SATAPATHA-BRAHMANA 2

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.



****************************************************************************
NOTE: The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.
****************************************************************************







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









2.1.1.

2.1.1.[1]

sa yadvā itaścetaśca sambharati | tatsambhārāṇāṃ sambhāratvaṃ yatra
yatrāgnernyaktaṃ tatastataḥ sambharati tadyaśaseva tvadevainametatsamardhayati
paśubhiriva tvanmithuneneva tvatsambharan



2.1.1.[2]

athollikhati | tadyadevāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tadevāsyā
etaduddhantyatha yajñiyāyāmeva pṛthivyāmādhatte tasmādvā ullikhati



2.1.1.[3]

athādbhirabhyukṣati | eṣa vā apāṃ sambhāro yadadbhirabhyukṣati tadyadapaḥ
sambharatyannaṃ vā āpo 'nnaṃ hi vā āpastasmādyademaṃ lokamāpa
āgacantyathehānnādyaṃ jāyate tadannādyenaivainametatsamardhayati



2.1.1.[4]

yoṣā vā āpaḥ | vṛṣāgnirmithunenaivainametatprajananena samardhayatyadbhirvā
idaṃ sarvamāptamadbhirevainametadāptvādhatte tasmādapaḥ sambharati



2.1.1.[5]

atha hiraṇyaṃ sambharati | agnirha vā apo 'bhidadhyau mithunyābhiḥ syāmiti tāḥ
sambabhūva tāsu retaḥ prāsiñcattaddhiraṇyamabhavattasmādetadagnisaṃkāśamagnerhi
retastasmādapsu vindantyapsu hi prāsiñcattasmādenena na dhāvayati na kiṃ cana
karotyatha yaśo devaretasaṃ hi tadyaśasaivainametatsamardhayati saretasameva
kṛtsnamagnimādhatte tasmāddhiraṇyaṃ sambharati



2.1.1.[6]

athoṣāntsambharati | asau ha vai dyaurasyai pṛṭhivyā etānpaśūnpradadau
tasmātpaśavyamūṣaramityāhuḥ paśavo hyevaite sākṣādeva
tatpaśubhirevainametatsamardhayati te 'muta āgatā asyām pṛthivyām
pratiṣṭhitāstamanayordyāvāpṛthivyo rasam manyante
tadanayorevainametaddyāvāpṛthivyo rasena samardhayati tasmādūṣāntsambharati



2.1.1.[7]

athākhukarīṣaṃ sambharati | ākhavo ha vā asyai pṛthivyai rasaṃ vidustasmātte 'dho
'dha imām pṛthivīṃ carantaḥ pīviṣṭhā asyai hi rasaṃ viduste yatra te 'syai pṛthivyai
rasaṃ vidustata utkiranti tadasyā evainametatpṛthivyai rasena samardhayati
tasmādākhukarīṣaṃ sambharati purīṣya iti vai tamāhuryaḥ śriyaṃ gacati samānaṃ
vai purīṣaṃ ca karīṣaṃ ca tadetasyaivāvaruddhai tasmādākhukarīṣaṃ sambharati



2.1.1.[8]

atha śarkarāḥ sambharati | devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire sā heyam
pṛthivyalelāyadyathā puṣkaraparṇamevaṃ tāṃ ha sma vātaḥ saṃvahati sopaiva
devāñjagāmopāsurāntsā yatra devānupajagāma



2.1.1.[9]

taddhocuḥ | hantemāṃ pratiṣṭhāṃ dṛṃhāmahai tasyāṃ dhruvāyāmaśithilāyāmagnī
ādadhāmahai tato 'syai sapatnānnirbhakṣyāma iti



2.1.1.[10]

tadyathā śaṅkubhiścarma vihanyāt | evamimām pratiṣṭhām paryabṛṃhanta seyaṃ
dhruvāśithilā pratiṣṭhā tasyāṃ dhruvāyāmaśithilāyāmagnī ādadhata tato 'syai
sapatnānnirabhajan



2.1.1.[11]

tatho evaiṣa etat | imām pratiṣṭhāṃ śarkarābhiḥ paribṛṃhate tasyāṃ
dhruvāyāmaśithilāyāmagnī ādhatte tato 'syai sapatnānnirbhajati tasmācarkarāḥ
sambharati



2.1.1.[12]

tānvā etān | pañca sambhārāntsambharati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ
saṃvatsarasya



2.1.1.[13]

tadāhuḥ | ṣaḍevartavaḥ saṃvatsarasyeti nyūnamu tarhi mithunam prajananaṃ kriyate
nyūnādvā imāḥ prajāḥ prajāyante tacvaḥśreyasamuttarāvattasmātpañca bhavanti yadyu
ṣaḍevartavaḥ saṃvatsarasyetyagnirevaiteṣāṃ ṣaṣṭhastatho evaitadanyūnam bhavati



2.1.1.[14]

tadāhuḥ | naivaikaṃ cana sambhāraṃ sambharedityasyāṃ vā ete sarve pṛthivyām
bhavanti sa yadevāsyāmādhatte tatsarvānsambhārānāpnoti tasmānnaivaikaṃ cana
sambhāraṃ sambharediti tadu sameva bharedyadahaivāsyāmādhatte
tatsarvāntsambhārānāpnoti yadu sambhāraiḥ sambhṛtairbhavati tadu bhavati tasmādu
sameva bharet



2.1.2.


2.1.2.[1]

kṛttikāsvagnī ādadhīta | etā vā agninakṣatraṃ yatkṛttikāstadvai saloma yo
'gninakṣatre 'gnī ādadhātai tasmātkṛttikāsvādadhīta



2.1.2.[2]

ekaṃ dve trīṇi | catvārīti vā anyāni nakṣatrāṇyathaitā eva bhūyiṣṭhā
yatkṛttikāstadbhūmānamevaitadupaiti tasmātkṛttikāsvādadhīta



2.1.2.[3]

etā ha vai prācyai diśo na cyavante | sarvāṇi ha vā anyāni nakṣatrāṇi prācyai
diśaścyavante tatprācyāmevāsyaitaddiśyāhitau bhavatastasmātkṛttikāsvādadhīta



2.1.2.[4]

atha yasmānna kṛttikāsvādadhīta | ṛkṣāṇāṃ ha vā etā agre patnya āsuḥ saptarṣīnu ha
sma vai purarkṣā ityācakṣate tā mithunena vyārdhyantāmī hyuttarāhi saptarṣaya
udyanti pura etā aśamiva vai tadyo mithunena vyṛddhaḥ sa nenmithunena vyṛdhyā iti
tasmānna kṛttikāsvādadhīta



2.1.2.[5]

tadvaiva dadhīta | agnirvā etāsāṃ mithunamagninaitā mithunena
samṛddhāstasmādaiva dadhīta



2.1.2.[6]

rohiṇyāmagnī ādadhīta | rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe sa prajā
asṛjata tā asya prajāḥ sṛṣṭā ekarūpā upastabdhāstasthū rohiṇya ivaiva tadvai rohiṇyai
rohiṇītvam bahurhaiva prajayā paśubhirbhavati ya evaṃ vidvānrohiṇyāmādhatte


2.1.2.[7]

rohiṇyāmu ha vai paśavaḥ | agnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti te
manuṣyāṇāṃ kāmamarohanyamu haiva tatpaśavo manuṣyeṣu kāmamarohaṃstamu
haiva paśuṣu kāmaṃ rohati ya evaṃ vidvānrohiṇyāmādhatte



2.1.2.[8]

mṛgaśīrṣe 'gnī ādadhīta | etadvai prajāpateḥ śiro yanmṛgaśīrṣaṃ śrīrvai śiraḥ śrīrhi
vai śirastasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ śriyaṃ
ha gacati ya evaṃ vidvānmṛgaśīrṣa ādhatte



2.1.2.[9]

atha yasmānnā mṛgaśīrṣa ādadhīta | prajāpatervā etacarīraṃ yatra vā enaṃ
tadāvedhyaṃstadiṣuṇā trikāṇḍenetyāhuḥ sa etacarīramajahādvāstu vai
śarīramayajñiyaṃ nirvīryaṃ tasmānna mṛgaśīrṣa ādadhīta



2.1.2.[10]

tadvaiva dadhīta | na vā etasya devasya vāstu nāyajñiyaṃ na śarīramasti
yatprajāpatestasmādaiva dadhīta punarvasvoḥ punarādheyamādadhīteti



2.1.2.[11]

phalgunīṣvagnī ādadhīta | etā vā indranakṣatraṃ yatphalgunyo 'pyasya
pratināmnyo 'rjuno ha vai nāmendro yadasya guhyaṃ nāmārjunyo vai nāmaitāstā
etatparo 'kṣamācakṣate phalgunya iti ko hyetasyārhati guhyaṃ nāma grahītumindro
vai yajamānastatsva evaitannakṣatre 'gnī ādhatta indro yajñasya devataiteno
hāsyaitatsendramagnyodheyaṃ bhavati pūrvayorādadhīta purastātkraturhaivāsme
bhavatyuttarayorādadhīta śvaḥśreyasaṃ haivāsmā uttarāvadbhavati



2.1.2.[12]

haste 'gnīy ādadhīta | ya icetpra me dīyeteti tadvā anuṣṭhyā yaddhastena pradīyate
pra haivāsmai dīyate



2.1.2.[13]

citrāyāmagnī ādadhīta | devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire ta ubhaya
evāmuṃ lokaṃ samārurukṣāṃ cakrurdivameva tato 'surā rauhiṇamityagniṃ cikyire
'nenāmuṃ lokaṃ samārokṣyāma iti

2.1.2.[14]

indro ha vā īkṣāṃ cakre | imaṃ cedvā ime cinvate tata eva no 'bhibhavantīti sa
brāhmaṇo bruvāṇa ekeṣṭakāṃ prabadhyeyāya



2.1.2.[15]

sa hovāca | hantāhamimāmapyupadadhā iti tatheti tāmupādhatta
teṣāmalpakādevāgnirasaṃcita āsa



2.1.2.[16]

atha hovāca | anvā ahaṃ tāṃ dāsye yā mameheti tāmabhipadyābabarha
tasyāmāvṛḍhāyāmagnirvyavaśaśādāgnervyavaśādamanvasurā vyavaśeduḥ sa tā
eveṣṭhkā vajrān kṛtvā grīvāḥ praciceda



2.1.2.[17]

ta ha devāḥ sametyocuḥ | citra vā abhūma ya iyataḥ sapatnānavadhiṣmeti tadvai
citrāyai citrātvaṃ citraṃ ha bhavati hanti sapatnānhanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ
vidvāṃścitrāyāmādhatte tasmādetatkṣatriya eva nakṣatramupertsejjighāṃsatīva
hyeṣa sapatnānvīva jigīṣate



2.1.2.[18]

nānā ha vā etānyagre kṣatrāṇyāsuḥ | yathaivāsau sūrya evaṃ teṣāmeṣa udyanneva
vīryaṃ kṣatramādatta tasmādādityo nāma yadeṣāṃ vīryaṃ kṣatramādatta



2.1.2.[19]

te ha devā ūcuḥ | yāni vai tāni kṣatrāṇyabhūvanna vai tāni kṣatrāṇyabhūvanniti tadvai
nakṣatrāṇāṃ nakṣatratvaṃ tasmādu sūryanakṣatra eva syādeṣa hyeṣāṃ vīryaṃ
kṣatramādatta yadyu nakṣatrakāmaḥ syādetadvā anaparāddhaṃ nakṣatraṃ yatsūryaḥ
sa etenaiva puṇyāhena yadeteṣāṃ nakṣatrāṇāṃ kāmayeta tadupertsettasmādu
sūryanakṣatra eva syāt



2.1.3.


2.1.3.[1]

vasanto grīṣmo varṣāḥ | te devā ṛtavaḥ śaraddhemantaḥ śiśiraste pitaro ya
evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaro 'hareva devā rātriḥ pitaraḥ
punarahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ



2.1.3.[2]

te vā eta ṛtavaḥ | devāḥ pitaraḥ sa yo haivaṃ vidvāndevāḥ pitara iti hvayatyā hāsya
devā devahūyaṃ gacantyā pitaraḥ pitṛhūyamavanti hainaṃ devā devahūye 'vanti pitaraḥ
pitṛhūye ya evaṃ vidvāndevāḥ pitara iti hvayati



2.1.3.[3]

sa yatrodagāvartate | deveṣu tarhi bhavati devāṃstarhyabhigopāyatyatha yatra
dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃstarhyabhigopāyati



2.1.3.[4]

sa yatrodagāvartate | tarhyagnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate
'mṛtā devā nāmṛtatvasyāśāsti sarvamāyureti yastarhyādhatte 'tha yatra dakṣiṇāvartate
yastarhyādhatte 'napahatapāpmānaḥ pitaro na pāpmānamapahate martyāḥ pitaraḥ
purā hāyuṣo mriyate yastarhyādhatte



2.1.3.[5]

brahmaiva vasantaḥ | kṣatraṃ grīṣmo viḍeva varṣāstasmādbrāhmaṇo vasanta
ādadhīta brahma hi vasantastasmātkṣatriyo grīṣma ādadhīta kṣatraṃ hi
grīṣmastasmādvaiśyo varṣāsvādadhīta viḍḍhi varṣāḥ



2.1.3.[6]

sa yaḥ kāmayeta | brahmavarcasī syāmiti vasante sa ādadhīta brahma vai vasanto
brahmavarcasī haiva bhavati



2.1.3.[7]

atha yaḥ kāmayeta | kṣatraṃ śriyā yaśasā syāmiti grīṣme sa ādadhīta kṣatraṃ vai
grīṣmaḥ kṣatraṃ haiva śriyā yaśasā bhavati



2.1.3.[8]

atha yaḥ kāmayeta | bahuḥ prajayā paśubhiḥ syāmiti varṣāsu sa ādadhīta viḍvai
varṣā annaṃ viśo bahurhaiva prajayā paśubhirbhavati ya evaṃ vidvānvarṣāsvādhatte


2.1.3.[9]

te vā eta ṛtavaḥ | ubhaya evāpahatapāpmānaḥ sūrya evaiṣām pāpmano
'pahantodyannevaiṣāmubhayeṣām pāpmānamapahanti tasmādyadaivainaṃ kadā ca
yajña upanamedathāgnī ādadhīta na śvaḥśvamupāsīta ko hi manuṣyasya śvo veda



2.1.4.



2.1.4.[1]

yadaharasya śvo 'gnyādheyaṃ syāt | divaivāśnīyānmano ha vai devā
manuṣyasyājānanti te 'syaitacvo 'gnyādheyaṃ viduste 'sya viśve devā gṛhānāgacanti te
'sya gṛheṣūpavasanti sa upavasathaḥ



2.1.4.[2]

tannvevānavakLptaṃ yo manuṣyeṣvanaśnatsu pūrvo 'śnīyādatha kimu yo
deveṣvanaśnatsu pūrvo 'śnīyāttasmādu divaivāśnīyāttadvapi kāmameva
naktamaśnīyānno hyanāhitāgnervratacaryāsti mānuṣo hyevaiṣa tāvadbhavati
yāvadanāhitāgnistasmādvapi kāmameva naktamaśnīyāt



2.1.4.[3]

taddhaike 'jamupabadhnanti | āgneyo 'jo 'gnereva sarvatvāyeti vadantastadu tathā na
kuryādyadyasyājaḥ syādagnīdha evainam prātardadyāttenaiva taṃ kāmamāpnoti
tasmādu tannādriyeta



2.1.4.[4]

atha cātuṣprāśyamodanam pacanti | candāṃsyanena prīṇīma iti yathā yena vāhanena
syantsyantsyāttatsuhitaṃ kartavai brūyādevametaditi vadantastadu tathā na
kuryādyadvā asya brāhmaṇāḥ kule vasantyṛtvijaścānṛtvijaśca tenaiva taṃ kāmamāpnoti
tasmādu tannādriyeta



2.1.4.[5]

tasya sarpirāsecanaṃ kṛtvā | sarpirāsicyāśvatthīstisraḥ samidho ghṛtenānvajya
samidvatībhirghṛtavatībhirṛgbhirabhyādadhati śamīgarbhametadāpnuma iti vadantaḥ
sa yaḥ purastātsaṃvatsaramabhyādadhyātsa ha taṃ kāmamāpnuyāttasmādu
tannādriyeta


2.1.4.[6]

tadu hovāca bhāllaveyaḥ | yathā vā anyatkariṣyantso
'nyatkuryādyathānyadvadiṣyantso 'nyadvadedyathānyena pathaiṣyantso 'nyena
pratipadyetaivaṃ tadya etaṃ cātuṣprāśyamodanam pacedaparāddhireva seti na hi
tadavakalpate yasminnagnāvṛcā vā sāmnā vā yajuṣā vā samidhaṃ
vābhyādadhyādāhutiṃ vā juhuyādyattaṃ dakṣiṇā vā hareyuranu vā gamayeyurdakṣiṇā
vā hyenaṃ harantyanvāhāryapacano bhaviṣyatītyanu vā gamayanti



2.1.4.[7]

atha jāgrati devāḥ | taddevānevaitadupāvartate sa sadevataraḥ śrāntatarastapasvitaro
'gnī ādhatte tadvapi kāmameva svapyānno hyanāhitāgnervratacaryāsti mānuṣo
hyevaiṣa tāvadbhavati yāvadanāhitāgnistasmādvapi kāmameva svapyāt



2.1.4.[8]

taddhaike 'nudite mathitvā | tamudite prāñcamuddharanti tadu tadubhe ahorātre
parigṛhṇīmaḥ prāṇodānayormanasaśca vācaśca paryāptyā iti vadantastadu tathā na
kuryādubhau haivāsya tathānudita āhitau bhavato 'nudite hi mathitvā tamudite
prāñcamuddharanti sa ya udita āhavanīyam manthetsa ha tatparyāpnuyāt



2.1.4.[9]

aharvai devāḥ | anapahatapāpmānaḥ pitaro na pāpmānamapahate martyāḥ pitaraḥ
purā hāyuṣo mriyate yo 'nudite manthatyapahatapāpmāno devā apa pāpmānaṃ hate
'mṛtā devā nāmṛtatvasyāśāsti sarvamāyureti śrīrdevāḥ śriyaṃ gacati yaśo devā yaśo
ha
bhavati ya evaṃ vidvānudite manthati



2.1.4.[10]

tadāhuḥ | yannarcā na sāmnā na yajuṣāgnirādhīyate 'tha kenādhīyata iti brahmaṇo
haivaiṣa brahmaṇādhīyate vāgvai brahma tasyai vācaḥ satyameva brahma tā vā etāḥ
satyameva vyāhṛtayo bhavanti tadasya satyenaivādhīyate



2.1.4.[11]

bhūriti vai prajāpatiḥ | imāmajanayata bhuva ityantarikṣaṃ svariti divametāvadvā
idaṃ sarvaṃ yāvadime lokāḥ sarveṇaivādhīyate



2.1.4.[12]
bhūriti vai prajāpatiḥ | brahmājanayata bhuva iti kṣatraṃ svariti viśametāvadvā idaṃ
sarvaṃ yāvadbrahma kṣatraṃ viṭ sarveṇaivādhiyate



2.1.4.[13]

bhūriti vai prajāpatiḥ | ātmānamajanayata bhuva iti prajāṃsvariti paśūnetāvadvā idaṃ
sarva yāvadātmā prajā paśavaḥ sarveṇaivādhīyate



2.1.4.[14]
sa vai bhūrbhuva iti | etāvataiva gārhapatyamādadhātyatha
yatsarvairādadhyātkenāhavanīyamādadhyāddve akṣare pariśinaṣṭi teno
etānyayātayāmāni bhavanti taiḥ sarvaiḥ pañcabhirāhavanīyamādadhāti bhūrbhuvaḥ
svariti tānyaṣṭāvakṣarāṇi sampadyante 'ṣṭākṣarā vai gāyatrī gāyatramagneścandaḥ
svenaivainametaccandasādhatte



2.1.4.[15]

devānha vā agnī 'ādhāsyamānān | tānasurarakṣasāni rarakṣurnāgnirjaniṣyate nāgnī
ādhāsyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi



2.1.4.[16]

tato devā etaṃ vajraṃ dadṛśuḥ | yadaśvaṃ tam purastādudaśrayaṃstasyābhaye 'nāṣṭre
nivāte 'gnirajāyata tasmādyatrāgnim manthiṣyantsyāttadaśvamānetavai brūyātsa
pūrveṇopatiṣṭhate vajramevaitaducrayati tasyābhaye 'nāṣṭre nivāte 'gnirjāyate



2.1.4.[17]

sa vai pūrvavāṭ syāt | sa hyaparimitaṃ vīryamabhivardhate yadi pūrvavāhaṃ na
vindedapi ya eva kaścāśvaḥ syādyadyaśvaṃ na vindedapyanaḍvāneva syādeṣa
hyevānaḍuho bandhuḥ



2.1.4.[18]

taṃ yatra prāñcaṃ haranti | tatpurastādaśvaṃ nayanti tatpurastādevaitannāṣṭrā
rakṣāṃsyapaghnannetyathābhayenānāṣṭreṇa haranti



2.1.4.[19]

taṃ vai tathaiva hareyuḥ | yathainameṣa pratyaṅṅupācaredeṣa vai yajño yadagniḥ
pratyaṅ haivainaṃ yajñaḥ praviśati taṃ kṣipre yajña upanamatyatha yasmātparāṅ
bhavati parāṅu haivāsmādyajño bhavati sa yo hainaṃ tatrānuvyāharetparāṅsmādyajño
'bhūditīśvaro ha yattathaiva syāt



2.1.4.[20]

eṣa u vai prāṇaḥ | taṃ vai tathaiva hareyuryathainameṣa pratyaṅṅupācaretpratyaṅ
haivainam prāṇaḥ praviśatyatha yasmātparāṅ bhavati parāṅu haivāsmātprāṇo bhavati
sa yo hainaṃ tatrānuvyāharetparāṅsmātprāṇo 'bhūditīśvaro ha yattathaiva syāt



2.1.4.[21]

ayaṃ vai yajño yo 'yam pavate | taṃ vai tathaiva hareyuryathainameṣa
pratyaṅṅupācaretpratyaṅ haivainaṃ yajñaḥ praviśati taṃ kṣipre yajña upanamatyatha
yasmātparāṅ bhavati parāṅu haivāsmādyajño bhavati sa yo hainaṃ
tatrānuvyāharetparāṅsmādyajño 'bhūditīśvaro ha yattathaiva syāt



2.1.4.[22]

eṣa u vai prāṇaḥ | te vai tathaiva hareyuryathainameṣa pratyaṅṅupācaretpratyaṅ
haivainam prāṇaḥ praviśatyatha yasmātparāṅ bhavati parāṅu haivāsmātprāṇo bhavati
sa yo hainaṃ tatrānuvyāharetparāṅsmātprāṇo 'bhūditīśvaro ha yattathaiva syāttasmādu
tathaiva hareyuḥ



2.1.4.[23]

athāśvamākramayati | tamākramayya prāñcamunnayati tam punarāvartayati
tamudañcam pramuñcati vīryaṃ vā aśvo nedasmādidam parāgvīryamasaditi
tasmātpunarāvartayati



2.1.4.[24]

tamaśvasya pada ādhatte | vīryaṃ vā aśvo vīrya evainametadādhatte tasmādaśvasya
pada ādhatte



2.1.4.[25]

sa vai tūṣṇīmevāgra upaspṛśati | athodyacatyathopaspṛśati bhūrbhuvaḥ svarityeva
tṛtīyenādadhāti trayo vā ime lokāstadimānevaitallokānāpnotyetannvekam



2.1.4.[26]
athedaṃ dvitīyam | tūṣṇīmevāgra upaspṛśatyathodyacati bhūrbhuvaḥ svarityeva
dvitīyenādadhāti yo vā asyāmapratiṣṭhito bhāramudyacati nainaṃ śaknotyudyantuṃ
saṃ hainaṃ śṛṇāti



2.1.4.[27]

sa yattūṣṇīmupaspṛśati | tadasyām pratiṣṭhāyām pratiṣṭhanti so 'syām pratiṣṭhita
ādhatte tathā na vyathate tadu haitatpaśceva dadhrira āsuriḥ pāñcirmādhukiḥ sarvaṃ
vā anyadiyasitamiva prathamenaivodyatyādadhyādbhūrbhuvaḥ svariti
tadevāniyasitamityato yatamathā kāmayeta tathā kuryāt



2.1.4.[28]

atha purastātparītya | pūrvārdhamulmukānāmabhipadyajapati dyauriva bhūmnā
pṛthivīva varimṇeti yathāsau dyaurbahvī nakṣatrairevam
bahurbhūyāsamityevaitadāha yadāha dyauriva bhūmneti pṛthivīva varimṇeti yatheyam
pṛthivyurvyevamururbhūyāsamityevaitadāha tasyāste pṛthivi devayajani pṛṣṭha
ityasyai hyenam pṛṣṭha ādhatte 'gnimannādamannādyāyādadha ityannādo
'gnirannādo bhūyāsamityevaitadāha saiṣāśīreva sa yadi kāmayeta japedetadyadyu
kāmayetāpi nādriyeta



2.1.4.[29]

atha sarparājñyā ṛgbhirupatiṣṭhate | āyaṃ gauḥ pṛśnirakramīdasadanmātaram puraḥ
pitaraṃ ca prayantsvaḥ antaścarati rocanāsya prāṇādapānatī vyakhyanmahiṣo divam
triṃśaddhāma virājati vākpataṅgāya dhīyate prati vastoraha dyubhiriti
tadyadevāsyātra sambhārairvā nakṣatrairvartubhirvādhānena vānāptam bhavati
tadevāsyaitena sarvamāptam bhavati tasmātsarparājñyā ṛgbhirupatiṣṭhate



2.1.4.[30]

tadāhuḥ | na sarparājñyā ṛgbhirupatiṣṭhetetīyaṃ vai pṛthivī sarparājñī sa
yadevāsyāmādhatte tatsarvān kāmānāpnoti tasmānna sarparājñyā ṛgbhirupatiṣṭheteti



2.2.1.


2.2.1.[1]

uddhṛtyāhavanīyam pūrṇāhutiṃ juhoti | tadyatpūrṇāhutiṃ juhotyannādaṃ vā
etamātmano janayate yadagniṃ tasmā etadannādyamapidadhāti yathā kumārāya vā
jātāya vatsāya vā stanamapidadhyādevamasmā etadannādyamapidadhāti



2.2.1.[2]

sa etenānnena śāntaḥ | uttarāṇi havīṃṣi śrapyamāṇānyuparamati śaśvaddha vā
adhvaryuṃ vā yajamānaṃ vā pradahettau hyasya nediṣṭhaṃ carato
yadasminnetāmāhutiṃ na juhuyāttasmādvā etāmāhutiṃ juhoti



2.2.1.[3]

tāṃ vai pūrṇāṃ juhoti | sarvaṃ vai pūrṇaṃ sarveṇaivainametacamayati svāhākāreṇa
juhotyanirukto vai svāhākāraḥ sarvaṃ vā aniruktaṃ sarveṇaivainametacamayati



2.2.1.[4]

yāṃ vai prajāpatiḥ | prathamāmāhutimajuhotsvāheti vai tāmajuhotso svideṣā
nidānena tasmātsvāheti juhoti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ
sarveṇaivainametacamayati



2.2.1.[5]

tadāhuḥ | etāmevāhutiṃ hutvāthottarāṇi havīṃṣi nādriyetaitayaiva taṃ kāmamāpnoti
yamabhikāmamuttarāṇi havīṃṣi nirvapatīti



2.2.1.[6]

sa vā agnaye pavamānāya nirvapati | prāṇo vai pavamānaḥ
prāṇamevāsminnetaddadhāti tadvetayaivāsmiṃstaddadhātyannaṃ hi prāṇo
'nnameṣāhutiḥ



2.2.1.[7]

athāgnaye pāvakāya nirvapati | annaṃ vai pāvakamannamevāsminnetaddadhāti
tadvetayaivāsmiṃstaddadhātyeṣā hyeva pratyakṣamannamāhutiḥ



2.2.1.[8]

athāgnaye śucaye nirvapati | vīryaṃ vai śuci yadvā asyaitadujjvalatyetadasya vīryaṃ
śuci vīryamevāsminnetaddadhāti tadvetayaivāsmiṃstaddadhāti yadā
hyevāsminnetāmāhutiṃ juhotyathāsyaitadvīryaṃ śucyujjvalati



2.2.1.[9]

tasmādāhuḥ | etāmevāhutiṃ hutvāthottarāṇi havīṃṣi nādriyetaitayaiva taṃ
kāmamāpnoti yamabhikāmamuttarāṇi havīṃṣi nirvapatīti tadu nirvapedevottarāṇi
havīṃṣi paro 'kṣamiva vā etadyadadastadidamitīva



2.2.1.[10]

sa yadagnaye pavamānāya nirvapati | prāṇā vai pavamāno yadā vai jāyate 'tha prāṇo
'tha yāvanna jāyate māturvaiva tāvatprāṇamanu prāṇiti yathā vā tajjāta
evāsminnetatprāṇaṃ dadhāti



2.2.1.[11]

atha yadagnaye pāvakāya nirvapati | annaṃ vai pāvakaṃ tajjāta evāsminnetadannaṃ
dadhāti



2.2.1.[12]

atha yadagnaye śucaye nirvapati | vīryaṃ vai śuci yadā vā annena vardhate 'tha
vīryaṃ tadannenaivainametadvardhayitvāthāsminnetadvīryaṃ śuci dadhāti
tasmādagnaye śucaye


2.2.1.[13]

tadvetadeva sadviparyastamiva | agnirha yatra devebhyo manuṣyānabhyupāvavarta
taddhekṣāṃ cakre maiva sarveṇevātmanā manuṣyānabhyupāvṛtamiti



2.2.1.[14]

sa etāstisrastanūreṣu lokeṣu vinyadhatta | yadasya pavamānaṃ rūpamāsīttadasyām
pṛthivyāṃ nyadhattātha yatpāvakaṃ tadantarikṣe 'tha yacuci taddivi tadvā ṛṣayaḥ
pratibubudhire ya u tarhyṛṣaya āsurasarveṇa vai na ātmanāgnirabhyupāvṛtaditi tasmā
etāni havīṃṣi niravapan



2.2.1.[15]

sa yadagnaye pavamānāya nirvapati | yadevāsyāsyām pṛthivyāṃ rūpaṃ
tadevāsyaitenāpnotyatha yadagnaye pāvakāya nirvapati yadevāsyāntarikṣe rūpaṃ
tadevāsyaitenāpnotyatha yadagnaye śucaye nirvapati yadevāsya divi rūpaṃ
tadevāsyaitenāpnotyevamu kṛtsnamevāgnimanapanihitamādhatte tasmādu
nirvapedevottarāṇi havīṃṣi



2.2.1.[16]

kevalabarhiḥ prathamaṃ havirbhavati | samānabarhiṣī uttare ayaṃvai lokaḥ
prathamaṃ havirathedamantarikṣaṃ dvitīyaṃ dyaureva tṛtīyam bahuleva vā iyam
pṛthivī lelayevāntarikṣaṃ lelayevāsau dyaurubhe cidenām pratyudyāminī stāmiti
tasmātsamānabarhiṣī



2.2.1.[17]

aṣṭākapālāḥ sarve puroḍāśā bhavanti | aṣṭākṣarā vai gāyatrī gāyatramagneścandaḥ
svenaivainametaccandasādhatte tāni sarvāṇi caturviṃśatiḥ kapālāni sampadyante
caturviṃśatyakṣarā vai gāyatrī gāyatramagneścandaḥ svenaivainametaccandasādhatte



2.2.1.[18]

athādityai caruṃ nirvapati | pracyavata iva vā eṣo 'smāllokādya etāni havīṃṣi
nirvapatīmānhi lokāntsamārohanneti



2.2.1.[19]

sa yadadityai caruṃ nirvapati | iyaṃ vai pṛthivyaditiḥ seyam pratiṣṭhā
tadasyāmevaitatpratiṣṭhāyām pratitiṣṭhati tasmādadityai caruṃ nirvapati



2.2.1.[20]

tasyai virājau saṃyājye syātāmityāhuḥ | virāḍḍhīyamityatho triṣṭubhau
triṣṭubbhīyamityatho jagatyau jagatī hīyamiti virājāvityeva syātām



2.2.1.[21]

tasyai dhenurdakṣiṇā | dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmānduhe mātā
dhenurmāteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇaitannvekamayanam



2.2.1.[22]

athedaṃ dvitīyam | āgneyamevāṣṭākapālam puroḍāśaṃ nirvapati paro 'kṣamiva
vāetadyadagnaye pavamānāyāgnaye pāvakāyāgnaye śucaya
itīvāthāñjasaivainametatpratyakṣamādhatte tasmādagnaye 'thādityai caruṃ nirvapati
sa ya eva carorbandhuḥ sa bandhuḥ



2.2.2.

2.2.2.[1]

ghnanti vā etadyajñam | yadenaṃ tanvate yannveva rājānamabhiṣuṇvanti tattaṃ
ghnanti yatpaśuṃ samjñapayanti viśāsati tattaṃ ghnantyulūkhalamusalābhyāṃ
dṛṣadupalābhyāṃ haviryajñaṃ ghnanti



2.2.2.[2]

sa eṣa yajño hato na dadakṣe | taṃ devā dakṣiṇābhiradakṣayaṃstadyadenaṃ
dakṣiṇābhiradakṣayaṃstasmāddakṣiṇā nāma tadyadevātra yajñasya hatasya vyathate
tadevāsyaitaddakṣiṇābhirdakṣayatyatha samṛddha eva yajño bhavati tasmāddakṣiṇā
dadāti



2.2.2.[3]

tā vai ṣaḍdadyāt | ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa
yāvāneva yajño yāvatyasya mātrā tāvatībhirdakṣayati



2.2.2.[4]

dvādaśa dadyāt | dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa
yāvāneva yajño yāvatyasya mātrā tāvatībhirdakṣayati



2.2.2.[5]

caturviṃśatiṃ dadyāt | caturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaro yajñaḥ
prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatībhirdakṣayatyeṣā mātrā
dakṣiṇānāṃ dadyāttveva yathāśraddham bhūyasīstadyaddakṣiṇā dadāti



2.2.2.[6]

dvayā vai devā devāḥ | ahaiva devā atha ye brāhmaṇāḥ śruśruvāṃso 'nūcānāste
manuṣyadevāsteṣāṃ dvedhā vibhakta eva yajña āhutaya eva devānāṃ dakṣiṇā
manuṣyadevānām brāhmaṇānāṃ śuśruvuṣāmanūcānānāmāhutibhireva devānprīṇāti
dakṣiṇābhirmanuṣyadevānbrāhmaṇācruśruvuṣo 'nūcānāṃsta enamubhaye devāḥ
prītāḥ sudhāyāṃ dadhati



2.2.2.[7]

tadyathā yonau reto dadhyāt | evamevaitadṛtvijo yajamānaṃ loke dadhati
tadyadebhya etaddadāti ye medaṃ samprāpipanniti nu dakṣiṇānām


2.2.2.[8]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire ta ubhaya evānātmāna
āsurmartyā hyāsuranātmā hi martyasteṣūbhayeṣu martyeṣvagnirevāmṛta āsa taṃ ha
smobhaye 'mṛtamupajīvanti sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati



2.2.2.[9]

tato devāḥ | tanīyāṃsa iva pariśiśiṣire tercantaḥ
śrāmyantaścerurutāsurāntsapatnānmartyānabhibhavemeti ta etadamṛtamagnyādheyaṃ
dadṛśuḥ



2.2.2.[10]

te hocuḥ | hantedamamṛtamantarātmannādadhāmahai ta
idamamṛtamantarātmannādhāyāmṛtā bhūtvāstaryā bhūtvā
staryāntsapatnānmartyānabhibhaviṣyāma iti



2.2.2.[11]

te hocuḥ | ubhayeṣu vai no 'yamagniḥ pra tvevāsurebhyo bravāmeti



2.2.2.[12]

te hocuḥ | ā vai vayamagnī dhāsyāmahe 'tha yūyaṃ kiṃ kariṣyatheti



2.2.2.[13]

te hocuḥ | athainaṃ vayaṃ nyeva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi
dahātraudanam pacātra māṃsam paceti sa yaṃ tamasurā nyadadhata tenānena
manuṣyā bhuñjate



2.2.2.[14]

athainaṃ devāḥ | antarātmannādadhata ta imamamṛtamantarātmannādhāyāmṛtā
bhūtvāstaryām bhūtvā staryāntsapatnānmartyānabhyabhavaṃstatho evaiṣa
etadamṛtamantarātmannādhatte nāmṛtatvasyāśāsti sarvamāyuretyastaryo haiva
bhavati na hainaṃ sapatnastustūrṣamāṇaścana stṛṇute
tasmādyadāhitāgniścānāhitāgniśca spardhete 'āhitāgnirevābhibhavatyastaryo hi khalu
sa tarhi bhavatyamṛtaḥ


2.2.2.[15]

tadyatrainamado manthanti | tajjātamabhiprāṇiti prāṇo vā
agnirjātamevainametatsantaṃ janayati sa punarapāniti tadenamantarātmannādhatte so
'syaiṣo 'ntarātmannagnirāhito bhavati



2.2.2.[16]

tamuddīpya saminddhe | iha yakṣya iha sukṛtaṃ kariṣyāmītyevainametatsaminddhe
yo 'syaiṣo 'ntarātmannāgnirāhito bhavati



2.2.2.[17]

antareṇāgādvyavṛtaditi | na ha vā asyaitaṃ kaścanāntareṇaiti yāvajjīvati yo 'syaiso
'ntarātmannagnirāhito bhavati tasmādu tannādriyeta yadanugacenna ha vā asyaiṣo
'nugacati yāvajjīvati yo 'syaiso 'ntarātmannagnirāhito bhavati



2.2.2.[18]

te vā ete prāṇā eva yadagnayaḥ | prāṇodānāvevāhavanīyaśca gārhapatyaśca vyāno
'nvāhāryapacanaḥ



2.2.2.[19]

tasya vā etasyāgnyādheyasya | satyamevopacāraḥ sa yaḥ satyaṃ vadati yathāgniṃ
samiddhaṃ taṃ ghṛtenābhiṣiñcedevaṃ hainaṃ sa uddīpayati tasya bhūyo bhūya eva
tejo bhavati śvaḥ śvaḥ śreyānbhavatyatha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ
tamudakenābhiṣiñcedevaṃ hainaṃ sa jāsayati tasya kanīyaḥ kanīya eva tejo bhavati
śvaḥ śvaḥ pāpīyānbhavati tasmādu satyameva vadet


2.2.2.[20]

tadu hāpyaruṇamaupaveśiṃ jñātaya ūcuḥ | sthaviro vā asyagnī ādhatsveti sa hovāca te
maitadbrūtha vācaṃyama evaidhi na vā āhitāgninānṛtaṃ vaditavyaṃ na vadañjātu
nānṛtaṃ vadettāvatsatyamevopacāra iti



2.2.3.


2.2.3.[21]

varuṇo hainadrājyakāma ādadhe | sa rājyamagacattasmādyaśca vada yaśca na varuṇo
rājetyevāhuḥ somo yaśaskāmaḥ sa yaśo 'bhavattasmādyaśca some labhate yaśca
nobhāvevāgacato yaśa evaitaddraṣṭumāgacanti yaśo ha bhavati rājyaṃ gacati ya evaṃ
vidvānādhatte



2.2.3.[22]

agnau ha vai devāḥ | sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ
vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyaditi vā



2.2.3.[23]

tānyu hāgnirnicakame | taiḥ saṃgṛhya 'rtūnpraviveśa punarema iti devā edagniṃ
tirobhūtaṃ teṣāṃ heyasevāsa kimiha kartavyaṃ keha prajñeti vā



2.2.3.[24]

tata etattvaṣṭā punarādheyaṃ dadarśa | tadādadhe tenāgneḥ priyaṃ dhāmopajagāma
so 'smā ubhayāni rūpāṇi pratiniḥsasarja yāni ca grāmyāṇi yāni cāraṇyāni
tasmādāhustvāṣṭrāṇi vai rūpāṇīti tvaṣṭurhyeva sarvaṃ rūpamupa ha tvevānyāḥ prajā
yāvatso yāvatsa iva tiṣṭhante



2.2.3.[25]

tasmai kam punarādheyamādadhīta | evaṃ haivāgneḥ priyaṃ dhāmopagacati so 'smā
ubhayāni rūpāṇi pratiniḥsṛjati yāni ca grāmyāṇi yāni cāraṇyāni tasminnetānyubhayāni
rūpāṇi dṛśyante paramatā vai sā spṛhayantyu hāsmai tathā puṣyati lokyamvevāpi



2.2.3.[26]

āgneyo 'yaṃ yajñaḥ | jyotiragniḥ pāpmano dagdhā so 'sya pāpmānaṃ dahati sa iha
jyotireva śriyā yaśasā bhavati jyotiramutra puṇyalokatvaitannu tadyasmādādadhīta



2.2.3.[27]

sa vai varṣāsvādadhīta | varṣā vai sarva ṛtavo varṣā hi vai sarva ṛtavo 'thādo
varṣamakurmādo varṣamakurmeti saṃvatsarāntsampaśyanti varṣā ha tveva
sarveṣāmṛtūnāṃ rūpamuta hi tadvarṣāsu bhavati yadāhurgrīṣma iva vā adyetyuto
tadvarṣāsu bhavati yadāhuḥ śiśira iva vā adyeti varṣādidvarṣāḥ



2.2.3.[28]

athaitadeva paro 'kṣaṃ rūpam | yadeva purastādvāti tadvasantasya rūpaṃ yatstanayati
tadgrīṣmasya yadvarṣati tadvarṣāṇāṃ yadvidyotate tacarado yadvṛṣṭvodgṛhṇāti
taddhemantasya varṣāḥ sarva ṛtava ṛtūnprāviśadṛtubhya evainametannirmimīte



2.2.3.[29]

ādityastveva sarva ṛtavaḥ | yadaivodetyatha vasanto yadā saṃgavo 'tha grīṣmo yadā
madhyandino 'tha varṣā yadāparāhṇo 'tha śaradyadaivāstametyatha
hemantastasmādu madhyandina evādadhīta tarhi hyeṣo 'sya lokasya nediṣṭhaṃ
bhavati tannediṣṭhādevainametanmadhyānnirmimīte



2.2.3.[30]

cāyayeva vā ayam puruṣaḥ | pāpmanānuṣaktaḥ so 'syātra kaniṣṭho
bhavatyadhaspadamiveyasyate tatkaniṣṭhamevaitatpāpmānamavabādhate tasmādu
madhyandina evādadhīta



2.2.3.[31]

taṃ vai darbhairuddharati | dārubhirvai pūrvamuddharati dārubhiḥ pūrvaṃ
dārubhiraparaṃ jāmi kuryātsamadaṃ kuryādāpo darbhā āpo varṣā
ṛtūnprāviśadadbhirevainametadadbhyo nirmimīte tasmāddarbhairuddharati



2.2.3.[32]

arkapalāśābhyāṃ | vrīhimayamapūpaṃ kṛtvā yatra gārhapatyamādhāsyanbhavati
tannidadhāti tadgārhapatyamādadhāti



2.2.3.[33]

arkapalāśābhyāṃ yavamayamapūpaṃ kṛtvā yatrāhavanīyamādhāsyanbhavati
tannidadhāti tadāhavanīyamādadhāti pūrvābhyāmevaināvetadagnibhyāmantardadhma
iti vadantastadu tathā na kuryādrātribhirhyevāntarhitau bhavataḥ



2.2.3.[34]

āgneyameva pañcakapālam puroḍāśaṃ nirvapati | tasya pañcapadāḥ paṅktayo
yājyānuvākyā bhavanti pañca vā ṛtava ṛtūnprāviśadṛtubhya evainametannirmimīte



2.2.3.[35]

sarva āgneyo bhavati | evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacattasmātsarva āgneyo
bhavati



2.2.3.[36]

tenopāṃśu caranti | yadvai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena
bībhavadvaiśvadevo 'nyo yajño 'thaiṣa niṣkevalya āgneyo yadvai tira iva tadupāṃśu
tasmādupāṃśu caranti



2.2.3.[37]

uccairuttamamanuyājaṃ yajati | kṛtakarmeva hi sa tarhi bhavati sarvo hi
kṛtamanubudhyate



2.2.3.[38]

sa āśrāvyāha | samidho yajeti tadāgneyaṃ rūpam paro 'kṣaṃ tvagnīnyajeti tveva
brūyāttadeva pratyakṣamāgneyaṃ rūpam



2.2.3.[39]

sa yajati | agna ājyasya vyanta vaukagagnimājyasya vetu vaukagagninājyasya vyantu
vaukagagnirājyasya vetu vaukagiti



2.2.3.[40]

atha svāhāgnimityāha | āgneyamājyabhāgaṃ svāhāgnim pavamānamiti yadi
pavamānāya dhriyerantsvāhāgnimindumantamiti yadyagnaya indumate
dhriyerantsvāhāgniṃ svāhāgnīnājyapāñjuṣāṇo agnirājyasya vetviti yajati



2.2.3.[41]

athāhāgnaye 'nubrūhīti | āgneyamājyabhāgaṃ so 'nvāhāgniṃ stomena bodhaya
samidhāto amartyam havyā deveṣu no dadhaditi svapitīva khalu vā etadyadudvāsito
bhavati samprabodhayatyevainametatsamudīryayati juṣāṇo agnirājyasya vetviti yajati



2.2.3.[42]

atha yadyagnaye pavamānāya dhriyeran | agnaye pavamānāyānubrūhīti brūyātso
'nvāhāgna āyūṃṣi pavasa āsuvorjamiṣaṃ ca naḥ āre bādhasva ducunāmiti
tathāhāgneyo bhavati somo vai pavamānastadu saumyādājyabhāgānnayanti juṣāṇo
agniḥ pavamāna ājyasya vetviti yajati



2.2.3.[43]

atha yadyagnaya indumate dhriyeran | agnaya indumate 'nubrūhīti brūyātso
'nvāhehyū ṣu bravāṇi te 'gna itthetarā giraḥ ebhirvardhasa indubhiriti tathā hāgneyo
bhavati somo vā industadu saumyādājyabhāgānnayanti juṣāṇo agnirindumānājyasya
vetviti yajatyevamu sarvamāgneyaṃ karoti



2.2.3.[44]

athāhāgnaye 'nubrūhīti haviṣaḥ | agniṃ yajāgnaye sviṣṭakṛte 'nubrūhyagniṃ
sviṣṭakṛtaṃ yajetyatha yaddevānyajetyagnīnyajetyevaitadāha



2.2.3.[45]

sa yajati | agnervasuvane vasudheyasya vetu vaukagagnā u vasuvane vasudheyasya
vetu vaukagdevo agniḥ sviṣṭakṛditi svayamāgneyastṛtīya evamvāgneyānanuyājān
karoti



2.2.3.[46]

tā vā etāḥ | ṣaḍvibhaktīryajati catasraḥ prayājeṣu dve anuyājeṣu ṣaḍvā ṛtava
ṛtūnprāviśadṛtubhya evainametannirmimīte



2.2.3.[47]

dvādaśa vā trayodaśa vākṣarāṇi bhavanti | dvādaśa vā vai trayodaśa vā saṃvatsarasya
māsāḥ saṃvatsaramṛtūnprāviśadṛtubhya evainametatsaṃvatsarānnirmimīte na dve cana
sahājāmitāyai jāmi ha kuryādyaddve citsaha syātāṃ vyantu vetvityeva prayājānāṃ
rūpaṃ vasuvane vasudheyasyetyanuyājānām



2.2.3.[48]

tasya hiraṇyaṃ dakṣiṇā | āgneyo vā eṣa yajño bhavatyagne reto hiraṇyaṃ
tasmāddhiraṇyaṃ dakṣiṇānaḍvānvā sa hi vahenāgneyo 'gnidagdhamiva hyasya vahaṃ
bhavati devānāṃ havyavāhano 'gniriti vahati vā eṣa
manuṣyebhyastasmādanaḍvāndakṣiṇā



2.2.4.

2.2.4.[1]

prajāpatirha vā idamagra eka evāsa | sa aikṣata kathaṃ nu prajāyeyeti so 'śrāmyatsa
tapo 'tapyata so 'gnimeva mukhājjanayāṃ cakre tadyadenam mukhādajanayata
tasmādannādo 'gniḥ sa yo haivametamagnimannādaṃ vedānnādo haiva bhavati



2.2.4.[2]

tadvā enametadagre devānāmajanayata | tasmādagniragnirha vai nāmaitadyadagniriti
sa jātaḥ pūrvaḥ peyāya yo vai pūrva etyagra etīte vai tamāhuḥ so evāsyāgnitā



2.2.4.[3]

sa aikṣata prajāpatiḥ | annādaṃ vā imamātmano 'jījane yadagniṃ na vā iha
madanyadannamasti yaṃ vā ayaṃ nādyāditi kālvālīkṛtā haiva tarhi pṛthivyāsa
nauṣadhaya āsurna vanaspatayastadevāsya manasyāsa



2.2.4.[4]

athainamagnirvyāttenopaparyāvavarta | tasya bhītasya svo mahimāpacakrāma vāgvā
asya svo mahimā vāgasyāpacakrāma sa ātmannevāhutimīṣe sa udamṛṣṭa
tadyadudamṛṣṭa tasmādidaṃ cālomakamidaṃ ca tatra viveda ghṛtāhuti vaiva
payāahutiṃ vobhayaṃ ha tveva tatpaya eva



2.2.4.[5]

sā hainaṃ nābhirādhayāṃ cakāra | keṣamiśreva hāsa tāṃ vyaukṣadoṣa dhayeti tata
oṣadhayaḥ samabhavaṃstasmādoṣadhayo nāma sa dvitīyamudamṛṣṭa
tatrāparāmāhutiṃ viveda ghṛtāhutiṃ vaiva payāahutiṃ vobhayaṃ ha tveva tatpaya eva



2.2.4.[6]

sā hainamabhirādhayāṃ cakāra | sa vyacikitsajjuhavānī3 mā hauṣā3miti taṃ svo
mahimābhyuvāda juhudhīti sa prajāpatirvidāṃ cakāra svo vai mā mahimāheti sa
svāhetyevājuhottasmādu svāhetyeva hūyate tata eṣa udiyāya ya eṣa tapati tatoyam
prababhūva yo 'yam pavate tata evāgniḥ parāṅ paryāvavarta



2.2.4.[7]

sa hutvā prajāpatiḥ | pra cājāyatātsyataścāgnermṛtyorātmānamatrāyata sa yo haivaṃ
vidvānagnihotraṃ juhotyetāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivamu
haivātsyato 'gnermṛtyorātmānaṃ trāyate


2.2.4.[8]

sa yatra mriyate | yatrainamagnāvabhyādadhati tadeṣo 'gneradhijāyate 'thāsya
śarīramevāgnirdahati tadyathā piturvā māturvā jāyetaivameṣo 'gneradhijāyate
śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti tasmādvā agnihotraṃ
hotavyam



2.2.4.[9]

tadvā etat | eva vicikitsāyai janma yatprajāpatirvyacikitsatsa
vicikitsañcreyasyadhriyata yaḥ pra cājāyatātsyataścāgnermṛtyorātmānamatrāyata sa yo
haivametadvicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate



2.2.4.[10]

sa hutvā nyamṛṣṭa | tato vikaṅkataḥ samabhavattasmādeṣa yajñiyo yajñapātrīyo
vṛkṣastata ete devānāṃ vīrā ajāyantāgniryo 'yaṃ pavate sūryaḥ sa yo
haivametāndevānāṃ vīrānvedāhāsya vīro jāyate



2.2.4.[11]

ta u haita ūcuḥ | vayaṃ vai prajāpatim pitaramanu smo hanta vayaṃ tatsṛjāmahai
yadasmānanvasaditi te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire
tadyatparyaśrayantsa samudro 'theyameva pṛthivyāstāvaḥ



2.2.4.[12]

te stutvā prāñca uccakramuḥ | punarema iti devā edgāṃ sambhūtāṃ sā hainānudīkṣya
hiṃcakāra te devā vidāṃ cakrureṣa sāmno hiṃkāra ityapahiṃkāraṃ haiva purā tataḥ
sāmāsa sa eṣa gavi sāmno hiṃkārastasmādeṣopajīvanīyopajīvanīyo ha vai bhavati ya
evametaṃ gavi sāmno hiṃkāraṃ veda



2.2.4.[13]

te hocuḥ | bhadraṃ vā idamajījanāmahi ye gāmajījanāmahi yajño hyetveyaṃ no hyṛte
goryajñastāyate 'nnaṃ hyeveyaṃ yaddhi kiṃ cānnaṃ gaureva taditi



2.2.4.[14]

tadvā etadevaitāsāṃ nāma | etadyajñasya tasmādetatpariharetsādhu puṇyamiti bahvyo
ha vā asyaitā bhavantyupanāmuka enaṃ yajño bhavati ya evaṃ vidvānetatpariharati
sādhu puṇyamiti


2.2.4.[15]

tāmu hāgnirabhidadhyau | mithunyanayā syāmiti tāṃ sambabhūva tasyāṃ retaḥ
prāsiñcattatpayo 'bhavattasmādetadāmāyāṃ gavi satyāṃ śṛtamagnerhi retastasmādyadi
kṛṣnāyāṃ yadi rohiṇyāṃ śuklameva bhavatyagnisaṃkāśamagnerhi
retastasmātprathamadugdhamuṣṇam bhavatyagnerhi retaḥ



2.2.4.[16]

te hocuḥ | hantedaṃ juhavāmahā iti kasmai na idam prathamāya hoṣyantīti
mahyamiti haivāgniruvāca mahyamiti yo 'yam pavate mahyamiti sūryaste na
sampādayāṃ cakruste hāsampādyocuḥ prajāpatimeva pitaram pratyayāma sa yasmai
na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti te
prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti



2.2.4.[17]

sa hovāca | agnaye 'gniranuṣṭhyā svaṃ retaḥ prajanayiṣyate tathā prajaniṣyadhva
ityatha tubhyamiti sūryamatha yadeva hūyamānasya vyaśnute tadevaitasya yo 'yam
pavata iti tadebhya idamapyetarhi tathaiva juhvatyagnaya eva sāyaṃ sūryāya
prātaratha yadeva hūyamānasya vyaśnute tadevaitasya yo 'yam pavate



2.2.4.[18]

te hutvā devāḥ | imām prajātim prājāyanta yaiṣāmiyam prajātirimāṃ vijitiṃ
vyajayanta yeyameṣāṃ vijitirimameva lokamagnirajayadantarikṣaṃ vāyurdivameva
sūryaḥ sa yo haivaṃ vidvānagnihotraṃ juhotyetāṃ haiva prajātim prajāyate yāmeta
etatprājāyantaitāṃ vijitaṃ vijayate yāmeta etadvyajayantaitairu haiva saloko bhavati ya
evaṃ vidvānagnihotraṃ juhoti tasmādvā agnihotraṃ hotavyam



2.3.1.

2.3.1.[1]

sūryo ha vā agnihotram | tadyadetasyā agra āhuterudaittasmātsūryo 'gnihotram



2.3.1.[2]

sa yatsāyamastamite juhoti | ya idaṃ tasminniha sati juhavānītyatha yatprātaranudite
juhoti ya idaṃ tasminniha sati juhavānīti tasmādvai sūryo 'gnihotramityāhuḥ



2.3.1.[3]

atha yadastameti | tadagnāveva yonau garbho bhūtvā praviśati taṃ garbham
bhavantamimāḥ sarvāḥ prajā anu garbhā bhavantīlitā hi śere saṃjānānā atha
yadrātristira evaitatkaroti tira iva hi garbhāḥ



2.3.1.[4]

sa yatsāyamastamite juhoti | garbhamevaitatsantamabhijuhoti garbhaṃ
santamabhikaroti sa yadgarbhaṃ santamabhijuhoti tasmādime garbhā anaśnanto
jīvanti



2.3.1.[5]

atha yatprātaranudite juhoti | prajanayatyevainametatso 'yaṃ tejo bhūtvā
vibhrājamāna udeti śaśvaddha vai nodiyādyadasminnetāmāhutiṃ na juhuyāttasmādvā
etāmāhutiṃ juhoti



2.3.1.[6]

sa yathāhistvaco nirmucyeta | evaṃ rātreḥ pāpmanā nirmucyate yathā ha vā ahistvaco
nirmucyetaivaṃ sarvasmātpāpmano nirmucyate ya yevaṃ vidvānagnihotraṃ juhoti
tadetasyaivānu prajātimimāḥ sarvāḥ prajā anu prajāyante vi hi sṛjyante yathārtham



2.3.1.[7]

sa yaḥ purādityasyāstamayāt | āhavanīyamuddharatyete vai viśve devā raśmayo 'tha
yatparam bhāḥ prajāpatirvā sa indro vaitadu ha vai viśve devā agnihotraṃ juhvato
gṛhānāgacantisa yasyānuddhṛtamāgacanti tasmāddevā apaprayanti tadvā asmai
tadvyṛdhyate yasmāddevā apaprayanti tasyānu vyṛddhiṃ yaśca veda yaśca
nānuddhṛtamabhyastamagādityāhuḥ



2.3.1.[8]

atha yaḥ purādityasyāstamayāt | āhavanīyamuddharati yathā
śreyasyāgamiṣyatyāvasathenopakLptenopāsītaivaṃ tatsa yasyoddhṛtamāgacanti
tasyāhavanīyam praviśanti tasyāhavanīye niviśante



2.3.1.[9]

sa yatsāyamastamite juhoti | agnāvevaibhya etatpraviṣṭebhyo juhotyatha
yatprātaranudite juhotyapretebhya evaibhya etajjuhoti tasmāduditahomināṃ
vicinnamagnihotram manyāmaha iti ha smāhāsuriryathā
śūnyamāvasathamāharedevaṃ taditi



2.3.1.[10]

dvayaṃ vā idaṃ jīvanam | mūli caivāmūlaṃ ca tadubhayaṃ devānāṃ sanmanuṣyā
upajīvanti paśavo mūlā oṣadhayo mūlinyaste paśavo mūlā
oṣadhīrmūlinīrjagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati


2.3.1.[11]

sa yatsāyamastamite juhoti | asya rasasya jīvanasya devebhyo juhavāni yadeṣāmidaṃ
sadupajīvāma iti sa yattato rātryāśnāti hutociṣṭhameva tanniravattabalyaśnāti
hutociṣṭasya hyevāgnihotraṃ juhvadaśitā



2.3.1.[12]

atha yatprātaranudite juhoti | asya rasasya jīvanasya devebhyo juhavāni yadeṣāmidaṃ
sadupajīvāma iti sa yattato 'hnāśnāti hutociṣṭameva tanniravattabalyaśnāti
hutociṣṭasya hyevāgnihotraṃ juhvadaśitā



2.3.1.[13]

tadāhuḥ | samevānye yajñāstiṣṭhante 'gnihotrameva na saṃtiṣṭhate 'pi
dvādaśasaṃvatsaramantavadevāthaitadevānantaṃ sāyaṃ hi hutvā veda
prātarhoṣyāmīti prātarhutvā veda punaḥ sāyaṃ hoṣyāmīti
tadetadanupasthitamagnihotraṃ tasyānupasthitimanvanupasthitā imāḥ prajāḥ
prajāyante 'nupasthito ha vai śriyā prajayā prajāyate ya
evametadanupasthitamagnihotraṃ veda



2.3.1.[14]

taddugdhvādhiśrayati | śṛtamasaditi tadāhuryarhyudantaṃ tarhi juhuyāditi tadvai
nodantaṃ kuryādupa ha dahedyadudantaṃ kuryādaprajajñi vai reta upadagdhaṃ
tasmānnodantaṃ kuryāt



2.3.1.[15]

adhiśrityaiva juhuyāt | yannvevaitadagne retastena nveva śṛtaṃ
yadvenadagnāvadhiśrayanti teno eva śṛtaṃ tasmādadhiśrityaiva juhuyāt



2.3.1.[16]
tadavajyotayati | śṛtaṃ vedānītyathāpaḥ pratyānayati śāntyai nveva rasasyo caiva
sarvatvāyedaṃ hi yadā varṣatyathauṣadhayo jāyanta 'oṣadhīrjagdhvāpaḥ pītvā tata
eṣa rasaḥ sambhavati tasmādu rasasyo caiva sarvatvāya tasmādyadyenaṃ kṣīraṃ
kevalam pāne 'bhyābhavedudastokamāścotayitavai brūyācāntyai nveva rasasyo caiva
sarvatvāya



2.3.1.[17]

atha caturunnayati | caturdhāvihitaṃ hīdam payo 'tha samidhamādāyodādravati
samiddhahomāyaiva so 'nupasādya pūrvāmāhutiṃ juhoti sa yadupasādayedyathā
yasmā aśanamāhariśyantsyāttadantarā nidadhyādevaṃ tadatha yadanupasādya yathā
yasmā aśanamāharettasmā āhṛtyaivopanidadhyādevaṃ tadupasādyottarāṃ nānāvīrye
evaine etatkaroti manaśca ha vai vākcaite āhuti tanmanaścaivaitadvācaṃ ca
vyāvartayati tasmādidam manaśca vākca samānameva sannāneva



2.3.1.[18]

sa vai dviragnau juhoti | dvirupamārṣṭi dviḥ prāśnāti caturunnayati taddaśa
daśākṣarā vai virāḍvirāḍvai yajñastadvirājamevaitadyajñamabhisampādayati



2.3.1.[19]

sa yadagnau juhoti | taddeveṣu juhoti tasmāddevāḥ santyatha yadupamārṣṭi
tatpitṛṣu cauṣadhīṣu ca juhoti tasmātpitaraścauṣadhayaśca santyatha yaddhutvā
prāśnāti tanmanuṣyeṣu juhoti tasmānmanuṣyāḥ santi



2.3.1.[20]

yā vai prajā yajñe 'nanvābhaktāḥ | parābhūtā vai tā evamevaitadyā imāḥ prajā
aparābhūtāstā yajñamukha ābhajati teno ha paśavo 'nvābhaktā yanmanuṣyānanu
paśavaḥ



2.3.1.[21]

tadu hovāca yājñavalkyaḥ | na vai yajña iva mantavai pākayajña iva vā itīdaṃ hi
yadanyasminyajñe srucyavadyati sarvaṃ tadagnau juhotyathaitadagnau
hutvotsṛpyācāmati nirleḍhi tadasya pākayajñasyeveti tadasya tatpaśavyaṃ rūpam
paśavyo hi pākayajñaḥ



2.3.1.[22]

saiṣaikāhutirevāgre | yāmevāmūm prajāpatirajuhodatha yadeta
etatpaścevādhriyantāgniryo 'yam pavate sūryastasmādeṣā dvitīyāhutirhūyate


2.3.1.[23]

sā yā pūrvāhutiḥ | sāgnihotrasya devatā tasmāttasyai juhotyatha yottarā
sviṣṭakṛdbhājanameva sā tasmāttāmuttarārdhe juhotyeṣā hi dik
sviṣṭakṛtastanmithunāyaivaiṣā dvitīyāhutirhūyate dvandvaṃ hi mithunam
prajananam



2.3.1.[24]

taddvayamevaite āhutī | bhūtaṃ caiva bhaviṣyacca jātaṃ ca janiṣyamāṇaṃ cāgataṃ
cāśā cādya ca śvaśca taddvayamevānu



2.3.1.[25]

ātmaiva bhūtam | addhā hi tadyadbhūtamaddho tadyadātmā prajaiva
bhaviṣyadanaddhā hi tadyadbhaviṣyadanaddho tadyatprajā



2.3.1.[26]

ātmaiva jātam | addhā hi tadyajjātamaddho tadyadātmā prajaiva
janiṣyamāṇamanaddhā hi tadyajjaniṣyamāṇamanaddho tadyatprajā



2.3.1.[27]

ātmaivāgatam | addhā hi tadyadāgatamaddho tadyadātmā prajaivāśānaddhā hi
tadyadāśānaddho tadyatprajā



2.3.1.[28]

ātmaivādya | addhā hi tadyadadyāddho tadyadātmā prajaiva śvo 'naddhā hi tadyacvo
'naddho tadyatprajā



2.3.1.[29]

sā yā pūrvāhutiḥ | sātmānamabhi hūyate tām mantreṇa juhotyaddhā hi tadyanmantro
'ddho tadyadātmā 'tha yottarā sā prajāmabhi hūyate tāṃ tūṣṇīṃ juhotyanaddhā hi
tadyattūṣṇīmanaddho tadyatprajā



2.3.1.[30]

sa juhoti | agnirjyotirjyotiragniḥ svāhetyatha prātaḥ sūryo jyotirjyotiḥ sūryaḥ svāheti
tatsatyenaiva hūyate yadā hyevasūryo 'stametyathāgnirjyotiryadā sūrya udetyatha sūryo
jyotiryadvai satyena hūyate taddevān gacati



2.3.1.[31]

tadu haitadevāruṇaye brahmavarcasakāmāya takṣānūvācāgnirvarco jyotirvarcaḥ sūryo
varco jyotirvarca iti brahmavarcasī haiva bhavati ya evaṃ vidvānagni hotraṃ juhoti



2.3.1.[32]

tadvastyeva prajananasyeva rūpam | agnirjyotirjyotiragniḥ svāheti tadubhayato jyotī
reto devatayā parigṛhṇātyubhayataḥ parigṛhītaṃ vai retaḥ prajāyate tadubhayata
evaitatparigṛhya prajanayati



2.3.1.[33]

atha prātaḥ | sūryo jyotirjyotiḥ sūryaḥ svāheti tadubhayato jyotī reto devatayā
parigṛhṇātyubhayataḥparigṛhītaṃ vai retaḥ prajāyate tadubhayata evaitatparigṛhya
prajanayati tatprajananasya rūpam



2.3.1.[34]

tadu hovāca jīvalaścailakiḥ | garbhamevāruṇiḥ karoti na prajanayatīti sa etenaiva
sāyaṃ juhuyāt



2.3.1.[35]

atha prātaḥ | jyotiḥ sūryaḥ sūryo jyotiḥ svāheti tadbahirdhā jyotī reto devatayā karoti
bahirdhā vai retaḥ prajātam bhavati tadenatprajanayati



2.3.1.[36]

tadāhuḥ | agnāvevaitatsāyaṃ sūryaṃ juhoti sūrye prātaragnimiti tadvai
taduditahomināmeva yadā hyeva sūryo 'stametyathāgnirjyotiryadā sūrya udetyatha
sūryo jyotirnāsya sā paricakṣeyameva paricakṣā yattasyai nāddhā devatāyai hūyate
yāgnihotrasya devatāgnirjyotirjyotiragniḥ svāheti tatra nāgnaye svāhetyatha prātaḥ
sūryo jyotijyotiḥ sūryaḥ svāheti tatra na sūryāya svāheti



2.3.1.[37]

anenaiva juhuyāt | sajūrdevena savitreti tatsavitṛmatprasavāya sajū rātryendravatyeti
tadrātryā mithunaṃ karoti sendraṃ karotīndro hi yajñasya devatā juṣāṇo agnirvetu
svāheti tadagnaye pratyakṣaṃ juhoti



2.3.1.[38]

atha prātaḥ | sajūrdevena savitreti tatsavitṛmatprasavāya sajūruṣasendravatyetyahneti
vā tadahnāṃ voṣasāṃ vā mithunaṃ karoti sendra karotīndro hi yajñasya devatā
juṣāṇaḥ sūryo vetu svāheti tatsūryāya pratyakṣaṃ juhoti tasmādevameva juhuyāt



2.3.1.[39]

te hocuḥ | ko na idaṃ hoṣyatīti brāhmaṇa eveti brāhmaṇedaṃ no juhudhīti kim me
tato bhaviṣyatītyagnihotrociṣṭameveti sa yatsruci pariśinaṣṭi
tadagnihotrociṣṭamatha yatsthālyāṃ yathā parīṇaho nirvapedevaṃ tattasmāttadya eva
kaśca pibettadvai nābrāhmaṇaḥ pibedagnau hyadhiśrayanti tasmānnābrāhmaṇaḥ pibet


2.3.2.


2.3.2.[1]

etā ha vai devatā yo 'sti | tasminvasantīndro yamo rājā naḍo naiṣidho
'naśnantsāṃgamano 'sanpāṃsavaḥ



2.3.2.[2]

tadvā eṣa evendraḥ | yadāhavanīyo 'thaiṣa eva gārhapatyo yamo rājāthaiṣa eva
naḍo naiṣidho yadanvāhāryapacanastadyadetamaharahardakṣiṇata āharanti
tasmādāhuraharaharvai naḍo naiṣidho yamaṃ rājānaṃ dakṣiṇata upanayatīti



2.3.2.[3]

atha ya eṣa sabhāyāmagniḥ | eṣa
evānaśnantsāṃgamanastadyadetamanaśitvevopasaṃgacante tasmādeṣo 'naśnannatha
yadetadbhasmoddhṛtya parāvapantyeṣa evāsanpāṃsavaḥ sa yo haivametadvedaivam
mayyetā devatā vasantīti sarvānhaivaitāṃlokāñjayati sarvālokānanusaṃcarati



2.3.2.[4]

teṣāmupasthānam | yadeva sāyam prātarāhavanīyamupa ca tiṣṭhata upa cāste tadeva
tasyopasthānamatha yadeva pratiparetya gārhapatyamāste vā śete vā tadeva
tasyopasthānamatha yatraiva saṃvrajannanvāhāryapacanamupasmarettadeva tam
manasopatiṣṭheta tadeva tasyopasthānam



2.3.2.[5]

atha prātaḥ | anaśitvā muhūrtaṃ sabhāyāmāsitvāpi kāmam palyayeta tadeva
tasyopasthānamatha yatraiva bhasmoddhṛtamupanigacettadeva tasyopasthānamevamu
hāsyaitā devatā upasthitā bhavanti



2.3.2.[6]

yajamānadevatyo vai gārhapatyaḥ | athaiṣa bhrātṛvyadevatyo
yadanvāhāryapacanastasmādetaṃ nāharaharāhareyurna ha vā asya sapatnā bhavanti
yasyaivaṃ viduṣa etaṃ nāharaharāharantyanvāhāryapacano vā eṣaḥ



2.3.2.[7]

upavasatha evainamāhareyuḥ | yatraivāsminyakṣyanto bhavanti tatho hāsyaiṣo
'moghāyāhṛto bhavati



2.3.2.[8]

navāvasite vainamāhareyuḥ | tasminpaceyustadbrāhmaṇā aśnīyuryadyu tanna
vindedyatpacedapi goreva dugdhamadhiśrayitavai brūyāttasminbrāhmaṇānpāyayitavai
brūyātpāpīyāṃso ha vā asya sapatnā bhavanti yasyaivaṃ viduṣa evaṃ kurvanti
tasmādevameva cikīrṣet



2.3.2.[9]

tadyatraitatprathamaṃ samiddho bhavati | dhūpyata iva tarhi haiṣa bhavati rudraḥ sa
yaḥ kāmayeta yathemā rudraḥ prajā aśraddhayeva tvatsahaseva tvannighātamiva
tvatsacata evamannamadyāmiti tarhi ha sa juhuyātprāpnoti haivaitadannādyaṃ ya
evaṃ vidvāṃstarhi juhoti



2.3.2.[10]

atha yatraitatpradīptataro bhavati | tarhi haiṣa bhavati varuṇaḥ sa yaḥ kāmayeta
yathemā varuṇaḥ prajā gṛhṇanniva tvatsahaseva tvannighātamiva tvatsacata
evamannamadyāmiti tarhi ha sa juhuyātprāpnoti haivaitadannādyaṃ ya evaṃ
vidvāṃstarhi juhoti



2.3.2.[11]
atha yatraitatpradīpto bhavati | uccairdhūmaḥ paramayā jūtyā balbalīti tarhi haiṣa
bhavatīndraḥ sa yaḥ kāmayetendraiva śriyā yaśasā syāmiti tarhi ha sa juhuyātprāpnoti
haivaitadannādyaṃ ya evaṃ vidvāṃstarhi juhoti



2.3.2.[12]

atha yatraitatpratitarāmiva | tiraścīvārciḥ saṃśāmyato bhavati tarhi haiṣa bhavati
mitraḥ sa yaḥ kāmayeta maitreṇedamannamadyāmiti yamāhuḥ sarvasya vā ayam
brāhmaṇo mitraṃna vā ayaṃ kaṃ cana hinastīti tarhi ha sa juhuyātprāpnoti
haivaitadannādyaṃ ya evaṃ vidvāṃstarhi juhoti



2.3.2.[13]

atha yatraitadaṅgārāścākaśyanta iva | tarhi haiṣa bhavati brahma sa yaḥ kāmayeta
brahmavarcasī syāmiti tarhi ha sa juhuyātprāpnoti haivaitadannādyaṃ ya evaṃ
vidvāṃstarhi juhoti



2.3.2.[14]

eteṣāmekaṃ saṃvatsaramupertset | svayaṃ juhvadyadi vāsyānyo juhuyādatha yo
'nyathānyathā juhoti yathāpo vābhikhanannanyadvānnādyaṃ sa sāmi nivartetaivaṃ
tadatha yaḥ sārdhaṃ juhoti yathāpo vābhikhanannanyadvānnādyaṃ tatkṣipre
'bhitṛndyādevaṃ tat



2.3.2.[15]

abhrayo ha vā etā annādyasya yadāhutayaḥ | abhi haivaitadannādyaṃ tṛṇatti ya evaṃ
vidvānagnihotraṃ juhoti



2.3.2.[16]

sā yā pūrvāhutiḥ | te devā atha yottarā te manuṣyā atha yatsruci pariśinaṣṭi te
paśavaḥ



2.3.2.[17]

sa vai kanīya iva pūrvāmāhutiṃ juhoti | bhūya ivottarām bhūya iva sruci pariśinaṣṭi



2.3.2.[18]

sa yatkanīya iva pūrvāmāhutiṃ juhoti | kanīyāṃso hi devā manuṣyebhyo 'tha
yadbhūya ivottarām bhūyāṃso hi manuṣyā devebhyo 'tha yadbhūya iva sruci
pariśinaṣṭi bhūyāṃso hi paśavo manuṣyebhyaḥ kanīyāṃso ha vā asya bhāryā bhavanti
bhūyāṃsaḥ paśavo ya evaṃ vidvānagnihotraṃ juhoti tadvai samṛddhaṃ yasya
kanīyāṃso bhāryā asanbhūyāṃsaḥ paśavaḥ



2.3.3.


2.3.3.[1]

yatra vai prajāpatiḥ prajāḥ sasṛje | sa yatrāgniṃ sasṛje sa idaṃ jātaḥ sarvameva
dagdhuṃ dadhra ityevābilameva tā yāstarhi prajā āsustā hainaṃ sampeṣṭuṃ dadhrire
so 'titikṣamāṇaḥ puruṣamevābhyeyāya



2.3.3.[2]

sa hovāca | na vā ahamidaṃ titikṣe hanta tvā praviśāni tam mā janayitvā bibhṛhi sa
yathaiva māṃ tvamasmiṃloke janayitvā bhariṣyasyevamevāhaṃ tvāmamuṣmiṃloke
janayitvā bhariṣyāmīti tatheti taṃ janayitvābibhaḥ



2.3.3.[3]

sa yadagnī ādhatte | tadenaṃ janayati taṃ janayitvā bibharti sa yathā haivaiṣa
etamasmiṃloke janayitvā bibhartyevamu haivaiṣa etamamuṣmiṃloke janayitvā
bibharti



2.3.3.[4]

tanna sāmyudvāsayeta | sāmi hāsmai sa glāyati sa yathā haivaiṣa etasmā asmiṃloke
sāmi glāyatyevamu haivaiṣa etasmā amuṣmiṃloke sāmi glāyati tasmānna
sāmyudvāsayeta



2.3.3.[5]

sa yatra mriyate | yatrainamagnāvabhyādadhati tadeṣo 'gneradhijāyate sa eṣa putraḥ
sanpitā bhavati



2.3.3.[6]

tasmādetadṛṣiṇābhyanūktaṃ | śataminnu śarado anti devā yatrā naścakrā jarasaṃ
tanūnām putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurgantoriti putro
hyeṣa santsa punaḥ pitā bhavatyetannu tadyasmādagnī ādadhīta


2.3.3.[7]

tadvā eṣa eva mṛtyuḥ | sa eṣa tapati tadyadeṣa eva mṛtyustasmādyā etasmādarvācyaḥ
prajāstā mriyante 'tha yāḥ parācyaste devāstasmādu te 'mṛtāstasyemāḥ sarvāḥ prajā
raśmibhiḥ prāṇeṣvabhihitāstasmādu raśmayaḥ prāṇānabhyavatāyante



2.3.3.[8]

sa yasya kāmayate | tasya prāṇamādāyodeti sa mriyate sa yo haitam
mṛtyumanatimucyāthāmuṃ lokameti yathā haivāsmiṃloke na saṃyatamādriyate yadā
yadaiva kāmayate 'tha mārayatyevamu haivāmuṣmiṃloke punaḥpunareva
pramārayati



2.3.3.[9]

sa yatsāyamastamite dve āhutī juhoti | tadetābhyām pūrvābhyām
padbhyāmetasminmṛtyau pratitiṣṭhatyatha yatprātaranudite dve āhutī juhoti
tadetābhyāmaparābhyām padbhyāmetasminmṛtyau pratitiṣṭhita sa enameṣa
udyannevādāyodeti tadetam mṛtyumatimucyate saiṣāgnihotre mṛtyoratimuktirati ha
vai punarmṛtyum mucyate ya evametāmagnihotre mṛtyoratimuktiṃ veda



2.3.3.[10]

yathā vā iṣoranīkam | evaṃ yajñānāmagnihotraṃ yena vā iṣoranīkameti sarvā vai
teneṣuretyeteno hāsya sarve yajñakratava etam mṛtyumatimuktāḥ



2.3.3.[11]

ahorātre ha vā amuṣmiṃloke pariplavamāne | puruṣasya sukṛtaṃ kṣiṇuto 'rvācīnaṃ
vā ato 'horātre tatho hāsyāhorātre sukṛtaṃ na kṣiṇutaḥ



2.3.3.[12]

sa yathā rathopasthe tiṣṭhan | upariṣṭādrathacakre palyaṅyamāne upāvekṣetaivam
parastādarvācīno 'horātre upāvekṣate naha vā asyāhorātre sukṛtaṃ kṣiṇuto ya
evametāmahorātrayoratimuktiṃ veda



2.3.3.[13]

pūrveṇāhavanīyam parītya | antareṇa gārhapatyaṃ caiti na vai devā manuṣyaṃ
vidusta enametadantareṇātiyantaṃ vidurayaṃ vai na idaṃ juhotītyagnirvai pāpmano
'pahantā tāvasyāhavanīyaśca gārhapatyaścāntareṇātiyataḥ pāpmānamapahataḥ so
'pahatapāpmā jyotireva śriyā yaśasā bhavati



2.3.3.[14]

uttarato vā agnihotrasya dvāram | sa yathā dvārā prapadyetaivaṃ tadatha yo
dakṣiṇata etyāste yathā bahirdhā caredevaṃ tat



2.3.3.[15]

naurha vā eṣā svargyā | yadagnihotraṃ tasyā etasyai nāvaḥ svargyāyā āhavanīyaścaiva
gārhapatyaśca naumaṇḍe athaiṣa eva nāvājo yatkṣīrahotā



2.3.3.[16]

sa yatprāṅupodaiti | tadenām prācīmabhyajati svargaṃ lokamabhi tayā svargaṃ lokaṃ
samaṣnute tasyā uttarata ārohaṇaṃ sainaṃ svargaṃ lokaṃ samāpayatyatha yo
dakṣiṇata etyāste yathā pratīrṇāyāmāgacetsa vihīyeta sa tata eva bahirdhā syādevaṃ
tat



2.3.3.[17]

atha yāmetāṃ samidhamabhyādadhāti seṣṭakā yena mantreṇa juhoti
tadyajuryenaitāmiṣṭakāmupadadhāti yadā vā iṣṭakopadhīyate 'thāhutirhūyate
tadasyopahitāsveveṣṭakāsvetā āhutayo hūyante yā etā agnihotrāhutayaḥ



2.3.3.[18]

prajāpatirvā agniḥ | saṃvatsaro vai prajāpatiḥ saṃvatsare-saṃvatsare ha vā
asyāgnihotraṃ cityenāgninā saṃtiṣṭhate saṃvatsare-saṃvatsare cityamagnimāpnoti ya
evaṃ vidvānagnihotraṃ juhotyetadu hāsyāgnihotraṃ cityenāgninā saṃtiṣṭhate
cityamagnimāpnoti



2.3.3.[19]

sapta ca vai śatānyaśītīnāmṛcaḥ | viṃśatiśca sa yatsāyam prātaragnihotraṃ juhoti te
dve āhutī tā asya saṃvatsara āhutayaḥ sampadyante



2.3.3.[20]

sapta caiva śatāni viṃśatiśca | saṃvatsare saṃvatsare ha vā asyāgnihotram
mahatokthena sampadyate saṃvatsare saṃvatsare mahadukthamāpnoti ya evaṃ
vidvānagnihotram juhotyetadu hāsyāgnihotram mahatokthena sampadyate
mahadukthamāpnoti



2.3.4.

2.3.4.[1]

agnau ha vai devāḥ | sarvānpaśūnnidadhire ye ca grāmyā ye cāraṇyā vijayaṃ
vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyaditi vā



2.3.4.[2]

tānu hāgnirnicakame | taiḥ samgṛhya rātrim praviveśa punarema iti devā edagniṃ
tirobhūtaṃ te ha vidāṃ cakruriha vai prāvikṣadrātriṃ vai prāvikṣaditi
tametatpratyāyatyāṃ rātrau sāyamupātiṣṭhanta dehi naḥ paśūnpunarnaḥ paśūndehīti
tebhyo 'gniḥ paśūnpunaradadāt



2.3.4.[3]

tasmai kamagnī upatiṣṭheta | agnī vai dātārau tāvevaitadyācate sāyamupatiṣṭheta
sāyaṃ hi devā upātiṣṭhanta datto haivāsmā etau paṣūnya evaṃ vidvānupatiṣṭhate



2.3.4.[4]

atha yasmānnopatiṣṭheta | ubhaye ha vā idamagre sahāsurdevāśca manuṣyāśca
tadyaddha sma manuṣyāṇāṃ na bhavati taddha sma devānyācanta idaṃ vai no
nāstīdaṃ no 'stviti te tasyā eva yāñcyāyai dveṣeṇa devāstirobhūtā neddhinasāni
neddveṣyo 'sānīti tasmānnopatiṣṭheta



2.3.4.[5]

atha yasmādupaiva tiṣṭheta | yajño vai devānāmāśīryajamānasya tadvā eṣa eva yajño
yadāhutirāśīreva yajamānasya tadyadevāsyātra tadevaitadupatiṣṭhamānaḥ kurute
tasmādupaiva tiṣṭheta



2.3.4.[6]

atha yasmānnopatiṣṭheta | yo vai brāhmaṇaṃ vā śaṃsamāno 'nucarati kṣatriyaṃ
vāyam me dāsyatyayam me gṛhān kariṣyatīti yo vai taṃ vādyena vā karmaṇā
vābhirirādhayiṣati tasmai vai sa deyam manyate 'tha ya āha kiṃ nu tvam mamāsi yo
me na dadāsītīśvara enaṃ dveṣṭorīśvaro nirvedaṃ
gantostasmānnopatiṣṭhetaitadittvevaiṣa eta yācate yadinddhe yajjuhoti
tasmānnopatiṣṭheta


2.3.4.[7]

atha yasmādupaiva tiṣṭheta | uta vai yācandātāraṃ labhata evoto bhartā bhāryaṃ
nānubudhyate sa yadaivāha bhāryo vai te 'smi bibhṛhi metyathainaṃ vedāthainam
bhāryam manyate tasmādupaiva tiṣṭhetedamittu samastaṃ yasmādupatiṣṭheta



2.3.4.[8]

prajāpatirvā eṣa bhūtvā | yāvata īṣṭe yāvadenamanu tasya retaḥ siñcati
yadagnihotraṃ juhotīdamevaitatsarvamupatiṣṭhamāno 'nuvikarotīdaṃ
sarvamanuprajanayati



2.3.4.[9]

sa vā upavatyā pratipadyate | iyaṃ vā upa dvayeneyamupa yaddhīdaṃ kiṃ ca jāyate
'syāṃ tadupajāyate 'tha yannyṛcatyasyāmeva tadupopyate tadahnā rātryā bhūyo-bhūya
evākṣayyam bhavati tadakṣayyeṇaivaitadbhūmnā pratipadyate



2.3.4.[10]

sa āha | upaprayanto adhvaramityadhvaro vai yajña upaprayanto yajñamityevaitadāha
mantraṃ vocemāgnaya iti mantramu hyasmā etadvakṣyanbhavatyāre asme ca śṛṇvata
iti yadyapyasmadārakādasyatha na etacūṇvevaivamevaitanmanyasvetyevaitadāha



2.3.4.[11]

agnirmūrdhā divaḥ | kakutpatiḥ pṛthivyā ayam apāṃ retāṃsi jinvatītyanveva dhāvati
tadyathā yācan kalyāṇaṃ vadedāmuṣyāyaṇo vai tvamasyalaṃ vai tvametasmā
asītyevameṣā



2.3.4.[12]

athaindrāgnī | ubhā vāmindrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai ubhā
dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vāmityeṣa vā indro ya eṣa tapati sa
yadastameti tadāhavanīyam praviśati tadubhāvevaitatsaha santā upatiṣṭhata ubhau
me saha santau dattāmiti tasmādaindrāgnī



2.3.4.[13]

ayaṃ te yonirṛtviyaḥ | yato jāto arocathāḥ taṃ jānannagna ārohāthā no vardhayā
rayimiti puṣṭaṃ vai rayirbhūyo bhūya eva na idam puṣṭaṃ kurvityevaitadāha


2.3.4.[14]

ayamiha prathamaḥ | dhāyi dhātṛbhirhotā yajiṣṭho adhvareṣvīḍyaḥ yamapnavāno
bhṛgavo virurucurvaneṣu citraṃ vibhvaṃ viśe viśa ityanveva dhāvati tadyathā yācan
kalyāṇaṃ vadedāmuṣyāyaṇo vai tvamasyalaṃ vai tvametasmā asītyevameṣā yatho
evaiṣa tatho evainametadāha yadāha vibhvaṃ viśe viśa iti vibhūrhyeṣa viśe viśe



2.3.4.[15]

asya pratnām | anu dyutaṃ śukraṃ duduhre ahrayaḥ payaḥ sahasrasāmṛṣimiti paramā
vā eṣā sanīnāṃ yatsahasrasanistadetasyaivāvaruddhai tasmādāha payaḥ
sahasrasāmṛṣimiti



2.3.4.[16]

tadetatsamāhāryaṃ ṣaḍṛcam | tasyopavatī prathamā pratnavatyuttamāvocāma
tadyasmādupavatyathāda eva pratnaṃ yāvanto hyeva sanāgre devāstāvanta eva
devāstasmādadaḥ pratnaṃ tadime evāntareṇa sarve kāmāste asmā ime saṃjānāne
sarvān kāmāntsaṃnamataḥ



2.3.4.[17]

sa vai triḥ prathamāṃ japati | triruttamāṃ trivṛtprāyaṇā hi
yajñāstrivṛdudayanāstasmāttriḥ prathamāṃ japati triruttamām



2.3.4.[18]

yaddha vā atrāgnihotraṃ juhvat | vādyena vā karmaṇā vā mithyā
karotyātmanastadavadyatyāyuṣo vā varcaso vā prajāyai vā



2.3.4.[19]

tadu khalu tanūpā agne 'si | tanvaṃ me pāhyāyurdā agne 'syāyurme dehi varcodā
agne 'si varco me dehi agne yanme tanvā ūnaṃ tanma āpraṇeti


2.3.4.[20]

yaddha vā atrāgnihotraṃ juhvat | vādyena vā karmaṇā vā mithyā
karotyātmanastadavadyatyāyuṣo vā varcaso vā prajāyai vā tanme
punarāpyāyayetyevaitadāha tatho hāsyaitatpunarāpyāyate


2.3.4.[21]

indhānāstvā | śataṃ himā dyumantaṃ samidhīmahīti śataṃ varṣāṇi
jīvyāsmetyevaitadāha tāvattvā mahāntaṃ samidhīmahīti yadāha dyumantaṃ
samidhīmahīti vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtamiti vayasvanto vayam
bhūyāsma vayaskṛttvam bhūyā ityevaitadāha sahasvanto vayam bhūyāsma
sahaskṛttvam būyā ityevaitadāhāgne sapatnadambhanamadabdhāso adābhyamiti tvayā
vayaṃ sapatnānpāpīyasaḥ kriyāsmetyevaitadāha



2.3.4.[22]

citrāvaso svasti te pāramaśīyeti | triretajjapati rātrirvai citrāvasuḥ sā hīyaṃ saṃgṛhyeva
citrāṇi vasati tasmānnārakāccitraṃ dadṛśe



2.3.4.[23]

etena ha sma vā ṛṣayaḥ | rātreḥ svasti pāraṃ samaśnuvata eteno ha
smainānrātrernāṣṭrā rakṣāṃsi na vindantyeteno evaiṣa etadrātreḥ svasti pāraṃ
samaśnuta eteno enaṃ rātrernāṣṭrā rakṣāṃsi na vindantyetāvannu tiṣṭhañjapati



2.3.4.[24]

athāsīnaḥ | saṃ tvamagne sūryasya varcasā gathā iti tadyadastaṃ yannāditya
āhavanīyam praviśati tenaitadāha samṛṣīṇāṃ stuteneti tadyadupatiṣṭhate tenaitadāha
sam priyeṇadhāmnetyāhutayo vā asya priyaṃ dhāmāhutibhireva tadāha
samahamāyuṣā saṃ varcasā sam prajayā saṃ rāyaspoṣeṇa gmiṣīyeti yathā tvametaiḥ
samagathā evamahamāyuṣā varcasā prajayā rāyaspoṣeṇeti yadbhūmneti
tadevamahametaiḥ saṃgacā ityevaitadāha



2.3.4.[25]

atha gāmabhyaiti | andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyeti
yāni vo vīryāṇi yāni vo mahāṃsi tāni vo bhakṣīyetyevaitadāhorja sthorja vo
bhakṣīyeti rasa stha rasaṃ vo bhakṣīyetyevaitadāha rāyaspoṣa stha rāyaspoṣaṃ vo
bhakṣīyeti bhūmā stha bhūmānaṃ vo bhakṣiyetyevaitadāha



2.3.4.[26]

revatī ramadhvamiti revanto hi paśavastasmādāha revatī
ramadhvamityasminyonāvasmin goṣṭhe 'smiṃloke 'smin kṣaye | ihaiva sta
māpagātetyātmana evaitadāha madeva māpagāteti



2.3.4.[27]

atha gāmabhimṛśati | saṃhitāsi viśvarūpīti viśvarūpā iva hi paśavastasmādāha
viśvarūpītyūrjā māviśa gaupatyenetyūrjeti yadāha raseneti tadāha gaupatyeneti yadāha
bhūmneti tadāha



2.3.4.[28]

atha gārhapatyamabhyaiti | sa gārhapatyamupatiṣṭhata upa tvāgne dive dive
doṣāvastardhiyā vayam namo bharanta emasīti nama evāsmā etatkaroti yathainaṃ na
hiṃsyāt



2.3.4.[29]

rājantamadhvarāṇām | gopāmṛtasya dīdiviṃ vardhamānaṃ sve dama iti svaṃ vai ta
idaṃ yanmama tanno bhūyo bhūya eva kurvityevaitadāha



2.3.4.[30]

sa naḥ piteva sūnave | agne sūpāyano bhava sacasvā naḥ svastaya iti yathā pitā putrāya
sūpacaro naivainaṃ kena cana hinastyevaṃ naḥ sūpacara edhi maiva tvā kena cana
hiṃsiṣmetyevaitadāha



2.3.4.[31]

atha dvipadāḥ | agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ
vasuragnirvasuśravā acā nakṣi dyumattamaṃ rayiṃ dāḥ taṃ tvā śociṣṭha dīdivaḥ
sumnāya nūnamīmahe sakhibhyaḥ sa no bodhi śrudhī havamuruṣyā ṇo aghāyataḥ
samasmāditi



2.3.4.[32]

yadvā āhavanīyamupatiṣṭhate | paśūṃstadyācate
tasmāttamuccāvacaiścandobhirupatiṣṭhata uccāvacā iva hi paśavo 'tha
yadgārhapatyam puruṣāṃstadyācate tadgāyatram prathamaṃ tricaṃ gāyatraṃ vā
agneścandaḥ svenaivainametaccandasopaparaiti



2.3.4.[33]

atha dvipadāḥ | puruṣacandasaṃ vai dvipadā dvipādvā ayam puruṣaḥ
puruṣānaivaitadyācate puruṣānhi yācate tasmāddvipadāḥ paśumānha vai
puruṣavānbhavati ya evaṃ vidvānupatiṣṭhate


2.3.4.[34]

atha gāmabhyaiti | iḍa ehyadita ehītīḍā hi gauraditirhi gaustāmabhimṛśati kāmyā
eteti manuṣyāṇāṃ hyetāsu kāmāḥ praviṣṭāstasmādāha kāmyā eteti mayi vaḥ
kāmadharaṇam bhūyādityahaṃ vaḥ priyo bhūyāsamityevaitadāha



2.3.4.[35]

athāntareṇāhavanīyaṃ ca gārhapatyaṃ ca | prāṅ tiṣṭhannagnimīkṣamāṇo japati
somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ yo revānyo
amīvahā vasuvitpuṣṭivardhanaḥ sa naḥ siṣaktu yasturaḥ mā naḥ śaṃso araruṣo
dhūrtiḥ praṇaṅmartyasya rakṣā ṇo brahmaṇaspata iti



2.3.4.[36]

yadvā āhavanīyamupatiṣṭhate | divaṃ tadupatiṣṭhate 'tha yadgārhapatyam pṛthivīṃ
tadathaitadantarikṣameṣā hi digbṛhaspateretaṃ hyetaddiśamupatiṣṭhate
tasmādbārhaspatyaṃ japati



2.3.4.[37]

mahi trīṇāmavo 'stu | dyukṣam mitrasyāryamṇaḥ durādharṣaṃ varuṇasya na hi
teṣāmamā cana nādhvasu vāraṇeṣu īśe ripuraghaśaṃsaḥ te hi putrāso aditeḥ pra
jīvase martyāya jyotiryacantyajasramiti tatrāsti nādhvasu vāraṇeṣvityeti ha vā
adhvāno vāraṇā ya ime 'ntareṇa dyāvāpṛthivī etānhyetadupatiṣṭhate tasmādāha
nādhvasu vāraṇeṣviti



2.3.4.[38]

athaindrī | indro vai yajñasya devatā sendramevaitadagnyupsthānaṃ kurute kadā
cana starīrasi nendra saścasi dāśuṣa iti yajamāno vai dāśvānna yajamānāya
druhyasītyevaitadāhopopennu maghavanbhūya innu te dānaṃ devasya pṛcyata iti
bhūyo bhūya eva na idam puṣṭaṃ kurvityevaitadāha



2.3.4.[39]

atha sāvitrī | savitā vai devānām prasavitā tatho hāsmā ete savitṛprasūtā eva sarve
kāmāḥ samṛdhyante tatsaviturvareṇyam bhargo devasya dhīmahi dhiyo yo naḥ
pracodayāditi



2.3.4.[40]

athāgneyī | tadagnaya evaitadātmānamantataḥ paridadāti guptyai pari te dūḍabho
ratho 'smān aśnotu viśvataḥ yena rakṣasi dāśuṣa iti yajamānā vai dāśvāṃso yo ha vā
asyānādhṛṣyatamo rathastenaiṣa yajamānānabhirakṣati sa yaste 'nādhṛṣyatamo
ratho yena yajamānānabhirakṣasi tena naḥ sarvato 'bhigopāyetyevaitadāha
triretajjapati



2.3.4.[41]

atha putrasya nāma gṛhṇāti | idam me 'yaṃ vīryaṃ putro 'nusaṃtanavaditi yadi putro
na syādapyātmana eva nāma gṛhṇīyāt



2.4.1.


2.4.1.[1]

atha hute 'gnihotra upatiṣṭhate | bhūrbhuvaḥ svariti tatsatyenaivaitadvācaṃ
samardhayati yadāha bhūrbhuvaḥ svariti tayā samṛddhayāśiṣamāśāste supoṣaḥ
poṣairiti tatpuṣṭimāśāste



2.4.1.[2]

yadvā ado dīrghamagnyupasthānam | āśīreva sāśīriyaṃ tadetāvataivaitatsarvamāpnoti
tasmādetenaivopatiṣṭhetaitena nveva vayamupacarāma iti ha smāhāsuriḥ



2.4.1.[3]

atha pravatsyan | gārhapatyamevāgra upatiṣṭhate 'thāhavanīyaṃ



2.4.1.[4]

sa gārhapatyamupatiṣṭhate | narya prajām me pāhīti prajāyā haiṣa īṣṭe
tatprajāmevāsmā etatparidadāti guptyai



2.4.1.[5]

athāhavanīyamupatiṣṭhate | śaṃsya paśūnme pāhīti paśūnāṃ haiṣa īṣṭe
tatpaśūnevāsmā etatparidadāti guptyai



2.4.1.[6]

atha pra vā vrajati pra vā dhāvayati | sa yatra velām manyate tatsyanttvā vācaṃ
visṛjate 'tha proṣya parekṣya yatra velām manyate tadvācaṃ yacati sa yadyapi
rājāntareṇa syānnaiva tamupeyāt


2.4.1.[7]

sa āhavanīyamevāgra upatiṣṭhate | atha gārhapatyaṃ gṛhā vai gārhapatyo gṛhā vai
pratiṣṭhā tadgṛheṣvevaitatpratiṣṭhāyām pratitiṣṭhati



2.4.1.[8]

sa āhavanīyamupatiṣṭhate | āganma viśvavedasamasmabhyaṃ vasuvittamam agne
samrāḍabhi dyumnamabhi saha āyacasvetyathopaviśya tṛṇānyapalumpati



2.4.1.[9]

atha gārhapatyamupatiṣṭhate | ayamagnirgṛhapatirgārhapatyaḥprajāyā vasuvittamaḥ
agne gṛhapate 'bhi dyumnamabhi saha āyacasvetyathopaviśya
tṛṇānyapalumpatyetannu japenaitena nveva bhūyiṣṭhā ivopatiṣṭhante



2.4.1.[10]

sa vai khalu tūṣṇīmevopatiṣṭheta | idaṃ vai yasminvasati brāhmaṇo vā rājā vā
śreyānmanuṣyo nveva tameva nārhati vaktumidam me tvaṃ gopāya prāhaṃ
vatsyāmītyathāsminnete śreyāṃso vasanti devā agnayaḥ ka u tānarhati vaktumidam
me yūyaṃ gopāyata prāhaṃ vatsyāmīti



2.4.1.[11]

mano ha vai devā manuṣyasyājānanti | sa veda gārhapatyaḥ paridām
medamupāgāditi tūṣṇīmevāhavanīyamupatiṣṭhate sa vedāhavanīyaḥ paridāṃ
medamupāgāditi



2.4.1.[12]

atha pra vā vrajati pra vā dhāvayati | sa yatra velo manyate tatsyanttvā vācaṃ visṛjate
'tha proṣya parekṣya yatra velām manyate tadvācaṃ yacati sa yadyapi rājāntareṇa
syānnaiva tamupeyāt



2.4.1.[13]

sa āhavanīyamevāgra upatiṣṭhate | atha gārhapatyaṃ
tūṣṇīmevāhavanīyamupatiṣṭhate tūṣṇīmupaviśya tṛṇānyapalumpati tūṣṇīmeva
gārhapatyamupatiṣṭhate tūṣṇīmupaviśya tṛṇānyapalumpati



2.4.1.[14]

athāto gṛhāṇāmevopacāraḥ | etaddha vai gṛhapateḥ proṣuṣa āgatādgṛhāḥ samuttrastā
iva bhavanti kimayamiha vadiṣyati kiṃ vā kariṣyatīti sa yo ha tatra kiṃcidvadati vā
karoti vā tasmādgṛhāḥ pratrasanti tasyeśvaraḥ kulaṃ vikṣobdhoratha yo ha tatra na
vadati na kiṃ cana karoti taṃ gṛhā upasaṃśrayante na vā ayamihāvādīnna kiṃ
canākaraditi sa yadihāpi sukruddha iva syācva eva tatastatkuryādyadvadiṣyanvā
kariṣyanvā syādeṣa u gṛhāṇāmupacāraḥ



2.4.2.


2.4.2.[1]

prajāpatiṃ vai bhūtānyupāsīdan | prajā vai bhūtāni vi no dhehi yathā jīvāmeti tato
devā yajñopavītino bhūtvā dakṣiṇaṃ jānvācyopāsīdaṃstānabravīdyajño vo
'nnamamṛtatvaṃ va ūrgvaḥ sūryo vo jyotiriti



2.4.2.[2]

athainam pitaraḥ | prācīnāvītinaḥ savyaṃ jānvācyopāsīdaṃstānabravīnmāsimāsi vo
'śanaṃ svadhā vo manojavīvaścandramā vo jyotiriti



2.4.2.[3]

athainam manuṣyāḥ | prāvṛtā upasthaṃ kṛtvopāsīdaṃstānabravītsāyam prātarvo
'śanam prajā vo mṛtyurvo 'gnirvo jyotiriti



2.4.2.[4]

athainam paśava upāsīdan | tebhyaḥ svaiṣameva cakāra yadaiva yūyaṃ kadā ca
labhādhvai yadi kāle yadyanākāle 'thaivāśnātheti tasmādete yadaiva kadā ca labhante
yadi kāle yadyanākāle 'thaivāśnanti



2.4.2.[5]

atha hainaṃ śaśvadapyasurā upasedurityāhuḥ | tebhyastamaśca māyāṃ ca
pradadāvastyahaivāsuramāyetīva parābhūtā ha tveva tāḥ prajāstā imāḥ
prajāstathaivopajīvanti yathaivābhyaḥ prajāpatirvyadadhāt


2.4.2.[6]

naiva devā atikrāmanti | na pitaro na paśavo manuṣyā evaike 'tikrāmanti tasmādyo
manuṣyāṇām medyatyaśubhe medyati vihūrcati hi na hyayanāya cana bhavatyanṛtaṃ
hi kṛtvā medyati tasmādu sāyamprātarāśyeva syātsa yo haivaṃ vidvāntsāyamprātarāśī
bhavati sarvaṃ haivāyureti yadu ha kiṃ ca vācā vyāharati tadu haiva bhavatyetaddhi
devasatyaṃ gopāyati taddhaitattejo nāma brāhmaṇaṃ ya etasya vrataṃ śaknoti caritum



2.4.2.[7]

tadvā etat | māsi māsyeva pitṛbhyo dadato yadaivaiṣa na purastānna paścāddadṛśe
'thaibhyo dadātyeṣa vai somo rājā devānāmannaṃ yaccandramāḥ sa etāṃ rātriṃ
kṣīyate tasminkṣīṇe dadāti tathaibhyo samadaṃ karotyatha yadakṣīṇe
dadyātsamadaṃ ha kuryāddevebhyaśca pitṛbhyaśca tasmādyadaivaiṣa na purastānna
paścāddadṛśe 'thaibhyo dadāti



2.4.2.[8]

sa vā aparāhṇe dadāti | pūrvāhṇo vai devānām madhyandino manuṣyāṇāmaparāhṇaḥ
pitṝṇāṃ tasmādaparāhṇe dadāti



2.4.2.[9]

sa jaghanena gārhapatyam | prācīnāvītī bhūtvā dakṣiṇāsīna etaṃ grṛhṇāti sa tata
evopotthāyottareṇānvāhāryapacanaṃ dakṣiṇā tiṣṭhannavahanti sakṛtphalīkaroti
sakṛdu hyeva parāñcaḥ pitarastasmātsakṛtphalīkaroti



2.4.2.[10]

taṃ śrapayati | tasminnadhiśrita ājyam pratyānayatyagnau vai devebhyo
juhvatyuddharanti manuṣyebhyo 'thaiva pitṝṇāṃ tasmādadhiśrita ājyam pratyānayati



2.4.2.[11]

sa udvāsyāgnau dve āhutī juhoti devebhyaḥ | devānvā eṣa upāvartate ya
āhitāgnirbhavati yo darśapūrṇamāsābhyāṃ yajate 'thaitatpitṛyajñenevācārīttadu
nihnute sa devaiḥ prasūto 'thaitatpitṛbhyo dadāti tasmādudvāsyāgnau dve āhutī juhoti
devebhyaḥ



2.4.2.[12]

sa vā agnaye ca somāya ca juhoti | sa yadagnaye juhoti sarvatra hyevāgniranvābhakto
'tha yatsomāya juhoti pitṛdevatyo vai somastasmādagnaye ca somāya ca juhoti



2.4.2.[13]

sa juhoti | agnaye kavyavāhanāya svāhā somāya pitṛmate svāhetyagnau
mekṣaṇamabhyādadhāti tatsviṣṭakṛdbhājanamatha dakṣiṇenānvāhāryapacanaṃ
sakṛdullikhati tadvedibhājanaṃ sakṛdu hyeva parāñcaḥ pitarastasmātsakṛdullikhati



2.4.2.[14]

atha parastādulmukaṃ nidadhāti | sa yadanidhāyolmukamathaitatpitṛbhyo
dadyādasurarakṣasāni haiṣāmetadvimathnīraṃstatho haitatpitṝṇāmasurarakṣasāni
na vimathnate tasmātparastādulmukaṃ nidadhāti



2.4.2.[15]

sa nidadhāti | ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro
nipuro ye bharantyagniṣṭāṃlokātpraṇudātyasmādityagnirhi rakṣasāmapahantā
tasmādevaṃ nidadhāti



2.4.2.[16]

athodapātramādāyāvanejayati | asāvavanenikṣvetyeva yajamānasya
pitaramasāvavanenikṣveti pitāmahamasāvavanenikṣveti prapitāmahaṃ
tadyathāśiṣyate 'bhiṣiñcedevaṃ tat



2.4.2.[17]

atha sakṛdācinnānyupamūlaṃ dināni bhavanti | agramiva vai devānām madhyamiva
manuṣyāṇām mūlamiva pitṝṇāṃ tasmādupamūlaṃ dināni bhavanti sakṛdācinnāni
bhavanti sakṛdu hyevaparāñcaḥ pitarastasmātsakṛdācinnāni bhavanti



2.4.2.[18]

tāni dakṣiṇopastṛṇāti | tatra dadāti sa vā iti dadātītīva vai devebhyo
juhvatyuddharanti manuṣyebhyo 'thaivaṃ pitṝṇāṃ tasmāditi dadāti



2.4.2.[19]

sa dadāti | asāvetatta ityeva yajamānasya pitre ye ca tvāmanvityu haika āhustadu tathā
na brūyātsvayaṃ vai teṣāṃ saha yeṣāṃ saha tasmādu brūyādasāvetatta ityeva
yajamānasya pitre 'sāvetatta iti pitāmahāyāsāvetatta iti prapitāmahāya tadyaditaḥ
parāgdadāti sakṛdu hyeva parāñcaḥ pitarah



2.4.2.[20]

tatra japati | atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvvamiti
yathābhāgamaśnītetyevaitadāha



2.4.2.[21]

atha parāṅ paryāvartate | tira iva vai pitaro manuṣyebhyastira ivaitadbhavati sa vā ā
tamitorāsītetyāhuretāvānhyasuriti sa vai muhūrtamevāsitvā


2.4.2.[22]

athopapalyayya japati | amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti
yathābhāgamāśiṣurityevaitadāha



2.4.2.[23]

athodapātramādāyāvanejayati | asāvavanenikṣvetyeva yajamānasya
pitaramasāvavanenikṣveti pitāmahamasāvavanenikṣveti prapitāmahaṃ tadyathā
jakṣuṣe 'bhiṣiñcedevaṃ tat



2.4.2.[24]

atha nīvimudvṛhya namaskaroti | pitṛdevatyā vai nīvistasmānnīvimudvṛhya
namaskaroti yajño vai namo yajñiyānevainānetatkaroti ṣaṭ kṛtvo namaskaroti ṣaḍvā
ṛtava ṛtavaḥ pitarastasmātṣaṭ kṛtvo namaskaroti gṛhānnaḥ pitaro datteti gṛhāṇāṃ ha
pitara īśata eṣo etasyāśīḥ karmaṇo 'thāvajighrati pratyavadhāya piṇḍāntsa
yajamānabhāgo 'gnau sakṛdācinnānyabhyādadhāti punarulmukamapi sṛjati



2.4.3.


2.4.3.[1]

tadu hovāca kahoḍaḥ kauṣītakiḥ | anayorvā ayaṃ dyāvāpṛthivyo raso 'sya rasasya
hutvā devebhyo 'themamaśnāmeti tasmādvā āgrayaṇeṣṭyā yajata iti



2.4.3.[2]

tadu hovāca yājñavalkyaḥ | devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tato 'surā
ubhayīrośadhīryāśca manuṣyā upajīvanti yāśca paśavaḥ kṛtyayeva tvadviṣeṇeva
tvatpralilipurutaivaṃ ciddevānabhibhavemeti tato na manuṣyā āśurna paśava āliliśire
tā hemāḥ prajā anāśakena notparābabhūvuḥ



2.4.3.[3]

tadvai devāḥ śuśruvuḥ | anāśakena ha vā imāḥ prajāḥ parābhavantīti te
hocurhantedamāsāmapajighāṃsāmeti keneti yajñenaiveti yajñena ha sma vai taddevāḥ
kalpayante yadeṣāṃ kalpamāsarṣayaśca



2.4.3.[4]

te hocuḥ | kasya na idam bhaviṣyatīti te mama-mametyeva na sampādayāṃ cakruste
hāsampādyocurājimevāsminnajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti
tatheti tasminnājimājanta



2.4.3.[5]

tāvindrāgnī udajayatām | tasmādaindrāgnau dvādaśakapālaḥ puroḍāśo
bhavatīndrāgnī hyasya bhāgadheyamudajayatāṃ tau yatrendrāgnī ujjigīvāṃsau
tasthatustadviśve devā anvājagmuḥ



2.4.3.[6]

kṣatraṃ vā indrāgnī | viśo viśve devā yatra vai kṣatramujjayatyanvābhaktā vai tatra
viṭtadviśvāndevānanvābhajatāṃ tasmādeṣa vaiśvadevaścarurbhavati



2.4.3.[7]

taṃ vai purāṇānāṃ kuryādityāhuḥ | kṣatraṃ vā indrāgnī netkṣatramabhyārohayāṇīti
tau vā ubhāveva navānāṃ syātāṃ yaddhi puroḍāśa itaraścaruritarastenaiva
kṣatramanabhyārūḍhaṃ tasmādubhāveva navānāṃ syātām



2.4.3.[8]

ta u ha viśve devā ūcuḥ | anayorvā ayaṃ dyāvāpṛthivyo raso hanteme
asminnābhajāmeti tābhyāmetam bhāgamakalpayannetaṃ dyāvāpṛthivyamekakapālam
puroḍāśaṃ tasmāddyāvāpṛthivya ekakapālaḥ puroḍāśo bhavati tasyeyameva
kapālamekeva hīyaṃ tasmādekakapālo bhavati


2.4.3.[9]

tasya paricakṣā | yasyai vai kasyai ca devatāyai havirgṛhyate sarvatraiva
sviṣṭakṛdanvābhakto 'thaitaṃ sarvameva juhoti na sviṣṭakṛte 'vadyati sā paricakṣoto
hutaḥ paryāvartate



2.4.3.[10]

tadāhuḥ | paryābhūdvā ayamekakapālo mohiṣyati rāṣṭramiti nāsya sā
paricakṣāhavanīyo vā āhutīnām pratiṣṭhā sa yadāhavanīyam prāpyāpi daśa kṛtvaḥ
paryāvarteta na tadādriyeta yadīttvanye vadanti
kastatsaṃdhamupeyāttasmādājyasyaiva yajedājyaṃ ha vā anayordyāvāpṛthivyoḥ
pratyakṣaṃ rasastatpratyakṣamevaine etatsvena rasena medhena prīṇāti
tasmādājyasyaiva yajet



2.4.3.[11]

etena vai devāḥ | yajñeneṣṭvobhayīnāmoṣadhīnāṃ yāśca manuṣyā upajīvanti yāśca
paśavaḥ kṛtyāmiva tvadviṣamiva tvadapajaghrustata āśnanmanuṣyā āliśanta paśavaḥ



2.4.3.[12]

atha yadeṣa etena yajate | tannāha nvevaitasya tathā kaścana kṛtyayeva tvadviṣeṇeva
tvatpralimpatīti devā akurvanniti tvevaiṣa etatkaroti yamu caiva devā
bhāgamakalpayanta tamu caivaibhya eṣa etadbhāgaṃ karotīmā u
caivaitadubhayīroṣadhīryāśca manuṣyā upajīvanti yāśca paśavastā anamīvā
akilviṣāḥ kurute tā asyānamīvā akilviṣā imāḥ prajā upajīvanti tasmādvā eṣa etena
yajate



2.4.3.[13]

tasya prathamajo gaurdakṣiṇā | agryamiva hīdaṃ sa yadījānaḥ
syāddarśapūrṇamāsābhyāṃ vā yajetāthaitena yajeta yadyu anījānaḥ
syāccātuṣprāśyamevaitamodanamanvāhāryapacane paceyustam brāhmaṇā aśnīyuḥ



2.4.3.[14]

dvayā vai devā devāḥ | ahaiva devā atha ye brāhmaṇāḥ śuśruvāṃso 'nūcānāste
manuṣyadevāstadyathā vaṣaṭkṛtaṃ hutamevamasyaitadbhavati tatro
yacaknuyāttaddadyānnādakṣiṇāṃ haviḥ syāditi hyāhurnāgnihotre juhuyātsamadaṃ ha
kuryādyadagnihotre juhuyādanyadvā āgrayaṇamanyadagnihotraṃ tasmānnāgnihotre
juhuyāt


2.4.4.

2.4.4.[1]

prajāpatirha vā etenāgre yajñeneje | prajākāmo bahuḥ prajayā paśubhiḥ syāṃ śriyaṃ
gaceyaṃ yaśaḥ syāmannādaḥ syāmiti



2.4.4.[2]

sa vai dakṣo nāma | tadyadenena so 'gre 'yajata tasmāddākṣāyaṇayajño
nāmotainameke vasiṣṭhayajña ityācakṣata eṣa vai vasiṣṭha etameva
tadanvācakṣate sa etena yajñeneje sa etena yajñeneṣṭvā yeyam prajāpateḥ prajātiryā
śrīretadbabhūvaitāṃ ha vai prajātim prajāyata etāṃ śriyaṃ gacati ya evaṃ vidvānetena
yajñena yajate tasmādvā etena yajeta



2.4.4.[3]

teno ha tata īje | pratīdarśaḥ śveknaḥ sa ye tam pratyāsusteṣāṃ vivacanamivāsa
vivacanamiva ha vai bhavati ya evaṃ vidvānetena yajñena yajate tasmādvā etena
yajeta



2.4.4.[4]

tamājagāma | suplā sārñjayo brahmacaryaṃ tasmādetaṃ ca yajñamanūce 'nyamu ca so
'nūcya punaḥ sṛñjayāñjagāma te ha sṛñjayā vidāṃ cakruryajñaṃ vai no 'nūcyāganniti te
hocuḥ saha vai nastaddevairāganyo no yajñamanūcyāganniti sa vai sahadevaḥ
sārñjayastadapyetannivacanamivāstyanyadvā aresuplā nāma dadha iti sa etena
yajñeneje sa etena yajñeneṣṭvā yeyaṃ sṛñjayānām prajātiryā śrīretadbabhūvaitāṃ ha
vai prajātim prajāyata etāṃ śriyaṃ gacati yaevaṃ vidvānetena yajñena yajate tasmādvā
etena yajeta2.4.4.[5]teno ha tata īje | devabhāgaḥ śrautarṣaḥ sa ubhayeṣāṃ kurūṇāṃ ca
sṛñjayānāṃ ca purohita āsa paramatā vai sā yo nvevaikasya rāṣṭrasya purohito 'satsā
nveva paramatā kimu yo dvayoḥ paramatāmiva ha vai gacati ya evaṃ vidvānetena
yajñena yajate tasmādvā etena yajeta



2.4.4.[6]

teno ha tata īje | dakṣaḥ pārvatista ime 'pyetarhi dākṣāyaṇā rājyamivaiva prāptā
rājyamiha vai prāpnoti ya evaṃ vidvānetena yajate tasmādvā etena yajeta sa vā ekaika
evānūcīnāham puroḍāśo bhavatyeteno hāsyāsapatnānupabādhā śrīrbhavati sa vai dve
paurṇamāsyau yajate dve amāvāsye dve vai mithunam mithunamevaitatprajananaṃ
kriyate



2.4.4.[7]

atha yatpūrvedyuḥ | agnīṣomīyeṇa yajate paurṇamāsyāṃ te dve devate dve vai
mithunam mithunamevaitatprajananaṃ kriyate



2.4.4.[8]

atha prātaḥ | āgneyaḥ puroḍāśo bhavatyaindraṃ sāṃnāyyaṃ te dve devate dve vai
mithunam mithunamevaitatprajananaṃ kriyate



2.4.4.[9]

atha yatpūrvedyuḥ | aindrāgnena yajate 'māvāsyāyāṃ te dve devate dve vai mithunam
mithunamevaitatprajananaṃ kriyate



2.4.4.[10]

atha prātaḥ | āgneyaḥ puroḍāśo bhavati maitrāvaruṇī payasyā nedyajñādayānīti
nvevāgneyaḥ puroḍāśo 'thaitāveva mitrāvaruṇau dve devate dve vai mithunam
mithunamevaitatprajananaṃ kriyata etadu hāsya tadrūpaṃ yena bahurbhavati yena
prajāyate



2.4.4.[11]

atha yatpūrvedyuḥ | agnīṣomīyeṇa yajate paurṇamāsyāṃ yamevāmumupavasathe
'gnīṣomīyam paśumālabhate sa evāsya saḥ


2.4.4.[12]

atha prātaḥ | āgneyaḥ puroḍāśo bhavatyaindraṃ sāṃnāyyam
prātaḥsavanamevāsyāgneyaḥ puroḍāśo āgneyaṃ hi prātaḥsavanamathaindraṃ
sāṃnāyyam mādhyandinamevāsya tatsavanamaindraṃ hi mādhyandinaṃ savanam



2.4.4.[13]

atha yatpūrvedyuḥ | aindrāgnena yajate 'māvāsyāyāṃ tṛtīyasavanamevāsya
tadvaiśvadevaṃ vai tṛtīyasavanamindrāgnī vai viśve devāḥ



2.4.4.[14]

atha prātaḥ | āgneyaḥ puroḍāśo bhavati maitrāvaruṇī payasyā nedyajñādayānīti
nvevāgneyaḥ puroḍāśo 'tha yāmevāmūm maitrāvaruṇīṃ vaśāmanūbandhyāmālabhate
saivāsya maitrāvaruṇī payasyā sa paurṇamāsena cāmāvāsyena ceṣṭvā
yāvatsaumyenādhvareṇeṣṭvā jayati tāvajjayati tadu khalu mahāyajño bhavati


2.4.4.[15]

atha yatpūrvedyuḥ | agnīṣomīyeṇa yajate paurṇamāsyāmetena vā indro
vṛtramahanneteno eva vyajayata yāsyeyaṃ vijitistāṃ tatho evaiṣa etena pāpmānaṃ
dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate 'tha yatsaṃnayatyāmāvāsyaṃ vai
sāṃnāyyaṃ dūre tadyadamāvāsyeti kṣirra evaitadvṛtraṃ jaghnuṣe tametena
rasenāprīṇan kṣipre ha vai pāpmānamapahate ya evaṃ vidvānpaurṇamāsyāṃ
saṃnayatyeṣa vai somo rājā d



s02401150Levānāmannaṃ yaccandramāstametatpūrvedyurabhiṣuṇvanti
prātarbhakṣayiṣyantastametadbhakṣayanti yadapakṣīyate



2.4.4.[16]

atha yatpūrvedyuḥ | agnīṣomīyeṇa yajate
paurṇamāsyāmabhiṣuṇotyevainametattasminnabhiṣuta etaṃ rasaṃ dadhātyetena
rasena tīvrīkaroti svadayati ha vai devebhyo havyaṃ svadate hāsya devebhyo havyaṃ
ya evaṃ vidvānpaurṇamāsyāṃ saṃnayati



2.4.4.[17]

atha yatpūrvedyuḥ | aindrāgnena yajate 'māvāsyāyāṃ darśapūrṇamāsayorvai devate sta
indrāgnī eva te evaitadañjasā pratyakṣaṃ yajatyañjasā ha vā asya
darśapūrṇamāsābhyāmiṣṭam bhavati ya evametadveda



2.4.4.[18]

atha prātaḥ | āgneyaḥ puroḍāśo bhavati maitrāvaruṇī payasyā nedyajñādayānīti
nvevāgneyaḥ puroḍāśo 'thaitāvevārdhamāsau mitrāvaruṇau ya evāpūryate sa varuṇau
yo 'pakṣīyate sa mitrastāvetāṃ rātrimubhau samāgacatastadubhāvevaitatsaha santau
prīṇāti sarvaṃ ha vā asya prītam bhavati sarvamāptaṃ ya evametadveda



2.4.4.[19]

tadvā etāṃ rātrim | mitro varuṇe retaḥ siñcati tadetena retasā prajāyate yadāpūryate
tadyadeṣātra maitrāvaruṇī payasyāvakLptatamā bhavati



2.4.4.[20]

sāṃnāyyabhājanā vā amāvāsyā | tadadastatpaurṇamāsyāṃ kriyate sa yaddhātrāpi
saṃnayejjāmi kuryātsamadaṃ kuryāttadenamadbhya oṣadhibhyaḥ sambhṛtyāhutibhyo
'dhijanayati sa eṣa āhutibhyo jātaḥ paścāddadṛśe



2.4.4.[21]

mithunādidvā enametatprajanayati | yoṣā payasyā reto vājinaṃ tadvā anuṣṭhyā
yanmithunājjāyate tadenametasmānmithunātprajananātprajanayati tasmādeṣātra
payasyā bhavati



2.4.4.[22]

atha vājibhyo vājinaṃ juhoti | ṛtavo vai vājino reto vājinaṃ tadvanuṣṭhyevaitadretaḥ
sicyate tadṛtavo retaḥ siktamimāḥ prajāḥ prajanayanti tasmādvājibhyo vājinaṃ juhoti



2.4.4.[23]

sa vai paścādiva yajñasya juhoti | paścādvai parītya vṛṣā yoṣāmadhidravati tasyāṃ
retaḥ siñcati sa vai prāgevāgre juhotyagne vīhātyanuvaṣaṭkaroti
tatsviṣṭakṛdbhājanaṃ sa vai prāgeva juhoti



2.4.4.[24]

atha diśo vyāghārayati | diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti pañca
diśaḥ pañca 'rtavastadṛtubhirevaitaddiśo mithunīkaroti



2.4.4.[25]

tadvai pañcaiva bhakṣayanti | hotā cādhvaryuśca brahmā cāgnīcca yajamānaḥ pañca
vā ṛtavastadṛtūnāmevaitadrūpaṃ kriyate tadṛtuṣvevaitadretaḥ siktam pratiṣṭhāpayati
prathamo yajamāno bhakṣayati prathamo retaḥ parigṛhṇānītyatho apyuttamo
mayyuttame retaḥ pratitiṣṭhādityupahūta upahvayasveti somamevaitatkurvanti



2.5.1.

2.5.1.[1]

prajāpatirha vā idamagra eka evāsa | sa aikṣata kathaṃ nu prajāyeyeti so 'śrāmyatsa
tapo 'tapyata sa prajā asṛjata tā asya prajāḥ sṛṣṭāḥ parābabhūvustānīmāni vayāṃsi
puruṣo vai prajāpaternediṣṭhaṃ dvipādvā ayam puruṣastasmāddvipādo vayāṃsi



2.5.1.[2]

sa aikṣata prajāpatiḥ | yathā nveva puraiko 'bhūvamevamu nvevāpyetarhyeka
evāsmīti sa dvitīyāḥ sasṛje tā asya paraiva babhūvustadidaṃ kṣudraṃ sarīsṛpaṃ
yadanyatsarpebhyastṛtīyāḥ sasṛja ityāhustā asya paraiva babhūvusta ime sarpā etā ha
nveva dvayīryājñavalkya uvāca trayīru tu punarṛcā



2.5.1.[3]

so 'rcañcrāmyanprajāpatirīkṣāṃ cakre | kathaṃ nu me prajāḥ sṛṣṭāḥ parābhavantīti
sa haitadeva dadarśānaśanatayā vai me prajāḥ parābhavantīti sa ātmana evāgre
stanayoḥ paya āpyāyayāṃ cakre sa prajā asṛjata tā asya prajāḥ sṛṣṭā stanāvevābhipadya
tāstataḥ sambabhūvustā imā aparābhūtaḥ



2.5.1.[4]

tasmādetadṛṣiṇābhyanūktam | prajā ha tisro atyāyamīyuriti tadyāḥ parābhūtāstā
evaitadabhyanūktaṃ nyanyā arkamabhito viviśra ityagnirvā arkastadyā imāḥ prajā
aparābhūtāstā agnimabhito niviṣṭāstā evaitadabhyanūktam



2.5.1.[5]

mahaddha tasthau bhuvaneṣvantariti | prajāpatimevaitadabhyanūktam pavamāno
harita āviveśeti diśo vai haritastā ayaṃ vāyuḥ pavamāna āviṣṭastā evaiṣargabhyanūktā
tā imāh prajāstathaiva prajāyante yathaiva prajāpatiḥ prajā asṛjatedaṃ hi yadaiva
striyai stanāvāpyāyete ūdhaḥ paśūnāmathaiva yajjāyate tajjāyate tāstata
stanāvevābhipadya sambhavanti



2.5.1.[6]

tadvai paya evānnam | etaddhyagre prajāpatirannamajanayata tadvā annameva prajā
annāddhi sambhavantīdaṃ hi yāsāṃ payobhavati stanāvevābhipadya tāstataḥ
sambhavantyatha yāsām payo na bhavati jātameva tā athādayanti tadu tā annādeva
sambhavanti tasmādvannameva prajāḥ



2.5.1.[7]

sa yaḥ prajākāmaḥ | etena haviṣā yajata ātmānamevaitadyajñaṃ vidhatte prajāpatim
bhūtam



2.5.1.[8]

sa vā āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati | agnirvai devatānām mukham
prajanayitā sa prajāpatistasmādāgneyo bhavati


2.5.1.[9]

atha saumyaścarurbhavati | reto vai somastadagnau prajanayitari somaṃ retaḥ siñcati
tatpurastānmithunam prajananam



2.5.1.[10]

atha sāvitraḥ | dvādaśakapālo vāṣṭākapālo vā puroḍāśo bhavati savitā vai devānām
prasavitā prajāpatirmadhyataḥ prajanayitā tasmātsāvitro bhavati



2.5.1.[11]

atha sārasvataścarurbhavati | pauṣṇaścaruryoṣā vai sarasvatī vṛṣā pūṣā
tatpunarmithunam prajananametasmādvā ubhayato mithunātprajananātprajāpatiḥ
prajāḥ sasṛja itaścordhvā itaścāvācīstatho evaiṣa etasmādubhayata eva
mithunātprajananātprajāḥ sṛjata itaścordhvā itaścāvācīstasmādvā etāni pañca havīṃṣi
bhavanti



2.5.1.[12]

athātaḥ payasyāyā evāyatanam | mārutastu saptakapālo viśo vai maruto devaviśastā
hedamaniṣeddhrā iva cerustāḥ prajāpatiṃ yajamānamupetyocurvi vai te
mathiṣyāmaha imāḥ prajā yā etena haviṣā srakṣyasa iti



2.5.1.[13]

sa aikṣata prajāpatiḥ | parā me pūrvāḥ prajā abhūvannimā u cedime vimathnate na
tataḥ kiṃ cana pariśekṣyata iti tebhya etam bhāgamakalpayadetam mārutaṃ
saptakapālam puroḍāśaṃ sa eṣa mārutaḥ saptakapālastadyatsaptakapālo bhavati sapta
sapta hi māruto gaṇastasmānmārutaḥ saptakapālaḥ puroḍāśo bhavati



2.5.1.[14]

taṃ vai svatavobhya iti kuryāt | svayaṃ hi ta etam bhāgamakurvatoto svatavobhyo
yājyānuvākye na vindanti sa u khalu māruta eva syātsa vā eṣa prajābhya evāhiṃsāyai
kriyate tasmānmārutaḥ



2.5.1.[15]

athātaḥ payasyaiva | payaso vai prajāḥ sambhavanti payasaḥ sambhūtāstadyata eva
sambhūtā yataḥ sambhavanti tadevābhya etatkaroti tadyāḥ pūrvairhavirbhiḥ prajāḥ
sṛjate tā etasmātpayasa etasyai payasyāyai sambhavanti


2.5.1.[16]

tasyām mithunamasti | yoṣā payasyā reto vājinaṃ
tasmānmithunādviśvamasammitamanu prājāyata
tadyadetasmānmithunādviśvamasammitamanu prājāyata tasmādvaiśvadevī bhavati



2.5.1.[17]

atha dyāvāpṛthivya ekakapālaḥ puroḍāśo bhavati | etairvai havirbhiḥ prajāpatiḥ prajāḥ
sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāttā imā dyāvāpṛthivībhyām parigṛhītāstatho
evaiṣa etadya etairhavirbhiḥ prajāḥ sṛjate tā dyāvāpṛthivībhyām parigṛhṇāti
tasmāddyāvāpṛthivya ekakapālaḥ puroḍāśo bhavati



2.5.1.[18]

athāta āvṛdeva | nopakirantyuttaravediṃ visṛṣṭamasatsarvamasadvaiśvadevamasaditi
tredhā barhiḥ saṃnaddham bhavati tatpunarekadhaitaddhi prajananasya rūpam
prajananamu hīdam pitā mātā yajjāyate tattṛtīyaṃ tasmāttredhā satpunarekadhā
prasva upasaṃnaddhā bhavanti tam prastaraṃ gṛhṇāti prajananamu hīdam
prajananamu hi prasvastasmātprasūḥ prastaraṃ gṛhṇāti



2.5.1.[19]

āsādya havīṃṣyagnim manthanti | agniṃ ha vai jāyamānamanu prajāpateḥ prajā
jajñire tatho evaitasyāgnimeva jāyamānamanu prajā jāyante tasmādāsādya
havīṃṣyagnim manthanti



2.5.1.[20]

navaprayājam bhavati | navānuyājaṃ daśākṣarā vai virāḍathaitāmubhayato nyūnāṃ
virājaṃ karoti prajananāyaitasmādvā ubhayato nyūnātprajananātprajāpatiḥ prajāḥ
sasṛja itaścordhvā itaścāvācīstatho evaiṣa etasmādubhayata eva
nyūnātprajananātprajāḥ sṛjata itaścordhvā itaścāvācīstasmānnavaprayājam bhavati
navānuyājam



2.5.1.[21]

trīṇi samiṣṭayajūṃṣi bhavanti | jyāya iva hīdaṃ haviryajñādyatra navaprayājaṃ
navānuyājamatho apyekameva syāddhaviryajño hi tasya prathamajo gaurdakṣiṇā



2.5.1.[22]
etena vai prajāpatiḥ yajñeneṣṭvā | yeyam prajāpateḥ prajāpatiryā śrīretadbabhūvaitāṃ
ha vai prajātim prajāyata etāṃ śriyaṃ gacati ya evaṃ vidvānetena yajñena yajate
tasmādvā etena yajeta



2.5.2.

2.5.2.[1]

vaiśvadevena vai prajāpatiḥ | prajāḥ sasṛje tā asya prajāḥ sṛṣṭā varuṇasya
yavāñjakṣurvaruṇyo ha vā agre yavastadyannveva varuṇasya
yavānprādastasmādvaruṇapraghāsā nāma



2.5.2.[2]

tā varuṇo jagrāha | tā varuṇagṛhītāḥ paridīrṇā anatyaśca prāṇatyaṣca śiśyire ca
niṣeduśca prāṇodānau haivābhyo nāpacakramaturathānyāḥ sarvā devatā
apacakramustayorhaivāsya hetoḥ prajā na parābabhūvuḥ



2.5.2.[3]

tā etena haviṣā prajāpatirabhiṣajyat | tadyāścaivāsya prajā jātā āsanyāścājātāstā
ubhayīrvaruṇapāśātprāmuñcattā asyānamīvā akilviṣāḥ prajāḥ prājāyata



2.5.2.[4]

atha yadeṣa etaiścaturthe māsi yajate | tannāha nvevaitasya tathā prajā varuṇo
gṛhṇātīti devā akurvanniti nvevaiṣa etatkaroti yāśca nvevāsya prajā jātā yāścājātāstā
ubhayīrvaruṇapāśātpramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyate tasmādvā
eṣa etaiścaturthe māsi yajate



2.5.2.[5]

tadvai dve vedī dvāvagnī bhavataḥ | tadyaddve vedī dvāvagnī bhavatastadubhayata
evaitadvaruṇapāśātprajāḥ pramuñcatītaścordhvā itaścāvācīstasmāddve vedī dvāvagnī
bhavataḥ



2.5.2.[6]

sa uttarasyāmeva vedau | uttaravedimupakirati na dakṣiṇasyāṃ kṣatra vai varuṇo
viśo marutaḥ kṣatramevaitadviśa uttare karoti tasmāduparyāsīnaṃ
kṣatriyamadhastādimāḥ prajā upāsate tasmāduttarasyāmeva vedā
uttaravedimupakirati na dakṣiṇasyām


2.5.2.[7]

athaitānyeva pañca havīṃṣi bhavanti | etairvai havirbhiḥ prajāpatiḥ prajā
asṛjataitairubhayato varuṇapāśātprajāḥ prāmuñcaditaścordhvā itaścāvācīstasmādvā
etāni pañca havīṃṣi bhavanti



2.5.2.[8]

athaindrāgno dvādaśakapālaḥ puroḍāśo bhavati | prāṇodānau vā indrāgnī tadyathā
puṇyaṃ cakruṣe puṇyaṃ kuryādevaṃ tattayorhaivāsya hetoḥ prajā na
parābabhūvustatprāṇodānābhyāmevaitatprajā bhiṣajyati prāṇodānau prajāsu dadhāti
tasmādaindrāgnau dvādaśakapālaḥ puroḍāśo bhavati



2.5.2.[9]

ubhayatra payasye bhavataḥ | payaso vai prajāḥ sambhavanti payasaḥ
sambhūtāstadyata eva sambhūtā yataḥ sambhavanti tata evaitadubhayato
varuṇapāśātprajāḥ pramuñcatītaścordhvā itaścāvācīstasmādubhayatra payasye
bhavataḥ



2.5.2.[10]

vāruṇyuttarā bhavati | varuṇo ha vā asya prajā agṛhṇāttatpratyakṣaṃ
varuṇapāśātprajāḥ pramuñcati mārutī dakṣiṇājāmitāyai nveva mārutī bhavati jāmi
ha
kuryādyadubhe vāruṇyau syātāmato ha vā asya dakṣiṇato marutaḥ prajā
ajighāṃsaṃstānetena bhāgenāśamayattasmānmārutī dakṣiṇā



2.5.2.[11]

tayorubhayoreva karīrāṇyāvapati | kaṃ vai prajāpatiḥ prajābhyaḥ karīrairakuruta
kamvevaiṣa etatprajābhyaḥ kurute



2.5.2.[12]

tayorubhayoreva śamīpalāśānyāvapati | śaṃ vai prajāpatiḥ prajābhyaḥ
śamīpalāśairakuruta śamvevaiṣa etatprajābhyaḥ kurute



2.5.2.[13]

atha kāya ekakapālaḥ puroḍāśo bhavati | kaṃ vai prajāpatiḥ prajābhyaḥ
kāyenaikakapālena puroḍāśenākuruta kamvevaiṣa etatprajābhyaḥ kāyenaikakapālena
puroḍāśena kurute tasmātkāya ekakapālaḥ puroḍāśo bhavati



2.5.2.[14]

atha pūrvedyuḥ | anvāhāryapacane 'tuṣāniva yavān kṛtvā tānīṣadivopatapya teṣāṃ
karambhapātrāṇi kurvanti yāvanto gṛhyāḥ smustāvantyekenātiriktāni



2.5.2.[15]

tatrāpi meṣaṃ ca meṣīṃ ca kurvanti | tayormeṣe ca meṣyāṃ ca yadyanaiḍakīrūrṇī
vindettāḥ praṇijya niśleṣayedyadyu anaiḍakīrna vindedatho api kuśīrṇā eva syuḥ



2.5.2.[16]

tadyanmeṣaśca meṣī ca bhavataḥ | eṣa vai pratyakṣaṃ varuṇasya
paśuryanmeṣastatpratyakṣaṃ varuṇapāśātprajāḥ pramuñcati yavamayau bhavato
yavānhi jakṣuṣīrvaruṇo 'gṛhṇānmithunau bhavato
mithunādevaitadvaruṇapāśātprajāḥ pramuñcati



2.5.2.[17]

sa uttarasyāmeva payasyāyām meṣīmavadadhāti | dakṣiṇasyām meṣamevamiva hi
mithunaṃ kLptamuttarato hi strī pumāṃsamupaśete



2.5.2.[18]

sa sarvāṇyeva havīṃṣyadhvaryuḥ | uttarasyāṃ vedāvāsādayatyathaitāmeva payasyām
pratiprasthātā dakṣiṇasyāṃ vedāvāsādayati



2.5.2.[19]

āsādya havīṃṣyagnim manthati | agnim
manthitvānuprahṛtyābhijuhotyathādhvaryurevāhāgnaye samidhyamānāyānubrūhīti tā
ubhāvevedhmāvabhyādhatta ubhau samidhau pariśiṃṣṭa ubhau
pūrvāvāghārāvāghārayato 'thādhvaryurevāhāgnimagnītsammṛḍḍhītyasammṛṣṭameva
bhavati sampreṣitam



2.5.2.[20]

atha pratiprasthātā pratiparaiti | sa patnīmudāneṣyanpṛcati kena carasīti varuṇyaṃ vā
etatstrī karoti yadanyasya satyanyena caratyatho nenme 'ntaḥśalpā juhavaditi
tasmātpṛcati niruktaṃ vā enaḥ kanīyo bhavati satyaṃ hi bhavati tasmādveva pṛcati sā
yanna pratijānīta jñātibhyo hāsyai tadahitaṃ syāt



2.5.2.[21]

tāṃ vācayati | praghāsino havāmahe marutaśca riśādasaḥ karambheṇa sajoṣasa iti
yathā puro 'nuvākyaivameṣaitayaivainānetebhyaḥ pātrebhyo hvayati



2.5.2.[22]

tāni vai pratipuruṣam | yāvanto gṛhyāḥ syutāvantyekenātiriktāni bhavanti
tatpratipuruṣamevaitadekaikena yā asya prajā jātāstā
varuṇapāśātpramuñcatyekenātiriktāni bhavanti tadyā evāsya prajā ajātāstā
varuṇapāśātpramuñcati tasmādekenātiriktāni bhavanti



2.5.2.[23]

pātrāṇi bhavanti pātreṣu hyaśanamaśyate yavamayāni bhavanti yavānhi
jakṣuṣīrvaruṇo 'gṛhṇācūrpeṇa juhoti śūrpeṇa hyaśanaṃ kriyate patnī juhoti
mithunādevaitadvaruṇapāśātprajāḥ pramuñcati



2.5.2.[24]

purā yajñātpurāhutibhyo juhoti | ahutādo vai viśo viśo vai maruto yatra vai
prajāpateḥ prajā varuṇagṛhītāḥ paridīrṇā anatyaśca prāṇatyaśca śiśyire ca niṣeduśca
taddhāsām marutaḥ pāpmānaṃ vimethire tatho evaitasya prajānām marutaḥ
pāpmānaṃ vimathnate tasmātpurā yajñātpurāhutibhyo juhoti



2.5.2.[25]

sa vai dakṣiṇe 'gnau juhoti | yadgrāme yadaraṇya iti grāme vā hyaraṇye vainaḥ
kriyate yatsabhāyāṃ yadindriya iti yatsabhāyāmiti yanmānuṣa iti tadāha yadindriya iti
yaddevatreti tadāha yadenaścakṛmā vayamidaṃ tadavayajāmahe svāheti yatkiṃ ca
vayamenaścakṛmedaṃ vayaṃ tasmātsarvasmātpramucyāmaha ityevaitadāha



2.5.2.[26]

athaindrīm marutvatīṃ japati | yatra vai prajāpateḥ prajānām marutaḥ pāpmānaṃ
vimethire taddhekṣāṃ cakra ime ha me prajā na vimathnīranniti



2.5.2.[27]
sa etāmaindrīm marutvatīmajapat | kṣatraṃ vā indro viśo marutaḥ kṣatraṃ vai viśo
niṣeddhā niṣiddhā asanniti tasmādaindrī



2.5.2.[28]

mo ṣū ṇaḥ | indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ mahaścidyasya
mīḍhuṣo yavyā haviṣmato maruto vandate gīriti



2.5.2.[29]

athaināṃ vācayati | akran karma karmakṛta ityakranhi karma karmakṛtaḥ saha vācā
mayobhuveti saha hi vācākrandevebhyaḥ karma kṛtveti devebhyo hi karma kṛtvāstam
preta sacābhuva ityanyato hyoḍhayā saha bhavanti tasmādāha sacābhuva ityastam
preteti jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prāsīṣadadgṛhā
vā astaṃ gṛhāḥ pratiṣṭhā tadgṛheṣvevaināmetatpratiṣṭhāyām pratiṣṭhāpayati



2.5.2.[30]

pratiparāṇīyodaiti pratiprasthātā | sammṛjantyagniṃ sammṛṣṭe 'gnau tā
ubhāvevottarāvāghārāvāghārayato 'thādhvaryurevāśrāvya hotāram pravṛṇīte pravṛto
hotottarasyai vederhotṛṣadana upaviśatyupaviśya prasauti tā ubhāveva prasūtau sruca
ādāyātikrāmato 'tikramyāśrāvyādhvaryurevāha samidho yajeti yaja yajeti
caturthe-caturthe prayāje samānayamānau navabhiḥ prayājaiścarataḥ



2.5.2.[31]

athādhvaryurevāhāgnaye 'nubrūhīti | āgneyamājyabhāgaṃ tā ubhāveva
caturājyasyāvadāyātikrāmato 'tikramyāśrāvyādhvaryurevāhāgniṃ yajeti tā ubhāveva
vaṣaṭkṛte juhutaḥ



2.5.2.[32]

athādhvaryurevāha somāyānubrūhīti | saumyamājyabhāgaṃ tā ubhāveva
caturājyasyāvadāyātikrāmato 'tikramyāśrāvyādhvaryurevāha somaṃ yajeti tā ubhāveva
vaṣaṭkṛte juhutaḥ



2.5.2.[33]

tadyatkiṃ ca vācā kartavyam | adhvaryureva tatkaroti na pratiprasthātā
tadyadadhvaryurevāśrāvayatīhaiva yatra vaṣaṭkriyate



2.5.2.[34]

kṛtānukara eva pratiprasthātā | kṣatraṃ vai varuṇo viśo
marutastatkṣatrāyaivaitadviśaṃ kṛtānukarāmanuvartmānaṃ karoti pratyudyāminīṃ
ha kṣatrāya viśaṃ kuryādyadapi pratiprasthātāśrāvayettasmānna
pratiprasthātāśrāvayati



2.5.2.[35]

prāṇāveva pratiprasthātā | srucau kṛtvopāste 'thādhvaryurevaitairhavirbhiḥ
pracaratyāgneyenāṣṭākapālena puroḍāśena saumyena caruṇā sāvitreṇa
dvādaśakapālena vāṣṭākapālena vā puroḍāśena sārasvatena caruṇā pauṣṇena
caruṇaindrāgnena dvādaśakapālena puroḍāśena



2.5.2.[36]

athaitābhyām payasyābhyām pracariṣyantau vipariharataḥ | sa yo meṣo bhavati
mārutyāṃ taṃ vāruṇyāmavadadhāti yā meṣī bhavati vāruṇyāṃ tām
mārutyāmavadadhāti tadyadevaṃ vipariharataḥ kṣatraṃ vai varuṇo vīryam
pumānvīryamevaitatkṣatre dhatto 'vīryā vai strī viśo
marutastadavīryāmevaitadviśaṃ kurutastasmādevaṃ vipariharataḥ



2.5.2.[37]

athādhvaryurevāha varuṇāyānubrūhīti | sa upastṛṇīta ājyamathāsyai vāruṇyai
payasyāyai dviravadyati so 'nyatareṇāvadānena saha
meṣamavadadhātyathopariṣṭādājyasyābhighārayati pratyanaktyavadāne
atikrāmatyatikramyāśrāvyāha varuṇaṃ yajeti vaṣaṭkṛte juhoti



2.5.2.[38]

savye pāṇāvadhvaryuḥ | srucau kṛtvā dakṣiṇena pratiprasthāturvā so 'nvārabhyāha
marudbhyo 'nubrūhītyupastṛṇīta ājyam pratiprasthātāthāsyai mārutyai payasyāyai
dviravadyati so 'nyatareṇāvadānena saha
meṣīmavadadhātyathopariṣṭādājyasyābhighārayati pratyanaktyavadāne
atikrāmatyathādhvaryurevāśrāvyāha maruto yajeti vaṣaṭkṛte juhoti



2.5.2.[39]

athādhvaryureva kāyena | ekakapālena puroḍāśena pracarati kāyenaikakapālena
puroḍāśena pracaryādhvaryurevāhāgnaye sviṣṭakṛte 'nubrūhīti sa sarveṣāmeva
haviṣāmadhvaryuḥ sakṛtsakṛdavadyatyathaitasyā eva payasyāyai pratiprasthātā
sakṛdavadyatyathopariṣṭāddvirājyasyābhighārayatastā ubhāvevātikrāmato
'tikramyāśrāvyādhvaryurevāhāgniṃ sviṣṭakṛtaṃ yajeti tā ubhāveva vaṣaṭkṛte juhutaḥ


2.5.2.[40]

athādhvaryureva prāśitramavadyati | iḍāṃ samavadāya pratiprasthātre 'tiprajihīte
tatrāpi pratiprasthātā mārutyai payasyāyai
dvirabhyavadyatyathopariṣṭāddvirājyasyābhighārayatyupahūya mārjayante



2.5.2.[41]

athādhvaryurevāha brahmanprasthāsyāmi | samidhamādhāyāgnimagnītsammṛḍḍhīti
sa srucorevādhvaryuḥ pṛṣadājyaṃ vyānayate 'tha yadi pratiprasthātuḥ pṛṣadājyam
bhavati tatsa dvedhā vyānayata uto tatra pṛṣadājyaṃ na bhavati sa
yadevopabhṛtyājyaṃ tatsa dvedhā vyānayate tā ubhāvevātikrāmato
'tikramyāśrāvyādhvaryurevāha devānyajeti yaja-yajeti caturthe-caturthe 'nuyāje
samānayamānau navabhiranuyājaiścaratastadyannavaprayājam bhavati navānuyājaṃ
tadubhayata evaitadvaruṇapāśātprajāḥ pramuñcatītaścordhvā
itaścāvācīstasmānnavaprayājam bhavati navānuyājam



2.5.2.[42]

tā ubhāveva sādayitvā sruco vyūhataḥ | sruco vyuhya paridhīntsamajya
paridhimabhipadyāśrāvyādhvaryurevāheṣitā daivyā hotāro bhadravācyāya preṣito
mānuṣaḥ sūktavākāyeti sūktavākaṃ hotā pratipadyate 'thaitā ubhāveva prastarau
samullumpata ubhāvanupraharata ubhau tṛṇe apagṛhyopāsāte yadā hotā
sūktavākamāha



2.5.2.[43]

athāgnīdāhānuprahareti | tā ubhāvevānupraharata ubhāvātmānā upaspṛśete



2.5.2.[44]

athāha saṃvadasveti | agānagnīdagaṃcrāvaya śrauṣaṭ svagā daivyā hotṛbhyaḥ
svastirmānuṣebhyaḥ śaṃ yorbrūhītyadhvaryurevaitadāha tā ubhāveva
paridhīnanupraharata ubhau srucaḥ sampragṛhya sphye sādayataḥ



2.5.2.[45]

athādhvaryureva pratiparetya | patnīḥ saṃyājayatyupāsta eva pratiprasthātā patnīḥ
saṃyājyodaityadhvaryuḥ



2.5.2.[46]

trīṇi samiṣṭṛyajūṃṣi juhoti | tūṣṇīmeva pratiprasthātā srucam pragṛhṇāti tadye
vaiśvadevena yajamānayorvāsasī parihite syātāṃ te evātrāpi syātāmathāsyai vāruṇyai
payasyāyai kṣāmakarṣamiśramādāyāvabhṛthaṃ yanti varuṇyaṃ vā etannirvaruṇatāyai
tatra na sāma gīyate na hyatra sāmnā kiṃ cana kriyate
tūṣnīmevetyābhyavetyopamārayati



2.5.2.[47]

avabhṛtha nicumpuṇa | nicerurasi nicumpuṇaḥ ava devairdevakṛtameno 'yāsiṣamava
martyairmartyakṛtam pururāvaṇe deva riṣaspāhīti kāmaṃ haite yasmai kāmayeta
tasmai dadyānna hi dīkṣitavasane bhavataḥ sa yathāhistvaco nirmucyetaivaṃ
sarvasmātpāpmano nirmucyate



2.5.2.[48]

atha keśaśmaśrūptvā | samārohyāgnī udavasāyeva hyetena yajate na hi tadavakalpate
yaduttaravedāvagnihotraṃ juhuyāttasmādudavasyati gṛhānitvā nirmathyāgnī
paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kLptaḥ
pratiṣṭhito yajño yatpaurṇamāsaṃ tatkLptenaivaitadyajñenāntataḥ pratitiṣṭhati
tasmādudavasyati



2.5.3.

2.5.3.[1]

varuṇapraghāsairvai prajāpatiḥ | prajā varuṇapāśātprāmuñcattā syānamīvā akilviṣāḥ
prajāḥ prājāyantāthaitaiḥ sākamedhairetairvai devā vṛtramaghnannetairveva
vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ
hanti tatho eva vijayate tasmādvā eṣa etaiścaturthe māsi yajate sa vai
dvyahamanūcīnāhaṃ yajate



2.5.3.[2]

sa pūrvedyuḥ | agnaye 'nīkavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapatyagniṃ ha vai devā
anīkaṃ kṛtvopapreyurvṛtraṃ haniṣyantaḥ sa tejo 'gnirnāvyathata tatho evaiṣa
etatpāpmānaṃ dviṣantam bhrātṛvyaṃ haniṣyannagnimevānīkaṃ kṛtvopapraiti sa tejo
'gnirna vyathate tasmādagnaye 'nīkavate



2.5.3.[3]

atha marudbhyaḥ sāṃtapanebhyaḥ | madhyandine caruṃ nirvapati maruto ha vai
sāṃtapanā madyandine vṛtraṃ saṃtepuḥ sa saṃtapto 'nanneva prāṇanparidīrṇaḥ śiśye
tatho evaitasya pāpmānaṃ dviṣantam bhrātṛvyam marutaḥ sāṃtapanāḥ saṃtapanti
tasmānmarudbhyaḥ sāṃtapanebhyaḥ


2.5.3.[4]

atha marudbhyo gṛhamedhibhyaḥ | śākhayā vatsānapākatya pavitravati saṃdohya taṃ
caruṃ śrapayati caruru hyeva sa yatra kva ca taṇḍulānāvapanti tanmedho devā
dadhire prātarvṛtraṃ haniṣyantastatho evaiṣa etatpāpmānaṃ dviṣantam bhrātṛvyaṃ
haniṣyanmegho dhatte tadyatkṣīraudano bhavati megho vai payo
meghastaṇḍulāstamubhayam meghamātmandhatte tasmātkṣīraudano bhavati



2.5.3.[5]

tasyāvṛt | saiva stīrṇā vedirbhavati yā marudbhyaḥ sāṃtapanebhyastasyāmeva stīrṇāyāṃ
vedau paridhīṃśca śakalāṃścopanidadhati tathā saṃdohya caruṃ śrapayati
śrapayitvābhighāryodvāsayati



2.5.3.[6]

atha dve piśīle vā pātryau vā nirṇenijati | tayorenaṃ dvedhoddharanti tayormadhye
sarpirāsecane kṛtvā sarpirāsiñcati sruvaṃ ca srucaṃ ca sammārṣṭyathaitā
odanāvādāyodaiti sruvaṃ ca srucaṃ cādāyodaiti sa imāmeva stīrṇāṃ vedimabhimṛśya
paridhīnparidhāya yāvataḥ śakalān kāmayate tāvato 'bhyādadhātyathaitā
odanāvāsādayati sruvaṃ ca srucaṃ cāsādayatyupaviśati hotā hotṛṣadane sruvaṃ ca
srucaṃ cādadāna āha



2.5.3.[7]

agnaye 'nubrrūhīti | āgneyamājyabhāgaṃ sa dakṣiṇasyaudanasya
sarpirāsecanāccaturājyasyāvadāyātikrāmatyatikramyāśrāvyāhāgniṃ yajeti vaṣaṭkṛte
juhoti



2.5.3.[8]

athāha somāyānubrūhīti | saumyamājyabhāgaṃ sa uttarasyaudanasya
sarpirāsecanāccaturājyasyāvadāyātikrāmatyatikramyāśrāvyāha somaṃ yajeti vaṣaṭkṛte
juhoti



2.5.3.[9]

athāha marudbhyo gṛhamedhibhyo 'nubrūhīti | sa dakṣiṇasyaudanasya
sarpirāsecanāttata ājyamupastṛṇīte tasya
dviravadyatyathopariṣṭādājyasyābhighārayatyatikrāmatyatikramyāśrāvyāha maruto
gṛhamedhino yajeti vaṣaṭkṛte juhoti



2.5.3.[10]

athāhāgnaye sviṣṭakṛte 'nubrūhīti | sa uttarasyaudanasya sarpirāsecanāttata
ājyamupastṛṇīte tasya
dviravadyatyathopariṣṭādājyasyābhighārayatyatikrāmatyatikramyāśrāvyāhāgniṃ
sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhotyatheḍāmevāvadyati na prāśitramupahūya
mārjayanta etannvekamayanam



2.5.3.[11]

athedaṃ dvitīyam | saiva stīrṇā vedirbhavati yā marudbhyaḥ
sāṃtapanebhyastasyāmeva stīrṇāyāṃ vedau paridhīṃśca śakalāṃścopanidadhati tathā
saṃdohya caruṃ śrapayati nedeva prativeśamājyamadhiśrayati
śrapayitvābhighāryodvāsyānakti sthālyāmājyamudvāsayati sruvaṃ ca srucaṃ ca
sammārṣṭyathaitaṃ sokhameva carumādāyodaiti sthālyāmājyamādāyodaiti sruvaṃ ca
srucaṃ cādāyodaiti sa imāmeva stīrṇ



āṃ vedimabhimṛśya paridhīnparidhāya yāvataḥ śakalān kāmayate tāvato
'bhyādadhātyathaitaṃ sokhameva carumāsādayati sthālyāmājyamāsādayati sruvaṃ ca
srucaṃ cāsādayatyupaviśati hotā hotṛṣadane sruvaṃ ca srucaṃ cādadāna āha



2.5.3.[12]

agnaye 'nubrūhīti | āgneyamājyabhāgaṃ sa sthālyai
caturājyasyāvadāyātikrāmatyatikramyāśrāvyāhāgniṃ yajeti vaṣaṭkṛte
juhoti

2.5.3.[13]

athāha somāyānubrūhīti | saumyamājyabhāgaṃ sa sthālyā eva
caturājyasyāvadāyātikrāmatyatikramyāśrāvyāha somaṃ yajeti vaṣaṭkṛte juhoti



2.5.3.[14]

athāha marudbhyo gṛhamedhibhyo 'nubrūhīti | sa upastṛṇīta ājyamathāsya
carordviravadyatyathopariṣṭādājyasyābhighārayati pratyanaktyavadāne
atikrāmatyatikramyāśrāvyāha maruto gṛhamedhino yajeti vaṣaṭkṛte juhoti



2.5.3.[15]

athāhāgnaye sviṣṭakṛte 'nubrūhīti | sa upastṛṇīta ājyamathāsya caroḥ
sakṛdavadyatyathopariṣṭāddvirājyasyābhighārayati na
pratyanaktyavadānamatikrāmatyatikramyāśrāvyāhāgnim\ sviṣṭakṛtam- yajeti
vaṣaṭkṛte juhoti


2.5.3.[16]

atheḍāmevāvadyati na prāśitram | upahūya prāśnanti yāvanto gṛhyā haviruciṣṭāśāḥ
syustāvantaḥ prāśnīyuratho apyṛtvijaḥ prāśnīyuratho apyanye brāhmaṇāḥ
prāśnīyuryadi bahurodana syādathaitāmaniraśitāṃ kumbhīmapidhāya nidadhati
pūrṇadarvāya mātṛbhirvatsāntsamavārjanti tadu paśavo meghamātmandadhate
yavāgvaitāṃ rātrimagnihotraṃ juhoti nivānyām prātarduhanti pitṛyajñāya



2.5.3.[17]

atha prātarhute vāhute vā | yatarathā kāmayeta so 'syā aniraśitāyai kumbhyai
darvyopahanti pūrṇā darvi parāpata sapūrṇā punarāpata vasneva vikrīṇāvahā
iṣamūrjaṃ śatakrataviti yathā puro 'nuvākyaivamepaitayaivainametasmai bhāgāya
hvayati



2.5.3.[18]

atharṣabhamāhvayitavai brūyāt | sa yadi ruyātsa vaṣaṭkāra ityu haika
āhustasminvaṣaṭkāre juhuyādityatho indramevaitatsvena rūpeṇa hvayati vṛtrasya
badhāyaitadvā indrasya rūpa yadṛṣabhastatsvenaivainametadrūpeṇa hvayati vṛtrasya
badhāya sa yadi ruyādā ma indro yajñamagantsendro me yajña iti ha vidyādyadyu na
ruyādbrāhmaṇa eva dakṣiṇata āsīno brūyājjuhudhīti saivaindrī vāk



2.5.3.[19]

sa juhoti | dehi me dadāmi te ni me dhehi ni te dadhe nihāraṃ ca harāsi me nihāraṃ
niharāṇi te svāheti



2.5.3.[20]

atha marudbhyaḥ krīḍibhyaḥ | saptakapālam puroḍāśaṃ nirvapati maruto ha vai
krīḍino vṛtraṃ haniṣyantamindramāgataṃ tamabhitaḥ paricikrīḍurmahayantastatho
evaitam pāpmānaṃ dviṣantam bhrātṛvyaṃ haniṣyantamabhitaḥ parikrīḍante
mahayantastasmānmarudbhyaḥ krīḍibhyo 'thāto mahāhaviṣa eva tadyathā
mahāhaviṣastatho tasya



2.5.4.


2.5.4.[1]

mahāhaviṣa ha vai devā vṛtraṃ jaghnuḥ | teno eva vyajayanta yeyameṣāṃ vijitistāṃ
tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate
tasmādvā eṣa etena yajate


2.5.4.[2]

tasyāvṛt | upakirantyuttaravediṃ gṛhṇanti pṛṣadājyam manthantyagniṃ navaprayājam
bhavati navānuyājaṃ trīṇi samiṣṭayajūṃṣi bhavantyathaitānyeva pañca havīṃṣi
bhavanti



2.5.4.[3]

sa yadāgneyo 'ṣṭākapālaḥ puroḍāśo bhavati | agninā ha vā enaṃ tejasāghnantsa tejo
'gnirnāvyathata tasmādāgneyo bhavati



2.5.4.[4]

atha yatsaumyaścarurbhavati | somena ha vā enaṃ rājñāghnantsomarājāna eva
tasmātsaumyaścarurbhavati



2.5.4.[5]
atha yatsāvitraḥ | dvādaśakapālo vāṣṭākapālo vā puroḍāśo bhavati savitā vai devānām
prasavitā savitṛprasūtā haivainamaghnaṃstasmātsāvitro bhavati



2.5.4.[6]

atha yatsārasvataścarurbhavati | vāgvai sarasvatī vāgu haivānumamāda prahara jahīti
tasmātsārasvataścarurbhavati



2.5.4.[7]

atha yatpauṣṇaścarurbhavati | iyaṃ vai pṛthivī pūṣeyaṃ haivainam badhāya
pratipradadāvanayā haivainam pratiprattaṃ jaghnustasmātpauṣṇaścarurbhavati



2.5.4.[8]

athaindrāgnau dvādaśakapālaḥ puroḍāśo bhavati | etena haivainamaghnaṃstejo vā
agnirindriyaṃ vīryamindra etābhyāmenamubhābhyāṃ vīryābhyāmaghnanbrahma vā
agniḥ kṣatramindraste ubhe saṃrabhya brahma ca kṣatraṃ ca sayujau kṛtvā
tābhyāmenamubhābhyāṃ vīryābhyāmaghnaṃstasmādaindrāgno dvādaśakapālaḥ
puroḍāśo bhavati



2.5.4.[9]

atha māhendraścarurbhavati | indro vā eṣa purā vṛtrasya badhādatha vṛtraṃ hatvā
yathā mahārājo vijigyāna evaṃ mahendro 'bhavattasmānmāhendraścarurbhavati
mahāntamu caivainametatkhalu karoti vṛtrasya badhāya tasmādveva
māhendraścarurbhavati



2.5.4.[10]

atha vaiśvakarmaṇa ekakapālaḥ puroḍāśo bhavati | viśvaṃ vā etatkarma kṛtaṃ sarvaṃ
jitaṃ devānāmāsītsākamedhairījānānāṃ vijigyānānāṃ viśvamvevaitasyaitatkarma kṛtaṃ
sarvaṃ jitam bhavati sākamedhairījānasya vijigyānasya tasmādvaiśvakarmaṇa
ekakapālaḥ puroḍāśo bhavati



2.5.4.[11]

etena vai devāḥ | yajñeneṣṭvā yeyaṃ devānām prajātiryā śrīretadbabhūvuretāṃ ha vai
prajātim prajāyata etāṃ śriyaṃ gacati ya evaṃ vidvānetena yajñena yajate tasmādvā
etena yajeta



2.6.1.


2.6.1.[1]

mahāhaviṣā ha vai devā vṛtraṃ jaghnuḥ | teno eva vyajayanta yeyameṣāṃ
vijitistāmatha yānevaiṣāṃ tasmintsaṃgrāme 'ghnamstānpitṛyajñena samairayanta
pitaro vai ta āsaṃstasmātpitṛyajño nāma



2.6.1.[2]

tadvasanto grīṣmo varṣāḥ | ete te ye vyajayanta śaraddhemantaḥ śiśirasta u te
yānpunaḥ samairayanta



2.6.1.[3]

atha yadeṣa etena yajate | tannāha nvevaitasya tathā kaṃ cana ghnantīti devā
akurvanniti nvevaiṣa etatkaroti yamu caivaibhyo devā bhāgamakalpayaṃstamu
caivaibhya eṣa etadbhāgaṃ karoti yānu caiva devāḥ samairayanta tānu caivaitadavati
svānu caivaitatpitṝṃcreyāṃsa lokamuponnayati yadu caivāsyātrātmano 'caraṇena
hanyate vā mīyate vā tadu caivāsyaitena punarāpyāyate tasmādvā eṣa etena yajate



2.6.1.[4]
sa pitṛbhyaḥ somavadbhyaḥ | ṣaṭkapāla puroḍāśa nivapati somāya vā pitṛmate ṣaḍvā
ṛtava ṛtavaḥ pitarastasmātṣaṭkapālo bhavati



2.6.1.[5]

atha pitṛbhyo barhiṣadbhyaḥ | anvāhāryapacane dhānāḥ kurvanti tato 'rdhāḥ
piṃṣantyardhā ityeva dhānā apiṣṭā bhavanti tā dhānāḥ pitṛbhyo barhiṣadbhyaḥ



2.6.1.[6]

atha pitṛbhyo 'gniṣvāttebhyaḥ | nivānyāyai dugdhe sakṛdupamathita ekaśalākayā
mantho bhavati sakṛdu hyeva parāñcaḥ pitarastasmātsakṛdupamathito bhavatyetāni
havīṃṣi bhavanti



2.6.1.[7]

tadye somenejānāḥ | te pitaraḥ somavanto 'tha ye dattena pakvena lokaṃ jayanti te
pitaro barhiṣado 'tha ye tato nānyataraccana yānagnireva dahantsvadayati te pitaro
'gniṣvāttā eta u ye pitaraḥ



2.6.1.[8]

sa jaghanena gārhapatyam | prācīnāvītī bhūtvā dakṣiṇāsīna etaṃ ṣaṭkapālam
puroḍāśaṃ gṛhṇāti sa tata evopotthāyottareṇānvāhāryapacanaṃ dakṣiṇā
tiṣṭhannavahanti sakṛtphalīkaroti sakṛdu hyeva parāñcaḥ
pitarastasmātsakṛtphalīkaroti



2.6.1.[9]

sa dakṣiṇaiva dṛṣadupale upadadhāti | dakṣiṇārdhe gārhapatyasya
ṣaṭpālānyupadadhāti tadyadetāṃ dakṣiṇāṃ diśaṃ sacanta eṣā hi dik pitṝṇāṃ
tasmādetāṃ dakṣiṇāṃ diśaṃ sacante



2.6.1.[10]

atha dakṣiṇenānvāhāryapacanam | catuḥsraktiṃ vediṃ karotyavāntaradiśo 'nu sraktīḥ
karoti catasro vā avāntaradiśo 'vāntaradiśo vai pitarastasmādavāntaradiśo 'nu sraktīḥ
karoti



2.6.1.[11]

tanmadhye 'gniṃ samādadhāti | purastādvai devāḥ pratyañco
manuṣyānabhyupāvṛttāstasmāttebhyaḥ prāṅ tiṣṭhañjuhoti sarvataḥ pitaro 'vāntaradiśo
vai pitaraḥ sarvata iva hīmā avāntaradiśastasmānmadhye 'gniṃ samādadhāti



2.6.1.[12]

sa tata eva prāk stambayajurharati | stambayajurhutvāthetyevāgre
parigṛhṇātyathetyatheti pūrveṇa parigraheṇa parigṛhya likhati harati yaddhāryam
bhavati sa tathaivottareṇa parigraheṇa parigṛhṇātyuttareṇa parigraheṇa parigṛhya
pratimṛjyāha prokṣaṇīrāsādayetyāsādayanti prokṣaṇīridhmam barhirupasādayanti
srucaḥ sammārṣṭyājyenodaiti sa yajñopavītī bhūtvājyāni gṛhṇāti



2.6.1.[13]

tadāhuḥ | dvirupabhṛti gṛhṇīyāddvau hyatrānuyājau bhavata iti tadvaṣṭāveva kṛtva
upabhṛti gṛhṇīyānnedyajñasya vidhāyā ayānīti tasmādaṣṭāveva kṛtva upabhṛti
gṛhṇīyādājyāni gṛhītvā sa punaḥ prācīnāvītī bhūtvā



2.6.1.[14]

prokṣaṇīradhvaryurādatte | sa idhmamevāgre prokṣatyatha vedimathāsmai barhiḥ
prayacanti tatpurastādgranthyāsādayati tatprokṣyopaninīya visraṃsya granthiṃ na
prastaraṃ gṛhṇāti sakṛdu hyeva parāñcaḥ pitarastasmānna prastaraṃ gṛhṇāti



2.6.1.[15]

atha saṃnahanamanuvisraṃsya | apasalavi triḥ paristṛṇanparyeti so 'pasalavi triḥ
paristīrya yāvatprastarabhājanaṃ tāvatpariśinaṣṭyatha punaḥ prasalavi triḥ paryeti
yatpunaḥ prasalavi triḥ paryeti tadyānevāmūṃstrayānpitṝnanvavāgāttebhya
evaitatpunarapodetīmaṃ svaṃ lokamabhi tasmātpunaḥ prasalavi triḥ paryeti



2.6.1.[16]

sa dakṣiṇaiva paridhīnparidadhāti | dakṣiṇā prastaraṃ stṛṇāti nāntardadhāti vidhṛtī
sakṛdu hyeva parāñcaḥ pitarastasmānnāntardadhāti vidhṛtī



2.6.1.[17]

sa tatra juhūmāsādayati | atha pūrvāmupabhṛtamatha dhruvāmatha puroḍāśamatha
dhānā atha manthamāsādya havīṃṣi sammṛśati



2.6.1.[18]

te sarva eva yajñopavītino bhūtvā | itthādyajamānaśca brahmā ca paścātparītaḥ
purastādagnīt



2.6.1.[19]

tenopāṃśu caranti | tiraiva vai pitarastira ivaitadyadupāṃśu tasmādupāṃśu caranti



2.6.1.[20]

parivṛte caranti | tira iva vai pitarastira ivaitadyatparivṛtaṃ tasmātparivṛte caranti



2.6.1.[21]

athedhmamabhyādadhadāha | agnaye samidhyamānāyānubrūhīti sa ekāmeva hotā
sāmidhenīṃ triranvāha sakṛdu hyeva parāñcaḥ pitarastasmādekāṃ hotā sāmidhenīṃ
triranvāha



2.6.1.[22]

so 'nvāha | uśantastvā nidhīmahyuśantaḥ samidhīmahi uśannuśata āvaha
pitṝnhaviṣe attava ityathāgnimāvaha somamāvaha pitṝntsomavata āvaha
pitṝnbarhiṣada āvaha pitṝnagniṣvāttānāvaha devāṃ3 ājyapāṃ3 āvahāgniṃ
hotrāyāvaha svam mahimānamāvahetyāvāhyopaviśati



2.6.1.[23]

athāśrāvya na hotāram pravṛṇīte | pitṛyajño vā ayaṃ neddhotāram pitṛṣu dadhānīti
tasmānna hotāram pravṛṇīte sīda hotarityevāhopaviśati hotā hotṛṣadana upaviśya
prasauti prasūto 'dhvaryuḥ srucāvādāya pratyaṅṅatikrāmatyatikramyāśrāvyāha
samidho yajeti so 'pabarhiṣaścaturaḥ prayājānyajati prajā vai barhirnetprajāḥ pitṛṣu
dadhānīti tasmādapabarhiṣaścaturaḥ prayājānyajatyathājyabhāgābhyāṃ
carantyājyabhāgābhyāṃ caritvā



2.6.1.[24]

te sarva eva prācīnāvītino bhūtvā | etairvai havirbhiḥ pracariṣyanta
itthādyajamānaśca brahmā ca purastātparītaḥ paścādagnīttadutāśrāvayantyoṃ3
svadhetyastu svadheti pratyāśrāvaṇaṃ svadhā nama iti vaṣaṭkāraḥ



2.6.1.[25]

tadu hovācāsuriḥ | āśrāvayeyureva pratyāśrāvayeyurvaṣaṭkuryurnedyajñasya vidhāyā
ayāmeti



2.6.1.[26]

athāha pitṛbhyaḥ somavadbhyo 'nubrūhīti | somāya vā pitṛmate sa dve puro 'nuvākye
anvāhaikayā vai devānpracyāvayanti dvābhyām pitṝntsakṛdu hyeva parāñcaḥ
pitarastasmāddve puro 'nuvākye anvāha



2.6.1.[27]

sa upastṛṇīta ājyam | athāsya puroḍāśasyāvadyati sa tenaiva saha dhānānāṃ tena saha
manthasya tatsakṛdavadadhātyathopariṣṭāddvirājyasyābhighārayati
pratyanaktyavadānāni nātikrāmatīta evopotthāyāśrāvyāha pitṝntsomavato yajeti
vaṣaṭkṛte juhoti



2.6.1.[28]

athāha pitṛbhyo barhiṣadbhyo 'nubrūhīti | sa upastṛṇīta ājyamathāsāṃ
dhānānāmavadyati sa tenaiva saha manthasya tena saha puroḍāśasya
tatsakṛdavadadhātyathopariṣṭādvirājyasyābhighārayati pratyanaktyavadānāni
nātikrāmatīta evopotthāyāśrāvyāha pitṝnbarhiṣado yajeti vaṣaṭkṛte juhoti



2.6.1.[29]

athāha pitṛbhyo 'gniṣvāttebhyo 'nubrūhīti | sa upastṛṇīta ājyamathāsya
manthasyāvadyati sa tenaiva saha puroḍāśasya tena saha dhānānāṃ
tatsakṛdavadadhātyathopariṣṭāddvirājyasyābhighārayati pratyanaktyavadānāni
nātikrāmatīta evopotthāyāśrāvyāha pitṝnagniṣvāttānyajeti vaṣaṭkṛte juhoti



2.6.1.[30]

athāhāgnaye kavyavāhanāyānubrūhīti | tatsviṣṭakṛte havyavāhano vai devānāṃ
kavyavāhanaḥ pitṝṇāṃ tasmādāhāgnaye kavyavāhanāyānubrūhīti



2.6.1.[31]

sa upastṛṇīta ājyam | athāsya puroḍāśasyāvadyati sa tenaiva saha dhānānāṃ tena saha
manthasya tatsakṛdavadadhātyathopariṣṭāddvirājyasyābhighārayati na
pratyanaktyavadānāni nātikrāmatīta evopotthāyāśrāvyāhāgniṃ kavyavāhanaṃ yajeti
vaṣaṭkṛte juhoti


2.6.1.[32]

sa yannātikrāmati | ita evopotthāyaṃ juhoti sakṛdu hyeva parāñcaḥ pitaro 'tha
yatsakṛtsarveṣāṃ samavadyati sakṛdu hyeva parāñcaḥ pitaro 'tha
yadvyatiṣaṅgamavadānānyavadyatyṛtavo vai pitara
ṛtūnevaitadvyatiṣajatyṛtūntsaṃdadhāti tasmādvyatiṣaṅgamavadānānyavadyati



2.6.1.[33]

taddhaike | etameva hotre manthamādadhati taṃ hotopahūyāvaiva jighrati taṃ
brahmaṇe prayacati tam brahmāvaiva jighrati tamagnīdhe prayacati tamagnīdavaiva
jighratyetannvevaitatkurvanti yathā tvevetarasya yajñasyeḍāprāśitraṃ
samavadyantyevamevaitasyāpi samavadyeyustāmupahūyāvaiva jighranti na prāśnanti
prāśitavya tveva vayam manyāmaha iti ha smāhāsuriryasya kasya cāgnau juhvatīti



2.6.1.[34]

atha yataro dāsyanbhavati | yadyadhvaryurvā yajamāno vā sa udapātramādāyāpasalavi
triḥ pariṣiñcanparyeti sa yajamānasya
pitaramavanejayatyasāvavanenikṣvetyasāvavanenikṣveti
pitāmahamasāvavanenikṣveti prapitāmahaṃ tadyathāśiṣyate 'bhiṣiñcedevaṃ tat



2.6.1.[35]

athāsya puroḍāśasyāvadāya | savye pāṇau kurute dhānānāmavadāya savye pāṇau
kurute manthasyāvadāya savye pāṇau kurute



2.6.1.[36]

sa yemāmavāntaradiśamanu sraktiḥ | tasyāṃ yajamānasya pitre dadātyasāvetatta
ityatha yemāmavāntaradiśamanu sraktistasyāṃ yajamānasya pitāmahāya
dadātyasāvetatta ityatha yemāmavāntaradiśamanu sraktistasyāṃ yajamānasya
prapitāmahāya dadātyasāvetatta ityatha yemāmavāntaradiśamanu sraktistasyāṃ
nimṛṣṭe 'tra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti
yathābhāgamaśnītetyevaitadāha tadyamevam pitṛbhyo dadāti teno
svānpitṝnetasmādyajñānnāntareti

2.6.1.[37]
te sarva eva yajñopavītino bhūtvā | udañca upaniṣkramyāhavanīyamupatiṣṭhante
devānvā eṣa upāvartate ya āhitāgnirbhavati yo darśapūrṇamāsābhyāṃ yajate
'thaitatpitṛyajñenevācāriṣustadu devebhyo nihnuvate



2.6.1.[38]
aindrībhyāmāhavanīyamupatiṣṭhante indro hyāhavanīyo 'kṣannamīmadanta hyava
priyā adhūṣata astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te hari
susaṃdṛśaṃ tvā vayam maghavanvandiṣīmahi pra nūnam pūrṇabandhura stuto yāsi
vaśāṃ 'anu yojā nvindra te harī iti



2.6.1.[39]

atha pratiparetya gārhapatyamupatiṣṭhante | mano nvāhvāmahe nārāśaṃsena
stomena pitṝṇāṃ ca manmabhiḥ ā na etu manaḥ punaḥ kratve dakṣāya jīvase jyokca
sūryaṃ dṛśe punarnaḥ pitaro mano dadātu daivyo janaḥ jīvam vrātaṃ sacemahīti
pitṛyajñeneva vā etadacāriṣustadu khalu punarjīvānapipadyante tasmādāha jīvaṃ
vrātaṃ sacemahīti



2.6.1.[40]

atha yataro dadāti | sa punaḥ prācīnāvītī bhūtvābhiprapadya japatyamīmadanta
pitaro yathābhāgamāvṛṣāyiṣateti yathābhāgamāśiṣurityevaitadāha



2.6.1.[41]

athodapātramādāya | punaḥ prasalavi triḥ pariṣiñcanparyeti sa yajamānasya
pitaramavanejayatyasāvavanenikṣvetyasāvavanenikṣveti
pitāmahamasāvavanenikṣveti prapitāmahaṃ tadyathā jakṣuṣe 'bhiṣiñcedevaṃ
tattadyatpunaḥ prasalavi triḥ pariṣiñcanparyeti prasalavi na idaṃ karmānusaṃtiṣṭhātā
iti tasmātpunaḥ prasalavi triḥ pariṣiñcanparyeti



2.6.1.[42]

atha nīvimudvṛhya namaskaroti | pitṛdevatyā vai nīvistasmānnīvimudvṛhya
namaskaroti yajño vai namo yajñiyānevainānetatkaroti ṣaṭ kṛtvo namaskaroti ṣaḍvā
ṛtava ṛtavaḥ pitarastadṛtuṣvevaitadyajñam pratiṣṭhāpayati tasmātṣaṭ kṛtvo
namaskaroti gṛhānnaḥ pitaro datteti gṛhāṇāṃ ha pitara īśata eṣo etasyāśīḥ karmaṇaḥ



2.6.1.[43]

te sarva eva yajñopavītino bhūtvā | anuyājābhyām pracariṣyanta itthādyajamānaśca
brahmā ca paścātparītaḥ purastādagnīdupaviśati hotā hotṛṣadane



2.6.1.[44]

athāha brahmanprasthāsyāmi | samidhamādhāyāgnimagnītsammṛdḍhīti srucāvādāya
pratyaṅṅatikrāmatyatikramyāśrāvyāha devānyajeti so 'pabarhiṣau dvāvanuyājau yajati
prajā vai barhirnetprajāḥ pitṛṣu dadhānīti tasmādapabarhiṣau dvāvanuyājau yajati


2.6.1.[45]

atha sādayitvā srucau vyūhati | srucau vyuhya paridhīntsamajya
paridhimabhipadyāśrāvyāheṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ
sūktavākāyeti sūktavākaṃ hotā pratipadyate nādhvaryuḥ prastaraṃ
samullumpatītyevopāste yadā hotā sūktavākamāha



2.6.1.[46]

athāgnīdāhānuprahareti | sa na kiṃ canānupraharati tūṣṇīmevātmānamupaspṛśati



2.6.1.[47]

athāha saṃvadasveti | agānagnīdagaṃcrāvaya śrauṣaṭ svagā daivyā hotṛbhyaḥ
svastirmānuṣebhyaḥ śaṃ yorbrūhītyupaspṛśatyeva
paridhīnnānupraharatyathaitadbarhiranusamasyati paridhīṃśca



2.6.1.[48]

taddhaike | haviruciṣṭamanusamasyanti tadu tathā na kuryāddhutociṣṭaṃ vā
etanneddhutociṣṭamagnau juhavāmeti tasmādapo vaivābhyavahareyuḥ prāśnīyurvā



2.6.2.

2.6.2.[1]

mahāhaviṣā ha vai devā vṛtraṃ jaghnuḥ | teno eva vyajayanta yeyameṣāṃ
vijitistāmatha yānevaiṣāṃ tasmintsaṃgrāma iṣava ārcaṃstānetaireva śalpānniraharanta
tānvyavṛhanta yattryambakairayajanta



2.6.2.[2]

atha yadeṣa etairyajate | tannāha nvevaitasya tathā kaṃ caneṣurṛcatīti devā
akurvanniti tvevaiṣa etatkaroti yāśca tvevāsya prajā jātā yāścājātāstā ubhayī
rudriyātpramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante tasmādvā eṣa
etairyajate


2.6.2.[3]

te vai raudrā bhavanti | rudrasya hīṣustasmādraudrā bhavantyekakapālā
bhavantyekadevatyā asanniti tasmādekakapālā bhavanti


2.6.2.[4]

te vai pratipuruṣam | yāvanto gṛhyāḥ syustāvanta ekenātiriktā bhavanti
tatpratipuruṣamevaitadekaikena yā asya prajā jātāstā rudriyātpramuñcatyekenātiriktā
bhavanti tadyā evāsya prajā ajātāstā rudriyātpramuñcati tasmādekenātiriktā bhavanti



2.6.2.[5]

sa jaghanena gārhapatyam | yajñopavītī bhūtvodaṅṅāsīna etāngṛhṇāti sa tata
evopotthāyodaṅtiṣṭhannavahantyudīcyau dṛṣadupale upadadhātyuttarārdhe
gārhapatyasya kapālānyupadadhāti tadyadeva tāmuttarāṃ diśaṃ sacanta eṣā hyetasya
devasya diktasmādetāmuttarāṃ diśaṃ sacante



2.6.2.[6]

te vā aktāḥ syuḥ | aktaṃ hi havista u vā anaktā eva syurabhimānuko ha rudraḥ
paśūntsyādyadañjyāttasmādanaktā eva syuḥ



2.6.2.[7]

tāntsārdham pātryāṃ samudvāsya | anvāhāryapacanādulmukamādāyodaṅ paretya
juhotyeṣā hyetasya devasya dik pathi juhoti pathā hi sa devaścarati catuṣpathe
juhotyetaddha vā asya jāṃdhitam prajñātamavasānaṃ yaccatuṣpathaṃ
tasmāccatuṣpathe juhoti



2.6.2.[8]

palāśasya palāśena madhyamena juhoti | brahma vai palāśasya palāśam
brahmaṇaivaitajjuhoti sa sarveṣāmevāvadyatyekasyaiva nāvadyati ya eṣo 'tirikto
bhavati



2.6.2.[9]

sa juhoti | eṣa te rudra bhāgaḥ saha svasrāmbikayā taṃ juṣasva svāhetyambikā ha vai
nāmāsya svasā tayāsyaiṣa saha bhāgastadyadasyaiṣa striyā saha
bhāgastasmāttryambakā nāma tadyā asya prajā jātāstā rudriyātpramuñcati



2.6.2.[10]

atha ya eṣa eko 'tirikto bhavati | tamākhūtkara upakiratyeṣa te rudra bhāga ākhuste
paśuriti tadasmā ākhumeva paśūnāmanudiśati teno itarānpaśūnna hinasti
tadyadupakirati tira iva vai garbhāstira ivaitadyadupakīrṇaṃ tasmādvā upakirati
tadyā evāsya prajā ajātāstā rudriyātpramuñcati



2.6.2.[11]

atha punaretya japanti | ava rudramadīmahyava devaṃ tryambakam yathā no
vasyasaskaradyathā naḥ śreyasaskaradyathā no vyavasāyayāt bheṣajamasi bheṣajaṃ
gave 'śvāya puruṣāya bheṣajaṃ sukham meṣāya meṣyā ityāśīrevaiṣaitasya
karmaṇaḥ



2.6.2.[12]

athāpasalavi triḥ pariyanti | savyānūrūnupāghnānāstryambakaṃ yajāmahe sugandhim
puṣṭivardhanam urvārukamiva bandhanānmṛtyormukṣīya
māmṛtādityāśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāsate tadu hyeva śamiva yo
mṛtyormucyātai nāmṛtāttasmādāha mṛtyormukṣīya māmṛtāditi



2.6.2.[13]

tadu hyāpi kumāyaḥ parītyuḥ | bhagasya bhajāmahā iti yā ha vai sā rudrasya
svasāmbikā nāma sā ha vai bhagasyeṣṭe tasmādu hāpi kumārya parīyurbhagasya
bhajāmahā iti



2.6.2.[14]

tāsāmutāsām mantro 'sti | tryambakaṃ yajāmahe sugandhim pativedanam
urvārukamiva bandhanādito mukṣīya māmuta iti sā yadita ityāha jñātibhyastadāha
māmuta iti patibhyastadāha patayo hyeva striyai pratiṣṭhā tasmādāha māmuta iti



2.6.2.[15]

atha punaḥ prasalavi triḥ pariyanti | dakṣiṇānūrūnupāghnānā etenaiva mantreṇa
tadyatpunaḥ prasalavi triḥ pariyanti prasalavi na idaṃ karmānusaṃtiṣṭhātā iti
tasmātpunaḥ prasalavi triḥ pariyanti



2.6.2.[16]

athaitānyajamāno 'ñjalau samopya | ūdhvānudasyati yathā
gaurnodāpnuyāttadātmabhya evaitacalpānnirmimate tānvilipsanta upaspṛśanti
bheṣajamevaitatkurvate tasmādvilipsanta upaspṛśanti



2.6.2.[17]

tāndvayormūtakayorupanahya | veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyādaṅ paretya
yadi vṛkṣaṃ vā sthāṇu vā veṇuṃ vā valmīkaṃ vā vindettasminnāsajatyetatte
rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tadenaṃ
sāvasamevānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro
mūjavadbhyaścaraṇaṃ tasmādāha paro mūjavato 'tīhītyavatatadhanvā pinākāvasa
ityahiṃsannaḥ śivo 'tīhīty



evaitadāha kṛttivāsā iti niṣvāpayatyevainametatsvapannu hi na kaṃ cana hinasti
tasmādāha kṛttivāsā iti



2.6.2.[18]

atha dakṣiṇānbāhunanvāvartante | te pratīkṣam punarāyanti punaretyāpa
upaspṛśanti rudriyeṇeva vā etadacāriṣuḥ śāntirāpastadadbhiḥ śāntyā śamayante



2.6.2.[19]

atha keśaśmaśrūptvā | samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate
yaduttaravedāvagnihotraṃ juhuyāttasmādudavasyati gṛhānitvā nirmathyāgnī
paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kLptaḥ
pratiṣṭhito yajño yatpaurṇamāsaṃ tatkLptenaivaitadyajñenāntataḥ pratitiṣṭhati
tasmādudavasyati



2.6.3.


2.6.3.[1]

akṣayyaṃ ha vai sukṛtaṃ cāturmāsyayājino bhavati | saṃvatsaraṃ hi jayati
tenāsyākṣayyam bhavati taṃ vai tredhā vibhajya yajati tredhā vibhajya prajayati
sarvaṃ vai saṃvatsaraḥ sarvaṃ vā akṣayyameteno hāsyākṣayyaṃ sukṛtam
bhavatyṛturu haivaitadbhūtvā devānapyetyakṣayyamu vaidevānāmeteno
haivāsyākṣayyaṃ sukṛtam bhavatyetannu tadyasmāccāturmāsyairyajate



2.6.3.[2]

atha yasmācunāsīryeṇa yajete | yā vai devānāṃ śrīrāsītsākamedhairījānānāṃ
vijigyānānāṃ tacunamatha yaḥ saṃvatsarasya prajitasya rasa āsīttatsīraṃ sā yā caiva
devānāṃ śrīrāsītsākamedhairījānānāṃ vijigyānānāṃ ya u ca saṃvatsarasya prajitasya
rasa āsīttamevaitadubhayam parigṛhyātman kurute tasmācunāsīryeṇa yajate



2.6.3.[3]

tasyāvṛt | nopakirantyuttaravediṃ na gṛhṇanti pṛṣadājyaṃ na manthantyagnim pañca
prayājā bhavanti trayo 'nuyājā ekaṃ samiṣṭayajuḥ



2.6.3.[4]

athaitānyeva pañca havīṃṣi bhavanti | etairvai havirbhiḥ prajāpatiḥ prajā
asṛjataitairubhayato varuṇapāśātprajāḥ prāmuñcadetairvai devā
vṛtramaghnannetairveva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etairyā caiva
devānāṃ śrīrāsītsākamedhairījānānāṃ vijigyānānāṃ ya u ca saṃvatsarasya prajitasya
rasa āsīttamevaitadubhayam parigṛhyātman kurute tasmādvā etāni pañca havīṃṣi
bhavanti



2.6.3.[5]

atha śunāsīryo dvādaśakapālaḥ puroḍāśo bhavati | sa bandhuḥ śunāsīryasya yam
pūrvamavocāma



2.6.3.[6]

atha vāyavyam payo bhavati | payo ha vai prajā jātā abhisaṃjānate vijigyānam mā
prajāḥ śriyai yaśase 'nnādyāyābhisaṃjānāntā iti tasmātpayo bhavati



2.6.3.[7]

tadyadvāyavyam bhavati | ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvam
prapyāyayati yadidaṃ kiṃ ca varṣati vṛṣṭādoṣadhayo jāyanta oṣadhīrjagdhvāpaḥ
pītvā tata etadadbhyo 'dhi payaḥ sambhavatyeṣa hi vā etajjanayati tasmādvāyavyam
bhavati



2.6.3.[8]

atha saurya ekakapālaḥ puroḍāśo bhavati eṣa vai sūryo ya eṣa tapatyeṣa vā idaṃ
sarvamabhigopāyati sādhunā tvadasādhunā tvadeṣa idaṃ sarvaṃ vidadhāti sādhau
tvadasādhau tvadeṣa mā vijigyānam prītaḥ sādhunā tvadabhigopāyatsādhau
tvadvidadhaditi tasmātsaurya ekakapālaḥ puroḍāśo bhavati



2.6.3.[9]

tasyāśvaḥ śveto dakṣiṇā | tadetasya rūpaṃ kriyate ya eṣa tapati yadyaśvaṃ śvetaṃ na
vindedapi gaureva śvetaḥ syāttadetasya rūpaṃ kriyate ya eṣa tapati


2.6.3.[10]

sa yatraiva sākamedhairyajate | tacunāsīryeṇa yajeta yadvai triḥ saṃvatsarasya yajate
tenaiva saṃvatsaramāpnoti tasmādyadaiva kadā caitena yajeta



2.6.3.[11]

taddhaike | rātrīrāpipayiṣanti sa yadi rātrīrāpipayiṣedyadadaḥ purastātphālgunyai
paurṇamāsyā uddṛṣṭaṃ tacunāsīryeṇa yajeta



2.6.3.[12]

atha dīkṣeta taṃ nānījānam punaḥ phālgunī
paurṇamāsyabhiparyeyātpunaḥprayāgarūpa iva ha sa yadenamanījānam punaḥ
phālgunī paurṇamāsyabhiparyeyāttasmādenaṃ nānījānam punaḥ phālgunī
paurṇamāsyabhiparyeyāditi nūtsṛjamānasya



2.6.3.[13]

atha punaḥ prayuñjānasya | pūrvedyuḥ phālgunyai paurṇamāsyai śunāsīryeṇa yajetātha
prātarvaiśvadevenātha paurṇamāsenaitadu punaḥ prayuñjānasya



2.6.3.[14]

athātaḥ | parivartanasyaiva sarvatomukho vā asāvāditya eṣa vā idaṃ sarvaṃ nirdhayati
yadidaṃ kiṃ ca śuṣyati tenaiṣa sarvatomukhastenānnādaḥ



2.6.3.[15]

sarvatomukho 'yamagniḥ | yato hyeva kutaścāgnāvabhyādadhati tata eva pradahati
tenaiṣa sarvatomukhastenānnādaḥ



2.6.3.[16]

athāyamanyatomukhaḥ puruṣaḥ | sa etatsarvatomukho bhavati yatparivartayate sa
evamevānnādo bhavati yathaitāvetadya evaṃ vidvānparivartayate tasmādvai
parivartayeta



2.6.3.[17]

tadu hovācāsuriḥ | kiṃ nu tatra mukhasya yadapi sarvāṇyeva lomāni vapeta yadvai
triḥ saṃvatsarasya yajate tenaiva sarvatomukhastenānnādastasmānnādriyeta
parivartayitumiti



2.6.4.


2.6.4.[1]

tadyadāhuḥ | sākamedhairvai devā vṛtramaghnaṃstairveva vyajayanta yeyameṣāṃ
vijitistāmiti sarvairha tveva devāścāturmāsyairvṛtramaghnantsarvairveva vyayanta
yeyameṣāṃ vijitistām



2.6.4.[2]

te hocuḥ | kena rājñā kenānīkena yotsyāma iti sa hāgniruvāca mayā rājñā
mayānīkeneti te 'gninā rājñāgninānīkena caturo māsaḥ prājayaṃstānbrahmaṇā ca
trayyā ca vidyayā paryagṛhṇan



2.6.4.[3]

te hocuḥ | kenaiva rājñā kenānīkena yotsyāma iti sa ha varuṇa uvāca mayā rājñā
mayānīkeneti te varuṇenaiva rājñā varuṇenānīkenāparāṃścaturo māsaḥ
prājayaṃstānbrahmaṇā caiva trayyā ca vidyayā paryagṛhṇan



2.6.4.[4]

te hocuḥ | kenaiva rājñā kenānīkena yotsyāma iti sa hendra uvāca mayā rājñā
mayānīkeneti ta indreṇaiva rājñendreṇānīkenāparāṃścaturo māsaḥ
prājayaṃstānbrahmaṇā caiva trayyā ca vidyayā paryagṛhṇan



2.6.4.[5]

sa yadvaiśvadevena yajate | agninaivaitadrājñāgninānīkena caturo māsaḥ prajayati
tattryenī śalalī bhavati lohaḥ kṣuraḥ sā yā tryenī śalalī sā trayyai vidyāyai rūpaṃ
lohaḥ kṣuro brahmaṇo rūpamagnirhi brahma lohita iva hyagnistasmāllohaḥ kṣuro
bhavati tena parivartayate tadbrahmaṇā caivainametattrayyā ca vidyayā parigṛhṇāti



2.6.4.[6]

atha yadvaruṇapraghāsairyajate | varuṇenaivaitadrājñā varuṇenānīkenāparāṃścaturo
māsaḥ prajayati tattryenī śalalī bhavati lohaḥ kṣurastena parivartayate tadbrahmaṇā
caivainametattrayyā ca vidyayā parigṛhṇāti


2.6.4.[7]

atha yatsākamedhairyajate | indreṇaivaitadrājñendreṇānīkenāparāṃścaturo māsaḥ
prajayati tattryenī śalalī bhavati lohaḥ kṣurastena parivartayate tadbrahmaṇā
caivainametattrayyā ca vidyayā parigṛhṇāti



2.6.4.[8]

sa yadvaiśvadevena yajate | agnireva tarhi bhavatyagnereva sāyujyaṃ salokatāṃ
jayatyatha yatsākamedhairyajata indra eva tarhi bhavatīndrasyaiva sāyujyaṃ salokatāṃ
jayati



2.6.4.[9]

sa yasminhartāvamuṃ lokameti | sa enamṛtuḥ parasmā ṛtave prayacati para u parasmā
ṛtave prayacati sa paramameva sthānam paramāṃ gatiṃ gacati cāturmāsyayājī
tadāhurna cāturmāsyayājinamanuvindanti paramaṃ hyeva khalu sa sthānam
paramāṃgatiṃ gacatīti