SATAPATHA-BRAHMANA 4

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










4.1.1.[1]

prāṇo ha vā asyopāṃśuḥ | vyāna upāṃśusavana udāna evāntaryāmaḥ



4.1.1.[2]

atha yasmādupāṃśurnāma | aṃśurvai nāma grahaḥ sa prajāpatistasyaiṣa
prāṇastadyadasyaiṣa prāṇastasmādupāṃśurnāma



4.1.1.[3]

tam bahiṣpavitrādgṛhṇāti | parāñcamevāsminnetatprāṇaṃ dadhāti so 'syāyam parāṅeva
prāṇo nirardati tamaṃśubhiḥ pāvayati pūto 'saditi ṣaḍbhiḥ pāvayati ṣaḍvā ṛtava
ṛtubhirevainametatpāvayati



4.1.1.[4]

tadāhuḥ | yadāṃśubhirupāṃśu punāti sarve somāḥ pavitrapūtā atha kenāsyāṃśavaḥ pūtā
bhavantīti



4.1.1.[5]

tānupanivapati | yatte somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāheti
tadasya svāhākāreṇaivāṃśavaḥ pūtā bhavanti sarvaṃ vā eṣa grahaḥ sarveṣāṃ hi
savanānāṃ rūpam



4.1.1.[6]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ cakruste hocuḥ
saṃsthāpayāma yajñaṃ yadi no 'surarakṣakānyāsajeyuḥ saṃsthita eva no yajñaḥ syāditi



4.1.1.[7]

te prātaḥsavana eva | sarvaṃ yajñaṃ samasthāpayannetasminneva grahe yajuṣṭaḥ
prathame stotre sāmataḥ prathame śastra ṛktastena saṃsthitenaivāta ūrdhvaṃ
yajñenācarantsa eṣo 'pyetarhi tathaiva yajñaḥ saṃtiṣṭhata etasminneva grahe
yajuṣṭaḥ prathame stotre sāmataḥ prathame śastra ṛktastena saṃsthitenaivāta ūrdhvaṃ
yajñena carati



4.1.1.[8]

sa vā aṣṭau kṛtvo 'bhiṣuṇoti | aṣṭākṣarā vai gāyatrī ghāyatram prātaḥ savanam
prātaḥsavanamevaitatkriyate



4.1.1.[9]

sa gṛhṇāti | vācaspataye pavasveti prāṇo vai vācaspatiḥ prāṇa eṣa grahastasmādāha
vācaspataye pavasveti vṛṣṇo aṃśubhyāṃ gabhastipūta iti somāṃśubhyāṃ hyenam
pāvayati tasmādāha vṛṣṇo aṃśubhyāmiti gabhastipūta iti pāṇī vai gabhastī pāṇibhyāṃ
hyenam pāvayati



4.1.1.[10]

athaikādaśa kṛtvo 'bhiṣuṇoti | ekādaśākṣarā vai triṣṭuptraiṣṭubham mādhyandinaṃ
savanam mādhyandinamevaitatsavanaṃ kriyate



4.1.1.[11]

sa gṛhṇāti | devo devebhyaḥ pavasveti devo hyeṣa devebhyaḥ pavate yeṣām bhāgo
'sīti teṣāmu hyeṣa bhāgaḥ



4.1.1.[12]

atha dvādaśa kṛtvo 'bhiṣuṇoti | dvādaśākṣarā vai jagatī jāgataṃ tṛtīyasavanaṃ
tṛtīyasavanamevaitatkriyate



4.1.1.[13]

sa gṛhṇāti | madhumatīrna iṣaṣkṛdhīti rasamevāsminnetaddadhāti
svadayatyevainametaddevebhyastasmādeṣa hato na pūyatyatha yajjuhoti
saṃsthāpayatyevainametat



4.1.1.[14]

aṣṭāvaṣṭau kṛtvaḥ | brahmavarcasakāmasyābhiṣuṇuyādityāhuraṣṭākṣarā vai gāyatrī
brahma gāyatrī brahmavarcasī haiva bhavati


4.1.1.[15]

taccaturviṃśatiṃ kṛtvo 'bhiṣutam bhavati | caturviṃśatirvai saṃvatsarasyārdhamāsāḥ
saṃvatsaraḥ prajāpatiḥ prajāpatiryajñaḥ sa yāvāneva yajño yāvatyasya mātrā
tāvantamevaitatsaṃ sthāpayati



4.1.1.[16]

pañcapañca kṛtvaḥ | paśukāma syābhiṣuṇuyādityāhuḥ pāṅktā paśavaḥ
paśūnhaivāvarunddhe pañca vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ
prajāpatiryajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitatsaṃsthāpayati so
eṣā mīmāṃsaivetaraṃ tveva kriyate



4.1.1.[17]

taṃ gṛhītvā parimārṣṭi | nedvyavaścotaditi taṃ na sādayati prāṇo hyasyaiṣa
tasmādayamasannaḥ prāṇaḥ saṃcarati yadīttvabhicaredathainaṃ sādayedamuṣya tvā
prāṇaṃ sādayāmīti tathāha tasminna punarasti yannānusṛjati teno adhvaryuśca
yajamānaśca jyogjīvataḥ



4.1.1.[18]

atho apyevainaṃ dadhyāt | amuṣya tvā prāṇamapidadhāmīti tathāha tasminna
punarasti yanna sādayati teno prāṇānna lobhayati



4.1.1.[19]

sa vā antareva santsvāheti karoti | devā ha vai bibhayāṃ cakruryadvai naḥ puraivāsya
grahasya homādasurarakṣasānīmaṃ grahaṃ na hanyuriti tamantareva santaḥ
svāhākāreṇājuhavustaṃ hutameva santamagnāvajuhavustatho evainameṣa
etadantareva santsvāhākāreṇa juhoti taṃ hutameva santamagnau juhoti



4.1.1.[20]

athopaniṣkrāmati | urvantarikṣamanvemītyantarikṣaṃ vā anu
rakṣaścaratyamūlamubhayataḥ paricinnaṃ yathāyam puruṣo 'mūla ubhayataḥ
paricinno 'ntarikṣamanucaratyetadvai yajurbrahma rakṣohā sa etena
brahmaṇāntarikṣamabhayamanāṣṭraṃ kurute



4.1.1.[21]

atha varaṃ vṛṇīte | balavaddha vai devā etasya grahasya homam prepsanti te 'smā
etaṃ varaṃ samardhayanti kṣipre na imaṃ grahaṃ juhavaditi tasmādvaraṃ vṛṇīte



4.1.1.[22]

sa juhoti | svāṃkṛto 'sīti prāṇo vā asyaiṣa grahaḥ sa svayameva kṛtaḥ svayaṃ
jātastasmādāha svāṃkṛto 'sīti viśvebhya indriyebhyo divyebhyaḥ pārthivebhya iti
sarvābhyo hyeṣa prajābhyaḥ svayaṃ jāto manastvāṣṭviti prajāpatirvai manaḥ
prajāpatiṣṭvāśnutāmityevaitadāha svāhā tvā subhava sūryāyeti tadavaraṃ svāhākāraṃ
karoti parāṃ devatām



4.1.1.[23]

amuṣminvā etamahauṣīt | ya eṣa tapati sarvaṃ vā eṣa tadenaṃ sarvasyaiva
parārdhyaṃ karotyatha yadavarāṃ devatāṃ kuryātparaṃ svāhākāraṃ syādu
haivāmuṣmādādityātparaṃ tasmādavaraṃ svāhākāraṃ karoti parāṃ devatām



4.1.1.[24]

atha hutvordhvaṃ grahamunmārṣṭi | parāñcamevāsminnetatprāṇaṃ
dadhātyathottānena pāṇinā madhyame paridhau prāgupamārṣṭi
parāñcamevāsminnetatprāṇaṃ dadhāti devebhyastvā marīcipebhya iti



4.1.1.[25]

amuṣminvā etam maṇḍale 'hauṣīt | ya eṣa tapati tasya ye raśmayaste devā
marīcipāstānevaitatprīṇāti ta enaṃ devāḥ prītāḥ svargaṃ lokamabhivahanti



4.1.1.[26]

tasya vā etasya grahasya | nānuvākyāsti na yājyā tam mantreṇa juhotyeteno hāsyaiṣo
'nuvākyavānbhavatyetena yājyavānatha yadyabhicaredyo 'syāṃśurāśliṣṭaḥ
syādbāhvorvorasi vā vāsasi vā taṃ juhuyāddevāṃśo yasmai tveḍe tatsatyamupariprutā
bhaṅgena hato 'sau phaḍiti yathā ha vai hanyamānānāmapadhāvedevameṣo
'bhiṣūyamāṇānāṃ skandati tathā ha tasya naiva dhāvannāpadhāvatpariśiṣyate yasmā
evaṃ karoti taṃ sādayati prāṇāya tveti prāṇo hyasyaiṣaḥ



4.1.1.[27]

dakṣiṇārdhe haike sādayanti | etāṃ hyeṣa diśamanu saṃcaratīti tadu tathā na
kuryāduttarārdha evainaṃ sādayenno hyetasyā āhuteḥ kā cana parāsti taṃ sādayati
prāṇāya tveti prāṇo hyasyaiṣaḥ


4.1.1.[28]

athopāṃśusavanamādatte | taṃ na daśābhirna vivitreṇopaspṛśati yathā hyadbhiḥ
praṇiktamevaṃ tadyadyaṃśurāśliṣṭaḥ syātpāṇinaiva
pradhvaṃsyodañcamupanipādayedvyānāya tveti vyāno hyasyaiṣaḥ


4.1.2.[1]

prāṇo ha vā asyopāṃśu | vyāna upāṃśusavana udāna evāntaryāmaḥ



4.1.2.[2]

atha yasmādantaryāmo nāma | yo vai prāṇaḥ sa udānaḥ sa
vyānastamevāsminnetatparāñcam prāṇaṃ dadhāti yadupāṃśu gṛhṇāti
tamevāsminnetatpratyañcamudānaṃ dadhāti yadantaryāmaṃ gṛhṇāti so 'syāyamudāno
'ntarātmanyatastadyadasyaiṣo 'ntarātmanyato yadvainenemāḥ prajā
yatāstasmādantaryāmo nāma



4.1.2.[3]

tamantaḥpavitrādgṛhṇāti | pratyañcamevāsminnetadudānaṃ dadhāti so 'syāyamudāno
'ntarātmanhita eteno hāsyāpyupāṃśurantaḥpavitrādgṛhīto bhavati samānaṃ
hyetadyadupāṃśvantaryāmau prāṇodānau hyeteno haivāsyaiṣo 'pītareṣu
graheṣvanākṣidbhavati



4.1.2.[4]

atha yasmātsomam pavitreṇa pāvayati | yatra vai somaḥ svam purohitam bṛhaspatiṃ
jijyau tasmai punardadau tena saṃśaśāma tasminpunardaduṣyāsaivātiśiṣṭameno
yadīnnūnam brahma jyānāyābhidadhyau



4.1.2.[5]

taṃ devāḥ pavitreṇāpāvayan | sa medhyaḥ pūto devānāṃ havirabhavattatho
evainameṣa etatpavitreṇa pāvayati sa medhyaḥ pūto devānāṃ havirbhavati



4.1.2.[6]

tadyadupayāmena grahā gṛhyante | iyaṃ vā aditistasyā adaḥ prāyaṇīyaṃ
havirasāvādityaścarustadvai tatpureva sutyāyai sā heyaṃ deveṣu sutyāyāmapitvamīṣe
'stveva me 'pi prasute bhāga iti


4.1.2.[7]

te ha devā ūcuḥ | vyādiṣṭo 'yaṃ devatābhyo yajñastvayaiva grahā gṛhyantāṃ
devatābhyo hūyantāmiti tatheti so 'syā eṣa prasute bhāgaḥ



4.1.2.[8]

tadyadupayāmena grahā gṛhyante | iyaṃ vā upayāma iyaṃ vā idamannādyamupayacati
paśubhyo manuṣyebhyo vanaspatibhya ito vā ūrdhvā devā divi hi devāḥ



4.1.2.[9]

tadyadupayāmena grahā gṛhyante | anayaiva tadgṛhyante 'tha yadyonau sādayatīyaṃ
vā asya sarvasya yonirasyai vā imāḥ prajāḥ prajātāḥ



4.1.2.[10]

taṃ vā etam | reto bhūtaṃ somamṛtvijo bibhrati yadvā ayonau retaḥ sicyate pra vai
tanmīyate 'tha yadyonau sādayatyasyāmeva tatsādayati



4.1.2.[11]

prāṇodānau ha vā asyaitau grahau | tayorudite 'nyataraṃ juhotyanudite 'nyataram
prāṇodānayorvyākṛtyai prāṇodānāvevaitadvyākaroti tasmādetau samānāveva santau
nānevācakṣate prāṇa iti codāna iti ca



4.1.2.[12]

ahorātre ha vā asyaitau grahau | tayorudite 'nyataraṃ juhotyanudite
'nyataramahorātrayorvyākṛtyā ahorātre evaitadvyākaroti



4.1.2.[13]

ahaḥ santamupāśum | taṃ rātrau juhotyaharevaitadrātrau dadhāti tasmādapi
sutamiśrāyāmupaiva kiṃcitkhyāyate



4.1.2.[14]

rātriṃ santamantaryāmam | tamudite juhoti rātrimevaitadahandadhāti teno
hāsāvāditya udyannevemāḥ prajā na pradahati tenemāḥ prajāstrātāḥ


4.1.2.[15]

athāto gṛhṇātyeva | upayāmagṛhīto 'sītyukta upayāmasya bandhurantaryaca
maghavanpāhi somamitīndro vai maghavānindro yajñasya netā tasmādāha
maghavanniti pāhi somamiti gopāya somamityevaitadāhoruṣya rāya eṣo yajasveti
paśavo vai rāyo gopāya paśūnityevaitadāheṣo yajasveti prajā vā iṣastā
evaitadyāyajūkāḥ karoti tā imāḥ prajā yajamānā arcantyaḥ śrāmyantyaścaranti



4.1.2.[16]

antaste dyāvāpṛthivī dadhāmi | antardadhāmyurvantarikṣam sajūrdevebhiravaraiḥ
paraiśceti tadenaṃ vaiśvadevaṃ karoti tadyadenenemāḥ prajāḥ
prāṇatyaścodanatyaścāntarikṣamanucaranti tena vaiśvadevo 'ntaryāme
maghavanmādayasvetīndro vai maghavānindro yajñasya netā tasmādāha
maghavannityatha yadantarantariti gṛhṇātyantastvātmandadha ityevaitadāha



4.1.2.[17]

taṃ gṛhītvā parimārṣṭi | nedvyavaścotaditi taṃ na sādayatyudāno hyasyaiṣa
tasmādayamasanna udānaḥ saṃcarati yadīttvabhicaredathainaṃ sādayedamuṣya
tvodānaṃ sādayāmīti



4.1.2.[18]

sa yadyupāṃśuṃ sādayet | athainaṃ sādayedyadyupāṃśuṃ na sādayennainaṃ
sādayedyadyupāṃśumapidadhyādapyenaṃ dadhyādyadyupāṃśu
nāpidadhyānnainamapidadhyādyathopāṃśoḥ karma tathaitasya samānaṃ
hyetadyadupāṃśvantaryāmau prāṇodānau hi



4.1.2.[19]

tā u ha carakāḥ | nānaiva mantrābhyāṃ juhvati prāṇodānau vā asyaitau nānāvīryau
prāṇodānau kurma iti vadantastadu tathā na kuryānmohayanti ha te yajamānasya
prāṇodānāvapīdvā enaṃ tūṣṇīṃ juhuyāt



4.1.2.[20]

sa yadvā upāṃśu mantreṇa juhoti | tadevāsyaiṣo 'pi mantreṇa huto bhavati kimu
tattūṣṇīṃ juhuyātsamānaṃ hyetadyadupāṃśvantaryāmau prāṇodānau hi



4.1.2.[21]
sa yenaivopāṃśum mantreṇa juhoti | tenaivaitam mantreṇa juhoti svāṃkṛto 'si
viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manastvāṣṭu svāhā subhava
sūryāyetyukto yajuṣo bandhuḥ



4.1.2.[22]

atha hutvāvāñcaṃ grahamavamārṣṭi | idaṃ vā upāṃśuṃ
hutvordhvamunmārṣṭyathātrāvāñcamavamārṣṭi pratyañcamevāsminnetadudānaṃ
dadhāti



4.1.2.[23]

atha nīcā pāṇinā | madhyame paridhau pratyagupamārṣṭīdaṃ vā upāṃśu
hutvottānena pāṇinā madhyame paridhau prāgupamārṣṭyathātra nīcā pāṇinā
madhyame paridhau pratyagupamārṣṭi pratyañcamevāsminnetadudānaṃ dadhāti
devebhyastvā marīcipebhya iti so 'sāveva bandhuḥ



4.1.2.[24]

tam pratyākramya sādayati | udānāya tvetyudāno hyasyaiṣa tāni vai saṃspṛṣṭāni
sādayati prāṇodānāvevaitatsaṃsparśayati prāṇodānāntsaṃdadhāti



4.1.2.[25]

tāni vā aniṅgyamānāni śere | ā tṛtīyasavanāttasmādime manuṣyāḥ svapanti tāni
punastṛtīyasavane prajujyante tasmādime manuṣyāḥ suptvā prabudhyante te
'niśitāścarācarā yajñasyaivaitadvidhāmanu vaya iva ha vai yajño vidhīyate
tasyopāṃśvantaryāmāveva pakṣāvātmopāṃśusavanaḥ



4.1.2.[26]

tāni vā aniṅgyamānāni śere | ā tṛtīyasavanāttāyate yajña eti vai tadyattāyate
tasmādimāni vayāṃsi vigṛhya pakṣāvanāyuvānāni patanti tāni punastṛtīyasavane
prayujyante tasmādimāni vayāṃsi samāsam pakṣāvāyuvānāni patanti
yajñasyaivaitadvidhāmanu



4.1.2.[27]

iyaṃ ha vā upāṃśuḥ | prāṇo hyupāṃśurimāṃ hyeva
prāṇannabhiprāṇityasāvevāntaryāma
udāno hyantaryāmo 'muṃ hyeva
lokamudanannabhyudanityantarikṣamevopāṃśusavano vyāno hyupāṃśusavano
'ntarikṣaṃ hyeva vyanannabhivyaniti


4.1.3.[1]

vāggha vā asyaindravāyavaḥ | etannvadhyātmamindro ha yatra vṛtrāya vajram
prajahāra so 'balīyānmanyamāno nāstṛṣītīva bibhyannilayāṃ cakre tadevāpi devā
apanyalayanta



4.1.3.[2]

te ha devā ūcuḥ | na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā
vṛtro jīvati veti



4.1.3.[3]

te vāyumabruvan | ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā
vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram
punarāgamiṣyasīti



4.1.3.[4]

sa hovāca | kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti
tathetyeyāya vāyureddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti



4.1.3.[5]

te devā abhyasṛjyanta | yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa
ekadevatyo 'bhavadyaṃ dvau sa dvidevatyo yam bahavaḥ sa bahudevatyastadyadenam
pātrairvyagṛhṇata tasmādgrahā nāma



4.1.3.[6]

sa eṣāmāpūyat | sa enāṃcuktaḥ pūtirabhivavau sa nālamāhutyā āsa nālam bhakṣāya



4.1.3.[7]

te devā vāyumabruvan | vāyavimaṃ no vivāhīmaṃ naḥ svadayeti sa hovāca kim me
tataḥ syāditi tvayaivaitāni pātrāṇyācakṣīranniti tatheti hovāca yūyaṃ tu me
sacyupavāteti



4.1.3.[8]
tasya devāḥ | yāvanmātramiva gandhasyāpajaghnustam paśuṣvadadhuḥ sa eṣa
paśuṣu kuṇapagandhastasmātkuṇapagandhānnāpigṛhṇīta somasya haiṣa rājño
gandhaḥ



4.1.3.[9]

no eva niṣṭhīvet | tasmādyadyapyāsakta iva manyetābhivātam parīyācrīrvai somaḥ
pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ
pratyavarohati



4.1.3.[10]

athetaraṃ vāyurvyavāt | tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni
nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya
rājña etānyu enena pātrāṇyācakṣate



4.1.3.[11]

indro ha vā īkṣāṃ cakre | vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya
prathamavaṣaṭkāraśca somasya rājña etānyu enena pātrāṇyācakṣate
hantāsminnapitvamicā iti



4.1.3.[12]

sa hovāca | vāyavā māsmingrahe bhajeti kiṃ tataḥ syāditi niruktameva vāgvadediti
niruktaṃ cedvāgvadedā tvā bhajāmīti tata eṣa aindravāyavo graho 'bhavadvāyavyo
haiva tataḥ purā



4.1.3.[13]

sa indro 'bravīt | ardham me 'sya grahasyeti turīyameva ta iti vāyurardhameva ma
itīndrasturīyameva ta iti vāyuḥ



4.1.3.[14]

tau prajāpatim pratipraśnameyatuḥ | sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ
vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndra
turīyameva bhājayāṃ cakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho
'bhavat



4.1.3.[15]
tasya vā etasya grahasya | dve purorucau vāyavyaiva eva pūrva aindravāyava uttaro
dve anuvākye vāyavyaiva pūrvaindravāyavyuttarā dvau praiṣau vāyavya eva pūrva
aindravāyava uttaro dve yājye vāyavyaiva pūrvaindravāyavyuttaraivamenaṃ turīyaṃ
turīyameva bhājayāṃ cakāra



4.1.3.[16]

sa hovāca | turīyaṃturīyaṃ cenmāmabībhajusturīyameva tarhi vāṅniruktaṃ
vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco
'niruktaṃ yatpaśavo vadantyathaitatturīyaṃ vāco 'niruktaṃ yadvayāṃsi
vadantyathaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati



4.1.3.[17]

tasmādetadṛṣīṇābhyanūktam | catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye
manīṣiṇaḥ guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti



4.1.3.[18]

athāto gṛhṇātyeva | ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra upo te
andho madyamayāmi yasya deva dadhiṣe pūrvapeyaṃ vāyave tveti



4.1.3.[19]

athāpagṛhya punarānayati | indravāyū ime sutā upa prayobhirāgatam indravo
vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ
tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa
vāyustasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti



4.1.4.[1]

kratūdakṣau ha vā asya mitrāvaruṇau | etannvadhyātmaṃ sa yadeva manasā
kāmayata idam me syādidaṃ kurvīyeti sa eva kraturatha yadasmai tatsamṛdhyate sa
dakṣo mitra eva kraturvaruṇo dakṣo brahmaiva mitraḥ kṣatraṃ varuṇo 'bhigantaiva
brahma kartā kṣatriyaḥ



4.1.4.[2]

te haite agre nānevāsatuḥ | brahma ca kṣatraṃ ca tataḥ śa śākaiva brahma mitra ṛte
kṣatrādvaruṇātsthātum



4.1.4.[3]

na kṣatraṃ varuṇaḥ | ṛte brahmaṇo mitrādyaddha kiṃ ca varuṇaḥ karma cakre
'prasūtam brahmaṇā mitreṇa na haivāsmai tatsamānṛdhe



4.1.4.[4]

sa kṣatraṃ varuṇaḥ | brahma mitramupamantrayāṃ cakra upa māvartasva
saṃsṛjāvahai purastvā karavai tvatprasūtaḥ karma karavā iti tatheti tau samasṛjetāṃ
tata eṣa maitrāvaruṇo graho 'bhavat



4.1.4.[5]

so eva purodhā | tasmānna brāhmaṇaḥ sarvasyeva kṣatriyasya purodhāṃ kāmayeta
saṃ hyetau sṛjete sukṛtaṃ ca duṣkṛtaṃ ca no eva kṣatriyaḥ sarvamiva brāhmaṇam
purodadhīta saṃ hyevaitau sṛjete kukṛtaṃ ca duṣkṛtaṃ ca sa yattato varuṇaḥ karma
cakre prasūtam brahmaṇā mitreṇa saṃ haivāsmai tadānṛdhe



4.1.4.[6]

tattadavakLptameva | yadbrāhmaṇo 'rājanyaḥ syādyadyu rājānaṃ labheta samṛddhaṃ
tadetaddha tvevānavakLptaṃ yatkṣatriyo 'brāhmaṇo bhavati yaddha kiṃ ca karma
kurute prasūtam brahmaṇā mitreṇa na haivāsmai tatsamṛdhyate tasmādu kṣatriyeṇa
karma kariṣyamāṇenopasartavya eva brāhmaṇaḥ saṃ haivāsmai tadbrahmaprasūtaṃ
karmardhyate



4.1.4.[7]

athāto gṛhṇātyeva | ayaṃ vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā mamediha śrutaṃ
havam upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tveti



4.1.4.[8]

tam payasā śriṇāti | tadyatpayasā śrīṇāti vṛtro vai soma āsīttaṃ yatra devā aghnaṃstam
mitramabruvaṃstvamapi haṃsīti sa na cakame sarvasya vā aham mitramasmi na
mitraṃ sannamitro bhaviṣyāmīti taṃ vai tvā yajñādantareṣyāma ityahamapi hanmīti
hovāca tasmātpaśavo 'pākrāmanmitraṃ sannamitro 'bhūditi sa paśubhirvyārdhyata
tametaddevāḥ paśubhiḥ samārdhayanyatpayasāśrīṇaṃstatho evainameṣa etatpaśubhiḥ
samardhayati yatpayasā śrīṇāti



4.1.4.[9]

tadāhuḥ | śaśvaddha naiva cakame hantumiti tadyadevātra payastanmitrasya soma
eva varuṇasya tasmātpayasā śrīṇāti



4.1.4.[10]

sa śrīṇāti | rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ tāṃ dhenum
mitrāvaruṇā yuvaṃ no viśvāhā dhattamanapasphurantīmeṣa te yonirṛtāyubhyāṃ tveti
sādayati sa yadāhartāyubhyāṃ tveti brahma vā ṛtam brahma hi mitro brahmo hyṛtaṃ
varuṇa evāyuḥ saṃvatsaro hi varuṇaḥ saṃvatsara āyustasmādāhaiṣa te yoni ṛtāyubhyāṃ
tveti



4.1.5.[1]

śrotraṃ ha vā asyāśvinaḥ | tasmātsarvataḥ parihāram bhakṣayati sarvato hyanena
śrotreṇa śṛṇoti yatra vai bhṛgavo vāṅgiraso vā svargaṃ lokaṃ samāśnuvata taccyavano
vā bhārgavaścyavano vāṅgirasastadeva jīrṇiḥ kṛtyārūpo jahe



4.1.5.[2]

śaryāto ha vā idam mānavo grāmeṇa cacāra | sa tadeva prativeśo niviviśe tasya
kumārāḥ krīḍanta imaṃ jīrṇiṃ kṛtyārūpamanarthyam manyamānā loṣṭairvipipiṣuḥ



4.1.5.[3]

sa śāryātebhyaścukrodha | tebhyo 'saṃjñāṃ cakāra pitaiva putreṇa yuyudhe bhrātā
bhrātrā


4.1.5.[4]

śaryāto ha vā īkṣāṃ cakre | yatkimakaraṃ tasmādidamāpadīti sa
gopālāṃścāvipālāṃśca saṃhvayitavā uvāca



4.1.5.[5]

sa hovāca | ko vo 'dyeva kiṃcidadrākṣīditi te hocuḥ puruṣa evāyaṃ jīrṇiḥ kṛtyārūpaḥ
śete tamanarthyam manyamānāḥ kumārā loṣṭairvyapikṣanniti sa vidāṃ cakāra sa vai
cyavana iti



4.1.5.[6]

sa rathaṃ yuktvā | sukanyāṃ śāryātīmupādhāya prasiṣyanda sa ājagāma yatrarṣirāsa
tat


4.1.5.[7]

sa hovāca | ṛṣe namaste yannāvediṣaṃ tenāhiṃsiṣamiyaṃ sukanyā tayā te 'pahnuve
saṃjānītām me grāma iti tasya ha tata eva grāmaḥ saṃjajñe sa ha tata eva śaryāto
mānava udyuyuje nedaparaṃ hinasānīti



4.1.5.[8]

aśvinau ha vā idam bhiṣajyantau ceratuḥ | tau sukanyāmupeyatustasyām
mithunamīṣāte tanna jajñau



4.1.5.[9]

tau hocatuḥ | sukanye kamimaṃ jīrṇiṃ kṛtyārūpamupaśeṣa āvāmanuprehīti sā hovāca
yasmai mām pitādānnaivāhaṃ taṃ jīvantaṃ hāsyāmīti taddhāyamṛṣirājajñau



4.1.5.[10]

sa hovāca | sukanye kiṃ tvaitadavocatāmiti tasmā etadvyācacakṣe sa ha vyākhyāta
uvāca yadi tvaitatpunarbruvataḥ sā tvam brūtānna vai susarvāviva stho na
susamṛddhāvivātha me patiṃ nindatha iti tau yadi tvā bravataḥ kenāvamasarvau svaḥ
kenāsamṛddhāviti sā tvam brūtātpatiṃ nu me punaryuvāṇaṃ kurutamatha vāṃ
vakṣyāmīti tām punarupeyatustāṃ haitadevocatuḥ



4.1.5.[11]

sā hovāca | na vai susarvāviva stho na susamṛddhāvivātha me patiṃ nindatha iti tau
hocatuḥ kenāvamasarvau svaḥ kenāsamṛddhāviti sā hovāca patiṃ nu me punaryuvāṇaṃ
kurutamatha vāṃ vakṣyāmīti



4.1.5.[12]

tau hocatuḥ | etaṃ hradamabhyavahara sa yena vayasā kamiṣyate tenodaiṣyatīti taṃ
hradamabhyavajahāra sa yena vayasā cakame tenodeyāya



4.1.5.[13]

tau hocatuḥ | sukanye kenāvamasarvau svaḥ kenāsamṛddhāviti tau harṣireva
pratyuvāca kurukṣetre 'mī devā yajñaṃ tanvate te vāṃ yajñādantaryanti tenāsarvau
sthastenāsamṛddhāviti tau ha tata evāśvinau preyatustāvājagmaturdevānyajñaṃ
tanvānāntstute bahiṣpavamāne


4.1.5.[14]

tau hocatuḥ | upa nau hvayadhvamiti te ha devā ūcurna vāmupahvayiṣyāmahe bahu
manuṣyeṣu saṃsṛṣṭamacāriṣṭam bhiṣajyantāviti



4.1.5.[15]

tau hocatuḥ | viśīrṣṇā vai yajñena yajadhva iti kathaṃ viśīrṣṇetyupa nu nau
hvayadhvamatha vo vakṣyāva iti tatheti tā upāhvayanta tābhyāmetamāśvinaṃ
grahamagṛhṇastāvadhvaryū yajñasyābhavatāṃ tāvetadyajñasya śiraḥ pratyadhattāṃ
tadadastaddivākīrtyānām brāhmaṇe vyākhyāyate yathā tadyajñasya śiraḥ
pratidadhatustasmādeṣa stute bahiṣpavamāne graho gṛhyate stute hi
bahiṣpavamāna āgacatām



4.1.5.[16]

tau hocatuḥ | mukhyau vā āvāṃ yajñasya svo yāvadhvaryū iha nāvimam
purastādgraham paryāharatābhi dvidevatyāniti tābhyāmetam purastādgraham
paryājahrurabhi dvidevatyāṃstasmādeṣa daśamo graho gṛhyate tṛtīya eva
vaṣaṭkriyate 'tha yadaśvināvitīme ha vai dyāvāpṛthivī pratyakṣamaśvināvime hīdaṃ
sarvamāśnuvātām puṣkarasrajāvityagnirevāsyai puṣkaramādityo 'muṣyai



4.1.5.[17]

athāto gṛhṇātyeva | yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī tayā yajñam
mimikṣatam upayāmagṛhīto 'syaśvibhyāṃ tvaiṣa te yonirmādhvībhyāṃ tveti sādayati
taṃ vai madhumatyarcā gṛhṇāti mādhvībhyāṃ tveti sādayati tadyanmadhumatyarcā
gṛhṇāti mādhvībhyāṃ tveti sādayati



4.1.5.[18]

dadhyaṅ ha vā ābhyāmātharvaṇaḥ | madhu nāma brāhmaṇamuvāca tadenayoḥ priyaṃ
dhāma tadevainayoretenopagacāta tasmānmadhumatyarcā gṛhṇāti mādhvībhyāṃ tveti
sādayati



4.1.5.[19]

tāni vā etāni | ślakṣṇāni pātrāṇi bhavanti rāsnāvamaindravāyavapātraṃ tattasya
dvitīyaṃ rūpaṃ tena taddvidevatyamajakāvam maitrāvaruṇapātraṃ tattasya dvitīyaṃ
rūpaṃ tena taddvidevatyamauṣṭhamāśvinapātraṃ tattasya dvitīyaṃ rūpaṃ tena
taddvidevatyamatha yadaśvināviti mukhyau vā aśvināvauṣṭhamiva vā idam mukhaṃ
tasmādauṣṭhamāśvinapātram bhavati


4.2.1.[1]

cakṣuṣī ha vā asya śukrāmanthinau | tadvā eṣa eva śukro ya eṣa tapati tadyadeṣa
etattapati tenaiṣa śukraścandramā eva manthī



4.2.1.[2]

taṃ saktubhiḥ śrīṇāti | tadenam manthaṃ karoti teno eṣa manthyetau ha vā āsām
prajānāṃ cakṣuṣī ma yaddhaitau nodiyātāṃ na haiveha svau cana pāṇī nirjānīyuḥ



4.2.1.[3]

tayorattaivānyataraḥ | ādyo 'nyataro 'ttaiva śukra ādyo manthī



4.2.1.[4]

tayorattaivānyataramanu | ādyo 'nyataramanvattaiva śukramanvādyo manthinamanu
tau vā anyasmai gṛhyete anyasmai hūyete śaṇḍāmarkāvityasurarakṣase tābhyāṃ
gṛhyete devatābhyo hūyete tadyattathā



4.2.1.[5]

yatra vai devāḥ | asurarakṣasānyapajaghnire tadetāveva na śekurapahantuṃ yaddha
sma devāḥ kiṃ ca karma kurvate taddha sma mohayitvā kṣipra eva
punarapadravataḥ



4.2.1.[6]

te ha devā ūcuḥ | upajānīta yathemāvapahanāmahā iti te hocurgrahāvevābhyāṃ
gṛhṇāma tāvabhyavaiṣyatastau svīkṛtyāpahaniṣyāmaha iti tābhyāṃ grahau
jagṛhustāvabhyavaitāṃ tau svīkṛtyāpāghnata tasmācaṇḍāmarkābhyāmiti gṛhyete
devatābhyo hūyete



4.2.1.[7]

api hovāca yājñavalkyaḥ | no sviddevatābhya eva gṛhṇīyāmā vijitarūpamiva hīdamiti
tadvai sa tanmīmāṃsāmeva cakre nettu cakāra



4.2.1.[8]

imāmu haike śukrasya purorucaṃ kurvanti | ayaṃ venaścodayatpṛśnigarbhā
jyotirjarāyū rajaso vimāna iti tadetasya rūpaṃ kurmo ya eṣa tapatīti yadāha
jyotirjarāyuriti



4.2.1.[9]

imāṃ tveva śukrasya purorucaṃ kuryāt | tam pratnathā pūrvathā viśvathemathā
jyeṣṭhatātim barhiṣadaṃ svarvidamityattā hyetamanvattā hi jyeṣṭhastasmādāha
jyeṣṭhatātim barhiṣadaṃ svarvidam pratīcīnaṃ vṛjanaṃ dohase dhunimāśuṃ
jayantamanu yāsu vardhase upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonirvīratām pāhīti
yādayatyattā hyetamanvattā hi vīrastasmādāhaiṣa te yonirvīratām pāhīti
dakṣiṇārdhe sādayatyetāṃ hyeṣa diśamanu saṃcarati



4.2.1.[10]

atha manthinaṃ gṛhṇāti | ayaṃ venaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne
imamapāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti upayāmagṛhīto 'si
markāya tveti



4.2.1.[11]

taṃ saktubhiḥ śrīṇāti | tadyatsaktubhiḥ śrīṇāti varuṇo ha vai somasya rājño 'bhīvākṣi
pratipipeṣa tadaśvayattato 'śvaḥ samabhavattadyacvayathātsamabhavattasmādaśvo
nāma tasyāśru prāskandattato yavaḥ samabhavattasmādāhurvaruṇyo yava iti
tadyadevāsyātra cakṣuṣo 'mīyata tenaivainametatsamardhayati kṛtsnaṃ karoti
tasmātsaktubhiḥ śrīṇāti



4.2.1.[12]

sa śrīṇāti | mano na yeṣu havaneṣu tigmaṃ vipaḥ śacyā vanutho dravantā ā yaḥ
śaryābhistuvinṛmṇo asyāśrīṇītādiśaṃ gabhastāveṣa te yoniḥ prajāḥ pāhīti
sādayatyādyo hyetamanvādyā hīmāḥ prajā viśastasmādāhaiṣa te yoniḥ prajāḥ pāhīti



4.2.1.[13]

dvau prokṣitau yūpaśakalau bhavataḥ | dvāvaprokṣitau prokṣitaṃ
caivādhvryurādatte 'prokṣitaṃ caivameva pratiprasthātā prokṣitaṃ caivādatte
prokṣitaṃ ca śukramevādhvaryurādatte manthinam pratiprasthātā



4.2.1.[14]

so 'dhvaryuḥ | aprokṣitena yūpaśakalenāpamārṣṭyapamṛṣṭaḥ śaṇḍa ityevameva
pratiprasthātāpamṛṣṭau marka iti tadādadānāvevāsurarakṣase apahato devāstvā
śukrapāḥ praṇayantvityevādhvaryurniṣkrāmati devāstvā manthipāḥ praṇayantviti
pratiprasthātā tadetau devatābhya eva praṇayataḥ



4.2.1.[15]

tau jaghanenāhavanīyamaratnī saṃdhattaḥ | tā uttaravedau sādayato dakṣiṇāyāmeva
śroṇāvadhvaryuḥ sādayatyuttarāyām pratiprasthātānanusṛjantāvevānādhṛṣṭāsīti
tadrakṣobhirevaitaduttaravedimanādhṛṣṭāṃ kuruto viparyeṣyantau vā etāvagnim
bhavato 'tyeṣyantau tasmā evaitannihnuvāte tatho hainau vipariyantāvagnirna hinasti



4.2.1.[16]

so 'dhvaryuḥ paryeti | suvīro vīrānprajanayanparīhītyattā hyetamanvattā hi
vīrastasmādāha suvīro vīrānprajanayanparīhītyabhi rāyaspoṣeṇa yajamānamiti
tadyajamānāyāśiṣamāśāste yadāhābhi rāyaspoṣeṇa yajamānamiti



4.2.1.[17]

atha pratiprasthātā paryeti | suprajāḥ prajāḥ prajanayanparīhītyādyo hyetamanvādyā
hīmāḥ prajā viśastasmādāha suprajāḥ prajāḥ prajanayanparīhītyabhi rāyaspoṣeṇa
yajamānamiti tadyajamānāyāśiṣamāśāste yadāhābhi rāyaspoṣeṇa yajamānamiti



4.2.1.[18]

tāvapidhāya niṣkrāmataḥ | tira evaināvetatkurutastasmādimau sūryācandramasau
prāñcau yantau na kaścana paśyati taupurastātparītyāporṇutaḥ purastāttiṣṭhantau
juhuta āvirevaināvetatkurutastasmādimau sūryācandramasau pratyañcau yantau sarva
eva paśyati tasmātparāgretaḥ sicyamānaṃ na kaścana paśyati tadu paścātprajāyamānaṃ
sarva eva paśyati



4.2.1.[19]

tau jaghanena yūpamaratnī saṃdhattaḥ | yadyagnirnodbādheta yadyu
agnirudbādhetāpyagreṇaiva yūpamaratnī saṃdadhyātāṃ saṃjagmāno divā pṛthivyā
śukraḥ śukraśociṣetyevādhvaryuḥ saṃjagmāno divā pṛthivyā manthī manthiśociṣeti
pratiprasthātā cakṣuṣorevaite āramaṇe kurutaścakṣuṣī evaitatsaṃdhattastasmādime
abhito 'sthinī cakṣuṣī saṃhite



4.2.1.[20]

so 'dhvaryuḥ | aprokṣitaṃ yūpaśakalaṃ nirasyati nirastaḥ śaṇḍa ityevameva
pratiprasthātā nirasto marka iti tatpurāhutibhyo 'surarakṣase apahataḥ


4.2.1.[21]

athādhvaryuḥ | prokṣitaṃ yūpaśakalamāhavanīye prāsyati
śukrasyādhiṣṭhānamasītyevameva pratiprasthātā manthino 'dhiṣṭhānamasīti
cakṣuṣorevaite samidhau cakṣuṣī evaitatsaminddhe tasmādime samiddhe cakṣuṣī



4.2.1.[22]

tatra japati | acinnasya te deva soma savīryasya rāyaspoṣasya daditāraḥ
syāmetyāśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste



4.2.1.[23]

athāśrāvyāha | prātaḥprātaḥ savasya śukravato madhuścuta indrāya
somānprasthitānpreṣyeti vaṣaṭkṛte 'dhvaryurjuhoti tadanu pratiprasthātā tadanu
camasādhvaryavaḥ



4.2.1.[24]

tau vai purastāttiṣṭhantau juhutaḥ | cakṣuṣī vā etau tatpurastādevaitaccakṣuṣī
dhattastasmādime purastāccakṣuṣī



4.2.1.[25]

abhito yūpaṃ tiṣṭhantau juhutaḥ | yathā vai nāsikaivaṃ yūpastasmādime abhito
nāsikāṃ cakṣuṣī



4.2.1.[26]

tau vai vaṣaṭkṛtau santau mantreṇa hūyate | eteno haitau tadudaśnuvāte yadenau
sarvaṃ savanamanuhūyate yadvevaitau sarvaṃ savanamanuhūyata etau vai prajāpateḥ
pratyakṣatamāṃ cakṣuṣī hyetau satyaṃ vai cakṣuḥ satyaṃ hi prajāpatistasmādenau
sarvaṃ savanamanuhūyate



4.2.1.[27]

sa juhoti | sa prathamā saṃskṛtirviśvavārā sa prathamo varuṇo mitro agniḥ sa
prathamo bṛhaspatiścikitvāṃstasmā indrāya sutamājuhota svāheti



4.2.1.[28]
sa yajjuhoti | sā prathamā sa prathama iti śaśvaddha vai retasaḥ siktasya cakṣuṣī eva
prathame sambhavatastasmājjuhoti sā prathamā iti



4.2.1.[29]

atha sampreṣyati | praitu hotuścamasaḥ pra brahmaṇaḥ prodgātṝṇām pra
yajamānasya prayantu sadasyānāṃ hotrāṇāṃ camasādhvaryava upāvartadhvaṃ
śukrasyābhyunnayadhvamiti sampraiṣa evaiṣa paryetya pratiprasthātādhvaryoḥ pātre
saṃsravamavanayatyattra evaitadādyam baliṃ hārayati tamadhvaryurhotṛcamase
'vanayati bhakṣāya vaṣaṭkarturhi bhakṣaḥ prāṇo vai vaṣaṭkāraḥ so
'smādetadvaṣaṭkurvataḥ parāṅivābhūtprāṇo vai bhakṣastatprāṇam punarātmandhatte



4.2.1.[30]

atha yadete pratīcī pātre na haranti | harantyanyāngrahāṃścakṣuṣī hyete
saṃsravameva hotṛcamase 'vanayati



4.2.1.[31]

atha hotrāṇāṃ camasānabhyunnayanti | hutociṣṭā vā ete saṃsravā bhavanti
nālamāhutyai tānevaitatpunarāpyāyayanti tathālamāhutyai bhavanti tasmāddhotrāṇāṃ
camasānabhyunnayanti



4.2.1.[32]

atha hotrāḥ saṃyājayanti | hotrā ha vai yuktā devebhyo yajñaṃ vahanti tā
evaitatsaṃtarpayanti tṛptāḥ prītā devebhyo yajñaṃ vahāniti tasmāddhotrāḥ
saṃyājayanti



4.2.1.[33]

sa prathamāyāṃ vā hotrāyām | iṣṭāyāmuttamāyāṃ vānumantrayate tṛmpantu hotrā
madhvo yāḥ sviṣṭā yāḥ suprītāḥ suhutā yatsvāheti hotrāṇāmevaiṣā tṛptirathetya
pratyaṅṅupaviśatyayāḍagnīdityagnīddhyatra yajatāmuttamaḥ saṃyajati
tasmādāhāyāḍagnīditi



4.2.2.[1]

ātmā ha vā asyāgrayaṇaḥ | so 'syaiṣa sarvameva sarvaṃ hyayamātmā tasmādanayā
gṛhṇātyasyai hi sthālī bhavati sthālyā hyenaṃ gṛhṇāti sarvaṃ vā iyaṃ sarvameṣa
grahastasmādanayā gṛhṇāti


4.2.2.[2]

pūrṇaṃ gṛhṇāti | sarvaṃ vai pūrṇaṃ sarvameṣa grahastasmātpūrṇaṃ gṛhṇāti



4.2.2.[3]

viśvebhyo devebhyo gṛhṇāti | sarvaṃ vai viśve devāḥ sarvameṣa
grahastasmādviśvebhyo devebhyo gṛhṇāti



4.2.2.[4]

sarveṣu savaneṣu gṛhṇāti | sarvaṃ vai savanāni sarvameṣa grahastasmātsarveṣu
savaneṣu gṛhṇāti



4.2.2.[5]

sa yadi rājopadasyet | tamata eva tanvīrannataḥ prabhāvayeyurātmā vā āgrayaṇa
ātmano vā imāni sarvāṇyaṅgāni prabhavantyetasmādantato hāriyojanaṃ grahaṃ gṛhṇāti
tadātmanyevāsyām pratiṣṭhāyāmantato yajñaḥ pratitiṣṭhati



4.2.2.[6]

atha yasmādāgrayaṇo nāma | yāṃ vā amūṃ grāvāṇamādadāno vācaṃ yacatyatra vai
sāgre 'vadattadyatsātrāgre 'vadattasmādāgrayaṇo nāma



4.2.2.[7]

rakṣobhyo vai tām bhīṣā vācamayacan | ṣaḍvā ataḥ prāco grahāngṛhṇātyathaiṣa
saptamaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ



4.2.2.[8]

tāṃ devāḥ | sarvasminvijite 'bhaye 'nāṣṭre 'trāgre vācamavadaṃstatho evaiṣa etāṃ
sarvasminvijite 'bhaye 'nāṣṭre 'trāgre vācaṃ vadati



4.2.2.[9]

athāto gṛhṇātyeva | ye devāso divyekādaśa stha pṛthivyāmadhyekādaśa stha apsukṣito
mahinaikādaśa stha te devāso yajñamimaṃ juṣadhvam upayāmagṛhīto 'syāgrayaṇo 'si
svāgrayaṇa iti vācamevaitadayātayāmnīṃ karoti tasmādanayā samānaṃ sadviparyāsaṃ
vadatyajāmitāyai jāmi ha kuryādyadāgrayaṇo 'syāgrayaṇo 'sīti
gṛhṇīyāttasmādāhāgrayaṇo 'si svāgrayaṇa iti


4.2.2.[10]

pāhi yajñam pāhi yajñapatimiti | vācamevaitadutsṛṣṭāmāha gopāya yajñamiti pāhi
yajñapatimiti vācamevaitadutsṛṣṭāmāha gopāya yajamānamiti yajamāno hi
yajñapatirviṣṇustvāmindriyeṇa pātu viṣṇuṃ tvam pāhīti vācamevaitadutsṛṣṭāmāha
yajño vai viṣṇuryajñastvāṃ vīryeṇa gopāyatviti viṣṇuṃ tvam pāhīti
vācamevaitadutsṛṣṭāmāha yajñaṃ tvaṃ gopāyetyabhi savanāni pāhīti tadetaṃ
grahamāha sarvāṇi hyeṣa savanāni prati



4.2.2.[11]

atha daśāpavitramupagṛhya hiṅkaroti | sā haiṣā vāganudyamānā tatāma tasyāṃ devā
vāci tāntāyāṃ hiṅkāreṇaiva prāṇamadadhuḥ prāṇo vai hiṅkāraḥ prāṇo hi vai
hiṅkārastasmādapigṛhya nāsike na hiṅkartuṃ śaknoti saitena prāṇena samajihīta yadā
vai tāntaḥ prāṇaṃ labhate 'tha sa saṃjihīte tatho evaiṣa etadvāci tāntāyāṃ hiṅkāreṇaiva
prāṇaṃ dadhāti saitena prāṇena saṃjihīte triṣkṛtvo hiṅkaroti trivṛddhi yajñaḥ



4.2.2.[12]

athāha somaḥ pavata iti | sa yāmevāmūm bhīṣāsurarakṣasebhyo na
nirabruvaṃstāmevaitatsarvasminvijite 'bhaye 'nāṣṭre 'tra nirāha tāmāviṣkaroti
tasmādāha somaḥ pavata iti



4.2.2.[13]

asmai brahmaṇe 'smai kṣatrāyeti | tadbrahmaṇe ca kṣatrāya cāhāsmai sunvate
yajamānāya pavata iti tadyajamānāyāha



4.2.2.[14]

tadāhuḥ | etāvadevoktvā sādayedetāvadvā idaṃ sarvaṃ yāvadbrahma kṣatraṃ
viḍindrāgnī vā idaṃ sarvaṃ tasmādetāvadevoktvā sādayediti



4.2.2.[15]

tadu brūyādeva bhūyaḥ | iṣa ūrje pavata iti vṛṣṭyai tadāha yadāheṣa ityūrja iti yo
vṛṣṭādūrgraso jāyate tasmai tadāhādbhya oṣadhībhyaḥ pavata iti
tadadbhyaścauṣadhībhyaścāha dyāvāpṛthivībhyām pavata iti tadābhyāṃ
dyāvāpṛthivībhyāmāha yayoridaṃ sarvamadhi subhūtāya pavata iti sādhave pavata
ityevaitadāha


4.2.2.[16]

tadu haika āhuḥ | brahmavarcasāya pavata iti tadu tathā na brūyādyadvā āhāsmai
brahmaṇa iti tadeva brahmavarcasāyāha viśvebhyastvā devebhya eṣa te
yonirviśvebhyastvā devebhya iti sādayati viśvebhyo hyenaṃ devebhyo gṛhṇāti taṃ vai
madhye sādayatyātmā hyasyaiṣa madhya iva hyayamātmā dakṣiṇokthyasthālī
bhavatyuttarādityasthālī



4.2.3.[1]

ayaṃ ha vā asyaiṣo 'nirukta ātmā yadukthyaḥ | so 'syaiṣa ātmaivātmā
hyayamaniruktaḥ prāṇaḥ so 'syaiṣa āyureva tasmādanayā gṛhṇātyasyai hi sthālī
bhavati sthālyā hyenaṃ gṛhṇātyajarā hīyamamṛtājaraṃ hyamṛtamāyustasmādanayā
gṛhṇāti



4.2.3.[2]

taṃ vai pūrṇaṃ gṛhṇāti | sarvaṃ vai tadyatpūrṇaṃ sarvaṃ tadyadāyustasmātpūrṇaṃ
gṛhṇāti



4.2.3.[3]

tasyāsāveva dhruva āyuḥ | ātmaivāsyaitena saṃhitaḥ parvāṇi saṃtatāni tadvā agṛhīta
evaitasmādacāvākāyottamo graho bhavati



4.2.3.[4]

atha rājānamupāvaharati | tṛtīyaṃ vasatīvarīṇāmavanayati tatparva samaiti
prathamamahottarasya savanasya karotyuttamam pūrvasya sa yaduttarasya savanasya
tatpūrvaṃ karoti yatpūrvasya taduttamaṃ tadvyatiṣajati tasmādimāni parvāṇi
vyatiṣaktānīdamitthamatihānamidamittham



4.2.3.[5]

evameva mādhyandine savane | agṛhīta evaitasmādacāvākāyottamo graho bhavatyatha
tṛtīyaṃ vasatīvarīṇāmavanayati tatparva samaiti prathamamahottarasya savanasya
karotyuttamam pūrvasya sa yaduttarasya tatpūrvaṃ karoti yatpūrvasya taduttamaṃ
tadvyatiṣajati tasmādimāni parvāṇi vyatiṣaktānīdamitthamatihānamidamitthaṃ
tadyadasyaitenātmā saṃhitastenāsyaiṣa āyuḥ



4.2.3.[6]

saiṣā kāmadughaivendrasyoddhāraḥ | tribhya evainam prātaḥsavana ukthebhyo
vigṛhṇāti tribhyo mādhyandine savane tatṣaṭ kṛtvaḥ ṣaḍvā ṛtava ṛtavo vā
imāntsarvānkāmānpacantyeteno haiṣā kāmadughaivendrasyoddhāraḥ



4.2.3.[7]

taṃ vā apurorukkaṃ gṛhṇāti | ukthaṃ hi purorugṛgghi purorugṛgghyukthaṃ sāma
graho 'tha yadanyajjapati tadyajustā haitā abhyardha evāgra ṛgbhya āsurabhyardho
yujurbhyo 'bhyardhaḥ sāmabhyaḥ



4.2.3.[8]

te devā abruvan hantemā yajuḥṣu dadhāma tatheyam bahulatareva vidyā
bhaviṣyatīti tā yajuḥṣvadadhustata eṣā bahulatareva vidyābhavat



4.2.3.[9]

taṃ yadapurorukkaṃ gṛhṇāti | ukthaṃ hi purorugṛgghi purorugṛgghyukthaṃ sa
yadevainamukthebhyo vigṛhṇāti teno hāsyaiṣa puroruṅmānbhavati
tasmādapurorukkaṃ gṛhṇāti



4.2.3.[10]

athāto gṛhṇātyeva | upayāmagṛhīto 'sīndrāya tvā bṛhadvate vayasvata itīndro vai
yajñasya devatā tasmādāhendrāya tveti bṛhadvate vayasvata iti vīryavata ityevaitadāha
yadāha bṛhadvate vayasvata ityukthāvyaṃ gṛhṇāmītyukthebhyo hyenaṃ gṛhṇāti yatta
indra bṛhadvaya iti yatta indra vīryamityevaitadāha tasmai tvā viṣṇave tveti yajñasya
hyenamāyuṣe gṛhṇāti tasmādāha tasmai tvā viṣṇave tvetyeṣa te yonirukthebhyastveti
sādayatyukthebhyo hyenaṃ gṛhṇāti



4.2.3.[11]

taṃ vigṛhṇāti | devebhyastvā devāvyaṃ yajñasyāyuṣe gṛhṇāmīti praśāsanaṃ sa
kuryādya evaṃ kuryādyathādevataṃ tveva vigṛhṇīyāt



4.2.3.[12]

mitrāvaruṇābhyāṃ tvā | devāvyaṃ yajñasyāyuṣe gṛhṇāmītyeva maitrāvaruṇāya
maitrāvaruṇīṣu hi tasmai stuvate maitrāvaruṇīranuśaṃsati maitrāvaruṇyā yajati



4.2.3.[13]
indrāya tvā | devāvyaṃ yajñasyāyuṣe gṛhṇāmītyeva brāhmaṇācaṃsina aindrīṣu hi
tasmai stuvata aindrīranuśaṃsatyaindryā yajati



4.2.3.[14]

indrāgnibhyāṃ tvā | devāvyaṃ yajñasyāyuṣe gṛhṇāmītyevācāvākāyaindrāgnīṣu hi
tasmai stuvata aindrāgnīranuśaṃsatyaindrāgnyā yajatīndrāya tvetyeva mādhyandine
savana aindraṃ hi mādhyandinaṃ savanam



4.2.3.[15]

tadu ha carakādhvaryavo vigṛhṇanti | upayāmagṛhīto 'si devebhyastvā
devāvyamukthebhya ukthāvyam mitrāvaruṇābhyāṃ juṣṭaṃ gṛhṇāmyeṣa te
yonirmitrāvaruṇābhyāṃ tveti sādayati punarhavirasīti sthālīmabhimṛśati



4.2.3.[16]

upayāmagṛhīto 'si | devebhyastvā devāvyamukthebhya ukthāvyamindrāya juṣṭaṃ
gṛhṇāmyeṣa te yonirindrāya tveti sādayati punarhavirasīti sthālīmabhimṛśati



4.2.3.[17]

upayāmagṛhīto 'si | devebhyastvā devāvyamukthebhya ukthāvyamindrāgnibhyāṃ
juṣṭaṃ gṛhṇāmyeṣa te yonirindrāgnibhyāṃ tveti sādayati nātra punarhavirasīti
sthālīmabhimṛśatīndrāya tvendrāya tvetyeva mādhyandine savana aindraṃ hi
mādhyandinaṃ savanaṃ dvirha punarhavirasīti sthālīmabhimṛśati tūṣṇīṃ tṛtīyaṃ
nidadhāti



4.2.3.[18]

taṃ vai nopayāmena gṛhṇīyāt | na yonau sādayedagre hyevaiṣa upayāmena gṛhīto
bhavatyagre yonau sanno jāmitāyai jāmi ha kuryādyadenamatrāpyupayāmena
gṛhṇīyādyadyonau sādayedatha yatpunarhavirasīti sthālīmabhimṛśati punarhyasyai
grahaṃ grahīṣyanbhavati na tadādriyeta tūṣṇīmeva nidadhyāt



4.2.4.[1]

ayaṃ ha vā asyaiṣa prāṇaḥ | yo 'yam purastātsa vai vaiśvānara evātha yo 'yam paścātsa
dhruvastau ha smaitau dvāvevāgre grahau gṛhṇanti dhruvavaiśvānarāviti
tayorayamapyetarhyanyatara eva gṛhyate dhruva eva sa yadi taṃ carakebhyo vā yato
vānubruvīta yajamānasya taṃ camase 'vanayedathaitameva hotṛcamase


4.2.4.[2]

yadvā asyāvācīnaṃ nābheḥ | tadasyaiṣa ātmanaḥ so 'syaiṣa āyureva tasmādanayā
gṛhṇātyasyai hi sthālī bhavati sthālyā hyenaṃ gṛhṇātyajarā hīyamamṛtājaraṃ
hyamṛtamāyustasmādanayā gṛhṇāti



4.2.4.[3]

taṃ vai pūrṇaṃ gṛhṇāti | sarvaṃ vai tadyatpūrṇaṃ sarvaṃ tadyadāyustasmātpūrṇaṃ
gṛhṇāti



4.2.4.[4]
vaiśvānarāya gṛhṇāti | saṃvatsaro vai vaiśvānaraḥ saṃvatsara āyustasmādvaiśvānarāya
gṛhṇāti



4.2.4.[5]

sa prātaḥsavane gṛhītaḥ | aitasmātkālādupaśete tadenaṃ sarvāṇi savanānyatinayati



4.2.4.[6]

taṃ na stūyamāne 'vanayet | na ha saṃvatsaraṃ yajamāno 'tijīvedyatstūyamāne
'vanayet



4.2.4.[7]

taṃ śasyamāne 'vanayati | tadenaṃ dvādaśaṃ stotramatinayati tathā paramparamāyuḥ
samaśnute tatho ha yajamāno jyogjīvati tasmādbrāhmaṇo 'gniṣṭomasatsyādaitasya
homānna sarpenna prasrāvayeta tathā sarvamāyuḥ samaśnuta āyurvā asyaiṣa tathā
sarvamāyureti



4.2.4.[8]

yadvā asyāvācīnaṃ nābheḥ | tadasyaiṣa ātmanaḥ sa yatpuraitasya homātsarpedvā pra
vā srāvayeta dhruvaṃ hāvamehenneddhruvamavamehānīti tasmādvā
agniṣṭomasadbhavati tadvai tadyajamāna eva yajamānasya hyeṣa tadātmanaḥ



4.2.4.[9]

sa vā agniṣṭomasadbhavati | yaśo vai somastasmādyaśca some labhate yaśca
nobhāvevāgacato yaśa evaitaddraṣṭumāgacanti tadvā etadyaśo brāhmaṇāḥ
samprasṛpyātmandadhate yadbhakṣayanti sa ha yaśa eva bhavati ya evaṃ
vidvānbhakṣayati



4.2.4.[10]

te vā ete | sarpanta evāgniṣṭomasadyetadyaśaḥ saṃnidhāya sarpanti te parāñco yaśaso
bhavanti tadeṣa parigṛhyaiva punarātmanyaśo dhatte teṣāṃ haiṣa eva yaśasvitamo
bhūtvā praiti ya evaṃ vidvānagniṣṭomasadbhavati



4.2.4.[11]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari
saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti



4.2.4.[12]

tato devāḥ | arcantaḥ śrāmyantaścerusta etadagniṣṭomasadyaṃ dadṛśusta
etenāgniṣṭomasadyena sarvaṃ yajñaṃ samavṛñjantāntarāyannasurānyajñāttatho
evaiṣa etenāgniṣṭomasadyena sarvaṃ yajñaṃ saṃvṛṅkte 'ntareti
sapatnānyajñāttasmādvā agniṣṭomasadbhavati



4.2.4.[13]

taṃ gṛhītvottare havirdhāne sādayati prāṇā vai grahā netprāṇānmohayānītyupakīrṇe
vā itarāngrahānsādayatyathaitaṃ vyuhya na tṛṇaṃ canāntardhāya



4.2.4.[14]

yadvā asyordhvaṃ nābheḥ | tadasyaita ātmana uparīva vai tadyadūrdhvaṃ
nābheruparīvaitadyadupakīrṇaṃ tasmādupakīrṇe sādayatyathaitaṃ vyuhya na tṛṇaṃ
canāntardhāya



4.2.4.[15]

yadvā asyāvācīnaṃ nābheḥ | tadasyaiṣa ātmano 'dha iva vai tadyadavācīnaṃ
nābheradha ivaitadya dvyuhya na tṛṇaṃ canāntardhāya tasmādetaṃ vyuhya na tṛṇaṃ
canāntardhāya sādayati



4.2.4.[16]

eṣa vai prajāpatiḥ | ya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā
etamvevāpyetarhyanu prajāyante sa yānupakīrṇe sādayati tasmādyāstānanu prajāḥ
prajāyante tā anyenātmano 'syām pratitiṣṭhanti yā vai śaphaiḥ pratitiṣṭhanti tā
anyenātmano 'syām pratitiṣṭhantyatha yadetaṃ vyuhya na tṛṇaṃ canāntardhāya
sādayati tasmādyā etamanu prajāḥ prajāyante yā ātmanaivāsyām pratitiṣṭhanti
manuṣyāśca śvāpadāśca



4.2.4.[17]

tadvā etat | asyā evānyadutaraṃ karoti yadupakirati sa yānupakīrṇe sādayati
tasmādyāstānanu prajāḥ prajāyante tā anyenaivātmano 'syām pratitiṣṭhanti śaphaiḥ



4.2.4.[18]

tadvā etat | āhavanīye juhvati puroḍāśaṃ dhānāḥ karambhaṃ dadhyāmikṣāmiti
tadyathā mukha āsiñcedevaṃ tadathaiṣa ekarūpa upaśeta āpa ivaiva tasmādyadanena
mukhena nānārūpamaśanamaśnātyathaitena prāṇenaikarūpameva prasrāvayate 'pa
ivaivātha yasmād dhruvo nāma



4.2.4.[19]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ
cakrustāndakṣiṇato
'surarakṣasānyāsejusteṣāmetāndakṣiṇāngrahānujjaghnurapyetaddakṣiṇaṃ
havirdhānamujjaghnurathaitameva na śekuruddhantuṃ taduttarameva havirdhānaṃ
dakṣiṇaṃ havirdhānamadṛṃhattadyadetaṃ na śekuruddhantuṃ tasmāddhruvo nāma



4.2.4.[20]

taṃ vai gopāyanti | śiro vā eṣa etasyai gāyatryai yajño vai gāyatrī dvādaśa stotrāṇi
dvādaśa śastrāṇi taccaturviṃśatiścaturviṃśatyakṣarā vai gāyatrī tasyā eṣa śiraḥ śrīrvai
śiraḥ śrīrhi vai śirastasmādyo 'rdhasya śreṣṭo bhavatyasāvamuṣyārdhasya śira
ityāhuḥ śreṣṭho ha vyatheta yadeṣa vyatheta yajamāno vai śreṣṭho nedyajamāno
vyathātā iti tasmādvai gopāyanti



4.2.4.[21]

vatso vā eṣaḥ | etasyai gāyatryai yajño vai gāyatrī dvādaśa stotrāṇi dvādaśa śastrāṇi
taccaturviṃśatiścaturviṃśatyakṣarā vai gāyatrī tasyā eṣa vatsastaṃ yadgopāyanti
gopāyanti vā imānvatsāndohāya yadidam payo duhra evamiyaṃ gāyatrī yajamānāya
sarvānkāmāndohātā iti tasmādvai gopāyanti



4.2.4.[22]

atha yadadhvaryuśca pratiprasthātā ca | niśca krāmataḥ pra ca padyete yathā
baddhavatsopācaredevametaṃ grahamupācaratastamavanayati
gāyatrīmevaitatprasrāvayati pratteyaṃ gāyatrī yajamānāya sarvānkāmāndohātā iti
tasmādvā avanayati



4.2.4.[23]

so 'vanayati | dhruvaṃ dhruveṇa manasā vācā somamavanayāmīti gṛhṇāmīti vāthā na
indra idviśo 'sapatnāḥ samanasaskaraditi yathā na indra imāḥ prajā viśaḥ śriyai yaśase
'nnādyāyāsapatnāḥ saṃmanasaḥ karavadityevaitadāda



4.2.4.[24]

athāto gṛhṇātyeva | mūrdhānaṃ divo aratim pṛthivyā vaiśvānaramṛta ā jātamagnim |
kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ | upayāmagṛhīto 'si
dhruvo 'si dhruvakṣitirdhruvāṇāṃ dhruvatamo 'cyutānāmacyutakṣittama eṣa te
yonirvaiśvānarāya tveti sādayati vyuhya na tṛṇaṃ canāntardhāya vaiśvānarāya hyenaṃ
gṛhṇāti



4.2.5.[1]

grahāngṛhītvā | upaniṣkramya vipruṣāṃ homaṃ juhoti tadyadvipruṣāṃ homaṃ
juhoti yā evāsyātra vipruṣa skandanti tā evaitadāhavanīye svagākarotyāhavanīyo
hyāhutīnām pratiṣṭhā tasmādvipruṣāṃ homaṃ juhoti



4.2.5.[2]

sa juhoti | yaste drapsa skandati yaste aṃśuriti yo vai stoka skandati sa
drapsastattamāha yaste aṃśuriti tadaṃśumāha grāvacyuto dhiṣaṇayorupasthāditi
grāvṇā hi cyuto 'dhiṣavaṇābhyāṃ skandatyadhvaryorvā pari vā yaḥ
pavitrādityadhvaryorvā hi pāṇibhyāṃ skandati pavitrādvā taṃ te juhomi manasā
vaṣaṭkṛtaṃ svāheti tadyathā vaṣaṭkṛtaṃ hutamevamasyaitadbhavati



4.2.5.[3]

atha stīrṇāyai vedeḥ | dve tṛṇe adhvaryurādatte tāvadhvaryū prathamau pratipadyete
prāṇodānau yajñasyātha prastotā vāgeva yajñasyāthodgātātmaiva prajāpatiryajñasyātha
pratihartā bhiṣagvā vyāno vā



4.2.5.[4]

tānvā etān | pañcartvijo yajamāno 'nvārabhata etāvānvaisarvo yajño yāvanta ete
pañcartvijo bhavanti pāṅkto vai yajñastadyajñamevaitadyajamāno 'nvārabhate



4.2.5.[5]

athānyatarattṛṇam | cātvālamabhiprāsyati devānāmutkramaṇamasīti yatra vai devā
yajñena svargaṃ lokaṃ samāśnuvata ta etasmāccātvālādūrdhvāḥ svargaṃ
lokamupodakrāmaṃstadyajamānamevaitatsvargyam panthānamanusaṃkhyāpayati



4.2.5.[6]

athānyatarattṛṇam | purastādudgātṝṇāmupāsyati tūṣṇimeva stomo vā eṣa
prajāpatiryadudgātāraḥ sa idaṃ sarvaṃ yuta idaṃ sarvaṃ sambhavati tasmā
evaitattṛṇamapidadhāti tatho hādhvaryuṃ na yute nainaṃ sambhavatyatha yadā
japanti-japanti hyatrodgātāraḥ



4.2.5.[7]

atha stotramupākaroti | somaḥ pavata iti sa vai parāgeva stotramupākaroti parāñca
stuvate devānvā etāni stotrāṇyabhyupāvṛttāni yatpavamānāḥ parāñco hyetairdevāḥ
svargaṃ lokaṃ samāśnuvata tasmātparāgeva stotramupākaroti parāñca stuvate



4.2.5.[8]

upāvartadhvamiti vā anyāni stotrāṇi | abhyāvartaṃ dhuryai stuvata imā vai prajā etāni
stotrāṇyabhyupāvṛttāstasmādimāḥ prajāḥ punarabhyāvartam prajāyante



4.2.5.[9]

atha yadatra bahiṣpavamānena stuvate | atra ha vā asāvagra āditya āsa tamṛtavaḥ
parigṛhyaivāta ūrdhvāḥ svargaṃ lokamupodakrāmantsa eṣa ṛtuṣu pratiṣṭhitastapati
tatho evaitadṛtvijo yajamānam parigṛhyaivāta ūrdhvāḥ svargaṃ lokamupotkrāmanti
tasmādatra bahiṣpavamānena stuvate



4.2.5.[10]

naurha vā eṣā svargyā | yadbahiṣpavamānaṃ tasyā ṛtvija eva sphyāścāritrāśca
svargasya lokasya sampāraṇāstasyā eka eva majjayitā ya eva nindyaḥ sa yathā
pūrṇāmabhyāruhya majjayedevaṃ haināṃ sa majjayati tadvai sarva eva yajño nauḥ
svargyā tasmādu sarvasmādeva yajñānnindyam paribibādhiṣeta



4.2.5.[11]

atha stuta etāṃ vācaṃ vadati | agnīdagnīnvihara barhi stṛṇīhi puroḍāśāṃ alaṃkuru
paśunehīti viharatyagnīdagnīntsaminddha evainānetatstṛṇāti barhi stīrṇe barhiṣi
saminddhe devebhyo juhavānīti puroḍāśāṃ alaṃkurvite puroḍāśairhi
pracariṣyanbhavati paśunehīti paśuṃ hyupākarīṣyanbhavati



4.2.5.[12]

atha punaḥ prapadya | āśvinaṃ grahaṃ gṛhṇātyāśvinaṃ grahaṃ gṛhītvopaniṣkramya
yūpam parivyayati parivīya yūpam paśumupākaroti rasamevāsminnetaddadhāti



4.2.5.[13]

sa prātaḥsavana ālabdhaḥ | ā tṛtīyasavanācrapyamāṇa upaśete sarvasminnevaitadyajñe
rasaṃ dadhāti sarvaṃ yajñaṃ rasena prasajati



4.2.5.[14]

tasmādāgneyamagniṣṭoma ālabhate | taddhi saloma yadāgneyamagniṣṭoma ālabheta
yadyukthyaḥ syādaindrāgnaṃ dvitīyamālabhetaindrāgnāni hyukthāni yadi ṣoḍaśī
syādaindraṃ tṛtīyamālabhetendro hi ṣoḍaśī yadyatīrātraḥ syātsārasvataṃ
caturthamālabheta vāgvai sarasvatī yoṣā vai vāgyoṣā rātristadyathāyathaṃ
yajñakratūnvyāvartayati



4.2.5.[15]

atha savanīyaiḥ puroḍāśaiḥ pracarati | devo vai somo divi hi somo vṛtro vai soma
āsīttasyaitacarīraṃ yadgirayo yadaśmānastadeṣośānā nāmauṣadhirjāyata iti ha smāha
śvetaketurauddālakistāmetadāhṛtyābhiṣuṇvantīti



4.2.5.[16]

sa yatpaśumālabhate | rasamevāsminnetaddadhātyatha yatsavanīyaiḥ puroḍāśaiḥ
pracarati medhamevāsminnetaddadhāti tatho hāsyaiṣa soma eva bhavati



4.2.5.[17]

sarva aindrā bhavanti | indro vai yajñasya devatā tasmātsarva aindrā bhavanti



4.2.5.[18]
atha yatpuroḍāśaḥ dhānāḥ karambho dadhyāmikṣeti bhavati yā yajñasya devatāstāḥ
suprītā asanniti



4.2.5.[19]

idaṃ vā apūpamaśitvā kāmayate | dhānāḥ khādeyaṃ karambhamaśnīyāṃ
dadhyaśnīyāmāmikṣāmaśnīyāmiti te sarve kāmā yā yajñasya devatāstāḥ suprītā
asannityatha yadeṣā prātaḥsavana eva maitrāvaruṇī payasyāvakLptā bhavati
netarayoḥ savanayoḥ



4.2.5.[20]

gāyatrī vai prātaḥsavanaṃ vahati | triṣṭummādhyandinaṃ savanaṃ jagatī
tṛtīyasavanaṃ tadvā anekākinyeva triṣṭummādhyandinaṃ savanaṃ vahati gāyatryā ca
bṛhatyā cānekākinī jagatī tṛtīyasavanaṃ gāyatryoṣṇihakakubbhyāmanuṣṭubhā



4.2.5.[21]

gāyatryevaikākinī prātaḥsavanaṃ vahati | saitābhyām paṅktibhyāṃ stotrapaṅktyā ca
haviṣpaṅktyā ca catvāryājyāni bahiṣpavamānam pañcamam pañcaparā paṅktiḥ saitayā
stotrapaṅktyānekākinī gāyatrī prātaḥsavanam vahati



4.2.5.[22]

indrasya puroḍāśaḥ | haryordhānāḥ pūṣṇaḥ karambhaḥ sarasvatyai dadhi
mitrāvaruṇayoḥ payasyā pañcapadā paṅktiḥ saitayā haviṣpaṅktyānekākinī gāyatrī
prātaḥsavanaṃ vahatyetasyā eva paṅkteḥ sampadaḥ kāmāya prātaḥsavana evaiṣā
maitrāvaruṇī payasyāvakLptā bhavati netarayoḥ savanayoḥ



4.3.1.[1]

bhakṣayitvā samupahūtāḥ sma ityuktvottiṣṭhati | puroḍāśabṛgalamādāya
tadyatraitadupasanno 'cāvāko 'nvāha tadasmai puroḍāśabṛgalam
pāṇāvādadhadāhācāvāka vadasva yatte vādyamityahīyata vā acāvākaḥ



4.3.1.[2]

tamindrāgnī anusamatanutām | prajānām prajātyai tasmādaindrāgno 'cāvākaḥ sa
etena ca haviṣā yadasmā etatpuroḍāśabṛgalam pāṇāvādadhātyetena cārṣeyeṇa
yadetadanvāha tenānusamaśnute



4.3.1.[3]

sa vai sanne 'cāvāke | ṛtugrahaiścarati tadyatsanne 'cāvāka ṛtugrahaiścarati mithunaṃ
vā acāvāka aindrāgno hyacāvāko dvau hīndrāgnī dvandvaṃ hi mithunam prajananaṃ
sa etasmānmithunātprajananādṛtūntsaṃvatsaraṃ prajanayati



4.3.1.[4]

yadveva sanne 'cāvāke | ṛtugrahaiścarati sarvaṃ vā ṛtavaḥ saṃvatsaraḥ
sarvamevaitatprajanayati tasmātsanne 'cāvāka ṛtugrahaiścarati



4.3.1.[5]

tānvai dvādaśa gṛhṇīyāt | dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa
gṛhṇīyādatho api trayodaśa gṛhṇīyādasti trayodaśo māsa iti dvādaśa tveva
gṛhṇīyādeṣaiva sampat



4.3.1.[6]

droṇakalaśādgṛhṇāti | prajāpatirvai droṇakalaśaḥ sa etasmātprajāpaterṛtūntsaṃvatsaram
prajanayati



4.3.1.[7]

ubhayatomukhābhyām pātrābhyāṃ gṛhṇāti | kutastayorantā ye ubhayatomukhe
tasmādayamantaḥ saṃvatsaraḥ pariplavate taṃ gṛhītvā na sādayati tasmādayamasannaḥ
saṃvatsaraḥ



4.3.1.[8]

nānuvākyāmanvāha | hvayati vā anuvākyayāgato hyevāyamṛturyadi divā yadi naktaṃ
nānuvaṣaṭkaroti nedṛtūnavavṛṇajā iti sahaiva prathamau grahau gṛhṇītaḥ
sahottamāvidamevaitatsarvaṃ saṃvatsareṇa parigṛhṇītastadidaṃ sarvaṃ saṃvatsareṇa
parigṛhītam



4.3.1.[9]

nirevānyataraḥ krāmati | prānyataraḥ padyate tasmādime 'nvañco māsā yantyatha
yadubhau vā saha niṣkrāmetāmubhau vā saha prapadyeyātām pṛthagu haiveme māsā
īyustasmānnirevānyataraḥ krāmati prānyataraḥ padyate



4.3.1.[10]

tau vā ṛtuneti ṣaṭ pracarataḥ | taddevā aharasṛjantartubhiriti catustadrātrimasṛjanta
sa yaddhaitāvadevābhaviṣyadrātrirhaivābhaviṣyanna vyayavatsyat



4.3.1.[11]

tau vā ṛtunetyupariṣṭāddviścarataḥ | taddevāḥ
purastādaharadadustasmādidamadyāharatha rātriratha śvo 'harbhavitā



4.3.1.[12]

ṛtuneti vai devāḥ | manuṣyānasṛjantartubhiriti paśūntsa yattanmadhye yena
paśūnasṛjanta tasmādime paśava ubhayataḥ parigṛhītā vaśamupetā manuṣyāṇām



4.3.1.[13]

tau vā ṛtuneti ṣaṭ pracarya | itarathā pātre viparyasyete ṛtubhiriti catuścaritvetarathā
pātre viparyasyete anyatarata eva taddevā aharasṛjantānyatarato rātrimanyatarata eva
taddevā manuṣyānasṛjantānyatarataḥ paśūn



4.3.1.[14]

athāto gṛhṇātyeva | upayāmagṛhīto 'si madhave
tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'si mādhavāya tveti pratiprasthātaitāveva
vāsantikau sa yadvasanta oṣadhayo jāyante vanaspatayaḥ pacyante teno haitau
madhuśca mādhavaśca



4.3.1.[15]

upayāmagṛhīto 'si | śukrāya tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'si śucaye tveti
pratiprasthātaitāveva graiṣmau sa yadetayorbaliṣṭhaṃ tapati teno haitau śukraśca
śuciśca



4.3.1.[16]

upayāmagṛhīto 'si nabhase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'si nabhasyāya
tveti pratiprasthātaitāveva vārṣikāvamuto vai divo varṣati teno haitau nabhaśca
nabhasyaśca



4.3.1.[17]
upayāmagṛhīto 'si | iṣe tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'syūrje tveti
pratiprasthātaitāveva śāradau sa yacaradyūrgrasa oṣadhayaḥ pacyante teno
haitāviṣaścorjaśca



4.3.1.[18]

upayāmagṛhīto 'si sahase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'si sahasyāya tveti
pratiprasthātaitāveva haimantikau sa yaddhemanta imāḥ prajāḥ sahaseva svaṃ
vaśamupanayate teno haitau sahaśca sahasyaśca



4.3.1.[19]

upayāmagṛhīto 'si tapase tvetyevādhvaryurgṛhṇātyupayāmagṛhīto 'si tapasyāya tveti
pratiprasthātaitāveva śaiśirau sa yadetayorbaliṣṭhaṃ śyāyati teno haitau tapaśca
tapasyaśca



4.3.1.[20]

upayāmigṛhīto 'si | aṃhasaspataye tveti trayodaśaṃ grahaṃ gṛhṇāti yadi trayodaśaṃ
gṛhṇīyādatha pratiprasthātādhvaryoḥ pātre saṃsravamavanayatyadhvaryurvā
pratiprasthātuḥ pātre saṃsravamavanayatyāharati bhakṣam



4.3.1.[21]

atha pratiprasthātābhakṣitena pātreṇa | aindrāgnaṃ grahaṃ gṛhṇāti
tadyadabhakṣitena pātreṇaindrāgnaṃ grahaṃ gṛhṇāti na vā
ṛtugrahāṇāmanuvaṣaṭkurvantyetebhyo vā aindrāgnaṃ grahaṃ grahīṣyanbhavati
tadasyaindrāgnenaivānuvaṣaṭkṛtā bhavanti



4.3.1.[22]

yadvevaindrāgnaṃ grahaṃ gṛhṇāti | sarvaṃ vā idam prājījanadya ṛtugrahānagrahītsa
idaṃ sarvam prajanayyedamevaitatsarvam prāṇodānayoḥ pratiṣṭhāpayati tadidaṃ
sarvam prāṇodānayoḥ pratiṣṭhitamindrāgnī hi prāṇodānāvime hi dyāvāpṛthivī
prāṇodānāvanayorhīdaṃ sarvam pratiṣṭhitam



4.3.1.[23]

yadvevaindrāgnaṃ grahaṃ gṛhṇāti | sarvaṃ vā idam prājījanadya ṛtugrahānagrahītsa
idaṃ sarvam prajanayyāsminnevaitatsarvasminprāṇādānau dadhāti
tāvimāvasmintsarvasminprāṇodānau hitau


4.3.1.[24]

athāto gṛhṇātyeva | indrāgnī āgataṃ sutaṃ gīrbhirnabho vareṇyam | asya pātaṃ
dhiyeṣitā | upayāmagṛhīto 'sīndrāgni yāṃ tvaiṣa te yonirindrāgnibhyāṃ tveti
sādayatīndrāgnibhyāṃ hyenaṃ gṛhṇāti



4.3.1.[25]

atha vaiśvadevaṃ grahaṃ gṛhṇāti | sarvaṃ vā idam prājījanadya ṛtugrahānagrahītsa
yaddhaitāvadevābhaviṣyadyāvatyā haivāgre prajāḥ sṛṣṭāstāvatyo haivābhaviṣyanna
prājaniṣyanta



4.3.1.[26]

atha yadvaiśvadevaṃ grahaṃ gṛhṇāti | idamevaitatsarvamimāḥ prajā yathāyathaṃ
vyavasṛjati tasmādimāḥ prajāḥ punarabhyāvartam prajāyante śukrapātreṇa gṛhṇātyeṣa
vai śukro ya eṣa tapati tasya ye raśmayaste viśve devāstasmācukrapātreṇa gṛhṇāti



4.3.1.[27]

athāto gṛhṇātyeva | omāsaścarṣaṇīrdhato viśve devāsa āgata dāśvāṃso dāśuṣaḥ sutam
upayāmagṛhīto 'si viśvebhyastvā devebhya eṣa te yonirviśvebhyastvā devebhya iti
sādayati viśvebhyo hyenaṃ devebhyo gṛhṇāti



4.3.2.[1]

gṛṇāti ha vā etaddhotā yacaṃsati | tasmā etadgṛṇate pratyevādhvaryurāgṛṇāti
tasmātpratigaro nāma



4.3.2.[2]

taṃ vai prāñcamāsīnamāhvayate | sarve vā anya udgātuḥ prāñca ārtvijyaṃ kurvanti
tatho hāsyaitatprāgevārtvijyaṃ kṛtam bhavati



4.3.2.[3]

prajāpatirvā udgātāḥ | yoṣargghotā sa etatprajāpatirudgātā yoṣāyāmṛci hotari retaḥ
siñcati yatstute taddhotā śastreṇa prajanayati tacyati yathāyam puruṣaḥ
śitastadyadenacyati tasmācastraṃ nāma



4.3.2.[4]

tadupapalyayya pratigṛṇāti | idamevaitadretaḥ siktamupanimadatyatha yatparāṅ
tiṣṭhanpratigṛṇīyātparāgu haivaitadretaḥ siktam praṇaśyettanna prajāyeta samyañcā u
caivaitadbhūtvaitadretaḥ siktam prajanayataḥ



4.3.2.[5]

yātayāmāni vai devaiścandāṃsi | candobhirhi devāḥ svargaṃ lokaṃ samāśnuvata mado
vai pratigaro yo vā ṛci mado yaḥ sāmanraso vai sa taccandaḥsvevaitadrasaṃ
dadhātyayātayāmāni karoti tairayātayāmairyajñaṃ tanvate



4.3.2.[6]

tasmādyadyardharcaśaḥ śaṃset | ardharce 'rdharce pratigṛṇīyādyadi pacaḥ
śaṃsetpade-pade pratigṛṇīyādyatra vai śaṃsannavāniti tadasurarakṣasāni
yajñamanvavacaranti tatpratigareṇa saṃdadhāti nāṣṭrāṇāṃ rakṣasāmananvavacārāya
yajamānasyo caivaitadbhrātṛvyalokaṃ cinatti



4.3.2.[7]

caturakṣarāṇi ha vā agre candāṃsyāsuḥ | tato jagatī somamacāpatatsā trīṇykṣarāṇi
hitvājagāma tatastriṣṭupsomamacāpatatsaikamakṣaraṃ hitvājagāma tato gāyatrī
somamacāpatatsaitāni cākṣarāṇi harantyāgacatsomaṃ ca tato 'ṣṭākṣarā
gāyatryabhavattasmādāhuraṣṭākṣarā gāyatrīti



4.3.2.[8]

tayā prātaḥsavanamatanvata | tasmādgāyatraṃ prātaḥsavanaṃ tayaiva mādhyandinaṃ
savanamatanvata tāṃ ha triṣṭubuvācopa tvāhamāyāni tribhirakṣarairupa mā
hvayasva mā mā yajñādantargā iti tatheti tāmupāhvayata tata ekādaśākṣarā
triṣṭubabhavattasmādāhustraiṣṭubham mādhyandinaṃ savanamiti



4.3.2.[9]

tayaiva tṛtīyasavanamatanvata | tāṃ ha jagatyuvācopa tvāhamāyānyekenākṣareṇopa sā
hvayasva mā mā yajñādantargā iti tatheti tāmupāhvayata tato dvādaśākṣarā
jagatyabhavattasmādāhurjāgataṃ tṛtīyasavanamiti



4.3.2.[10]

tadāhuḥ | gāyatrāṇi vai sarvāṇi savanāni gāyatrī hyevaitadupasṛjamānaiditi
tasmātsaṃsiddham prātaḥsavane pratigṛṇīyātsaṃsiddhā hi
gāyatryāgacatsakṛnmadvanmādhyandine savana ekaṃ hi sākṣaraṃ
hitvāgacattenaivaināmetatsamardhayati kṛtsnāṃ karoti



4.3.2.[11]

yatra triṣṭubhaḥ śasyante | trimadvattṛtīyasavane trīṇi hi sākṣarāṇi
hitvāgacattairevaināmetatsamardhayati kṛtsnāṃ karoti



4.3.2.[12]

yatra dyāvāpṛthivyaṃ śasyate | ime ha vai dyāvāpṛthivī imāḥ prajā upajīvanti
tadanayorevaitaddyāvāpṛthivyo rasaṃ dadhāti te rasavatyā upajīvanīye imāḥ prajā
upajīvanti sa vā omityeva pratigṛṇīyāttaddhi satyaṃ taddevā viduḥ



4.3.2.[13]

taddhaike | othāmodaiva vāgiti pratigṛṇanti vākpratigara etadvācamupāpnuma iti
vadantastadu tathā na kuryādyathā vai kathā ca pratigṛṇātyupāptaivāsya vāgbhavati
vācā hi pratigṛṇāti tasmādomityeva pratigṛṇīyāttaddhi satyaṃ taddevā viduḥ



4.3.3.[1]

ihā ihā ityabhiṣuṇoti | indramevaitadācyāvayati bṛhadbṛhaditīndramevaitadācyāvayati



4.3.3.[2]

sa śukrāmanthinau prathamau gṛhṇāti | śukravaddhyetatsavanamathāgrayaṇaṃ
sarveṣu hyeṣa savaneṣu gṛhyate 'tha marutvatīyamathokthyamukthāni hyatrāpi
bhavanti



4.3.3.[3]

taddhaike | ukthyaṃ gṛhītvātha marutvatīyaṃ gṛhṇanti tadu tathā na
kuryānmarutvatīyameva gṛhītvāthokthyaṃ gṛhṇīyāt



4.3.3.[4]

tānvā etān | pañca grahāngṛhṇātyeṣa vai vajro yanmādhyandinaḥ
pavamānastasmātpañcadaśaḥ pañcasāmā bhavati pañcadaśo hi vajraḥ sa etaiḥ
pañcabhirgrahaiḥ pañca vā imā aṅgulayo 'ṅgulibhirvai praharati

4.3.3.[5]

indro vṛtrāya vajram prajahāra | sa vṛtram pāpmānaṃ hatvā vijite 'bhaye 'nāṣṭre
dakṣiṇā nināya tasmādapyetarhi yadaivaitena mādhyandinena pavamānena stuvate
'tha vijite 'bhaye 'nāṣṭre dakṣiṇā nīyante tatho evaiṣa etaiḥ pañcabhirgrahaiḥ
pāpmane dviṣate bhrātṛvyāya vajram praharati sa vṛtram pāpmānaṃ hatvā vijite
'bhaye nāṣṭre dakṣiṇā nayati tasmādvā etānpañca grahāngṛhṇāti



4.3.3.[6]

tadyanmarutvatīyāngṛhṇāti | etadvā indrasya niṣkevalyaṃ savanaṃ yanmādhyandinaṃ
savanaṃ tena vṛtramajighāsattena vyajigīṣata maruto vā ityaśvatthe 'pakramya
tasthuḥ kṣatraṃ vā indro viśo maruto viśā vai kṣatriyo balavānbhavati
tasmādāśvatthe ṛtupātre syātāṃ kārṣmaryamaye tveva bhavataḥ



4.3.3.[7]

tānindra upamantrayāṃ cakre | upa māvartadhvaṃ yuṣmābhirbalena vṛtraṃ hanānīti
te hocuḥ kiṃ nastataḥ syāditi tebhya etau marutvatīyau grahāvagṛhṇāt



4.3.3.[8]

te hocuḥ | apanidhāyainamoja upāvartāmahā iti ta enamapanidhāyaivauja
upāvavṛtustadvā indro 'spuṇutāpanidhāya vai mauja upāvṛtanniti



4.3.3.[9]

sa hovāca | sahaiva maujasopāvartadhvamiti tebhyo vai nastṛtīyaṃ grahaṃ gṛhāṇeti
tebhya etaṃ tṛtīyaṃ grahamagṛhṇādupayāmagṛhīto 'si marutāṃ tvaujasa iti ta enaṃ
sahaivaujasopāvartanta tairvyajayata tairvṛtramahankṣatraṃ vā indro viśo maruto
viśā vai kṣatriyo balavānbhavati tatkṣatra evaitadbalaṃ dadhāti
tasmānmarutvatīyāngṛhṇāti



4.3.3.[10]

sa vā idrāyaiva marutvate gṛhṇīyāt | nāpi marudbhyaḥ sa yaddhāpi marudbhyo
gṛhṇīyātpratyudyāminīṃ ha kṣatrāya viśaṃ kuryādathaitadindramevānu maruta
ābhajati tatkṣatrāyaivaitadviśaṃ kṛtānukarāmanuvartmānaṃ karoti tasmādindrāyaiva
marutvate gṛhṇīyānnāpi marudbhyaḥ



4.3.3.[11]
apakramādu haivaiṣāmetadbibhayāṃ cakāra | yadime
mannāpakrāmeyuryannānyaddhriyeranniti tānevaitadanapakramiṇo 'kuruta
tasmādindrāyaiva marutvate gṛhṇīyānnāpi marudbhyaḥ



4.3.3.[12]

ṛtupātrābhyāṃ gṛhṇāti | ṛtavo vai saṃvatsaro yajñaste 'daḥ prātaḥsavane
pratyakṣamavakalpyante yadṛtugrahāngṛhṇātyathaitatparo 'kṣam mādhyandine
savane 'vakalpayante yadṛtupātrābhyām marutvatīyāngṛhṇāti viśo vai maruto 'nnaṃ
vai viśa ṛtavo vā idaṃ sarvamannādyam pacanti tasmādṛtupātrābhyām
marutvatīyāngṛhṇāti



4.3.3.[13]

athāto gṛhṇātyeva | indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya | tava
praṇītī tava śūra śarmannāvivāsanti kavayaḥ suyajñāḥ | upayāmagṛhīto 'sīndrāya
tvāmarutvata eṣa te yonirindrāya tvā marutvate



4.3.3.[14]

marutvantaṃ vṛṣabham | vāvṛdhānamakavāriṃ divyaṃ śāsamindram viśvāsāhamavase
nūtanāyograṃ sahodāmiha taṃ huvema | upayāmagṛhīto 'sīndrāya tvā marutvata eṣa
te yonirindrāya tvā marutvate upayāmagṛhīto 'si marutāṃ tvaujasa iti tṛtīyaṃ grahaṃ
gṛhṇāti



4.3.3.[15]

atha mahendraṃ grahaṃ gṛhṇāti | pāpmanā vā etadindraḥ saṃsṛṣṭo 'bhūdyadviśā
marudbhiḥ sa yathā vijayasya kāmāya viśā samāne pātre 'śnīyādevaṃ tadyadasmā
etam marudbhiḥ samānaṃ grahamagṛhṇan



4.3.3.[16]

taṃ devāḥ | sarvasminvijite 'bhaye 'nāṣṭre yatheṣīkām muñjādvivṛhedevaṃ
sarvasmātpāpmano vyavṛhanyanmāhendraṃ grahamagṛhṇaṃstatho evaiṣa
etadyatheṣīkā vimuñjā syādevaṃ sarvasmātpāpmano nirmucyate yanmāhendraṃ
graham gṛhṇāti



4.3.3.[17]

yadveva māhendraṃ grahaṃ gṛhṇāti | indro vā eṣa purā vṛtrasya badhādatha vṛtraṃ
hatvā yathā mahārājo vijigyāna evam mahendro 'bhavattasmānmāhendraṃ grahaṃ
gṛhṇāti mahāntamu caivainametatkhalu karoti vṛtrasya badhāya tasmādveva
māhendraṃ grahaṃ gṛhṇāti śu pātreṇa gṛhṇātyeṣa vai śukro ya eṣa tapatyeṣa u eva
mahāṃstasmācukrapātreṇa gṛhṇāti



4.3.3.[18]

athāto gṛhṇātyeva | mahāṃ indro nṛvadā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ
asmadryagvāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt upayāmagṛhīto 'si
mahendrāya tvaiṣa te yonirmahendrāya tveti sādayati mahendrāya hyenaṃ gṛhṇāti



4.3.3.[19]

athopākṛtyaitāṃ vācaṃ vadati | abhiṣotāro 'bhiṣuṇutaulūkhalānudvādayatāgnīdāśiraṃ
vinaya saumyasya vittāditi te vai tṛtīyasavanāyaivābhiṣotāro 'bhiṣuṇvanti
tṛtīyasavanāyaulūkhalānudvādayanti tṛtīyasavanāyāgnīdāśiraṃ vinayati tṛtīyasavanāya
saumyaṃ caruṃ śrapayatyete vai śukravatī rasavatī savane yatprātaḥsavanaṃ ca
mādhyandinaṃ ca savanamathaitannirdhītaśukraṃ yattṛtīyasavanaṃ
tadevaitasmānmādhyandinātsavanānnirmimīte tatho
hāsyaitacukravadrasavattṛtīyasavanam bhavati tasmādetāmatra vācaṃ vadati



4.3.4.[1]

ghnanti vā etadyajñam | yadenaṃ tanvate yannveva rājānamabhiṣuṇvanti tattaṃ
ghnanti yatpaśuṃ saṃjñapayanti viśāsati tattaṃ ghnantyulūkhalamusalābhyāṃ
dṛṣadupalābhyāṃ haviryajñaṃ ghnanti



4.3.4.[2]

sa eṣa yajño hato na dadakṣe | taṃ devā dakṣiṇābhiradakṣayaṃstadyadenaṃ
dakṣiṇābhiradakṣayaṃstasmāddakṣiṇā nāma tadyadevātra yajñasya hatasya vyathate
tadevāsyaitaddakṣiṇābhirdakṣayatyatha samṛddha eva yajño bhavati tasmāddakṣiṇā
dadāti



4.3.4.[3]

tadvai ṣaḍdvādaśetyeva haviryajñe dadati | na ha tvevāśatadakṣiṇaḥ saumyo
'dhvaraḥ syādeṣa vai pratyakṣaṃ yajño yatprajāpatiḥ puruṣo vai
prajāpaternediṣṭhaṃ so 'yaṃ śatāyuḥ śatatejāḥ śatavīryastaṃ śatenaiva dakṣayati
nāśatena tasmānnāśatadakṣiṇaḥ saumyo 'dhvaraḥ syānno haivāśatadakṣiṇena
yajamānasyartvikṣyānnedasyākṣibhūrasāni yamime haniṣyantyeva na
dakṣayiṣyantīti



4.3.4.[4]

dvayā vai devā devāḥ | ahaiva devā atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānāste
manuṣyadevāsteṣāṃ dvedhāvibhakta eva yajña āhutaya eva devānāṃ dakṣiṇā
manuṣyadevānām brāhmaṇānāṃ śuśruvuṣāmanūcānānāmāhutibhireva devānprīṇāti
dakṣiṇābhirmanuṣyadevānbrāhmaṇāñcuśruvuṣo 'nūcānāṃsta enamubhaye devāḥ
prītāḥ svargaṃ lokamabhivahanti



4.3.4.[5]

tā vā etāḥ | ṛtvijāmeva dakṣiṇā anyaṃ vā eta etasyātmānaṃ saṃskurvantyetaṃ
yajñamṛṅmayaṃ yajurmayaṃ sāmamayamāhutimayaṃ so 'syāmuṣmiṃloka ātmā
bhavati tadye mājījananteti tasmādṛtvigbhya eva dakṣiṇā dadyānnānṛtvigbhyaḥ



4.3.4.[6]

atha pratiparetya gārhapatyam | dakṣiṇāni juhoti sa daśāhomīye vāsasi hiraṇyam
prabadhyāvadhāya juhoti devaloke me 'pyasaditi vai yajate yo yajate so 'syaiṣa yajño
devalokamevābhipraiti tadanūcī dakṣiṇā yāṃ dadāti saiti dakṣiṇāmanvārabhya
yajamānaḥ



4.3.4.[7]

catasro vai dakṣiṇāḥ | hiraṇyaṃ gaurvāso 'śvo na vai tadavakalpate yadaśvasya
pādamavadhyādyadvā gauḥ pādamavadadhyāttasmāddaśāhomīye vāsasi hiraṇyam
prabadhyāvadhāya juhoti



4.3.4.[8]

saurībhyāmṛgbhyāṃ juhoti | tamasā vā asau loko 'ntarhitaḥ sa etena jyotiṣā tamo
'pahatya svargaṃ lokamupasaṃkrāmati tasmātsaurībhyāmṛgbhyāṃ juhoti



4.3.4.[9]

sa juhoti | udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ | dṛśe viśvāya sūryaṃ
svāhetyatayā gāyatryā gāyatrī vā iyam pṛthivī seyam pratiṣṭhā
tadasyāmevaitatpratiṣṭhāyām pratitiṣṭhati



4.3.4.[10]

atha dvitīyāṃ juhoti | citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ |
āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca svāhetyetayā triṣṭubhā
lokamevaitayopapraiti


4.3.4.[11]

athāgnīdhre | dve vaikāṃ vā juhoti tadyadagnāvāgnīdhre dve vaikāṃ vā
juhotyagnirvai paśūnāmīṣṭe ta enamabhitaḥ pariṇiviśante tametayāhutyā prīṇāti so
'smai prīto 'numanyate tenānumatāṃ dadāti



4.3.4.[12]

sa juhoti | agne naya mupathā rāye asmānviśvāni deva vayunāni vidvān |
yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te namauktiṃ vidhema svāhetyatha
yadyaśvaṃ yuktaṃ vāyuktaṃ vā dāsyantsyādatha dvitīyāṃ juhuyādyadyu na nādriyeta


4.3.4.[13]

sa juhoti | ayaṃ no agnirvarivaskṛṇotvayam mṛdhaḥ pura etu prabhindan ayaṃ
vājānjayatu vājasātāvayaṃ śatrūnjayatu jarhṛṣāṇaḥ svāheti vājasā hyaśvaḥ



4.3.4.[14]

atha hiraṇyamādāya śālāmabhyaiti | dakṣiṇena vediṃ dakṣiṇā upatiṣṭhante so 'greṇa
śālāṃ tiṣṭhannabhimantrayate rūpeṇa vo rūpamabhyāgāmiti na ha vā agre paśavo
dānāya cakṣamire te 'panidhāya svāni rupāṇi śarīraiḥ pratyupātiṣṭhanta tānetaddevāḥ
svaireva rūpairyajñasyārdhādupāyaṃste svāni rūpāṇi jānānā abhyavāyaṃste rātamanaso
'laṃ dānāyābhavaṃstatho evaināneṣa etatsvaireva rūpairyajñasyārdhādupaiti te svāni
rūpāṇi jānānā abhyavāyanti te rātamanaso 'laṃ dānāya bhavanti



4.3.4.[15]

tatho vo viśvavedā vibhajatviti | brahma vai tuthastadenā brahmaṇā vibhajati brahma
vai dakṣiṇīyaṃ cādakṣiṇiyaṃ ca veda tatho hāsyaitā dakṣiṇīyāyaiva dattā bhavanti
nādakṣiṇīyāya



4.3.4.[16]

ṛtasya pathā preteti | yo vai devānām pathaiti sa ṛtasya pathaiti candradakṣiṇā iti
tadetena jyotiṣā yanti



4.3.4.[17]

atha sado 'bhyaiti | vi svaḥ paśya vyantarikṣamiti vi tvayā dakṣiṇayā lokaṃ
khyeṣamityevaitadāha


4.3.4.[18]

atha sadaḥ prekṣate | yatasva sadasyairiti mā tvā sadasyā atirikṣatetyevaitadāha



4.3.4.[19]

atha hiraṇyamādāyāgnīdhramabhyaiti | brāhmaṇamadya videyam pitṛmantam
paitṛmatyamiti yo vai jñāto jñātakulīnaḥ sa pitṛmānpaitṛmatyo yā vai jñātāyāpi
katipayīrdakṣiṇā dadāti tābhirmahajjayatyṛṣimārṣeyamiti yo vai jñāto 'nūcānaḥ sa
ṛṣirārṣeyaḥ sudhātudakṣiṇāmiti sa hi sudhātudakṣiṇaḥ



4.3.4.[20]

athaivamupasadya | agnīdhe hiraṇyaṃ dadātyasmadrātā devatrā gacateti yāṃ vai
rātamanā avicikitsandakṣiṇāṃ dadāti tayā mahajjayati devatrā gacateti devaloke me
'pyasaditi vai yajate yo yajate taddevaloka evainametadapitvinaṃ karoti
pradātāramāviśateti māmāviśatetyevaitadāha tatho hāsmādetāḥ parācyo na praṇaśyanti
tadyadagnīdhe prathamāya dakṣiṇāṃ dadātyato hi viśve devā
amṛtatvamapājayaṃstasmādagnīdhe prathamāya dakṣiṇāṃ dadāti



4.3.4.[21]

athaivamevopasadya | ātreyāya hiraṇyaṃ dadāti yatra vā adaḥ
prātaranuvākamanvāhustaddha smaitatpurā śaṃsantyatrirvā ṛṣīṇāṃ hotāsāthaitatsado
'suratamasamabhipupruve ta ṛṣayo trimabruvannehi pratyaṅṅidaṃ tamo 'pajahīti sa
etattamo 'pāhannayaṃ vai jyotirya idaṃ tamo 'pābadhīditi tasmā etajjyotirhiraṇyaṃ
dakṣiṇāmanayajjyotirhi hiraṇyaṃ tadvai sa tattejasā vīryeṇarṣistamo
'pajaghānāthaiṣa etenaivaitajjyotiṣā tamo 'pahanti tasmādātreyāya hiraṇyaṃ dadhāti



4.3.4.[22]

atha brahmaṇe | brahmā hi yajñaṃ dakṣiṇato 'bhigopāyatyathodgātre 'tha hotre
'thādhvaryubhyāṃ havirdhāna āsīnābhyāmatha punaretya prastotre 'tha
maitrāvaruṇāyātha brāhmaṇācaṃsīne 'tha potre 'tha neṣṭre 'thācāvākāyāthonnetre 'tha
grāvastute 'tha subrahmaṇyāyai pratihartra uttamāya dadāti pratihartā vā eṣa so 'smā
etadantataḥ pratiharati tatho hāsmādetāḥ parācyo na praṇaśyanti



4.3.4.[23]

athāhendrāya marutvate 'nubrūhīti | yatra vai prajāpatiragre dadau taddhendra
īkṣāṃ cakre sarvaṃ vā ayamidaṃ dāsyati nāsmabhyaṃ kiṃ cana pariśekṣyatīti sa etaṃ
vajramudayacadindrāya marutvate 'nubrūhītyadānāya tato nādadātsa eṣo 'pyetarhi
tathaiva vajra udyamyata indrāya marutvate 'nubrūhītyadānāya tato na dadāti


4.3.4.[24]

catasro vai dakṣiṇāḥ | hiraṇyamāyurevaitenātmanastrāyata āyurhi hiraṇyaṃ tadagnaya
āgnīdhraṃ kurvate 'dadāttasmādapyetarhyagnīdhe hiraṇyaṃ dīyate



4.3.4.[25]

atha gauḥ | prāṇamevaitayātmanastrāyate prāṇo hi gaurannaṃ hi gaurannaṃ hi
prāṇastāṃ rudrāya hotre 'dadāt



4.3.4.[26]

atha vāsaḥ | tvacamevaitenātmanastrāyate tvagghi vāsastadbṛhaspataya udgāyate
'dadāt



4.3.4.[27]

athāśvaḥ | vajro vā aśvo vajramevaitatpurogāṃ kurute yamaloke me 'pyasaditi vai
yajate yo yajate tadyamaloka evainametadapitvinaṃ karoti taṃ yamāya brahmaṇe
'dadāt



4.3.4.[28]

sa hiraṇyam pratyeti | agnaye tvā mahyaṃ varuṇo dadātvityagnaye hyetadvaruṇo
'dadhātso 'mṛtatvamaśīyāyurdātra edhi mayo mahyam pratigrahītra iti



4.3.4.[29]

atha gām pratyeti | rudrāya tvā mahyaṃ varuṇo dadātviti rudrāya hyetāṃ varuṇo
'dadātso 'mṛtatvamaśīya prāṇo dātra edhi vayo mahyam pratigrahītra iti



4.3.4.[30]

atha vāsaḥ pratyeti | bṛhaspataye tvā mahyaṃ varuṇo dadātviti bṛhaspataye
hyetadvaruṇo 'dadātso 'mṛtatvamaśīya tvagdātra edhi mayo mahyam pratigrahītra iti



4.3.4.[31]

athāśvam pratyeti | yamāya tvā mahyaṃ varuṇo dadātviti yamāya hyetaṃ varuṇo
'dadātso 'mṛtatvamaśīya hayo dātra edhi vayo mahyam pratigrahītra iti


4.3.4.[32]

atha yadanyaddadāti | kāmenaiva taddadātīdam me 'pyamutrāsāditi tatpratyeti ko
'dātkasmā adātkāmo 'dātkāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaitatta iti
taddevatāyā atidiśati



4.3.4.[33]

tadāhuḥ | na devatāyā atidiśedidaṃ vai yāṃ devatāṃ saminddhe sā dīpyamānā
śvaḥ-śvaḥ śreyasī bhavatīdaṃ vai yasminnagnāvabhyādadhati sa dīpyamāna eva
śvaḥ-śvaḥ śreyānbhavati śvaḥ-śvo ha vai śreyānbhavati ya evaṃ vidvānpratigṛhṇāti
tadyathā samiddhe juhuyādevametāṃ juhoti yāmadhīyate dadāti
tasmādadhīyannātidiśet



4.3.5.[1]

trayā vai devāḥ | vasavo rudrā ādityāsteṣāṃ vibhaktāni savanāni vasūnāmeva
prātaḥsavanaṃ rudrāṇām mādhyandinaṃ savanamādityānāṃ tṛtīyasavanaṃ tadvā
amiśrameva vasūnām prātaḥsavanamamiśraṃ rudrāṇām mādhyandinaṃ savanam
miśramādityānāṃ tṛtīyasavanam



4.3.5.[2]

te hādityā ūcuḥ | yathedamamiśraṃ vasūnāṃ prātaḥsavanamamiśraṃ rudrāṇām
mādhyandinaṃ savanamevaṃ na imam purā miśrādgrahaṃ juhutheti tatheti devā
abruvaṃste saṃsthita eva mādhyandine savane purā tṛtīyasavanādetamajuhavuḥ sa
eṣo 'pyetarhi tathaiva graho hūyate saṃsthita eva mādhyandine savane purā
tṛtīyasavanāt



4.3.5.[3]

te hādityā ūcuḥ | neva vā itarasmintsavane smo nevetarasminyadvai no rakṣāṃsi na
hiṃsyuriti



4.3.5.[4]

te ha dvidevatyānūcuḥ | rakṣobhyo vai bibhīmo hanta yuṣmānpraviśāmeti



4.3.5.[5]

te ha dvidevatyā ūcuḥ | kimasmākaṃ tataḥ syādityasmābhiranuvaṣaṭkṛtā
bhaviṣyathetyu hādityā ūcustatheti te dvidevatyānprāviśan



4.3.5.[6]

sa yatra prātaḥsasavane | dvidevatyaiḥ pracarati tatpratiprasthātādityapātreṇa
droṇakalaśātpratinigṛhṇīta upayāmagṛhīto
'sītyetāvatādhvaryurevāśrāvayatyadhvaryoranu homaṃ juhoti
pratiprasthātādityebhyastveti saṃsravamavanayatyetāvataivameva sarveṣu



4.3.5.[7]

tadyatpratiprasthātā pratinigṛhṇīte | dvidevatyānvai prāviśannasmābhiranuvaṣaṭkṛtā
bhaviṣyathetyu hādityā ūcuryāṃ vā amūṃ dvitīyāmāhutiṃ juhoti sviṣṭakṛte vai tāṃ
juhoti sviṣṭakṛto vā ete 'nuvaṣaṭkriyante tatho hāsyaite 'nuvaṣaṭkṛtā iṣṭasviṣṭakṛto
bhavantyuttarārdhe juhotyeṣā hyetasya devasya diktasmāduttarārdhe juhoti



4.3.5.[8]

yadveva pratiprasthātā pratinigṛhṇīte | dvidevatyānvai prāviśantsa yāneva
prāviśaṃstebhya evaitannirmimīte 'thāpidadhāti rakṣobhyo hyabibhayurviṣṇa
urugāyaiṣa te somastaṃ rakṣasva mā tvā dabhanniti yajño vai
viṣṇustadyajñāyaivaitatparidadāti guptyā athāha saṃsthita eva mādhyandine savane
purā tṛtīyasavanādehi yajamāneti



4.3.5.[9]

samprapadyante | adhvaryuśca yajamānaścāgnīdhraśca pratiprasthātā connetātha yo
'nyaḥ paricaro bhavatyubhe dvāre apidadhati rakṣobhyo
hyabibhayurathādhvaryurādityasthālīṃ cādityapātraṃ cādatte sa uparyupari pūtabhṛtaṃ
vigṛhṇāti nedvyavaścotaditi



4.3.5.[10]

atha gṛhṇāti | kadā cana starīrasi nendra saścāsi dāśuṣe upopennu maghavanbhūya
innu te dānaṃ devasya pṛcyata ādityebhyastveti



4.3.5.[11]

taṃ vai nopayāmena gṛhṇīyāt | agre hyevaiṣa upayāmena gṛhīto bhavatyajāmitāyai
jāmi ha kuryādyadenamatrāpyupayāmena gṛhṇīyāt



4.3.5.[12]

athāpagṛhya punarānayati | kadā cana prayucasyubhe nipāsi janmanī turīyāditya
savanaṃ ta indriyamātasthāvamṛtaṃ divyādityebhyastveti



4.3.5.[13]

atha dadhi gṛhṇāti | ādityānāṃ vai tṛtīyasavanamādityānvā anu
paśavastatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam madhyata iva
gṛhṇīyādityāhurmadhyata iva hīdam paśūnām paya iti paścādiva tveva
gṛhṇīyātpaścādiva hīdam paśūnām payaḥ



4.3.5.[14]

yadveva dadhi gṛhṇāti | hutociṣṭā vā ete saṃsravā bhavanti nālamāhutyai
tānevaitatpunarāpyāyayati tathālamāhutyai bhavanti tasmāddadhi gṛhṇāti



4.3.5.[15]

sa gṛhṇāti | yajño devānām pratyeti sumnamādityāso bhavatā mṛḍayantaḥ ā vo 'rvācī
sumatirvavṛtyādaṃhościdyā varivovittarāsadādityebhyastveti



4.3.5.[16]

tamupāṃśusavanena mekṣayati | vivasvānvā eṣa ādityo nidānena yadupāṃśusavana
ādityagraho vā eṣa bhavati tadenaṃ sva eva bhāge prīṇāti



4.3.5.[17]

taṃ na daśābhirna pavitreṇopaspṛśati ete vai śukravatī rasavatī savane
yatprātaḥsavanaṃ ca mādhyandinaṃ ca savanamathaitannirdhītaśukraṃ
yattṛtīyasavanaṃ sa yanna daśābhirna pavitreṇopaspṛśati teno
hāsyaitacukravadrasavattṛtīyasavanam bhavati tasmānna daśābhirna
pavitreṇopaspṛśati



4.3.5.[18]

sa mekṣayati | vivasvannādityaiṣa te somapīthastasminmatsvetyathonnetra
upāṃśusavanam prayacatyathāhonnetāramāsṛja grāvṇa iti tānādhavanīye vāsṛjati
camase vā



4.3.5.[19]

rājānamunnīya | ādityānāṃ vai tṛtīyasavanamādityānvā anu grāvāṇastadenāntsva eva
bhāge prīṇātyaporṇuvanti dvāre



4.3.5.[20]

athāpidhāyopaniṣkrāmati | rakṣobhyo hyabibhayurathāhādityebhyo 'nubrūhītyatra
sampaśyedyadi kāmayetāśrāvya tveva sampaśyedādityebhyaḥ preśya priyebhyaḥ
priyadhāmabhyaḥ priyavratebhyo mahasvasarasya patibhya
urorantarikṣasyādhyakṣebhya iti vaṣaṭkṛte juhoti nānuvaṣaṭkaroti netpaśūnagnau
pravṛṇajānīti prayacati pratiprasthātre saṃsravau



4.3.5.[21]

atha punaḥ prapadya | āgrayaṇamādatta udīcīnadaśam pavitraṃ vitanvanti
praskandayatyadhvaryurāgrayaṇasyapratiprasthātā sampragṛhṇāti
saṃsravāvānayatyunnetā camasena vodañcanena vā



4.3.5.[22]

taṃ catasṛṇāṃ dhārāṇāmāgrayaṇaṃ gṛhṇāti | ādityānāṃ vai tṛtīyasavanamādityānvā
anu
gāvastasmādidaṃ gavāṃ caturdhāvihitaṃ payastasmāccatasṛṇāṃ dhārāṇāmāgrayaṇaṃ
gṛhṇāti



4.3.5.[23]

tadyatpratiprasthātā saṃsravau sampragṛhṇāti | ādityagraho vā eṣa bhavati na vā
ādityagrahasyānuvaṣaṭkarotyetasmādvai sāvitraṃ grahaṃ grahīṣyanbhavati tadasya
sāvitreṇaivānuvaṣaṭkṛto bhavati



4.3.5.[24]

yadveva pratiprasthātā saṃsravau sampragṛhṇāti | purā vā ebhya
etanmiśrādgrahamahauṣuḥ purā tṛtīyasavanāttṛtīyasavanāya vā eṣa graho gṛhyate
tadādityāstṛtīyasavanamapiyanti tathā na bahirdhā yajñādbhavanti
tasmātpratiprasthātā saṃsravau sampragṛhṇāti



4.4.1.[1]

mano ha vā asya savitā | tasmātsāvitraṃ gṛhṇāti pāṇo ha vā asya savitā
tamevāsminnetatpurastātprāṇaṃ dadhāti yadupāṃśu gṛhṇāti
tamevāsminnetatpaścātprāṇaṃ dadhāti yatsāvitraṃ gṛhṇāti tāvimā ubhayataḥ prāṇau
hitau yaścāyamupariṣṭādyaścādhastāt



4.4.1.[2]

ṛtavo vai saṃvatsaro yajñaḥ | te 'daḥ prātaḥsavane pratyakṣamavakalpyante
yadṛtugrahāngṛhṇātyathaitatparo 'kṣam mādhyandine savane 'vakalpyante
yadṛtupātrābhyām marutvatīyāngṛhṇāti na vā atrartubhya iti kaṃ cana grahaṃ
gṛhṇanti nartupātrābhyāṃ kaścana graho gṛhyate



4.4.1.[3]

eṣa vai savitā ya eṣa tapati | eṣa u eva sarva ṛtavastadṛtavaḥ saṃvatsarastṛtīyasavane
pratyakṣamavakalpyante tasmātsāvitraṃ gṛhṇāti



4.4.1.[4]

taṃ vā upāṃśupātreṇa gṛhṇāti | mano ha vā asya savitā prāṇa
upāṃśustasmādupāṃśupātreṇa gṛhṇātyantaryāmapātreṇa vā samānaṃ
hyetadyadupāṃśvantaryāmau prāṇodānau hi



4.4.1.[5]

āgrayaṇādgṛhṇāti | mano ha vā asya savitātmāgrayaṇa ātmanyevaitanmano dadhāti
prāṇo ha vā asya savitātmāgrayaṇa ātmanyevaitatprāṇaṃ dadhāti



4.4.1.[6]

athāto gṛhṇātyeva | vāmamadya savitarvāmamu śvo dive-dive vāmamasmabhyaṃ
sāvīḥ vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma upayāmagṛhīto
'si sāvitro 'si canodhāścanodhā asi cano mayi dhehi jinva yajñaṃ jinva yajñapatim
bhagāyeti



4.4.1.[7]

taṃ gṛhītvā na sādayati | mano ha vā asya savitā tasmādidamasannam manaḥ prāṇo ha
vā asya savitā tasmādayamasannaḥ prāṇaḥ saṃcaratyathāha devāya savitre
'nubrūhītyāśrāvyāha devāya savitre preṣyeti vaṣaṭkṛte juhoti nānuvaṣaṭkaroti mano
ha vā asya savitā nenmano 'gnau pravṛṇajānīti prāṇo ha vā asya savitā
netprāṇamagnau pravṛṇajānīti



4.4.1.[8]

athābhakṣitena pātreṇa | vaiśvadevaṃ grahaṃ gṛhṇāti tadyadabhakṣitena pātreṇa
vaiśvadevaṃ grahaṃ gṛhṇāti na vai sāvitrasyānuvaṣaṭkarotyetasmādvai vaiśvadevaṃ
grahaṃ grahīṣyanbhavati tadasya vaiśvadevenaivānuvaṣaṭkṛto bhavati



4.4.1.[9]

yadveva vaiśvadevaṃ grahaṃ gṛhṇāti | mano ha vā asya savitā sarvamidaṃ viśve devā
idamevaitatsarvaṃ manasaḥ kṛtānukaramanuvartma karoti tadidaṃ sarvam manasaḥ
kṛtānukaramanuvartma



4.4.1.[10]

yadveva vaiśvadevaṃ grahaṃ gṛhṇāti | prāṇo ha vā asya savitā sarvamidaṃ viśve devā
asminnevaitatsarvasminprāṇodānau dadhāti tāvimāvasmintsarvasminprāṇodānau hi
tau



4.4.1.[11]

yadveva vaiśvadevaṃ grahaṃ gṛhṇāti | vaiśvadevaṃ vai tṛtīyasavanaṃ taducyata eva
sāmato yasmādvaiśvadevaṃ tṛtīyasavanamucyata ṛkto 'thaitadeva yajuṣṭaḥ
puraścaraṇato yadetam mahāvaiśvadevaṃ gṛhṇāti



4.4.1.[12]

taṃ vai pūtabhṛto gṛhṇāti | vaiśvadevo vai pūtabhṛdato hi devebhya unnayantyato
manuṣyebhyo 'taḥ pitṛbhyastasmādvaiśvadevaḥ pūtabhṛt



4.4.1.[13]
taṃ vā apurorukkaṃ gṛhṇāti | viśvebhyo hyenaṃ devebhyo gṛhṇāti sarvaṃ vai viśve
devā yadṛco yadyajūṃṣi yatsāmāni sa yadevainaṃ viśvebhyo devebhyo gṛhṇāti teno
hāsyaiṣa puroruṅmānbhavati tasmādapurorukkaṃ gṛhṇāti



4.4.1.[14]

athāto gṛhṇātyeva | upayāmagṛhīto 'si suśarmāsi supratiṣṭhāna iti prāṇo vai suśarmā
supratiṣṭhāno bṛhadukṣāya nama iti prajāpatirvai bṛhadukṣaḥ prajāpataye nama
ityevaitadāha viśvebhyastvā devebhya eṣa te yonirviśvebhyastvā devebhya iti sādayati
viśvebhyo hyenaṃ devebhyo gṛhṇātyathetya prāṅupaviśati


4.4.1.[15]

sa yatraitāṃ hotā śaṃsati | ekayā ca daśabhiśca svabhūte dvābhyāmiṣṭaye viṃśatī ca
tisṛbhiśca vahase triṃśatā ca niyudbhirvāyaviha tā vimuñceti tadetasyāṃ
vāyavyāyāmṛci pātrāṇi vimucyante vāyupraṇetrā vai paśavaḥ prāṇo vai vāyuḥ prāṇena
hi paśavaścaranti



4.4.1.[16]

sa ha devebhyaḥ paśubhirapacakrāma | taṃ devāḥ prātaḥsavane 'nvamantrayanta sa
nopāvavarta tam mādhyandine savane 'nvamantrayanta sa ha naivopāvavarta taṃ
tṛtīyasavane 'nvamantrayanta



4.4.1.[17]

sa hopāvartsyannuvāca | yadva upāvarteya kim me tataḥ syāditi tvayaivaitāni pātrāṇi
yujyeraṃstvayā vimucyeranniti tadenenaitatpātrāṇi yujyante
yadaindravāyavāgrānprātaḥsavane gṛhṇātyathainenaitatpātrāṇi vimucyante yadāha
niyudbhirvāyaviha tā vimuñceti paśavo vai niyutastatpaśubhirevaitatpātrāṇi



4.4.1.[18]

sa yatprātaḥsavana upāvartsyat | gāyatraṃ vai prātaḥsavanam brahma gāyatrī
brāhmaṇeṣu ha paśavo 'bhaviṣyannatha yanmādhyandine savana
upāvartsyadaindraṃ vai mādhyandinaṃ savanaṃ kṣatramindraḥ kṣatriyeṣu ha
paśavo 'bhaviṣyannatha yattṛtīyasavana upāvartata vaiśvadevaṃ vai tṛtīyasavanaṃ
sarvamidaṃ viśve devāstasmādime sarvatraiva paśavaḥ



4.4.2.[1]

saumyena caruṇā pracarati | somo vai devānāṃ havirathaitatsomāyaiva haviṣkriyate
tathātaḥ somo 'nantarhito bhavati carurbhavati carurvai devānāmannamodano hi
carurodano hi pratyakṣamannaṃ tasmāccarurbhavati



4.4.2.[2]

tena na prātaḥsavane pracarati | na mādhyandine savana ete vai devānāṃ niṣkevalye
savane yatprātaḥsavanaṃ ca mādhyandinaṃ ca savanam pitṛdevatyo vai somaḥ



4.4.2.[3]

sa yatprātaḥsavane vā pracaret | mādhyandine vā savane samadaṃ ha
kuryāddevebhyaśca pitṛbhyaśca tena tṛtīyasavane pracarati vaiśvadevaṃ vai
tṛtīyasavanaṃ tathā hāsamadaṃ karoti nānuvākyāmanvāha sakṛduhyeva parāñcaḥ
pitarastasmānnānuvākyāmanvāha



4.4.2.[4]

atha caturgṛhītamājyaṃ gṛhītvā | āśrāvyāha ghṛtasya yajeti vaṣaṭkṛte juhoti tadyā
ataḥ prācya āhutayo hutā bhavanti tābhya evaitadantardadhāti tathā hāsamadaṃ karoti



4.4.2.[5]

sa ājyasyopastīrya | dviścaroravadyatyathopariṣṭādājyasyābhighārayatyāśrāvyāha
saumyasya yajeti vaṣaṭkṛte juhoti



4.4.2.[6]

athāparaṃ caturgṛhītamājyaṃ gṛhītvā | āśrāvyāha ghṛtasya yajeti vaṣaṭkṛte juhoti
tadyā ata ūrdhvā āhutīrhoṣyanbhavati tābhya evaitadantardadhāti tathā hāsamadaṃ
karoti sa yadi kāmayetobhayataḥ pariyajedyadyu kāmayetānyatarataḥ pariyajet



4.4.2.[7]

atha pracaraṇīti srugbhavati | tasyāṃ caturgṛhītamājyaṃ gṛhītvādhvaryuḥ
śālākairdhiṣṇyānvyāghārayati tadyacālākairdhiṣṇyānvyāghārayati yadevainānado devā
abruvaṃstṛtīyasavane vo ghṛtyāhutiḥ prāpsyati na saumyāpahṛto hi
yuṣmatsomapīthastena somāhutiṃ saināneṣā tṛtīyasavana eva ghṛtyāhutiḥ prāpnoti
na saumyā yacālākairdhiṣṇyānvyāghārayati tānetaireva yajurbhiryathopakīrṇaṃ
yathāpūrvaṃ vyāghārayati mārjālīya evottamam



4.4.2.[8]

taddhaike | āgnīdhrīye punarāghārayantyudagna idaṃ karmānusaṃtiṣṭhātā iti tadu
tathā na kuryānmārjālīya evottamam



4.4.2.[9]

sa yatrādhvaryuḥ | śālākairdhiṣṇyānvyāghārayati tatpratiprasthātā pātnīvataṃ grahaṃ
gṛhṇāti yajñādvai prajāḥ prajāyante yajñātprajāyamānā mithunātprajāyante
mithunātprajāyamānā antato yajñasya prajāyante tadenā etadantato yajñasya
mithunātprajananātprajanayati tasmānmithunātprajananādantato yajñasyemāḥ prajāḥ
prajāyante tasmātpātnīvataṃ gṛhṇāti


4.4.2.[10]

taṃ vā upāṃśupātreṇa gṛhṇāti | yadi sāvitramupāṃśupātreṇa
gṛhṇīyādantaryāmapātreṇaitaṃ yadi sāvitramantaryāmapātreṇa
gṛhṇīyādupāṃśupātreṇaitaṃ samānaṃ hyetadyadupāṃśvantaryāmau prāṇo hi yo vai
prāṇaḥ sa udāno vṛṣā vai prāṇo yoṣā patnī mithunamevaitatprajananaṃ kriyate



4.4.2.[11]

taṃ vā apurorukkaṃ gṛhṇāti | vīryaṃ vai puroruṅnetstrīṣu vīryaṃ dadhānīti
tasmādapurorukkaṃ gṛhṇāti



4.4.2.[12]

athāto gṛhṇātyeva | upayāmagṛhīto 'si bṛhaspatisutasya deva soma ta iti brahma vai
bṛhaspatirbrahmaprasūtasya deva soma ta ityevaitadāhendorindriyāvata iti vīryavata
ityevaitadāha yadāhendorindriyāvata iti patnīvato grahāṃ ṛdhyāsamiti na samprati
patnībhyo gṛhṇāti netstrīṣu vīryaṃ dadhānīti tasmānna samprati patnībhyo gṛhṇāti



4.4.2.[13]

atha yaḥ pracaraṇyāṃ saṃsravaḥ pariśiṣṭo bhavati | tenainaṃ śrīṇāti samardhayati vā
anyāngrahāñcrīṇānnathaitaṃ vyardhayati vajro vā ājyametena vai devā vajreṇājyena
ghnanneva patnīrnirākṣṇuvaṃstā hatā niraṣṭā nātmanaścanaiśata na dāyasya
canaiśata tatho evaiṣa etena vajreṇājyena hantyeva patnīrnirakṣṇoti tā hatā niraṣṭā
nātmanaścaneśate na dāyasya caneśate



4.4.2.[14]

sa śrīṇāti | aham parastādahamavastādyadantarikṣaṃ tadu me pitābhūt ahaṃ
sūryamubhayato dadarśāhaṃ devānām paramam guhā yaditi sa yadahamahamiti
śrīṇāti puṃsvevaitadvīryaṃ dadhāti



4.4.2.[15]

athāhāgnītpātnīvatasya yajeti | vṛṣā vā agnīdyoṣā patnī mithunamevaitatprajananaṃ
kriyate sa juhotyagnā i patnīvnniti vṛṣā vā agniryoṣā patnī
mithunamevaitatprajananaṃ kriyate



4.4.2.[16]

sajūrdevena tvaṣṭreti | tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto
vikaroti somam piba svāhetyuttarārdhe juhoti yā itarā āhutayaste devā athaitāḥ patnya
evamiva hi mithunaṃ kLptamuttarato hi strī pumāṃsamupaśeta
āharatyadhvaryuragnīdhe bhakṣaṃ sa āhādhvarya upa mā hvayasveti taṃ na
pratyupahvayeta ko hi hatasya niraṣṭasya pratyupahavastaṃ vai pratyevopahvayeta
juhvatyasyāgnau vaṣaṭkurvanti tasmātpratyevopahvayeta



4.4.2.[17]

atha sampreṣyati | agnīnneṣṭurupasthamāsīda neṣṭaḥ patnīmudānayodgātrā
saṃkhyāpayonnetarhotuścamasamanūnnaya somam mātirīrica iti yadyagniṣṭomaḥ
syāt



4.4.2.[18]

yadyukthyaḥ syāt | somam prabhāvayeti brūyātsa
bibhradevaitatpātramagnīnneṣṭurupasthamāsīdatyagnirvā eṣa nidānena
yadāgnīdhro yoṣā neṣṭā vṛṣā vā agnīdyoṣā neṣṭā mithunamevaitatprajananaṃ
kriyata udānayati neṣṭā patnīṃ tāmudgātrā saṃkhyāpayati prajāpatirvṛṣāsi retodhā
reto mayi dhehīti prajāpatirvā udgātā yoṣā patnī mithunamevaitatprajananaṃ
kriyate



4.4.3.[1]

paśavo vai devānāṃ candāṃsi | tadyathedam paśavo yuktā manuṣyebhyo vahantyevaṃ
candāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra candāṃsi
devāntsamatarpayannatha candāṃsi devāḥ
samatarpayaṃstadatastatprāgabhūdyaccandāṃsi yuktāni devebhyo
yajñamavākṣuryadenāntsamatītṛpan



4.4.3.[2]

atha hāriyojanaṃ gṛhṇāti | candāṃsi vai hāriyojanaścandāṃsyevaitatsaṃtarpayati
tasmāddhāriyojanam gṛhṇāti



4.4.3.[3]

taṃ vā atiriktaṃ gṛhṇāti | yadā hi śamyorāhāthainaṃ gṛhṇātīdaṃ vai devā atha
candāṃsyatiriktānyatha manuṣyā atha paśavo 'tiriktāstasmādatiriktaṃ gṛhṇāti



4.4.3.[4]

droṇakalaśe gṛhṇāti | vṛtro vai soma āsīttaṃ yatra devā aghnaṃstasya mūrdhodvavarta
sa droṇakalaśo 'bhavattasminyāvānvā yāvānvā rasaḥ samasravadatirikto vai sa
āsīdatirikta eṣa grahastadatirikta evaitadatiriktaṃ dadhāti tasmāddroṇakalaśe gṛhṇāti


4.4.3.[5]

taṃ vā apurorukkaṃ gṛhṇāti | candobhyo hyenaṃ gṛhṇāti sa yadevainaṃ candobhyo
gṛhṇāti teno hāsyaiṣa puroruṅnānbhavati tasmādapurorukkaṃ gṛhṇāti



4.4.3.[6]

athāto gṛhṇātyeva | upayāmagṛhīto 'si harirasi hāriyojano haribhyāṃ tvetyṛkṣāme vai
harī ṛkasāmābhyāṃ hyenaṃ gṛhṇāti



4.4.3.[7]

atha dhānā āvapati | haryordhānā stha sahasomā indrāyeti tadyadevātra mitaṃ ca
cando 'mitaṃ ca tadevaitatsarvam bhakṣayati



4.4.3.[8]

tasyonnetāśrāvayati | atirikto vā unnetā na hyeṣī 'nyasyāśrāvayatyatirikta eṣa
grahastadatirikta evaitadatiriktaṃ dadhāti tasmādunnetāśrāvayati



4.4.3.[9]

mūrdhannabhinidhāyāśrāvayati | mūrdhā hyasyaiṣo 'thāha dhānāsomebhyo
'nubrūhītyāśrāvyāha dhānāsomānprasthitānpreṣyeti vaṣaṭkṛte juhotyanuvaṣaṭkṛte
'tha dhānā vilipsante bhakṣāya



4.4.3.[10]

taddhaike | hotre droṇakalaśam pratiparāharanti vaṣaṭkarturbhakṣa iti vadantastadu
tathā na kuryādyathācamasa vā anye bhakṣā athaiṣo
'tiriktastasmādetasmintsarveṣāmeva bhakṣastasmāddhānā vilipsante bhakṣāya



4.4.3.[11]

tā na dadbhiḥ khādeyuḥ | paśavo vā ete netpaśūnpramrade karavāmahā iti prāṇaireva
bhakṣayanti yaste aśvasanirbhakṣo yo gosanirita paśavo hyete tasmādāha yaste
aśvasanirbhakṣo yo gosaniriti tasya ta iṣṭayajuṣa stutastomasyetīṣṭāni hi yajūṃṣi
bhavanti stutā stomāḥ śastokthasyeti śastāni hyukthāni bhavantyupahūtasyopahūto
bhakṣayāmītyupahūtasya hyetadupahūto bhakṣayati


4.4.3.[12]

tā nāgnau prakireyuḥ | neduciṣṭamagnau juhavāmetyuttaravedāveva nivapanti tathā
na bahirdhā yajñādbhavanti



4.4.3.[13]

atha pūrṇapātrāntsamavamṛśanti | yāneke 'psuṣomā ityā cakṣate yathā vai yukto
vahedevamete ya ārtvijyaṃ kurvantyuta vai yuktaḥ kṣaṇute vā vi vā liśate śāntirāpo
bheṣajaṃ tadyadevātra kṣaṇvate vā vi vā liśante śāntirāpastadadbhiḥ śāntyā
śamayante tadadbhiḥ saṃdadhate tasmātpūrṇapātrāntsamavamṛśanti



4.4.3.[14]

te samavamṛśanti | saṃ varcasā payasā sa tanūbhiraganmahi manasā saṃ śivena tvaṣṭā
sudatro vidadhātu rāyo 'numārṣṭu tanvo yadviliṣṭamiti yadvivṛḍhaṃ tatsaṃdadhate



4.4.3.[15]

atha mukhānyupaspṛśante | dvayaṃ tadyasmānmukhānyupaspṛśante 'mṛtaṃ vā āpo
'mṛtenaivaitatsaṃspṛśanta etadu caivaitatkarmātmankurvate
tasmānmukhānyupaspṛśante



4.4.4.[1]

tāni vā etāni | nava samiṣṭayajūṃṣi juhoti tadyannava samiṣṭayajūṃṣi juhoti nava vā
amūrbahiṣpavamāne stotriyā bhavanti saiṣobhayato nyūnā virāṭ
prajananāyaitasmādvā ubhayato nyūnātprajananātprajāpatiḥ prajāḥ sasṛja itaścordhvā
itaścāvācīstatho evaiṣa etasmādubhayata eva nyūnātprajananātprajāḥ sṛjata
itaścordhvā itaścāvācīḥ



4.4.4.[2]

hiṅkāra stotriyāṇāṃ daśamaḥ | svāhākāra eteṣāṃ tatho hāsyaiṣā nyūnā
virāḍdaśadaśinī
bhavati



4.4.4.[3]

atha yasmātsamiṣṭayajūṃṣi nāma | yā vā etena yajñena devatā hvayati yābhya eṣa
yajñastāyate sarvā vai tattāḥ samiṣṭā bhavanti tadyattāsu sarvāsu samiṣṭāsvathaitāni
juhoti tasmātsamiṣṭayajūṃṣi nāma


4.4.4.[4]

atha yasmātsamiṣṭayajūṃṣi juhoti | riricāna iva vā etadījānasyātmā bhavati
yaddhyasya bhavati tasya hi dadāti tamevātastribhiḥ punarāpyāyayati



4.4.4.[5]

atha yānyuttarāṇi trīṇi juhoti | yā vā etena yajñena devatā hvayati yābhya eṣa
yajñastāyata upa haiva tā āsate yāvanna samiṣṭayajūṃṣi juhvatīmāni nu no juhvatviti
tā evaitadyathāyathaṃ vyavasṛjati yatra yatrāsāṃ caraṇaṃ tadanu



4.4.4.[6]

atha yānyuttamāni trīṇi juhoti | yajñaṃ vā etadajījanata yadenamatana taṃ janayitvā
yatrāsya pratiṣṭhā tatpratiṣṭhāpayati tasmātsamiṣṭayajūṃṣi juhoti



4.4.4.[7]

sa juhoti | samindra ṇo manasā neṣi gobhiriti manaseti tanmanasā
riricānamāpyāyayati gobhiriti tadgobhī riricānamāpyāyayati saṃ sūribhirmaghavantsaṃ
svastyā sam brahmaṇā devakṛtam yadastīti brahmaṇeti tadbrahmaṇā
riricānamāpyāyayati saṃ devānāṃ sumatau yajñiyānāṃ svāhā



4.4.4.[8]

saṃ varcasā | payasā saṃ tanūbhiriti varcaseti tadvarcasā riricānamāpyāyayati payaseti
raso vai payastatpayasā riricānamāpyāyayatyaganmahi manasā saṃ śivena tvaṣṭā
sudatro vidadhātu rāyo 'numārṣṭu tanvo yadviliṣṭamiti vivṛḍhaṃ tatsaṃdadhāti



4.4.4.[9]

savitedaṃ juṣantām prajāpatirnidhipā devo agniḥ | tvaṣṭā viṣṇuḥ prajayā saṃrarāṇā
yajamānāya draviṇaṃ d+dhāta svāheti tadveva riricānam punarāpyāyayati yadāha
yajamānāya draviṇaṃ dadhāta svāheti



4.4.4.[10]

sugā vo devāḥ | sadanā akarma ya ājagmedaṃ savanaṃ juṣāṇā iti sugāni vo devāḥ
sadanānyakarma ya āgantedaṃ savanaṃ juṣāṇā ityevaitadāha bharamāṇā vahamānā
havīṃṣīti taddevatā vyavasṛjati bharamāṇā aha te yantu ye 'vāhanā vahamānā u te
yantu ye vāhanavanta ityevaitadāha tasmādāha bharamāṇā vahamānā
havīṃṣyasmedhatta vasavo vasūni svāhā


4.4.4.[11]

yāṃ āvahaḥ | uśato deva devāṃstānpreraya sve agne sadhastha ityagniṃ vā
āhāmūndevānāvahāmūndevānāvaheti tamevaitadāha yāndevānāvākṣīstāngamaya
yatra-yatraiṣāṃ caraṇaṃ tadanviti jakṣivāṃsaḥ papivāṃsaśca viśva iti jakṣivāṃso hi
paśum puroḍāśam bhavanti papivāṃsa iti papivāṃso hi somaṃ rājānam bhavanti
tasmādāha jakṣivāṃsaḥ papivāṃsaśca viśve 'suṃ gharmaṃ svarātiṣṭhatānu svāheti
tadveva devatā vyavasṛjati



4.4.4.[12]

vayaṃ hi tvā | prayati yajñe asminnagne hotāramavṛṇīmahīha ṛdhagayā
ṛdhagutāśamiṣṭhāḥ prajānanyajñamupayāhi vidvāntsvāhetyagnimevaitayā
vimuñcatyagniṃ vyavasṛjati



4.4.4.[13]

devā gātuvida iti | gātuvido hi devā gātuṃ vittveti yajñaṃ vittvetyevaitadāha
gātumiteti tadetena yathāyathaṃ vyavasṛjati manasaspata imaṃ deva yajñaṃ svāhā vāte
dhā ityayaṃ vai yajño yo 'yam pavate tadimaṃ yajñaṃ sambhṛtyaitasminyajñe
pratiṣṭhāpayati yajñena yajñaṃ saṃdadhāti tasmādāha svāhā vāte dhā iti



4.4.4.[14]

yajña yajñaṃ gaca | yajñapatiṃ gaca svāṃ yoniṃ ghaca svāheti
tatpratiṣṭhitamevaitadyajñaṃ santaṃ svāyāṃ yonau pratiṣṭhāpayatyeṣa te yajño
yajñapate sahasūktavākaḥ sarvavīrastaṃ juṣasva svāheti tatpratiṣṭhitamevaitadyajñaṃ
santaṃ sahasūktavākaḥ sarvavīraṃ yajamāne 'ntataḥ pratiṣṭhāpayati



4.4.5.[1]

sa vā avabhṛthamabhyavaiti | tadyadavabhṛthamabhyavaiti yo vā asya raso
'bhūdāhutibhyo vā asya tamajījanadathaitacarīraṃ tasminna raso 'sti tanna parāsyaṃ
tadapo 'bhyavaharanti raso vā āpastadasminnetaṃ rasaṃ dadhāti tadenametena rasena
saṃgamayati tadenamato janayati sa enaṃ jāta eva sañjanayati tadyadapo
'bhyavaharanti tasmādavabhṛthaḥ



4.4.5.[2]

atha samiṣṭayajūṃṣi juhoti | samiṣṭayajūṃṣi hyevānto yajñasya sa hutvaiva
samiṣṭayajūṃṣi yadetamabhito bhavati tena cātvālamupasamāyanti sa kṛṣṇaviṣāṇām
mekhalāṃ ca cātvāle prāsyati


4.4.5.[3]

māhirbhūrmā pṛdākuriti | asau vā ṛjīṣasya svagākāro yadenadapo
'bhyavaharantyathaiṣa evaitasya svagākāro rajjuriva hi sarpāḥ kūpā iva hi
sarpāṇāmāyatanānyasti vai manuṣyāṇāṃ ca sarpāṇāṃ ca vibhrātṛvyamiva nettadataḥ
sambhavaditi tasmādāha māhirbhūrmā pṛdākuriti



4.4.5.[4]
atha vācayati | uruṃ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u iti
yathāyamururabhayo 'nāṣṭraḥ sūryāya panthā evam me 'yamururabhayo 'nāṣṭraḥ
panthā astvityevaitadāha



4.4.5.[5]

apade pādā pratighātave 'kariti | yadi ha vā apyapādbhavatyalameva pratikramaṇāya
bhavatyutāpavaktā hṛdayāvidhaściditi tadenaṃ sarvasmāddhṛdyādenasaḥ pāpmanaḥ
pramuñcati



4.4.5.[6]

athāha sāma gāyeti | sāma brūhīti vā gāyeti tveva brūyādgāyanti hi sāma tadyatsāma
gāyati nedidam bahirdhā yajñācarīraṃ nāṣṭrā rakṣāṃsi hinasanniti sāma hi
nāṣṭrāṇāṃ rakṣasāmapahantā



4.4.5.[7]

āgneyyāṃ gāyati | agnirhi rakṣasāmapahantāticandasi gāyatyeṣā vai sarvāṇi candāṃsi
yadaticandāstasmādaticandasi gāyati



4.4.5.[8]

sa gāyati | agniṣṭapati pratidahatyahāvo 'hāva iti tannāṣṭrā evaitadrakṣāṃsyato
'pahanti



4.4.5.[9]

ta udañco niṣkrāmanti | jaghanena cātvālamagreṇāgnīdhraṃ sa yasyāṃ tato diśyāpo
bhavanti tadyanti



4.4.5.[10]

sa yaḥ syandamānānāṃ sthāvaro hradaḥ syāt | tamapo 'bhyaveyādetā vā apāṃ
varuṇagṛhītā yāḥ syandamānānāṃ na syandante varuṇyo vā avabhṛtho nirvaruṇatāyai
yadyu tā na vindedapi yā eva kāścāpo 'bhyaveyāt



4.4.5.[11]

tamapo 'vakramayanvācayati | namo varuṇāyābhiṣṭhito varuṇasya pāśa iti tadenaṃ
sarvasmādvaruṇapāśātsarvasmādvaruṇyātpramuñcati



4.4.5.[12]

atha caturgṛhītamājyaṃ gṛhītvā | samidham prāsyābhijuhotyagneranīkamapa
āviveśāpāṃ napātpatirakṣannasuryam dame-dame samidhaṃ yakṣyagne prati te jihvā
ghṛtamuccaraṇyatsvāheti



4.4.5.[13]

agnerha vai devāḥ | yāvadvā yāvadvāpsu praveśayāṃ cakrurnedato nāṣṭrā
rakṣāṃsyupottiṣṭhānityagnirhi rakṣasāmapahantā tametayā ca samidhaitayā cāhutyā
saminddhe samiddhe devebhyo juhavānīti



4.4.5.[14]

athāparaṃ caturgṛhītamājyaṃ gṛhītvā | āśrāvyāha samidho yajeti so
'pabarhiṣaścaturaḥ prayājānyajati prajā vai barhirvaruṇyo vā avabhṛtho netprajā
varuṇo gṛhṇāditi tasmādapabarhiṣaścaturaḥ prayājānyajati



4.4.5.[15]

atha vāruṇa ekakapālaḥ puroḍāśo bhavati | yo vā asya raso 'bhūdāhutibhyo vā asya
tamajījanadathaitacarīraṃ tasminna raso 'sti raso vai puroḍāśastadasminnetaṃ rasaṃ
dadhāti tadenametena rasena saṃgamayati tadenamato janayati sa enaṃ jāta eva
sañjanayati tasmādvāruṇa ekakapālaḥ puroḍāśo bhavati



4.4.5.[16]

sa ājyasyopastīrya | puroḍāśasyāvadyannāha varuṇāyānubrūhītyatra haika ṛjīṣasya
dviravadyanti tadu tathā na kuryācarīraṃ vā etadbhavati nālamāhutyai dviravadyati
sakṛdabhighārayati pratyanaktyavadāne āśrāvyāha varuṇaṃ yajeti vaṣaṭkṛte juhoti


4.4.5.[17]

athājyasyopastīrya | puroḍāśamavadadhadāhāgnīvaruṇābhyāmanubrūhīti
tatsviṣṭakṛte sa yannāgnaya ityāha nedagni varuṇo gṛhṇāditi sa yadyamutrarjīṣasya
dviravadyedathātra sakṛdyadyu na
nādriyetāthopariṣṭāddvirājyasyābhighārayatyāśrāvyāhāgnīvaruṇau yajeti vaṣaṭkṛte
juhoti



4.4.5.[18]

tā vā etāḥ | ṣaḍāhutayo bhavanti ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro
varuṇastasmātṣaḍāhutayo bhavanti



4.4.5.[19]

etadādityānāmayanam | ādityānīmāni yajūṃṣītyāhuḥ sa yāvadasya vaśaḥ syādevameva
cikīrṣedyadyu enamitarathā yajamānaḥ kartavai brūyāditaratho tarhi kuryādetāneva
caturaḥ prayājānapabarhiṣo yajeddvāvājyabhāgau varuṇamagnīvaruṇau
dvāvanuyājāvapabarhiṣau taddaśa daśākṣarā vai virāḍvirāḍvai
yajñastadvirājamevaitadyajñamabhisampādayati



4.4.5.[20]

etadaṅgirasāmayanam | ato 'nyataratkṛtvā yasminkumbha ṛjīṣam bhavati tam
praplāvayati samudre te hṛdayamapsvantarityāpo vai samudro raso vā
āpastadasminnetaṃ rasaṃ dadhāti tadenametena rasena saṃgamayati tadenamato
janayati sa enaṃ jāta eva sañjanayati saṃ tvā viśantvoṣadhīrutāpa iti
tadasminnubhayaṃ rasaṃ dadhāti yaścauṣadhiṣu yaścāpsu yajñasya tvā yajñapate
sūktoktau namovāke vidhema yatsvāheti tadyadeva yajn=asya sādhu
tadevāsminnetaddadhāti



4.4.5.[21]

athānusṛjyopatiṣṭhate | devīrāpa eṣa vo garbha ityapāṃ hyeṣa garbhastaṃ suprītaṃ
subhṛtam bibhṛteti tadenamadbhyaḥ paridadāti guptyai deva somaiṣa te loka ityāpo
hyetasya lokastasmiñcaṃ ca vakṣva pari ca vakṣveti tasminnaḥ śaṃ caidhi
sarvābhyaśca na ārtibhyo gopāyetyevaitadāha



4.4.5.[22]

athopamārayati | avabhṛtha nicumpuṇa nicerurasi nicumpuṇaḥ ava
devairdevakṛtameno yāsiṣamava martyairmartyakṛtamityava
hyetaddevairdevakṛtameno 'yāsītsomena rājñāva martyairmartyakṛtamityava
hyetanmartyairmartyakṛtameno 'yāsītpaśunā puroḍāśena pururāvṇo deva riṣaspāhīti
sarvābhyo mārtibhyo gopāyetyevaitadāha


4.4.5.[23]

athābhyavetya snātaḥ | anyo 'nyasya pṛṣṭhe pradhāvatastāvanye vāsasī paridhāyodetaḥ
sa yathāhistvaco nirmucyetaivaṃ sarvasmātpāpmano nirmucyate tasminna
tāvaccanaino bhavati yāvatkumāre 'dati sa yenaiva niṣkrāmanti tena punarāyanti
punaretyāhavanīye samidhamabhyādadhāti devānāṃ samidasīti yajamānamevaitayā
saminddhe devānāṃ hi samiddhimanu yajamānaḥ samidhyate



4.5.1.[1]

ādityena caruṇodayanīyena pracarati | tadyadādityaścarurbhavati yadevaināmado devā
abruvaṃstavaiva prāyaṇīyastavodayanīya iti tamevāsyā etadubhayatra bhāgaṃ karoti



4.5.1.[2]

sa yadamutra rājānaṃ kreṣyannupapraiṣyanyajate | tasmāttatprāyaṇīyaṃ nāmātha
yadatrāvabhṛthādudetya yajate tasmādetadudayanīyaṃ nāma tadvā etatsamānameva
haviradityā eva prāyaṇīyamadityā udayanīyamiyaṃ hyevāditiḥ



4.5.1.[3]

sa vai pathyāmevāgre svastiṃ yajati | taddevā aprajñāyamāne vācaiva pratyapadyanta
vācā hi mugdham prajñāyate 'thātra prajñāte yathāpūrvaṃ karoti



4.5.1.[4]

so 'gnimeva prathamaṃ yajati | atha somamatha savitāramatha pathyāṃ
svastimathāditiṃ vāgvai pathyā svastiriyamaditirasyāmeva taddevā vācam
pratyaṣṭhāpayantseyaṃ vāgasyām pratiṣṭhitā vadati



4.5.1.[5]

atha maitrāvaruṇīṃ vaśāmanūbandhyāmālabhate | sa eṣo 'nya eva yajñastāyate
paśubandha eva samiṣṭayajūṃṣi hyevānto yajñasya



4.5.1.[6]

tadyanmaitrāvaruṇī vaśā bhavati | yadvā ījānasya sviṣṭam bhavati mitro 'sya
tadgṛhṇāti yadvasya duriṣṭam bhavati varuṇo 'sya tadgṛhṇāti


4.5.1.[7]

tadāhuḥ | kve jāno 'bhūditi tadyadevāsyātra mitraḥ sviṣṭaṃ gṛhṇāti tadevāsmā etayā
prītaḥ pratyavasṛjati yadu cāsya varuṇo duriṣṭaṃ gṛhṇāti taccaivāsmā etayā prītaḥ
sviṣṭaṃ karoti tadu cāsmai pratyavasṛjati so 'syaiṣa sva eva yajño bhavati svaṃ
sukṛtam



4.5.1.[8]

tadyanmaitrāvaruṇī vaśā bhavati | yatra vai devā retaḥ siktam
prājanayaṃstadāgnimārutamityukthaṃ tasmiṃstadvyākhyāyate yathā taddevā retaḥ
prājanayaṃstato 'ṅgārāḥ samabhavannaṅgārebhyo 'ṅgirasastadanvanye paśavaḥ



4.5.1.[9]

atha yadāsāḥ pāṃsavaḥ paryaśiṣyanta | tato gardabhaḥ samabhavattasmādyatra
pāṃsulam bhavati gardabhasthānamiva batetyāhuratha yadā na kaścana rasaḥ
paryaśiṣyata tata eṣā maitrāvaruṇī vaśā samabhavattasmādeṣā na prajāyate rasāddhi
retaḥ sambhavati retasaḥ paśavastadyadantataḥ samabhavattasmādantaṃ
yajñasyānuvartate tasmādvā eṣātra maitrāvaruṇī vaśāvakLptatamā bhavati yadi vaśāṃ
na vindedapyukṣavaśa eva syāt



4.5.1.[10]

athetaraṃ viśve devā amarīmṛtsyanta | tato vaiśvadevī samabhavadatha bārhaspatyā
so 'nto 'nto hi bṛhaspatiḥ



4.5.1.[11]

sa yaḥ sahasraṃ vā bhūyo vā dadyāt | sa enāḥ sarvā ālabheta sarvaṃ vai tasyāptam
bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti sarvametā evameva yathāpūrvam
maitrāvaruṇīmevāgre 'tha vaiśvadevīmatha bārhaspatyam



4.5.1.[12]

atho ye dīrghasattramāsīran | saṃvatsaraṃ vā bhūyo vā ta enāḥ sarvā ālabherantsarvaṃ
vai teṣāmāptam bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā
sarvametā evameva yathāpūrvam



4.5.1.[13]

athodavasānīyayeṣṭyā yajate | sa āgneyam pañcakapālam puroḍāśaṃ nirvapati tasya
pañcapadāḥ paṅktayo yājyānuvākyā bhavanti yātayāmeva vā etadījānasya yajño
bhavati so 'smātparāṅiva bhavatyagnirvai sarve yajñā agnau hi sarvānyajñāṃstanvate
ye ca pākayajñā ye cetare tadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño
bhavati tatho asmānna parāṅ bhavati



4.5.1.[14]

tadyatpañcakapālaḥ puroḍāśo bhavati | pañcapadāḥ paṅktayo yājyānuvākyāḥ pāṅkto
vai yajñastadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño bhavati tatho
asmānna parāṅ bhavati



4.5.1.[15]

tasya hiraṇyaṃ dakṣiṇā | āgneyo vā eṣa yajño bhavatyagne reto hiraṇyaṃ
tasmāddhiraṇyaṃ dakṣiṇānaḍvānvā sa hi vahenāgneyo 'gnidagdhamiva hyasya vaham
bhavati



4.5.1.[16]

atho caturgṛhītamevājyaṃ gṛhītvā | vaiṣṇavyarcā juhotyuru viṣṇo vikramasvoru
kṣayāya naskṛdhi ghṛtaṃ ghṛtayone piba pra-pra yajñapatiṃ tira svāheti yajño vai
viṣṇustadyajñamevaitatpunarārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna
parāṅ bhavati tatro yacaknuyāttaddadyānnādakṣiṇaṃ haviḥ syāditi hyāhuratha
yadevaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim



4.5.2.[1]

vaśāmālabhate | tāmālabhya saṃjñapayanti saṃjñapyāha vapāmutkhidetyutkhidya
vapāmanumarśaṃ garbhameṣṭavai brūyātsa yadi na vindanti kimādriyeranyadyu
vindanti tatra prāyaścittiḥ kriyate



4.5.2.[2]

na vai tadavakalpate | yadekām manyamānā ekayevaitayā careyuryaddve manyamānā
dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt



4.5.2.[3]

atha vapayā caranti | yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca
punaretaḥ sa āhādhvaryurnirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai
mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi
pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt


4.5.2.[4]

taṃ niruhyamāṇamabhimantrayate | ejatu daśamāsyo garbho jarāyuṇā saheti sa
yadāhaijatviti prāṇamevāsminnetaddadhāti daśamāsya iti yadā vai garbhaḥ samṛddho
bhavatyatha daśamāsyastametadapyadaśamāsyaṃ santam brahmaṇaiva yajuṣā
daśamāsyaṃ karoti



4.5.2.[5]

jarāyuṇā saheti | tadyathā daśamāsyo jarāyuṇā saheyādevametadāha yathāyaṃ
vāyurejati yathā samudra ejatīti prāṇamevāsminnetaddadhātyevāyaṃ daśamāsyo
asrajjarāyuṇā saheti tadyathā daśamāsyo jarāyuṇā saha sraṃsetaivametadāha



4.5.2.[6]

tadāhuḥ | kathametaṃ garbhaṃ
kuryādityaṅgādaṅgāddhaivāsyāvadyeyuryathaivetareṣāmavadānānāmavadānaṃ tadu
tathā na kuryāduta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ
sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati
tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva
teṣāmavadānam



4.5.2.[7]

tāni paśuśrapaṇe śrapayanti | tadevaitam medhaṃ śrapayantyuṣṇīṣeṇāveṣṭya
garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha
samudyāvadānānyevābhijuhoti naitam medhamudvāsayanti paśuṃ tadevaitam
medhamudvāsayanti



4.5.2.[8]

taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti | dakṣiṇato nidhāya
pratiprasthātāvadyatyatha srucorupastṛṇīte 'tha manotāyai haviṣo 'nuvāca
āhāvadyanti vaśāyā avadānānāṃ yathaiva teṣāmavadānam



4.5.2.[9]

atha pracaraṇīti srugbhavati | tasyām pratiprasthātā medhāyopastṛṇīte dviravadyati
sakṛdabhighārayati pratyanaktyavadāne athānuvāca āhāśrāvyāha preṣyeti vaṣaṭkṛte
'dhvaryurjuhotyadhvaryoranu homaṃ juhoti pratiprasthātā



4.5.2.[10]

yasyai te yajñiyo garbha iti | ayajñiyā vai garbhāstametadbrahmaṇaiva yajuṣā
yajñiyaṃ karoti yasyai yonihiraṇyayītyado vā etasyai yoniṃ vicindanti yadado
niṣkarṣantyamṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karotyaṅgānyahrutā
yasya tam mātrā samajīgamaṃ svāheti yadi pumāntsyādyadyu strī syādaṅgānyahrutā
yasyai tām mātrā samajīgamaṃ svāheti yadyu avijñāto garbho bhavati puṃskṛtyaiva
juhuyātpumāṃso hi garbhā aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāhetyado
vā etam mātrā viṣvañcaṃ kurvanti yadado niṣkarṣanti tametadbrahmaṇaiva yajuṣā
samardhya madhyato yajñasya punarmātrā saṅgamayati



4.5.2.[11]

athādhvayurvanaspatinā carati | vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni
bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhītyatyākrāmati
pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte
'thopariṣṭāddvirājyasyābhighārayatyāśrāvyāha preṣyeti vaṣaṭkṛte
'dhvaryurjuhotyadhvaryoranu homaṃ juhoti pratiprasthātā



4.5.2.[12]

purudasmo viṣurūpa induriti | bahudāna iti haitadyadāha purudasma iti viṣurūpa iti
viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ityantarhyeṣa
mātaryakto bhavatyekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīm bhuvanānu
prathantāṃ svāheti prathayatyevaināmetatsubhūyo ha jayatyaṣṭāpadyeṣṭvā
yaducānaṣṭāpadyā



4.5.2.[13]

tadāhuḥ | kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainamuddadhyurantarikṣāyatanā vai
garbhā antarikṣamivaitadyadvṛkṣastadenaṃ sva evāyatane pratiṣṭhāpayati tadu vā
āhurya enaṃ tatrānuvyāharedvṛkṣa enam mṛtamuddhāsyantīti tathā haiva syāt



4.5.2.[14]

apa evainamabhyavahareyuḥ | āpo vā asya sarvasya pratiṣṭhā tadenamapsveva
pratiṣṭhāpayati tadu vā āhurya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva
syāt



4.5.2.[15]

ākhūtkara evainamupakireyuḥ | iyaṃ vā asya sarvasya pratiṣṭhā tadenamasyāmeva
pratiṣṭhāpayati tadu vā āhurya enaṃ tatrānuvyāharetkṣipre 'smai mṛtāya śmaśānaṃ
kariṣyantīti tathā haiva syāt



4.5.2.[16]

paśuśrapaṇa evainam marudbhyo juhuyāt | ahutādo vai devānām maruto
viḍahutamivaitadyadaśṛto garbha āhavanīyādvā eṣa āhṛto bhavati
paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ
vai marutastadenam marutsveva pratiṣṭhāpayati



4.5.2.[17]

sa hutvaiva samiṣṭayajūṃṣi | prathamāvaśānteṣvaṅgāreṣvetaṃ soṣṇīṣaṃ
garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo
vimahasaḥ sa sugopātamo jana iti na svāhākarotyahutādo vai devānām maruto
viḍahutamivaitadyadasvāhākṛtaṃ devānāṃ vai marutastadenam marutsveva
pratiṣṭhāpayati



4.5.2.[18]

athāṅgārairabhisamūhati | mahī dyauḥ pṛthivī ca na imaṃ yajñam mimikṣatām
pipṛtāṃ no bharīmabhiriti



4.5.3.[1]

indro ha vai ṣoḍaśī | taṃ nu sakṛdindram bhūtānyatyaricyanta prajā vai bhūtāni tā
hainena sadṛgbhavamivāsuḥ



4.5.3.[2]

indro ha vā īkṣāṃ cakre | kathaṃ nvahamidaṃ sarvamatitiṣṭheyamarvāgeva madidaṃ
sarvaṃ syāditi sa etaṃ grahamapaśyattamagṛhṇīta sa idaṃ
sarvamevātyatiṣṭhadarvāgevāsmādidaṃ sarvamabhavatsarvaṃ ha vā
idamatitiṣṭhatyarvāgevāsmādidaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ
gṛhṇanti



4.5.3.[3]

tasmādetadṛṣiṇābhyānūktam | na te mahitvamanubhūdadha dyauryadanyayā sphigyā
kṣāmavasthā iti na ha vā asyāsau dyauranyatarāṃ cana sphicīmanubabhūva tathedaṃ
sarvamevātyatiṣṭhadarvāgevāsmādidaṃ sarvamabhavatsarvaṃ ha vā
idamatitiṣṭhatyarvāgevāsmādidaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ
gṛhṇanti



4.5.3.[4]

taṃ vai harivatyarcā gṛhṇāti | harivatīṣu stuvate harivatīranuśaṃsati vīryaṃ vai hara
indro 'surāṇāṃ sapatnānāṃ samavṛṅkta tatho evaiṣa etadvīryaṃ haraḥ sapatnānāṃ
saṃvṛṅkte tasmāddharivatyarcā gṛhṇāti harivatīṣu stuvate harivatīranuśaṃsati



4.5.3.[5]

taṃ vā anuṣṭubhā gṛhṇāti | gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham mādhyandinaṃ
savanaṃ jāgataṃ tṛtīyasavanamathātiriktānuṣṭubatyevainametadrecayati
tasmādanuṣṭubhā gṛhṇāti



4.5.3.[6]

taṃ vai catuḥsraktinā pātreṇa gṛhṇāti | trayo vā ime lokāstadimāneva lokāṃstisṛbhiḥ
sraktibhirāpnotyatyevainaṃ caturthyā sraktyā recayati tasmāccatuḥsraktinā pātreṇa
gṛhṇāti



4.5.3.[7]

taṃ vai prātaḥsavane gṛhṇīyāt | āgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta
etasmātkālādupaśete tadenaṃ sarvāṇi savanānyatirecayati



4.5.3.[8]

mādhyandine vainaṃ savane gṛhṇīyāt | āgrayaṇaṃ gṛhītvā so eṣā mīmāṃsaiva
prātaḥsavana evainaṃ gṛhṇīyādāgrayaṇaṃ gṛhītvā sa prātaḥsavane gṛhīta
aitasmātkālādupaśete



4.5.3.[9]

athāto gṛhṇātyeva | ātiṣṭha vṛtrahanratha yuktā te brahmaṇā harī arvācīnaṃ su te
mano grāvā kṛṇotu vagnunā upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te
yonirindrāya tvā ṣoḍaśina iti



4.5.3.[10]

anayā vā | yukṣvā hi keśinā harī vṛṣaṇā kakṣyaprā athā na indra somapā
girāmupaśrutiṃ cara upayāmagṛhīto 'sīndrāya tvā ṣoḍaśina eṣa te yonirindrāya tvā
ṣoḍaśina iti



4.5.3.[11]

athetya stotramupākaroti | somo 'tyarecyupāvartadhvamityatyevainametadrecayati taṃ
vai purāstamayādupākarotyastamite 'nuśaṃsati tadenenāhorātre saṃdadhāti
tasmātpurāstamayādupākarotyastamite 'nuśaṃsati



4.5.4.[1]

sarve ha vai devāḥ | agre sadṛśā āsuḥ sarve puṇyāsteṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣām
puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmetyagnirindraḥ



4.5.4.[2]

te 'rcantaḥ śrāmyantaśceruḥ | ta etānatigrāhyāndadṛśustānatyagṛhṇata
tadyadenānatyagṛhṇata tasmādatigrāhyā nāma te 'tiṣṭhāvāno 'bhavanyathaita
etadatiṣṭhevātiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etāngrahāngṛhṇanti



4.5.4.[3]

no ha vā idamagre 'gnau varca āsa | yadidamasminvarcaḥ so 'kāmayatedam mayi
varcaḥ syāditi sa etaṃ grahamapaśyattamagṛhṇīta tato 'sminnetadvarca āsa



4.5.4.[4]

no ha vā idamagra indra oja āsa | yadidamasminnojaḥ so 'kāmayatedam mayyojaḥ
syāditi sa etaṃ grahamapaśyattamagṛhṇīta tato 'sminnetadoja āsa



4.5.4.[5]

no ha vā idamagre sūrye bhrāja āsa | yadidamasminbhrājaḥ so 'kāmayatedam mayi
bhrājaḥ syāditi sa etaṃ grahamapaśyattamagṛhṇīta tato 'sminnetadbhrāja āsaitāni ha
vai tejāṃsyetāni vīryāṇyātmandhatte yasyaivaṃ viduṣa etāngrahān gṛhṇanti



4.5.4.[6]

tānvai prātaḥsavane gṛhṇīyāt | āgrayaṇaṃ gṛhītvātmā vā āgrayaṇo bahu vā
idamātmana
ekaikamatiriktaṃ klomahṛdayaṃ tvadyattvat



4.5.4.[7]

mādhyandine vaināntsavane gṛhṇīyāt | ukthyaṃ gṛhītvopākariṣyanvā pūtabhṛto 'yaṃ
ha vā asyaiṣo 'nirukta ātmā yadukthyaḥ so eṣā mīmāṃsaiva prātaḥsavana
evaināngṛhṇīyādāgrayaṇaṃ gṛhītvā



4.5.4.[8]

te māhendrasyaivānu homaṃ hūyante | eṣa vā indrasya niṣkevalyo graho
yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai
yajamāno yajamānasya vā ete kāmāya gṛhyante tasmānmāhendrrasyaivānu homaṃ
hūyante



4.5.4.[9]

athāto gṛhṇātyeva | agne pavasva svapā asme varcaḥ suvīryam dadhadrayim mayi
poṣam upayāmagṛhīto 'syagnaye tvā varcasa eṣa te yoniragnaye tvā varcase



4.5.4.[10]

uttiṣṭhannojasā | saha pītvī śipre avepayaḥ somamindra camūsutam upayāmagṛhīto
'sīndrāya tvaujasa eṣa te yonirindrāya tvaujase



4.5.4.[11]

adṛśramasya ketavaḥ | vi raśmayo janāṃ anu bhrājanto agnayo yathā upayāmagṛhīto
'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti



4.5.4.[12]

teṣām bhakṣaḥ | agne varcasvinvarcasvāṃstvaṃ deveṣvasi varcasvānaham
manuṣyeṣu bhūyāsamindraujiṣṭhaujiṣṭhastvaṃ deveṣvasyojiṣṭho 'ham
manuṣyeṣu bhūyāsaṃ sūrya bhrājiṣṭha bhrājiṣṭhastvaṃ deveṣvasi bhrājiṣṭho 'ham
manuṣyeṣu bhūyāsamityetāni ha vai bhrājāṃsyetāni vīryāṇyātmandhatte yasyaivaṃ
viduṣa etāngrahān gṛhṇanti



4.5.4.[13]

tānvai pṛṣṭhye ṣaḍahe gṛhṇīyāt | pūrve tryaha āgneyameva prathame 'hannaindraṃ
dvitīye sauryaṃ tṛtīya evamevānvaham



4.5.4.[14]

tānu haika uttare tryahe gṛhṇanti | tadu tathā na kuryātpūrva evaināṃstryahe
gṛhṇīyādyadyuttare tryahe grahīṣyantsyātpūrva evaināṃstryahe gṛhītvāthottare tryahe
gṛhṇīyādevameva yathāpūrvaṃ viśvajiti sarvapṛṣṭha ekāha eva gṛhyante



4.5.5.[1]

eṣa vai prajāpatiḥ | ya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā
etamvevāpyetarhyanu prajāyante



4.5.5.[2]

upāṃśupātramevānvajāḥ prajāyante | tadvai tatpunaryajñe prayujyate tasmādimāḥ
prajāḥ punarabhyāvartam prajāyante



4.5.5.[3]

antaryāmapātramevānvavayaḥ prajāyante | tadvai tatpunaryajñe prayujyate
tasmādimāḥ prajāḥ punarabhyāvartam prajāyante



4.5.5.[4]

atha yadetayorubhayoḥ | saha satorupāṃśu pūrvaṃ juhoti tasmādu saha sato
'jāvikasyobhayasyaivājāḥ pūrvā yantyanūcyo 'vayaḥ



4.5.5.[5]

atha yadupāṃśuṃ hutvā | ūrdhvamunmārṣṭi tasmādimā ajā arā ḍītarā ākramamāṇā
iva yanti



4.5.5.[6]

atha yadantaryāmaṃ hutvā | avāñcamavamārṣṭi tasmādimā avayo 'vācīnaśīrṣṇyaḥ
khanantya iva yantyetā vai prajāpateḥ pratyakṣatamāṃ yadajāvayastasmādetāstriḥ
saṃvatsarasya vijāyamānā dvau trīniti janayanti



4.5.5.[7]
śukrapātramevānu manuṣyāḥ prajāyante | taddvai tatpunaryajñe prayujyate
tasmādimāḥ prajāḥ punarabhyāvartam prajāyanta eṣa vai śukro ya eṣa tapatyeṣa u
evendraḥ puruṣo vai paśūnāmaindrastasmātpaśūnāmīṣṭe



4.5.5.[8]

ṛtupātramevānvekaśapham prajāyate | tadvai tatpunaryajñe prayujyate tasmādimāḥ
prajāḥ punarabhyāvartam prajāyanta itīva vā ṛtupātramitīvaikaśaphasya śira
āgrayaṇapātramukthyapātramādityapātrametānyevānu gāvaḥ prajāyante tāni vai tāni
punaryajñe prayujyante tasmādimāḥ prajāḥ punarabhyāvartam prajāyante



4.5.5.[9]

atha yadajāḥ | kaniṣṭhāni pātrāṇyanu prajāyante tasmādetāstriḥ saṃvatsarasya
vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ kaniṣṭhāni hi pātrāṇyanu prajāyante



4.5.5.[10]

atha yadgāvaḥ | bhūyiṣṭhāni pātrāṇyanu prajāyante tasmādetāḥ sakṛtsaṃvatsarasya
vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhā bhūyiṣṭhāni hi pātrāṇyanu prajāyante



4.5.5.[11]

atha droṇakalaśe | antato hāriyojanaṃ grahaṃ gṛhṇāti prajāpatirvai droṇakalaśaḥ sa
imāḥ prajā upāvartate tā avati tā abhijighratyetadvā enā bhavati yadenāḥ prajanayati



4.5.5.[12]

pañca ha tveva tāni pātrāṇi | yānīmāḥ prajā anu prajāyante
samānamupāṃśvantaryāmayoḥ śukrapātramṛtupātramāgrayaṇapātramukthyapātram
pañca vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajño yadyu
ṣaḍevartavaḥ saṃvatsarasyetyādityapātramevaiteṣāṃ ṣaṣṭham



4.5.5.[13]

ekaṃ ha tveva tatpātram | yadimāḥ prajā anu prajāyanta upāṃśupātrameva prāṇo
hyupāṃśuḥ prāṇo hi prajāpatiḥ prajāpatiṃ hyevedaṃ sarvamanu



4.5.6.[1]

eṣa vai prajāpatiḥ | ya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā
etamvevāpyetarhyanu prajāyante sa āśvinaṃ grahaṃ gṛhītvāvakāśānavakāśayati



4.5.6.[2]

sa upāṃśumeva prathamamavakāśayati | prāṇāya me varcodā varcase
pavasvetyathopāṃśusavanaṃ vyānāya me varcodā varcase
pavasvetyathāntaryāmamudānāya me varcodā varcase pavasvetyathaindravāyavaṃ vāce
me varcodā varcase pavasvetyatha maitrāvaruṇaṃ kratūdakṣābhyām me varcodā
varcase pavasvetyathāśvinaṃ śrotrāya me varcodā varcase pavasvetyatha
śukrāmanthinau cakṣurbhyām me varcodasau varcase pavethāmiti



4.5.6.[3]

athāgrayaṇam | ātmane me varcodā varcase pavasvetyathokthyamojase me varcodā
varcase pavasvetyatha dhruvamāyuṣe me varcodā varcase pavasvetyathāmbhṛṇau
viśvābhyo me prajābhyo varcodasau varcase pavethāmiti vaiśvadevau vā ambhṛṇāvato
hi devebhya unnayantyato manuṣyebhyo 'taḥ pitṛbhyastasmādvaiśvadevāvambhṛṇau



4.5.6.[4]

atha droṇakalaśam | ko 'si katamo 'sīti prajāpatirvai kaḥ kasyāsi ko nāmāsīti
prajāpatirvai ko nāma yasya te nāmāmanmahīti manute hyasya nāma yaṃ tvā
somenātītṛpāmeti tarpayati hyenaṃ somena sa āśvinaṃ grahaṃ
gṛhītvānvaṅgamāśiṣamāśāste suprajāḥ prajābhiḥ syāmiti tatprajāmāśāste suvīro
vīrairiti tadvīrānāśāste supoṣaḥ poṣairiti tatpuṣṭimāśāste



4.5.6.[5]

tānvai na sarvamivāvakāśayet | yo nveva jñātastamavakāśayedyo vāsya priyaḥ syādyo
vānūcāno 'nūktenainānprāpnuyātsa āśvinaṃ grahaṃ gṛhītvā kṛtsnaṃ yajñaṃ janayati
taṃ kṛtsnaṃ yajñaṃ janayitvā tamātmandhatte tamātmankurute



4.5.7.[1]

tā vā etāḥ | catustriṃśadvyāhṛtayo bhavanti prāyaścittayo nāmaiṣa vai prajāpatirya
eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamvevāpyetarhyanu prajāyante



4.5.7.[2]

aṣṭau vasavaḥ | ekādaśa rudrā dvādaśādityā ime eva dyāvāpṛthivī trayastriṃśyau
trayastriṃśadvai devāḥ prajāpatiścatustriṃśastadenam prajāpatiṃ karotyetadvā
astyetaddhyamṛtaṃ yaddhyamṛtaṃ taddhyastyetadu tadyanmartyaṃ sa eṣa prajāpatiḥ
sarvaṃ vai prajāpatistadenam prajāpatiṃ karoti tasmādetāścatustriṃśadvyāhṛtayo
bhavanti prāyaścittayo nāma



4.5.7.[3]

tā haike | yajñatanva ityācakṣate yajñasya ha tvevaitāni parvāṇi sa eṣa
yajñastāyamāna etā eva devatā bhavanneti



4.5.7.[4]

sa yadi gharmadughā hvalet | anyāmupasaṃkrāmeyuḥ sa yasyāmevainaṃ velāyām purā
pinvayanti tadvaivaināmudīcīṃ sthāpayedagreṇa vā śālām prācīm



4.5.7.[5]

tadye ete abhitaḥ | pucakāṇḍaṃ śikhaṇḍāsthe ucayāte tayoryaddakṣiṇaṃ
tasminnetāścatustriṃśatamājyāhutīrjuhotyetāvānvai sarvo yajño yāvatya
etāścatustriṃśadvyāhṛtayo bhavanti tadasyāṃ kṛtsnameva sarvaṃ yajñaṃ dadhātyeṣā
hyato gharmam pinvata eṣo tatra prāyaścittiḥ kriyate



4.5.7.[6]

atha yadyajñasya hvalet | tatsamanvīkṣya juhuyāddīkṣopasatsvāhavanīye prasuta
āgnīdhre vi vā etadyajñasya parva srṃsate yaddhvalati sā yaiva tarhi tatra devatā
bhavati tayaivaitadbhiṣajyati tayā saṃdadhāti



4.5.7.[7]

atha yadi skandet | tadadbhirupaninayedadbhirvā idaṃ sarvamāptaṃ sarvasyaivāptyai
vaiṣṇavavāruṇyarcā yadvā idaṃ kiṃ cārcati varuṇa evedaṃ sarvamārpayati yayorojasā
skabhitā rajāṃsi vīryebhirvīratamā śaviṣṭhā yā patyete apratītā sahobhirviṣṇū
aganvaruṇā pūrvahūtāviti yajño vai viṣṇustasyaitadārcati varuṇo vā ārpayitā
tadyasyāścaivaitaddevatāyā ārcati yo ca devatārpayati tābhyāmavaitadubhābhyām
bhiṣajyatyubhābhyāṃ saṃdadhāti



4.5.7.[8]

atho abhyeva mṛśet | devāndivamaganyajñastato mā draviṇamaṣṭu
manuṣyānantarikṣamaganyajñastato mā draviṇamaṣṭu
pitṝ!npṛthivīmaganyajñastato mā draviṇamaṣṭu yaṃ kaṃ ca lokamaganyajñastato me
bhadramabhūdityevaitadāha



4.5.7.[9]]

taddha smaitadāruṇirāha | kiṃ sa yajeta yo yajñasya vyṛddhyā pāpīyānmanyeta
yajñasya vā ahaṃ vyṛddhyā śreyānbhavāmītyetaddha sma sa tadabhyāha yadetā āśiṣa
upagacati


4.5.8.[1]

tadyatraitattrirātre sahasraṃ dadāti | tadeṣā sāhasrī kriyate sa prathame 'haṃstrīṇi ca
śatāni nayati trayastriṃśatam caivameva dvitīye 'haṃstrīṇi caiva śatāni nayati
trayastriṃśataṃ caivameva tṛtīye 'haṃstrīṇi caiva śatāni nayati trayastriṃśataṃ cāthaiṣā
sāhasryatiricyate



4.5.8.[2]

sā vai trirūpā syādityāhuḥ | etaddhyasyai rūpatamamiveti rohiṇī ha tvevopadhvastā
syādetaddhaivāsyai rūpatamamiva



4.5.8.[3]

sā syādapravītā | vāgvā eṣā nidānena yatsāhasryayātayāmnī vā 'yaṃ
vāgayātayāmnyapravītā tasmādapravītā syāt



4.5.8.[4]

tām prathame 'hannayet | vāgvā eṣā nidānena yatsāhasrī tasyā etatsahasraṃ vācaḥ
prajātam pūrvā haiṣaiti paścādenām prajātamanvetyuttame
vaināmahannayetpūrvamahāsyai prajātameti paścādeṣānveti so eṣā mīmāṃsaivottama
evaināmahannayetpūrvamahāsyai prajātameti paścādeṣānveti



4.5.8.[5]

tāmuttareṇa havirdhāne | dakṣiṇenāgnīdhraṃ droṇakalaśamavaghrāpayati yajño vai
droṇakalaśo yajñamevaināmetaddarśayati



4.5.8.[6]

ājighra kalaśam | mahyā tvā viśantvindava iti riricāna iva vā eṣa bhavati yaḥ
sahasraṃ dadāti tamevaitadriricānam punarāpyāyayati yadāhājighra kalaśam mahyā
tvā viśantvindava iti



4.5.8.[7]

punarūrjā nivartasveti | tadveva riricānam punarāpyāyayati yadāha punarūrjā
nivartasveti



4.5.8.[8]

sā naḥ sahasraṃ dhukṣveti | tatsahasreṇa riricānam punarāpyāyayati yadāha sā naḥ
sahasraṃ dhukṣveti


4.5.8.[9]

urudhārā payasvatī punarmāviśatādrayiriti | tadveva riricānam punarāpyāyayati
yadāha punarmāviśatādrayiriti



4.5.8.[10]

atha dakṣiṇe karṇa ājapati | iḍe rante havye kāmye candre jyote 'diti sarasvati mahi
viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtāditi voceriti vaitāni ha vā
asyai devatrā nāmāni sā yāni te devatrā nāmāni tairmā devebhyaḥsukṛtam
brūtādityevaitadāha



4.5.8.[11]

tāmavārjanti | sā yadyapuruṣābhivītā prācīyāttatra vidyādarātsīdayaṃ yajamānaḥ
kalyāṇaṃ lokamajaiṣīditi yadyudīcīyācreyānasmiṃloke yajamāno bhaviṣyatīti
vidyādyadi pratīcīyādibhyatilvila iva dhānyatilvilo bhaviṣyatīti vidyādyadi
dakṣiṇeyātkṣipre 'smāllokādyajamānaḥ praiṣyatīti vidyādetāni vijñānāni



4.5.8.[12]

tadyā etāstisrastisrastriṃśatyadhi bhavanti | tāsvetāmupasamākurvanti vi vā etāṃ
virājaṃ vṛhanti yāṃ vyākurvanti vicinno eṣā virāḍyā vivṛḍhā daśākṣarā vai
virāṭtatkṛtsnāṃ virājaṃ saṃdadhāti tāṃ hotre dadyāddhotā hi sāhasastasmāttāṃ hotre
dadyāt



4.5.8.[13]

dvau vonnetārau kurvīta | tayoryataro nāśrāvayettasmā enāṃ dadyādvyṛddho vā eṣa
unnetā ya ṛtvikṣannāśrāvayati vyṛddho eṣā virāḍyā vivṛḍhā tadvyṛddha
evaitadvyṛddhaṃ dadhāti



4.5.8.[14]

tadāhuḥ | na sahasre 'dhi kiṃ cana dadyātsahasreṇa hyeva sarvān kāmānāpnotīti tadu
hovācāsuriḥ kāmameva dadyātsahasreṇāha sarvān kāmānāpnoti kāmeno
asyetaraddattam bhavatīti


4.5.8.[15]

atha yadi rathaṃ vā yuktaṃ dāsyantsyāt | yadvā vaśāyai vā vapāyāṃ hutāyāṃ
dadyādudavasānīyāyāṃ veṣṭau



4.5.8.[16]

sa vai dakṣiṇā nayan | anyūnā daśato nayedyasmā ekāṃ dāsyantsyāddaśabhyastebhyo
daśatamupāvartayedyasmai dve dāsyantsyātpañcabhyastebhyo
daśatamupāvartayedyasmai tisro dāsyantsyāttribhyastebhyo
daśatamupāvartayedyasmai pañca dāsyantsyāddvābhyāṃ tābhyāṃ
daśatamupāvartayedevamā śatāttatho hāsyaiṣānyūnā virāḍamuṣmiṃloke kāmadughā
bhavati



4.5.9.[1]

tadyatraitaddvādaśāhena vyūḍhacandasā yajate | tadgrahānvyūhati vyūhata udgātā ca
hotā ca candāṃsi sa eṣa prajñāta eva pūrvastryaho bhavati
samūḍacandāstadaindravāyavāgrāngṛhṇāti



4.5.9.[2]

atha caturthe 'hanvyūhati | grahānyūhanti candāṃsi tadāgrayaṇāgrān gṛhṇāti
prājāpatyaṃ vā etaccaturthamaharbhavatyātmā vā āgrayaṇa ātmā vai
prajāpatistasmādāgrayaṇāgrāngṛhṇāti



4.5.9.[3]

taṃ gṛhītvā na sādayati | prāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyasādayettaṃ dhārayanta evopāsate 'tha grahān gṛhṇātyatha yadā grahān
gṛhṇātyatha yatraivaitasya kālastadenaṃ hiṃkṛtya sādayatyathaitatprajñātameva
pañcamamaharbhavati tadaindravāyavāgrān gṛhṇāti



4.5.9.[4]

atha ṣaṣṭhe 'hanvyūhati | grahānvyūhanti candāṃsi tacukrāgrān gṛhṇātyaindraṃ vā
etatṣaṣṭhamaharbhavatyeṣa vai śukro ya eṣa tapatyeṣa u evendrastasmācukrāgrān
gṛhṇāti



4.5.9.[5]

taṃ gṛhītvā na sādayati | prāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyatsādayettaṃ dhārayanta evopāsate 'tha grahān gṛhṇātyatha yadā grahān
gṛhṇātyatha yatraivaitasya kālastadenaṃ sādayati



4.5.9.[6]

atha saptame 'hanvyūhati | grahānvyūhanti candāṃsi tacukrāgrān gṛhṇāti bārhataṃ vā
etatsaptamamaharbhavatyeṣa vai śukro ya eṣa tapatyeṣa u eva
bṛhaṃstasmācukrāgrān gṛhṇāti



4.5.9.[7]

taṃ gṛhītvā na sādayati | prāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyatsādayettaṃ dhārayanta evopāsate 'tha grahān gṛhṇātyatha yadā grahān
gṛhṇātyatha yatraivaitasya kālastadenaṃ
sādayatyathaitatprajñātamevāṣṭamamaharbhavati tadaindravāyavāgrān gṛhṇāti



4.5.9.[8]

atha navame 'hanvyūhati | grahānvyūhanti candāṃsi tadāgrayaṇāgrān gṛhṇāti jāgataṃ
vā etannavamamaharbhavatyātmā vā āgrayaṇaḥ sarvaṃ vā idamātmā
jagattasmādāgrayaṇāgrān gṛhṇāti



4.5.9.[9]

taṃ gṛhītvā na sādayati | prāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyatsādayettaṃ dhārayanta evopāsate 'tha grahān gṛhṇātyatha yadā grahān
gṛhṇātyatha yatraivaitasya kālastadenaṃ hiṃkṛtya sādayati



4.5.9.[10]

tadāhuḥ | na vyūhedgrahānprāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyadvyūhettasmānna vyūhet



4.5.9.[11]

tadu vyūhedeva | aṅgāni vai grahāḥ kāmaṃ vā imānyaṅgāni vyatyāsaṃ śete tasmādu
vyūhedeva



4.5.9.[12]

tadu naiva vyūhet | prāṇā vai grahā netprāṇānmohayānīti mohayeddha
prāṇānyadvyūhettasmānna vyūhet



4.5.9.[13]

kiṃ nu tatrādhvaryo | yadudgātā ca hotā ca candāṃsi vyūhata etadvā adharyurvyūhati
grahānyadaindravāyavāgrānprātaḥsavane gṛhṇāti śukrāgrānmādhyandine savana
āgrayaṇāgrāṃstṛtīyasavane




4.5.10.[1]

yadi somamapahareyuḥ | vidhāvatecateti brūyātsa yadi vindanti kimādriyeranyadyu na
vindanti tatra prāyaścittiḥ kriyate



4.5.10.[2]

dvayāni vai phālgunāni | lohitapuṣpāṇi cāruṇapuṣpāṇi ca sa yānyaruṇapuṣpāṇi
phālgunāni tānyabhiṣuṇuyādeṣa vai somasya nyaṅgo yadaruṇapuṣpāṇi phālgunāni
tasmādaruṇapuṣpāṇyabhiṣuṇuyāt



4.5.10.[3]

yadyaruṇapuṣpāṇi na vindeyuḥ | śyenahṛtamabhiṣuṇuyādyatra vai gāyatrī
somamacāpatattasyā āharantyai
somasyāṃśurapatattacyenahṛtamabhavattasmācyenahṛtamabhiṣuṇuyāt



4.5.10.[4]

yadi śyenahṛtaṃ na vindeyuḥ | ādārānabhiṣuṇuyādyatra vai yajñasya śiro 'cidyata
tasya yo raso vyapruṣyattata ādārāḥ samabhavaṃstasmādādārānabhiṣuṇuyāt



4.5.10.[5]

yadyādārānna vindeyuḥ | aruṇadūrvā abhiṣuṇuyādeṣa vai somasya nyaṅgo
yadaruṇadūrvāstasmādaruṇadūrvā abhiṣuṇuyāt



4.5.10.[6]

yadyaruṇadūrvā na vindeyuḥ | api yāneva kāṃśca
haritānkuśānabhiṣuṇuyāttatrāpyekāmeva gāṃ dadyādathāvabhṛthādevodetya
punardīkṣeta punaryajño hyeva tatra prāyaścittiriti nu somāpahṛtānām


4.5.10.[7]

atha kalaśadirām | yadi kalaśo dīryetānulipsadhvamiti brūyātsa
yadyanulabheranprasṛtamātraṃ vāñjalimātraṃ vā tadanyairekadhanairabhyunnīya
yathāprabhāvam pracareyuryadyu nānulabherannāgrayaṇasyaiva
praskandyānyairekadhanairabhyunnīya yathāprabhāvam pracareyuḥ sa yadyanītāsu
dakṣiṇāsu kalaśo dīryeta tatrāpyekāmeva gāṃ dadyādathāvabhṛthādevodetya
punardīkṣeta punaryajño hyeva tatra prāyaścittiriti nu kalaśadirām



4.5.10.[8]

atha somātiriktānām | yadyagniṣṭomamatiricyeta pūtabhṛta evokthyaṃ
gṛhṇīyādyadyukthyamatiricyeta ṣoḍaśinamupeyuryadi ṣoḍaśinamatiricyeta
rātrimupeyuryadi rātrimatiricyetāharupeyurnettvevātīreko 'sti


4.6.1.[1]

prajāpatirvā eṣa yadaṃśuḥ | so 'syaiṣa ātmaivātmā hyayam
prajāpatistadasyaitamātmānaṃ kurvanti yatraitaṃ gṛhṇanti tasminnetānprāṇāndadhāti
yathā yathaite prāṇā grahā vyākhyāyante sa ha sarvatanūreva yajamāno 'muṣmiṃloke
sambhavati



4.6.1.[2]

tadārambhaṇavat | yatraitaṃ gṛhṇantyathaitadanārambhaṇamiva yatraitaṃ na gṛhṇanti
tasmādvā aṃśuṃ gṛhṇāti



4.6.1.[3]

taṃ vā audumbareṇa pātreṇa gṛhṇāti | prajāpatirvā eṣa prājāpatya
udumbarastasmādaudumbareṇa pātreṇa gṛhṇāti



4.6.1.[4]

taṃ vai catuḥsraktinā pātreṇa gṛhṇāti | trayo vā ime lokāstadimāneva
lokāṃstisṛbhirāpnoti prajāpatirvā atīmāṃlokāṃścaturthastatprajāpatimeva
caturthyāpnoti tasmāccatuḥsraktinā pātreṇa gṛhṇāti



4.6.1.[5]

sa vai tūṣṇīmeva grāvāṇamādatte | tūṣṇīmaṃśūnnivapati tūṣṇīmapa upasṛjati
tūṣṇīmudyatya sakṛdabhiṣuṇoti tūṣṇīmenamanavānanjuhoti tadenam prajāpatiṃ
karoti



4.6.1.[6]

athāsyāṃ hiraṇyam baddham bhavati | tadupajighrati sa yadevātra kṣaṇute vā vi vā
liśate 'mṛtamāyurhiraṇyaṃ tadamṛtamāyurātmandhatte



4.6.1.[7]

tadu hovāca rāma aupatasviniḥ | kāmameva prāṇyātkāmamudanyādyadvai tūṣṇīṃ
juhoti tadevainam prajāpatiṃ karotīti



4.6.1.[8]

athāsyāṃ hiraṇyam baddam bhavati | tadupajighrati sa yadevātra kṣaṇute vā vi vā
liśate 'mṛtamāyurhiraṇyaṃ tadamṛtamāyurātmandhatte



4.6.1.[9]

tadu hovāca buḍila āśvatarāśviḥ | udyatyaiva gṛhṇīyānnābhiṣuṇuyādabhiṣuṇvanti vā
anyābhyo devatābhyastadanyathā tataḥ karoti yatho cānyābhyo devatābhyo 'tha
yadudyacati tadevāsyābhiṣutam bhavatīti



4.6.1.[10]

tadu hovāca yājñavalkyaḥ | abhyeva ṣuṇuyānna soma indramasuto mamāda
nābrahmāṇo maghavānaṃ sutāsa ityṛṣiṇābhyanūktaṃ na vā anyasyai kasyai cana
devatāyai sakṛdabhiṣuṇoti tadanyathā tataḥ karoti yatho cānyābhyo
devatābhyastasmādabhyeva ṣuṇuyāditi



4.6.1.[11]

tasya dvādaśa prathamagarbhāḥ | paṣṭhauhyo dakṣiṇā dvādaśa vai māsāḥ
saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiraṃśustadenam prajāpatiṃ karoti



4.6.1.[12]

tāsāṃ dvādaśa garbhāḥ | tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ
saṃvatsaraḥ prajāpatiḥ prajāpatiraṃśustadenam prajāpatiṃ karoti


4.6.1.[13]

tadu ha kaukūstaḥ | caturviṃśatimevaitāḥ prathamagarbhāḥ paṣṭhauhīrdakṣiṇā
dadāvṛṣabham pañcaviṃśaṃ hiraṇyametadu ha sa dadau



4.6.1.[14]

sa vā eṣa na sarvasyeva grahītavyaḥ | ātmā hyasyaiṣa yo nveva jñātastasya
grahītavyo yo vāsya priyaḥ syādyo vānūcāno 'nūktenainam prāpnuyāt



4.6.1.[15]

sahasre grahītavyaḥ | sarvaṃ vai sahasraṃ sarvameṣa sarvavedase grahītavyaḥ sarvaṃ
vai sarvavedasaṃ sarvameṣa viśvajiti sarvapṛṣṭhe grahītavyaḥ sarvaṃ vai
viśvajitsarvapṛṣṭhaḥ sarvameṣa vājapeye rājasūye grahītavyaḥ sarvaṃ hi tatsattre
grahītavyaḥ sarvaṃ vai sattraṃ sarvameṣa etāni grahaṇāni



4.6.2.[1]

etaṃ vā ete gacanti | ṣaḍbhirmāsairya eṣa tapati ye saṃvatsaramāsate taducyata eva
sāmato yathaitasya rūpaṃ kriyata ucyata ṛkto 'thaitadeva yajuṣṭaḥ puraścaraṇato
yadetaṃ gṛhṇantyeteno evainaṃ gacanti



4.6.2.[2]

athāto gṛhṇātyeva | udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ dṛśe viśvāya sūryam
upayāmagṛhīto 'si sūryāya tvā bhrājāyaiṣa te yoniḥ sūryāya tvā bhrājāyeti



4.6.3.[1]

athātaḥ paśvayanasyaiva | paśvekādaśinyaiveyātsa āgneyam prathamam
paśumālabhate 'tha vāruṇamatha punarāgneyamevamevaitayā paśvekādaśinyeyāt



4.6.3.[2]

atho apyaindrāgnamevāharahaḥ paśumālabheta | agnirvai sarvā devatā agnau hi
sarvābhyo devatābhyo juhvatīndro vai yajñasya devatā tatsarvāścaivaitaddevatā
nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti



4.6.3.[3]

athāta stomāyanasyaiva | āgneyamagniṣṭoma ālabheta taddhi saloma
yadāgneyamagniṣṭoma ālabheta yadyukthyaḥ syādaindrāgnaṃ
dvitīyamālabhetaindrāgnāni hyukthāni yadi ṣoḍaśī syādaindraṃ tṛtīyamālabhetendro
hi ṣoḍaśī yadyatirātraḥ syātsārasvataṃ caturthamālabheta vāgvai sarasvatī yoṣā vai
vāgyoṣā rātristadyathāyathaṃ yajñakratūnvyāvartayatyetāni trīṇyayanāni teṣāṃ
yatamatkāmayeta teneyāddvā upālambhyau paśū sauryaṃ dvitīyam paśumālabhate
vaiṣuvate 'hanprājāpatyam mahāvrate



4.6.4.[1]

athāto mahāvratīyasyaiva | prajāpaterha vai prajāḥ sasṛjānasya parvāṇi visasraṃsuḥ sa
visrastaiḥ parvabhirna śaśāka saṃhātuṃ tato devā arcantaḥ śrāmyantaścerusta etam
mahāvratīyaṃ dadṛśustamasmā agṛhṇastenāsya parvāṇi samadadhuḥ



4.6.4.[2]

sa saṃhitaiḥ parvabhiḥ | idamannādyamabhyuttasthau yadidam prajāpaterannādyaṃ
yadvai manuṣyāṇāmaśanaṃ taddevānāṃ vratam mahadvā idaṃ vratamabhūdyenāyaṃ
samahāsteti tasmānmahāvratīyo nāma



4.6.4.[3]

evaṃ vā ete bhavanti | ye saṃvatsaramāsate yathaiva tatprajāpatiḥ prajāḥ sasṛjāna āsītsa
yathaiva tatprajāpatiḥ saṃvatsare 'nnādyamabhyudatiṣṭhadevamevaita etatsaṃvatsare
'nnādyamabhyuttiṣṭhanti yeṣāmevaṃ viduṣāmetaṃ grahaṃ gṛhṇanti



4.6.4.[4]

taṃ vā indrāyaiva vimṛdhe gṛhṇīyāt | sarvā vai teṣām mṛdhā hatā bhavanti sarvaṃ
jitaṃ ye saṃvatsaramāsate tasmādvimṛdhe vi na indra mṛdho jahi nīcā yaca
pṛtanyataḥ | yo asmān abhidāsatyadharaṃ gamayā tamaḥ | upayāmagṛhīto 'sīndrāya
tvā vimṛdha eṣa te yonirindrāya tvā vimṛdha iti



4.6.4.[5]

atho viśvakarmaṇe | viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye
saṃvatsaramāsate tasmādviśvakarmaṇe vācaspatim viśvakarmāṇamūtaye manojuvaṃ
vāje adyā huvema | sa no viśvāni havanāni joṣadviśvaśambhūravase sādhukarnā
upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonirindrāya tvā viśvakarmaṇa iti



4.6.4.[6]
yadyu aindrīṃ vaiśvakarmaṇīṃ vidyāt | tathaiva gṛhṇīyādviśvakarmanhaviṣā
vardhanena trātāramindramakṛṇoravadhyam | tasmai viśaḥ samanamanta
pūrvīrayamugro vihavyo yathāsat | upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te
yonirindrāya tvā viśvakarmaṇa iti



4.6.5.[1]

eṣa vai grahaḥ | ya eṣa tapati yenemāḥ sarvāḥ prajā
gṛhītāstasmādāhurgrahāngṛhṇīma iti caranti grahagṛhītāḥ santa iti



4.6.5.[2]

vāgeva grahaḥ | vācā hīdaṃ sarvaṃ gṛhītaṃ kimu tadyadvāggrahaḥ



4.6.5.[3]

nāmaiva grahaḥ | nāmnā hīdaṃ sarvaṃ gṛhītaṃ kimu tadyannāma graho bahūnāṃ vai
nāmāni vidmātha nastena te na gṛhītā bhavanti



4.6.5.[4]

annameva grahaḥ | annena hīdaṃ sarvaṃ gṛhītaṃ tasmādyāvanto no 'śanamaśnanti te
naḥ sarve gṛhītā bhavantyeṣaiva sthitiḥ


4.6.5.[5]

sa ya eṣa somagrahaḥ | annaṃ vā eṣa sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai
devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti sa udyantaṃ
vādityamupatiṣṭhate 'staṃ yantaṃ vā graho 'syamumanayārtyā gṛhāṇāsāvado mā
prāpaditi yaṃ dviṣyādasāvasmai kāmo mā samardhīti vā na haivāsmai sa kāmaḥ
samṛdhyate yasmā evamupatiṣṭhate



4.6.6.[1]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ cakruste hocuḥ
ko no dakṣiṇata āsiṣyate 'thābhaye 'nāṣṭra uttarato yajñamupacariṣyāma iti



4.6.6.[2]

te hocuḥ | ya eva no vīryavattamaḥ sa dakṣiṇata āstāmathābhaye 'nāṣṭra uttarato
yajñamupacariṣyāma iti


4.6.6.[3]

te hocuḥ | indro vai no vīryavattama indro dakṣiṇata āstāmathābhaye 'nāṣṭra
uttarato yajñamupacariṣyāma iti



4.6.6.[4]

te hendramūcuḥ | tvaṃ vai no vīryavattamo 'si tvaṃ dakṣiṇata āsvāthābhaye nāṣṭra
uttarato yajñamupacariṣyāma iti



4.6.6.[5]

sa hovāca | kim me tataḥ syāditi brāhmaṇācaṃsyā te brahmasāma ta iti
tasmādbrāhmaṇācaṃsinam pravṛṇīta indro brahmā brāhmaṇāditīndrasya hyeṣā sa
indro dakṣiṇata āstāthābhaye nāṣṭra uttarato yajñamupācaraṃstasmādya eva
vīryavattamaḥ syātsa dakṣiṇata āsītātābhaye 'nāṣṭra uttarato yajñamupacareyuryo
vai brāhmaṇānāmanūcānatamaḥ sa eṣāṃ vīryavattamo 'tha yadidaṃ ya eva kaśca
brahmā bhavati kuvittūṣṇīmāsta iti tasmādya eva vīryavattamaḥ syātsa dakṣiṇata
āsītāthābhaye 'nāṣṭra uttarato yajñamupacareyustasmādbrāhmaṇā dakṣiṇata āsate
'thābhaye 'nāṣṭra uttarato yajñamupacaranti



4.6.6.[6]

sa yatrāha | brahmantstoṣyāmaḥ praśāstariti tadbrahmā japatyetaṃ te deva
savitaryajñam prāhurbṛhaspataye brahmaṇe tena yajñamava tena yajñapatiṃ tena
māmava stuta savituḥ prasava iti so 'sāveva bandhuretena nveva bhūyiṣṭhā
ivopacaranti



4.6.6.[7]

anena tvevopacaret | deva savitaretadbṛhaspate preti tatsavitāram prasavāyopadhāvati
sa hi devānām prasavitā bṛhaspate preti bṛhaspatirvai devānām brahmā tadya eva
devānām brahmā tasmā evaitatprāha tasmādāha bṛhaspate preti



4.6.6.[8]

atha maitrāvaruṇo japati | prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyāmiti
tatsavitāram prasavāyopadhāvati sa hi devānām prasavitā juṣṭam
mitrāvaruṇābhyāmiti mitrāvaruṇau vai maitrāvaruṇasya devate tadye eva
maitrāvaruṇasya devate tābhyāmevaitatprāha tasmādāha juṣṭam mitrāvaruṇābhyāmiti



4.6.7.[1]

trayī vai vidyā | ṛco yajūṃṣi sāmānīyamevarco 'syāṃ hyarcati yo 'rcati sa vāgevarco
vācā hyarcati yo 'rcati so 'ntarikṣameva yajūṃṣi dyauḥ sāmāni saiṣā trayī vidyā
saumye 'dhvare prayujyate



4.6.7.[2]

imameva lokamṛcā jayati | antarikṣaṃ yajuṣā divameva sāmnā tasmādyasyaikā
vidyānūktā syādanvevāpītarayornirmitaṃ vivakṣetemameva lokamṛcā
jayatyantarikṣaṃ yajuṣā divameva sāmnā



4.6.7.[3]

tadvā etat | sahasram vācaḥ prajātaṃ dve indrastṛtīye tṛtīyaṃ viṣṇurṛcaśca sāmāni
cendro yajūṃṣi viṣṇustasmātsadasyṛkṣāmābhyāṃ kurvantyaindraṃ hi sadaḥ



4.6.7.[4]

athaitaṃ viṣṇuṃ yajñam | etairyajurbhiḥ pura ivaiva bibhrati tasmātpuraścaraṇaṃ
nāma



4.6.7.[5]

vāgevarcaśca sāmāni ca | mana eva yajūṃṣi sā yatreyaṃ vāgāsītsarvameva tatrākriyata
sarvam prājñāyatātha yatra mana āsīnnaiva tatra kiṃ canākriyata na prājñāyata no hi
manasā dhyāyataḥ kaścanājānāti



4.6.7.[6]

te devā vācamabruvan | prācī prehīdam prajñapayeti sā hovāca kim me tataḥ syāditi
yatkiṃ cāvaṣaṭkṛtaṃ svāhākāreṇa yajñe hūyate tatta iti tasmādyatkiṃ cāvaṣaṭkṛtaṃ
svāhākāreṇa yajñe hūyate tadvācaḥ sā prācī praitsaitatprājñapayaditīdaṃ kurutetīdaṃ
kuruteti



4.6.7.[7]

tasmādu kurvantyevarcā havirdhāne | prātaranuvākamanvāha sāmidhenīranvāha
grāvṇo 'bhiṣṭautyevaṃ hi sayujāvabhavatām



4.6.7.[8]
tasmādu kurvantyeva sadasi | yajuṣṭaudumbarīmucrayanti sadaḥ saminvanti
dhiṣṇyānupakirantyevaṃ hi sayujāvabhavatām



4.6.7.[9]

tadvā etatsadaḥ pariśrayanti | etasmai mithunāya tira ivedam mithunaṃ caryātā iti
vyṛddhaṃ vā etanmithunaṃ yadanyaḥ paśyati tasmādyadyapi jāyāpatī mithunaṃ
carantau paśyanti vyeva dravata āga eva kurvāte tasmādadvāreṇa sadaḥ
prekṣamāṇam brūyānmā prekṣathā iti yathā ha mithunaṃ caryamāṇam paśyedevaṃ
tatkāmaṃ dvāreṇa devakṛtaṃ hi dvāram



4.6.7.[10]

evamevaitaddhavirdhānam pariśrayanti | etasmai mithunāya tira ivedam mithunaṃ
caryātā iti vyṛddhaṃ vā etanmithunaṃ yadanyaḥ paśyati tasmādyadyapi jāyāpatī
mithunaṃ carantau paśyanti vyeva dravata āga eva kurvāte tasmādadvāreṇa
havirdhānam prekṣamāṇam brūyānmā prekṣathā iti yathā ha mithunaṃ caryamāṇam
paśyedevaṃ tatkāmaṃ dvāreṇa devakṛtaṃ hi dvāram



4.6.7.[11]

tadvā etadvṛṣā sāma | yoṣāmṛcaṃ sadasyadhyeti tasmānmithunādindro jātastejaso vai
tattejo jātaṃ yadṛcaśca sāmnaścendra indra iti hyetamācakṣate ya eṣa tapati



4.6.7.[12]

athaitadvṛṣā somaḥ | yoṣā apo havirdhāne 'dhyeti tasmānmithunāccandramā jāto
'nnādvai tadannaṃ jātaṃ yadadbyaśca somācca candramāścandramā hyetasyānnaṃ ya
eṣa tapati tadyajamānaṃ caivaitajjanayatyannādyaṃ cāsmai janayatyṛcaśca sāmnaśca
yajamānaṃ janayatyadbhyaśca somāccāsmā annādyam



4.6.7.[13]

yajuṣā ha vai devāḥ | agre yajñaṃ tenire 'tharcātha sāmnā tadidamapyetarhi
yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā yajo ha vai nāmaitadyadyajuriti



4.6.7.[14]

yatra vai devāḥ | imā vidyāḥ kāmānduduhre taddha yajurvidyaiva
bhūyiṣṭhānkāmānduduhe sā nirdhītatamevāsa sā netare vidya pratyāsa
nāntarikṣaloka itarau lokau pratyāsa


4.6.7.[15]

te devā akāmayanta | kathaṃ nviyaṃ vidyetare vidye pratisyātkathamantarikṣaloka
itarau lokau pratisyāditi



4.6.7.[16]

te hocuḥ | upāṃśveva yajurbhiścarāma tata eṣā vidyetare vidye pratibhaviṣyati tato
'ntarikṣaloka itarau lokau pratibhaviṣyatīti



4.6.7.[17]

tairupāṃśvacaran | āpyāyayannevaināni tattata eṣā vidyetare vidye pratyāsīttato
'ntarikṣaloka itarau lokau pratyāsīttasmādyajūṃṣi niruktāni santyaniruktāni
tasmādayamantarikṣaloko niruktaḥ sannaniruktaḥ



4.6.7.[18]

sa ya upāṃśu yajurbhiścarati | āpyāyayatyevaināni sa
tānyenamāpīnānyāpyāyayantyatha ya uccaiścarati rūkṣayatyevaināni sa tānyenaṃ
rūkṣāṇi rukṣayanti



4.6.7.[19]

vāgevarcaśca sāmāni ca | mana eva yajūṃṣi sa ya ṛcā ca sāmnā ca caranti vākte
bhavantyatha ye yajuṣā caranti manaste bhavanti
tasmānnānabhipreṣitamadhvaryuṇā kiṃ cana kriyate yadaivādhvaryurāhānubrūhi
yajetyathaiva te kurvanti ya ṛcā kurvanti yadaivādhvaryurāha somaḥ pavata
upāvartadhvamityathaiva te kurvanti ye sāmnā kurvanti no hyanabhigatam mananā
vāgvadati



4.6.7.[20]

tadvā etanmano 'dhvaryuḥ | pura ivaiva carati tasmātpuraścaraṇaṃ nāma pura iva ha
vai śriyā yaśasā bhavati ya evametadveda


4.6.7.[21]

tadvā etadeva puraścaraṇam | ya eṣa tapati sa etasyaivāvṛtā caredgrahaṃ
gṛhītvaitasyaivāvṛtamanvāvarteta pratigīryaitasyaivāvṛtamanvāvarteta grahaṃ
hutvaitasyaivāvṛtamanvāvarteta sa haiṣa bhartā sa yo haivaṃ vidvānetasyāvṛtā śaknoti
carituṃ śaknoti haiva bhāryānbhartum


4.6.8.[1]

yā vai dīkṣā sā niṣat | tatsattraṃ tasmādenānāsata ityāhuratha yattato yajñaṃ tanvate
tadyanti tannayati yo netā bhavati sa tasmādenānyantītyāhuḥ



4.6.8.[2]

yā ha dīkṣā sā niṣat | tatsattraṃ tadayanaṃ tatsattrāyaṇamatha yattato yajñasyodṛcaṃ
gatvottiṣṭhanti tadutthānaṃ tasmādenānudasthurityāhuriti nu purastādvadanam



4.6.8.[3]

atha dīkṣiṣyamāṇāḥ samavasyanti | te yadyagniṃ ceṣyamāṇā
bhavantyaraṇiṣvevāgnīntsamārohyopasamāyanti yatra prājāpatyena paśunā
yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena
prājāpatyena paśunā



4.6.8.[4]

tasya śiro nidadhati | teṣāṃ yadi tadahardīkṣā na samaityaraṇiṣvevāgnīntsamārohya
yathāyathaṃ viparetya juhvati



4.6.8.[5]

atha yadahareṣāṃ dīkṣā samaiti | araṇiṣvevāgnīntsamārohyopasamāyanti yatra
dīkṣiṣyamāṇā bhavanti gṛhapatireva prathamo manthate madhyam prati śālāyā
athetareṣāmardhā dakṣiṇata upaviśantyardhā uttarato
mathitvopasamādhāyaikaikamevolmukamādāyopasamāyanti gṛhapatergārhapatyaṃ
gṛhapatereva gārhapatyāduddhṛtyāhavanīyaṃ dīkṣante teṣāṃ samāna āhavanīyo
bhavati nānā gārhapatyā dīkṣopasatsu



4.6.8.[6]

atha yadahareṣāṃ krayo bhavati | tadahargārhapatyāṃ citimupadadhātyathetarebhya
upavasathe dhiṣṇyānvaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti
prajahatyetānaparānagnīnhuta eva vaisarjine



4.6.8.[7]

rājānam praṇayati | udyata evaiṣa āgnīdhrīyo 'gnirbhavatyathaita
ekaikamevolmukamādāya yathādhiṣṇyaṃ viparāyanti taireva teṣāmulmukaiḥ
praghnantīti sa smāha yājñavalkyo ye tathā kurvantītyetannvekamayanam


4.6.8.[8]

athedaṃ dvitīyam | araṇiṣvevāgnīntsamārohyopasamāyanti yatra prājāpatyena paśunā
yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena
prājāpatyena paśunā



4.6.8.[9]

tasya śiro nidadhati | teṣāṃ yadi tadahardīkṣā na samaityaraṇiṣvevāgnīntsamārohya
yathāyathaṃ viparetya juhvati



4.6.8.[10]

atha yadahareṣāṃ dīkṣā samaiti | araṇiṣvevāgnīntsamārohyopasamāyanti yatra
dīkṣiṣyamāṇā bhavanti gṛhapatireva prathamo manthate 'thetare paryupaviśya
manthante te jātaṃ jātamevānupraharanti gṛhapatergārhapatye gṛhapatereva
gārhapatyāduddhṛtyāhavanīyaṃ dīkṣante teṣāṃ samāna āhavanīyo bhavati samāno
gārhapatyo dīkṣopasatsu



4.6.8.[11]

atha yadahareṣāṃ krayo bhavati | tadahargārhapatyāṃ citimupadadhātyathetarebhya
upavasathe dhiṣṇyānvaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti
prajahatyetamaparamagniṃ huta eva vaisarjine



4.6.8.[12]

rājānam praṇayati | udyata evaiṣa āgnīdhrīyo 'gnirbhavatyathaita
ekaikamevolmukamādāya yathādhiṣṇyaṃ viparāyanti samadamu haiva te kurvanti
samaddhainānvindatyartukā ha bhavantyapi ha tamardhaṃ samadvindati
yasminnardhe yajante ye tathā k



4.6.8.[13]

athedaṃ tṛtīyam | gṛhapaterevāraṇyoḥ saṃvadante ya ito urvantyetaddvitīyamayanam



4.6.8.[14]

athedaṃ tṛtīyam | gṛhapaterevāraṇyoḥ saṃvadante ya ito 'gnirjaniṣyate sa naḥ saha
yadanena yajñena jeṣyāmo 'nena paśubandhena tannaḥ saha saha naḥ sādhukṛtyā ya
eva pāpaṃ karavattasyaiva tadityevamuktvā gṛhapatireva prathamaḥ samārohayate
'thetarebhyaḥ samārohayati svayaṃ vaiva samārohayante ta āyanti yatra prājāpatyena
paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena
prājāpatyena paśunā



4.6.8.[15]

tasya śiro nidadhati | teṣāṃ yadi tadahardīkṣā na samaityaraṇiṣvevāgnīntsamārohya
yathāyathaṃ viparetya juhvati



4.6.8.[16]

atha yadahareṣāṃ dīkṣā samaiti | gṛhapaterevāraṇyoḥ saṃvadante ya ito
'gnirjaniṣyate sa naḥ saha yadanena yajñena jesyāmo 'nena sattreṇa tannaḥ saha saha
naḥ sādhukṛtyā ya eva papaṃ karavattasyaiva tadityevamuktvā gṛhapatireva
prathamaḥ samārohayate 'thetarebhyaḥ samārohayati svayaṃ vaiva samārohayante ta
āyanti yatra dīkṣiṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ
dīkṣante teṣāṃ samāna āhavanīyo bhavati samāno gārhapatyo dīkṣopasatsu



4.6.8.[17]

atha yadahareṣāṃ krayo bhavati | tadahargārhapatyāṃ citimupadadhātyathetarebhya
upavasathe dhiṣṇyānvaisarjinānāṃ kāle prācyaḥ patnya upasamāyanti
prajahatyetamaparamagniṃ huta eva vaisarjine



4.6.8.[18]

rājānam praṇayati | udyata evaiṣa āgnīdhrīyo 'gnirbhavatyathaita
ekaikamevolmukamādāya yathādhiṣṇyaṃ viparāyanti tattatkṛtaṃ nākṛtaṃ
yannānādhiṣṇyā bhavanti varīyānākāśo 'satparicaraṇāyetyatha yannānāpuroḍāśā
bhūyo haviruciṣṭamasatsamāptyā iti



4.6.8.[19]

atha yena sattreṇa devāḥ | kṣipra eva pāpmānamapāghnatemāṃ
jitimajayanyaiṣāmiyaṃ jitistadata udyata ekagṛhapatikā vai devā ekapuroḍāśā
ekadhiṣṇyāḥ kṣipra eva pāpmānamapāghnata kṣipre prājāyanta tatho evaita
ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānamapaghnate kṣipre
prajāyante



4.6.8.[20]

athādaḥ pūrvasminnudīcīnavaṃśā śālā bhavati | tanmānuṣaṃ samāna āhavanīyo
bhavati nānā gārhapatyāstadvikṛṣṭaṃ gṛhapatereva gārhapatye jāghanyā patnīḥ
saṃyājayantyājyenetare pratiyajanta āsate tadvikṛṣṭam



4.6.8.[21]

athātra prācīnavaṃśā śālā bhavati | taddevatrā samāna āhavanīyo bhavati samāno
gārhapatyaḥ samāna āgnīdhrīyastadetatsattraṃ samṛddhaṃ yathaikāhaḥ samṛddha
evaṃ tasya na hvalāsti tasyaiṣaiva samānyāvṛdyadanyaddhiṣṇyebhyaḥ



4.6.9.[1]

devā ha vai sattramāsata | śriyaṃ gacema yaśaḥ syāmānnādāḥ syāmeti tebhya
etadannādyamabhijitamapācikramiṣatpaśavo vā annam paśavo
haivaibhyastadapācikramiṣanyadvai na ime śrāntā na hiṃsyuḥ kathamiva svinnaḥ
sakṣyanta iti



4.6.9.[2]

ta ete gārhapatye dve āhutī ajuhavuḥ | gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā
tadenāngṛheṣveva nyayacaṃstathaibhya etadannādyamabhijitaṃ nāpākrāmat



4.6.9.[3]

tatho eveme sattramāsate | ye sattramāsate śriyaṃ gacema yaśaḥ syāmānnādāḥ syāmeti
tebhya etadannādyamabhijitamapacikramiṣati paśavo vā annam paśavo
haivaibhyastadapacikramiṣanti yadvai na ime śrāntā na hiṃsyuḥ kathamiva svinnaḥ
sakṣyanta iti



4.6.9.[4]

ta ete gārhapatye dve āhutī juhvati gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā
tadenāngṛheṣveva niyacanti tathaibhya etadannādyamabhijitaṃ nāpakrāmati



4.6.9.[5]

tatho evaitasmāt | etadannādyamupāhṛtamapacikramiṣati yadvai māyaṃ na
hiṃsyātkathamiva svinmā sakṣyata iti



4.6.9.[6]

tasya parastādevāgre 'lpaśa iva prāśnāti | tadenadupanimadati tadveda na vai
tathābhūdyathāmaṃsi na vai māhiṃsīditi tadenamupāvaśrayate sa ha priya
evānnasyānnādo bhavati ya evaṃ vidvānetasya vrataṃ śaknoti caritum



4.6.9.[7]

tadvā etat | daśame 'hantsattrotthānaṃ kriyate teṣāmekaika eva vācaṃyama āste
vācamāpyāyayaṃstayāpīnayāyātayāmnyottaramahastanvate 'thetare visṛjyante
samiddhārā vā svādhyāyaṃ vā tatrāpyaśnanti



4.6.9.[8]

te 'parāhṇa upasametya | apa upaspṛśya patnīśālaṃ samprapadyante teṣu
samanvārabdheṣvete āhutī juhotīha ratiriha ramadhvamiha dhṛtiriha svadhṛtiḥ
svāheti paśūnevaitadāha paśūnevaitadātmanniyacante



4.6.9.[9]

atha dvitīyāṃ juhīti | upasṛjandharuṇam mātra ityagnimevaitatpṛthivyā upasṛjannāha
dharuṇo mātaraṃ dhayannityagnimevaitatpṛthivīṃ dhayantamāha rāyaspoṣamasmāsu
dīdharatsvāheti paśavo vai rāyaspoṣaḥ paśūnevaitadātmanniyacante



4.6.9.[10]

te prāñca upaniṣkrāmanti | te paścātpāñco havirdhāne samprapadhyante purastādvai
pratyañcastaṃsyamānā athaivaṃ satrotthāne



4.6.9.[11]

ta uttarasya havirdhānasya | jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhiriti
rāddhimevaitadabhyuttiṣṭhantyuttaravedervottarāyāṃ śroṇāvitaraṃ tu kṛtataram



4.6.9.[12]

yaduttarasya havirdhānasya | jaghanyāyāṃ kūbaryāmaganma jyotiramṛtā abhūmeti
jyotirvā ete bhavantyamṛtā bhavanti ye sattramāsate divam pṛthivyā adhyāruhāmeti
divaṃ vā ete pṛthivyā adhyārohanti ye sattramāsate 'vidāma devāniti vindanti hi
devāntsvarjyotiriti trirnidhanamupāvayanti svarhyete jyotirhyete bhavanti
tadyadevaitasya sāmno rūpaṃ tadevaite bhavanti ye sattramāsate



4.6.9.[13]

te dakṣiṇasya havirdhānasya | adho 'dho 'kṣam sarpanti sa yathāhistvaco
nirmucyetaivaṃ sarvasmātpāpmano nirmucyante 'ticandasā sarpantyeṣā vai sarvāṇi
candāṃsi yadaticandāstathainānpāpmā nānvatyeti tasmādaticandasā sarpanti



4.6.9.[14]

te sarpanti | yuvaṃ tamindrāparvatā puroyudhā yo naḥ pṛtanyādapa taṃ tamiddhataṃ
vajreṇa taṃ-tamiddhatam | dūre cattāya cantsadgahane yadinakṣat | asmākaṃ
śatrūnpari śūra viśvato darmā darṣīṣṭa viśvata iti



4.6.9.[15]

te prāñca upaniṣkrāmanti | te purastātpratyañcaḥ sadaḥ samprapadyante paścādvai
prāñcastaṃsyamānā athaivaṃ satrotthāne



4.6.9.[16]

te yathādhiṣṇyamevopaviśanti | devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃ
cakāra sa imāmeva parāṅatyasisṛpsadiyaṃ vai vāktasyā eṣa raso yadoṣadhayo
yadvanaspatayastametena sāmnāpnuvantsa enānāpto 'bhyāvartata tasmādasyāmūrdhvā
oṣadhayo jāyanta ūrdhvā vanaspatayastatho evaitebhya etadvāco raso 'bhijito
'pacikramiṣati sa imāmeva parāṅatisisṛpsatīyaṃ vai vāktasyā eṣa raso yadoṣadhayo
yadvanaspatayastametena sāmnāpnuvanti sa enānāpto 'bhyāvartate
tasmādasyāmūrdhvā oṣadhayo jāyanta ūrdhvā vanaspatayaḥ



4.6.9.[17]

sarparājñyā ṛkṣu stuvate | iyaṃ vai pṛthivī sarparājñī
tadanayaivaitatsarvamāpnuvanti svayamprastutamanupagītaṃ yathā nānya
upaśṛṇuyādati ha recayedyadanyaḥ prastuyādatirecayedyadanya
upagāyedatirecayedyadanya upaśṛṇuyāttasmātsvayamprastutamanupagītam



4.6.9.[18]

caturhotṝnhotā vyācaṣṭe | etadevaitatstutamanuśaṃsati yadi hotā na
vidyādgṛhapatirvyācakṣīta hotustveva vyākhyānam



4.6.9.[19]

athādhvaryoḥ pratigaraḥ | arātsurime yajamānā bhadramebhyo 'bhūditi
kalyāṇamevaitanmānuṣyai vāco vadati



4.6.9.[20]

atha vākovākye brahmodyaṃ vadanti | sarvaṃ vai teṣāmāptam bhavati sarvaṃ jitaṃ ye
sattramāsate 'cāriṣuryajurbhistattānyāpaṃstadavārutsatāśaṃsiṣurṛcastattā
āpastadavārutsatāstoṣata
sāmabhistattānyāpaṃstadavārutsatāthaiṣāmetadevānāptamanavaruddhaṃ bhavati
yadvākovākyam brāhmaṇaṃ tadevaitenāpnuvanti tadavarundhate



4.6.9.[21]

audumbarīmupasaṃsṛpya vācaṃ yacanti | viduhanti vā ete yajñaṃ nirdhayanti ye vācā
yajñaṃ tanvate vāgghi yajñastāmeṣām puraikaika eva vācaṃyama āste
vācamāpyāyayaṃstayāpīnayāyātayāmnyottaramahastanvate 'thātra sarvaiva vāgāptā
bhavatyapavṛktā tāṃ sarva eva vācaṃyamā vācamāpyāyayanti
tayāpīnayāyātayāmnyātirātraṃ tanvate



4.6.9.[22]

audumbarīmanvārabhyāsate | annaṃ vā ūrgudumbara ūrjaivaitadvācamāpyāyayanti



4.6.9.[23]

te 'stamite prāñca upaniṣkrāmanti | te jaghanenāhavanīyamāsate 'greṇa havirdhāne
tānvācaṃyamāneva vācaṃyamaḥ pratirasthātā vasatīvarībhirabhipariharati te yatkāmā
āsīraṃstena vācaṃ visṛjerankāmairha sma vai purarṣayaḥ sattramāsate 'sau naḥ kāmaḥ
sa naḥ samṛdhyatāmiti yadyu anekakāmāḥ syurlokakāmā vā prajākāmā vā paśukāmā




4.6.9.[24]

anenaiva vācaṃ visṛjeran | bhūrbhuvaḥ svariti tatsatyenaivaitadvācaṃ samardhayanti
tayā samṛddhayāśiṣa āśāsate suprajāḥ prajābhiḥ syāmeti tatprajāmāśāsate suvīrā
vīrairiti tadvīrānāśāsate supoṣāḥ poṣairiti tatpuṣṭimāśāsate



4.6.9.[25]

atha gṛhapatiḥ subrahmaṇyāmāhvayati | yaṃ vā gṛhapatirbrūyātpṛthagu haivaike
subrahmaṇyāmāhvayanti gṛhapatistveva subrahmaṇyāmāhvayedyam vā
gṛhapatirbrūyāttasmintsamupahavamiṣ ṭvā samidho 'bhyādadhati