūktvā cāgānāṃ
haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā cāgānāṃ haviḥ prasthitam preṣyeti
vaṣaṭkṛte juhoti



5.1.4.[1]

taṃ vai mādhyandine savane 'bhiṣiñcati | mādhyandine savana ājiṃ dhāvantyeṣa vai
prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu
prajāyante tanmadhyata evaitatprajāpatimujjayati



5.1.4.[2]

agṛhīte māhendre | eṣa vā indrasya niṣkevalyo graho yanmāhendro
'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ
sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre



5.1.4.[3]

atha rathamupāvaharati | indrasya vajro 'sīti vajro vai ratha indro vai
yajamānastasmādāhendrasya vajro 'sīti vājasā iti vājasā hi rathastvayāyaṃ vājaṃ
sedityannaṃ vai vājastvayāyamannamujjayatvityevaitadāha



5.1.4.[4]

taṃ dhūrgṛhītamantarvedyabhyavavartayati | vājasya nu prasave mātaram
mahīmityannaṃ vai vājo 'nnasya nu prasave mātaram mahīmityevaitadāhāditiṃ nāma
vacasā karāmahā itīyaṃ vai pṛthivyaditistasmādāhāditiṃ nāma vacasā karāmaha iti
yasyāmidaṃ viśvam bhuvanamāviveśetyasyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ
no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ
savatāmityevaitadāha



5.1.4.[5]

athāśvānadbhirabhyukṣati | snapanāyābhyavanīyamānāntsnapitānvodānītānadbhyo
ha vā agre 'śvaḥ sambabhūva so 'dbhyaḥ sambhavannasarvaḥ samabhavadasarvo hi vai
samabhavattasmānna sarvaiḥ padbhiḥ pratitiṣṭhatyekaikameva pādamudacya tiṣṭhati
tadyadevāsyātrāpsvahīyata tenaivainametatsamardhayati kṛtsnaṃ karoti
tasmādaśvānadbhirabhyukṣati snapanāyābhyavanīyamānāntsnapitānvodānītān



5.1.4.[6]

so 'bhyukṣati | apsvantaramṛtamapsu bheṣajamapāmuta praśastiṣvaśvā bhavata
vājina ityanenāpi devīrāpo yo va ūrmiḥ pratūrtiḥ kakunmānvājasāstenāyaṃ vājaṃ
sedityannaṃ vai vājastenāyamannamujjayatvityevaitadāha


5.1.4.[7]

atha rathaṃ yunakti | sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe
'thaivaṃ devatrā



5.1.4.[8]

sa yunakti | vāto vā mano veti na vai vātātkim canāśīyo 'sti na manasaḥ kiṃ canāśīyo
'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatiste 'gre 'śvamayuñjanniti
gandharvā ha vā agre 'śvaṃ yuyujustadye 'gre 'śvamayuñjaṃste tvā
yuñjantvityevaitadāha te asminjavamādadhuriti tadye 'sminjavamādadhuste tvayi
javamādadhatvityevaitadāha



5.1.4.[9]

atha savyāyugyaṃ yunakti | vātaraṃhā bhavavājinyujyamāna iti vātajavo bhava
vājinyujyamāna ityevaitadāhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ
śriyaivaṃ yajamānasya śriyaidhītyevaitadāha yuñjantu tvā maruto viśvavedasa iti
yuñjantu tvā devā ityevaitadāha te tvaṣṭā patsu javaṃ dadhātviti nātra
tirohitamivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ
devatrā



5.1.4.[10]

sa yunakti | javo yaste vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste
bājinnapyanyatrāṣanihitastena na imaṃ yajñam prajāpatimujjayetyevaitadāha tena no
vājinbalavānbalena vājajicca bhava samane ca pārayiṣṇurityannaṃ vai vājo 'nnajicca
na edhyasmiṃśca no yajñe devasamana imaṃ yajñam prajāpatimujjayetyevaitadāha



5.1.4.[11]

te vā eta eva trayo yuktā bhavanti | trivṛddhi devānāṃ taddhi devatrādhipraṣṭiyuga
eva caturtho 'nveti mānuṣā hi sa taṃ yatra dāsyanbhavati taccaturthamupayujya
dadāti tasmādapītarasminyajña eta eva trayo yuktā bhavanti trivṛddhi devānāṃ
taddhi devatrādhipraṣṭiyuga eva caturtho 'nveti mānuṣo hi sa taṃ yatra
dāsyanbhavati taccaturthamupayujya dadāti



5.1.4.[12]

atha bhārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati
yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitadyadvājapeyaṃ
tadyadevaitadannamudajaiṣīttadevāsmā etatkaroti



5.1.4.[13]

atha yadbārhaspatyo bhavati | bṛhaspatirhyetamagra udajayattasmādbārhaspatyo
bhavati



5.1.4.[14]

atha yannaivāro bhavati | brahma vai bṛhaspatirete vai brahmaṇā pacyante
yannīvārāstasmānnaivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai
prajāpatistatprajāpatimujjayati



5.1.4.[15]

tamaśvānavaghrāpayati | vājina iti vājino hyaśvāstasmādāha vājina iti vājajita
ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto
bhavanti bṛhaspaterbhāgamavajighrateti bṛhaspaterhyeṣa bhāgo bhavati tasmādāha
bṛhaspaterbhāgamavajighrateti tadyadaśvānavaghrāpayatīmamujjayānīti tasmādvā
aśvānavaghrāpayati 5.1.5.tadyadājiṃ dhāvanti | imamevaitena lokamujjayatyatha
yadbrahmā rathacakre sāma gāyati nābhidaghna uddhite
'ntarikṣalokamevaitenojjayatyatha yadyūpaṃ rohati devalokamevaitenojjayati
tasmādvā etattrayaṃ kriyate



5.1.5.[1]

sa brahmā rathacakramadhirohati | nābhidaghna uddhitaṃ devasyāhaṃ savituḥ save
satyasavaso bṛhaspateruttamaṃ nākaṃ ruheyamiti yadi brāhmaṇo yajate brahma hi
bṛhaspatirbrahma hi brāhmaṇaḥ



5.1.5.[2]
atha yadi rājanyo yajate | devasyāhaṃ savituḥ save satyasavasa indrasyottamaṃ nākaṃ
ruheyamiti kṣatraṃ hīndraṃ kṣatraṃ rājanyaḥ



5.1.5.[3]

triḥ sāmābhigāyati | trirabhigīyāvarohati devasyāhaṃ savituḥ save satyaprasavaso
bṛhaspateruttamaṃ nākamaruhamiti yadi brāhmaṇo yajate brahma hi
bṛhaspatirbrahma hi brāhmaṇaḥ



5.1.5.[4]

atha yadi rājanyo yajate | devasyāhaṃ savituḥ save satyaprasavasa indrasyottamaṃ
nākamaruhamiti kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ



5.1.5.[5]

atha saptadaśa dundubhīnanuvedyantaṃ samminvanti | pratīca āgnīdhrātprajāpatiṃ
vā eṣa ujjayati yo vājapeyena yajate vāgvai prajāpatireṣā vai paramā vāgyā
saptadaśānāṃ dundubhīnām paramāmevaitadvāca paramam prajāpatimujjayati
saptadaśa bhavanti saptadaśo vai prajāpatistatprajāpatimujjayati



5.1.5.[6]

athaiteṣāṃ dundubhīnām | ekaṃ yajuṣāhanti tatsarve yajuṣāhatā bhavanti



5.1.5.[7]

sa āhanti | bṛhaspate vājaṃ jaya bṛhaspataye vācaṃ vadata bṛhaspatiṃ vājaṃ jāpayateti
yadi brāhmaṇo yajate brahma hi bṛhaspatirbrahma hi brāhmaṇaḥ



5.1.5.[8]

atha yadi rājanyo yajate | indra vājaṃ jayendrāya vācaṃ vadatendraṃ vājaṃ jāpayateti
kṣatraṃ hīndraḥ kṣatraṃ rājanyaḥ



5.1.5.[9]

athaiteṣvājisṛtsu ratheṣu | punarāsṛteṣveteṣāṃ dundubhīnāmekaṃ yajuṣopāvaharati
tatsarve yajuṣopāvahṛtā bhavanti


5.1.5.[10]

sa upāvaharati | eṣā vaḥ sā satyā saṃvāgabhūdyayā bṛhaspatiṃ vājamajījapatājījapata
bṛhaspatiṃ vājaṃ vanaspatayo vimucyadhvamiti yadi brāhmaṇo yajate brahma hi
bṛhaspatirbrahma hi brāhmaṇaḥ



5.1.5.[11]

atha yadi rājanyo yajate | eṣā vaḥ sā satyā saṃvāgabhūdyayendraṃ
vājamajījapatājījapatendraṃ vājaṃ vanaspatayo vimucyadhvamiti kṣatraṃ hīndraḥ
kṣatraṃ rājanyaḥ



5.1.5.[12]

atha vedyantāt | rājanya udaṅ saptadaśa pravyādhānpravidhyati yāvānvā ekaḥ
pravyādhastāvāṃstiryaṅ prajāpatiratha yāvatsaptadaśa pravyādhāstāvānanvaṅ
prajāpatiḥ



5.1.5.[13]

tadyadrājanyaḥ pravidhyati | eṣa vai prajāpateḥ pratyakṣatamāṃ
yadrājanyastasmādekaḥ sanbahūnāmīṣṭe yadveva caturakṣaraḥ
prajāpatiścaturakṣaro rājanyastasmādrājanyaḥ pravidhyati saptadaśa
pravyādhānpravidhyati saptadaśo vai prajāpatistatprajāpatimujjayati



5.1.5.[14]

atha yaṃ yajuṣā yunakti | taṃ yajamāna ātiṣṭhati devasyāhaṃ savituḥ save
satyaprasavaso bṛhaspatervājajito vājaṃ jeṣamiti



5.1.5.[15]

tadyathaivādo bṛhaspatiḥ | savitāram prasavāyopādhāvatsavitā vai devānām
prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā
prāsuvatatsavitṛprasūta udajayadevamevaiṣa etatsavitārameva prasavāyopadhāvati
savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai
savitā prasavitā prasauti tatsavitṛprasūta ujjayati



5.1.5.[16]

atha yadyadhvaryoḥ | antevāsī vā brahmacārī vaitadyajuradhīyātso 'nvāsthāya
vācayati vājina iti vājino hyaśvāstasmādāha vājina iti vājajita ityannaṃ vai vājo
'nnajita ityevaitadāhādhvana skabhnuvanta ityadhvano hi skabhnuvanto dhāvanti
yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacateti
yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti
dundubhīnabhi sāma gāyati



5.1.5.[17]

athaitābhyāṃ jagatībhyām | juhoti vānu vā mantrayate yadi juhoti
yadyanumantrayate samāna eva bandhuḥ



5.1.5.[18]

sa juhoti | eṣa sya vājī kṣipaṇiṃ turaṇyati grīvāyām baddho apikakṣa āsani kratuṃ
dadhikrā anu saṃsaniṣyadatpathāmaṅkāṃsyanvāpanīphaṇatsvāhā



5.1.5.[19]

uta sma | asya dravatasturaṇyataḥ parṇaṃ na veranuvāti pragardhinaḥ śyenasyeva
dhrajato aṅkasam pari dadhikrāvṇaḥ sahorjā taritrataḥ svāheti



5.1.5.[20]
athottareṇa tricena | juhoti vānu vā mantrayate dvayaṃ tadyasmājjuhoti vānu vā
mantrayate yadi juhoti yadyanumantrayate samāna eva
bandhuretānevaitadaśvāndhāvata upavājayatyeteṣu vīryaṃ dadhāti tisro vā imāḥ
pṛthivya iyamahaikā dve asyāḥ pare tā evaitadujjayati



5.1.5.[21]

so 'numantrayate | śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ
jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemyasmadyuyavannamīvāḥ



5.1.5.[22]

te no arvantaḥ | havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ sahasrasā
meghasātā saniṣyavo maho ye dhanaṃ samitheṣu jabhrire



5.1.5.[23]

vāje-vāje 'vata | vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata
mādayadhvaṃ tṛptā yāta pathibhirdevayānairiti


5.1.5.[24]

atha bārhaspatyena caruṇā pratyupatiṣṭhate | tamupaspṛśatyannaṃ vā eṣa ujjayati yo
vājapeyena yajate 'nnapeyaṃ ha vai nāmaitadyadvājapeyaṃ
tadyadevaitadannamudajaiṣīttenaivaitadetāṃ gatiṃ gatvā saṃspṛśate tadātmankurute



5.1.5.[25]

sa upaspṛśati | ā mā vājasya prasavo jagamyādityannaṃ vai vāja ā mānnasya prasavo
jagamyādityevaitadāheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatirā mā
gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatirā mā somo amṛtatvena
gamyāditi somo hi prajāpatiḥ



5.1.5.[26]

tamaśvānavaghrāpayati | vājina iti vājino hyaśvāstasmādāha vājina iti vājajita
ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ savṛvāṃsaṃ iti sariṣyanta iti vā agra āha
sariṣyanta iva hi tarhi bhavantyathātra sasṛvāṃsa iti savṛvāṃsa iva hyatra bhavanti
tasmādāha sasṛvāṃsa iti bṛhaspaterbhāgamavajighrateti bṛhaspaterhyeṣa bhāgo
bhavati tasmādāha bṛhaspaterbhāgamavajighrateti nimṛjānā iti tadyajamāne vīryaṃ
dadhāti tadyadaśvānavaghrāpayatīmamujjayānīti vā agre
'vaghrāpayatyathātremamudajaiṣamiti tasmādvā aśvānavaghrāpayati



5.1.5.[27]

athaiteṣāmājiśritāṃ rathānām | ekasminvaiśyo vā rājanyo vopāsthito bhavati sa
vederuttarāyāṃ śroṇā upaviśatyathādhvaryuśca yajamānaśca pūrvayā dvārā
madhugrahamādāya niṣkrāmatastaṃ vaiśyasya vā rājanyasya vā prāṇāvādhatto 'tha
neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ
vaiśyasya vā rājanyasya vā prāṇāvādadhadāhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai
śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyamevaitacriyaṃ jyotiryajamāne
dadhātyanṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ
kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe
dadadamṛtamāyur ātmandhatte 'mṛtaṃ hyāyurhiraṇyaṃ tena sa yam bhogaṃ kāmayate
taṃ kurute



5.2.1.[1]

atha sruvaṃ cājyavilāpanīṃ cādāya | āhavanīyamabhyaiti sa etā dvādaśāptīrjuhoti vā
vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ



5.2.1.[2]

sa juhoti | āpaye svāhā svāpaye svāhāpijāyaṃ svāhā kratave svāhā vasave
svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina
āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye
svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ
prajāpatiryajñastadyaivāsyāptiryā sampattāmevaitadujjayati tāmātmankurute



5.2.1.[3]

atha ṣaṭ kL!ptīḥ | juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva
bandhuḥ



5.2.1.[4]

sa vācayati | āyuryajñena kalpatām prāṇo yajñena kalpatāṃ cakṣuryajñena kalpatāṃ
śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatāmityetāḥ
ṣaṭkL!ptīrvācayati ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ
prajāpatiryajñastadyaivāsya kL!ptiryā sampattāmevaitadujjayati tāmātmankurute



5.2.1.[5]

aṣṭāśriryūpo bhavati | aṣṭākṣarā vai gāyatrī gāyatramagneścando
devalokamevaitenojjayati saptadaśabhirvāsobhiryūpo veṣṭito vā vigrathito vā bhavati
saptadaśo vai prajāpatistatprajāpatimujjayati



5.2.1.[6]

gaudhūmaṃ caṣālam bhavati | puruṣo vai prajāpaternediṣṭhaṃ so 'yamatvagete vai
puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yadgodhūmāsteṣāṃ na tvagasti
manuṣyalokamevaitenojjayati



5.2.1.[7]

gartanvānyūpo 'tīkṣṇāgro bhavati | pitṛdevatyo vai gartaḥ pitṛlokamevai
saptadaśāratnirbhavati saptadaśo vai prajāpatistatprajāpatimujjayati



5.2.1.[8]

atha neṣṭā patnīmudāneṣyan | kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā
caṇḍātakamantaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yatpatnī
tāmetatprācīṃ yajñam prasādayiṣyanbhavatyasti vai patnyā amedhyaṃ yadavācīnaṃ
nābhermedhyā vai darbhāstadyadevāsyā amedhyaṃ tadevāsyā etaddarbhairmedhyaṃ
kṛtvāthainām prācīṃ yajñam prasādayati tasmānneṣṭā patnīmudānesyankauśaṃ vāsaḥ
paridhāpayati kaus=aṃ vā caṇḍātakamantaraṃ dīkṣitavasanāt


5.2.1.[9]

atha niśrayaṇo niśrayati | sa dakṣiṇata udaṅ roheduttarato vā dakṣiṇā
dakṣiṇatastvevodaṅ rohettathā hyudagbhavati



5.2.1.[10]

sa rokṣyanjāyāmāmantrayate | jāya ehi svo rohāveti rohāvetyāha jāyā
tadyajjāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmādyāvajjāyāṃ na vindate
naiva tāvatprajāyate 'sarvo hi tāvadbhavatyatha yadaiva jāyāṃ vindate 'tha prajāyate
tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacānīti tasmājjāyāmāmantrayate



5.2.1.[11]

sa rohati | prajāpateḥ prajā abhūmeti prajāpaterhyeṣa prajā bhavati yo vājapeyena
yajate



5.2.1.[12]

atha godhūmānupaspṛśati | svardevā aganmeti svarhyeṣa gacati yo vājapeyena yajate



5.2.1.[13]

tadyadgodhūmānupaspṛśati | annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena
yajate 'nnapeyaṃ ha vai nāmaitadyadvājapeyaṃ
tadyadevaitadannamudajaiṣīttenaivaitadetāṃ gatiṃ gatvā saṃspṛśate tadātmankurute
tasmādgodhūmānupaspṛśati



5.2.1.[14]

atha śīrṣṇā yūpamatyujjihīte | amṛtā abhūmeti devalokamevaitenojjayati



5.2.1.[15]

atha diśo 'nuvīkṣamāṇo japati | asme vo astvindriyamasme nṛmṇamuta kraturasme
varcāṃsi santu va iti sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ
hyujjayati sarvamu hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ
saṃvṛjya tadātmandhatte tadātmankurute tasmāddiśo 'nuvīkṣamāṇo japati



5.2.1.[16]
athainamūṣapuṭairanūdasyanti | paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa
ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitadyadvājapeyaṃ
tadyadevaitadannamudajaiṣīttenaivaitadetāṃ gatiṃ gatvā saṃspṛśate tadātmankurute
tasmādenamūṣapuṭairanūdasyanti



5.2.1.[17]

āśvattheṣu palāśeṣūpanaddhā bhavanti | sa yadevādo 'śvatthe tiṣṭhata indro maruta
upāmantrayata tasmādāśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo
vai maruto 'nnaṃ viśastasmādviśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai
prajāpatistatprajāpatimujjayati



5.2.1.[18]

athemāmupāvekṣamāṇo japati | namo mātre pṛthivyai namo mātre pṛthivyā iti
bṛhaspaterha vā abhiṣiṣicānātpṛthivī bibhayāṃ cakāra mahadvā ayamabhūdyo
'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi bṛhaspatirha pṛthivyai bibhayāṃ cakāra yadvai
meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti
na putro mātaram



5.2.1.[19]

bṛhaspatisavo vā eṣa yadvājapeyam | pṛthivyu haitasmādbibheti mahadvā
ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādityeṣa u hāsyai bibheti yadvai
meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti
na putro mātaram



5.2.1.[20]

atha hiraṇyamabhyavarohati | amṛtamāyurhiraṇyaṃ tadamṛta āyuṣi pratitiṣṭhati



5.2.1.[21]

athājarṣabhasyājinamupastṛṇāti | tadupariṣṭādrukmaṃ nidadhāti
tamabhyavarohatīmāṃ vaiva



5.2.1.[22]

athāsmā āsandīmāharanti | uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ
tadenamuparyāsīnamadhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti



5.2.1.[23]

audumbarī bhavati | annaṃ vā ūrgudumbara ūrjo 'nnādyasyāvaruddhyai
tasmādaudumbarī bhavati tāmagreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti



5.2.1.[24]

athājarṣabhasyājinamāstṛṇāti | prajāpatirvā eṣa yadajarṣabha etā vai prajāpateḥ
pratyakṣatamāṃ yadajāstasmādetāstriḥ saṃvatsarasya vijāyamānā dvau trīniti
janayanti tatprajāpatimevaitatkaroti tasmādajarṣabasyājinamāstṛṇāti



5.2.1.[25]

sa āstṛṇāti | iyaṃ te rāḍiti rājyamevāsminnetaddadhātyathainamāsādayati yantāsi
yamana iti yantāramevainametadyamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa
iti dhruvamevainametaddharuṇamasmiṃloke karoti kṛṣyai tvā kṣemāya tvā rayyai
tvā poṣāya tveti sādhave tvetyevaitadāha



5.2.2.[1]

bārhaspatyena caruṇā pracarati | tasyāniṣṭa eva sviṣṭakṛdbhavatyathāsmā annaṃ
sambharatyannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai
nāmaitadyadvājapeyaṃ tadyadevaitadannamudajaiṣīttadevāsmā etatsambharati



5.2.2.[2]

audumbare pātre | annaṃ vā ūrgudumbara ūrjo 'nnādyasyāvaruddhyai
tasmādaudumbare pātre so 'pa eva prathamāḥ sambharatyatha payo 'tha
yathopasmāramannāni



5.2.2.[3]

taddhaike | saptadaśānnāni sambharanti saptadaśaḥ prajāpatiriti vadantastadu tathā
na kuryātprajāpaternveva sarvamannamanavaruddhaṃ ka u tasmai manuṣyo yaḥ
sarvamannamavarundhīta tasmādu sarvamevānnaṃ yathopasmāraṃ
sambharannekamannaṃ na sambharet



5.2.2.[4]

sa yanna sambharati | tasyodbruvīta tasya nāśnīyādyāvajjīvaṃ tathā nāntameti tathā
jyogjīvati sa etasya sarvasyānnādyasya sambhṛtasya sruveṇopaghātaṃ vājaprasavīyāni
juhoti tadyābhya evaitaddevatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati
tasmādvājaprasavīyāni juhoti


5.2.2.[5]

sa juhoti | vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānamoṣadhīṣvapsu tā
asmabhyam madhumatīrbhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā



5.2.2.[6]

vājasyemām | prasavaḥ śiśriye divamimā ca viśvā bhuvanāni samrāṭ aditsantaṃ
dāpayati prajānantsa no rayiṃ sarvavīraṃ niyacatu svāhā



5.2.2.[7]

vājasya nu | prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ sanemi rājā pariyāti
vidvānprajām puṣṭiṃ vardhayamāno asme svāhā



5.2.2.[8]

somaṃ rājānam avase 'gnimanvārabhāmahe | ādityānviṣṇuṃ sūryam brahmāṇaṃ ca
bṛhaspatiṃ svāhā



5.2.2.[9]

aryamaṇam bṛhaspatim | indraṃ dānāya codāya vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca
vājinaṃ svāhā



5.2.2.[10]

agne acā | vadeha naḥ prati naḥ sumanā bhava pra no yaca sahasrajittvaṃ hi dhanadā
asi svāhā



5.2.2.[11]

pra naḥ | yacatvaryamā pra pūṣā pra bṛhaspatiḥ pra vāgdevī dadātu naḥ svāheti



5.2.2.[12]

athainam pariśiṣṭenābhiṣiñcati |
annādyenaivainametadabhiṣiñcatyannādyamevāsminnetaddadhāti tasmādenam
pariśiṣṭenābhiṣiñcati


5.2.2.[13]

so 'bhiṣiñcati | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmiti
devahastairevainametadabhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāgvai
sarasvatī tadenaṃ vāca eva yanturyantriye dadhāti



5.2.2.[14]

tadu haika āhuḥ | viśveṣāṃ tvā devānāṃ yanturyantriye dadhāmīti sarvaṃ vai viśve
devāstadenaṃ sarvasyaiva yanturyantriye dadhāti tadu tathā na brūyātsarasvatyai tvā
vāco yanturyantriye dadhāmītyeva brūyādvāgvai sarasvatī tadenaṃ vāca eva
yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmyasāviti nāma gṛhṇāti
tadbṛhaspaterevainametatsāyujyaṃ salokatāṃ gamayati



5.2.2.[15]

athāha | samrāḍayamasau samrāḍayamasāviti niveditamevainametatsantaṃ devebhyo
nivedayatyayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūttaṃ
gopāyatetyevaitadāha triṣkṛtva āha trivṛddhi yajñaḥ



5.2.2.[16]

athojjitīḥ | juhoti vā vācayati vā yadi juhoti yadi vācayati samāna eva bandhuḥ



5.2.2.[17]

sa vācayati | agnirekākṣareṇa prāṇamudajayattamujjeṣam prajāpatiḥ
saptadaśākṣareṇa saptadaśaṃ stomamudajayattamujjeṣamiti tadyadevaitābhiretā
devatā udajayaṃstadevaiṣa etābhirujjayati saptadaśa bhavanti saptadaśo vai
prajāpatistatprajāpatimujjayati



5.2.2.[18]

athāhāgnaye sviṣṭakṛte 'nubrūhīti | tadyadantareṇāhutī etatkarma kriyata eṣa vai
prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu
prajāyante tanmadhyata evaitatprajāpatimujjayati tasmādantareṇāhutī etatkarma
kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti



5.2.2.[19]

atheḍāmādadhāti | upahūtāyāmiḍāyāmapa upaspṛśya māhendraṃ grahaṃ gṛhṇāti
māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so
'nte stotrasya bhavatyante śastrasya



5.2.2.[20]

taddhaike | etatkṛtvāthaitatkurvanti tadu tathā na kuryādātmā vai stotram prajā
śastrametasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmādetadeva
kṛtvāthaitatkuryāt



5.2.2.[21]

atheḍāmādadhāti | upahūtāyāmiḍāyāmapa upaspṛśya māhendraṃ grahaṃ gṛhṇāti
māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so
'nte stotrasya bhavatyante śastrasya



5.2.3.[1]

pūrṇāhutiṃ juhoti | sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti
sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyādetāṃ yadyu
kāmayetāpi nādriyeta



5.2.3.[2]

atha śvo bhūte | anumatyai haviraṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena
śamyām piṣyamāṇānāmavaśīyante piṣṭāni vā taṇḍulā vā tāntsruve sārdhaṃ
saṃvapatyanvāhāryapacanādulmukamādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ
veriṇaṃ vindati śvabhrapradaraṃ vā



5.2.3.[3]

tadagniṃ samādhāya juhoti | eṣa te nirṛte bhāgastaṃ juṣasvasvāhetīyaṃ vai nirṛtiḥ sā
yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tadyadevāsyā atra nairṛtaṃ rūpaṃ
tadevaitacamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇātyatha yatsvakṛte veriṇe
juhoti śvabhrapradare vaitadu hyasyai nirṛtigṛhītam



5.2.3.[4]

athāpratīkṣam punarāyanti | athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā
anumatiḥ sa yastatkarma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tadanumanyate
tadimāmevaitatprīṇātyanayānumatyānumataḥ sūyā iti


5.2.3.[5]

atha yadaṣṭākapālo bhavati | aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivyatha
yatsamānasya haviṣa ubhayatra juhotyeṣā hyevaitadubhayaṃ tasya vāso dakṣiṇā
yadvai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tadvāso 'timucyate tatho hainaṃ
sūyamānamāsaṅgo na vindati



5.2.3.[6]

atha śvo bhūte | āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapati tena
yatheṣṭyaivaṃ yajate tadyadevādaḥ prajātamāgnāvaiṣṇavaṃ dīkṣaṇīyaṃ
havistadevaitadagnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvatyagnirvai
yajñasyāvarārdhyo viṣṇuḥ parārdhyastatsarvāścaivaitaddevatāḥ parigṛhya sarvaṃ ca
yajñam parigṛhya sūyā iti tasmādāgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati
tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavatyagne reto hiraṇyaṃ yo vai viṣṇuḥ
sa yajño 'gniru vai yajña eva tadu tadāgneyameva tasmāddhiraṇyaṃ dakṣiṇā



5.2.3.[7]

atha śvo bhūte | agnīṣomīyamekādaśakapālam puroḍāśaṃ nirvapati tena
yatheṣṭyaivaṃ yajata etena vā indro vṛtramahanneteno eva vyajayata yāsyeyaṃ
vijitistāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva
vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmādagnīṣomīya ekādaśakapālaḥ puroḍāśo
bhavati tasyotsṛṣṭo gaurdakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti
paurṇamāsenāha ghnantyāmāvāsyenotsṛjanti tasmādutsṛṣṭo gaurdakṣiṇā



5.2.3.[8]

atha śvo bhūte | aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena
yatheṣṭyaivaṃ yajate yatra vā indro vṛtramahaṃstadasya bhītasyendriyaṃ
vīryamapacakrāma sa etena haviṣendriyaṃ vīryam punarātmannadhatta tatho
evaiṣa etena haviṣendriyaṃ vīryamātmandhatte tejo vā agnirindriyaṃ vīryamindra
ubhe vīrye parigṛhya sūyā iti tasmādaindrāgno dvādaśakapālaḥ puroḍāśo bhavati
tasyarṣabho 'naḍvāndakṣiṇā sa hi vahenāgneya āṇḍābhyāmaindrastasmādṛṣabho
'naḍvāndakṣiṇā



5.2.3.[9]

athāgrayaṇeṣṭyā yajate | sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi
darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭiryadāgrayaṇeṣṭiranayā me
pīṣṭamasadanayāpi sūyā iti tasmādāgrayaṇeṣṭyā yajata oṣadhīrvā eṣa sūyamāno 'bhi
sūyate tadoṣadhīrevaitadanamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīrabhi
sūyā iti tasya gaurdakṣiṇā



5.2.3.[10]
atha cāturmāsyairyajate | sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi
darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣa
yajñakraturyaccāturmāsyānyebhirme 'pīṣṭamasadebhirapi sūyā iti
tasmāccāturmāsyairyajate



5.2.4.[1]

vaiśvadevena yajate | vaiśvadevena vai prajāpatirbhūmānam prajāḥ sasṛje bhūmānam
prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadvaiśvadevenaiva bhūmānam prajāḥ sṛjate
bhūmānam prajāḥ sṛṣṭvā sūyā iti



5.2.4.[2]

atha varuṇapraghāsairyajate | varuṇapraghāsairvai prajāpatiḥ prajā
varuṇapāśātprāmuñcattā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ
prajā abhi sūyā iti tatho evaiṣa etadvaruṇapraghāsaireva prajā varuṇapāśātpramuñcati
tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīva akilviṣāḥ prajā abhi sūyā iti



5.2.4.[3]

atha sākamedhairyajate | sākamedhairvai devā vṛtramaghnaṃstairveva vyajayanta
yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho
eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti



5.2.4.[4]

atha śunāsīryeṇa yajate | ubhau rasau parigṛhya sūyā ityatha pañcavītīyaṃ sa
pañcadhāhavanīyaṃ vyuhya sruveṇo paghātaṃ juhoti



5.2.4.[5]

sa pūrvārdhye juhoti | agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha
dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhetyatha
paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ
svāhetyathottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhyo
uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo
duvasvadbhyaḥ svāheti



5.2.4.[6]

atha sārdhaṃ samuhya juhoti | ye devā agninetrāḥ puraḥsadastebhyaḥ svāhā ye devā
yamanetrā dakṣiṇāsadastebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadastebhyaḥ
svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadastebhyaḥ svāhā ye devāḥ
somanetrā uparisado duvasvantastebhyaḥ svāheti tadyadevaṃ juhoti



5.2.4.[7]

yatra vai devāḥ | sākamedhairvyajayanta yeyameṣāṃ vijitistāṃ taddhocurutpibante vā
imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena
vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃste vyajayanta yeyameṣāṃ vijitistāṃ
tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate
vijite 'bhaye 'nāṣṭre sūyā iti



5.2.4.[8]

atha yadetā aparāḥ pañcāhutīrjuhoti | kṣaṇvanti vā etadagnervivṛhanti
yatpañcadhāhavanīyaṃ vyūhanti tadevāsyaitena saṃdadhāti tasmādetā aparāḥ
pañcāhutīrjuhoti



5.2.4.[9]

tasya praṣṭivāhano 'śvaratho dakṣiṇā | trayo 'śvā dvau savyaṣṭhṛsārathī te pañca
prāṇā yo vai prāṇaḥ sa vātastadyadetasya karmaṇa eṣā dakṣiṇā tasmātpañcavātīyaṃ
nāma



5.2.4.[10]

sa haitenāpi bhiṣajyet | ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so
'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā
āhutīrjuhoti tadasmindaśa prāṇānkṛtsnameva sarvamāyurdadhāti sa yadihāpi
gatāsuriva bavatyā haivainena harati



5.2.4.[11]

athendraturīyam | āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaścarū
raudro gāvedhukaścaruranaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata
indrāgnī u haivaitatsamūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo
vajram praharāveti



5.2.4.[12]

sa hāgniruvāca | trayo mama bhāgāḥ santvekastaveti tatheti tāvetena haviṣā dikṣu
nāṣṭrā rakṣāṃsyavāhatāṃ tau vyajayetāṃ yainayoriyaṃ vijitistāṃ tatho evaiṣa etena
haviṣā dikṣu nāṣṭrā rakṣāṃsyavahanti tatho eva vijayate vijite 'bhaye nāṣṭre sūyā
iti


5.2.4.[13]

sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati | so 'gnereko bhāgo 'tha yadvāruṇo
yavamayaścarurbhavati yo vai varuṇaḥ so 'gniḥ so 'gnerdvitīyo bhāgo 'tha yadraudro
gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnestṛtīyo bhāgo 'tha
yadgāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukāstasmādgāvedhuko
bhavatyatha yadanaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho
bhāgo yadvai caturthaṃ tatturīyaṃ tasmādindraturīyaṃ nāma tasyaiṣaivānaḍuhī
vahalā dakṣiṇā sā hi vahenāgneyyagnidagdhamiva hyasyai vaham bhavatyatha yatstrī
satī vahatyadharmeṇa tadasyai vāruṇaṃ rūpamatha yadgaustena raudryatha yadasyā
aindraṃ dadhi tenaindryeṣā hi vā etatsarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā
dakṣiṇā



5.2.4.[14]

athāpāmārgahomaṃ juhoti | apāmārgairvai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te
vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etadapāmārgaireva dikṣu nāṣṭrā
rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti



5.2.4.[15]

sa pālāśe vā sruve vaikaṅkate vā | apāmārgataṇḍulānādatte
'nvāhāryapacanādulmukamādadate tena prāñco vodañco vā yanti tadagniṃ samādhāya
juhoti



5.2.4.[16]

sa ulmukamādatte | agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ
sahasvetyevaitadāhābhimātīrapāsyeti sapatno vā abhimātiḥ
sapatnamapajahītyevaitadāha duṣṭarastarannarātīriti dustaro hyeṣa
rakṣobhirnāṣṭrābhistarannarātīriti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha
tarannarātīriti varco dhā yajñavāhasīti sādhu yajamānaṃ dadhadityevaitadāha



5.2.4.[17]

tadagniṃ samādhāya juhoti | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo
hastābhyāmupāṃśorvīryeṇa juhomīti yajñamukhaṃ vā
upāṃśuryajñamukhenaivaitannāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā
rakṣāṃsi hanti



5.2.4.[18]

sa yadi pālāśaḥ sruvo bhavati | brahma vai palāśo brahmaṇaivaitannāṣṭrā rakṣāṃsi
hanti yadyu vaikaṅkato vajro va vikaṅkato vajreṇaivaitannāṣṭrā rakṣāṃsi hanti
rakṣasāṃ tvā badhāyeti tannāṣṭrā rakṣāṃsi hanti



5.2.4.[19]

sa yadi prāṅitvā juhoti | prāñcaṃ sruvamasyati yadyudaṅṅitvā juhotyudañcaṃ
sruvamasyatyabadhiṣma rakṣa iti tannāṣṭrā rakṣāṃsi hanti



5.2.4.[20]

athāpratīkṣam punarāyanti | sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi
bhavati tatpratītya juhoti pratīcīnaphalo vā apāmārgaḥ sa yo hāsmai tatra
kiṃcitkaroti tameva tatpratyagdhūrvati tasya nāmādiśedabadhiṣmāmumasau hata iti
tannāṣṭrā rakṣāṃsi hanti



5.2.5.[1]

āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapati | aindrāvaiṣṇavaṃ caruṃ
vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate
puruṣānetaddevā upāyaṃstatho evaiṣa etatpuruṣānevopaiti



5.2.5.[2]

sa yadāgnāvaiṣṇavaḥ | ekādaśakapālaḥ puroḍāśo bhavatyagnirvai dātā vaiṣṇavāḥ
puruṣāstadasmā agnirdātā puruṣāndadāti



5.2.5.[3]

atha yadaindrāvaiṣṇavaḥ | carurbhavatīndro vai yajamāno vaiṣṇavāḥ
puruṣāstadasmā agnirdātā puruṣāndadāti tairevaitatsaṃspṛśate tānātmankurute



5.2.5.[4]

atha yadvaiṣṇavaḥ | trikapālo vā puroḍāśo bhavati carurvā yānevāsmā agnirdātā
puruṣāndadāti teṣvevaitadantataḥ pratitiṣṭhati yadvai puruṣavānkarma cikīrṣati
śaknoti vai tatkartuṃ tatpuruṣānevaitadupaiti puruṣavāntsūyā iti tasya vāmano
gaurdakṣiṇā sa hi vaiṣṇavo yadvāmanaḥ



5.2.5.[5]

athāpareṇa triṣaṃyuktena yajate | sa āgnāpauṣṇamekādaśakapālam puroḍāśaṃ
nirvapatyaindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva
taddevā upāyaṃstatho evaiṣa etatpaśūnevopaiti



5.2.5.[6]

sa yadāgnāpauṣṇaḥ | ekādaśakapālaḥ puroḍāśo bhavatyagnirvai dātā pauṣṇāḥ
paśavastadasmā agnireva dātā paśūndadāti



5.2.5.[7]

atha yadaindrāpauṣṇaḥ | carurbhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa
yānevāsmā agnirdātā paśūndadāti tairevaitatsaṃspṛśate tānātmankurute



5.2.5.[8]

atha yatpauṣṇaḥ | carurbhavati yānevāsmā agnirdātā paśūndadāti teṣvevaitadantataḥ
pratitiṣṭhati yadvai paśumānkarma cikīrṣati śaknoti vai tatkartuṃ
tatpaśūnevaitadupaiti paśumāntsūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo
yacyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai
mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam
mithunamevaitatprajananaṃ kriyate tasmācyāmo gaurdakṣiṇā



5.2.5.[9]

athāpareṇa triṣaṃyuktena yajate | so 'gnīṣomīyamekādaśakapālam puroḍāśaṃ
nirvapatyaindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva
taddevā upāyaṃstatho evaiṣa etadvarca evopaiti



5.2.5.[10]

sa yadagnīṣomīyaḥ | ekādaśakapālaḥ puroḍāśo bhavatyagnirvai dātā varcaḥ
somastadasmā agnireva dātā varco dadāti



5.2.5.[11]

atha yadaindrāsaumyaḥ | carurbhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā
agnirdātā varco dadāti tenaivaitatsaṃspṛśate tadānmankurute



5.2.5.[12]

atha yatsaumyaḥ | carurbhavati yadevāsmā agnirdātā varco dadāti
tasminnevaitadantataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai
tatkartuṃ tadvarca evaitadupaiti varcasvī sūyā iti no hyavarcaso vyāptyā canārtho 'sti
tasya babhrurgaurdakṣiṇā sa hi saumyo yadbabhruḥ



5.2.5.[13]

atha śvo bhūte | vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇa yavamayaṃ
caruṃ tābhyāmanūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā



5.2.5.[14]

sa yadvaiśvānaro bhavati | saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ
prajāpatireva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho
evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti



5.2.5.[15]

atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro
vaiśvānarastasmāddvādaśakapālo bhavati



5.2.5.[16]

atha yadvāruṇo yavamayaścarurbhavati |
tatsarvasmādevaitadvaruṇapāśātsarvasmādvaruṇyātprajāḥ pramuñcati tā asyānamīvā
akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti



5.2.5.[17]

ṛṣabho vaiśvānarasya dakṣiṇā | saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ
prajāpatirṛṣabho vai paśūnām prajāpatistasmādṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ
vāso vāruṇasya taddhi vāruṇaṃ yatkṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yadeva kiṃ ca
vāsaḥ syādgranthibhirhi vāso vāruṇaṃ varuṇyo hi granthiḥ



5.3.1.[1]

araṇyoragnī samārohya | senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭhākapālam
puroḍāśaṃ nirvapatyagnirvai devatānāmanīkaṃ senāyā vai senānīranīkaṃ
tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yatsenānīstasmā evaitena sūyate taṃ
svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavatyagne
reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā



5.3.1.[2]
atha śvo bhūte | purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai
devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavatyetadvā
asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute
tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspaterdiktadeṣa upariṣṭādaryamṇaḥ
panthāstasmācitipṛṣṭho bārhaspatyasya dakṣiṇā



5.3.1.[3]

atha śvo bhūte | sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati
kṣatraṃ vā indraḥ kṣatraṃ sūyamānastasmādaindro bhavati tasyarṣabho dakṣiṇā sa
hyaindro yadṛṣabhaḥ



5.3.1.[4]

atha śvo bhūte | mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ
seyaṃ devānām patnyeṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā
asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svāmanapakramiṇīṃ kurute
tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvānkāmānduhe mātā
dhenurmāteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā



5.3.1.[5]

atha śvo bhūte | sūtasya gṛhānparetya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai
sūtaḥ savo vai devānāṃ varuṇastasmādvāruṇo bhavatyetadvā asyaikaṃ ratnaṃ
yatsūtastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi
vāruṇo yadaśvaḥ



5.3.1.[6]

atha śvo bhūte | grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati
viśo vai maruto vaiśyo vai grāmaṇīstasmānmāruto bhavatyetadvā asyaikaṃ ratnaṃ
yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya
pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gorviśo vai maruto bhūmo vai
viṭtasmātpṛṣangaurdakṣiṇā



5.3.1.[7]

atha śvo bhūte | kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā
puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro
bhavatyetadvā asyaikaṃ ratnaṃ yatkṣattā tasmā evaitena sūyate taṃ
svamanapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa
tapatyeti vā eṣa etyanaḍvānyuktastadyacyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ
ca yanbhavati tasmācyeto 'naḍvāndakṣiṇā


5.3.1.[8]

atha śvo bhūte | saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati
sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi
rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā
evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi
sayonī yadyamau yadi yamau na vindedapyanūcīnagarbhāveva gāvau dakṣiṇā syātāṃ
tā u hyapi samānayonī



5.3.1.[9]

atha śvo bhūte | bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai
devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo
bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ
svamanapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau
triṣaṃyukteṣu



5.3.1.[10]

atha śvo bhūte | akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ sambhṛtya
sūyamānasya gṛhe raudraṃ gāvedhukh!ṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ
karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro
haitāmabhimanyate 'gnirvai rudro 'dhidevanaṃ vā agnistasyaite 'ṅgārā
yadakṣāstamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena
yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca
tābhyāmevaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā
śitibāhurvā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddhametadu hi
tayorbhavati



5.3.1.[11]

atha śvo bhūte | pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ
juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti
tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yatpālāgalastasmā evaitena sūyate
taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuścarmamayā
vāṇavanto lohita uṣṇīṣa etadu hi tasya bhavati



5.3.1.[12]

tāni vā etāni | ekādaśa ratnāni sampādayatyekādaśākṣarā vai triṣṭubvīryaṃ
triṣṭubvīryamevaitadratnānyabhisampādayati tadyadratnināṃ havirbhiryajata eteṣāṃ
vai rājā bhavati tebhya evaitena sūyate tāntsvānanapakramiṇaḥ kurute



5.3.1.[13]

atha śvo bhūte | parivṛtyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī
sā parivṛttī sa kṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati
sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā
tadyadevāsya atra nairṛtaṃ rūpaṃ tadevaitacamayati tatho hainaṃ sūyamānaṃ nirṛtirna
gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha

me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte



5.3.2.[1]

upariṣṭādratnānāṃ saumāraudreṇa yajate | sa śvetāyai śvetavatsāyai payasi śṛto
bhavati tadyadupariṣṭādratnānāṃ saumāraudreṇa yajate



5.3.2.[2]

svarbhānurha vā āsuraḥ | sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya
somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etattamaḥ
praviśatyetaṃ vā tamaḥ praviśati yadayajñiyānyajñena prasajatyayajñiyānvā
etadyajñena prasajati śūdrāṃstvadyāṃstvattasya somārudrāvevaitattamo 'pahataḥ so
'pahatapāpmaiva dīkṣate tadyacvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai
tamastattamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā



5.3.2.[3]

sa haitenāpi yajeta | yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase
sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya
somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati



5.3.2.[4]

atha maitrābārhaspatyaṃ caruṃ nirvapati | hvalati vā eṣa yo yajñapathādetyeti vā eṣa
yajñapathādyadayajñiyānyajñena prasajatyayajñiyānvā etadyajñena prasajati
śūdrāṃstvadyāṃstvanmitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño
brahma hi bṛhaspatirbrahma hi yajñastatpunaryajñapathamapipadyate so 'pipadyaiva
yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati



5.3.2.[5]

tasyāvṛt | yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram
pātraṃ karoti varuṇyā vā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā
tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti



5.3.2.[6]
athātacya dadhi | vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha
tadyatsvayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā
etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam
bhavati



5.3.2.[7]

dvedhā taṇḍulānkurvanti | sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye
sthavīyāṃso 'paribhinnāste maitrā na vai mitraḥ kaṃ cana hinasti na mitraṃ kaścana
hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro
mitram



5.3.2.[8]

atha bārhaspatyaṃ carumadhiśrayati | tam maitreṇa pātreṇāpidadhāti tadājyamānayati
tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa
maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha
mitrābṛhaspatibhyāmanubrūhītyāśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti



5.3.3.[1]

sa vai dīkṣate | sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā
pracaryāgnīsomīyamekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi
nirupyante



5.3.3.[2]

savitre satyaprasavāya | dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati
plāśukānāṃ vrīhīṇāṃ savitā vā devānām prasavitā savitṛprasūtaḥ sūyā ityatha
yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti



5.3.3.[3]

athāgnaye gṛhapataye | aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ
yāvato-yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayatyatha
yadāśūnāṃ kṣipre mā pariṇayāniti



5.3.3.[4]

atha somāya vanaspataye | śyāmākaṃ carum nirvapati tadenaṃ soma eva
vanaspatiroṣadhibhyaḥ suvatyatha yacyāmāko bhavatyete vai somasyauṣadhīnāṃ
pratyakṣatamāṃ yacyāmākāstasmācyāmāko bhavati


5.3.3.[5]

atha bṛhaspataye vāce | naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce
suvatyatha yannaivāro bhavati brahma vai bṛhaspatirete vai brahmaṇā pacyante
yannīvārāstasmānnaivāro bhavati



5.3.3.[6]

athendrāya jyeṣṭhāya | hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho
jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavatyatiṣṭhā vā etā oṣadhayo
yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati



5.3.3.[7]

atha rudrāya paśupataye | raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva
paśupatiḥ paśubhyaḥ suvatyatha yadgāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā
gavedhukāstasmādgāvedhuko bhavati



5.3.3.[8]

atha mitrāya satyāya | nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe
suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite
maitrā yannāmbāstasmānnāmbānām bhavati



5.3.3.[9]

atha varuṇāya dharmapataye | vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa
eva dharmapatirdharmasya patiṃ karoti paramatā vai sā yo dharmasya patirasadyo hi
paramatāṃ gacati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye



5.3.3.[10]

athāgnīṣomīyena puroḍāśena pracarati | tasyāniṣṭa eva
sviṣṭakṛdbhavatyathaitairhavirbhiḥ pracarati yadaitairhavirbhiḥ pracarati



5.3.3.[11]

athainaṃ dakṣiṇe bāhāvabhipadya japati | savitā tvā savānāṃ
suvatāmagnirgṛhapatīnāṃ somo vanaspatīnām bṛhaspatirvāca indro jyaiṣṭhyāya
rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām


5.3.3.[12]

imaṃ devāḥ | asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha
mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti
mahate janānāṃ rājyāyetyevaitadāhendrasyendriyāyeti vīryāyetyevaitadāha
yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya
janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo
'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti
brāhmaṇamevāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati



5.3.3.[13]

etā ha vai devāḥ savasyeśate | tasmāddevasvo nāma tadenametā eva devatāḥ suvate
tābhiḥ sūtaḥ śvaḥ sūyate



5.3.3.[14]

tā vai dvināmnyo bhavanti | dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti
tasmāddvināmnyo bhavanti



5.3.3.[15]

athāhāgnaye sviṣṭakṛte 'nubrūhīti | tadyadantareṇāhutī etatkarma kriyata eṣa vai
prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu
prajāyantetadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati
tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte
juhoti


5.3.4.[1]

sa vā apaḥ sambharati | tadyadapaḥ sambharati vīryaṃ vā āpo
vīryamevaitadrasamapāṃ sambharati



5.3.4.[2]

audumbare pātre | annaṃ vā ūrgudumbara ūrjo 'nnādyasyāvaruddhyai
tasmādaudumbare pātre



5.3.4.[3]

sa sārasvatīreva prathamā gṛhṇāti | apo devā madhumatīragṛbhṇannityapo devā
rasavatīragṛhṇannityevaitadāhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha
yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha
yābhirmitrāvaruṇāvabhyaṣiñcannityetābhirhi
mitrāvaruṇāvabhyaṣiñcanyābhirindramanayannatyarātīrityetābhirhīndraṃ nāṣṭrā
rakṣāṃsyatyanayaṃstābhirabhiṣin=cati vāgvai sarasvatī
vācaivainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[4]

athādhvaryuḥ | caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau
vā puruṣe vābhyavete tau gṛhṇāti



5.3.4.[5]

sa yaḥ prāṅgudardati | taṃ gṛhṇāti vṛṣṇa ūrmirasi rāṣṭradā me dehi svāhā vṛṣṇa
ūrmirasi rāṣṭradā rāṣṭramamuṣmai dehīti



5.3.4.[6]

atha yaḥ pratyaṅṅudardati | taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭram me dehi svāhā
vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā
etadapāmudardati paśau vā puruṣe vābhyavete vīryeṇaivainametadabhiṣiñcatyetā vā
ekā āpastā evaitatsambharati



5.3.4.[7]

atha syandamānā gṛhṇāti | artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha
rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante
tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainametadabhiṣiñcatyetā
vā ekā āpastā evaitatsambharati



5.3.4.[8]

atha yāḥ syandamānānām pratīpaṃ syandante | tā gṛhṇātyojasvatī stha rāṣṭradā
rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti
tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante
vīryeṇaivainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[9]

athāpayatīrgṛhṇāti | āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti
tābhirabhiṣiñcatyetasyai vā eṣāpacidyaiṣaiva punarbhavatyapi ha vā
asyānyarāṣṭrīyo rāṣṭre bhavatyapyanyarāṣṭrīyamavaharate tathāsminbhūmānaṃ
dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati


5.3.4.[10]

atha nadīpatiṃ gṛhṇāti | apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi
rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa
patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitatsambharati



5.3.4.[11]

atha niveṣyaṃ gṛhṇāti | apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho
'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa
upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsambharati



5.3.4.[12]

atha yaḥ syandamānānāṃ sthāvaro hrado bhavati | pratyātāpe tā gṛhṇāti sūryatvacasa
stha rāṣṭradā rāṣṭram me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai
datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati
sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na
syandante varuṇasavo vā eṣa yadrājasūyaṃ tasmādetābhirabhiṣiñcatyetā vā ekā āpastā
evaitatsambharati



5.3.4.[13]

atha yā ātapati varṣanti | tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta
svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati
varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo
bhavanti yā ātapati varṣantyaprāptā hīmām bhavantyathainā gṛhṇāti
medhyamevainametatkarotyetā vā ekā āpastā evaitatsambharati



5.3.4.[14]

atha vaiśantīrgṛhṇāti | māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha
rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati viśamevāsmā
etatsthāvarāmanapakramiṇīṃ karotyetā vā ekā āpastā evaitatsambharati



5.3.4.[15]

atha kūpyā gṛhṇāti | vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita
stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā
evaitatsambharatyapāmu caiva sarvatvāya tasmādetābhirabhiścatyetā vā ekā āpastā
evaitatsambharati



5.3.4.[16]

atha pruṣvā gṛhṇāti | vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā
rāṣṭramamuṣmai datteti
tābhirabhiṣiñcatyannādyenaivainametadabhiṣiñcatyannādyamevāsminnetaddadhātīd
aṃ vā asāvāditya udyanneva yathāyamagnirnirdahedevamoṣadhīrannādyaṃ nirdahati
tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo
nābhyaveyurannādyenaivainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[17]

atha madhu gṛhṇāti | śaviṣṭā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha
rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyapāṃ caivainametadoṣadhīnāṃ
ca rasenābhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[18]

atha gorvijāyamānāyā ulbyā gṛhṇāti | śakvaro stha rāṣṭradā rāṣṭram me datta svāhā
śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati
paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[19]

atha payo gṛhṇāti | janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha
rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati
paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[20]

atha ghṛtaṃ gṛhṇāti | viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta
stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati
paśūnāmevainametadrasenābhiṣiñcatyetā vā ekā āpastā evaitatsambharati



5.3.4.[21]

atha marīcīḥ | añjalinā saṃgṛhyāpisṛjatyāpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai
dattetyetā vā āpaḥ svarājo yanmarīcayastā yatsyandanta ivānyo 'nyasyā evaitacriyā
atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyamevāsminnetaddadhātyetā vā
ekā āpastā evaitatsambharati



5.3.4.[22]

tā vā etāḥ | saptadaśāpaḥ sambharati saptadaśo vai prajāpatiḥ
prajāpatiryajñastasmātsaptadaśāpaḥ sambharati



5.3.4.[23]

ṣoḍaśa tā āpo yā abhijuhoti | ṣoḍaśāhutīrjuhoti tā dvātriṃśaddvayīṣu na juhoti
sārasvatīṣu ca marīciṣu ca tāścatustriṃśattrayastriṃśadvai devāḥ
prajāpatiścatustriṃśastadenam prajāpatiṃ karoti



5.3.4.[24]

atha yaddhutvā-hutvā gṛhṇāti | vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā-spṛtvā
svīkṛtya gṛhṇāti



5.3.4.[25]

atha yatsārasvatīṣu na juhoti | vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ
hinasānīti tasmātsārasvatīṣu na juhoti



5.3.4.[26]

atha yanmarīciṣu na juhoti | nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu
na juhoti



5.3.4.[27]

tāḥ sārdhamaudumbare pātre samavanayati | madhumatīrmadhumatībhiḥ
pṛcyantāmiti rasavatī rasavatībhiḥ pṛcyantāmityevaitadāha mahi kṣatraṃ kṣatriyāya
vanvānā iti tatparo 'kṣaṃ yajamānāyāśiṣamāśāste yadāha mahi kṣatraṃ kṣatriyāya
vanvānā iti



5.3.4.[28]

tā agreṇa maitrāvaruṇasya dhiṣṇyaṃ sādayati | anādhṛṣṭāḥ sīdata sahaujasa
ityanādhṛṣṭāḥ sīdata rakṣobhirityevaitadāha sahaujasa iti savīryā ityevaitadāha mahi
kṣatraṃ kṣatriyāya dadhatīriti tatpratyakṣaṃ kṣatraṃ yajamānāyāśiṣamāśāste
yadāha mahi kṣatraṃ kṣatriyāya dadhatīriti


5.3.5.[1]

taṃ vai mādhyadine savane 'bhiṣiñcati | eṣa vai prajāpatirya eṣa yajñastāyate
yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu prajāyante tadenam madhyata
evaitasya prajāpaterdadhāti madhyataḥ suvati



5.3.5.[2]

agṛhīte māhendre | eṣa vā indrasya niṣkevalyo graho yanmāhendro
'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ
sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre



5.3.5.[3]

agreṇa maitrāvaruṇasya dhiṣṇyam | śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra
vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya
tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣi

mevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi



5.3.5.[4]

atha pārthāni juhoti | pṛthā ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so
'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ
sarvamannādyamavarurudhe 'pi ha smāsmā āraṇyānpaśūnabhihvayantyasāvehi rājā tvā
pakṣyata iti tathedaṃ tarvamannādyamavarurudhe sarvaṃ ha vā
annādyamavarunddhe yasyaivaṃ viduṣa etāni hūyante



5.3.5.[5]

tāni vai dvādaśa bhavanti | dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti



5.3.5.[6]

ṣaṭ purastādabhiṣekasya juhoti | ṣaḍupariṣṭāttadenam madhyata evaitasya
prajāpaterdadhāti madhyataḥ suvati



5.3.5.[7]

sa yāni purastādabhiṣekasya juhoti | bṛhaspatisteṣāmuttamo bhavatyatha
yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai
bṛhaspatirindriyaṃ vīryamindra etābhyāmevainametadvīryābhyāmubhayataḥ
paribṛṃhati



5.3.5.[8]

sa juhoti | yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā
agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ
kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā
savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī
vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā
paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai
bṛhaspatirbrahmaṇaivainametadabhiṣiñcatyetāni purastādabhiṣekasya juhoti
tānyetānyagnināmānītyācakṣate



5.3.5.[9]

atha juhoti | yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīrya vā indro
vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo
vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko
vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo
vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhāgo
vīryeṇaivainametadabhiṣiñcatyaryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ
karotyetānyupariṣṭādabhiṣekasya juhoti tānyetānyādityanāmānītyācakṣate



5.3.5.[10]

agreṇa maitrāvaruṇasya dhiṣṇyam | abhiṣecanīyāni pātrāṇi bhavanti yatraitā āpo
'bhiṣecanīyā bhavanti



5.3.5.[11]

pālāśam bhavati | tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo
brahmaṇaivainametadabhiṣiñcati



5.3.5.[12]

audumbaram bhavati | tena svo 'bhiṣiñcatyannaṃ vā ūrgudumbara ūrgvai svaṃ
yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenorkṣvaṃ
tasmādaudumbareṇa svo 'bhiṣiñcati



5.3.5.[13]

naiyagrodhapādam bhavati | tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ
pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo
rājanyo 'bhiṣiñcati



5.3.5.[14]

āśvattham bhavati | tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro
maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni
pātrāṇi bhavanti



5.3.5.[15]

atha pavitre karoti | pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam
pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam
pravayatyamṛtamāyurhiraṇyaṃ tadā svamṛtamāyurdadhāti tasmāddhiraṇyam pravayati



5.3.5.[16]

sa utpunāti | saviturvaḥ prasava utpunāmyacidreṇa pavitreṇa sūryasya raśmibhiriti so
'sāveva bandhuranibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha
rakṣobhirityevaitadāha yadāhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣvāpo
bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti



5.3.5.[17]

tapojā iti | agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante
tasmādāha tapojā iti



5.3.5.[18]

somasya dātramasīti | yadā vā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha
somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti



5.3.5.[19]

tā eteṣu pātreṣu vyānayati | sadhamādo dyumninīrāpa etā ityanatimāninya
ityevaitadāha yadāha sadhamāda iti dyumninīrāpa etā iti vīryavatya
ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha
yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai
pastyā vikṣu cakre varuṇaḥ pratiṣṭhāmityevaitadāhāpāṃ śiśurmātṛtamāsvantariti



5.3.5.[20]

athainaṃ vāsāṃsi paridhāpayati | tattārpyamiti vāso bhavati tasmintsarvāṇi yajñarūpāṇi
niṣyūtāni bhavanti tadenam paridhāpayati kṣatrasyolbamasīti tadyadeva
kṣatrasyolbaṃ tata evainametajjanayati


5.3.5.[21]

athainam pāṇḍvam paridhāpayati | kṣatrasya jarāyvasīti tadyadeva kṣatrasya jarāyu
tata evainametajjanayati



5.3.5.[22]

athādhīvāsam pratimuñcati | kṣatrasya yonirasīti tadyaiva kṣatrasya yonistasyā
evainametajjanayati



5.3.5.[23]

athoṣṇīṣaṃ saṃhṛtya | purastādavagūhati kṣatrasya nābhirasīti tadyaiva kṣatrasya
nābhistāmevāsminnetaddadhāti



5.3.5.[24]

taddhaike | samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ
paryetīti vadantastadu tathāna kuryātpurastādevāvagūhetpurastāddhīyaṃ
nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti
tasmādenaṃ vāsāṃsi paridhāpayati



5.3.5.[25]

taddhaike | nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti
tadu tathā na kuryādaṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā
vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta
tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ
varuṇyāddīkṣitavasanātpramuñcati



5.3.5.[26]

sa yatrāvabhṛthamabhyavaiti | tadetadabhyavaharanti tatsaloma kriyate sa
eteṣāmevaikaṃ vāsasām paridhāyodaiti tāni vaśāyai vā vapāyāṃ hutāyāṃ
dadyādudavasānīyāyāṃ veṣṭau



5.3.5.[27]

atha dhanuradhitanoti | indrasya vārtraghnamasīti vārtraghnaṃ vai dhanurindro vai
yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yadu ca
yajamānastasmādāhendrasya vārtraghnamasīti


5.3.5.[28]

atha bāhū vimārṣṭi | mitrasyāsi varuṇasyāsīti bāhvorvai dhanurbāhubhyāṃ vai rājanyo
maitrāvaruṇastasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacati tvayāyaṃ vṛtram
badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhedityevaitadāha


5.3.5.[29]

athāsmai tisra iṣūḥ prayacati | sa yayā prathamayā samarpaṇena parābhinatti saikā
seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā
dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau
dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavastasmādasmai tisra iṣūḥ prayacati



5.3.5.[30]

tāḥ prayacati | pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ
pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacati vīryaṃ
vā etadrājanyasya yaddhanurvīryavantamabhiṣiñcānīti tasmādvā asmā āyudham
prayacati



5.3.5.[31]

athainamāvido vācayati | āvirmaryā ityaniruktam prajāpatirvā aniruktastadenam
prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate



5.3.5.[32]

āvitto agnirgṛhapatiriti | brahma agnistadenam brahmaṇa āvedayati tadasmai
savamanumanyate tenānumataḥ sūyate



5.3.5.[33]

āvitto indro vṛddhaśravā iti | kṣatraṃ vā indrastadenaṃ kṣatrāyāvedayati tadasmai
savamanumanyate tenānumataḥ sūyate



5.3.5.[34]

āvittau mitrāvaruṇau dhṛtavratāviti | prāṇodānau vai mitrāvaruṇau tadenam
prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate



5.3.5.[35]

āvittaḥ pūṣā viśvavedā iti | paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai
savamanumanyante tairanumataḥ sū



5.3.5.[36]

āvitte dyāvāpṛthivī viśvaśambhuvāviti | tadenamābhyāṃ dyāvāpṛthivībhyāmāvedayati
te asmai savamanumanyete tābhyāmanumataḥ sūyate



5.3.5.[37]

āvittāditiruruśarmeti | iyaṃ vai pṛthivyaditistadenamasmai pṛthivyā āvedayati sāsmai
savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā
asmai savamanumanyante tābhiranumataḥ sūyate



5.4.1.[1]

keśavasya puruṣasya | lohāyasamāsya āvidhyatyaveṣṭā dandaśūkā iti sarvānvā eṣa
mṛtyūnatimucyate sarvānbadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati
tadyo mṛtyuryo badhastamevaitadatinayati yaddandaśūkān



5.4.1.[2]

atha yatkeśavasya puruṣasya | na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha
pumāstena na strī yadu keśavasteno na pumānnaitadayo na hiraṇyaṃ yallohāyasaṃ
naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi
dandaśūkāstasmātkeśavasya puruṣasya



5.4.1.[3]

athainaṃ diśaḥ samārohayati | prācīmāroha gāyatrī tvāvatu rathantaraṃ sāma
trivṛtstomo vasanta ṛturbrahma draviṇam



5.4.1.[4]

dakṣiṇāmāroha | triṣṭuptvāvatu bṛhatsāma pañcadaśa stomo grīṣma ṛtuḥ kṣatraṃ
draviṇam



5.4.1.[5]

pratīcīmāroha | jagatī tvāvatu vairūpaṃ sāma saptadaśa stomo varṣā ṛturviḍ
draviṇam



5.4.1.[6]

udīcīmāroha | anuṣṭuptvāvatu vairājaṃ sāmaikaviṃśa stomaḥ śaradṛtuḥ phalaṃ
draviṇām



5.4.1.[7]

ūrdhvāmāroha | paṅktistvāvatu śākvararaivate sāmanī triṇavatrayastriṃśau stomau
hemantaśiśirāvṛtū varco draviṇamiti



5.4.1.[8]

tadyadenaṃ diśaḥ samārohayati | ṛtūnāmevaitadrūpamṛtūnevainametatsaṃvatsaraṃ
samārohayati sa ṛtūntsaṃvatsaraṃ samāruhya sarvamevedamuparyupari
bhavatyarvāgaivāsmādidaṃ sarvam bhavati



5.4.1.[9]

śārdūlacarmaṇo jaghanārdhe | sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ
namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro
'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucvaṅkastasya padā śiraḥ praciceda tato
rakṣaḥ samabhavattaddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti



5.4.1.[10]

tatsīsenāpajaghāna | tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna
tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna
tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato
'pahanti



5.4.1.[11]

athainaṃ śārdūlacarmārohayati | somasya tviṣirasīti yatra vai soma indramatyapavata
sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti
taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me
tviṣirbhūyāditi



5.4.1.[12]
atha rukmamadhastādupāsyati | mṛtyoḥ pāhītyamṛtamāyurhiraṇyaṃ tadamṛta āyuṣi
pratitiṣṭhati



5.4.1.[13]

atha rukmaḥ śatavitṛṇo vā bhavati | navavitṛṇo vā sa yadi śatavitṛṇaḥ śatāyurvā ayam
puruṣaḥ śatatejāḥ śatavīryastasmācatavitṛṇo yadyu navavitṛṇo naveme puruṣe
prāṇāstasmānnavavitṛṇaḥ



5.4.1.[14]

tamupariṣṭācīrṣṇo nidadhāti | ojo 'si saho syamṛtamasītyamṛtamāyurhiraṇyaṃ
tadasminnamṛtamāyurdadhāti tadyadrukmā ubhayato bhavato 'mṛtamāyurhiraṇyaṃ
tadamṛtenaivainametadāyuṣobhayataḥ paribṛṃhati tasmādrukmā ubhayato bhavataḥ



5.4.1.[15]

atha bāhū udgṛhṇāti | hiraṇyarūpā uṣaso viroka ubhāvindro udithaḥ sūryaśca ārohataṃ
varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau
gartastasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthāmaditiṃ ditiṃ ceti tataḥ
paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha



5.4.1.[16]

naitenodgṛhṇīyāt | mitro 'si varuṇo 'sītyevodgṛhṇīyādbāhū vai mitrāvaruṇau
bāhubhyāṃ vai rājanyo maitrāvaruṇastasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt



5.4.1.[17]

tadyadenamūrdhvabāhumabhiṣiñcati | vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā
etadapāṃ rasaḥ sambhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ
vīryamapāṃ rasaḥ sambhṛto bāhūvlināditi tasmādenamūrdhvabāhumabhiṣiñcati



5.4.2.[1]

taṃ vai prāñcaṃ tiṣṭhantamabhiṣiñcati | purastādbrāhmaṇo 'bhiṣiñcatyadhvaryurvā
yo vāsya purohito bhavati paścāditare



5.4.2.[2]

somasya tvā dyumnenābhiṣiñcāmīti | vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha
sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ
kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava
iṣubadhamevainametadatinayati tasmādāhāti didyūnpāhīti



5.4.2.[3]

imaṃ devāḥ | asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha
mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti
mahate janānām rājyāyetyevaitadāhendrasyendriyāyeti vīryāyetyevaitadāha
yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya
janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo
'smākam brāhman\ānāṃ rājeti tadasmā idaṃ sarvamādya karoti
brāhmaṇamevāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati



5.4.2.[4]

athaitamabhiṣekam | kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etadapāṃ rasaḥ sambhṛto
bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi
tasmādvā anuvimṛṣṭe



5.4.2.[5]

so 'nuvimṛṣṭe | pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā
yatharṣabhaḥ paśūnatiṣṭhāvaivaṃ vā eṣa idaṃ sarvamatitiṣṭhatyarvāgevāsmādidaṃ
sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya
pṛṣṭhānnāvaścaranti svasica iyānāḥ tā āvavṛtrannadharāgudaktā ahim budhnyamanu
rīyamāṇā iti



5.4.2.[6]

athainamantareva śārdūlacarmaṇi viṣṇukramānkramayati | viṣṇorvikramaṇamasi
viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ
viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya
sarvamevedamuparyupari bhavatyarvāgevāsmādidaṃ sarvam bhavati



5.4.2.[7]

atha brāhmaṇasya pātre | saṃsravāntsamavanayati tadbrāhmaṇaṃ rājānamanu yaśaḥ
karoti tasmādbrāhmaṇo rājānamanu yaśaḥ



5.4.2.[8]

tadyo 'sya putraḥ priyatamo bhavati | tasmā etatpātram prayacatīdam me 'yaṃ
vīryam putro 'nusaṃtanavaditi



5.4.2.[9]

atha pratiparetya gārhapatyamanvārabdhe juhoti | prajāpate na tvadetānyanyo viśvā
rūpāṇi pari tā babhūva yatkāmāste juhumastanno astvayamamuṣya piteti tadyaḥ
putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajatyasāvasya
piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayorvīrye vyatiṣajya
punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhetyāśīrevaiṣaitasya
karmaṇa āśiṣamevaitadāśāste



5.4.2.[10]

atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhotyatirikto vā eṣa saṃsravo
bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayantyāhavanīye juhvatyathaiṣo
'tiriktaṃtadatirikta evaitadatiriktaṃ dadhātyuttarārdhe juhotyeṣa hyetasya devasya
diktasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma
tasminhutamasyameṣṭamasi svāheti



5.4.3.[1]

tadyo 'sya svo bhavati | tasya śataṃ vā paraḥśatā vā gā uttareṇāhavanīyaṃ sthāpayati
tadyadevaṃ karoti



5.4.3.[2]

varuṇāddha vā abhiṣiṣicānāt | indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ
sambhṛto bhavati yenainametadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna
tatpaśuṣvanvavindattasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ
vīryam punarātmannadhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ
vīryamapakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo karoditi tvevaiṣa
etatkaroti



5.4.3.[3]

atha rathamupāvaharati | yadvai rājanyātparāgbhavati rathena vai tadanuyuṅkte
tasmādrathamupāvaharati



5.4.3.[4]

sa upāvaharati | indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā
eṣa indro bhavati yacca kṣatriyo yadu ca yajamānastasmādāhendrasya vajro 'sīti


5.4.3.[5]

tamantarvedyabhyavavartya yunakti | mitrāvaruṇayostvā praśāstroḥ praśiṣā
yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇastasmādāha
mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti



5.4.3.[6]

taṃ caturyujaṃ yunakti | sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena
pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhramudyacati



5.4.3.[7]

tamātiṣṭhati | avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai
tveti svadhāyai tveti rasāya tvetyevaitadāhāriṣṭho arjuna ityarjuno ha vai nāmendro
yadasya gahyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yadu ca
yajamānastasmādāhāriṣṭo arjuna iti



5.4.3.[8]

atha dakṣiṇāyugyamupārṣati | marutām prasavena jayeti viśo vai maruto viśā vai
tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti



5.4.3.[9]

atha madhye gavāmudyacati | āpāma manaseti manasā vā idaṃ sarvamāptaṃ
tanmanasaivaitatsarvamāpnoti tasmādāhāpāma manaseti



5.4.3.[10]

atha dhanurārtnyā gāmupaspṛśati | samindriyeṇetīndriyaṃ vai vīryaṃ gāva
indriyamevaitadvīryamātmandhatte 'thāha jināmīmāḥ kurva imā iti



5.4.3.[11]

tadyatsvasya goṣūdyacati | yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ
haivāsya tatpratamāmivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam
punarātmandhatte tasmātsvasya goṣūdyacati



5.4.3.[12]
tasmai tāvanmātrīrvā bhūyasīrvā pratidadāti | na vā eṣa krūrakarmaṇe bhavati
yadyajamānaḥ krūramiva vā etatkaroti yadāha jināmīmāḥ kurva imā iti tatho
hāsyaitadakrūraṃ kṛtam bhavati tasmāttāvanmātrīrvā bhūyasīrvā pratidadāti



5.4.3.[13]

atha dakṣiṇānāyacati | so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena
pratipadyate taṃ jaghanena sado 'greṇa śālāmudyacati



5.4.3.[14]

mā na indra te vayaṃ turāṣāṭ | ayuktāso abrahmatā vidasāma tiṣṭhā rathamadhi yaṃ
vajrahastā raśmīndeva yamase svaśvānityudyacatyevaitayābhīśavo vai
raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti
prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti



5.4.3.[15]

sa juhoti | agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti
vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato-yāvata īṣṭe
tacriyamevāsyaitadgārhapataṃ rājyamabhivimucyate



5.4.3.[16]

somāya vanaspataye svāheti | dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca
tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva
vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya
dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatramevāsyaitadrājyamabhivimucyate



5.4.3.[17]

marutāmojase svāheti | sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā
rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta-sapta va māruto gaṇaḥ
sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitadrājyamabhivimucyate



5.4.3.[18]

indrasyendriyāya svāheti | sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā
aindro rathasya savyaṣṭhāramevaitena prīṇātīndriyaṃ vai vīryamindra
indriyamevāsyaitadvīryaṃ rājyamabhivimucyate



5.4.3.[19]

atha vārāhyā upānahā upamuñcate | agnau ha vai devā ghṛtakumbham praveśayāṃ
cakrustato varāhaḥ sambabhūva tasmādvarāho meduro ghṛtāddhi
sambhūtastasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate
tatpaśūnāmevaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate



5.4.3.[20]

athemām pratyavekṣamāṇo japati | pṛthivi mātarmā mā hiṃsīrmo ahaṃ tvāmiti
varuṇāddha vā abhiṣiṣicānātpṛthivī bibhayāṃ cakāra mahadvā ayamabhūdyo
'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃ cakāra yadvai
meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti
na putro mātaram



5.4.3.[21]

varuṇasavo vā eṣa yadrājasūyam | pṛthivyu haitasmādbibheti mahadvā ayamabhūdyo
'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādityeṣa u hāsyai bibheti yadvai meyaṃ
nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na
putro mātaraṃ tasmādevaṃ japati



5.4.3.[22]

so 'vatiṣṭhati | haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat |
nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam bṛhadityetāmaticandasaṃ
japanneṣā vai sarvāṇi candāṃsi yadaticandāstathainam pāpmā nānvavatiṣṭhati



5.4.3.[23]

taṃ na saṃgrahītānvavatiṣṭhet | nettaṃ lokamanvavatiṣṭhādyaṃ suṣuvāṇo
'nvavāsthāditi taṃ sarathameva rathavāhana ādadhati tato 'vāṅapapravate tathā taṃ
lokaṃ nānvavatiṣṭhati yaṃ suṣuvāṇo 'nvavāsthāt



5.4.3.[24]

uttareṇāhavanīyam pūrvāgnirudvṛto bhavati | sa rathavāhanasya
dakṣiṇamanvanuṣyandaṃ śatamānau pravṛttāvābadhnāti



5.4.3.[25]

audumbarīṃ śākhāmupagūhati | tayoranyataramupaspṛśatīyadasyāyurasyāyurmayi
dhehi yuṅṅasi varco mayi dhehīti tadāyurvarca ātmandhatte


5.4.3.[26]

athaudumbarīṃ śākhāmupaspṛśati | ūrgasyūrjam mayi dhehīti tadūrjamātmandhatte
tasyaitasya karmaṇa etāveva śatamānau pravṛttau dakṣiṇā tau brahmaṇe dadāti
brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttau brahmaṇe dadāti



5.4.3.[27]

agreṇa maitrāvaruṇasya dhiṣṇyam | maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū
abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso
yatpayasyā tatpaśūnāmevāsyaitadrasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī
bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati



5.4.4.[1]

maitrāvaruṇyā payasyayā pracarati | tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā
āsandīmāharantyuparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ
tadenamuparyāsīnamadhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā
khādirī vitṛṇā bhavati yeyaṃ vardhravyutā bharatānām



5.4.4.[2]

tāmagreṇa | maitrāvaruṇasya dhiṣṇyaṃ nidadhāti syonāsi suṣadāsīti
śivāmevaitacagmāṃ karoti



5.4.4.[3]

athādhīvāsamāstṛṇāti | kṣatrasya yonirasīti tadyaiva kṣatrasya yonistāmevaitatkaroti



5.4.4.[4]

athainamāsādayati | syonāmāsīda suṣadāmāsīdeti śivāṃ śagmāmāsīdetyevaitadāha
kṣatrasya yonimāsīdeti tadyaiva kṣatrasya yonistasyāmevainametaddadhāti



5.4.4.[5]

athāntarāṃse 'bhimṛśya japati | niṣasāda ghṛtavrata iti ghṛtavrato vai rājā na vā eṣa
sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu
kuryāttasmai vā eṣa ca śrotriyaścaitau ha vai dvau manuṣyeṣu ghṛtavratau
tasmādāha niṣasāda ghṛtavrata iti varuṇaḥ pastyāsveti viśo vai pastyā
vikṣvetyevaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya
sukraturiti



5.4.4.[6]

athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantāmityeṣa vā
ayānabhibhūryatkalireṣa hi sarvānayānabhibhavati tasmādāhābhibhūrasītyetāsta pañca
diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati



5.4.4.[7]

athainam pṛṣṭhatastūṣṇīmeva daṇḍairghnanti | taṃ daṇḍairghnanto
daṇḍabadhamatinayanti tasmādrājādaṇḍyo yadenaṃ daṇḍabadhamatinayanti



5.4.4.[8]

atha varaṃ vṛṇīte | yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ
samṛdhyate tasmādvaraṃ vṛṇīte



5.4.4.[9]

sa brahmannityeva prathamamāmantrayate | brahma prathamamabhivyāharāṇi
brahmaprasūtāṃ vācaṃ vadānīti tasmādbrahmannityeva prathamamāmantrayate tvam
brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti
savitārameva satyaprasavaṃ karoti



5.4.4.[10]

brahmannityeva dvitīyamāmantrayate | tvam brahmāsītītaraḥ pratyāha varuṇo 'si
satyaujā iti vīryamevāsminnetaddadhāti varuṇameva satyaujasaṃ karoti



5.4.4.[11]

brahmannityeva tṛtīyamāmantrayate | tvam brahmāsītītaraḥ pratyāhendro 'si viśaujā
iti vīryamevāsminnetaddadhātīndrameva viśaujasaṃ karoti



5.4.4.[12]

brahmannityeva caturthamāmantrayate | tvam brahmāsītītaraḥ pratyāha rudro 'si
suśeva iti tadvīryāṇyevāsminnetatpūrvāṇi dadhātyathainametacamayatyeva tasmādeṣa
sarvasyeśāno mṛḍayati yadenaṃ śamayati


5.4.4.[13]

brahmannityeva pañcamamāmantrayate | tvam brahmāsītītaro 'niruktam pratyāha
parimitaṃ vai niruktaṃ tatparimitamevāsminnetatpūrvaṃ vīryaṃ
dadhātyathātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ
tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha



5.4.4.[14]

atha sumaṅgalanāmānaṃ hvayati | bahukāra śreyaskara bhūyaskareti ya evaṃnāmā
bhavati kalyāṇamevaitanmānuṣyai vāco vadati



5.4.4.[15]

athāsmai brāhmaṇa sphyam prayacati | adhvaryurvā yo vāsya purohito
bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo
rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇādabalīyānamitrebhyo vai sa
balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti



5.4.4.[16]

taṃ rājā rājabhrātre prayacati | indrasya vajro 'si tena me radhyeti tena rājā
rājabhrātaramātmano 'balīyāṃsaṃ kurute



5.4.4.[17]

taṃ rājabhrātā sūtāya vā sthapataye vā prayacati | indrasya vajro 'si tena me radhyeti
tena rājabhrātā sūtaṃ vā sthapatiṃ vātmano 'balīyāṃsaṃ kurute



5.4.4.[18]

taṃ sūto vā sthapatirvā grāmaṇye prayacati | indrasya vajro 'si tena me radhyeti tena
sūto vā sthapatirvā grāmaṇyamātmano 'balīyāṃsaṃ kurute



5.4.4.[19]

taṃ grāmaṇīḥ sajātāya prayacati | indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ
sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacante
netpāpavasyasamasadyathāpūrvamasaditi tasmādevaṃ samprayacante


5.4.4.[20]

atha sajātaśca pratiprasthātā ca | etena saphyena pūrvāgnau śukrasya
purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ



5.4.4.[21]

atha manthinaḥ purorucā vimitaṃ viminutaḥ | ādyo vai manthī
tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ
viminutaḥ



5.4.4.[22]

athādhvaryuḥ | caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhotyagniḥ
pṛthurdharmaṇaspatirjuṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti



5.4.4.[23]

athākṣānnivapati | svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām
madhyameṣṭhyāyetyeṣa vā agniḥ pṛthuryadadhidevanaṃ tasyaite 'ṅgārā
yadakṣāstamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena
yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā



5.4.4.[24]

athāhāgnaye sviṣṭakṛte 'nubrūhīti | tadyadantareṇāhutī etatkarma kriyata eṣa vai
prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu
prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati
tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte
juhoti



5.4.4.[25]

atheḍāmādadhāti | upahūtāyāmiḍāyāmapa upaspṛśya māhendraṃ grahaṃ gṛhṇāti
māhendraṃ grahaṃ gṛhītvā stotramupākaroti taṃ stotrāya pramīvati sa upāvarohati so
'nte stotrasya bhavatyante śastrasya



5.4.5.[1]

varuṇāddha vā abhiṣiṣicānādbhargo 'pacakrāma | vīryaṃ vai bharga eṣa
viṣṇuryajñaḥ so 'smādapacakrāma śaśvadya eṣo 'pāṃ rasaḥ sambhṛto bhavati
yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna


5.4.5.[2]

tametābhirdevatābhiranusamasarpat | savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ
pūṣṇaḥ paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena
rājñā viṣṇunaiva daśamyā devatayānvavindat



5.4.5.[3]

tadyadenametābhirdevatābhiranusamasarpat | tasmātsaṃsṛpo nāmātha yaddaśame
'hanprasuto bhavati tasmāddaśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā
bhavanti tasmādveva daśapeyaḥ



5.4.5.[4]

tadāhuḥ | daśa pitāmahāntsomapāntsakhyāya prasarpettatho hāsya somapīthamaśnute
daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapānvindanti tasmādetā eva
devatāḥ saṃkhyāya prasarpet



5.4.5.[5]

etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta | tatho evaiṣa etābhireva
devatābhiretasya somapīthamaśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha
yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya



5.4.5.[6]

athaitāni havīṃṣi nirvapati | sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ
savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpattatho evaiṣa
etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacati



5.4.5.[7]

atha sārasvataṃ caruṃ nirvapati | vāgvai sarasvatī vācaiva tadvaruṇo
'nusamasarpattatho evaiṣa etadvācaivānusaṃsarpati tatraikam puṇḍarīkam prayacati



5.4.5.[8]

atha tvāṣṭraṃ daśakapālam puroḍāśaṃ nirvapati | tvaṣṭā vai rūpāṇāmīṣṭe
tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpattatho evaiṣa etattvaṣṭraiva
rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacati


5.4.5.[9]

atha pauṣṇaṃ caruṃ nirvapati | paśavo vai pūṣā paśubhireva tadvaruṇo
'nusamasarpattatho evaiṣa etatpaśubhirevānusaṃsarpati tatraikam puṇḍarīkam
prayacati



5.4.5.[10]

athaindramekādaśakapālam puroḍāśaṃ nirvapati | indriyaṃ vai vīryamindra
indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpattatho evaiṣa etadindriyeṇaiva
vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacati



5.4.5.[11]

atha bārhaspatyaṃ caruṃ nirvapati | brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo
'nusamasarpattatho evaiṣa etadbrahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam
prayacati



5.4.5.[12]

atha vāruṇaṃ yavamayaṃ caruṃ nirvapati | sa yenaivaujasemāḥ prajā varuṇo
'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpatteno evaiṣa tadojasānusaṃsarpati
tatraikam puṇḍarīkam prayacati



5.4.5.[13]

upasado daśamyo devatāḥ | tatra pañca puṇḍarīkāṇyupaprayacati tāṃ
dvādaśapuṇḍarīkāṃ sraja pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate



5.4.5.[14]

atha yaddvādaśa bhavanti | dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ
sarveṇaivainametaddīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ
rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu
lokeṣvadhi dīkṣayati



5.4.5.[15]

atha rājānaṃ krītvā | dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya
pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati
tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati
yadopasadbhiḥ pracarati


5.4.5.[16]

athaitāni havīṃṣi nirvapati | āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ
vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate



5.4.5.[17]

tadu tathā na kuryāt | hvalati vā eṣa yo yajñapathādetyeti vā eṣa yajñapathādya
upasatpathādeti tasmādupasatpathādeva neyāt



5.4.5.[18]

sa yadagniṃ yajati | agninaivaitattejasānusaṃsarpatyatha yatsomaṃ yajati
somenaivaitadrājñānusaṃsarpatyatha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam
pratyakṣamāpnoti tam pratyakṣamāptvātmankurute



5.4.5.[19]

sa eṣa saptadaśo 'gniṣṭomo bhavati | saptadaśo vai prajāpatiḥ
prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute



5.4.5.[20]

tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇā | dvādaśa vai māsāḥ
saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti
tam pratyakṣamāptvātmankurute



5.4.5.[21]

tāsāṃ dvādaśa garbhāḥ | tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ
saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam
pratyakṣamāptvātmankurute



5.4.5.[22]

tā brahmaṇe dadāti | brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe
dadāti hiraṇmayīṃ srajamudgātre rukmaṃ hotre hiraṇmayau
prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham
brāhmaṇācaṃsine vāsasī neṣṭāpotṛbhyāmanyataratoyuktaṃ yavācitamacāvākāya
gāmagnīdhe


5.4.5.[23]

tā vā etāḥ | dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā
saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam
pratyakṣamāpnoti tam pratyakṣamāptvātmankurute



5.5.1.[1]

āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati | tam pūrvārdha āsādayatyaindra
ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati
vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati
tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ
pañcabilastadyatpañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo
nāma



5.5.1.[2]

tadyadetena rājasūyayājī yajate | yadevainaṃ diśaḥ samārohayati
yadṛtūnyatstomānyaccandāṃsi tasmādevainametena niṣkrīṇāti sa yaddhaitena
rājasūyayājī na yajetodvā ha mādyetpra vā patettasmādvā etena rājasūyayājī yajate



5.5.1.[3]

sa yadāgneyenāṣṭākapālena puroḍāśena pracarati | yadevainam prācīṃ diśaṃ
samārohayati yadṛtūnyatstomānyaccandāṃsi tasmādevainametena niṣkrīṇāti
saṃsravam bārhaspatye carāvavanayati



5.5.1.[4]

atha yadaindreṇaikādaśakapālena puroḍāśena pracarati | saumyena vā caruṇā
yadevainaṃ dakṣiṇāṃ diśaṃ samārohayati yadṛtūnyatstomānyaccandāṃsi
tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye carāvavanayati



5.5.1.[5]

atha yadvaiśvadevena caruṇā pracarati | yadevainam pratīcīṃ diśaṃ samārohayati
yadṛtūnyatstomānyaccandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye
carāvavanayati



5.5.1.[6]

atha yanmaitrāvaruṇyā payasyāyā pracarati | yadevainamudīcīṃ diśaṃ samārohayati
yadṛtūnyatstomānyaccandāṃsi tasmādevainametena niṣkrīṇāti saṃsravam bārhaspatye
carāvavanayati tadyatsaṃsravānbārhaspatye carāvavanayati sarvata
evāsminnetadannādyaṃ dadhāti tasmādu diśo-diśa eva rājñe 'nnādyamabhihriyate


5.5.1.[7]

atha yadbārhaspatyena caruṇā pracarati | yadevainamūrdhvāṃ diśaṃ samārohayati
yadṛtūnyatstomānyaccandāṃsi tasmādevainametena niṣkrīṇāti



5.5.1.[8]

sa ya eṣa āgneyo 'ṣṭākapālaḥ pūroḍāśo bhavati | tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa
yajño bhavatyagne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadātyagnirvā
eṣa nidānena yadāgnīdhrastasmāttadagnīdhe dadāti



5.5.1.[9]

atha ya eṣa aindra ekādaśakapālaḥ puroḍāśo bhavati | tasyarṣabho dakṣiṇā sa
haindro yadṛṣabho yadyu saumyaścarurbhavati tasya babhrurgaurdakṣiṇā sa hi
saumyo yadbabhrustam brahmaṇe dadāti brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati
tasmāttam brahmaṇe dadāti



5.5.1.[10]

atha ya eṣa vaiśvadevaścarurbhavati | tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ
yatpṛṣato gorviśo vai viśve devā bhūmā vai viṭtasmātpṛṣangaurdakṣiṇā taṃ hotre
dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti



5.5.1.[11]

atha yaiṣā maitrāvaruṇī payasyā bhavati | tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī
yadvaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syātsarvā hyeva vaśāpravītā
tāmadhvaryubhyāṃ dadāti prāṇodānau vā adhvaryū prāṇodānau mitrāvaruṇau
tasmāttāmadhvaryubhyāṃ dadāti



5.5.1.[12]

atha ya eṣa bārhaspatyaścarurbhavati | tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā
bṛhaspaterdiktadeṣa upariṣṭādaryamṇaḥ panthāstasmācitipṛṣṭho bārhaspatyasya
dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā
bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta
tadasmintsarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati


5.5.2.[1]

sa vai prayujāṃ havirbhiryajate | tadyatprayujāṃ havirbhiryajata ṛtūnvā etatsuṣuvāṇo
yuṅkte ta enamṛtavo yuktā vahantyṛtūnvā prayuktānanucarati tasmātprayujāṃ
havirbhiryajate



5.5.2.[2]

tāni vai dvādaśa bhavanti | dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti
māsi-māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi-māsi yajeta
śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yānatha punarāvṛttaḥ
śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate



5.5.2.[3]

tadu tathā na kuryāt | ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ
devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca āprāvṛṣaṃ yāyustatṣaḍṛtūnyūṅkte ta enaṃ
ṣaḍṛtavo yuktāḥ prāñca āpravṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati
pūrvāgnivāhāṃ dvau dakṣiṇā



5.5.2.[4]

ṣaḍevottarāṇi havīṃṣi nirvapati | samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā
punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā
vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau
dakṣiṇā tadyatpūrvāgnivāho dakṣiṇa 'rtūnvā etatsuṣavāṇo yuṅkte vahanti vā
anaḍvāhastasmātpūrvāgnivāho dakṣiṇā



5.5.2.[5]

taddha smaitatpurā kurupañcālā āhuḥ | ṛtavo vā asmānyuktā vahantyṛtūnvā
prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ



5.5.2.[6]

āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati | saumyaścaruḥ sāvitro dvādaśakapālo
vāṣṭākapālo vā puroḍāśo bārhaspatyaścarustvāṣṭro daśakapālaḥ puroḍāśo
vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti



5.5.2.[7]

ṣaḍevottare caravaḥ | sārasvataścaruḥ pauṣṇaścarurmaitraścaruḥ
kṣaitrapatyaścarurvāruṇaścarurādityaścarureta u ṣaḍuttare caravaḥ


5.5.2.[8]

atha śyenīṃ vicitragarbhāmadityā ālabhate | tasyā eṣaivāvṛdyāṣṭāpadyai vaśāyā iyaṃ
vā aditirasyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā



5.5.2.[9]

atha pṛṣatīṃ vicitracarbhām marudbhya ālabhate | tasyā eṣaivāvṛdviśo vai maruto
viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā



5.5.2.[10]

etau paśubandhau | tadetāveva santāvanyathevālabhante yāmadityā ālabhanta
ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām
marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ
sarvasyaivainametadgarbhaṃ karoti



5.5.3.[1]

abhiṣecanīyeneṣṭvā | keśānna vapate tadyatkeśānna vapate vīryaṃ vā etadapāṃ rasaḥ
sambhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya
keśānprathamānprāpnoti sa yatkeśānvapetaitāṃ śriyam jihmāṃ
vināśayedvyuduhyāttasmātkeśānna vapate



5.5.3.[2]

saṃvatsaraṃ na vapate | saṃvatsarasammitā vai vratacaryā tasmātsaṃvatsaraṃ na vapate
sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ



5.5.3.[3]

tasyaikaviṃśam prātaḥsavanam | saptadaśam mādhyandinaṃ savanam pañcadaśaṃ
tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā



5.5.3.[4]

trivṛdrāthantaraḥ saṃdhirbhavati | eṣa evaikaviṃśo ya eṣa tapati sa
etasmādekaviṃśādapayuṅkte sa saptadaśamabhipratyavaiti saptadaśātpañcadaśam
pañcadaśādasyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati


5.5.3.[5]

tasya rathantaram pṛṣṭham bhavati | iyaṃ vai rathantaramasyāmevaitatpratiṣṭhāyām
pratitiṣṭhatyatirātro bhavati pratiṣṭhā vā atirātrastasmādatirātro bhavati



5.5.3.[6]

sa vai nyeva vartayate keśānna vapate vīryaṃ vā etadapāṃ rasaḥ sambhṛto bhavati
yenainametadabhiṣiñcati tasyābhiṣiktasya keśānprathamānprāpnoti sa
yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayedvyuhyādatha yannivartayate
tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva
vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati



5.5.3.[7]

āsandyā upānahā upamuñcate | upānaḍbhyāmadhi yadasya yānam bhavati ratho vā
kiṃcidvā sarvaṃ vā eṣa idamuparyupari bhavatyarvāgevāsmādidaṃ sarvam bhavati yo
rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām
pratitiṣṭhati



5.5.4.[1]

śyeta āśvino bhavati | śyetāviva hyaśvināvavirmalhā sārasvatī
bhavatyṛṣabhamindrāya sṛtrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo
yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa
yadyajānālabheraṃlohita āśvino bhavati tadyadetayā yajate



5.5.4.[2]

tvaṣṭurha vai putraḥ | triṣīrṣā ṣaḍakṣa āsa tasya trīṇyeva
mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma



5.5.4.[3]

tasya somapānamevaikam mukhamāsa | surāpāṇamekamanyasmā aśanāyaikaṃ
tamindro didveṣa tasya tāni śīrṣāṇi praciceda



5.5.4.[4]

sa yatsomapānamāsa | tataḥ kapiñjalaḥ samabhavattasmātsa babhruka iva babhruriva
hi somo rājā


5.5.4.[5]

atha yatsurāpāṇamāsa | tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva
vadatyabhimādyanniva hi surām pītvā vadati



5.5.4.[6]

atha yadatyasmā aśanāyāsa | tatastittiriḥ samabhavattasmātsa viśvarūpatama iva
santyeva ghṛtastokā iva tvanmadhustokā iva tvatparṇeṣvāścutitā evaṃrūpamiva hi sa
tenāśanamāvayat



5.5.4.[7]

sa tvaṣṭā cukrodha | kuvinme putramabadhīditi so 'pendrameva somamājahre sa
yathāyaṃ somaḥ prasuta evamapendra evāsa



5.5.4.[8]

indro ha vā īkṣāṃ cakre | idaṃ vai mā somādantaryantīti sa yathā balīyānabalīyasa
evamanupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃ cakāra sa hainaṃ
jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva
tasmātprāyaścittirāsa sa yaddhāpi mukhādadroṣyanna haiva prāyaścittirabhaviṣyat



5.5.4.[9]

catvāro vai varṇāḥ | brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ
somaṃ vamati sa yaddhaiteṣāmekaścitsyā tasyāddhaiva prāyaścittiḥ



5.5.4.[10]

sa yannasto 'dravat | tataḥ siṃhaḥ samabhavadatha yatkarṇābhyāmadravattato kṛkaḥ
samabhavadatha yadavācaḥ prāṇādadravattataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ
samabhavannatha yaduttarātprāṇādadravatsā parisrudatha trirniraṣṭhīvattataḥ
kuvalaṃ karkandhu badaramiti samabhavatsa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ



5.5.4.[11]

sa somātipūto maṅkuriva cacāra | tametayāśvināvabhiṣajyatāṃ taṃ sarveṇaiva
samārdhayatāṃ sarvaṃ hi somaḥ sa vasīyāneveṣṭvābhavat



5.5.4.[12]
te devā abruvan | sutrātam batainamatrāsatāmiti tasmātsautrāmaṇī nāma



5.5.4.[13]

sa haitayāpi somātipūtam bhiṣajyet | sarveṇa vā eṣa vyṛdhyate yaṃ somo 'tipavate
sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā
bhavati tasmādu haitayāpi somātipūtam bhiṣajyeta



5.5.4.[14]

tadyadetayā rājasūyayājī yajate | savānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi
darvihomānyo rājasūyena yajate devasṛṣṭā vā eṣeṣṭiryatsautrāmaṇyanayā me
'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate



5.5.4.[15]

atha yadāśvino bhavati | aśvinau vā enamabhiṣajyatāṃ tatho evainameṣa
etadaśvibhyāmeva bhiṣajyati tasmādāśvino bhavati



5.5.4.[16]

atha yatsārasvato bhavati | vāgvai sarasvatī vācā vā enamaśvināvabhiṣajyatāṃ tatho
evainameṣa etadvācaiva bhiṣajyati tasmātsārasvato bhavati



5.5.4.[17]

atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati
tasmādaindro bhavati



5.5.4.[18]

eteṣu paśuṣu | siṃhalomāni vṛkalomāni śārdūlalomānītyāvapatyetadvai tataḥ
samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti
tasmādetānyāvapati



5.5.4.[19]

tadu tathā na kuryāt | ulkayā ha sa nakhinyā paśūnanuṣuvati ya etāni paśuṣvāvapati
tasmādu parisrutyevāvapettathā holkayā nakhinyā paśūnnānuṣuvati tatho evainaṃ
samardhayati kṛtsnaṃ karoti tasmādu parisrutyevāvapeta


5.5.4.[20]

atha pūrvedyuḥ | parisrutaṃ saṃdadhātyāśvibhyām pacyasva sarasvatyai
pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrudbhavatyathainayā pracarati



5.5.4.[21]

dvāvagnī uddharanti | uttaravedāvevottaramuddhate dakṣiṇaṃ netsomāhutīśca
surāhutīśca saha juhavāmeti tasmāddvāvagnī
uddharantyuttaravedāvevottaramuddhate dakṣiṇamatha yadā vapābhiḥ
pracaratyathaitayā parisrutā pracarati



5.5.4.[22]

tāṃ darbhaiḥ pāvayati | pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ
indrasya yujyaḥ sakheti
tatkuvalasaktūnkarkandhusaktūnbadarasaktūnityāvapatyetadvai tataḥ
samabhavadyattrirniraṣṭhīvattenaivainametatsamardhayati kṛtsnaṃ karoti
tasmādetānāvapati



5.5.4.[23]

atha grahāngṛhṇāti | ekaṃ vā trīnvaikastveva grahītavya ekā hi
purorugbhavatyekānuvākyaikā yājyā tasmādekā eva grahītavyaḥ



5.5.4.[24]

sa gṛhṇāti | kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ
kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'syaśvibhyāṃ tvā
sarasvatyai tvendrāya tvā sutrāmṇa iti yadyu trīngṛhṇīyādetayaiva
gṛhṇīyādupayāmaistu tarhi nānā gṛhṇīyādathāhāśvibhyām sarasvatyā indrāya
sutrāmṇe
'nubrūhīti



5.5.4.[25]

so 'nvāha | yuvaṃ surāmamaśvinā namucāvāsure sacā vipipānā subhaspatī indraṃ
karmasvāvatamityāśrāvyāhāśvinau sarasvatīmindraṃ sutrāmāṇaṃ yajeti



5.5.4.[26]

sa yajati | putramiva pitarāvaśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ yatsurāmaṃ
vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti
dviradhvaryurjuhotyāharati bhakṣaṃ yadyu trīngṛhṇīyādetasyaivānu homamitarau
hūyete



5.5.4.[27]

atha kumbhaḥ | śatavitṛṇo vā bhavati navavitṛṇo vā sa yadi śatavitṛṇaḥ śatāyurvā ayam
puruṣaḥ śatatejāḥ śatavīryastasmācatavitṛṇo yadyu navavitṛṇo naveme puruṣe
prāṇāstasmānnavavitṛṇaḥ



5.5.4.[28]

taṃ śikyodutam | uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati
tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām
barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇāmagniṣvāttānāṃ
tisṛbhirṛgbhistadyadevamupatiṣṭhate yatra vai soma indramatyapavata sa
yatpitṝnagacattrayā vai pitarastenaivainametatsamardhayati kṛtsnaṃ karoti
tasmādevamupatiṣṭhate



5.5.4.[29]

athaitāni havīṃṣi nirvapati | sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ
vāruṇaṃ yavamayaṃ carumaindramekādaśakapālam puroḍāśam



5.5.4.[30]

sa yatsāvitro bhavati | savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati
tasmātsāvitro bhavati



5.5.4.[31]

atha yadvāruṇo bhavati | varuṇo vā ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati
tasmādvāruṇo bhavati



5.5.4.[32]

atha yadaindro bhavati | indro vai yajñasya devatā sā yaiva yajñasya devatā
tayaivaitadbhiṣajyati tasmādaindro bhavati



5.5.4.[33]

sa yadi haitayāpi somātipūtam bhiṣajyet | iṣṭā anuyājā bhavantyavyūḍhe
srucāvathaitairhavirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena
medhenāpidadhātyāśvinamu tarhi dvikapālam puroḍāśaṃ nirvapedatha yadā
vapābhiḥ pracaratyathaitenāśvinena dvikapālena puroḍāśena pracarati



5.5.4.[34]

tadu tathā na kuryāt | hvalati vā eṣa yo yajñapathādetyeti vā eṣa yajñapathādya evaṃ
karoti tasmādyatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ
pracareyurno tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet



5.5.4.[35]

tasya napuṃsako gaurdakṣiṇā | na vā eṣa strī na pumānyannapuṃsako gauryadaha
pumāṃstena na strī yadu strī teno na pumāṃstasmānnapuṃsako gaurdakṣiṇāśvā vā
rathavāhī sā hi na strī na pumānyadaśvā rathavāhī yadaha rathaṃ vahati tena na strī
yadu strī teno na pumāṃstasmādaśvā rathavāhī dakṣiṇā



5.5.5.[1]

aindravaiṣṇavaṃ dvādaśakapālam puroḍāśaṃ nirvapati | tadyadetayā yajate vṛtre ha
vā idamagre sarvanāma yadṛco yadyajūṃṣi yatsāmāni tasmā indro vajram prājihīrṣat



5.5.5.[2]

sa ha viṣṇumuvāca | vṛtrāya vai vajram prahariṣyāmyanu mā tiṣṭhasveti tatheti ha
viṣṇuruvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa
udyatādvajrādvṛtro bibhayāṃ cakāra



5.5.5.[3]

sa hovāca | asti vā idaṃ vīryaṃ tannu te prayacāni mā tu me prahārṣīriti tasmai
yajūṃṣi prāyacattasmai dvitīyamudyayāma



5.5.5.[4]

sa hovāca | asti vā idaṃ vīryaṃ tannu te prayacāni mā tu me prahārṣīriti tasmā ṛcaḥ
prāyacattasmai tṛtīyamudyayāma



5.5.5.[5]

asti vā idaṃ vīryaṃ tannu te prayacāni mā tu me prahāṣīriti tasmai sāmāni
prāyacattasmādapyetarhyevamevairvedairyajñaṃ tanvate yajurbhirevāgre
'thargbhiratha sāmabhirevaṃ hyasmā etatprāyacat



5.5.5.[6]

tasya yo yonirāśaya āsa | tamanuparāmṛśya
saṃlupyācinatsaiṣeṣṭirabhavattadyadetasminnāśaye tridhāturivaiṣā vidyāśeta
tasmāttraidhātavī nāma



5.5.5.[7]

atha yadaindrāvaiṣṇavaṃ havirbhavati | indro hi vajramudayacadviṣṇuranvatiṣṭhata



5.5.5.[8]

atha yaddvādaśakapālo bhavati | dvādaśa vai māsāḥ saṃvatsarasya
saṃvatsarasammitaiṣeṣṭistasmāddvādaśakapālo bhavati



5.5.5.[9]

tamubhayeṣāṃ vrīhiyavāṇāṃ gṛhṇāti | vrīhimayamevāgre piṇḍamadhiśrayati
tadyajuṣāṃ rūpamatha yavamayaṃ tadṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpa
tadetattrayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati



5.5.5.[10]

sarvānvā eṣa yajñakratūnavarunddhe | sarvā iṣṭīrapi darvihomānyo rājasūyena yajate
tasya yātayāmeva yajño bhavati so 'smātparāṅiva bhavatyetāvānvai sarvo yajño
yāvāneṣa trayo vedastasyaitadrūpaṃ kriyata eṣa yonirāśayastadetena trayeṇa vedena
punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati



5.5.5.[11]

sarvānvā eṣa yajñakratūnavarunddhe | sarvā iṣṭīrapi darvihomānyo rājasūyena yajate
devasṛṣṭo vā eṣeṣṭiryattraidhātavyanayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā
eṣā rājasūyayājina udavasānīyeṣṭhirbhavati



5.5.5.[12]

atho yaḥ sahasraṃ vā bhūyo vā dadyāt | tasya hāpyudavasānīyā syādriricāna iva vā eṣa
bhavati yaḥ sahasraṃ vā bhūyo vā dadātyetadvai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo
vedastatsahasreṇa riricānam punarāpyāyayati tasmādu ha tasyāpyudavasānīyā syāt



5.5.5.[13]

atho ye dīrghasattramāsīran | saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīya
syātsarvaṃ vai teṣāmāptam bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā
bhūyo vā sarvameṣā tasmādu ha teṣāmapyudavasānīyā syāt



5.5.5.[14]

atho hainayāpyabhicaret | etayā vai bhadrasenamājātaśatravamāruṇirabhicacāra
kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro
vṛtrasyāsthānamacinadapi ha vā enayāsthānaṃ cinatti ya enayābhicarati tasmādu
hainayāpyabhicaret



5.5.5.[15]

atho hainayāpi bhiṣajyet | yaṃ nvevaikayarcā bhiṣajyedekena yajuṣaikena sāmnā taṃ
nvevāgadaṃ kuryātkimu yaṃ trayeṇa vedena tasmādu hainayāpi bhiṣajyet



5.5.5.[16]

tasyai trīṇi śatamānāni hiraṇyāni dakṣiṇā | tāni brahmaṇe dadāti na vai brahmā
pracarati na stute na śaṃsatyatha sa yaśo na vai hiraṇyena kiṃ cana kurvantyatha
tadyaśastasmāttrīṇi śatamānāni brahmaṇe dadāti



5.5.5.[17]

tisro dhenūrhotre | bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre



5.5.5.[18]

trīṇi vāsāṃsyadhvaryave | tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi
vāsāṃsyadhvaryave gāmagnīdhe



5.5.5.[19]

tā vā etāḥ | dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā
saṃvatsarasya māsāḥ saṃvatsarasammitaiṣeṣṭistasmāddvādaśa vā trayodaśa vā
dakṣiṇā bhavanti