SATAPATHA-BRAHMANA 1

Data input by H.S. Ananthanarayana and W. P. Lehman.

Bracketted numbering added mechanically.




****************************************************************************
NOTE: The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.
****************************************************************************






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










1.1.1.[1]

vratamupaiṣyan | antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhannapa upaspṛśati
tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato
medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto
vratamupāyānīti tasmādvā apa upaspṛśati



1.1.1.[2]

so 'gnimevābhīkṣamāṇo vratamupaiti | agne vratapate vrataṃ cariṣyāmi tacakeyaṃ
tanme rādhyatāmityagnirvai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi
taccakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti



1.1.1.[3]

atha saṃsthite visṛjate | agne vratapate vratamacāriṣaṃ tādaśakam tanme
rādhītyaśakadyetadyo yajñasya saṃsthāmagannarādhi hyasmai yo yajñasya
saṃsthāmagannetena nveva bhūyiṣṭhā iva vratamupayantyanena tvevopeyāt



1.1.1.[4]

dvayaṃ vā idaṃ na tṛtīyamasti | satyaṃ caivānṛtaṃ ca satyameva devā anṛtam
manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti



1.1.1.[5]

sa vai satyameva vadet | etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo
ha bhavati ya evaṃ vidvāṃtsatyaṃvadati



1.1.1.[6]

atha saṃsthite visṛjate | idamahaṃ ya evāsmi so 'smītyamānuṣa iva vā etadbhavati
yadvratamupaiti na hi tadavakalpate yadbrūyādidamahaṃ satyādanṛtamupaimīti tadu
khalu punarmānuṣo bhavati tasmādidamahaṃ ya evāsmi so 'smītyevaṃ vrataṃ
visṛjeta



1.1.1.[7]

athāto 'śanānaśanasyaiva | taduhāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano
ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno
yakṣyata iti te 'sya viśve devā gṛhānāgacanti te 'sya gṛheṣūpavasanti sa upavasathaḥ



1.1.1.[8]

tannvevānavakLptam | yo manuṣyeṣvanaśnatsu pūrvo 'śnīyādatha kimu yo
deveṣvanaśnatsu pūrvo 'śnīyāttasmādu naivāśnīyāt



1.1.1.[9]

tadu hovāca yājñavalkyaḥ | yadi nāśnāti pitṛdevatyo bhavati yadyu aśnāti
devānatyaśnātīti sa yadevāśitamanaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti
tadaśitamanaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yadyu tadaśnāti yasya havirna
gṛhṇanti teno devānnātyaśnāti



1.1.1.[10]

sa vā āraṇyamevāśnīyāt | yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tadu ha smāhāpi
barkurvārṣṇo māsānme pacata na vā etesāṃ havirgṛhṇantīti tadu tathā na
kuryādvrīhiyavayorvā etadupajaṃ yacamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau
karoti tasmādāraṇyamevāśnīyāt



1.1.1.[11]

sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta | gārhapatyāgāre vā devānvā eṣa upāvartate yo
vratamupaiti sa yānevopāvarttate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi
śreyasa upacāraḥ



1.1.1.[12]

sa vai prātarapa eva | prathamena karmaṇābhipadyate 'paḥ praṇayati yajñovā āpo
yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti



1.1.1.[13]

sa praṇayati | kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā
yunaktītyetābhiraniruktābhirvyāhṛtibhiranirukto vai prajāpatih
prajāpatiryajñastatprajāpatimevaitadyajñaṃ yunakti



1.1.1.[14]

yadvevāpaḥ praṇayati | adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā
sarvamāpnoti



1.1.1.[15]

yadvevāsyātra | hotā vādhvaryurvā brahmā vāgnīdhro vā svayaṃ vā yajamāno
nābhyāpayati tadevāsyaitena sarvamāptam bhavati



1.1.1.[16]

yadvevāpaḥ praṇayati | devānha vai yajñena yajamānāṃstānasurarakṣasāni
rarakṣurna yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi



1.1.1.[17]

tato devā etaṃ vajraṃ dadṛśuḥ | yadapo vajro vā āpo vajro hi vā āpastasmādyenaitā
yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ
vajramudayacaṃstasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaisa etaṃ
vajramudyacati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati



1.1.1.[18]

tā utsicyottareṇa gārhapatyaṃ sādayati | yoṣā vā āpo vṛṣāgnirgṛhā vai
gārhapatyastadgṛheṣvevaitanmithunam prajananaṃ kriyate vajraṃ vā eṣa udyacati yo
'paḥ praṇayati yo vā apratiṣṭhito vajramudyacati nainaṃ śaknotyudyantuṃ saṃ hainaṃ
śṛṇāti



1.1.1.[19]

sa yadgārhapatye sādayati | gṛhā vai gārhapatyo gṛhā vai pratiṣṭhāyām pratitiṣṭhati
tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati



1.1.1.[20]

tā uttareṇāhavanīyam praṇayati | yoṣā vā āpo vṛbṣāgnirmithunamevaitatprajananaṃ
kriyata evamiva hi mithunaṃ kLptamuttarato hi strī pumāṃsamupaśete



1.1.1.[21]

tā nāntareṇa saṃcareyuḥ | nenmithunaṃ caryamāṇamantareṇa saṃcarāniti tā nātihṛtya
sādayenno anāptāḥ sādayetsa yadatihṛtya sādayedasti vā agneścāpāṃ ca
vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi
bhrātṛvyaṃ vardhayedyadatihṛtya sādayedyadya anāptāḥ sādayenno hābhistaṃ
kāmamabhyāpayedyasmai kāmāya praṇīyante tasmādu sampratyevottareṇāhavanīyam
praṇayati



1.1.1.[22]

atha tṛṇaiḥ paristṛṇāti | dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca
sphyaṃ ca kapālānica śamyāṃ cakṛṣṇājinaṃ colūkhalamusale dṛṣadupala taddaśa
daśākṣarā vai virāḍvirāḍvai yajñastadvirājamevaitadyajñamabhisampādayatyatha
yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃ rabhete atha tadvīryam bhavati
dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate



1.1.2.[1]

atha śūrpaṃ cāgnihotrahavaṇīṃ cādatte | karmaṇo vāṃ veṣāya vāmiti yajño vai karma
yajñāya hi tasmādāha karmaṇo vāmiti veṣāya vāmiti veveṣṭīva hi yajñam



1.1.2.[2]

atha vācaṃ yacati | vāgvai yajño 'vikṣubdho yajñaṃ tanavā ityatha pratapati
pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā



1.1.2.[3]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya
āsaṅgādbibhayāñcakrustadyajñamukhādevaitannāṣṭrā rakṣāṃsyato 'pahanti



1.1.2.[4]

atha praiti | urvantarikṣamanvemītyantarikṣaṃ vā anu
rakṣaścaratyamūlamubhayataḥ paricinnaṃ yathāyam puruṣo 'mūla ubhayataḥ
paricinno 'ntarikṣamanucarati tadbrahmaṇaivaitadantarikṣamabhayamanāṣṭraṃ
kurute



1.1.2.[5]

sa vā anasa eva gṛhṇīyāt | ano ha vā agre paśceva vā idaṃ yacālaṃ sa yadevāgre
tatkaravāṇiti tasmādanasa eva gṛhṇīyāt


1.1.2.[6]

bhūmā vā anaḥ | bhūmā hi vā anastasmādyadā bahu
bhavatyanovāhyamabhūdityāhustadbhūmānamevaitadupaiti tasmādanasa eva gṛhṇīyāt


1.1.2.[7]

yajño vasanti na kauṣṭasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti
tadvṛṣīnprati bhastrāyai yajūṃṣyāsustānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti
tasmādanasa evagṛhṇīyāt



1.1.2.[8]

uto pātryai gṛāmu tarhyavastadupohya gṛhṇīyādyato yunajāma tato vimuñccanti



1.1.2.[9]

tasya vā etasyānasaḥ | agnireva dhūragnirhi vai dhūratha ya
enadvahantyagnidagdhamivaiṣāṃ vaham bhavatyatha yajjaghanena kastambhīm pra
ugaṃ vedirevāsya sā nīḍa eva havirdhānam



1.1.2.[10]

sa dhuramabhimṛśati | dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smāndhūrvati taṃ
dhūrvayaṃ vayaṃ dhūrvāma ityagnirvā eṣa dhuryastametadatyeṣyanbhavati
havirgrahiṣyaṃstasmāevaitānnihnute tatho haitameṣo 'tiyantamagnirdhuryo na
hinasti



1.1.2.[11]

taddha smaitadāruṇirāha | adharmāsaśo vā ahaṃ sapatnāndhūrvāmītyetaddha sma sa
tadabhyāha



1.1.2.[12]

atha jaghanena kastambhīmīṣāmabhimṛśya japati | devānāmasi vahnitamaṃ
sasnitamam papritamaṃ juṣṭatamaṃ devahūtamam |ahrutamasi havirdhānaṃ
dṛṃhasva mā hvārityana evaitadupastautyupastutādrātamanaso havirgṛhṇānīti mā te
yajñapatirhvārṣīditi yajamāno vai yajñapatistadyajamānāyaivaitaduhvalāmāśāste



1.1.2.[13]
athākramate | viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ
vicakrame yaiṣāmiyaṃ vikrāntiridameva prathamena padena
paspārāthedamantarikṣaṃ dvitīyena

divamuttamenaitāmvevaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate



1.1.2.[14]

atha prekṣate | uru vātāyeti prāṇo vai vātastadbrahmaṇaiv

aitatprāṇāya vātāyorugāyaṃ kurute



1.1.2.[15]

athāpāsyati | apahataṃ rakṣa iti yadyatra kiñcidāpannam bhavati yadyu nābhyeva
mṛśettannāṣṭrā evaitadrakṣāṃ syato 'pahanti



1.1.2.[16]

athābhipadyate | yacantām pañcati pañca vā imā aṅgulayaḥ pāṅkto vai
yajñastadyajñamevaitadatra dadhāti



1.1.2.[17]

atha gṛhṇāti | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām
agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tatsavitṛprasūta
evaitadgṛhṇātyaśvinorbāhubhyāmityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā
bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā
antammanuṣyāstatsatyenaivaitadgṛhṇāti



1.1.2.[18]

atha devatāyā ādiśati | sarvā ha vai devatā adhvaryuṃ havirgṛhīṣyantamupatiṣṭhante
mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo
'samadaṃ karoti



1.1.2.[19]

yadveva devatāyā ādiśati | yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṝṇamu
haiva tāstena manyante yadasmai taṃkāmaṃ samardhayeyuryatkāmyā gṛhṇ āti
tasmādvai devatāyā 'ādiśatyevameva yathāpūrvaṃ havīṃṣi gṛhītvā


1.1.2.[20]

athābhimṛśati | bhūtāya tvā nārātaya iti tadyata eva gṛhṇāti tadevaitatpunarāpyāyayati



1.1.2.[21]

atha prāṅprekṣate | svarabhivikhyeṣamiti parivṛtamiva vā etadano bhavati
tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ
sūryastatsvarevaitadato bhivipaśyati



1.1.2.[22]

athāvarohati | dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā
yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu
pracyotostasyeśvaraḥ kulaṃ vikṣobdhostānevaitadasyām pṛthivyāṃ dṛṃhati tathā
nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ
pṛthivyāmityatha praityurvantarikṣamanvemīti so 'sāveva bandhuḥ



1.1.2.[23]

sa yasya gārhapatye havīṃṣi śrapayanti | gārhapatye tasya pātrāṇi saṃsādayanti
jaghaneno tarhi gārhapatyaṃ sādayedyasyāhavanīye havīṃṣi śrapayantyāhavanīye
tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayetpṛthivyāstvā nābhau
sādayāmīti madhyaṃ vai nābhirmadhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau
sādayāmītyadityā upastha ityupastha ivainadabhārṣuriti vā āhuryatsuguptaṃ
gopāyanti tasmādāhādityā upastha ityagne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ
paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti



1.1.3.[1]

pavitre karoti | pavitre stho vaiṣṇavyāviti yajño vai viṣṇuryajñiye stha ityevaitadāha



1.1.3.[2]

te vai dve bhavataḥ | ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so
'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅca tāvimau prāṇodānau tadetasyaivānu
mātrāṃ tasmāddve bhavataḥ



1.1.3.[3]

atho api trīṇi syuḥ | vyāno hi tṛtīyo dve nveva bhavatastābhyāmetāḥ prokṣaṇīrutpūya
tābhiḥ prokṣati tadyadetābhyāmutpunāti


1.1.3.[4]

vṛtro ha vā idaṃ sarvaṃ vṛtvā śiśye | yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ
vṛtvā śiśye tasmādvṛtro nāma



1.1.3[[.]]5

tamindro jaghāna | sa hataḥ pūtiḥ sarvata evāpo 'bhipra susrāva sarvataiva hyayaṃ
samudrastasmādu haikā āpo bībhatsāñcakrire tā uparyuparyatipupruvire 'ta ime
darbhāstā haitā anāpūyitā āpo 'sti vā itarāsu saṃ sṛṣṭamiva yadenā vṛtraḥ
pūtirabhiprāsravattadevāsāmetābhyām pavitrābhyāmapahantyatha
medhyābhirevādbhiḥ prokṣati tasmādvā etābhyāmutpunāti



1.1.3.[6]

sa utpunāti | saviturvaḥ prasava utpunāmyacidreṇa pavitreṇa sūryasya raśmibhiriti
savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunātyacidreṇa pavitreṇeti yo vā
ayam pavata eṣo 'cidram pavitrametenaitadāha sūryasya raśmibhirityete vā
utpavitāro yatsūryasya raśmayastasmādāha sūryasya raśmibhiriti



1.1.3.[7]

tāḥ savye pāṇau kṛtvā | dakṣiṇenodiṅgayatyupastautyevainā etanmahayatyeva
devīrāpo agreguvo agrepuva iti devyo hyāpastasmādāha devīrāpa ityagreguva iti tā
yatsamudraṃ gacanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño
bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ
yajñapatiṃ devayuvamiti sādhu yajñaṃ sādhu yajamānamityevaitadāha



1.1.3.[8]

yuṣmā indro 'vṛṇīta vṛtratūrya iti | etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna
etābhirhyenamahaṃstasmādāha yuṣmā indro 'vṛṇīta vṛtratūrya iti



1.1.3.[9]

yūyamindramavṛṇīdhvaṃ vṛtratūrya iti | etā u hīndramavṛṇata vṛtreṇa
spardhamānametābhirhyenamahaṃstasmādāha yūyamindramavṛṇīdhvaṃ vṛtratūrya 'iti



1.1.3.[10]

prokṣitā stheti | tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya
bandhurmedhyamevaitatkaroti


1.1.3[.1]1

sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai
medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya



1.1.3.[12]

atha yajñapātrāṇi prokṣati | daivyāya karmaṇo śundhadhvaṃ devayajyāyā iti daivyāya
hi karmaṇo śundhati devayajyāyai yadvo 'śuddhaḥ parājaghnuridaṃ vastacundhāmīti
tadyadevaiṣāmatrāśuddhastakṣā vānyo vāmedhyaḥ kaścitparāhanti
tadevaiṣāmetadadbhirmedhyaṃ karoti tasmādāha yadvo 'śuddhāḥ parājaghnuridaṃ
vastacundhāmīti



1.1.4.[1]

atha kṛṣṇājinamādatte | yajñasyaiva sarvatvāya yajño ha devebhyo 'pacakrāma sa
kṛṣṇo bhūtvā cacāra tasya devā anuvidya tvacamevāvacāyājahruḥ



1.1.4.[2]

tasya yāni śuklāni ca kṛṣṇāni ca lomāni | tānyṛcāṃ ca sāmnāṃ ca rūpaṃ yāni śuklāni
tāni sāmnāṃ rūpaṃ yāni kṛṣṇāni tānyṛcāṃ yadi vetarathā yānyeva kṛṣṇāni tāni
sāmnāṃ
rūpaṃ yāni śuklāni tānyṛcāṃ yānyeva babhrūṇīva harīṇi tāni yajuṣāṃ rūpam



1.1.4.[3]

saiṣā trayī vidyā yajñaḥ | tasyā etacilpameṣa varṇastadyatkṛṣṇājinam bhavati
yajñasyaiva sarvatvāya tasmātkṛṣṇājinamadhi dīkṣante yajñasyaiva sarvatvāya
tasmādadhyavahananamadhipeṣaṇam bhavatyaskannaṃ havirasaditi tadyadevātra
taṇḍulo vā piṣṭaṃ vā skandāttadyajñe yajñaḥ pratitiṣṭhāditi
tasmādadhyavahananamadhipeṣaṇam bhavati



1.1.4.[4]

atha kṛṣṇājinamādatte | śarmāsīti carma vā etatkṛṣṇasya tadasya tanmānuṣaṃ śarma
devatrā tasmādāha śarmāsīti tadavadhūnotyavadhūtaṃ rakṣo 'vadhūtā arātaya iti
tannāṣṭrā evaitadrakṣaṃsyato 'pahantyatinatyeva pātrāṇyavadhūnoti
yadyasyāmedhyamabhūttadyasyaitadavadhūnoti



1.1.4.[5]
tatpratīcīnagrīvamupastṛṇāti | adityāstvagasi prati tvāditirvettvitīyaṃ vai
pṛthivyaditistasyā asyai tvagyadidamasyāmadhi kiñca tasmādāhādityāstvagasīti prati
tvāditirvettviti prati hi svaḥ saṃ jānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati
nedanyo 'nyaṃ hinasāta ityabhinihitameva savyena pāṇinā bhavati



1.1.4.[6]

atha dakṣiṇenolūkhalamāharati | nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi
rakṣasāmapahantā tasmādabhinihitameva savyena pāṇinā bhavati



1.1.4.[7]

atholūkhalaṃ nidadhāti | adrirasi vānaspatyo grāvāsi pṛthubuḍhna iti vā
tadyathaivādaḥ somaṃ rājānaṃ
grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ
haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya
iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati
tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyo 'nyaṃ hinasāta
iti



1.1.4.[8]

atha havirāvapati | agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco
visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacatyatra vai taṃ visṛjate
tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri
tasmādāha vāco visarjanamiti



1.1.4.[9]

sa yadidam purā mānuṣīṃ vācaṃ vyāharet | tatro vaiṣṇāvīmṛcaṃ vā yajurvā
japedyajño vai viṣṇustadyajñam punarārabhate tasyo haiṣā prāyaścittirdevavītaye tvā
gṛhṇāmīti devānavadityu hi havirgṛhyate



1.1.4.[10]

atha musalamādatte | bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo
hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ
devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha



1.1.4.[11]

atha haviṣkṛtamudvādayati | haviṣkṛdehi haviṣkṛdehīti vāgvai
haviṣkṛdvācamevaitadvisṛjate vāgu vai yajñastadyajñamevaitatpunarupahvayate



1.1.4.[12]

tāni vā etāni | catvāri vāca ehīti brāhmaṇasyāgahyādraveti vaiśyasya ca
rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi
yajñiyatamametadu ha vai vācaḥ śāntataṃ yadehīti tasmādehītyeva brūyāt



1.1.4.[13]

taddha smaitatpurā | jāyaiva haviṣkṛdupottiṣṭhati tadidamapyetarhi ya eva
kaścopottiṣṭhati sa yatraiṣa haviṣkṛtamudvādayati tadeko dṛṣadupale samāhanti
tadyadetāmatra vācam pratyudvādayanti



1.1.4.[14]

manorha vā ṝṣabha āsa | tasminnasuraghnī sapatnaghnī vākpraviṣṭāsa tasya ha sma
śvasathādravathādasurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdire pāpaṃ vata
no 'yamṛṣabhaḥ sacate kathaṃ nvimaṃ dabhnuyāmeti kilātākulī iti
hāsurabrahmāvāsatuḥ



1.1.4.[15]

tau hocatuḥ | śraddhādevī vai manurāvaṃ nu vedāveti tau hāgatyocaturmano yājayāva
tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāgapacakrāma



1.1.4.[16]

sā manoreva jāyām manāvīm praviveśa | tasyai ha sma yatra vadantyai śṛṇvanti tato
ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ
sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai
manurāvaṃ nveva vedāveti tau hāgatyocaturmano y

ājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāgapacakrāma



1.1.4.[17]

sā yajna=ameva yajñapātrāṇi praviveśa | tato haināṃ na śekaturnirhantuṃ
saiṣāsuraghnī vāgudvadati sa yasya haivaṃviduṣa etāmatra vācam pratyudvādayanti
pāpīyāṃso haivāsya sapatnā bhavanti



1.1.4.[18]

sa samāhanti | kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo
'surebhyaḥ sa yo devebhya āsīḥ sana edhītye vaitadāheṣamūrjamāvada tvayā vayaṃ
saṅghātaṃ saṅghātaṃ jeṣmeti nātra tirohitamivāsti



1.1.4.[19]

atha śūrpamādatte | varṣavṛddhamasīti varṣavṛddhaṃ hyetadyadi naḍānāṃ yadi
veṇūnāṃ yadīṣīkāṇāṃ varṣamuhyevaitā vardhayati



1.1.4.[20]

atha havirnirvapati | prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi
vrīhayo yadi yavā varṣamuhyevaitānvardhayati tatsaṃjñāmevaitacūrpāya ca vadati
nedanyo 'nyaṃ hinasāta iti



1.1.4.[21]

atha niṣpunāti | parāpūtaṃ rakṣaḥ parāpūtā arātaya ityatha tuṣānprahantyapahataṃ
rakṣa iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanti



1.1.4.[22]

athāpavinakti | vāyurvo vivinaktvityayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ
vivinakti yadidaṃ kiṃca vivicyate tadenāneṣa evaitad vivinaktisa yadaita
etatprāpnuvanti yatrainān adhyapavinakti



1.1.4.[23]

athānumantrayate | devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvācidreṇa pāṇinā
supratigṛhītā asannityatha triḥ phalīkaroti trivṛddhi yajñaḥ



1.1.4.[24]

taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tadu
tathā na kuryādādiṣṭaṃ vā etaddevatāyai havirbhavatyathaitadvaiśvadevaṃ karoti
yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmādu tūṣṇīmeva
phalīkuryāt



1.2.1.[1]
sa vai kapālānyevānyatara upadadhāti | dṛṣadupale anyatarastadvā etadubhayaṃ saha
kriyate tadyadetadubhayaṃ saha kriyate



1.2.1.[2]

śiro ha vā etadyajñasya yatpuroḍāśaḥ sa gānyevemāni śīrṣṇaḥ kapālānyetānyevāsya
kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgamekaṃ saha karavāva samānaṃ
karavāveti tasmādvā etadubhayaṃ saha kriyate



1.2.1.[3]

sa yaḥ kapālānyupadadhāti | sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ
dhṛṣṇivopacarati tena dhṛṣṭiratha yadenena yajña upālabhata upeva vā
enenaitadveṣṭi tasmādupaveṣo nāma



1.2.1.[4]

tena prāco 'ṅgārānudūhati | apāgne agnimāmādaṃ jahi niṣkravyādaṃ sedhetyayaṃ vā
āmādyenedam manuṣyāḥ paktvāśnantyatha yena puruṣaṃ dahanti sa
kravyādetāvevaitadubhāvato 'pahanti



1.2.1.[5]

athāṅgāramāskauti | ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma
tasminyajñaṃ tanavāmahā iti tasmādvāāskauti



1.2.1.[6]

tam madhyamena kapālenābhyupadadhāti | devā ha vai yajñaṃtanvānāste
'surarakṣasebhya āsaṅgādbibhayāṃcakrurnenno 'dhastānnāṣṭrā
rakṣāṃsyupottiṣṭhānityagnirhi rakṣasāmapahantā tasmādevamupadadhāti
tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyastasmānmadhyamena
kapālenābhyupadadhāti



1.2.1.[7]

sa upadadhāti | dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva
dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani
sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīstadbrahma ca
kṣatraṃ cāśāsta ubhe vīrya sajātavanīti bhūmā vai sajātāstadbhūmānamāśāsta
upadadhāmi bhrātṛvyasya badhāyeti yadi nābhicaredyadya abhicaredamuṣya
badhāyeti brūyādabhinihitameva savyasya pāṇeraṅgulyā bhavati


1.2.1.[8]

athāṅgāramāskauti | nediha purā nāṣṭrā rakṣāṃsyāviśāniti brāhmaṇo hi
rakṣasāmapahantā tasmādabhinihitameva savyasya pāṇeraṅgulyā bhavati



1.2.1.[9]

athāṅgāramadhyūhati | agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā
rakṣāṃsyāviśānityagnirhi rakṣasāmapahantā tasmādenamadhyūhati



1.2.1.[10]

atha yatpaścāttadupadadhāti | dharuṇamasyantarikṣaṃ dṛṃhetyantarikṣasyaiva
rūpeṇaitadeva dṛṃhatyetenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā
kṣatravani sajātavanyupadadhāmi bhrātṛvyasya badhāyeti



1.2.1[.1]1

atha yatpurastāttadupadadhāti | dhartramasi divaṃ dṛṃheti diva eva rūpeṇaitadeva
dṛṃhatyetenaiva ... badhāyeti



1.2.1.[12]

atha yaddakṣiṇatastadupapadhāti | viśvābhyastvāśābhya upadadhāmīti sa
yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam
bhrātṛvyamavabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na
vānaddho tadyadviśvā āśāstasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ
vaivetarāṇi kapālānyupadadhāti cita sthordhvacita iti vā



1.2.1.[13]

athāṅgārairabhyūhati | bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamityetadvai tejiṣṭhaṃ tejo
yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati



1.2.1.[14]

atha yo dṛṣadupale upadadhāti | sa kṛṣṇājinamādatte śarmāsīti
tadavadhūnotyavadhūtaṃ rakṣo 'vadhūtā arātaya iti so 'sāveva
bandhustatpratīcīnagrīvamupastṛṇātyadityāstvagasi prati tvāditirvettviti so 'sāveva
bandhuḥ


1.2.1.[15]

atha dṛṣadamupadadhāti | dhiṣaṇāsi parvatī prati tvādityāstvagvettviti dhiṣaṇā hi
parvatī hi prati tvādityāstvagvettviti tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyo
'nyaṃ hinasāva itīyamevaiṣā pṛthivī rūpeṇa



1.2.1.[16]

atha śamyāmudīcīnāgrāmupadadhāti | diva skambhanīrasītyantarikṣameva
rūpeṇāntarikṣeṇa hīme dyāvāpṛthivī viṣṭabdhe tasmādāha diva skambhanīrasīti



1.2.1.[17]

athopalāmupadadhāti | dhiṣaṇāsi pārvateyī prati tvā parvatī vettviti kanīyasī hyeṣā
duhiteva bhavati tasmādāha pārvateyīti prati tvā parvatī vettviti prati hi svaḥ
saṃjānīte tatsaṃjñāmevaitaddṛṣadupalābhyāṃ vadati nedanyo 'nyaṃ hinasāta iti
dyaurevaiṣā rūpeṇa hanū eva dṛṣadupalejihvaiva śamyā tasmācamyayā samāhanti
jihvayā hi vadati



1.2.1.[18]

atha haviradhivapati | dhānyamasi dhinuhi devāniti dhānyaṃ hi devāndhinavadityu hi
havirgṛhyate

1.2.1.[19]

atha pinaṣṭi | prāṇāya tvodānāya tvā vyānāya tvā dīrghāmanu prasitimāyuṣe dhāmiti
prohati devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvacidreṇa pāṇinā cakṣuṣe tveti



1.2.1.[20]

tadyadevam pinaṣṭi | jīvaṃ vai devānāṃ
haviramṛtamamṛtānāmathaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ
ghnanti



1.2.1.[21]

sa yadāha | prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ
dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā
hiraṇyapāṇiḥ pratigṛbhṇātvacidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti
taccakṣurdadhātyetāni vai jīvato bhavantyevamu haitajjīvameva devānāṃ
havirbhavatyamṛtamamṛtānāṃ tasmādevam pinaṣṭi piṃṣanti piṣṭānyabhīndhate
kapālāni


1.2.1.[22]

athaika ājyaṃ nirvapati | yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ
tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai
havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti
mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha
mahīnām payo 'sītyevamu hāsyaitatkhalu yajuṣaiva gṛhītam bhavati tasmādvevāha
mahīnām payo 'sīti



1.2.2.[1]

pavitravati samvapati | pātryām pavitre avadhāya devasya tvāsavituḥ prasave
'śvinorbāhubhyām pūṣṇo hastābhyāṃ samvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ



1.2.2.[2]

athāntarvedyupaviśati | athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām
pratigṛhṇāti samāpa oṣadhībhiriti saṃhyetadāpa oṣadhībhiretābhiḥ piṣṭābhiḥ
samgacante samoṣadhayo raseneti saṃhyetadoṣadhayo rasenaitāḥ piṣṭā adbhiḥ
saṃgacanta āpo hyetāsāṃ r!asaḥ saṃ revatīrjagatībhiḥ pṛcyantāmiti revatya āpo jagatya
oṣadhayastā u hyetadubhayyaḥ sampṛcyante sam madhumatīrmadhumatībhiḥ
pṛcyantāmiti saṃ rasavatyo rasavatībhiḥ pṛcyantāmityevaitadāha



1.2.2.[3]

atha saṃyauti | janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gneradhi jāyetaivaṃ vai
tatsaṃyauti



1.2.2.[4]

atha dvedhā karoti | yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī
bhavataḥ sa yatra punarna
saṃhaviṣyaṃtsyāttadabhimṛśatīdamagneridamagnīṣomayoriti nānā vā etadagre
havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti
tasmādevamabhimṛśatyadhivṛṇaktyevaiṣa puroḍāśamadhiśrayatyasāvājyam



1.2.2.[5]

tadvā etat | ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa
ātmano yajñasya yadājyamardho yadiha havirbhavati sa yaścāsāvardho ya u
cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evamu
haiṣa ātmā yajñasya saṃdhīyate



1.2.2.[6]

so 'sāvājyamadhiśrayati | iṣe tveti vṛṣṭyai tadāha yadāheṣe tveti
tatpunarudvāsayatyūrje tveti yo vṛṣṭādūrgraso jāyate tasmai tadāha



1.2.2.[7]

atha puroḍāśamadhivṛṇakti | dharmo 'sīti yajñamevaitatkaroti yathā gharmam
pravṛṃjyādevam pravṛṇakti viśvāyuriti tadāyurdadhāti



1.2.2.[8]

tam prathayati | uruprathā uru prathasveti prathayatyevainametadur!u te yajñapatiḥ
prathatāmiti yajamāno vai yajñapatistadyajamānāyaivaitadāśiṣamāśāste



1.2.2.[9]

taṃ na satrā pṛthu kuryāt | mānuṣaṃ ha kuryādyatpṛthuṃ kuryādvyṛddhaṃ vai
tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajño karavāṇīti tasmānna satrā pṛthuṃ
kuryāt



1.2.2.[10]

aśvaśaphamātraṃ kuryādityu haika āhuḥ | kastadveda yāvānaśvaśapho yāvantameva
svayam manasā na satrā pṛthum manyetaivaṃ kuryāt



1.2.2.[11]

tamadbhirabhimṛśati | sakṛdvā trirvā tadyadevāsyātrāvaghnanto vā piṃṣanto vā
kṣiṇvanti vā vi vā vṛhanti śāntirāpastadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti
tasmādadbhirabhimṛśati



1.2.2.[12]

so 'bhimṛśati | agniṣṭe tvacam mā hiṃ sīdityagninā vā
enametadabhitapsyanbhavatyeṣa te tvacam mā hiṃsīdityevaitadāha



1.2.2.[13]

tam paryagniṃ karoti | acidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā
rakṣāṃsi pramṛśānityagnirhi rakṣasāmapahantā tasmātparyagniṃ karoti


1.2.2.[14]

taṃ śrapayati | devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo
hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭe 'dhi nāka iti devatro etadāha
yadāha varṣiṣṭe 'dhi nāka iti tamabhimṛśati pṛtaṃ vedānīti tasmādvā abhimṛśati



1.2.2.[15]

so 'bhimṛśati | mā bhermā saṃvikthā iti mā tvam bheṣīrmāsaṃvikthā
yattvāhamamānuṣaṃ santam mānuṣo 'bhimṛśāmītyevaitadāha



1.2.2.[16]

yadā śṛto 'thābhivāsayati | nedenamupariṣṭānnāṣṭrā rakṣāṃsyavapaśyāniti nedveva
nagna iva muṣita iva śayātāityu caiva tasmādvā abhivāsayati



1.2.2.[17]

so 'bhivāsayati | atameruryajño 'tameruryajamānasya prajā bhūyāditi nedetadanu
yajño vā yajamāno vā tāmyādyadidamabhivāsayāmīti tasmādevamabhivāsayati



1.2.2.[18]

atha pātrīnirṇejanam | aṅgulipraṇejanamāptyebhyo ninayati tadyadāptyebhyo ninayati



1.2.3.[1]

caturdhāvihito ha vā agre 'gnirāsa | sa yamagre 'gniṃ hotrāya prāvṛṇata sa
prādhanvadyaṃ dvitīyam prāvṛṇata sa praivādhanvadyaṃ tṛtīyam prāvṛṇata sa
praivādhanvadatha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā
anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ
stha yābhyo vo māmakāmaṃ nayantīti tata āptyāḥ sambabhūvustrito dvita ekataḥ



1.2.3[[.]]2

ta indreṇa saha ceruḥ | yathedam brāhmaṇo rājānamanucarati sa yatra triśīrṣāṇaṃ
tvāṣṭraṃ viśvarūpaṃ jaghāna tasya haite 'pi badhyasya vidāñcakruḥ śaśvaddhainaṃ
trita evajaghānātyaha tadindro 'mucyata devo hi saḥ



1.2.3.[3]

ta u haita ūcuḥ | upaivema eno gacantu ye 'sya badhyasyāvediṣuriti kimiti yajña
evaiṣu mṛṣṭāmiti tadeṣvetadyajñomṛṣṭe yadebhyaḥ
pātrīnirṇejanamaṅgulipraṇejanaṃ ninayanti



1.2.3.[4]

ta u hāptyā ūcuḥ | atyeva vayamidamasmatparo nayāmeti kamabhīti ya evādakṣiṇena
haviṣā yajātā 'iti tasmānnādakṣiṇena haviṣā yajetāptyeṣu ha yajño mṛṣṭa āptyā u
ha tasminmṛjate yo 'dakṣiṇena haviṣā yajate



1.2.3.[5]

tato devāḥ | etām darśapūrṇamāsayordakṣiṇāmakalpanyadanvāhāryaṃ nedadakṣiṇaṃ
havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ
śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate
yatpuroḍāśaḥ



1.2.3.[6]

puruṣaṃ ha vai devāḥ | agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śva
praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te
gāmā ... so 'vim praviveśa te 'vimā ... ma so 'jam praviveśa te 'jamālabhanta
tasyālabdhasya medho 'pacakrāma



1.2.3.[7]

sa imam pṛthivīm praviveśa | taṃ khanantaivānvīṣustamanvavindaṃstāvimau
vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā
asyaite sarve paśava ālabdhāḥ syustāvadvīryavaddhāsya havireva bhavati ya
evametadvedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti



1.2.3.[8]

yadā piṣṭānyatha lomāni bhavanti | yadāpa ānayatyatha tvagbhavati yadā
saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ
yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha
yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhātyeṣo sā sampadyadāhuḥ
pāṅktaḥ paśuriti



1.2.3.[9]

sa yam puruṣamālabhanta | sa kimpuruṣo 'bhavadyāvaśvaṃ ca gāṃ ca tau gauraśca
gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavadyamajamālabhanta sa śarabho
'bhavattasmādeteṣām paśūnāṃ nāśitavyamapakrāntamedhā haite paśavaḥ



1.2.4.[1]

indro ha yatra vṛtrāya vajram prajahāra | sa prahṛtaścaturdhā 'bhavattasya
sphyastṛtīyaṃ vā yāvadvā yūpastṛtīyaṃ vāyāvadvā rathastṛtīyaṃ vā yāvadvātha yatra
prāharattacakalo 'śīryata sa patitvā śarā 'bhavattasmācaro nāma yadarśāryataivamu sa
caturdhā vajro 'bhavat



1.2.4.[2]

tato dvābhyām brāhmaṇā yajñe caranti dvābhyāṃ rājanyabandhavaḥ saṃvyādhe yūpena
ca sphyena ca brāhmaṇā rathena ca śareṇa ca rājanyabandhavaḥ



1.2.4.[3]

sa yatsphyamādatte | yathaiva tadindro vṛtrāya vajramudayacadevamevaiṣa etam
pāpmane dviṣate bhrātṛvyāya vajramudyacati tasmādvai sphyamādatte



1.2.4.[4]

tamādatte | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade
'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tatsavitṛprasūta
evainametadādatte 'śvinorbāhubhyāmityaśvināvadhvaryūtattayoreva bāhubhyāmādatte
na svābhyāṃ vajro vā eṣa tasya na mamuṣyo bhartā tametābhirdevatābhirādatte



1.2.4.[5]

ādade 'dhvarakṛtaṃ devebhya iti | adhvaro vai yajño yajñakṛtaṃ devebhya
ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛṣya japati
saṃśyatyevainametadyajjapati



1.2.4.[6]

sa japati | indrasya bāhurasi dakṣiṇa ityeṣa vai vīryavattamo ya indrasya
bāhurdakṣiṇastasmādāhendrasya bāhurasi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti
sahasrabhṛṣṭirvai sa vajra āsīcatatejā yaṃ taṃ vṛtrāya prāharattamevaitatkaroti



1.2.4.[7]
vāyurasi tigmatejā iti | etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa
hīmāṃllokāṃstiryaṅṅanupavate saṃśyatyevainametaddviṣato badha iti yadi
nābhicaredyadyu abhicaredamuṣya badha iti brūyāttena saṃśitena
nātmānamupaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā
hinasānīti tasmānnātmānamupaspṛśati na pṛthivīm



1.2.4.[8]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire te ha sma yaddevā asurāñjayanti
tato ha smaivainānpunarupottiṣṭhanti



1.2.4.[9]

te ha devā ūcuḥ | jayāmo vā asurāṃstatastveva naḥ punarupottiṣṭhanti kathaṃ
nvenānanapajayyaṃ jayemeti



1.2.4.[10]

sa hāgniruvāca | udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya
mucyante

1.2.4.[11]

sa hāgniruvāca | ahamuttarataḥ paryeṣyāmyatha yūyamita upasaṃrotsyatha
tāntsaṃrudhyaibhiśca lokairabhinidhāsyāmo yadu cemāṃllokānati caturtha tataḥ
punarna saṃhāsyanta iti



1.2.4.[12]

so 'gniruttarataḥ paryait | athema ita upasamarundhaṃstāntsaṃrudhyaibhiśca
lokairabhinyadadhuryadu cemāṃllokānati caturtha tataḥ punarna samajihata
tadetannidānena yatstambayajuḥ



1.2.4.[13]

sa yo 'sāvagnīduttarataḥ paryeti | agnirevaiṣa nidānena tānadhvaryureveta
upasaṃruṇaddhi tāntsaṃrudhyaibhiśca lokairabhinidadhāti yadu cemāṃllokānati
caturtha tataḥ punarna saṃjihate tasmādapyetarhyasurā na saṃjihate yena
hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante



1.2.4.[14]

ya u eva yajamānāyārātīyati | yaścainaṃ dveṣṭi tamevaitadebhiśca
lokairabhinidadhāti yadu cemāṃllokānati caturthamasyā eva sarvaṃ haratyasyāṃ hīme
sarve lokāḥ pratiṣṭhitāḥ kiṃ hi haradyadantarikṣaṃ harāmi divaṃ harāmīti
harettasmādasyā eva sarvaṃ harati



1.2.4.[15]

atha tṛṇamantardhāya praharati | nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti
tasmāttṛṇamantardhāya praharati



1.2.4.[16]

sa praharati | pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣamityuttaramūlāmiva
vā enāmetatkarotyādadānastāmetadāhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ
gaca goṣṭhānamityabhinidhāsyannevaitadanapakrami kurute taddhyanapakrami
yadvraje 'ntastasmādāha vrajaṃ gaca goṣṭhānamiti varṣatu te dyauriti yatra vā asyai
khanantaḥ krūrīkurvantyapaghnanti śāntirāpastadadbhiḥ śāntyā śamayati tadadbhiḥ
saṃdadhāti tasmādāha varṣatu te dyauriti badhāna deva savitaḥ paramasyām
pṛthivyāmiti devamevaitatsavitāramāhāndhe tamasi badhāneti yadāha paramasyām
pṛthivyāmiti ṣatena pāśairityamuce tadāha yo 'smāndveṣṭi yaṃ ca vayaṃ
dviṣmastamato mā maugiti yadi nābhicaredyadyu abhicaredamumato mā maugiti
brūyāt



1.2.4.[17]

atha dvitīyam praharati | apārarum pṛthivyai devayajanādbadhyāsamityararurha vai
nāmāsurarakṣasamāsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate
vrajaṃ gaca goṣṭhānaṃ varṣatu te dyaurbadhāna deva savitaḥ paramasyām pṛthivyāṃ
śatena pāśairyo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmastamato mā maugiti



1.2.4.[18]

tamagnīdabhinidadhāti | araro divam mā papta iti yatra vai devā
ararumasurarakṣasamapāghnata sa divamapipatiṣattamagnirabhinyadadhādararo
divam mā papta iti sa na divamapattatho evainametadadhvaryurevāsmāllokādantareti
divo 'dhyagnīttasmādevaṃ karoti



1.2.4.[19]

atha tṛtīyam praharati | drapsaste dyām mā skannityayaṃ vāasyai drapso yamasyā
imaṃ rasa prajā upajīvantyeṣa te divam mā paptadityevaitadāha vrajaṃ gaca go ...
maugiti



1.2.4.[20]
sa vai triryajuṣā harati | trayo vā ime lokā ebhirevainame
tallokairabhinidadhātyaddhā vai tadyadime lokā addho tadyadyajustasmāttriryajuṣā
harati



1.2.4.[21]

tūṣṇīṃ caturtham | sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam
bhrātṛvyamavabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na
vānaddho tadyattūṣṇīṃ tasmāttūṣṇīṃ caturtham



1.2.5.[1]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire tato devā anuvyamivāsuratha
hāsurā menire 'smākamevedaṃ khalu bhuvanamiti



1.2.5.[2]

te hocuḥ | hantemām pṛthivīṃ vibhajāmahai tāṃ vibhajyopajīvāmeti
tāmaukṣṇaiścarmabhiḥ paścātprāñco vibhajamānā abhīyuḥ



1.2.5.[3]

tadvai devāḥ śuśruvuḥ | vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo
yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva
viṣṇum puraskṛtyeyuḥ



1.2.5.[4]

te hocuḥ | anu no 'syām pṛthivyāmābhajatāstveva no 'pyasyām bhāga iti te hāsurā
asūyanta ivocuryāvadevaiṣa viṣnurabhiśete tāvadvo dadma iti



1.2.5.[5]

vāmano ha viṣnurāsa | taddevā na jihīḍire mahadvai no 'durye no
yajñasaṃmitamaduriti



1.2.5.[6]

te prāñcaṃ viṣṇuṃ nipādya | candobhirabhitaḥ paryagṛhṇangāyatreṇa tvā candasā
parigṛhṇāmīti dakṣiṇatastraiṣṭubhena tvā candasā parigṛhṇāmīti paścājjāgatena tvā
candasā parigṛhṇāmītyuttarataḥ


1.2.5.[7]

taṃ candobhirabhitaḥ parigṛhya | agnim purastātsamādhāya tenārcantaḥ
śrāmyantaścerustenemāṃ sarvām pṛthivīṃ samavindanta tadyadenenemāṃ sarvāṃ
samavindanta tasmādvedirnāma tasmādāhuryāvatī vedistāvatī pṛthivītyetayā hīmāṃ
sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ samvṛṅkte nirbhajatyasyai
sapatnānya evametadveda



1.2.5[[.]]8

so 'yaṃ viṣṇurglānaḥ | candobhirabhitaḥ parigṛhīto 'gniḥpurastānnāpakramaṇamāsa sa
tata evauṣadhīnām mūlānyupamumloca



1.2.5.[9]

te ha devā ūcuḥ | kva nu viṣṇurabhūtkva nu yajño 'bhūditi te hocuścandobhirabhitaḥ
parigṛhīto 'gniḥ purastānnāpakramaṇamastyatraivānvicateti taṃ khananta
ivānvīṣustaṃtryaṅgule 'nvavindaṃstammāttryaṅgulā vediḥ syāttadu hāpi
pāñcistryaṅgulāmeva saumyasyadhvarasya vediṃ cakre



1.2.5.[10]

tadu tatha na kuryāt | oṣadhīnāṃ vai sa mūlānyupāṃlocattasmādoṣadhīnāmeva
mūlānyucettavai brūyādyannvevātra viṣṇumanvavindaṃstasmādvedirnāma



1.2.5.[11]

tamanuvidyottareṇa parigraheṇa paryagṛhṇan | sukṣmā cāsi śivā cāsīti dakṣiṇata
imāmevaitatpṛthivīṃ saṃvidya sukṣmāṃ śivāmakurvata syonā cāsi suṣadā cāsīti
paścādimāmevaitatpṛthivīṃ saṃvidya syonāṃ suṣadāmakurvatorjasvatī cāsi payasvatī
cetyuttarata imāmevaitatpṛthivīṃ saṃvidya rasavatīmupajīvanīyāmakurvata



1.2.5.[12]

sa vai triḥ pūrvam parigraham parigṛhṇāti | triruttaraṃ tatṣaṭ kṛtvaḥ ṣaḍvā ṛtavaḥ
saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā
tāvatamevaitatparigṛhṇāti



1.2.5.[13]

ṣaḍbhirvyāhṛtibhiḥ | pūrvam parigraha parigṛhṇāti ṣaḍbhiruttaraṃ taddvādaśa kṛtvo
dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño
yāvatyasya mātrā tāvatamevaitatparigṛhṇāti



1.2.5.[14]

vyāmamātrī paścātsyādityāhuḥ | etāvānvai puruṣah\ puruṣasaṃmita hi tryaratniḥ
prācī trivṛddhi yajño nātra mātrāsti yāvatīmeva svayam manasā manyeta tāvatīṃ
kuryāt



1.2.5.[15]

abhito 'gnimaṃsā unnayati | yoṣā vai vedirvṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete
mithunamevaitatprajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati



1.2.5.[16]

sā vai paścādvarīyasī syāt | madhye saṃhvāritā punaḥ purastādurvyevamiva hi yoṣām
praśaṃsanti pṛthuśroṇirvimṛṣṭāntarāṃsā madhye saṃgrāḥyeti
juṣṭāmevaināmetaddevebhyaḥ karoti



1.2.5.[17]

sā vai prākpravaṇā syāt | prācī hi devānāṃ digatho udakpravaṇodīcī hi manuṣyāṇāṃ
digdakṣiṇataḥ purīṣam pratyudūhatyeṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt
kṣipre ha yajamāno 'muṃ lokamiyāttatho ha yajamāno jyogjīvati tasmāddakṣiṇataḥ
purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam
paśumatīmevaināmetatkurute



1.2.5.[18]

tām pratimārṣṭi | devā ha vai saṃgrāmaṃ saṃnidhāsyanta ste hocurhanta yadasyai
pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā
jayeyustata evārcantaḥ śrāmyantaḥ punarabhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ
devayajanamāsīttaccandramasi nyadadhata tadetaccandramasi kṛṣṇaṃ
tasmādāhuścandramasyasyai pṛthivyai devayajanamityapi ha vā
asyaitasmindevayajana iṣṭam bhavati tasmādvai pratimārṣṭi



1.2.5.[19]

sa pratimārṣṭi | purā krūrasya visṛpo virapśinniti saṃgrāmo vai krūraṃ saṃgrāme hi
krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetatsaṃgrāmānnyadadhata
tasmādāha purā krūrasya visṛpo virapśinnityudādāya pṛthivīṃ jīvadānumityudādāya
hi yadasyai pṛthivyai jīvamāsīttaccandramasi nyadadhata tasmādāhodādāya pṛthivīṃ
jīvadānumiti yāmairayaṃścandramasi svadhābhiriti yāṃ candramasi
brahmaṇādadhurityevaitadāha tāmu dhīrāso anudiśya yajanta ityeteno ha
tāmanudiśya yajante 'pi ha vā asyaitāsmindevayajana iṣṭam bhavati ya evametadveda



1.2.5.[20]

athāha prokṣaṇīrāsādayeti | vajro vai sphyo brāhmaṇaścemam purā
yajñamabhyajūgupatāṃ vajro vā āpastadvajramevaitadabhiguptyā āsādayati sa vā
uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyamudyacatyatha yannihita eva
sphyo prokṣaṇīrāsādayedvajro ha samṛceyātāṃ tatho ha vajro na samṛcete
tasmāduparyuparyeva prokṣanīṣu dhāryamāṇāsvatha sphyamudyacati


1.2.5.[21]

athaitāṃ vācaṃ vadati | prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ sammṛḍḍhi
patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyādetadyadyu
kāmayetāpi nādriyeta svayamu hyevaitadvededamataḥ karma kartavyamiti



1.2.5.[22]

athodañcaṃ sphyam praharati | amuṣmai tvā vajram praharāmīti yadyabhicaredvajro
vai sphya stṛṇute haivainena



1.2.5.[23]

atha pāṇī avanenikte | yaddhyasyai krūramabhūttaddhyasyā etadahārṣīttasmātpāṇī
avanenikte



1.2.5.[24]

sa ye hāgra ījire | te ha smāvamarśa yajante te pāpīyāṃsa āsuratha ye nejire te
śreyāṃsa āsustato 'śraddhā manuṣyānviveda ye yajante pāpīyāṃsaste bhavanti ya u na
yajante śreyāṃsaste bhavantīti tata ito devānhavirna jagāmetaḥ pradānāddhi devā
upajīvanti



1.2.5.[25]

te ha devā ūcuḥ | bṛhaspatimāṅgirasamaśraddhā vai manuṣyānabidattebhyo vidhehi
yajñamiti sa hetyovāca bṛhaspatirāṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā
yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti



1.2.5.[26]

sa hovāca | bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño
bhavati yacūtāni havīṃṣi kLptā vedistenāvamarśamacāriṣṭa tasmātpāpīyāṃso 'bhūt
tenānavamarśa yajadhvaṃ tathā śreyāṃso bhaviṣyathetyā kiyata ityā barhiṣa
staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhihṣa
staraṇātkiṃcidāpadyeta barhireva tatstṛṇannapāsyedatha yadā barhi stṛṇantyapi
padābhitiṣṭhanti sa yo haivaṃ vidvānanavamarśaṃ yajate śreyānhaiva bhavati
tasmādanavamarśameva yajeta



1.3.1.[1]

sa vai srucaḥ sammārṣṭi | tadyatsrucaḥ sammārṣṭi yathā vai devānāṃ caraṇaṃ tadvā
anu manuṣyāṇāṃ tasmādyadāmanuṣyāṇām pariveṣaṇamupakLptam bhavati



1.3.1.[2]

atha pātrāṇi nirṇenijati | tairnirṇitya pariveviṣatyevaṃ vā eṣa devānāṃ yajño bhavati
yacūtāni havīṃṣi kLptāvedisteṣāmetānyeva pātrāṇi yatsrucaḥ



1.3.1.[3]

sa yatsammārṣṭi | nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva
devebhyo nirṇenijatyekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi
kuśā brahma yajurekenaiva manuṣyebhyo 'dbhirevaivamvetannānā bhavati



1.3.1.[4]

atha sruvamādatte | tam pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ
rakṣo niṣṭaptā arātaya iti vā



1.3.1.[5]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya
āsaṃgādbibhayāṃcakrustadyajñamukhādevaitannāṣṭrā rakṣāṃsyato 'pahanti



1.3.1.[6]

sa vā ityagrairantarataḥ sammārṣṭi | aniśito 'si sapatnakṣiditi yathānuparato
yajamānasya sapatnānkṣiṇuyādevametadāha vājinaṃ tvā vājedhyāyai sammārjmīti
yajñiyaṃ tvā yajñāya sammārjmītyevaitadāhaitenaiva sarvāḥ srucaḥ sammārṣṭi
vājinīṃ tveti srucaṃ tūṣṇīm prāśitraharaṇaṃ


1.3.1.[7]

sa vā ityagrairantarataḥ sammārṣṭīti | mūlairbāhyata itīva vā ayam prāṇa itīvodānaḥ
prāṇodānāvevaitaddadhāti tasmāditīvemāni lomānītīvemāni



1.3.1.[8]

sa vai sammṛjyasammṛjya pratapya pratapya prayacati | yathāvamarśaṃ
nirṇijyānavamarśamuttamam parikṣālayedevaṃ tattasmātpratapya pratapya prayacati



1.3.1.[9]

sa vai sruvamevāgre sammārṣṭi | athetarāḥ sruco yoṣā vai srugvṛṣā
sruvastasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva
pumānbhavati sa eva tatra prathama etyanūcya itarāstasmātsruvamevāgre
sammārṣṭyathetarāḥ srucaḥ



1.3.1.[10]

sa vai tathaiva sammṛjyāt | yathāgniṃ nābhivyukṣedyathā yasmā
aśanamāhariṣyantsyāttam pātranirṇejanenābhivyukṣedevaṃ tattasmādu tathaiva
sammṛjyādyathāgniṃ nābhivyukṣetprāṅivaivotkramya



1.3.1.[11]

taddhaike | srukṣammārjanānyagnāvabhyādadhati vedasyāhābhūvantsruca ebhiḥ
samamārjiṣuridaṃ vai kiṃcidyajñasya nedidam bahmā aśanamāharettam
pātranirṇejanam pāyayedevaṃ tattasmādu parāsyedevaitāni



1.3.1.[12]

atha patnīṃ saṃnahyati | jaghanārdho vā eṣa yajñasya yatpatnī prāṅme
yajñastāyamāno yāditi yunaktyevaināmetadyuktā me yajñamanvāsātā iti



1.3.1.[13]

yoktreṇa saṃnahyati | yoktreṇa hi yogyaṃ yuñjantyasti vai patnyā amedhyaṃ
yadavācīnaṃ nābherathaitadājyamavekṣiṣyamāṇā bhavati tadevāsyā
etadyoktreṇāntardadhātyatha medhyenaivottarārdhanājyamavekṣate tasmātpatnīṃ
saṃnahyati


1.3.1.[14]

sa vā abhivāsaḥ saṃnahyati | oṣadhayo vai vāso varuṇyā
rajjustadoṣadhīrevaitadantardadhāti tatho haināmeṣā varuṇyā rajjurna hinasti
tasmādabhivāsaḥ saṃnahyati



1.3.1.[15]

sa saṃnahyati | adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnyesā vā
etasya patnī bhavati tadasyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā
etatkaroti



1.3.1.[16]

sa vai na granthim kuryāt | varuṇyo vai granthirvaruṇo ha patnīṃ
gṛhṇīyādyadgranthiṃ kuryāttasmānna granthiṃ karoti



1.3.1.[17]

ūrdhvamevodgūhati | viṣṇorveṣyo 'sīti sā vai na paścātprācī devānāṃ
yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścātprācī devānāṃ
yajñamanvāste taddhemāmabhyārohetsā patnī kṣipre 'muṃ lokamiyāttatho ha patnī
jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmādu dakṣiṇata
ivaivānvāsīta



1.3.1.[18]

athājyamavekṣate | yoṣā vai patnī reta ājyam mithunamevaitatprajananaṃ kriyate
tasmādājyamavekṣate



1.3.1.[19]

sāvekṣate | 'dabdhena tvā cakṣuṣāvapaśyāmītyanārttena
tvācakṣuṣāvapaśyāmītyevaitadāhāgnerjihvāsīti yadā vāetadagnau
juhvatyathāgnerjihvā ivottiṣṭhanti tasmādāhāgnerjihvasīti suhūrdevebhya iti sādhu
devebhya ityevaitadāha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me
yajñāyaidhītyevaitadāha



1.3.1.[20]

athājyamādāya prāṅudāharati | tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi
śrapayanti sarvo me yajña āhavanīye śṛto 'sadityatha yadamutrāgre 'dhiśrayati
patnīṃ hyavakāśayiṣyanbhavati na hi tadavakalpate yatsāmi
pratyggharetpatnīmavakāśayiṣyāmītyatha yatpatnīṃ nāvakāśayedantariyāddha
yajñātpatnīṃ tatho ha yajñātpatnīṃ nāntareti tasmādu sārdhameva vilāpya
prāgudāharatyavakāśya patnīṃ yasyo patnī na bhavatyagra eva tasyāhavanīye
'dhiśrayati tattata ādatte tadantarvedyāsādayati



1.3.1.[21]

tadāhuḥ | nāntarvedyāsādayedato vai devānām patnīḥ samyājayantyavasabhā aha
devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tadu hovāca yājñavalkyo
yathādiṣṭam patnyā astu kastadādriyeta yatparaḥpuṃsā vā patnī syādyathā vā yajño
vediryajña ājyaṃ yajñādyajña nirmimā iti tasmādantarvedyevāsādayet



1.3.1.[22]

prokṣaṇīṣu pavitre bhavataḥ | te tata ādatte tābhyāmājyamutpunātyeko vā
utpavanasya bandhurmedhyamevaitatkaroti



1.3.1.[23]

sa utpunāti | savitustvā prasava utpunāmyacidreṇa pavitreṇa sūryasya raśmibhiriti so
sāveva bandhuḥ



1.3.1.[24]

athājyaliptābhyām pavitrābhyam | prokṣaṇīrutpunāti saviturvaḥ prasava utpu ...
bandhuḥtadyadājyaliptābhyām pavitrābhyām | prokṣanīrutpunāti tadapsu payo
dadhāti tadidamapsu payo hitamidaṃ hi yadā varṣatyathauṣadhayo jāyanta
oṣadhīrjagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati

tasmādu rasasyo caiva sarvatvāya



1.3.1.[25]

athājyamavekṣate | taddhaike yajamānamavakhyāpayanti tadu hovāca yājñavaklyaḥ
kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya
ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña
ṛtvija āśiṣamāśāsate yajamānasyaiva sā tasmādadhvaryurevāvekṣeta



1.3.1.[26]

so 'vekṣate | satyamṛ vai cakṣuḥ satyaṃ hi vai cakṣustasmādyadidānīṃ dvau
vivadamānāveyātāmahamadarśamahamaśrauṣamiti ya eva brūyādahamadarśamiti
tasmā eva śraddadhyāma tatsatyenaivaitatsamardhayati


1.3.1.[27]

so 'vekṣate | tejo 'si śukramasyamṛtamasīti sa eṣa satya eva mantrastejā hyetacukraṃ
hyetadamṛtaṃ hyetattatsatyenaivaitatsamardhayati




1.3.2.[1]

puruṣo vai yajñaḥ | puruṣastena yajño yadenam puruṣastanuta eṣa vai tāyamāno
yāvāneva puruṣastāvānvidhīyate tasmātpuruṣo yajñaḥ



1.3.2.[2]

tasyeyameva juhūḥ | iyamupabhṛdātmaiva dhruvā tadvā ātmana evemāni
sarvāṇyaṅgāni prabhavanti tasmādu dhruvāyā eva sarvo yajñaḥ prabhavati



1.3.2.[3]

prāṇa eva sruvaḥ | so 'yam prāṇaḥ sarvāṇyaṅgānyanusaṃcarati tasmādu sruvaḥ sarvā
anu srucaḥ saṃcarati



1.3.2.[4]

tasyāsāveva dyaurjuhūḥ | athedamantarikṣamupabhṛdiyamevadhruvā tadvā asyā
eveme sarve lokāḥ prabhavanti tasmādu dhruvāyā eva sarvo yajñaḥ prabhavati



1.3.2.[5]

ayameva sruvo yo 'yam pavate | so 'yamimāṃtsarvāṃllokānanupavate tasmādu sruvaḥ
sarvā anu srucaḥ saṃcarati



1.3.2.[6]

sa eṣa yajñastāyamāno | devebhyastāyata ṛtubhyaścandobhyo yaddhavistaddevānāṃ
yatsomo rājā yatpuroḍāśastattadādiśya gṛhṇātyamuṣme tvā juṣṭaṃ gṛhṇāmītyevamu
haiteṣām



1.3.2.[7]

atha yānyājyāni gṛhyante | ṛtubhyaścaiva tāni candobhyaśca gṛhyante
tattadanādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva
upabhṛti



1.3.2.[8]

sa yaccaturjuhvāṃ gṛhṇāti | ṛtubhyastadgṛhṇāti prayājebhyo hi tadgṛhṇātyṛtavo hi
prayājāstattadanādiśyājyasyaiva rūpeṇa gṛhṇātyajāmitāyai jāmi ha kuryādyadvasantāya
tvā grīṣmāya tveti gṛhṇīyāttasmādanādiśyājyasyaiva rūpeṇa gṛhṇāti



1.3.2.[9]

atha yadaṣṭau kṛtva upabhṛti gṛhṇāti | candobhyastadgṛhṇātyanuyājebhyo hi
tadgṛhṇāti candāṃsi hyanuyājāstattadanādiśyājyasyaiva rūpeṇa gṛhṇātyajāmitāyai jāmi
ha kuryādyadgāyatryai tvā triṣṭubhe tveti gṛhṇīyāttasmādanādiśyājyasyaiva rūpeṇa
gṛhṇāti



1.3.2.[10]

atha yaccaturdhruvāyāṃ gṛhṇāti | sarvasmai tadyajñāya gṛhṇāti tattadanādiśyājyasyaiva
rūpeṇa gṛhṇāti kasmā u hyādiśedyataḥ sarvābhya eva devatābhyo 'vadyati
tasmādanādiśyājyasyaiva rūpeṇa gṛhṇāti



1.3.2.[11]

yajamāna eva juhūmanu | yo 'smā arātīyati sa upabhṛtamanvattaiva juhūmanvādya
upabhṛtamanvattaiva juhūrādya upabhṛtsa vai caturjuhvāṃ gṛhṇātyaṣṭau kṛtva
upabhṛti



1.3.2.[12]

sa yaccaturjuhvāṃ gṛhṇāti | attāramevaitatparimitataraṃ kanīyāṃsaṃ karotyatha
yadaṣṭau kṛtva upabhṛti gṛhṇātyādyamevaitadaparimitataram bhūyāṃsaṃ karoti
taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān



1.3.2.[13]

sa vai caturjuhvāṃ gṛhṇan | bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya
ājyaṃ gṛhṇāti



1.3.2.[14]
sa yaccaturjuhvāṃ gṛhṇan | bhūya ājyaṃ gṛhṇātyattāramevaitatparimitataraṃ
kanīyāṃsaṃ kurvaṃstasminvīryam balaṃ dadhātyatha yadaṣṭau kṛtva upabhṛti
gṛhṇankanīya ājyaṃ gṛhṇātyādyamevaitadaparimitataram bhūyāṃsaṃ
kurvaṃstamavīryamabalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam
prāvasāyāpyekaveśmanaiva jināti tvadyathā tvatkāmayate tathā sacata eteno ha
tadvīryeṇa yajjuhvām bhūya ājyaṃ gṛhṇāti sa yajjuhvāṃ gṛhṇāti juhvaiva tajjuhoti
yadupabhṛti gṛhṇāti juhvaiva tajjuhoti



1.3.2.[15]

tadāhuḥ | kasmā u tarhyupabhṛti gṛhṇīyādyadupabhṛtā na juhotīti sa yaddhopabhṛtā
juhuyātpṛthagghaivemāḥ prajāḥ syurnaivāttā syānnādyaḥ syādatha yattajjuhveva
samānīya juhoti tasmādimā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava
upatiṣṭante 'tha yattajjuhveva samānīya juhoti tasmādyadota kṣatriyaḥ kāmayate
'thāha vaiśya mayi yatte paro nihitaṃ tadāhareti taṃ jināti tvadyathā tvatkāmayate
tathā sacata eteno hatadvīryeṇa



1.3.2.[16]

tāni vā etāni | candobhya ājyāni gṛhyante sa yaccaturjuhvāṃ gṛhṇāti gāyatryai
tadgṛhṇātyatha yadaṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tadgṛhṇātyatha
yaccaturdhruvāyāṃ gṛhṇātyanuṣṭubhe tadgṛhṇāti vāgvā anuṣṭubvāco vā idaṃ sarvam
prabhavati tasmādu dhruvāya eva sarvā yajñaḥ prabhavatīyam vā anuṣṭubasyai vā
idaṃ sarvam prabhavati tasmādu dhruvāyā eva sarvo yajñaḥ prabhavati



1.3.2.[17]

sa gṛhṇāti | dhāṃ nāmāsi priyaṃ devānāmityetadvai devānām priyatamaṃ dhāma
yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānāmityanādhṛṣṭaṃ devayajanamasīti
vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti



1.3.2.[18]

sa etena yajuṣā | sakṛjjuhvāṃ gṛhṇāti tristūṣṇīmetenaiva yajuṣā sakṛdupabhṛti
gṛhṇāti sapta kṛtvastūṣṇīmetenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūsṇīṃ
tadāhustristrireva yajuṣā gṛhṇīyātrivṛddhi yajña iti tadu nu sakṛtsakṛdevātro hyeva
trirgṛhītaṃ sampadyate




1.3.3.[1]

prokṣaṇīradhvaryurādatte | sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye
tvā juṣṭam prokṣāmīti tanmedhyamevaitadagnaye karoti


1.3.3.[2]

atha vedim prokṣati | vedirasi barhiṣe tvā juṣṭām prokṣāmi
tanmedhyāmevaitadbarhiṣe karoti



1.3.3.[3]

athāsmai barhiḥ prayacati | tatpurastādgranthyāsādayati tatprokṣati barhirasi
srugbhyastvā juṣṭam prokṣāmi tanmedhyamevaitatsrugbhyaḥ karoti



1.3.3.[4]

atha yāḥ prokṣaṇyaḥ pariśiṣyante | tābhiroṣadhīnām mūlānyupaninayatyadityai
vyundanamasītīyaṃ vai pṛthivyaditistadasyā evaitadoṣadhīnām mūlānyuponatti tā
imā ārdramūlā oṣadhayastasmādyadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni
bhavanti



1.3.3.[5]

atha visraṃsya granthim | purastātprastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai
viṣṇustasyeyameva śikhā stupa etāmevāsminnetaddadhāti purastādgṛhṇāti
purastāddhyayaṃ stupastasmātpurastādgṛhṇāti



1.3.3.[6]

atha saṃnahanaṃ visraṃsayati | prakLptaṃ haivāsya strī vijāyata iti tasmātsaṃnahanaṃ
visraṃsayati taddakṣiṇāyāṃ śroṇau nidadhāti nīvirhaivāsyaiṣā dakṣiṇata iva hīyaṃ
nīvistasmāddakṣiṇāyāṃ śroṇau nidadhāti tatpunarabhicādayatyabhicanneva hīyaṃ
nīvistasmātpunarabhicādayati


1.3.3.[7]

atha barhi stṛṇāti | ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya
yaditaram barhistānyevāsminnetaddadhāti tasmādbarhi stṛṇāti



1.3.3.[8]

yoṣā vai vediḥ | tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso
'nūcānāsteṣvevaināmetatparyāsīneṣvanagnāṃ karotyanagnatāyā eva tasmādbarhi
stṛṇāti



1.3.3.[9]

yāvatī vai vediḥ | tāvatī pṛthivyoṣadhayo
barhistadasyāmevaitatpṛthivyāmoṣadhīrdadhāti tā imā asyām pṛthivyāmoṣadhayaḥ
pratiṣṭhitāstasmādbarhi stṛṇāti



1.3.3.[10]

tadvai bahulaṃ stṛṇīyādityāhuḥ yatra vā asyai bahulatamā oṣadhayastadasyā
upajīvanīyatamaṃ tasmādbahulaṃ stṛṇīyāditi tadvai tadāhartaryevādhi trivṛtstṛṇāti
trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyātstṛṇanti barhirānuṣagiti
tṛṣiṇābhyanūktamadharamūlaṃ stṛṇātyadharamūlā iva hīmā asyām
pṛthivyāmoṣadhayaḥ pratiṣṭhitāstasmādadharamūlaṃ stṛṇāti



1.3.3.[11]

sa stṛṇāti | ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya
ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya
ityevaitadāha



1.3.3.[12]

athāgniṃ kalpayati | śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ
pūrvārdhamevaitadyajñasya kalpayatyuparyupari prastaraṃ dhārayaṅkalpayatyayaṃ vai
stupaḥ prastara etamevāsminnetatpratidadhāti tasmāduparyupari prastaraṃ
dhārayaṅkalpayati



1.3.3.[13]

atha paridhīnparidadhāti | tadyatparidhīnparidadhāti yatra vai devā agre 'gniṃ
hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yadvo hotā syāṃ yadvo havyaṃ
vaheyaṃ trīnpūrvānprāvṛḍhvaṃ te prādhanviṣustānnu me 'vakalpayatātha
vāahametadutsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tānasmā
etānavākalpayaṃsta ete paridhayaḥ



1.3.3.[14]

sa hovāca | vajro vai tānvaṣaṭkāraḥ prāvṛṇagvajrādvai vaṣaṭkārādbibhemi yanmā
vajro vaṣaṭkāro na pravṛñjyādetaireva māparidhatta tathā mā vajro vaṣaṭkāro na
pravarkṣyatīti tatheti tametaiḥ paryadadhustaṃ na vajro vaṣaṭkāraḥ
rāvṛṇaktadvarmaivaitadagnaye nahyati yadetaiḥ paridadhāti



1.3.3.[15]
ta u haita ūcuḥ | idamu cedasmānyajñe yuṅkthāstvevāsmākamapi yajñe bhāga iti

1.3.3.[16]

tatheti devā abruvan | yadbahiṣparidhi skantsyati tadyuṣmāsu hutamatha yadva
uparyupari hoṣyanti tadvo 'viṣyatīti sa yadagnau juhvati tadenānavatyatha
yadenānuparyupari juhvati tadenānavatyatham yadbahiṣparidhi skandati tadeteṣu
hutaṃ tasmādu ha nāga iva skannaṃ syādimāṃ vai te prāviśanyadvā idaṃkiṃca
skandatyasyāmeva tatsarvam pratitiṣṭhati



1.3.3.[17]

sa skannamabhimṛśati | bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye
svāhetyetāni vai teṣāmagnīnāṃ nāmāni yadbhuvapatirbhuvanapatirbhūtānām
patistadyathā vaṣaṭkṛtaṃ hutamevamasyaiteṣvagniṣu bhavati



1.3.3.[18]

taddhaike | idhmasyaivaitānparidhīnparidadhāti tadu tathā na kuryādanavakLptā ha
tasyaite bhavanti yānidhmasya paridadhātyabhyādhānāya hyevedhmaḥ kriyate tasyo
haivaite 'vakLptā bhavanti yasyaitānanyānāharanti paridhaya iti
tasmādanyānevāhareyuḥ



1.3.3.[19]

te vai pālāśāḥ syuḥ | brahma vai palāśo brahmāgniragnayo hi tasmātpālāśāḥ syuḥ



1.3.3.[20]

yadi pālāśānna vindet | atho api vaikaṅkatā syuryadi vaikaṅkatānna vindedatho api
kārṣmaryamayāḥ syuryadi kārṣmaryamayānna vindedatho api vailvāḥ syuratho
khādirā atho audumbarā ete hi vṛkṣā yajñiyāstasmādeteṣāṃ vṛkṣāṇām bhavanti




1.3.4.[1]

te vā ārdrāḥ syuḥ | etaddhyeṣāṃ jīvametena satejasa etena vīryavantastasmādārdrāḥ
syuḥ



1.3.4.[2]

sa madhyamamevāgre | paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu
viśvasyāriṣṭyai yajamānasya paridhirasyagniriḍa īḍita iti


1.3.4.[3]

atha dakṣiṇām paridadhāti | indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai
yajamānasya paridhirasyagniriḍa īḍita iti



1.3.4.[4]

athottaram paridadhāti | mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā
viśvasyāriṣṭyai yajamānasya paridhirasyagniriḍa īḍita ityagnayo hi
tasmādāhāgniriḍa īḍita iti



1.3.4.[5]

atha samidhamabhyādadhāti | sa madhyamamevāgre paridhimupaspṛṣati
tenaitānagre samindhe 'thāgnāvabhyādadhāti teno agnim pratyakṣaṃ samindhe



1.3.4.[6]

so 'bhyādadhāti | vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne
bṛhantamadhvara ityetayā gāyatryā gāyatrīmevaitatsamindhe sā gāyatrī
samiddhānyāni candāṃsi samindhe candāṃsi samiddhānidevebhyo yajñaṃ vahanti



1.3.4.[7]

atha yāṃ dvitīyāṃ samidhamabhyādadhāti | vasantameva tayā samindhe sa vasantaḥ
samiddho 'nyānṛtūṃtsamindha ṛtavaḥ samiddhāḥ prajāśca prajanayantyoṣadhīśca
pacanti so 'bhyādadhāti samidasīti samiddhi vasantaḥ



1.3.4.[8]

athābhyādhāya japati | sūryastvā purastātpātu kasyāścidabhiśastyā iti guptyai vā
abhitaḥ paridhayo bhavantyathaitatsūryameva purastādgoptāraṃ karoti
netpurastānnāṣṭrā rakṣām\syabhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasāmapahantā



1.3.4.[9]

atha yāmevāmṛṃ tṛtīyāṃ samidhamabhyādadhāti | anuyājeṣu brāhmaṇameva tayā
samindhe sa brāhmaṇaḥ samiddho devebhyo yajñaṃvahati



1.3.4.[10]

atha stīrṇāṃ vedimupāvartate | sa dve tṛṇe ādāya tiraścī nidadhāti saviturbāhū stha
ityayaṃ vai stupaḥ prastaro'thāsyaite bhruvāveva tiraścī nidadhāti tasmādime
tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca
vidhṛtyai tasmāttiraścī nidadhāti tasmādveva vidhṛtī nāma



1.3.4.[11]

tatprastaraṃ stṛṇāti | ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ
devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ
devebhya ityevaitadāha



1.3.4.[12]

tamabhinidadhāti | ā tvā vasavo rudrā ādityāḥ sadantvityete vai trayā devā yadvasavo
rudrā ādityā ete tvāsīdantvityevaitadāhābhinihita eva savyena pāṇinā bhavati



1.3.4.[13]

atha dakṣiṇena juhūm pratigṛhṇāti | nediha purā nāṣṭrārakṣāṃsyāviśāniti brāhmaṇo
hi rakṣasāmapahantā tasmādabhinihita eva savyena pāṇinā bhavati



1.3.4.[14]

atha juhūm pratigṛhṇāti | ghṛtācyasi juhūrnāmneti ghṛtācīhi juhūrhi nāmnā sedam
priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasyupabhṛnnāmnetyupabhṛtaṃ ghṛtācī
hyupabhṛddhi nāmnā sedam priyeṇa dhāmnā priyaṃ sada āsīdeti ghṛtācyasi dhruvā
nāmneti dhruvāṃ ghṛtācī hi dhruvā hi nāmnāsedam priyeṇa dhāmnā priyaṃ sada
āsīdeti priyeṇa dhāmnā priyaṃ sada āsīdeti yadanyaddhaviḥ



1.3.4.[15]

sa vā upari juhūṃ sādayati | adha itarāḥ srucaḥ kṣatraṃvai juhūrviśa itarāḥ srucaḥ
kṣatramevaitadviśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā
upāsate tasmāduparijuhūṃ sādayatyadha itarāḥ srucaḥ



1.3.4.[16]

so 'bhimṛśati | dhruvā asadanniti dhruvā hyasadannṛtasya yonāviti yajño vā ṛtasya
yoniryajñe hyasadaṃstā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha
pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai
viṣṇostadyajñāyaivaitatsarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti



1.3.5.[1]

indhe ha vā etadadhvaryuḥ | idhmenāgniṃ tasmādidhmo nāma
samindhesāmidhenībhirhotā tasmātsāmidhenyo nāma



1.3.5.[2]

sa āha | agnaye samidhyamānāyānubrūhītyagnaye hyetatsami

dhyamānāyānvāha



1.3.5.[3]

tadu haika āhuḥ | agnaye samidhyamānāya hotaranubrūhīti tadu tathā na brūyādahotā
vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmādu brūyādagnaye
samidhyamānāyānubrūhītyeva



1.3.5.[4]

āgneyīranvāha | svayaivainametāddevatāyā samindhe gāyatrīranvāha gāyatraṃ vā
agneścandaḥ svenaivainametacandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī
vīryeṇaivainametatsamindhe



1.3.5.[5]

ekādaśānvāha | ekādaśākṣarā vai triṣṭubbrahma gāyatrī kṣatraṃ
triṣṭubetābhyāmevainametadubhābhyāṃ vīryābhyāṃ samindhe tasmādekādaśānvāha



1.3.5.[6]

sa vai triḥ prathamāmanvāha | triruttamāṃ trivṛtprāyaṇā hi
yajñāstrivṛdudayanāstasmāttriḥ prathamāmanvāha triruttamāṃ



1.3.5.[7]

tāḥ pañcadaśa sāmidhenyaḥ saṃpadyante pañcadaśo vai vajro vīryaṃ vajro
vīryamevaitatsāmidhenīrabhisaṃpādayati tasmādetāsvanūcyamānāsu yaṃ
dviṣyāttamanguṣṭhābhyāmavabādhetedamahamamumavabādha iti tadenametena
vajreṇāvabādhate


1.3.5.[8]

pañcadaṣa vā ardhamāsya rātrayaḥ | ardhamāsaśo vai saṃvatsaro bhavanneti
tadrātrīrāpnoti



1.3.5.[9]

pañcadaśānāmu vai gāyatrīṇām | trīṇi ca śatāni ṣasṭiścākṣarāṇi trīṇi ca vai śatāni
ṣaṣṭiṣca saṃvatsarasyāhāni tadahānyāpnoti tadveva saṃvatsaramāpnoti



1.3.5.[10]

saptadaśa sāmidhenīḥ | iṣṭya anubrūyādupāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ
nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ
sarvaṃ vai prajāpatistatsarveṇaiva taṃ kāmamanaparādhaṃ rādhnoti yasmai
kāmāyeṣṭiṃ nirvapatyupāṃśu devatām yajatyaniruktaṃ vā upāṃśu sarvaṃ vā
aniruktaṃ tatsarveṇaiva taṃ kāmamanaparādhaṃ rādhnoti ṣvasmai kāmāyeṣṭhiṃ
nirvapatyeṣa iṣṭerupacāraḥ



1.3.5.[11]

ekaviṃśatiṃ sāmidhenī | api darśapūrṇamāsayoranubrūyādityāhurdvādaśa vai māsāḥ
saṃvatsarasya pañcartavastrayo lokāstadviṃśatireṣa evaikaviṃśo ya eṣa tapati saiṣā
gatireṣā pratiṣṭhā tadetāṃ gatimetām pratiṣṭhāṃ gacati tasmādekaviṃśatimanubrūyāt



1.3.5.[12]

tā haitā gataśrerevānubrūyāt | ya icenna śreyāṃtsyāṃna pāpīyāniti yādṛśāya haiva sate
'nvāhustādṛṅvā haiva bhavati pāpīyānvā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā
mīmāṃsaiva na tvevaitā anūcyante



1.3.5.[13]

trireva prathamāṃ triruttamāmanavānannanubrūyāt | trayo vā ime
lokāstadimānevaitallokāṃtsaṃtanotīmāṃllokāṃtspṛṇute traya ime puruṣe prāṇā
etamevāsminnetatsaṃtatamavyavacinnaṃ dadhātyetadanuvacanam



1.3.5.[14]

sa yāvadasya vacaḥ syāt | evamevānuvivakṣettasyaitasya paricakṣīta
sāmyavānyādanavānannanuvivakṣaṃstatkarma vivṛhyeta sā paricakṣā


1.3.5.[15]

sa yadyetannodāśaṃseta |
apyekaikāmevānavānannanubrūyāttadekaikayaivemāṃllokāṃtsaṃtanotyekaikayemāṃllo
kāṃtspṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha
tatkṛtsnaṃ prāṇaṃ dadhāti tasmādekaikāmevānavānannanubrūyāt



1.3.5.[16]

tā vai saṃtatā avyavacinnā anvāha | saṃvatsarasyaivaitadahorātrāṇi saṃtanoti tānīmāni
saṃvatsarasyāhorātrāṇi saṃtatānyavyavacinnāni pariplavante dviṣata u
caivaitadbhrātṛvyāya nopasthānaṃ karotyupasthānaṃ ha
kuryādyadasaṃtatāanubrūyāttasmādvai saṃtatā avyavacinnā anvāha




1.4.1.[1]

hiṃkṛtyānvāha | nāsāmā yajño 'stīti vā āhurna vā ahiṃkṛtya sāma gīyate ma
yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpamupagacatyo3ṃ
o3mityeteno hāsyaiṣa sarva eva sasāmā yajño bhavati



1.4.1.[2]

yadveva hiṃkaroti | prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkārastasmādapigṛhya nāsike na
hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ
tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha



1.4.1.[3]

sa vā upāṃśu hiṃkaroti | atha yaduccairhiṃkuryādanyataradeva kuryādvācameva
tasmādupāṃśu hiṃkaroti



1.4.1.[4]

sa vā eti ca preti cānvāha | gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha
devebhyo yajñaṃ vahatyarvācī manuṣyānavati tasmādvā eti ca preti cānvāha



1.4.1.[5]

yadveveti ca preti cānvāha | preti vai prāṇa etyudānaḥ prāṇodānāvevaitaddadhāti
tasmādvā eti ca preti cānvāha


1.4.1[[.]]6

yadveveti ca preti cānvāha | preti vai retaḥ sicyata eti prajāyate preti paśavo
vitiṣṭanta eti samāvartante sarvaṃ vā idameti ca preti ca tasmādvā eti ca preti
cānvāha



1.4.1.[7]

so 'nvāha | pra vo vājā abhidyava iti tannu preti bhavatyagna āyāhivītaya iti tadveti
bhavati



1.4.1.[8]

tadu haika āhuḥ | ubhayaṃ vā etatpreti sampadyata iti tadu tadātivijñānyamiva pra vo
vājā abhidyava iti tannu pretyagna āyāhi vītaya iti tadveti



1.4.1.[9]

so 'nvāha | pra vo vājā abhidyava iti tannu preti bhavati vājā ityannaṃ vai vājā
annamevaitadabhyanūktamabhidyava ityardhamāsā vā abhidyavo
'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ
paśūnevaitadabhyanūktam



1.4.1.[10]

ghṛtācyeti | videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo
rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme
'gnirvaiśvānaro mukhānniṣpadyātā iti



1.4.1.[11]

tamṛgbhirhvayituṃ dadhre | vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne
bṛhantamadhvare videgheti

1.4.1.[12]

sa na pratiśuśrāva | udagne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo
videghā3 iti



1.4.1.[13]

sa ha naiva pratiśuśrāva | taṃ tvā ghṛtasnavīmaha ityevābhivyāharadathāsya
ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya
mukhānniṣpede saimām pṛthivīm prāpādaḥ



1.4.1.[14]

tarhi videgho māthava āsa | sarasvatyāṃ sa tata eva prāṅdahannabhīyāyemām pṛthivīṃ
taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścāddahantamanvīyatuḥ sa imāḥ
sarvā nadīratidadāha sadānīretyuttarādgirernirghāvati tāṃ haiva nātidadāha tāṃ ha
sma tām purā brāhmaṇā na tarantyanatidagdhāgninā vaiśvānareṇeti



1.4.1.[15]

tata etarhi | prācīnam bahavo brāhmaṇāstaddhākṣetrataramivāsa
srāvitaramivāsvaditamagninā vaiśvānareṇeti



1.4.1.[16]

tadu haitarhi | kṣetrataramiva brāhmaṇā u hi nūnamenadyajñairasiṣvadaṃtsāpi
jaghanye naidāghe samivaiva kopayati tāvacītānatidagdhā hyagninā vaiśvānareṇa



1.4.1.[17]

sa hovāca | videgho māthavaḥ kvāham bhavānītyata eva te prācīnam bhuvanamiti
hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ



1.4.1.[18]

atha hovāca | gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa
hovācāgnirme vaiśvānaro mukhe 'bhutsa nenme mukhānniṣpadyātai tasmātte na
pratiśrauṣamiti



1.4.1.[19]

tadu kathamabhūditi | yatraiva tvaṃ ghṛtasnavīmaha ityabhivyāhārṣīstadeva me
ghṛtakīrtāvagnirvaiśvānaro mukhādudajvālīttaṃ nāśakaṃ dhārayituṃ sa me
mukhānnirapādīti



1.4.1.[20]

sa yatsāmidhenīṣu ghṛtavat | sāmidhenameva tatsamevainaṃ tenendhe
vīryamevāsmindadhāti


1.4.1.[21]

tadu ghṛtācyeti | devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati
sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā
sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate



1.4.1.[22]

agna āyāhi vītaya iti | tadveti bhavati vītaya iti samantikamiva havā ime 'gre lokā
āsurityunmṛśyā haiva dyaurāsa



1.4.1.[23]

te devā akāmayanta | kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva
syāditi tānetaireva tribhirakṣarairvyanayanvītaya iti ta ime viṭūraṃ lokāstato
devebhyo varīyo 'bhavadvarīyo ha vā asya bhavati yasyaivaṃ viduṣa
etāmanvāhurvītaya iti



1.4.1.[24]

gṛṇāno havyadātaya iti | yajamāno vai havyadātirgṛṇāno yajamanāyetyevaitadāha ni
hotā satsi barhiṣītyagnirvai hotāyaṃ loko barhirasminnevaitalloke 'gniṃ dadhāti so
'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemamevaitayā lokaṃ jayati
yasyaivaṃ viduṣa etāmanvāhuḥ



1.4.1.[25]

taṃ tvā samidbhiraṅgira iti | samidbhirhyetamaṅgirasa aindhatāṅgira ityaṅgirā u
hyagnirghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenendhe
vīryamevāsmindadhāti



1.4.1.[26]

bṛhacocā yaviṣṭyeti | bṛhadu hyeṣa ṣocati samiddho yaviṣṭyeti yaviṣṭho
hyagnistasmādāha yaviṣṭhyeti saiṣitameva lokamabhyanūktāntarikṣalokameva
tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ
viduṣa etāmanvāhuḥ



1.4.1.[27]

sa naḥ pṛthu śravāyyamiti | ado vai pṛthu yasmindevā etacravāyyaṃ yasmindevā acā
deva vivāsasītyaca deva vivāsasyetanno gamayetyevaitadāha



1.4.1.[28]

bṛhadagne suvīryāmiti | ado vai bṛhadyasmindevā etatsuvīryaṃ yasmindevāḥ
saiṣitameva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa
etāmanvāhuḥ



1.4.1.[29]

so nvāha | iḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣatirastamāṃsi darṣata iti
tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā
vṛṣo agniḥ samidhyata iti saṃ hīdhyate



1.4.1.[30]

aśvo na devavāhana iti | aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai
netyṛcyomiti tattasmādāhāśvo na devavāhana iti



1.4.1.[31]

taṃ haviṣmanta īdata iti | haviṣmanto hyetaṃ manuṣyā īdate tasmādāha taṃ
haviṣmanta īḍata iti



1.4.1.[32]

vṛṣaṇaṃ tvā vayaṃ vṛṣanvṛṣaṇaḥ samidhīmahīti | saṃ hyenamindhate 'gne dīdyataṃ
bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ



1.4.1.[33]

taṃ vā etam | vṛṣaṇvantaṃ tricamanvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo
bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo
bhavanti tasmādvṛṣaṇvantaṃ tricamanvāha



1.4.1.[34]

so 'nvāha | agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire
tāṃtspardhamānāṅgāyatryantarā tasthau yā vai sā gāyatryāsīdiyaṃ vai sā pṛthivīyaṃ
haiva tadantarā tasthau ta ubhaya eva vidāṃ cakruryatarānvai na iyamupāvartsyati te
bhaviṣyanti paretare bhaviṣyantīti tāmubhaya evopamantrayāṃ cakrire 'gnireva
devānāṃ dūta āsa saharakṣā ityasurarakśasamasurāṇāṃ sāgnimevānupreyāya
tasmādanvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ
viśvavedasamiti



1.4.1.[35]

tadu haike 'nvāhuḥ | hotā yo viśvavedasa iti nedaramityātmāna bravāṇīti tadu tathā
na brūyānmānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ
nedvyṛddham yajñe karavāṇīti tasmādyathaivarcānūktamevānubrūyāddhotāraṃ
viśvavedasamityevāsya yajñasya sukratumityeṣa
hiyajñasyasukraturyadagnistasmādāhāsya yajñasya sukratumiti seyaṃ devānupāvavarta
tato devā abhavanparāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ
viduṣa etāmanvāhuḥ



1.4.1.[36]

tāṃ vā aṣṭamīmanubrūyāt | gāyatrī vā eṣā nidānenāṣṭākṣarā vai gāyatrī
tasmādaṣṭamīmanubrūyāt



1.4.1.[37]

taddhaike | purastāddhāyye dadhatyannaṃ dhāyye mukhata idamannādyaṃ dadhma
iti vadantastadu tathā na kuryādanavakLptātasyaiṣā bhavati yaḥ purastāddhāyye
dadhāti daśamī vāhi tarhyekādaśī vā sampadyate tasyo haivaiṣāvakLptā bhavati
yasyaitāmaṣṭamīmanvāhustasmādupariṣṭādeva dhāyye dadhyāt



1.4.1.[38]

samidhyamāno adhvara iti | adhvaro vai yajñaḥ samidhyamāno yajña
ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti
śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutetyataḥ prācīnaṃ
sarvamidhmamabhyādadhyādyadanyatsamidho 'pavṛṅkta iva hyetaddhotāyadvā
anyatsamidha idhmasyātiricyate 'tiriktaṃ tadyadvai yajñasyātiriktaṃ dviṣantaṃ hāsya
tadbhrātṛvyamabhyatiricyate tasmādataḥ prācīnaṃ
sarvamidhmamabhyādadhyādyadanyatsamidhaḥ



1.4.1.[39]

devānyakṣi svadhvareti | adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ
hi havyavāḍasītyeṣa hi havyavāḍyadagnistasmādāha tvaṃ hi havyavāḍasītyā juhotā
duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti
sampreṣyatyevaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ
tatkurutetyevaitadāhāgnim prayatyadhvara ityadhvaro vai yajño 'gnim prayati yajña
ityevaitadāha vṛṇīdhvaṃ havyavāhanamityeṣa hi havyavāhano yadagnistasmādāha
vṛṇīdhvaṃ havyavāhanamiti


1.4.1.[40]

taṃ vā etam | adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā
asurā dudhūrṣāṃ cakruste dudhūrṣanta eva na śekurdhūrvituṃ te
parābabhūvustasmādyajño 'dhvaro nāma dudhūrṣanha vā enaṃ sapatnaḥ parābhavati
yasyaivaṃ viduṣo 'dhvaravantaṃ tricamanvāhuryāvadveva saumyenādhvareṇeṣṭvā
jayati tāvajjayati




1.4.2.[1]

etaddha vai devā agniṃ gariṣṭhe 'yuñjan | yaddhotṛtva idaṃ no havyaṃ vaheti
tametadgariṣṭhe yuktvopāmadanvīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye
samādadhato yathedamaṣyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tamupamadanti
vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhataḥ sa
yadamevāsmindadhāti


1.4.2.[2]

agne mahāṃ asi brāhmaṇa bhārateti | brahma hyagnistasmādāha brāhmaṇeti
bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ
prajāḥ prāṇo bhūtvā bibharti tasmādvevāha bhārateti



1.4.2.[3]

athārṣeyam pravaṇīte | ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam
mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte



1.4.2.[4]

parastādarvākpravṛṇīte | parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u
caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha
pautrastasmātparastādarvākpravṛṇīte



1.4.2.[5]

sa ārṣeyamuktvāha | deveddho manviddha iti devā hyetamagra aindhata tasmādāha
deveddha iti manviddha iti manurhyetamagra ainddha tasmādāha manviddha iti



1.4.2.[6]

ṛṣiṣṭuta iti | ṛṣayo hyetamagre stuvaṃstasmādāharṣiṣṭuta iti



1.4.2.[7]

viprānumadita iti | ete vai viprā yadṛṣaya ete hyetamanvamadaṃstasmādāha
viprānumadita iti



1.4.2.[8]

kaviśasta iti | ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃstasmādāha kaviśasta iti



1.4.2.[9]

brahmasaṃśita iti brahmasaṃśito hyeṣa ghṛtāhavana iti ghṛtāhavano hyeṣaḥ



1.4.2.[10]

praṇīryajñānāṃ rathīradhvarāṇāmiti | etena vai sarvānyajñānpraṇayanti ye ca
pākayajñā ye cetare tasmādāha praṇīryajñānāmiti



1.4.2.[11]

rathīradhvarāṇāmiti | ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha
rathīradhvarāṇāmiti



1.4.2.[12]

atūrto hotā tūrṇirhavyavāḍiti | na hyetaṃ rakṣāṃsi taranti tasmādāhātūrto hoteti
tūrṇirhavyavāḍiti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇirhavyavāḍiti



1.4.2.[13]

āspātraṃ juhūrdevānāmiti | devapātraṃ vā eṣa yadagnistasmādagnau sarvebhyo
devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram
prepsyati ya evametadveda



1.4.2.[14]

camaso devapāna iti | camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha
camaso devapāna iti



1.4.2.[15]

arāṃ ivāgne nemirdevāṃstvaṃ paribhūrasīti | yathārānnemiḥ sarvataḥ paribhūrevaṃ
tvaṃ devāṃtsarvataḥ paribhūrasītyevaitadāha



1.4.2.[16]

āvaha devānyajamānāyeti | tadasmai yajñāya devānāvoḍhavā āhāgnimagna āvaheti
tadāgneyāyājyabhāgāyāgnimāvoḍhvā āha somamāvaheti tatsaumyāyājyabhāgāya
somamāvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo
bhavati tasmā agnimāvoḍhavā āha



1.4.2.[17]

atha yathādevatam | devāṃ ājyapāṃ āvaheti tatprayājānuyājānāvoḍhavā āha
prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ
mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāgvā asya svo mahimā
tadvācamāvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā
āvoḍhavā āha tā evaitadāhā cainā vahānuṣṭhyā ca yajeti yadāha suyajā ca yajeti



1.4.2.[18]

sa vai tiṣṭhannanvāha | anvāha hyetadasau hyanuvākyā tadasāvevaitadbhūtvānvāha
tasmāttiṣṭhannanvāha



1.4.2.[19]

āsīno yājyāṃ yajati | iyaṃ hi yājyā tasmanna kaścana tiṣṭhanyājyāṃ yajatīyaṃ hi yājyā
tadiyamevaitadbhūtvā yajati tasmādāsīnā yājyāṃ yajati




1.4.3.[1]

yo ha vā agniḥ sāmidhenībhiḥ samiddhaḥ | atitarāṃ ha vai sa
itarasmādagnestapatyanavadhṛṣyo hi bhavatyanavamṛśyaḥ



1.4.3.[2]

sa yathā haivāgniḥ | sāmidhenībhiḥ samiddhastapatyevaṃ haiva brāhmaṇaḥ
sāmidhenīrvidvānanubruvaṃstapatyanavadhṛṣyo hi bhavatyanavamṛśyaḥ



1.4.3[[.]]3

so 'nvāha | prava iti prāṇo vai pravānprāṇamevaitayā saminddhe 'gna āyāhi vītaya
ityapāno vā etavānapānamevaita saminddhe bṛhacocā yaviṣṭhyetyudāno vai bṛhacocā
udānamevaitayā saminddhe



1.4.3.[4]

sa naḥ pṛthu śravāyyamiti | śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu
śṛṇoti śrotramevaitayā saminddhe



1.4.3.[5]

īḍenyo namasya iti | vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ
vācamevaitayā saminddhe



1.4.3.[6]

aśvo na devavāhana iti | mano vai devavāhanam mano hīdam manasvinaṃ
bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe



1.4.3.[7]

agne dīdyatam bṛhaditi | cakṣurvai dīdayeva cakṣurevaitayā saminddhe



1.4.3.[8]

agniṃ dūtaṃ vṛṇīmaha iti | ya evāyam madhyamaḥ prāṇaetamevaitayā samindhe sā
haiṣāntasthā prāṇānāmato hyanya ūrdhvāḥprāṇā ato 'nye 'vāñco 'ntasthā ha
bhavatyantastāmenam manyante ya evametāmantasthām prāṇānāṃ veda



1.4.3.[9]

śociṣkeśastamīmaha iti | śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśnam bhūyiṣṭhaṃ
śocayati śiśnamevaitayāsaminddhe



1.4.3[.1]0
samiddho agna āhuteti | ya evāyamavāṅprāṇa etamevaitayā saminddha ā juhotā
duvasyateti sarvamātmānaṃ saminddha ā nakhebhyo 'tho lomabhyaḥ



1.4.3.[11]

sa yadyenam prathamāyāṃ sāmidhenyāmanuvyāharet | tam prati brūyātprāṇaṃ vā
etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt



1.4.3.[12]

yadi dvitīyasyāmanuvyāharet | tam prati brūyādapānaṃ vā etadātmano 'gnāvādhā
apānenātmana ārttimāriṣyasīti tathā haiva syāt



1.4.3.[13]

yadi tṛtīyasyāmanuvyāharet | tam prati brūyādudānaṃ vā ... udānenā ... syāt



1.4.3.[14]

yadi caturthyāmanuvyāharet | tam pratibrūyācrotraṃ vā etadātmano 'gnāvādhāḥ
śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt



1.4.3.[15]
yadi pañcamyāmanuvyāharet | tam prati brūyādvācaṃ vā etadātmano 'gnāvādhā
vācātmana ārttimāriṣyasi mūko bhavi ... syāt



1.4.3.[16]

yadi ṣaṣṭhyāmanuvyāharet | tam prati brūyānmano vā etadātmano 'gnāvādhā
manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt



1.4.3.[17]

yadi saptamyāṃ ... yāccakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana
ārttimāriṣyasyandho bhavi ... syāt



1.4.3.[18]

yadyaṣṭamyām ... yānmadhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena
prāṇenātmana ārttimāriṣyasyuddhmāya mariṣyasīti tathā haiva syāt



1.4.3.[19]

yadi navamyāṃ ... yāciśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi
klībo bhavi ... syāt



1.4.3.[20]

yadi daśamyāmanu ... yādavāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā
prāṇenātmana ārttimāriṣyasyapinaddho mariṣyasīti tathā haiva syāt



1.4.3.[21]

yadyekādaśyāma ... | yātsarvaṃ vā etadātmānamagnāvādhāḥ
sarveṇātmanārttirmāriṣyasi kṣipre 'muṃ lokameṣyasīti tathā haiva syāt



1.4.3.[22]

sa yathā haivāgnim | sāmidhenībiḥ samiddhamāpadyārttiṃ nyetyevaṃ haiva
brāhmaṇaṃ sāmidhenīrvidvāṃsaṃ samanubruvantamanuvyāhṛtyārttiṃ nyeti




1.4.4.[1]

taṃ vā etamagniṃ samaindhiṣata | samiddhe devebhyo juhavāmeti tasminnete eva
prathame āhutī juhotī manase caiva vāce ca manaśca haiva vākca yujau devebhyo
yajñaṃ vahataḥ



1.4.4[[.]]2

sa yadupāṃśu kriyate | tanmano devebhyo yajñaṃ vahatyatha yadvācā niruktaṃ
kriyate tadvāgdevebhyo yajñaṃ vahatyetadvā idaṃ dvayaṃ kriyate tadete
evaitatsaṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti



1.4.4.[3]

sruveṇa tamāghārayati | yaṃ manasa āghārayati vṛṣā hi mano vṛṣā hi sruvaḥ


1.4.4.[4]

srucā tamāghārayati | yaṃ vāca āghārayati yoṣā hi vāgyoṣā hi sruk



1.4.4.[5]

tūṣṇīṃ tamāghārayati | yaṃ manasa āghārayati na svāheti canāniruktaṃ hi mano
'niruktaṃ hyetadyattūṣṇīm



1.4.4.[6]

mantreṇa tamāghārayati | yaṃ vāca āghārayati niruktā hi vāṅnirukto hi mantraḥ



1.4.4.[7]

āsīnastamāghārayati | yam manasa āghārayati tiṣṭhṃstaṃ yaṃ vāce manaśca ha vai
vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai
tasmai kurvanti vāgvai manaso hrasīyasyaparimitataramiva hi manaḥ parimitatareva
hi vāktadvāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ
vahatastasmāttiṣṭhanvāca āghārayati



1.4.4.[8]

devā ha vai yajñaṃ tanvānāḥ | te 'surarakṣasebhya āsaṅgādbibhayāṃ cakrusta
etaddakṣiṇataḥ pratyudaśrayannucritamiva hi vīryaṃ
tasmāddakṣiṇatastiṣṭhannāghārayati sa yadubhayata āghārayati tasmādidam manaśca
vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara
āghārayormūlamanyataraḥ



1.4.4.[9]

sruveṇa tamāghārayati | yo mūlaṃ yajñasya srucā tamāghārayati yaḥ śiro yajñasya



1.4.4.[10]

tūṣṇīṃ tamāghārayati | yo mūlam yajñasya tūṣṇīmiva hīdaṃmūlaṃ no hyatra
vāgvadati



1.4.4.[11]

mantreṇa tamāghārayati | yaḥ śiro yajñasya vāgghi mantraḥ śīrṣṇo hīyamadhi
vāgvadati

1.4.4.[12]

āsīnastamāghārayati | yo mūlaṃ yajñasya niṣaṇamiva hīdam mūlaṃ
tiṣṭhaṃstamāghārayati yaḥ śiro yajñasya tiṣṭhatīva hīdaṃ śiraḥ



1.4.4.[13]

sa sruveṇa pūrvamāghāramāghāryāha | agnimagnītsammṛḍhīti yathā
dhuramadhyūhedevaṃ tadyatpūrvamāghāramāghāray3atyadhyuhya hi dhuraṃ
yuñjanti



1.4.4.[14]

atha sammārṣṭi | yunaktyevainametadyukto devebhyo yajñaṃ vahāditi
tasmātsammārṣṭi parikrāmaṃ sammārṣṭi parikrāmaṃ hi yogyaṃ yuñjanti tristriḥ
sammārṣṭi trivṛddhi yajñaḥ



1.4.4.[15]

sa sammārṣṭi | agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ sammārjmīti yajñaṃ
tvā vakṣyantaṃ yajñiyaṃ sammārjmītyevaitadāhāthopariṣṭāttūṣṇīṃ tristadyathā
yuktvā prājetprehi vahetyevamevaitatkaśayopakṣipati prehi devebhyo yajñaṃ vaheti
tasmādupariṣṭāttūṣṇīṃ tristadyadetadantareṇa karma kriyate tasmādidam manaśca
vākca samānameva sannāneva




1.4.5.[1]

sa srucottaramāghāramāghārayiṣyan | pūrveṇa srucāvañjaliṃ nidadhāti namo
devebhyaḥ svadhā pitṛbhya iti taddevebhyaścaivaitatpitṛbhyaścārtvijyaṃ
kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhuyāstam
bhartuṃ vāṃ śakeyamityevaitadāhāskannamadya devebhya ājyaṃ
sambhriyāsamityavikṣubdhamadya devebhyo yajñaṃ tanavā ityevaitadāha



1.4.5.[2]

aṅghraṇā viṣṇo mā tvāvakramiṣamiti | yajño vai viṣṇustasmā evaitannihnute mā
tvāvakramiṣamiti vasumatīmagne te cāyāmupastheṣamiti sādhvīmagne te
cāyāmupastheṣamityevaitadāha



1.4.5.[3]
viṣṇo sthānamasīti | yajño vai viṣṇustasyeva hyetadantika tiṣṭhati tasmādāha viṣṇo
sthānamasītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā
rakṣāṃsyapāhaṃstasmādāheta indro vīryamakṛṇodityūrdhvo 'dhvara āsthādityadhvaro
vai yajña ūrdhvo yajña āsthādityevaitadāha



1.4.5.[4]

agne verhotraṃ verdūtyamiti | ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca
tadubhayaṃ viddhi yaddevānāmasītyevaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ
dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena
haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā
etamāghāramāghārayatīndro vāgityu vā āhustasmādvevāhendra ājyeneti



1.4.5.[5]

athāsaṃsparśayantsrucau paryetya | dhruvayā samanakti śiro vai yajñasyottara āghāra
ātmā vai dhruvā tadātmanyevaitaciraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ
śrīrvai śiraḥ śrīrhi vai śirastasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya
śira ityāhuḥ



1.4.5.[6]

yajamāna eva dhruvāmanu | yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā
samaṇjyādyo yajamānāyārātīyati tasmiṃcriyaṃ dadhyāttadyajamāna evaitacriyaṃ
dadhāti tasmāddhruvayā samanakti



1.4.5.[7]

sa samanakti | saṃ jyotiṣā jyotiriti jyotirvā itarasyāmājyam bhavati jyotiritarasyāṃ te
hyetadubhe jyotiṣī saṃgacete tasmādevaṃ samanakti



1.4.5.[8]

athāto manasaścaiva vācaśca | ahambhadra uditam manaśca ha vai vākcāhambhadra
ūdāte


1.4.5.[9]

taddha mana uvāca | ahameva tvacreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ
vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsyahameva tvacreyo 'smīti



1.4.5.[10]

atha ha vāguvāca | ahameva tvacreyasyasmi yadvai tvaṃ vetthāhaṃ
tadvijñapayāmyahaṃ saṃjñapayāmīti



1.4.5.[11]

te prajāpatiṃ pratipraśnameyatuḥ | sa prajāpatirmanasa evānūvāca mana eva tvacreyo
manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyāṅkṛtānukaro 'nuvartmā
bhavatīti



1.4.5.[12]

sā ha vākparoktā visiṣmiye | tasyai garbhaḥ papāta sā ha
vākprajāpatimuvācāhavyavāḍevāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti
tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍhi
vākprajāpataya āsīt



1.4.5.[13]

taddhaitaddevāḥ | retaścarmanvā yasminvā babhrustaddha smapṛcantyatreva tyāditi
tato triḥ sambabhūva tasmādapyātreyyā yoṣitainasvyetasyai hi yoṣāyai vāco devatāyā
ete sambhūtāḥ




1.5.1.[1]

sa vai pravarāyāśrāvayati | tadyatpravarāyāśrāvayati yajño vā āśrāvaṇaṃ
yajñamabhivyāhṛtyātha hotāram pravṛṇā iti tasmātpravarāyāśrāvayati



1.5.1.[2]

sa idhmasaṃnahanānyevābhipadyāśrāvayati | sa yadvānārabhy

a yajñamadhvaryurāśrāvayedvepano vā ha syādanyāṃ vārttimārcet



1.5.1.[3]

taddhaike | vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā
śakalamapacidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ
yajñamabhipadyāśrāvayāma iti vadantastadu tathā na kuryādetadvai kiṃcidyajñasya
yairidhmaḥ saṃnaddho bhavatyagniṃ sammṛjanti tadveva khalu
yajñamabhipadyāśrāvayati tasmādidhmasaṃnahanānyevābhipadyāśrāvayet


1.5.1.[4]

sa āśrāvya | ya eva devānāṃ hotā tamevāgre pravṛṇite 'gnimeva tadagnaye
caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo
devānāṃ hotā tamagre pravṛṇīte tadudevebhyo nihnute



1.5.1.[5]

sa āha | agnirdevo daivyo hotetyagnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo
hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute
'tha yo devānāṃhotā tamagra āha tadu devebhyo nihnute



1.5.1.[6]

devānyakṣadvidvāṃścikitvāniti | eṣa vai devānanuvidvānyadagniḥ sa
enānanuvidvānanuṣṭhyā yakṣadityevaitadāha



1.5.1.[7]

manuṣvadbharatavaditi | manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante
tasmādāha manuṣvaditi manoryajña ityu vā āhustasmādvevāha manuṣvaditi



1.5.1.[8]

bharatavaditi | eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā
imāḥ prajāḥ prāṇo bhūtvā bibharti tasmādvevāha bharatavaditi



1.5.1.[9]

athārṣeyam pravṛṇīte | ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam
mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte



1.5.1.[10]

parastādarvākpravṛṇīte | parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u
caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha
pautrastasmātparastādarvākpravṛṇite



1.5.1.[11]
sa ārṣeyamuktvāha | brahmaṇvaditi brahma hyagnistasmādāha brahmaṇvadityā ca
vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitadāhā ca vakṣaditi



1.5.1[.1]2

brāhmaṇā asya yajñasya prāvitāra iti | ete vai brāhmaṇā yajñasyaprāvitāro ye 'nūcānā
ete hyenaṃ tanvata eta enaṃ janayanti tadu tebhyo nihnute tasmādāha brāhmaṇā asya
yajñasya prāvitāra iti



1.5.1.[13]

asau mānuṣa iti | tadimam mānuṣaṃ hotāraṃ pravṛṇīte hotā haiṣa purāthaitarhi
hotā



1.5.1.[14]

sa pravṛto hotā | japati devatā upadhāvati yathānuṣṭhyā devebhyo
vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā
upadhāvati



1.5.1.[15]

tatra japati etatattvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi
devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre
'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tadu devebhyo
nihnute



1.5.1.[16]

saha pitrā vaiśvānareṇeti | sam\vatsaro vai pitā vaiśvānaraḥ
prajāpatistatsaṃvatsarāyaivaitatprajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada
pra ca yajetyanuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo
nihnute yūyamanubrūta yūyaṃ yajateti





1.5.1.[17]

vasūnāṃ rātau syāma | rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai
trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha



1.5.1[.1]8

juṣṭāmadya devebhyo vācamudyāsamiti | juṣṭamadya devebhyo
'nūcyāsamityevaitadāha taddhi samṛddhaṃ yo juṣṭaṃ devebhyo 'nubravat



1.5.1.[19]

juṣṭām brahmabhya iti | juṣṭamadya brāhmaṇebhyo 'nūcyāsamityevaitadāha taddhi
samṛddham yo juṣṭam brāhmaṇebhyo 'nubravat



1.5.1.[20]

juṣṭāṃ narāśaṃsāyeti | prajā vai narastatsarvābhyaḥ prajābhya āha taddhi samṛddhaṃ
yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya
hotṛvarye jihmaṃcakṣuḥ parāpatat agniṣṭatpunarābhriyājjātavedā vicarṣaṇiriti yathā
yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme
punarāpyāyayetyevaitadāha tatho hāsyaitatpunarāpyāyate



1.5.1.[21]

athādhvaryuṃ cāgnīdhaṃ ca sammṛśati | mano vā adhvaryurvāgghotā
tanmanaścaivaitadvācaṃ ca saṃdadhāti



1.5.1.[22]

tatra japati | ṣaṇmorvīraṃhasaspāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā
mā devatā ārttergopāyantvityevaitadāha tasyo hi na hvalāsti yametā devatā
ārttergopāyeyuḥ



1.5.1.[23]

atha hotṛṣadanamupāvartate | sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ
parāvasuriti purāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati



1.5.1.[24]

atha hotṛṣadana upaviśati | idamahamarvāvasoḥ sadane sīdāmītyarvāvasurvai nāma
devānāṃ hotā tasyaivaitatsadane sīdati



1.5.1.[25]
tatra japati viśvakarmastanūpā asi mā mo doṣiṣṭam mā mā hiṃsiṣṭameṣa vāṃ loka
ityudaṅṅejatyantarā vā etadāhavaniyaṃ ca gārhapatyaṃ cāste tadu tābhyāṃ nihnute mā
mo doṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ


1.5.1.[26]

athāgnimīkṣamāṇo japati | viśve devāḥ śāstana mā yatheha hotā vṛto manavai
yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyamā vo vahānīti
yathā yebhyaḥ pakvaṃ syāttānbrūyādvanu mā śāsta yathā va āhariṣyāmi yathā vaḥ
parivekṣyāmītyevamevaitaddeveṣu praśāsanamicate 'nu mā śāsta yathā vo 'nuṣṭhyā
vaṣaṭkuryāmanuṣṭyā havyaṃ vaheyamiti tasmādevaṃ japati




1.5.2.[1]

agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo
hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñamityevaitadāha sādhu te
yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotetyevaitadāha
ghṛtavatīmadhvaryo srucamāsyasveti tadadhvaryu prasauti sa yadekāmivāha



1.5.2.[2]

yajamāna eva juhūmanu | yo smā arātīyati sa upabhṛtamanu sa yaddve iva
brūyādyajamānāya dviṣantam bhrātṛvyam pratyudyāminaṃ kuryādattaiva
juhūmanvādya upabhṛtamanu sa yaddve iva brūyādattra ādyam pratyudyāminaṃ
kuryāttasmādekāmivaivāha



1.5.2.[3]

devayuvaṃ viśvavārāmiti | upastautyevaināmetanmahayatyeva yadāha devayuvaṃ
viśvavārāmitīḍāmahai devāṃ īḍenyānnamasyāma namasyānyajāma
yajñiyānitīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyāniti
manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ



1.5.2.[4]

yā vai prajā yajñe 'nanvābhaktāḥ | parābhūtā vai tā evamevaitadyā imāḥ prajā
aparābhūtatstā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo
vanaspatayo yadidaṃ kiñcaivamu tatsarvaṃ yajña ābhaktam



1.5.2.[5]

tā vā etāḥ | nava vyāhṛtayo bhavanti naveme puruṣe prāṇā etānevāsminnetaddadhāti
tasmānnava vyāhṛtayo bhavanti



1.5.2.[6]

yajño ha devebhyo 'pacakrāma | taṃ devā anvamantrayantā naḥśṛṇūpa na āvartasveti
so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta
teneṣṭvaitadabhavanyadidaṃ devāḥ



1.5.2.[7]

sa yadāśrāvayati | yajñamevaitadanumantrayata ā naḥ śṛnūpa na āvartasvetyatha
yatpratyāśrāvayati yajña evaitadupāvartate 'stu tatheti tenopāvṛttena retasā
bhūtenartvijaḥ sampradāyaṃ caranti yajamānena paro 'kṣṃ yathā pūrṇapātreṇa
sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti
tadvācaivaitatsampradāyaṃ caranti vāgghi yajño vāgu hi
retastadetenaivaitatsampradāyaṃ caranti



1.5.2.[8]

so 'nubrūhītyevoktvādhvaryuḥ | nāpavyāharenno eva
hotāpavyāharedāśrāvayatyadhvaryustadagnīdhaṃ yajña upāvartate



1.5.2.[9]

so 'gninnāpavyāharet | ā pratyāśrāvaṇātpratyāśrāvayatyagnīttatpunaradhvaryuṃ yajña
upāvartate



1.5.2.[10]

so 'dhvaryurnāpavyāharet | ā yajeti vaktoryajetyevādhvaryurhotre yajñaṃ
samprayacati



1.5.2.[11]

sa hotā nāpavyāharet | ā vaṣaṭkārāttaṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ
siñcatyagnirvai yoniryajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare



1.5.2.[12]

sa vai grahaṃ gṛhītvādhvaryuḥ |
nāpavyāharedopākaraṇādupāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ
samprayacati



1.5.2.[13]

ta udgātāro nāpavyāhareyuḥ | ottamāyā eṣottametyevodgātāro hotre yajñaṃ
samprayacanti



1.5.2.[14]

sa hotā nāpavyāharet | ā vaṣaṭkārāttaṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ
siñcatyagnirvai yoniryajñasya sa tataḥ prajāyate



1.5.2.[15]

sa yaddha so 'pavyāharet | yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha
sa yajamānam parāsiñcetsa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva
tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ



1.5.2.[16]

tā vā etāḥ | pañca vyāhṛtayo bhavantyo śrāvayāstu śrauṣaḍyaja ye yajāmahe
vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥpaśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya
mātraiṣā sampat



1.5.2.[17]

tāsāṃ saptadaśākṣarāṇi | saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya
mātraiṣā sampat



1.5.2.[18]

o śrāvayeti vai devāḥ | purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayanyajeti
vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan



1.5.2.[19]

sa yadi vṛṣṭikāmaḥ syāt | yadīṣṭyā vā yajeta darśapūrṇamāsayorvaiva
brūyādvṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyātpurovātaṃ ca vidyutaṃ ca manasā
dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā
dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra
yatraivamṛtvijaḥ saṃvidānā yajñena caranti


1.5.2.[20]

o śrāvayeti vai devāḥ | virājamabhyājuhuvurastu śrauṣaḍiti
vatsamupāvāsṛjanyajetyudajayanye yajāmaha ityupāsīdanvaṣaṭkāreṇaiva
virājamaduhateyaṃ vai virāḍasyai vā eṣa doha evaṃ ha vā asmā iyaṃ
virāṭsarvāṅkāmānduhe ya evametaṃ virājo dohaṃ veda




1.5.3.[1]

ṛtavo ha vai prayājāḥ | tasmātpañca bhavanti pañca hyṛtavaḥ



1.5.3.[2]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari
saṃvatsare 'smākamayaṃ bhaviṣyatyasmākamayam bhaviṣyatīti



1.5.3.[3]

tato devāḥ | arcantaḥ śrāmyantaścerurasta etānprayājāndadṛśustairayajanta
tairṛtūntsaṃvatsaram prājayannṛtubhyaḥ saṃvatsarātsapatnānantarāyaṃstasmātprajayāḥ
prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etairṛtūntsaṃvatsaram
prayajatyṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate



1.5.3.[4]

te vā ājyahaviṣo bhavanti | vajro vā ājyametena vai devā
vajreṇājyenartūntsaṃvatsaram prājayannṛtubhyaḥ saṃvatsarātsapatnānantarāyaṃstatho
evaiṣa etena vajreṇājyenartūntsaṃvatsaram prajayatyṛtubhyaḥ
saṃvatsarātsapatnānantareti tasmādājyahaviṣo bhavanti



1.5.3.[5]

etadvai saṃvatsarasya svam payaḥ | yadājyaṃ tatsvenaivainametatpayasā devāḥ
svyakurvata tatho evainameṣa etatsvenaiva payasā svīkurute tasmādājyahaviṣo
bhavanti



1.5.3.[6]

sa yatraiva tiṣṭhanprayājebhya āśrāvayet | tata eva nāpakrāmetsaṃgrāmo vā eṣa
saṃnidhīyate yaḥ prayājairyajate yataro vai saṃyattayoḥ parājayate 'pa vai
saṃkrāmatyabhitarāmu vai jayaṅkrāmati tasmādabhitarāmabhitarāmeva
krāmedabhitarāmabhitarāmāhutīrjuhuyāt



1.5.3.[7]

tadu tathā na kuryāt | yatraiva tiṣṭhanprayājebhya āśrāvayettata eva
nāpakrāmedyatro eva samiddhatamam manyeta tadāhutīrjuhuyātsamiddhahomena
hyeva samṛddhā āhutayaḥ



1.5.3.[8]

sa āśrāvyāha | samidho yajeti tadvasantaṃ saminddhe sa vasantaḥ samiddho
'nyānṛtūntsaminddha ṛtavaḥ samiddhāḥ prajāśca prajanāyantyoṣadhīśca pacanti
tadveva khalu sarvānṛtūnnirāhātha yajayajetyevottarānāhājāmitāyai jāmi ha
kuryādyattanūnapātaṃ yajeḍo yajeti brūyāttasmādyajayajetyevottarānāha



1.5.3.[9]

sa vai samidho yajati | vasanto vai samidvasantameva taddevā avṛñjata
vasantātsapatnānantarāyanvasantamevaiṣa etadvṛṅkte vasantātsapatnānantareti
tasmātsamidho yajati



1.5.3.[10]

atha tanūnapātaṃ yajati | grīṣmo vai tanūnapādgrīṣmo hyāsām prajānāṃ tanūstapati
grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyaṅgrīṣmamevaiṣa etadvṛṅkte
grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati



1.5.3.[11]

atheḍo yajati | varṣā vā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ
grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitamivānnamicamānaṃ carati
tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnānantarāyanvarṣā u
evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati



1.5.3.[12]

atha barhiryajati | śaradvai barhiriti hi śaradbarhiryā imāoṣadhayo
grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ
prastīrṇāḥ śere ta!smācaradbarhiḥ śaradameva taddevā avṛñjata śaradaḥ
sapatnāntarāyaṃcaradamevaiṣa etadvṛṅkte śaradaḥ sapatnānantareti
tasmādbarhiryajati


1.5.3.[13]

atha svāhāsvāheti yajati | anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto
vasantāddhi parārddhyo 'ntenaiva tadantaṃ devā
avṛñjatāntenāntātsapatnānantarāyannanteno evaiṣa etadantaṃ vṛṅkte
'ntenāntātsapatnānantareti tasmātsvāheti yajati



1.5.3.[14]

tadvā etat | vasanta eva hemantātpunarasuretasmāddhyeṣa punrbhavati punarha vā
asmiṃloke bhavati ya evametadveda



1.5.3.[15]

sa vai vyattu vetviti yajati | ajāmitāyai jāmi ha kuryādyadvyantuvyntviti vaiva
yajedvetuvettviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ
kriyate tasmādvyantu vetviti yajati



1.5.3.[16]

atha caturthe prayāje samānayati barhiṣi | prajā vai brahīreta ājyaṃ
tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam
prajāyante tasmāccaturtheprayāje samānayati barhiṣi



1.5.3.[17]

saṃgrāmo vā eṣa saṃnidhīyate | yaḥ prayājairyajate yataraṃ vai
saṃyattayormitramāgacati sa jayati tadetadupabhṛto 'dhi juhūm mitramāgacati tena
prajayati tasmāccaturthe prayāje samānayati barhiṣi



1.5.3.[18]

yajamāna eva juhūmanu | yo smā arātīyati sa
upabhṛtamanuyajamānāyaivaitaddviṣantam bhrātṛvyam baliṃ hārayatyattaiva
juhūmanvādya upabhṛtamanvattra evaitadādyam baliṃ hārayati tasmāccaturthe
prayāje samānayati



1.5.3.[19]

sa vā anavamṛśantsamānayati | sa yaddhāvamṛṣedyajamānaṃ dviṣatā
bhrātṛvyenāvamṛśedattāramādyenāvamṛśettasmādanavamṛśantsamānayati


1.5.3.[20]

athottarāṃ juhūmadhyūhati | yajamānamevaitadviṣati bhrātṛvye 'dhyūhatyattāramādye
'dhyūhati tasmāduttarāṃ juhūmadhyūhati



1.5.3[.2]1

devā ha vā ūcuḥ | hanta vijitamevānu sarvaṃ yajñaṃ saṃsthāpayāma yadi no
'surarakṣasānyāsajeyuḥ saṃsthita eva no yajñaṃ syāditi



1.5.3.[22]

ta uttame prayāje | svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayantsvāhāgnimiti
tadāgneyamājyabhāgaṃ samasthāpayantsvāhā somamiti tatsaumyamājyabhāgaṃ
samasthāpayantsvāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ
samasthāpayan



1.5.3.[23]

atha yathādevataṃ | svāhā devā ājyapā iti
tatprayājānuyājāntsamasthāpayanprayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya
vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛtsa eṣo 'vyetarhi
tathaiva yajñaṃ saṃtiṣṭate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje
svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitamevaitadanu sarvaṃ yajñaṃ
saṃsthāpayati tasmādyadata ūrdhvaṃ viloma yajñe kriyeta na tadādriyeta saṃsthito me
yajña iti ha vidyātsa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtaṃ



1.5.3.[24]

te devā akāmayanta | kathaṃ nvimaṃ yajñam punarāpyāyayemāyātayāmānaṃ kuryāma
tenāyātayāmnā pracaremeti



1.5.3.[25]

sa yajjuhvāmājyam pariśiṣṭamāsīt | yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ
havīṃṣyabhyaghārayanpunarevaināni tadāpyāyayannayātayāmānyakurvannayātayāma
hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣyabhighārayati
punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya
ca haviṣo 'vadyati punareva tadabhighārayati sviṣṭakṛta eva
tatpunarāpyāyatyayātayāma karotyatha yadā sviṣṭakṛte 'vadyati na tataḥ
punarabhighārayati no hi tataḥ kāṃ cana haviṣo 'gnāvāhutiṃ hoṣyanbhavati



1.5.4.[1]

sa vai samidho yajati | prāṇā vai samidhaḥ prāṇānevaitatsaminddhe prāṇairhyayam
puruṣaḥ samiddhastasmādabhimṛṣeti brūyādyadyupatāpī syātsa yadyuṣṇaḥ syādaiva
tāvacaṃseta samiddho hi sa tāvadbhavati yadyu śītaḥ syānnāśaṃseta
tatprāṇānevāsminnetaddadhāti tasmātsamidho yajati



1.5.4.[2]

atha tanūnapātaṃ yajati | reto vai tanūnapādreta evaitatsiñcati tasmāttanūnapātaṃ
yajati



1.5.4.[3]

atheḍo yajati | prajā ghā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha
tadīḍitamivānnamicamānaṃ carati tatpraivaitajjanayati tasmādiḍo yajati



1.5.4.[4]

atha barhiryajati | bhūmā vai barhirbhūmānamevaitatprajanayati tasmādbarhiryajati



1.5.4.[5]

atha svāhāsvāheti yajati | hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ
vaśamupanayate tasmāddhemanmlāyantyoṣadhayaḥ pra vanaspatīnām palāśāni
mucyante pratitirāmiva vayāṃsi bhavantyadhastarāmiva vayāṃsi patanti
vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate
svāha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evametadveda



1.5.4.[6]

devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhire te daṇḍairdhanurbhirna
vyajayanta te hāvijayamānā ūcurhanta vācyeva brahmanvijigīṣāmahai sa yo no vācaṃ
vyāhṛtām mithunena nānunikrāmātsa sarvam parājayātā atha sarvamitare jayāniti
tatheti devā abruvaṃste devā indramabruvanvyāhareti



1.5.4.[7]

sa indro 'bravīt | eko mamatyathāsmākameketītare 'bruvaṃstadu
tanmithunamevāvindanmithunaṃ hyekaścaikā ca



1.5.4.[8]

dvau mametīndro 'bravīt | athāsmākaṃ dve itītare 'bruvaṃstadu
tanmithunamevāvindanmithunaṃhi dvau ca dve ca



1.5.4.[9]

trayo mametīndro 'bravīt | athāsmākaṃ tisra itītare 'bruvaṃstadu
tanmithunamevāvindanmithunaṃ hi trayaśca tisraśca



1.5.4.[10]

catvāro mametīndro 'bravīt | athāsmākaṃ catasra itītare 'bruvaṃstadu
tanmithunamevāvindanmithunaṃ hi catvāraśca catasraśca



1.5.4.[11]

pañca mametīndro 'bravīt | tata itare mithunaṃ nāvindanno h

yata ūrdhvaṃ mithunamasti pañca pañceti hyevaitadubhayam

bhavati tato 'surāḥ sarvam parājayanta sarvasmāddevā
asurānajayantsarvasmātsapatnānasurānnirabhajan


1.5.4.[12]

tasmātprathame prayāja iṣṭe brūyāt | eko mametyekā tasya yamahaṃ dveṣmīti
yadyu na dviṣyādyo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti brūyāt



1.5.4.[13]

dvau mameti dvitīye prayāje | dve tasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti



1.5.4.[14]

trayo mameti tṛtīye prayāje | tisrastasya yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma iti



1.5.4.[15]

catvāro mameti caturthe prayāje | catasrastasya yo 'smāndvesṭi yaṃca vayaṃ dviṣma
iti


1.5.4.[16]

pañca mameti pañcame prayāje | na tasya kiṃ cana yo 'smāndveṣṭi yaṃ ca vayaṃ
dviṣma iti sa pañca pañcetyeva bhavanparābhavati tathāsya sarvaṃ saṃvṛṅkte
sarvasmātsapatnānnirbhajati ya evametadveda




1.6.1.[1]

ṛtavo ha vai deveṣu yajñe bhāgamīṣire | ā no yajñe bhajata mā no
yajñādantargatāstveva no 'pi yajñe bhāga iti



1.6.1.[2]

tadvai devā na jajñuḥ | ta ṛtavo deveṣvajānatsvasurānupāvartantāpriyāndevānāṃ
dviṣato bhrātṛvyān



1.6.1.[3]

te haitāmedhatumedhāṃ cakrire | yāmeṣāmetāmanuśṛṇvanti kṛṣanto ha smaiva pūrve
vapanto yanti lunanto 'pare mṛṇantaḥ śaśvaddhaibhyo 'kṛṣṭapacyā evauṣadhayaḥ
pecire



1.6.1.[4]

tadvai devānāmāga āsa | kanīya innvato dviṣandviṣate 'rātīyati
kimvetāvanmātramupajānīta yathedamito 'nyathāsaditi



1.6.1.[5]

te hocuḥ ṛtūnevānumantrayāmahā iti keneti prathamānevainānyajñe yajāmeti



1.6.1.[6]

sa hāgniruvāca | atha yanmām purā prathamaṃ yajatha kvāham bhavānīti na
tvāmāyatanāccyāvayāma iti te yadṛtūnabhihvayamānā
athāgnimāyatanānnācyāvayaṃstasmādagniracyuto na ha vā āyatanāccyavate
yasminnāyatane bhavati ya evametamagnimacyutaṃ veda



1.6.1.[7]

te devā agnimabruvan parehyenāṃstvamevānumantrayasveti sa hetyāgniruvāca 'rtevo
'vidaṃ vai vo deveṣu yajñe bhāgamiti kathaṃ no 'vida iti prathamāneva vo yajñe
yakṣyantīti



1.6.1.[8]

ta ṛtavo 'gnimabruvan | ā vayaṃ tvāmasmāsu bhajāmo yo no deveṣu yajñe
bhāgamavida iti sa eṣo 'gnirṛtuṣvābhaktaḥ samidho agne tanūnapādagna iḍo agne
barhiragne svāhāgnimityābhakto ha vai tasyām puṇyakṛtyāyāṃ bhavati yāmasya
samānobruvāṇaḥ karotyagnimate ha vā asmā agnimanta ṛtava oṣadhīḥ pacantīdaṃ
sarvaṃ ya evametamagnimṛtuṣvābhaktaṃ veda



1.6.1.[9]

tadāhuḥ | yaduttamānprayājānāvāhayantyatha
kasmādenānprathamānyajantītyuttamānhyenānyajñe 'vākalpayanprathamānvo
yajāmetyabruvaṃstasmāduttamānāvāhayanti prathamānyajanti



1.6.1.[10]

caturthena vai prayājena devāḥ | yajñamāpnuvaṃstam pañcamena
samasthāpayannatha yadata ūrdhvamasaṃsthitaṃ yajñasya svargameva tena lokaṃ
samāśnuvata



1.6.1.[11]

te svargaṃ lokaṃ yantaḥ | asurarakṣasebhya āsaṅgādbibhayāṃ cakruste 'gnim
purastādakurvata rakṣohaṇaṃ rakṣasāmapahantāramagniṃ madhyato 'kurvata
rakṣohaṇaṃ rakṣasāmapahantāramagnim paścādakurvata rakṣohaṇaṃ
rakṣasāmapahantāraṃ



1.6.1.[12]

sa yadyenānpurastāt | asurarakṣasānyāsisaṃkṣannagnireva tānyapāhanrakṣohā
rakṣasāmapahantā yadi madhyata āsisaṃkṣannagnireva tānyapāhanrakṣohā
rakṣasāmapahantā yadi paścādāsisaṃkṣannagnireva tānyapāhanrakṣohā
rakṣasāmapahantāta evaṃ sarvato 'gnibhirgupyamānāḥ svargaṃ lokaṃ samāśnuvata



1.6.1.[13]

tatho evaiṣa etat | caturthenaiva prayājena yajñamāpnoti tam pañcamena
saṃsthāpayatyatha yadata ūrdhvamasaṃsthitaṃ yajñasya svargameva tena lokaṃ
samaśnute



1.6.1.[14]

sa yadāgneyamājyabhāgaṃ yajati | agnimevaitatpurastātkurute rakṣohaṇaṃ
rakṣasāmapahantāramatha yadāgneyaḥ puroḍāṣo bhavatyagnimevaitanmadhyataḥ
kurute rakṣohaṇaṃ rakṣasāmapahantāramatha yadagniṃ sviṣṭakṛtaṃ
yajatyagnimevaitatpaścātkurute rakṣohaṇaṃ rakṣasāmapahantāraṃ



1.6.1.[15]

sa yadyenam purastāt | asurarakṣasānyāsisaṃkṣantyāgnereva tānyapahanti rakṣohā
rakṣasāmapahantā yadi madhyata asurarakṣasānyāsisaṃkṣantyagnireva tānyapahanti
rakṣohā rakṣasāmapahantā yadi paścādasurarakṣasānyāsisaṃkṣantyagnireva
tānyapahanti rakṣohā rakṣasāmapahantā sa evaṃ sarvato 'gnibhirgupyamānaḥ
svargaṃ lokaṃ samaśnute



1.6.1.[16]

sa yadyenam purastāt | yajñasyānuvyāharettam prati
brūyānmukhyāmārttimāriṣyasyandho vā badhiro vā bhaviṣyasītyetā vai mukhyā
ārttayastathā haiva syāt



1.6.1.[17]

yadi madhyato yajñasyānuvyāharet | tam prati brūyādaprajā apaśurbhaviṣyasīti prajā
vai paśavo madhyaṃ tathā haiva syāt



1.6.1.[18]

yadyantato yajñasyānuvyāharet | tam prati brūyādapratiṣṭhito daridraḥ kṣipre 'muṃ
lokameṣyasīti tathā haiva syāttasmāduha nānuvyāhārīva syāduta hyevaṃvitparo
bhavati



1.6.1.[19]

saṃvatsaraṃ ha vai prayājairjayañjayati | sa ha nvevainaṃ jayati yo 'sya dvārāṇi veda
kiṃ hi sa tairgṛhaiḥ kuryādyānantarato na vyavavidyādyathāsya te bhavanti tasya
vasanta eva dvāraṃ hemanto dvāraṃ taṃ vā etaṃ saṃvatsaraṃ svargaṃ lokam
prapadyate sarvaṃ vai saṃvatsaraḥ sarvaṃ vā akṣayyametena hāsyākṣayyaṃ sukṛtam
bhavatyakṣayyo lokaḥ


1.6.1.[20]

tadāhuḥ | kiṃdevatyānyājyānīti prājāpatyānīti ha brūyādanirukto vai
prajāpatiraniruktānyājyāni tāni haitāni yajamānadevatyānyeva yajamāno hyeva sve
yajñe prajāpatiretena hyuktā ṛtvijastanvate taṃ janayanti



1.6.1.[21]

sa ājyasyopastīrya | dvirhaviṣo 'vadāyāthopariṣṭādājyasyābhighārayati saiṣājyena
miśrāhutirhūyate yajamānena haivaiṣaitanmiśrā hūyate yadi ha vā api dūre sanyajate
yadyantike yathā haivānte sata iṣṭaṃ syādevaṃ haivaivaṃ viduṣa iṣṭam bhavati
yadyu hāpi bahviva pāpaṃ karoti no haiva bahirdhā yajñādbhavati ya evametadveda




1.6.2.[1]

yajñena vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha
yadenenāyopayaṃstasmaddyūpo nāma tadvā ṛṣīṇāmanuśrutamāsa



1.6.2.[2]

yajñena ha vai devāḥ | imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitiste hocuḥ kathaṃ na idam
manuṣyairanabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto
nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavanniti tamanveṣṭuṃ dadhrire



1.6.2.[3]

tercantaḥ śrāmyantaśceruḥ | śrameṇa ha sma vai taddevā jayanti yadeṣāṃ
jayyamāsarṣayaśca tebhyo devā vaiva prarocayāṃ cakruḥ svayaṃ vaiva dadhrire preta
tadeṣyāmo yato devāḥ svargaṃ lokaṃ samāśnuvateti te kim prarocate kim prarocata
iti ceruretpuroḍāśameva kūrmam bhūtvā sarpantaṃ teha sarva eva menire yaṃ vai
yajña iti


1.6.2.[4]

te hocuḥ | aśvibhyāṃ tiṣṭha sarasvatyai tiṣṭhendrāya tiṣṭheti sa sasarpaivāgnaye
tiṣṭheti tatastasthāvagnaye vāasthāditi tamagnāveva parigṛhya
sarvahutamajuhavurāhutirhidevānāṃ tata ebhyo yajñaḥ prārocata tamasṛjanta
tamatanvata so 'yam paro 'varaṃ yajño 'nūcyate pitaiva putrāya brahmacāriṇe



1.6.2.[5]

sa vā ebhyastatpuro 'dāśayat | ya ebhyo yajñam prārocayattasmātpurodāśaḥ purodāśo
ha vai nāmaitadyatpuroḍāśa iti sa eṣa ubhayatrācyuta āgneyo 'ṣṭākapālaḥ puroḍāśo
bhavati



1.6.2.[6]

sa na paurṇamāsaṃ haviḥ | nāmāvāsyamagnīṣomīya eva paurṇamāsaṃ haviḥ
sāṃnāyyamāmāvāsyaṃ yajña evaiṣa ubhayatrāvakLpto nedyajñādayānīti nveva
purastātpaurṇamāsasya kriyata evamvāmāvāsyasyaitannu tadyasmādatra kriyate



1.6.2.[7]

yadyu enamupadhāvet | iṣṭyā mā yājayetyetayaiva yājayedyatkāmā vā etamṛṣayo
'juhavuḥ sa ebhyaḥ kāmaḥ samardhyata yatkāmo ha vā etena yajñena yajate so 'smai
kāmaḥ samṛdhyate yasyai vai kasyai ca devatāyai havirgṛhyate 'gnau vai tasyai
yuhvatyagnā u ceddhoṣyantsyātkimanyasyai devatāyā ādiśettasmādagnaya eva



1.6.2.[8]

agnirvai sarvā devatāḥ | agnau hi sarvābhyo devatābhyo juhvati tadyathā sarvā devatā
upadhāvedevaṃ tattasmādagnaya eva



1.6.2.[9]

agnirvai devānāmaddhātamām | yam vā addhātamām manyeta
tamupadhāvettasmādagnaya eva



1.6.2.[10]

agnirvai devānāṃ mṛduhṛdayatamaḥ | yaṃ vai mṛduhṛdayatamam manyeta
tamupadhāvettasmādagnaya eva



1.6.2.[11]

agnirvai devānāṃ nediṣṭham | yaṃ vai nediṣṭhamupasartavyānām manyeta
tamupadhāvettasmādagnaya eva



1.6.2.[12]

sa yadīṣṭiṃ kurvīta | saptadaśa sāmidhenīranubrūyādupāṃśu devatāṃ yajati
taddhīṣṭirūpam mūrdhanvatyau yājyānuvākye syātāṃ vārtraghnāvājyabhāgau virājau
saṃyājye




1.6.3.[1]

tvaṣṭurha vai putraḥ | triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva
mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma



1.6.3.[2]

tasya somapānamevaikam mukhamāsa | surāpāṇamekamanyasmā a

!śanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi praciceda



1.6.3.[3]

sa yatsomapānamāsa | tataḥ kapiñjalaḥ samabhavattasmātsababhruka iva babhruriva
hi somo rājā



1.6.3.[4]

atha yatsurāpāṇamāsa | tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva
vadatyabhimādyanniva hi surām pītvā vadati

1.6.3.[5]

atha yadanyasmā aśanāyāsa | tatastittiriḥ samabhavattasmātsa viśvarūpatama iva
santyeva ghṛstokā iva tvanmadhustokā iva tvatparṇeṣvāścutitā evaṃ rūpaṃ hi sa
tenāśanamāvayat



1.6.3.[6]

sa tvaṣṭā cukrodha | kuvinme putramavadhīditi so 'pendrameva somamājahre sa
yathāyaṃ somaḥ prasuta evamapendra evāsa



1.6.3.[7]

indro ha vā īkṣāṃ cakre | idaṃ vai mā somādantaryantīti sa yathā balīyānabalīyasa
evamanupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃ cakāra sa hainaṃ
jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāvātha
sarvebhyo 'nyebhyaḥ prāṇebhyo 'dravattadadaḥ sautrāmaṇītīṣṭistasyāṃ
tadvyākhyāyate yathainaṃ devā abhiṣajyan



1.6.3.[8]

sa tvaṣṭā cukrodha kuvinme 'nupahūtaḥ somamababhakṣaditi sasvayameva
yajñaveśasa cakre sa yo droṇakalaśe śukraḥ pariśiṣṭa āsa ta pravartayāṃ
cakārendraśatrurvardhasveti so'gnimeva prāpya sambabhūvāntaraiva sambabhūvetyu
haika āhuḥ so 'gnīṣomāvevābhisambabhūva sarvā vidyāḥ sarvaṃ yaśaḥ
sarvamannādyaṃ sarvāṃ śrīṃ



1.6.3.[9]

sa yadvartamānaḥ samabhavat | tasmādvṛtro 'tha yadapātsamabhavattasmādahistaṃ
danuśca danāyūśca māteva ca piteva ca parijagṛhatustasmāddānava ityāhuḥ



1.6.3.[10]

atha yadabravīdindraśatrurvardhasveti | tasmādu hainamindra eva jaghānātha
yaddha śaśvadavakṣyadindrasya śatrurvardhasveti śaśvadu ha sa
evendramahaniṣyat



1.6.3.[11]

atha yadabravīdvardhasveti | tasmādu ha smeṣumātrameva tiryaṅvardhata
iśumātram prāṅkṣo vaivāvaraṃ samudraṃ dadhāvava pūrvaṃ sa yāvatsa āsa sahaiva
tāvadannāda āsa



1.6.3.[12]

tasmai ha sma pūrvāhṇe devāḥ | aśanamabhiharanti madhyandine manuṣyā aparāhṇe
pitaraḥ



1.6.3.[13]

sa vā indrastathaiva nuttaścaran | agnīṣomā upamantrayāṃ cakre 'gnīṣomau yuvaṃ
vai mama stho yuvayorahamasmi na yuvayoreṣa kiṃ cana kam ma imaṃ dasyuṃ
vardhayatha upa māvartethāmiti



1.6.3.[14]

tau hocatuḥ | kimāvayostataḥ syāditi tābhyāmetamagnīṣom īyamekādaśakapālam
puroḍāśaṃ niravapattasmādagnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati



1.6.3.[15]

tāvenamupāvavṛtatuḥ | tāvanu sarve devāḥ preyuḥ sarvā vidyāḥ sarvaṃ yaśaḥ
sarvamannādyaṃ sarvā śrīsteneṣṭvendra etadabhavadyadidamindra eṣa u
paurṇamāsasya bandhuḥ sa yo haivaṃ vidvānpaurṇamāsena yajata etāṃ haiva śriyaṃ
gacatyevaṃ yaśo bhavatyevamannādo bhavati



1.6.3.[16]

tadveva khalu hato vṛtraḥ | sa yathā dṛtirniṣpīta evaṃ saṃlīnaḥ śiśye yathā
nirdhūtasakturbhastraivaṃ saṃlīnaḥ śiśye tamindro 'bhyādudrāva haniṣyan



1.6.3.[17]

sa hovāca | mā nu me prahārṣīstvaṃ vai tadetarhyasi yadahaṃ vyeva mā kuru
māmuyā bhūvamiti sa vai me 'nnamedhīti tatheti taṃ dvedhānvabhinattasya
yatsaumyaṃ nyaktamāsa taṃ candramasaṃ cakārātha yadasyāsuryamāsa tenemāḥ prajā
udareṇāvidhyattasmādāhurvṛtra eva tarhyannāda āsīdvṛtra etarhītīdaṃ hi
yadasāvāpūryate 'smādevaitallokādāpyāyate 'tha yadimāḥ prajā aśanamicante 'smā
evaitadvṛtrāyodarāya baliṃ haranti sa yo haivametaṃ vṛtramannādaṃ vedānādo haiva
bhavati



1.6.3.[18]

tā u haitā devatā ūcuḥ | yā imā agnīṣomāvanvājagmuragnīṣomau yuvaṃ vai no
bhūyiṣṭhabhājau stho yayorvāmidaṃ yuvayorasmānanvābhajatamiti



1.6.3.[19]

tau hocatuḥ | kimāvayostataḥ syāditi yasyai kasyai ca devatāyai havirnirvapāṃstadvām
purastādājyasya yajāniti tasmādyasyai kasyai ca devatāyai havirnirvapanti
tatpurastādājyabhāgāvagnīṣomābhyāṃ yajanti tanna saumye 'dhvare na paśau yasyai
kasyai ca devatāyai nirvapāniti hyabruvan



1.6.3.[20]

sa hāgniruvāca | mayyeva vaḥ sarvebhyo juhvatu tadvo 'haṃ mayyābhajāmīti
tasmādagnau sarvebhyo devebhyo juhvati tasmādāhuragniḥ sarvā devatā iti



1.6.3.[21]
atha ha soma uvāca | māmeva vaḥ sarvebhyo juhvatu tadvo 'haṃ mayyābhajāmīti
tasmātsomaṃ sarvebhyo devebhyo juhvati tasmādāhuḥ somaḥ sarvā devatā iti



1.6.3.[22]

atha yadindre sarve devāstasthānāḥ | tasmādāhurindraḥ sarvā devatā indraśreṣṭhā
devā ityetaddha vai devāstredhaikadevatyā abhavantsa yo haivametadvedaikadhā
haiva svānāṃ śreṣṭho bhavati



1.6.3.[23]

dvayaṃ vā idaṃ na tṛtīyamasti | ārdraṃ caiva śuṣkaṃ ca yacuṣkaṃ tadāgneyaṃ
yadārdraṃ tatsaumyamatha yadidaṃ dvayamevāpya kimetāvatkriyata
ityagnīṣomayorevājyabhāgāvagnīṣomayorupāṃśuyājo 'gnīṣomayoḥ puroḍāśo yadata
ekatamenaivedaṃ sarvamāpnotyatha kimetāvatkriyata ityagnīṣomayorhaivaitāvatī
vibhūtiḥ prajātiḥ



1.6.3.[24]

sūrya evāgneyaḥ | candramāḥ saumyo 'harevāgneyaṃ rātriḥ saumyā ya evāpūryate
'rdhamāsaḥ sa āgneyo yo 'pakṣīyate sa saumyaḥ



1.6.3.[25]

ājyabhāgābhyāmeva | sūryācandramasāvāpnotyupāṃśuyājenaivāhorātre āpnoti
puroḍāśenaivārdhamāsāvāpnotītyu haika āhuḥ



1.6.3.[26]

tadu hovācāsuriḥ | ājyabhāgābhyāmevāto yatame vā yatame vā dve
āpnotyupāṃśuyājenaivāto 'horātre āpnoti puroḍāśenaivāto 'rdhamāsāvāpnoti sarvaṃ
ma āptamasatsarvaṃ jitaṃ sarveṇa vṛtraṃ hanāni sarveṇa dviṣantaṃ bhrātṛvyaṃ
hanānīti tasmādvā etāvatkriyata iti



1.6.3.[27]

tadāhuḥ | kimidaṃ jāmi kriyate 'gnīṣomayorevājyasyāgnīṣomayoḥ puroḍāśasya
yadanantarhitaṃ tena jāmītyanena ha tvevājāmyājyasyetaram puroḍāśasyetaraṃ
tadanyadivetaramanyadivetaram bhavatyṛcamanūcya juṣāṇena yajatyṛcamanūcyarcā
yajati tadanyadivetaramanyadivetaram bhavatyanena ha tvevājāmyupāṃśvājyasya
yajatyuccaiḥ puroḍāśasya sa yadupāṃśu tatprājāpatyaṃ rūpaṃ
tasmāttasyānuṣṭubhamanuvākyāmanvāha vāgghyanuṣṭubvāgghi prajāpatiḥ



1.6.3.[28]

etena vai devāḥ | upāṃśuyājena yaṃyamasurāṇāmakāmayanta tamupatsarya vajreṇa
vaṣaṭkāreṇāghnaṃstatho evaiṣa etenopāṃśuyājena pāpmānaṃ dviṣantam
bhrātṛvyamupatsarya vajreṇa vaṣaṭkāreṇa hanti tasmādupāṃśuyājaṃ yajati



1.6.3.[29]

sa vā ṛcamanūcya juṣāṇena yajati tadanvimā anyataratodantāḥ prajāḥ prajāyante 'sthi
hyṛgasthi hi danto 'nyatarato hyetadasthi karoti



1.6.3.[30]

atharcamanūcyarcā yajati | tadanvimā ubhayatodantāḥ prajāḥ prajāyante 'sthi
hyṛgasthi hi danta ubhayato hyetadasthi karotyetā vā imā dvayyaḥ prajā
anyataratodantāścaivobhayatodantāśca sa yo haivaṃ vidvānagnīṣomayoḥ prajātiṃ
yajati bahurhaiva prajayā paśubhirbhavati



1.6.3.[31]

sa vai paurṇamāsenopavatsyan | na satrā suhita iva syāttenedamudaramasuryaṃ
vlinātyāhutibhiḥ prātardaivameṣa u paurṇamāsasyopacāraḥ



1.6.3.[32]

sa vai saṃpratyevopavaset | saṃprati vṛtraṃ hanāni saṃprati dviṣantam bhrātṛvyaṃ
hanānīti



1.6.3.[33]

sa vā uttarāmevopavaset | samiva vā eṣa kramate yaḥ saṃpratyupavasatyanaddhā vai
saṃkrāntayoryadītaro vetaramabhibhavatītaro vetaramatha ya uttarāmupavasati yathā
parāñcamāvṛttaṃ saṃpiṃṣyādapratyālabhamānaṃ so 'nyatoghātyeva syādevaṃ tadya
uttarāmupavasati



1.6.3.[34]

sa vai saṃpratyevopavaset | yathā vā anyasya hataṃ saṃpiṃṣyādevaṃ tadya
uttarāmupavasati so 'nyasyaiva kṛtānukaro 'nyasyopāvasāyī bhavati tasmādu
saṃpratyevopavaset



1.6.3.[35]

prajāpaterha vai prajāḥ sasṛjānasya | parvāṇi visasraṃsuḥ sa vai saṃvatsara eva
prajāpatistasyaitāni parvāṇyahorātrayoḥ saṃdhī paurṇamāsī cāmāvāsyā cartumukhāni



1.6.3.[36]

sa visrastaiḥ parvabhiḥ | na śaśāka saṃhātuṃ tametairhaviryajñairdevā
abhiṣajyannagnihotreṇaivāhorātrayoḥ saṃdhī tatparvābhiṣajyaṃstatsamadadhuḥ
paurṇamāsena caivāmāvāsyena ca paurṇamāsīṃ cāmāvāsyāṃ ca
tatparvābhiṣajyaṃstatsamadadhuścāturmāsyairevartumukhāni
tatparvābhiṣajyaṃstatsamadadhuḥ



1.6.3.[37]

sa saṃhitaiḥ parvābhiḥ | idamannādyamabhyuttasthau yadidam prajāpaterannādyaṃ sa
yo haivaṃ vidvāntsaṃpratyupavasati saṃprati haiva prajāpateḥ parva bhiṣajyatyavati
hainaṃ prajāpatiḥ sa evamevānnādo bhavati ya evaṃ vidvāntsaṃpratyupavasati
tasmādu saṃpratyevopavaset



1.6.3.[38]

cakṣuṣī ha vā ete yajñasya yadājyabhāgau | tasmātpurastājjuhoti purastāddhīme
cakṣuṣī tatpurastādevaitaccakṣuṣī dadhāti tasmādime purastāccakṣuṣī



1.6.3.[39]

uttarārdhapūrvārdhe haike | āgneyamājyabhāgaṃ juhvati dakṣiṇārdhapūrvārdhe
saumyamājyabhāgametatpurastāccakṣuṣī dadhma iti vadantastadu tadāvijñānyamiva
havīṃṣi ha vā ātmā yajñasya sa yadeva purastāddhaviṣāṃ juhoti tatpurastāccakṣuṣī
dadhāti yatro eva samiddhatam manyeta tadāhutīrjuhuyātsamiddhahomena hyeva
samṛddhā āhutayaḥ



1.6.3.[40]

sa vā ṛcamanūcya juṣāṇena yajati | tasmādime asthantsatyanasthike cakṣuṣī āśliṣṭe
atha yadṛcamanūcyarcā yajedasthi haiva kuryānna cakṣuḥ



1.6.3.[41]
te vā ete | agnīṣomayoreva rūpamanvāyatte yacuklaṃ tadāgneyaṃ yatkṛṣṇaṃ
tatsaumyaṃ yadi vetarathā yadeva kṛṣṇaṃ tadāgneyaṃ yacuklaṃ tatsaumyaṃ yadeva
vīkṣate tadāgneyaṃ rūpaṃ śuṣke iva hi vīkṣamāṇasyākṣiṇī bhavataḥ śuṣkamiva
hyāgneyaṃyadeva svapiti tatsaumyaṃ rūpamārdre iva hi suṣupuṣo 'kṣiṇī bhavata
ārdra iva hi soma ājarasaṃ ha vā asmiṃ loke cakṣuṣmānbhavati
sacakṣuramuṣmiṃloke sambhavati ya evametau cakṣuṣī ājyabhāgau veda




1.6.4.[1]

indro ha yatra vṛtrāya vajram prajahāra | so 'balīyānmanyamāno nāstṛṣītīva
bibhyannilayāṃ cakre sa parāḥ parāvato jagāma devā ha vai vidāṃ cakrurhato vai
vṛtro 'thendro nyaleṣṭeti



1.6.4.[2]

tamanveṣṭuṃ dadhrire | agnirdevatānāṃ hiraṇyastūpa ṛṣīṇām bṛhatī candasāṃ
tamagniranuviveda tenaitāṃ rātriṃ sahājagāma sa vai devānāṃ vasurvīro hyeṣām



1.6.4.[3]

te devā abruvan | amā vai no 'dya vasurvasati yo naḥ prāvātsīditi tābhyāmetadyathā
jñātibhyāṃ vā sakhibhyāṃ vā sahāgatābhyāṃ samānamodanam pacedajaṃ vā tadaha
mānuṣaṃ havirdevānāmevamābhyāmetatsamānaṃ havirniravapannaindrāgnaṃ
dvādaśakapālam puroḍāśaṃ tasmādaindrāgno dvādaśakapālaṃ puroḍāśo bhavati



1.6.4.[4]

sa indro 'bravīt | yatra vai vṛtrāya vajram prāharaṃ tadvyasmaye sa kṛśa ivāsmi na
vai medaṃ dhinoti yanmā dhinavattanme kuruteti tatheti devā abruvan



1.6.4.[5]

te devā abruvan | na vā imamanyatsomāddhinuyātsomamevāsmai sambharāmeti
tasmai somaṃ samabharanneṣa vai somo rājā devānāmannaṃ yaccandramāḥ sa
yatraiṣa etāṃ rātriṃ na purastānna paścāddadṛśe tadimaṃ lokamāgacati sa
ihaivāpaścauṣadhīśca praviśati sa vai devānāṃ vasvannaṃ hyeṣāṃ tadyadeṣa etāṃ
rātrimihāmā vasati tasmādamāvāsyā nāma



1.6.4.[6]

taṃ gobhiranuviṣṭhāpya samabharan | yadoṣadhīrāśnaṃstadoṣadhibhyo yadapo
'pibaṃstadadbhyastamevaṃ saṃbhṛtyātacya tīvrīkṛtya tamasmai prāyacan


1.6.4.[7]

so 'bravīt | dhinotyeva medaṃ neva tu mayi śrayate yathedam mayi śrayātai
tathopajānīteti taṃ śṛtenaivāśrayan



1.6.4.[8]

tadvā etat samānameva satpaya eva sadindrasyaiva sattatpunarnānevācakṣate
yadabravīddhinoti meti tasmāddadhyatha yadenaṃ śṛtenaivāśrayaṃstasmācūtaṃ


1.6.4.[9]

sa yathāṃśurāpyāyet | evamāpyāyatāpa pāpmānaṃ harimāṇamahataiṣa u āmāvāsyasā
bandhuḥ sa yo haivaṃ vidvāntsaṃnayatyevaṃ haiva prajayā paśubhirāpyāyate 'pa
pāpmānaṃ hate tasmādvai saṃnayet



1.6.4.[10]

tadāhuḥ | nāsomayājī saṃnayetsomāhutirvā eṣā
sānavaruddhāsomayājinastasmānnāsomayājī sanayediti



1.6.4.[11]

tadu sameva nayet | nanvatrāntareṇa śuśruma somena nu mā yājayatātha ma
etadāpyāyanaṃ saṃbhariṣyathetyabravīditi na vai medaṃ dhinoti yanmā
dhinavattanme kuruteti tasmā etadāpyāyanaṃ samabharaṃstasmādapyasomayājī
sameva nayet



1.6.4.[12]

vārtraghnaṃ vai paurṇamāsam | indro hyetena vṛtramahannathaitadeva vṛtrahatyaṃ
yadāmāvāsyaṃ vṛtraṃ hyasmā etajjaghnuṣa āpyāyanamakurvan



1.6.4.[13]

tadvā etadeva vārtraghnam | yatpaurṇamāsamathaiṣa eva vṛtro yaccandramāḥ sa
yatraiṣa etāṃ rātriṃ na purastānna paścāddadṛśe tadenametena sarvaṃ hanti nāsya
kiṃ cana pariśinaṣṭi sarvaṃ ha vai pāpmānaṃ hanti na pāpmanaḥ kiṃ cana
pariśinaṣṭi ya evametadveda


1.6.4.[14]

taddhaike | dṛṣṭvopavasanti śvo nodetetyado haiva devānāmavikṣīṇamannam
bhavatyathaibhyo vayamita upapradāsyāma iti taddhi samṛddhaṃ yadakṣīṇa eva
pūrvasminnanne 'thāparamannamāgacati sa ha bahvanna eva bhavatyasomayājī tu
kṣīrayājyado haiva somo rājā bhavati



1.6.4.[15]

atha yathaiva purā | kevalīroṣadhīraśnanti kevalīrapaḥ pibanti tāḥ kevalameva payo
duhra eva tadeṣa vai somo rājā devānāmannaṃ yaccandramāḥ sa yatraiṣa etāṃ rātriṃ
na purastānna paścāddadṛśe tadimaṃ lokamāgacati sa ihāpaścauṣadhīśca praviśati
tadenamadbhya oṣadhibhyaḥ saṃbhṛtyāhutibhyo 'dhi janayati sa eṣa āhutibhyo jātaḥ
paścāddadṛśe



1.6.4.[16]

tadvā etat | avikṣīṇameva devānāmannādyam pariplavate 'vikṣīṇaṃ ha vā
asyāsmiṃloke 'nnam bhavatyakṣayyamamuṣmiṃloke sukṛtaṃ ya evametadveda



1.6.4.[17]

tadvā etāṃ rātrim | devebhyo 'nnādyam pracyavate tadimaṃ lokamāgacati te devā
akāmayanta kathaṃ nu na idam punarāgacetkathaṃ na idam parāgeva na praṇaśyediti
tadya eva saṃnayanti teṣvāśaṃsanta eta eva naḥ saṃbhṛtya pradāsyantītyā ha vā
asmintsva!śca niṣṭyāśca śaṃsante ya evametadveda yo vai paramatāṃ gacati
tasminnāśaṃsante



1.6.4.[18]

tadvā eṣa evendraḥ | ya eṣa tapatyathaiṣa eva vṛtro yaccandramāḥ mo 'syaiṣa
bhrātṛvyajanmeva tasmādyadyapi purā vidūramivodito 'thainametāṃ rātrimupaiva
nyāplavate so 'sya vyāttamāpadyate



1.6.4.[19]

taṃ grasitvodeti | sa na purastānna paścāddadṛśe grasate ha vai dviṣantam
bhrātṛvyamayamevāsti nāsya sapatnāḥ santītyāhurya evametadveda



1.6.4.[20]

taṃ nirdhīya nirasyati | sa eṣa dhītaḥ paścāddadṛśe sa punarāpyāyate sa
etasyaivānnādyāya punarāpyāyate yadi ha vā asya dviṣanbhrātṛvyo vaṇijyayā vā
kenacidvā sambhavatyetasya haivānnādyāya punaḥ sambhavati ya evametadveda



1.6.4.[21]

taddhaike | mahendrāyeti kurvantīndro vā eṣa purā vṛtrasya vadhādatha vṛtraṃ
hatvā yathā mahārājo vijigyāna evam mahendro 'bhavattasmānmahendrāyeti
tadvindrāye=tyeva kuryādindro vā eṣa purā vṛtrasya vadhādindro vṛtraṃ
jaghnivāṃstasmādvindrāyetyeva kuryāt






1.7.1.[1]

sa vai parṇaśākhayā vatsānapākaroti | tadyatparṇaśākhayā vatsānapākaroti yatra vai
gāyatrī somamacāpatattadasyā āharantyā apādastābhyāyatya parṇam praciceda
gāyatryai vā somasya vā rājñastatpatitvā parṇo 'bhavattasmātparṇo nāma tadyadevātra
somasya nyaktaṃ tadihāpyasaditi tasmātparṇaśākhayā vatsānapākaroti



1.7.1.[2]

tamācinatti | iṣe tvorje tveti vṛṣṭyai tadāha yadāheṣe tvetyūrje tveti yo
vṛṣṭādūrgraso jāyate tasmai tadāha



1.7.1.[3]

atha mātṛbhirvatsāntsamavārjanti | sa vatsaṃ śākhayopaspṛśati vāyava sthetyayaṃ vai
vāyuryo 'yam pavata eṣa vā idaṃ sarvam prapyāyati yadidaṃ kiṃ ca varṣatyeṣa vā
etāsām prapyāyayitā tasmādāha vāyava sthetyupāyava sthetyu haika āhurūpa hi
dvitīyo 'yatīti tadu tathā na brūyāt



1.7.1.[4]

atha mātṛṇāmekāṃ śākhayopaspṛśati | vatsena vyākṛtya devo vaḥ savitā prārpayatviti
savitā vai devānām prasavitā savitṛprasūtā yajñaṃ sambharāniti tasmādāha devo vaḥ
savitā prārpayatviti



1.7.1.[5]

śreṣṭhatamāya karmaṇa iti | yajño vai śreṣṭhatamaṃ karma yajñāya hi tasmādāha
śreṣṭhatamāya karmaṇa iti


1.7.1.[6]

āpyāyadhvamaghnyā indrāya bhāgamiti | tadyathaivādo devatāyai
havirgṛhṇannādiśatyevamevaitaddevatāyā ādiśati yadāhāpyāyadhvamaghnyā indrāya
bhāgamiti



1.7.1.[7]

prajāvatīranamīvā ayakṣmā iti | nātra tirohitamivāsti mā va stena īśata māghaśaṃsa
iti mā vo nāṣṭrā rakṣāṃsīśatetyevaitadāha dhruvā asmingopatau syāta
bahvīrityanapakramiṇyo 'sminyajamāne bahvyaḥ syātetyevaitadāha



1.7.1.[8]

athāhavanīyāgārasya vā purastāt | gārhapatyāgārasya vā śākhāmupagūhati
yajamānasya paśūnpāhīti tadbrahmaṇaivaitadyajamānasya paśūnparidadāti guptyai



1.7.1.[9]

tasyām pavitraṃ karoti | vasoḥ pavitramasīti yajño vai vasustasmādāha vasoḥ
pavitramasīti



1.7.1.[10]

atha yavāgvaitāṃ rātrimagnihotraṃ juhoti | ādiṣṭaṃ vā etaddevatāyai havirbhavati
yatpayaḥ sa yatpayasā juhuyādyathānyasyai devatāyai havirgṛhītaṃ tadanyasyai
juhuyādevaṃ tattasmādyavāgvaitāṃ rātrimagnihotraṃ juhoti
juhvatyagnihotramupakLptokhā bhavatyathāhopasṛṣṭām prabrūtādeti yadā
prāhopasṛṣṭeti



1.7.1.[11]

athokhāmādatte dyaurasi pṛthivyasītyupastautyevaināmetanyahayatyeva yadāha
dyaurasi pṛthivyasīti mātariśvano gharmo 'sīti yajñamevaitatkaroti yathā gharmam
pravṛñjyādevam pravṛṇakti viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvāriti
dṛṃhatyevaināmetadaśithilāṃ karoti mā te yajñapatirhvārṣīditi yajamāno vai
yajñapatistadyajamānāyaivaitadahvalāmāśāste



1.7.1.[12]

atha pavitraṃ nidadhati | tadvai prāṅnidadhyātprācī hi devānāṃ digatho udagudīcī hi
manuṣyāṇāṃ digayaṃ vai pavitraṃ yo 'yam pavate so
'yamimāṃllokāṃstiryaṅṅanupavate tasmādudaṅnidadhyāt


1.7.1.[13]

tadyathaivādaḥ | somaṃ rājānam pavitreṇa
sampāvayantyevamevaitatsampāvayatyudīcīnadaśaṃ vai tatpavitram bhavati yena
tatsomaṃ rājānaṃ sampāvayanti tasmādudaṅnidadhyāt



1.7.1.[14]

tannidadhāti | vasoḥ pavitramasīti yajño vai vasustasmādāha vasoḥ pavitramasīti
śatadhāraṃ sahasradhāramityupastautyevainadetanmahayatyeva yadāha śatadhāraṃ
sahasradhāramiti



1.7.1.[15]

atha vācaṃyamo bhavati ā tisṛṇāṃ dogdhorvāgvai yajño 'vikṣubdho yajñaṃ tanavā iti



1.7.1.[16]

tadānīyamānamabhimantrayate | devastvā savitā punātu vasoḥ pavitreṇa śatadhāreṇa
supveti tadyathaivādaḥ somaṃ rājānam pavitreṇa
sampāvayantyevamevaitatsampāvayati



1.7.1.[17]

athāha kāmadhukṣa iti amūmiti sā viśvāyurityatha dvitīyām pṛcati kāmadhukṣa
ityamūmiti sā viśvakarmetyatha tṛtīyām pṛcati kāmadhukṣa ityamūmiti sā viśvadhāyā
iti tadyatpṛcati vīryāṇyevāsvetaddadhāti tisro dogdhi trayo vā ime lokā ebhya
evainadetallokebhyaḥ sambharatyatha kāmaṃ vadati



1.7.1.[18]

athottamāṃ dohayitvā | yena dohayati pātreṇa tasminnudastokamānīya palyaṅya
pratyānayati yadatra payaso 'hāyi tadihāpyasaditi rasasyo caiva sarvatvāyedaṃ hi yadā
varṣatyathauṣadhayo jāyanta oṣadhīrjagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati
tasmādu rasasyo caiva sarvatvāya tadudvāsyātanakti
tīvrīkarotyevainadetattasmādudvāsyātanakti



1.7.1.[19]

ātanakti | indrasya tvā bhāgaṃ somenātanacmīti tadyathaivādo devatāyai
havirgṛhṇannādiśatyevamevaitaddevatāyā ādiśati yadāhendrasya tvā bhāgamiti
somenātanacmīti svadayatyevainadetaddevebhyaḥ



1.7.1.[20]

athodakavatottānena pātreṇāpidadhāti | nedenadupariṣṭānnāṣṭrā
rakṣāṃsyavamṛśāniti vajro vā āpastadvajreṇaivaitannāṣṭrā rakṣāṃsyato 'pahanti
tasmādudakavatottānena pātreṇāpidadhāti



1.7.1.[21]

so 'pidadhāti | viṣṇo havyaṃ rakṣeti yajño vai viṣṇustadyajñāyaivaitaddhaviḥ
paridadāti guptyai tasmādāha viṣṇo havyaṃ rakṣeti



1.7.2.[1]

ṛṇaṃ ha vai jāyate yo 'sti | sa jāyamāna eva devebhya ṛṣibhyaḥ pitṛbhyo
manuṣyebhyaḥ



1.7.2.[2]

sa yadeva yajeta | tena devebhya ṛṇaṃ jāyate taddhyebhya etatkaroti yadenānyajate
yadebhyo juhoti



1.7.2.[3]

atha yadevānubruvīta | tena 'rṣibhya ṛṇaṃ jāyate taddhyebhya etatkarotyṛṣīṇāṃ
nidhigopa iti hyanūcānamāhuḥ



1.7.2.[4]

atha yadeva prajāmiceta | tena pitṛbhya ṛṇaṃ jāyate taddhyebhya etatkaroti yadeṣāṃ
saṃtatāvyavacinnā prajā bhavati



1.7.2.[5]

atha yadeva vāsayate | tena manuṣyebhya ṛṇaṃ jāyate taddhyebhya etatkaroti
yadenānvāsayate yadebhyo 'śanaṃ dadāti sa ya etāni sarvāṇi karoti sa kṛtakarmā tasya
sarvamāptaṃ sarvaṃ jitaṃ



1.7.2.[6]

sa yena devebhya ṛṇaṃ jāyate | tadenāṃstadavadayate yadyajate 'tha yadagnau juhoti
tadenāṃstadavadayate tasmādyatkiṃ cāgnau juhvati tadavadānaṃ nāma



1.7.2.[7]

tadvai caturavattam bhavati | idaṃ vā anuvākyātha yājyātha vaṣaṭkāro 'tha sā devatā
caturthī yasyai devatāyai havirbhavatyevaṃ hi devatā avadānānyanvāyattā avadānāni
vā devatā anvāyattānyatiriktaṃ ha tadavadānaṃ yatpañcamaṃ kasmā u hi
tadavadyettasmāccaturavattam bhavati



1.7.2.[8]

uto pañcāvattameva bhavati | pāṅkto yajñaṃ pāṅktaḥ paśuḥ pañca 'rtavaḥ
saṃvatsarasyaiṣo pañcāvattasya sampadbahurhaiva prajayā paśubhirbhavati yasyaivaṃ
viduṣaḥ pañcāvattaṃ kriyata etaddha nveva prajñātaṃ kaurupāñcālaṃ yaccaturavattaṃ
tasmāccaturavattam bhavati



1.7.2.[9]

sa vai yāvanmātramivaivāvadyet mānuṣaṃ ha kuryādyanmahadavadyedvyṛddhaṃ vai
tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti
tasmādyāvanmātramivaivāvadyet



1.7.2.[10]

sa ājyasyopastīrya | dvirhaviṣo 'vadāyāthopariṣṭādājyasyābhighārayati dve vā āhutī
somāhutirevānyājyāhutiranyā tata eṣā kevalī
yatsomāhutirathaiṣājyāhutiryaddhaviryajño yatpaśustadājyamevaitatkaroti
tasmādubhayata ājyam bhavatyetadvai juṣṭaṃ devānāṃ yadājyaṃ
tajjuṣṭamevaitaddevebhyaḥ karoti tasmādubhayata ājyam bhavati



1.7.2.[11]

asau vā anuvākyeyaṃ yājyā | te ubhe yoṣe tayormithunamasti vaṣaṭkāra eva tadvā
eṣa eva vaṣaṭkāro ya eṣa tapati sa udyannevāmūmādhedravatyastaṃ
yannimāmadhidravati tadetena vṛṣṇemām prajātim prajāyete yainayoriyam prajātiḥ



1.7.2.[12]

so 'nuvākyāmanūcya | yājyāmanudrutya paścādvaṣaṭkaroti paścādvai parītya vṛṣā
yoṣāmadhidravati tadene ubhe purastātkṛtvā vṛṣṇā vaṣaṭkāreṇādhidrāvayati tasmādu
saha vaiva vaṣaṭkāreṇa juhuyādvaṣaṭkṛte vā



1.7.2.[13]

devapātraṃ vā eṣa yadvaṣaṭkāraḥ | tadyathā pātra uddhṛtya prayacedevaṃ tadatha
yatpurā vaṣaṭkārājjuhuyādyathādho bhūmau nidigdhaṃ tadamuyā syādevaṃ
tattasmādu saha vaiva vaṣaṭkāreṇa juhuyādvaṣaṭkṛte vā



1.7.2.[14]

tadyathā yonau retaḥ siñcet | evaṃ tadatha yatpurā vaṣaṭkārājjuhuyādyathā yonau
retaḥ siktaṃ tadamuyā syādevaṃ tattasmādu saha vaiva vaṣaṭkāreṇa
juhuyādvaṣaṭkṛte vā



1.7.2.[15]

asau vā anavākyeyaṃ yājyā | sā vai gāyatrīyaṃ triṣṭubasau sa vai gāyatrīmanvāha
tadamūmanubruvannasau hyanuvākyemāmanvāheyaṃ hi gāyatrī



1.7.2.[16]

atha triṣṭubhā yajati | tadanayā yajanniyaṃ hi yājyāmuṣyā adhi vaṣaṭkarotyasā u hi
triṣṭuptadene sayujau karoti tasmādime sambhuñjāte anayoranu sambhogamimāḥ
sarvāḥ prajā anu sambhuñjate



1.7.2.[17]

sa vā aṅkhayannivaivānuvākyāmanubrūyāt | asau hyanuvākyā bṛhaddhyasau bārhataṃ
hi tadrūpaṃ kṣipra eva yājyayā tvareteyaṃ hi yājyā rathantaraṃ hīyaṃ rāthantaraṃ hi
tadrūpaṃ hvayati vā anuvākyayā prayacati yājyayā tasmādanuvākyāyai rūpaṃ huve
havāmaha āgacedam barhiḥ sīdeti yaddhvayati hi tayā prayacati yājyayā
tasmādyājyāyai rūpaṃ vīhi havirjuṣasva havirāvṛṣāya svāddhi piba preti yatpra hi
tayā yacati



1.7.2.[18]

sā yā purastāllakṣaṇā | sānuvākyā syādasau hyanuvākyā tasyā amuṣyā avastāllakṣma
candramā nakṣatrāṇi sūryaḥ



1.7.2.[19]

atha yopariṣṭāllakṣaṇā | sā yājyā syādiyaṃ hi yājyā tasyā asyā
upariṣṭāllakṣmauṣadhayo vanaspataya āpo 'gnirimāḥ prajāḥ



1.7.2.[20]

sā ha nveva samṛddhānuvākyā | yasyai prathamātpadāddevatāmabhivyāharati so eva
samṛddhā yājyā yasyā uttamātpadāddevatāyā adhi vaṣaṭkaroti vīryaṃ vai devata
'rcastadubhayata evaitadvīryeṇa parigṛhya yasyai devatāyai havirbhavati tasyai
prayacati



1.7.2.[21]

sa vai vaugiti karoti | vāgvai vaṣaṭkāro vāgreto reta evaitatsiñcati ṣaḍityṛtavo vai
ṣaṭtadṛtuṣvevaitadretaḥ sicyate tadṛtavo retaḥ siktamimāḥ prajāḥ prajanayanti
tasmādevaṃ vaṣaṭkaroti



1.7.2.[22]

devāśca vā asurāśca | ubhaye prājāpatyāḥ prajāpateḥ
piturdāyamupeyuretāvevārdhamāsau ya evāpūryate taṃ devā upāyanyo 'pakṣīyate
tamasurāḥ



1.7.2.[23]

te devā akāmayanta | kathaṃ nvimamapi saṃvṛñjīmahi yo 'yamasurāṇāmiti te 'rcantaḥ
śrāmyantaścerusta etaṃ haviryajñaṃ dadṛśuryaddarśapūrṇamāsau tābhyāmayajanta
tābhyāmiṣṭvaitamapi samavṛñjata



1.7.2.[24]
ya eṣo 'surāṇāmāsīt | yadā vā etā ubhau pariplavete atha māso bhavati māsaśaḥ
saṃvatsaraḥ sarvaṃ vai saṃvatsaraḥ sarvameva taddevā asurāṇāṃ samavṛñjata
sarvasmātsapatnānasurānnirabhajantsarvamvevaiṣa etatsapatnānāṃ saṃvṛṅkte
sarvasmātsapatnānnirbhajati ya evametadveda



1.7.2.[25]

sa yo devānāmāsīt | sa yavāyuvata hi tena devā yo 'surāṇāṃ so 'yavā na hi tenāsurā
ayuvata



1.7.2.[26]
atho itarathāhuḥ ya eva devānāmāsītso 'yavā na hi tamasurā ayuvata yo 'surāṇāṃ sa
yavāyuvata hi taṃ devāḥ sabdamahaḥ sagarā rātriryavyā māsāḥ sumekaḥ saṃvatsaraḥ
sveko ha vai nāmaitadyatsumeka iti yavā ca hi vā ayavā yavetīvātha yenaiteṣāṃ hotā
bhavati tadyāvihotramityācakṣate



1.7.3.[1]

yajñena vai devāḥ | divamupodakrāmannatha yo 'yaṃ devaḥ paśūnāmīṣṭe sa
ihāhīyata tasmādvāstavya ityāhurvāstau hi tadahīyata



1.7.3.[2]

sa yenaiva devā divamupodakrāman | teno evārcantaḥ śrāmyantaśceruratha yo 'yaṃ
devaḥ paśūnāmīṣṭe ya ihāhīyata



1.7.3[[.]]3

sa aikṣata | ahāsya hāntaryantyu mā yajñāditi so 'nūccakrāma sa āyatayottarata
upotpede sa eṣa sviṣṭakṛtaḥ kālaḥ


1.7.3.[4]

te devā abruvan | mā visrakṣīriti te vai mā yajñānmāntargatāhutim me kalpayateti
tatheti sa samabṛhatsa nāsyatsa na kaṃ canāhinat



1.7.3.[5]

te devā abruvan | yāvanti no havīṃṣi gṛhītānyabhūvantsarveṣāṃ teṣāṃ
hutamupajānīta yathāsmā āhutiṃ kalpayāmeti



1.7.3.[6]

te 'dhvaryumabruvan | yathāpūrvaṃ havīṃṣyabhighārayaikasmā avadānāya
punarāpyāyayāyātayāmāni kuru tata ekaikamavadānamavadyeti



1.7.3.[7]

so 'dhvaryuḥ | yathāpūrvaṃ havīṃṣyabhyaghārayadekasmā avadānāya
punarāpyāyayadayātayāmānyakarottata ekaikamavadānamavādyattasmādvāstavya
ityāhurvāstu hi tadyajñasya yaddhuteṣu haviḥṣu tasmādyasyai kasyai ca devatāyai
havirgṛhyate sarvatraiva sviṣṭakṛdanvābhaktaḥ sarvatra hyevainaṃ devā anvābhajan


1.7.3.[8]

tadvā agnaya iti kriyate | agnirvai sa devastasyaitāni nāmāni śarva iti yathā prācyā
ācakṣate bhava iti yathā bāhīkāḥ paśūnām patī rudro 'gniriti
tānyasyāśāntānyevetarāṇi nāmānyagnirityeva śāntatamaṃ tasmādagnaya iti kriyate
sviṣṭakṛta iti



1.7.3.[9]

te hocuḥ | yattvayyamutra satyayakṣmahi tannaḥ sviṣṭaṃ kurviti tadebhyaḥ
sviṣṭamakarottasmātsviṣṭakṛta iti



1.7.3.[10]

so 'nuvākyāmanūcya sampaśyati | ye tathāgniṃ sviṣṭakṛtamayāḍagniragneḥ priyā
dhāmānīti tadāgneyamājyabhāgamāhāyāṭsomasya priyā dhāmānīti
tatsaumyamājyabhāgamāhāyāḍagneḥ priyā dhāmānīti tadya eṣa ubhayatrācyuta
āgneyaḥ puroḍāśo bhavati tamāha



1.7.3.[11]

atha yathādevatam | ayāḍdevānāmājyapānām priyā dhāmānīti tatprayājānuyājānāha
prayājānuyājā vai devā ājyapā yakṣadagnerhotuḥ priyā dhāmānīti tadagniṃ
hotāramāha tadasmā etāṃ devā āhutiṃ kalpayitvāthainenaitadbhūyaḥ samaśāmyanpriya
enaṃ dhāmannupāhvayanta tasmādevaṃ saṃpaśyati



1.7.3.[12]

taddhaike | devatām pūrvāṃ kurvantyayāṭkārādagnerayāṭsomasyāyāḍiti tadu tathā na
kuryādviloma ha te yajñe kurvanti ye devatām pūrvāṃ kurvantyayāṭkārādidaṃ hi
prathamamabhivyāharannayāṭkāramevābhivyāharati tasmādayāṭkārameva pūrvaṃ
kuryāt



1.7.3.[13]

yakṣatsvam mahimānamiti | yatra vā ado devatā āvāhayati tadapi svam
mahimānamāvāhayati tadataḥ prāṅnyai kiṃ cana svāya mahimna iti kriyate tadatra
tam prīṇāti tatho hāsyaiṣo 'moghāyāvāhito bhavati tasmādāha yakṣatsvam
mahimānamiti



1.7.3.[14]

ā yajatāmejyā iṣa iti | prajā vā iṣastā evaitadyāyajūkāḥ karoti tā imāḥ prajā yajamānā
arcantyaḥ śrāmyantyaścaranti



1.7.3.[15]

so adhvarā jātavedā juṣatāṃ haviriti | tadyajñasyaivaitatsamṛddhimāśāste yaddhi devā
havirjuṣante tena hi mahajjayati tasmādāha juṣatāṃ haviriti



1.7.3.[16]

tadyadete atra | yājyānuvākye avakLptatame bhavatastṛtīyasavanaṃ vai
sviṣṭakṛdvaiśvadevaṃ vai tṛtīyasavanam piprīhi devāṃ uśato yaviṣṭheti
tadanuvākyāyai vaiśvadevamagne yadadya viśo adhvarasya hotariti tadyājyāyai
vaiśvadevaṃ tadyadete evaṃrūpe bhavatasteno ete tṛtīyasavanasya rūpaṃ tasmādvā ete
atra yājyānuvākye avakLptatame bhavataḥ



1.7.3.[17]

te vai triṣṭubhau bhavataḥ | vāstu vā etadyajñasya yatsviṣṭakṛdavīryaṃ vai
vāstvindriyaṃ vīryaṃ triṣṭubindriyamevaitadvīryaṃ vāstau sviṣṭakṛti dadhāti
tasmāttriṣṭubhau bhavataḥ



1.7.3.[18]

uto anuṣṭubhāveva bhavataḥ | vāstvanuṣṭubvāstu sviṣṭakṛdvāstāvevaitadvāstu
dadhāti pesukaṃ vai vāstu pisyati ha prajayā paśubhiryasyaivaṃ viduṣo 'nuṣṭubhau
bhavataḥ



1.7.3.[19]

tadu ha bhāllaveyaḥ | anuṣṭubhamanuvākyāṃ cakre triṣṭubhaṃ yājyāmetadubhayam
parigṛhṇāmīti sarathātpapāta sa patitvā bāhumapi śaśre sa parimamṛśe yatkimakaraṃ
tasmādidamāpaditi sa haitadeva mene yadviloma yajñe 'karamiti tasmānna viloma
kuryātsacandasāveva syātāmubhe vaivānuṣṭubhā ubhe vā triṣṭubhau



1.7.3.[20]

sa vā uttarārdhādavadyati | uttarārdhe juhotyeṣā hyetasya devasya
diktasmāduttarārdhādavadyatyuttarārdhe juhotyetasyai vai diśa udapadyata taṃ tata
evāśamayaṃstasmāduttarārdhādavadyatyuttarārdhe juhoti



1.7.3.[21]

sa vā abhyardha ivetarābhya āhutibhyo juhoti | itarā āhutīḥ paśavo 'nuprajāyante
rudriyaḥ sviṣṭakṛdrudriyeṇa paśūnprasajedyaditarābhirāhutibhiḥ saṃsṛjette 'sya gṛhāḥ
paśava upamūryamāṇā īyustasmādabhyardha ivetarābhya āhutibhyo juhoti



1.7.3.[22]

eṣa vai sa yajñaḥ | yena taddevā divamupodakrāmanneṣa āhavanīyo 'tha ya
ihāhīyata sa gārhapatyastasmādetaṃ gārhapatyātprāñcamuddharanti



1.7.3.[23]

taṃ vā aṣṭāsu vikrameṣvādadhīta | aṣṭākṣarā vai gāyatrī
gāyatryaivaitaddivamupotkrāmati



1.7.3.[24]

ekādaśasvādadhīta | ekādaśākṣarā vai triṣṭuptriṣṭubhaivaitaddivamupotkrāmati



1.7.3.[25]

dvādaśasvādadhita | dvādaśākṣarā vai jagatī jagatyaivaitaddivamupotkrāmati nātra
mātrāsti yatraiva svayam manasā manyeta tadādadhīta sa yadvā apyalpakamiva
prāñcamuddharati tenaiva divamupotkrāmati



1.7.3.[26]

tadāhuḥ | āhavanīye havīṃṣi śrapayeyurato vai devā divamupodakrāmaṃsteno
evārcantaḥ śrāmyantaścerustasminhavīṃṣi śrapayāma tasminyajñaṃ tanavāmahā
ityapaskhala iva ha sa haviṣāṃ yadgārhapatye śrapayeyuryajña āhavanīyo yajñe
yajñaṃ tanavāmahā iti



1.7.3.[27]

uto gārhapatya eva śrapayanti | āhavanīyo vā eṣa na vā eṣa tasmai yadasminnaśṛtaṃ
śrapayeyustasmai vā eṣa yadasmiṃcūtaṃ juhuyurityato yatarathā kāmayeta tathā
kuryāt


1.7.3.[28]

sa haiṣa yajña uvāca | nagnatāya vai bibhemīti kā te 'nagnatetyabhita eva mā
paristṛṇīyuriti tasmādetadagnimabhitaḥ paristṛṇanti tṛṣṇāyā vai bibhemīti kā te
tṛptiriti brāhmaṇasyaiva tṛptimanutṛpyeyamiti tasmātsaṃsthite yajñe brāhmaṇaṃ
tarpayitavai brūyādyajñamevaitattarpayati



1.7.4.[1]

11.7.4.2prajāpatirha vai svāṃ duhitaramabhidadhyau | divaṃ oṣasaṃ vā mithunyenayā
syāmiti tāṃ sambabhūva



1.7.4.[3]

tadvai devānāmāga āsa | ya itthaṃ svāṃ duhitaramasmākaṃ svasāraṃ karotīti



1.7.4.[4]

te ha devā ūcuḥ | yo 'yaṃ devaḥ paśūnāmīṣṭe 'tisaṃdhaṃ vā ayaṃ carati ya itthaṃ svāṃ
duhitaramasmākaṃ svasāraṃ karoti vidhyemamiti taṃ rudro 'bhyāyatya vivyādha
tasya sāmi retaḥ pracaskanda tathennūnaṃ tadāsa



1.7.4.[5]

tasmādetadṛṣiṇābhyanūktam | pitā yatsvāṃ duhitaramadhiṣkan kṣmayā retaḥ
saṃjagmāno niṣiñcaditi tadāgnimārutamityukthaṃ tasmiṃstadvyākhyāyate yathā
taddevā retaḥ prājanayaṃsteṣāṃ yadā devānāṃ krodho vyaidatha
prajāpatimabhiṣajyaṃstasya taṃ śalpaṃ nirakṛntantsa vai yajña eva prajāpatiḥ



1.7.4.[6]

te hocuḥ | upajānīta yathedaṃ nāmuyāsatkanīyo hāhuteryathedaṃ syāditi



1.7.4.[7]

te hocuḥ | bhagāyainaddakṣiṇata āsīnāya pariharata tadbhagaḥ prāśiṣyati
tadyathāhutamevam bhaviṣyatīti tadbhagāya dakṣiṇata āsīnāya paryājahrustadbhago
'vekṣāṃ cakre tasyākṣiṇī nirdadāha tathennūnaṃ tadāsa tasmādāhurandho bhaga iti



1.7.4.[8]

te hocuḥ | no nvevātrāśamatpūṣṇa enatpariharateti tatpūṣṇe paryājahrustatpūṣā prāśa
tasya dato nirjaghāna tathennūnaṃ tadāsa tasmādāhuradantakaḥ pūṣeti tasmādyam
pūṣṇe caruṃ kurvanti prapiṣṭānāmeva kurvanti yathādantakāyaivam



1.7.4.[9]

te hocuḥ | no nvevātrāśamadbṛhaspataya enatpariharateti tadbṛhaspataye paryājahruḥ
sa bṛhaspatiḥ savitārameva prasavāyopādhāvatsavitā vai devānām prasavitedam me
prasuveti tadasmai savitā prasavitā prāsuvattadenaṃ savitṛprasūtaṃ nāhinattato
'rvācīnaṃ śāntaṃ tadetannidānena yatprāśitram



1.7.4.[10]

sa yatprāśitramavadyati | yadevātrāviddhaṃ yajñasya yadrudriyaṃ
tadevaitannirmimīte 'thāpa upaspṛśati śāntirāpastadadbhiḥ śamayatyatheḍām
paśūntsamavadyati



1.7.4.[11]

sa vai yāvanmātramivaivāvadyet | tathā śalpaḥ pracyavate
tasmādyāvanmātramivaivāvadyedanyatarata ājyaṃ kuryādadhastādvopariṣṭādvā tathā
khadanniḥsaraṇavadbhavati tathā nisravati tasmādanyatarata ājyaṃ
kuryādadhastādvopariṣṭādvā



1.7.4.[12]

sa ājyasyopastīrya | dvirhaviṣo 'vadāyāthopariṣṭādājyasyābhighārayati tadyathaiva
yajñasyāvadānamevametat



1.7.4.[13]

tanna pūrveṇa pariharet | pūrveṇa haike pariharanti purastādvai pratyañco yajamānam
paśava upatiṣṭhante rudriyeṇa ha paśūnprasajedyatpūrveṇa pariharette 'sya gṛhāḥ
paśava upamūryamāṇā īyustasmādityeva tiryakprajihīta tathā ha rudriyeṇa paśūnna
prasajati tiryagevainaṃ nirmimīte



1.7.4.[14]

tatpratigṛhṇāti | devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām
pratigṛhṇāmīti



1.7.4.[15]

tadyathaivādo bṛhaspatiḥ savitāram | prasavāyopādhāvatsavitā vai devānām
prasavitedam me prasuveti tadasmai savitā prasavitā prāsuvattadenaṃ savitṛprasūtaṃ
nāhinadevamevaiṣa etatsavitārameva prasavāyopadhāvati savitā vai devānām
prasavitedam me prasuveti tadasmai savitā prasavitā prasauti tadenaṃ savitṛprasūtaṃ
na hinasti



1.7.4.[16]

tatprāśnāti | agneṣṭvāsyena prāśnāmīti na vā agniṃ kiṃ cana hinasti tatho
hainametanna hinasti



1.7.4.[17]

tanna dadbhiḥ khādet | nenma idaṃ rudriyaṃ dato hinasaditi tasmānna dadbhiḥ
khādet



1.7.4.[18]

athāpa ācāmati | śāntirāpastadadbhiḥ śāntyā śamayate 'tha parikṣālya pātraṃ



1.7.4.[19]

athāsmai brahmabhāgam paryāharanti | brahmā vai yajñasya dakṣiṇata āste 'bhigoptā
sa etam bhāgam pratividāna āste yatprāśitraṃ tadasmai paryāhārṣustatprāśīdatha
yamasmai brahmabhāgam paryāharanti tena bhāgī sa yadata ūrdhvamasaṃsthitaṃ
yajñasya tadabhigopāyati tasmādvā asmai brahmabhāgam paryāharanti



1.7.4.[20]

sa vai vācaṃyama eva syāt | brahmanprasthāsyāmītyaitasmādvacaso vivṛhanti vā ete
yajṇaṃ kṣaṇvanti ye madhye yajñasya pākayajñiyayeḍayā caranti brahmā vā ṛtvijām
bhiṣaktamastadbrahmā saṃdadhāti na ha saṃdadhyādyadvāvadyamāna āsīta
tasmādvācaṃyama eva syāt



1.7.4.[21]

sa yadi purā mānuṣīṃ vācaṃ vyāharet | tatro vaiṣṇavīmṛcaṃvā yajurvā japedyajño
vai viṣṇustadyajñam punarārabhate tasyo haiṣā prāyaścittiḥ



1.7.4.[22]

sa yatrāha brahmanprasthāsyāmīti tadbrahmā japatyetaṃ te devā savitaryajñam
prāhuriti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitā bṛhaspataye
brahmaṇa iti bṛhaspatirvai devānām brahmā tadya eva devānām brahmā tasmā
evaitatprāha tasmādāha bṛhaspataye brahmaṇa iti tena yajñamava tena yajñapatiṃ
tena māmaveti nātra tirohitamivāsti



1.7.4.[23]

mano jūtirjuṣatāmājyasyeti | manasā vā idaṃ sarvamāptaṃ
tanmanasaivaitatsarvāmāpnoti bṛhaspatiryajñamimaṃ tanotvariṣṭaṃ yajñaṃ samimaṃ
dadhātviti yadvivṛḍhaṃ tatsaṃdadhāti viśve devāsa iha mādayantāmiti sarvaṃ vai
viśve devāḥ sarveṇaivaitatsaṃdadhāti sa yadi kāmayeta brūyātpratiṣṭheti yadyu
kāmayetāpi nādriyeta




1.8.1.[1]

manave ha vai prātaḥ | avanegyamudakamājahruryathedam
pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede



1.8.1.[2]

sa hāsmai vācamuvāda | bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasītyaugha
imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti



1.8.1[[.]]3

sa hovāca | yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavatyuta matsya
eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ
khātvā tasyām mā bibharāsi sa yadā tāmativardhā atha mā samudramabhyavaharāsi
tarhi vā atināṣṭro bhavitāsmīti



1.8.1.[4]

śaśvaddha kaṣa āsa | sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā
tanmā nāvamupakalpyopāsāsai sa augha utthite nāvamāpadyāsai tatastvā pārayitāsmīti



1.8.1.[5]

tamevam bhṛtvā samudramabhyavajahāra | sa yatithīṃ tatsamām paridideṣa tatithīṃ
samāṃ nāvamupakalpyopāsāṃ cakre sa augha utthite nāvamāpede taṃ sa matsya
upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ
girimatidudrāva


1.8.1.[6]

sa hovāca | apīparaṃ vai tvā vṛkṣe nāvam pratibaghnīṣva taṃ tu tvā mā girau
santamudakamantaścaitsīdyāvadudakaṃ samavāyāttāvattāvadanvavasarpāsīti sa ha
tāvattāvadevānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇamityaugho ha
tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe


1.8.1.[7]

sorcaṃcrāmyaṃścacāra prajākāmaḥ | tatrāpi pākayajñeneje sa ghṛtaṃ dadhi
mastvāmikṣāmityapsu juhavāṃ cakāra tataḥ saṃvatsare yoṣitsambabhūva sā ha
pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau
saṃjagmāte



1.8.1.[8]

tāṃ hocatuḥ kāsīti | manorduhitetyāvayorbrūṣveti neti hovāca ya eva māmajījanata
tasyaivāhamasmīti tasyāmapitvamīṣāte tadvā jajñau tadvā na jajñāvati tveveyāya sā
manumājagāma



1.8.1.[9]

tāṃ ha manuruvāca kāsīti | tava duhiteti katham bhagavati mama duhiteti yā
amūrapsvāhutīrahauṣīrghṛtaṃ dadhi mastvāmikṣāṃ tato māmajījanathāḥ sāśīrasmi
tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā
paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti
tāmetanmadhye yajñasyāvākalpayanmadhyaṃ hyetadyajñasya yadantarā
prayājānuyājān



1.8.1.[10]

tayārcaṃcrāmyaṃścacāra prajākāmaḥ | tayemām prajātim prajajñe yeyam manoḥ
prajātiryāmvenayā kāṃ cāśiṣamāśāsta sāsmai sarvā samārdhyata



1.8.1.[11]

saiṣā nidānenā yadiḍā | sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate
yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate



1.8.1.[12]

sā vai pañcāvattā bhavati | paśavo vā iḍā pāṅtā vai paśavastasmātpañcāvattā bhavati



1.8.1.[13]

sa samavadāyeḍām | pūrvārdham puroḍāśasya praśīrya purastāddhruvāyai nidadhāti
tāṃ hotre pradāya dakṣiṇātyeti



1.8.1.[14]

sa hoturiha nilimpati | taddhotauṣṭhayornilimpate manasaspatinā te hutasyāśnāmīṣe
prāṇāyeti



1.8.1.[15]

atha hoturiha nilimpati | taddhotauṣṭhayornilimpate vācaspatinā te hutasyāśnāmyūrja
udānāyeti



1.8.1.[16]

etaddha vai manurbibhayāṃ cakāra | idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā
pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ
purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā
rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām
prāśnāmītyetadevaināṃ prāpayate yadoṣṭhayornilimpate



1.8.1.[17]

atha hotuḥ pāṇau samavadyati | samavattameva satīṃ tadenāṃ pratyakṣaṃ hotari
śrayati tayātmaṃcūtayā hotā yajamānāyāśiṣamāśāste tasmāddhotuḥ pāṇau samavadyati




1.8.1.[18]

athopāṃśūpahvayate | etaddha vai manurbibhayāṃ cakāredaṃ vai me taniṣṭhaṃ
yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti
tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa
etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate



1.8.1.[19]

sa upahvayate | upahūtaṃ rathantaraṃ saha pṛthivyopa māṃ rathantaraṃ saha pṛthivyā
hvayatāmupahūtaṃ vāmadevyaṃ sahāntarikṣeṇopa māṃ vāmadevyaṃ sahāntarikṣeṇa
hvayatāmupahūtam bṛhatsaha divopa mām bṛhatsaha divā hvayatāmiti
tadetāmevaitadupahvayamāna imāṃśca lokānupahvayata etāni ca sāmāni



1.8.1.[20]

upahūtā gāvaḥ saharṣabhā iti | paśavo vā iḍā tadenām paro 'kṣamupahvayate
saharṣabhā iti samithunāmevaināmetadupahvayate



1.8.1.[21]

upahūtā saptahotreti | tadenāṃ saptahotrā saumyenādhvareṇopahvayate



1.8.1.[22]

upahūteḍā tatuririti | tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā
pāpmānaṃ tarati tasmādāha tatuririti



1.8.1.[23]

upahūtaḥ sakhā bhakṣa iti | prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ
hegiti tacarīramupahvayate tatsarvāmupahvayate



1.8.1.[24]

atha pratipadyate | iḍopahūtopahūteḍopo asmāṃ iḍā hvayatāmiḍopahūteti
tadupahūtāmevaināmetatsatīm pratyakṣamupahvayate yā vai sāsīdgorvai
sāsīccatuṣpadī vai gaustasmāccaturupahvayate



1.8.1.[25]

sa vai caturupahvayamānaḥ | atha nānevopahvayate 'jāmitāyai jāmi ha
kuryādyadiḍopahūteḍopahūtetyevopahvayetopahūteḍeti veḍopahūteti
tadarvācīmupahvayata upahūteḍeti tatparācīmupo asmāṃ iḍā hvayatāmiti
tadātmānaṃ caivaitannāntaretyanyatheva ca bhavatīḍopahūteti
tatpunararvācīmupahvayate tadarvācīṃ caivaināmetatparācīṃ copahvayate



1.8.1.[26]

mānavī ghṛtapadīti | manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti
yadevāsyai gṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti


1.8.1.[27]

uta maitrāvaruṇīti | yadeva mitrāvaruṇābhyāṃ samagacata sa eva maitrāvaruṇo nyaṅgo
brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava
upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai
daivyā adhvaryavo 'tha ya itare te mānuṣāḥ



1.8.1[.2]8

ya imaṃ yajñamavānye ca yajñapatiṃ vardhāniti | ete vai yajñamavanti ye brāhmaṇāḥ
śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tadu tebhyo nihnute vatsā
u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate
tasmādāha ye ca yajñapatiṃ vardhāniti



1.8.1.[29]

upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī
upahvayate yayoridaṃ sarvamadhyupahūto 'yaṃ yajamāna iti
tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti pro 'kṣṃ hyatrāśīryadiḍāyām
mānuṣaṃ ha kuryādyannāma gṛhṇīyādvyṛddhaṃ vai tadyajñasya yanmānuṣaṃ
nedvyṛddhaṃ yajñe karavāṇīti tasmānna nāma gṛhṇāti



1.8.1.[30]

uttarasyāṃ devayajyāyāmupahūta iti | tadasmā etajjīvātumeva paro 'kṣamāśāste
jīvanhi pūrvamiṣṭvāthāparaṃ yajate



1.8.1.[31]

tadasmā etatprajāmeva paro 'kṣamāśāste | yasya hi prajā bhavatyamuṃ
lokamātmanaityathāsmiṃloke prajā yajate tasmātprajottarā devayajyā



1.8.1.[32]

tadasmā etatpaśūneva paro 'kṣamāśāste yasya hi paśavo bhavanti sa
pūrvamiṣṭvāthāparaṃ yajate



1.8.1.[33]

bhūyasi haviṣkaraṇa upahūta iti | tadasmā etajjīvātumeva paro 'kṣamāśāste jīvanhi
pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti


1.8.1.[34]

tadasmā etatprajāmeva paro 'kṣamāśāste yasya hi prajā bhavatyeka ātmanā
bhavatyathota daśadhā prajayā haviṣkriyate tasmātprajā bhūyo haviṣkaraṇam



1.8.1.[35]

tadasmā etatpaśūneva paro 'kṣamāśāste | yasya hi paśavo bhavanti sa
pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti



1.8.1.[36]

eṣā vā āśīḥ jīveyam prajā me syācriyaṃ gaceyamiti tadyatpaśūnāśāste tacriyamāśāste
śrīrhi paśavastadetābhyāmevaitadāśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve
āśiṣau kriyate


1.8.1.[37]

devā ma idaṃ havirjuṣantāmiti | tasminnupahūta iti
tadyajñasyaivaitatsamṛddhimāśāste yaddhi devā havirjuṣante tena hi mahajjayati
tasmādāha juṣantāmiti



1.8.1.[38]

tāṃ vai prāśnantyeva | nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti
tasmānnāgnau juhvati



1.8.1.[39]

prāṇeṣveva hūyate | hotari tvadyajamāne tvadadhvaryau tvadatha yatpūrvārdham
puroḍāśasya praśīrya purastāddhruvāyai nidadhāti yajamāno vai dhruvā
tadyajamānasya prāśitam bhavatyatha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe
prāśnānītyetadevāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca
prāśnanti paśavo vā iḍā pāṅktā vai paśavastasmātpañca prāśnanti



1.8.1.[40]

atha yatra pratipadyate | taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra
pitṛṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitarastasmāccaturdhā
puroḍāśaṃ kṛtvā barhiṣadaṃ karoti


1.8.1.[41]

atha yatrāhopahūte dyāvāpṛthivī iti | tadagnīdha ādadhāti tadagnītprāśnātyupahūtā
pṛthivī mātopa mām pṛthivī mātā hvayatāmagnirāgnīdhrātsvāhopahūto dyauṣpitopa
māṃ dyauṣpitā hvayatāmagnirāgnīdhrātsvāheti dyāvāpṛthivyo vā eṣa
yadāgnīdhrastasmādevam prāśnāti



1.8.1.[42]

atha yatrāśiṣamāśāste | tajjapati mayīdamindra indriyaṃ dadhātvasmānrāyo
maghavānaḥ sacantām asmākaṃ santvāśiṣaḥ satyā naḥ santvāśiṣa ityāśiṣāmevaiṣa
pratigrahastadyā evātrartvijo yajamānāyāśiṣa āśāsate tā evaitatpratigṛhyātmankurute



1.8.1.[43]

atha pavitrayormārjayante | pākayajñiyayeva vā etadiḍayācāriṣuḥ pavitrapūtā yadata
ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātpavitrayormārjayante



1.8.1.[44]

atha te pavitre prastare 'pisṛjati | yajamāno vai prastaraḥ prāṇodānau pavitre
yajamāne tatprāṇodānau dadhāti tasmātte pavitre prastare 'pisṛjati




1.8.2.[1]

te vā ete ulmuke udūhanti | anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo
hi yajñamūhivānbhavatyayātayāmnyanuyājāṃstanavāmahā iti tasmādvā ete ulmuke
udūhanti



1.8.2.[2]

te punaranusaṃsparśayanti | punarevaitadagnimāpyāyayantyayātayāmānaṃ
kurvantyayātayāmni yadata urdhvamasaṃsthitaṃ yajñasya tattanavāmā iti
tasmātpunaranusaṃsparśayanti



1.8.2[[.]]3

atha samidhamabhyādadhāti | saminddha evainametatsamiddhe yadata
ūrdhvamasaṃsthitaṃ yajñasya tattanavāmahā iti tasmātsamidhamabhyādadhāti


1.8.2.[4]

tāṃ hotānumantrayate | eṣā te agne samittayā vardhasva cā ca pyāyasva
vardhiṣīmahi ca vayamā ca pyāsiṣīmahīti tadyathaivādaḥ
samidhyamānāyānvāhaivamevaitadanvāha tadetaddhotuḥ karma sa yadi manyeta na
hotā vedetyapi svayameva yajamāno 'numantrayeta



1.8.2.[5]

atha sammārṣṭi | yunaktyevainametadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya
tadvahāditi tasmātsammārṣṭi sakṛtsakṛtsammārṣṭi tristrirvā agre devebhyaḥ
sammṛjanti nettathā karavāma yathā devebhya iti
tasmātsakṛtsakṛtsammārṣṭyajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ
tasmātsakṛtsakṛtsammārṣṭi



1.8.2.[6]

sa sammārṣṭi | agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ sammārjmīti
sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavatyathātra sasṛvāṃsamiti
sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti



1.8.2.[7]

athānuyājānyajati | yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā
vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitatpaścevānuyajati tasmādanuyājā
nāma



1.8.2.[8]

atha yadanuyājānyajati | candāṃsi vā anuyājāḥ paśavo vai devānāṃ candāṃsi
tadyathedaṃ paśavo yuktā manuṣyebhyo vahantyevaṃ candāṃsi yuktāni devebhyo
yajñaṃ vahanti tadyatra candāṃsi devāntsamatarpayannatha candāṃsi devāḥ
samatarpayaṃstadatastatprāgabhūdyaccandāṃsi yuktāni devebhyo
yajñamavākṣuryadenāntsamatītṛpan



1.8.2.[9]

atha yadanuyājānyajati | candāṃsi vā anuyājāścandāṃsyevaitatsaṃtarpayati
tasmādanuyājānyajati tasmādyena vāhanena dhāvayettadvimucya
brūyātpāyayatainatsuhitaṃ kurutetyeṣa u vāhanasyāpahnavaḥ



1.8.2.[10]

sa vai khalu barhiḥ prathamaṃ yajati | tadvai kaniṣṭhaṃ candaḥ sadgāyatrī prathamā
candasāṃ yujyate tadu tadvīryeṇaiva yacyeno bhūtvā divaḥ
somamāharattadayathāyatham manyante yatkaniṣṭhaṃ candaḥ sadgāyatrī prathamā
candasāṃ yujyate 'thātra yathāyathaṃ devāścandāṃsyakalpayannanuyājeṣu
netpāpavasyasamasaditi



1.8.2.[11]

sa vai khalu barhiḥ prathamaṃ yajati | ayaṃ vai loko barhiroṣadhayo
barhirasminnevaitalloka oṣadhīrdadhāti tā imā asmiṃloka oṣadhayaḥ
pratiṣṭhitāstadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan



1.8.2.[12]

atha narāśaṃsaṃ dvitīyaṃ yajati | antarikṣaṃ vai narāśaṃsaḥ prajā vai narastā imā
antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai
tadāhustasmādantarikṣaṃ narāśaṃso 'ntarikṣamu vai triṣṭuptattriṣṭubhaṃ
dvitīyāmakurvan



1.8.2.[13]

athāgniruttamaḥ | gāyatrī vā agnistadgāyatrīmuttamāmakurvannevaṃ yathāyathena
kLptena candāṃsi pratyatiṣṭhaṃstasmādidamapāpavasyasam



1.8.2.[14]

devānyajetyevādhvaryurāha | devaṃ-devamiti sarveṣu hotā devānāṃ vai devāḥ santi
candāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāścandāṃsi vā
anuyājāstasmāddevānyajetyevādhvaryurāha devaṃ-devamiti sarveṣu hotā



1.8.2.[15]

vasuvane vasudheyasyeti | devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra
devatāstyanuyājeṣu devam barhiriti tatra nāgnirnendro na somo devo narāśaṃsa iti
ṛta ekaṃ cana yo vā atrāgnirgāyatrī sa nidānena



1.8.2.[16]

atha yadvasuvane vasudheyasyeti yajati | agnirvai vasuvanirindro vasudheyo 'sti vai
candasāṃ devatendrāgnī evaivamu haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate



1.8.2.[17]

athottamamanuyājamiṣṭvā samānīya juhoti | prayājānuyājā vā ete tadyathaivādaḥ
prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyattra ādyam baliṃ
hārayatyevamevaitadanuyājeṣu baliṃ hārayati




1.8.3.[1]

sa vai srucau vyūhati | agnīṣomayorujjitimanūjjeṣaṃ vājasya mā prasavena
prohāmīti juhūm prācīṃ dakṣiṇena pāṇināgnīṣomau tamapanudatāṃ yo smāndveṣṭi
yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmītyupabhṛtam pratīcīṃ savyena
pāṇinā yadi svayaṃ yajamānaḥ



1.8.3.[2]

yadyu adhvaryuḥ | agnīṣomayorujjitimanūjjayatvayaṃ yajamāno vājasyainam
prasavena prohāmyagnīṣomau tamapanudatāṃ yamayaṃ yajamāno dveṣṭi yaścainaṃ
dveṣṭi vājasyainam prasavenāpohāmīti paurṇamāsyāmagnīṣomīyaṃ hi paurṇamāsaṃ
havirbhavati



1.8.3.[3]

athāmāvāsyāyām | indrāgnyorujjitimanūjjeṣaṃ vājasya mā prasavena prohāmīndrāgnī
tamapanudatāṃ yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainam
prasavenāpohāmīti yadi svayaṃ yajamānaḥ



1.8.3.[4]
yadyu adhvaryuḥ | indrāgnyorujjitimanūjjayatvayaṃ yajamāno vājasyainam prasavena
prohāmīndrāgnī tamapanudatāṃ yamayaṃ yajamāno dveṣṭi yaścainaṃ dveṣṭi
vājasyainam prasavenāpohāmītyamāvāsyāyāmaindrāgnaṃ hyāmāvāsyaṃ
havirbhavatyevaṃ yathādevataṃ vyūhati tadyadevaṃ vyūhati



1.8.3.[5]

yajamāna eva juhūmanu | yo 'smā arātīyati sa upabhṛtamanu
prāñcamevaitadyajamānamudūhatyapāñcaṃ tamapohati yo 'smā arātīyatyattaiva
juhūmanvādya upabhṛtamanu prāñcamevaitadattāramudūhatyapāñcamādyamapohati



1.8.3.[6]

tadvā etat | samāna eva karmanvyākriyate tasmādu samānādeva puruṣādattā cādyaśca
jāyate idaṃ hi caturthe puruṣe tṛtīye saṃgacāmaha iti videvaṃ dīvyamānā jātyā āsata
etasmādu tat



1.8.3.[7]

atha juhvā paridhīntsamanakti | yayā devebhyo 'hauṣīdyayā yajñaṃ
samatiṣṭhapattayaivaitatparidhīnprīṇāti tasmājjuhvā paridhīntsamanakti



1.8.3.[8]

sa samanakti vasubhyastvā rudrebhyastvādityebhyastvetyete vai trayā devā yadvasavo
rudrā ādityā etebhyastvetyevaitadāha



1.8.3.[9]

atha paridhimabhipadyāśrāvayati | paridhibhyo hyetadāśrāvayati yajño vā āśrāvaṇaṃ
yajñenaivaitatpratyakṣam paridhīnprīṇāti tasmātparidhimabhipadyāśrāvayati



1.8.3.[10]

sa āśrāvyāha | iṣitā daivyā hotāra iti daivyā vā ete hotāro yatparidhayo 'gnayo hīṣṭā
daivyā hotāra ityevaitadāha yadāheṣitā daivyā hotāra iti bhadravācyāyeti svayaṃ vā
etasmai devā yuktā bhavanti yatsādhu vadeyuryatsādhu kuryustasmādāha
bhadravācyāyeti preṣito mānuṣaḥ sūktavākāyeti tadimam mānuṣaṃ hotāraṃ
sūktavākāya prasauti



1.8.3.[11]

atha prastaramādatte | yajamāno vai prastarastadyatrāsya yajño
'gaṃstadevaitadyajamānaṃ svagākaroti devalokaṃ vā asya yajño
'gandevalokamevaitadyajamānamapinayati



1.8.3.[12]

sa yadi vṛṣṭikāmaḥ syāt | etenaivādadīta saṃjānāthāṃ dyāvāpṛthivī iti yadā vai
dyāvāpṛthivī saṃjānāthe atha varṣati tasmādāha saṃjānāthāṃ dyāvāpṛthivī iti
mitrāvaruṇau tvā vṛṣṭyāvatāmiti tadyo varṣasyeṣṭe sa tvā
vṛṣṭyāvatvityevaitadāhāyaṃ vai varṣasyeṣṭe yo 'yam pavate so 'yameka ivaiva pavate
so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāñca pratyañca tāvimau prāṇodānau prāṇodānau
vai mitrāvaruṇau tadya eva varṣasyeṣṭe sa tvā vṛṣṭyāvatvityevaitadāha
tametenaivādadīta yadā hyeva kadā ca vṛṣṭiḥ samiva
tamanaktyāhutimevaitatkarotyāhutirbhūtvā devalokaṃgacāditi


1.8.3.[13]

sa vā agraṃ juhvāmanakti | madhyamupabhṛti mūlaṃ dhruvāyāmagramiva hi
juhūrmadhyamivopabhṛnmūlamiva dhruvā



1.8.3.[14]

so 'nakti | vyantu vayo 'ktaṃ rihāṇā iti vaya
evainametadbhūtamasmānmanuṣyalokāddevalokamabhyutpātayati tannīcairiva harati
dvayaṃ tadyasmānnīcairiva haredyajamāno vai prastaro 'syā evainametatpratiṣṭhāyai
noddhantīho eva vṛṣṭiṃ niyacati



1.8.3.[15]

sa harati | marutām pṛṣatīrgaceti devalokaṃ gacetyevaitadāha yadāha marutām
pṛṣatīrgaceti vaśā pṛśnirbhūtvā divaṃ gaca tato no vṛṣṭimāvahetīyaṃ vai vaśā
pṛśniryadidamasyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśniriyam
bhūtvā divaṃ gacetyevaitadāha tato no vṛṣṭimāvaheti vṛṣṭādvā ūrgrasaḥ subhūtaṃ
jāyate tasmādāha tato no vṛṣṭimāvaheti



1.8.3.[16]

athaikaṃ tṛṇamapagṛhṇāti | yajamāno vai prastaraḥ sa yatkṛtsnam
prastaramanupraharetkṣipre ha yajamāno 'muṃ lokamiyāttatho ha yajamāno
jyogjīvati yāvadvevāsyeha mānuṣamāyustasmā evaitadapagṛhṇāti



1.8.3.[17]

tanmuhūrtaṃ dhārayitvānupraharati | tadyatrāsyetara
ātmāgaṃstadevāsyaitadgamayatyatha yannānupraharedantariyāddha yajamānaṃ
lokāttatho ha yajamānaṃ lokānnāntareti



1.8.3.[18]

tam prāñcamanusamasyati | prācī hi devānāṃ digatho udañcamudīcī hi manuṣyāṇāṃ
diktamaṅgulibhireva yoyupyeranna kāṣṭhairdārubhirvā itaraṃ śavaṃ vyṛṣanti
nettathā karavāma yathetaraṃ śavamiti tasmādaṅgulibhireva yoyupyeranna
kāṣṭhairyadā hotā sūktavākamāha



1.8.3.[19]

athāgnīdāhānuprahareti | tadyatrāsyetara ātmāgaṃstadevāsyaitadgamayetyevaitadāha
tūṣṇīmevānuprahṛtya cakṣuṣpā agne 'si cakṣurme pāhītyātmānamupaspṛśati teno
apyātmānaṃ nānupravṛṇakti



1.8.3.[20]

athāha saṃvadasveti | saṃvādayainaṃ
devairityevaitadāhāgānagnīdityagaṅkhalvityevaitadāhāgannitītaraḥ pratyāha śrāvayeti
taṃ vai devaiḥ śrāvaya tamanubodhayetyevaitadāha śrauṣaḍiti vidurvā enamanu vā
enamabhutsatetyevaitadāhaivamadhvaryuścāgnīcca devalokaṃ yajamānamapinayataḥ



1.8.3[.2]1

athāha svagā daivyā hotṛbhya iti daivyā vā ete hotāro yatparidhayo 'gnayo hi
tānevaitatsvagākaroti tasmādāha svagā daivyā hotṛbhya iti svastirmānuṣebhya iti
tadasmai mānuṣāya hotre hvalāmāśāste



1.8.3.[22]

atha paridhīnanupraharati sa madhyamamevāgre paridhimanupraharati yam
paridhiṃ paryadhatthā agne deva paṇibhirguhyamānaḥ taṃ ta etamanu joṣaṃ
bharāmyeṣa nettvadapacetayātā ityagneḥ priyam pātho 'pītamitītarāvanusamasyati



1.8.3.[23]

atha juhūṃ copabhṛtaṃ ca sampragṛhṇāti | ado haivāhutiṃ karoti
yadanaktyāhutirbhūtvā devalokaṃ gacāditi tasmājjuhūṃ copabhṛtaṃ ca sampragṛhṇāti



1.8.3.[24]

sa vai viśvebhyo devebhyaḥ sampragṛhṇāti | yadvā anādiṣṭaṃ devatāyai havirgṛhyate
sarvā vai tasmindevatā apitvinyo manyante na vā etatkasyai cana devatāyai
havirgṛhṇannādiṣati yadājyaṃ tasmādviśvebhyo devebhyaḥ sampragṛhṇātyetadu
vaiśvadevaṃ haviryajñe



1.8.3.[25]

sa sampragṛhṇāti | saṃsravabhāgā stheṣā bṛhanta iti saṃsravo hyeva khalu pariśiṣṭo
bhavati prastareṣṭhāḥ paridheyāśca devā iti prastaraśca hi paridhayaścānuprahṛtā
bhavantīmāṃ vācamabhi viśve gṛṇanta ityetadu vaiśvadevaṃ karotyāsadyāsminbarhiṣi
mādayadhvaṃ svāhā vāḍiti tadyathā vaṣṭkṛtaṃ hutamevamasyaitadbhavati



1.8.3.[26]

sa yasyānaso havirgṛhṇanti | anasastasya dhuri vimuñcanti yato yunajāma tato
vimuñcāmeti yato hyeva yuñjanti tato vimuñcanti yasyo pātryai sphye tasya yato
yunajāma tato vimuñcāmeti yato hyevaṃ yuñjanti tato vimuñcanti



1.8.3.[27]

yujau ha vā ete yajñasya yatsrucau | te etadyuṅkte yatpracarati sa yaṃ
nidhāyāvadyedyathā vāhanamavārcevaṃ tatte etatsviṣṭakṛti vimocanamāgacataste
tatsādayati tadvimuñcati te etatpunaḥ prayuṅkte 'nuyājeṣu so
'nuyājaiścaritvaitadvimocanamāgacati te tatsādayati tadvimuñcati te etatpunaḥ
prayuṅkte yatsampragṛhṇāti tadyāṃ gatimabhiyuṅkte tāṃ gatiṃ gatvā vimuñcate
yajñaṃ vā anu prajāstasmādayam puruṣo yuṅkte 'tha vimuñcate 'tha yuṅkte tadyāṃ
gatimabhiyuṅkte tāṃ gatiṃ gatvāntato vimuñcate sa sādayati ghṛtācī stho dhuryau
pātaṃsumne sthaḥ sumne mā dhattamiti sādhvyau sthaḥ sādhau mā
dhattamityevaitadāha




1.9.1.[1]

sa yatrāha | iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāyeti yadato
hotānvāha sūkta iva tadāha yajamānāyaivaitadāśiṣamāśāste tadvā
etadupariṣṭādyajñasyāśiṣamāśāste dvayaṃ tadyasmādupariṣṭādyajñasyāśiṣamāśāste



1.9.1.[2]

yajñaṃ vā eṣa janayati | yo yajata etena hyuktā ṛtvijastanvate taṃ
janayantyathāśiṣamāśāste tāmasmai yajña āśiṣaṃ saṃnamayati yāmāśiṣamāśāste yo
mājījanateti tasmādvā upariṣṭādyajñasyāśiṣamāśāste



1.9.1.[3]

devānvā eṣa prīṇāti | yo yajata etena yajñenargbhiriva tvadyajurbhiriva
tvadāhutibhiriva tvatsa devānprītvā teṣvapitvī bhavati teṣvapitvī
bhūtvāthāśiṣamāśāste tāmasmai devā āśiṣaṃ saṃnamayanti yāmāśiṣamāśāste yo no
'praiṣīditi tasmādvā upariṣṭādyajñasyāśiṣamāśāste



1.9.1.[4]
atha pratipadyate | idaṃ dyāvāpṛthivī bhadramabhūditi bhadraṃ hyabhūdyo yajñasya
saṃsthāmagannārdhma sūktavākamuta namovākamityubhayaṃ vā etadyajña eva
yatsūktavākaśca namovākaścārātsma yajñamavidāma yajñamityevaitadāhāgne tvaṃ
sūktavāgasyupaśrutī divaspṛthivyorityagnimevaitadāha tvaṃ
sūktavāgasyupaśṛṇvatyoranayordyāvāpṛthivyorityomanvatī te 'sminyajñe yajamāna
dyāvāpṛthivī stāmityannavatyau te `sminyajñe yajamāna dyāvāpṛthivī
stāmityevaitadāha



1.9.1.[5]

śaṃgavī jīvadānū iti | śaṃgavī te jīvadānū stāmityevaitadāhātrasnū apravede iti māha
kasmāccana pratrāsīrmo ta idam puṣṭaṃ kaścana pravidatetyevaitadāha



1.9.1.[6]

urugavyūtī abhayaṃkṛtāviti | urugayūtī te 'bhaye stāmityevaitadāha vṛṣṭidyāvā
rītyāpeti vṛṣṭimatyau te stāmityevaitadāha



1.9.1.[7]

śambhuvau mayobhuvāviti | śambhuvau te mayobhuvau stāmityevaitadāhorjasvatī ca
payasvatī ceti rasavatyau ta upajīvanīye stāmityevaitadāha



1.9.1.[8]

sūpacaraṇā ca svadhicaraṇāceti | sūpacaraṇāha te 'sāvastu yāmadhastādupacarasi
svadhicaraṇo ta iyamastu yāmupariṣṭādadhicarasītyevaitadāha tayorāvidīti
tayoranomanyamānayorityevaitadāha



1.9.1.[9]

agniridaṃ haviḥ ajuṣatāvīvṛdhata maho jyāyo 'kṛteti tadāgneyamājyabhāgamāha
soma idaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛteti
tatsaumyamājyabhāgamāhāgniridaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛteti tadya
eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tamāha



1.9.1.[10]

atha yathādevataṃ | devā ājyapā ājyamajuṣantāvīvṛdhanta maho jyāyo 'krateti
tatprayājānuyājānāha prayājānuyājā vai devā ājyapā agnirhotreṇedaṃ
havirajuṣatāvīvṛdhata maho jyāyo 'kṛteti tadagniṃ hotreṇāhājuṣatetyevaṃ yā iṣṭā
devatā bhavanti tāḥ sampaśyatyasau havirajuṣatāsau havirajuṣateti
tadyajñasyaivaitatsamṛddhimāśāste yaddhi devā havirjuṣante tena hi mahajjayati
tasmādāhājuṣatetyavīvṛdhateti yadvai devā havirjoṣayante tadapi girimātraṃ kurvate
tasmādāhāvīvṛdhateti



1.9.1.[11]

maho jyāyo 'krateti | yajño vai devānām mahastaṃ hyetajjyāyāṃsamiva kurvate
tasmādāha maho jyāyo 'krateti



1.9.1.[12]

asyāmṛdheddhotrāyāṃ devaṃgamāyāmiti | asyāṃ rādhnotu hotrāyāṃ
devaṃgamāyāmityevaitadāhāśāste 'yaṃ yajamāno 'sāviti nāma gṛhṇāti tadenam
pratyakṣamāśiṣā sampādayati



1.9.1.[13]

dīrghāyutvamāśāsta iti | sā yāmutrottarā devayajyā tadiha pratyakṣṃ dīrghāyutvam



1.9.1.[14]

suprajāstvamāśāsta iti | tadyadamutra bhūyo haviṣkaraṇaṃ tadiha pratyakṣṃ
suprajāstvam praśāsanaṃ sa kuryādya evaṃ kuryāduttarāṃ devayajyāmāśāsta iti tveva
brūyāttadeva jīvātuṃ tatprajāṃ tatpaśūn



1.9.1.[15]

bhūyo haviṣkaraṇamāśāsta iti tadveva tatsajātavanasyāmāśāsta iti prāṇā vai sajātāḥ
prāṇaurhi saha jāyate tatprāṇānāśāste



1.9.1.[16]

divyaṃ dhāmāśāsta iti | devaloke me 'pyasaditi vai yajate yo yajate taddevaloka
evainametadapitvinaṃ karoti yadanena haviṣāśāste tadaśyāttadṛdhyāditi yadanena
haviṣāśāste tadasmai sarvaṃ samṛdhyatāmityevaitadāha



1.9.1.[17]

tā vā etāḥ | pañcāśiṣaḥ karoti tisra iḍāyāṃ tā aṣṭāvaṣṭākṣarā vai gāyatrī vīryaṃ
gāyatrī vīryamevaitadāśiṣo 'bhisaṃpādayati



1.9.1.[18]

nāto bhūyasīḥ kuryāt | atiriktaṃ ha kuryādyadato bhūyasīḥ kuryādyadvai
yajñasyātiriktaṃ dviṣantaṃ hāsya tadbhrātṛvyamabhyatiricyate tasmānnāto bhūyasīḥ
kuryāt



1.9.1.[19]

apīdvai kanīyasīḥ sapta | tadasmai devā rāsantāmiti tadasmai devā
anumanyantāmityevaitadāha tadāgnirdevo devebhyo vanutāṃ vayamagneḥ pari
mānuṣā iti tadagnirdevo devebhyo vanutāṃ vayamagneradhyasmā etadvanavāmahā
ityevaitadāha



1.9.1.[20]

iṣṭaṃ ca vittaṃ ceti | aiṣiṣuriva vā etadyajñaṃ tamavidaṃstasmādāheṣṭaṃ ca vittaṃ
cetyubhe cainaṃ dyāvāpṛthivī aṃhasaspātāmityubhe cainaṃ dyāvāpṛthivī
āttergopāyatāmityevaitadāha



1.9.1.[21]

tadu haika āhuḥ | ubhe ca meti tathā hotāśiṣa ātmānaṃ nāntaretīti tadu tathā na
brūyādyajamānasya vai yajña āśīḥ kiṃ nu tatrartvijāṃ yāṃ vai kāṃ ca yajña ṛtvija
āśiṣamāśāsate yajamānasyaiva sā na ha sa etāṃ kva canāśiṣam pratiṣṭhāpayati ya
āhobhe ca meti tasmādu brūyādubhe cainamityeva



1.9.1.[22]

iha gatirvāmasyeti | tadyadeva yajñasya sādhu tadevāsminnetaddadhāti tasmādāheha
gatirvāmasyeti



1.9.1.[23]

idaṃ ca namo devebhya iti tadyajñasyaivaitatsaṃsthāṃ gatvā namo devebhyaḥ karoti
tasmādāhedaṃ ca namo devebhya iti



1.9.1.[24]

atha śamyorāha | śamyurha vai bārhaspatyo 'ñjasā yajñasya saṃsthāṃ vidāṃ cakāra sa
devalokamapīyāya tattadantarhitamiva manuṣyebhya āsa



1.9.1.[25]

tadvā ṛṣīṇāmanuśrutamāsa | śamyurha vai bārhaspatyo 'ñjasā yajñasya saṃsthāṃ
vidāṃ cakāra sa devalokamapīyāyeti te tāmeva yajñasya saṃsthāmupāyanyāṃ
śamyurbārhaspatyo 'vedyacamyorabruvaṃstāmvevaiṣa etadyajñasya saṃsthāmupaiti
yāṃ śamyurbārhaspatyo 'vedyacamyorāha tasmādvai śamyorāha



1.9.1.[26]

sa pratipadyate | tacaṃyorāvṛṇīmaha iti tāṃ yajñasya saṃsthāmāvṛṇīmahe yāṃ
śamyurbārhaspatyo 'vedityevaitadāha



1.9.1.[27]

gātuṃ yajñāya gātuṃ yajñapataya iti | gātuṃ hyeṣa yajñāyecati gātuṃ yajñapataye yo
yajñasya saṃsthāṃ daivī svastirastu naḥ svastirmānuṣebhya iti svasti no devatrāstu
svasti manuṣyatretyevaitadāhordhvaṃ jigātu bheṣajamityūrdhvaṃ no 'yaṃ yajño
devalokaṃ jayatvityevaitadāha



1.9.1.[28]

śaṃ no astu dvipade śaṃ catuṣpada iti | etāvadvā idaṃ sarvaṃ yāvaddvipāccaiva
catuṣpācca tasmā evaitadyajñasya saṃsthāṃ gatvā śaṃ karoti tasmādāha śaṃ no astu
dvipade śaṃ catuṣpada iti



1.9.1.[29]

athānayetyupaspṛśati | amānuṣa iva vā etadbhavati yadārtvijye pravṛta iyaṃ vai
pṛthivī pratiṣṭhā tadasyāmevaitatpratiṣṭhāyām pratiṣṭhati tadu khalu
punarmānuṣo bhavati tasmādanayetyupaspṛśati




1.9.2.[1]

te vai patnīḥ saṃyājayiṣyantaḥ pratiparāyanti | juhūṃ ca sruvaṃ cādhvaryurādatte
vedaṃ hotājyavilāpanīmagnīt



1.9.2.[2]

taddhaikeṣāmadhvaryuḥ | pūrveṇāhavanīyam paryeti tadu tathā na kuryādbahirdhā
ha yajñātsyādyatteneyāt



1.9.2.[3]

jaghaneno haiva patnīṃ | ekeṣāmadhvaryureti no eva tathā kuryātpūrvārdho vai
yajñasyādhvaryurjaghanārdhaḥ patnī yathā bhasattaḥ śiraḥ pratidadhyādevaṃ
tadbahirdhā haiva yajñātsyādyatteneyāt



1.9.2.[4]

antareṇo haiva patnīṃ | ekeṣāmadhvaryureti no eva tathā kuryādantariyāddha
yajñātpatnīṃ yatteneyāttasmādu pūrveṇaiva gārhapatyamantareṇāhavanīyaṃ caiti tathā
ha na bahirdhā yajñādbhavati yatho evādaḥ pracarannantareṇa saṃcarati sa u
evāsyaiṣa saṃcaro bhavati



1.9.2.[5]

atha patnīḥ saṃyājayanti | yajñādvai prajāḥ prajāyante yajñātprajāyamānā
mithunātprajāyante mithunātprajāyamānā antato yajñasya prajāyante tadenā
etadantato yajñasya mithunātprajananātprajanayati tasmānmithunātprajananādantato
yajñasyemāḥ prajāḥ prajāyante tasmātpatnīḥ saṃyājayanti



1.9.2.[6]

catasro devatā yajati | catasro vai mithunaṃ dvandvaṃ vai mithunaṃ dve dve hi khalu
bhavato mithunamevaitatprajanane kriyate tasmāccatasro devatā yajati



1.9.2.[7]

tā vā ājyahaviṣo bhavanti | reto vā ājyaṃ reta evaitatsiñcati tasmādājyahaviṣo
bhavanti



1.9.2.[8]

tenopāṃśu caranti | tira iva vai mithunena caryate tira ivaitadyadupāṃśu
tasmādupāṃśu caranti



1.9.2.[9]

atha somaṃ yajati | reto vai somo reta evaitatsiñcati tasmātsomaṃ yajati



1.9.2.[10]

atha tvaṣṭāraṃ yajati | tvaṣṭā vai siktaṃ reto vikaroti tasmāttvaṣṭāraṃ yajati


1.9.2.[11]

atha devānām patnīryajati | patnīṣu vai yonau retaḥ pratiṣṭhitaṃ tattataḥ prajāyate
tatpatnīṣvaivaitadyonau retaḥ siktam pratiṣṭhāpayati tattataḥ prajāyate
tasmāddevānām patnīryajati



1.9.2.[12]

sa yatra devānām patnīryajati | tatpurastāttiraḥ karotyupa ha vai tāvaddevatā āsate
yāvanna samiṣṭayajurjuhvatīdaṃ nu no juhvatviti tābhya evaitattiraḥ karoti
tasmādimā mānuṣya striyastira ivaiva puṃso jighatmanti yā iva tu tā iveti ha smāha
yājñavalkyaḥ



1.9.2.[13]

athāgniṃ gṛhapatiṃ yajati | ayaṃ vā agnirloka imamevaitallokamimāḥ prajā
abhiprajanayati tā imaṃ lokamimāḥ prajā abhiprajāyante tasmādagniṃ gṛhapatiṃ
yajati



1.9.2.[14]

tadiḍāntam bhavati | na hyatra paridhayo bhavanti na prastaro yatra vā adaḥ
prastareṇa yajamānaṃ svagākaroti patiṃ vā anu jāyā tadevāsyāpi patnī svagākṛtā
bhavatīyasi taṃ ha kuryādyatprastarasya rūpaṃ kuryāttasmādiḍāntameva syāduto
prastarasyaiva rūpaṃ kriyate



1.9.2.[15]

sa yadi prastarasya rūpaṃ kuryāt | yathaivādaḥ prastareṇa yajamānaṃ
svagākarotyevamevaitatpatnīṃ svagākaroti



1.9.2.[16]

sa yadi prastarasya rūpaṃ kuryāt | vedasyaikaṃ tṛṇamācidyāgraṃ juhvāmanakti
madhyaṃ sruve budhnaṃ sthālyām



1.9.2.[17]

athāgnīdāhānuprahareti | tūṣṇīmevānuprahṛtya cakṣuṣpā agne 'si cakṣurme
pāhītyātmānamupaspṛśāte tano apyātmānaṃ nānupravṛṇakti



1.9.2.[18]

athāha saṃvadasveti | agānagnīdagaṃcrāvaya auṣaṭ svagā daivyā hotṛbhyaḥ
svastirmānuṣebhyaḥ śaṃyorbrūhīti



1.9.2.[19]

atha juhūṃ ca sruvaṃ ca sampragṛhṇāti | ado haivāhutiṃ karoti yadanaktyāhutirbhūtvā
devalokaṃ gacāditi tasmājjuhūṃ ca sruvaṃ ca sampragṛhṇāti



1.9.2.[20]

sa vā agnaye sampragṛhṇāti | agne 'dabdhāyo 'śītametyamṛto
hyagnistasmādāhādabdhāyavityaśītametyaśiṣṭho hyagnistasmādāhāśītameti pāhi mā
didyoḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyā iti sarvābhyo mārttibhyo
gopāyetyevaitadāhāviṣaṃ naḥ pituṃ kṛṇvityannaṃ vai pituranamīvaṃ na
idamakilviṣamannaṃ kurvityevaitadāha suṣadā yonāvityātmanyetadāha svāhā vāḍiti
tadyathā vaṣaṭkṛtaṃ hutam evamasyaitadbhavati



1.9.2.[21]

atha vedam patnī visraṃsayati | yoṣā vai vedirvṛṣā vedo mithunāya vai ved!aḥ
kriyate 'tha yadenena yajña upālabhate mithunamevaitatprajananaṃ kriyate



1.9.2.[22]

atha yatpatnī visraṃsayati | yoṣā vai patnī vṛṣā vedo mithunamevaitatprajananaṃ
kriyate tasmādvedaṃ patnī visraṃsayati



1.9.2.[23]

sā visraṃsayati | vedo 'si yena tvaṃ deva veda devebhyo vedo 'bhavastena mahyaṃ
vedo bhūyā iti yadi yajuṣā cikīrṣedetenaiva kuryāt



1.9.2.[24]

tamā vedeḥ saṃstṛṇāti | yoṣā vai vedirvṛṣā vedaḥ paścādvai parītya vṛṣā
yoṣāmadhidravati paścādevaināmetatparītya vṛṣṇā vedenādhidrāvayati tasmādā
vedeḥ saṃstṛṇāti



1.9.2.[25]
atha samiṣṭayajurjuhoti | prāṅne yajño 'nusaṃtiṣṭhātā ityatha yaddhutvā
samiṣṭayajuḥ patnīḥ saṃyājayetpratyaṅṅu haivāsyaiṣa yajñaḥ saṃtiṣṭheta tasmādvā
etarhi samiṣṭayajurjuhoti prāṅne yajño 'nusaṃtiṣṭhātā iti



1.9.2.[26]

atha yasmātsamiṣṭayajurnāma | yā vā etena yajñena devatā hvayati yābhya eṣa
yajñastāyate sarvā vai tattāḥ samiṣṭā bhavanti tadyattāsu sarvāsu
samiṣṭāsvathaitajjuhoti tasmātsamiṣṭayajurnāma



1.9.2.[27]

atha yasmātsamiṣṭayajurjuhoti | yā vā etena yajñena devatā hvayati yābhya eṣa
yajñastāyata upa ha vai tā āsate yāvanna samiṣṭayajurjuhvatīdaṃ nu no juhvatviti tā
evaitadyathāyathaṃ vyavasṛjati yatra yatrāsāṃ caraṇaṃ tadanu yajñaṃ vā etadajījanata
yadenamatata taṃ janayitvā yatrāsya pratiṣṭhā tatpratiṣṭhāpayati
tasmātsamiṣṭayajurjuhoti



1.9.2.[28]

sa juhoti | devā gātuvida iti gātuvido hi devā gātuṃ vittveti yajñaṃ vittvetyevaitadāha
gātumiteti tadetena yathāyathaṃ vyavasṛjati manasaspata imaṃ deva yajñaṃ svāhā
vātte dhā ityayaṃ vai yajño yo 'yam pavate tadimaṃ yajñaṃ sambhṛtyaitasminyajñe
pratiṣṭhāpayati yajñena yajñaṃ saṃdadhāti tasmādāha svāhā vāte dhā iti



1.9.2.[29]

atha barhirjuhoti | ayaṃ vai loko barhiroṣadhayo barhirasminnevaitalloka
oṣadhīrdadhati tā imā asmiṃloka oṣadhayaḥ pratiṣṭhitāstasmādbarhirjuhoti



1.9.2.[30]

tāṃ vā atiriktāṃ juhoti | samiṣṭayajurhyevānto yajñasya yaddhyūrdhvaṃ
samiṣṭayajuṣo 'tiriktaṃ tadyadā hi samiṣṭayajurjuhotyathaitābhyo juhoti tasmādimā
atiriktā asammitā oṣadhayaḥ prajāyante



1.9.2.[31]

sa juhoti | sam barhiraṅktāṃ haviṣā ghṛtena samādityairva!subhiḥ sam marudbhiḥ
samindro viśvadevebhiraṅktāṃ divyaṃ nabho gacatu yatsvāheti



1.9.2.[32]

atha praṇītā dakṣiṇataḥ parītya ninayati | yuṅkte vā etadyajñaṃ yadenaṃ tanute sa
yanna ninayetparāṅu hāvimukta eva yajño yajamānam prakṣiṇīyāttatho ha yajño
yajamānaṃ na prakṣiṇāti tasmātpraṇītā dakṣiṇataḥ parītya ninayati



1.9.2.[33]

sa ninayati | kastvā vimuñcati sa tvā vimuñcati kasmai tvā vimuñcati tasmai tvā
vimuñcati poṣāyeti tatpuṣṭimuttamāṃ yajamānāyā nirāha sa yenaiva praṇayati tena
ninayati yena hyeva yogyaṃ yuñjanti tena vimuñcanti yoktreṇa hi yogyaṃ yuñjanti
yoktreṇa vimuñcantyatha phalīkaraṇāṅkapālenādho 'dhaḥ kṛṣṇājinamupāsyati
rakṣasām bhāgo 'sīti



1.9.2.[34]
devāśca vā asurāśca | ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari
saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti



1.9.2.[35]

tato devāḥ | sarvaṃ yajñaṃ saṃvṛjyātha yatpāpiṣṭhaṃ yajñasya
bhāgadheyamāsīttenainānnirabhajannasnā paśoḥ phalīkaraṇairhaviryajñātsunirbhaktā
asannityeṣa vai sunirbhakto yam bhāginaṃ nirbhajantyatha yamabhāgaṃ
nirbhajantyaiva sa tāvacaṃsata uta hi vaśo labdhvāha kim mā babhaktheti sa
yamevaibhyo devā bhāgamakalpayaṃstamevaibhya eṣa etadbhāgaṃ karotyatha
yadadho 'dhaḥ kṛṣṇājinamupāsyatyanagnāvevaibhya etadandhe tamasi praveśayati
tatho evāsṛkpaśo rakṣasām bhāgo 'sītyanagnāvandhe tamasi praveśayati
tasmātpaśostedanīṃ na kurvanti rakṣasāṃ hi sa bhagaḥ




1.9.3.[1]

saṃsthite yajñe | dakṣiṇataḥ parītya pūrṇapātraṃ ninayati tathā hyudagbhavati
tasmāddakṣiṇataḥ parītya pūrṇapātraṃ ninayati devaloke me 'pyasaditi vai yajate yo
yajate so 'syaiṣa yajño devalokamevābhipraiti tadanūcī dakṣiṇā yāṃ dadāti saiti
dakṣiṇāmanvārabhya yajamānaḥ



1.9.3.[2]

sa eṣa devayāno vā pitṛyāṇo vā panthāḥ | tadubhayato 'gniśikhe samoṣantyau
tiṣṭhataḥ prati tamoṣato yaḥ pratyuṣyo 'tyu taṃ sṛjate yo 'tisṛṃjyaḥ
śāntirāpastadetamevaitatpanthānaṃ śamayati


1.9.3[[.]]3

pūrṇaṃ ninayati sarvaṃ vai pūrṇaṃ sarveṇaivainametacamayati saṃtatamavyavacinnaṃ
ninayati saṃtatenaivainametadavyavacinnena ṣamayati



1.9.3.[4]

yadveva pūrṇapātraṃ ninayati | yadvai yajñasya mithyā kriyate vyasya tadvṛhanti
kṣaṇvanti śāntirāpastadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti



1.9.3.[5]

pūrṇaṃ ninayati | sarvaṃ vai pūrṇaṃ sarveṇaivaitatsaṃdadhāti saṃtatamavyavacinnaṃ
ninayati saṃtatenaivaitadavyavacinnena saṃdadhāti



1.9.3.[6]

tadañjalinā pratigṛhṇāti | saṃ varcasā payasā saṃ tanūbhiraganmahi manasā saṃ śivena
tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanno yadviliṣṭamiti yadvivṛḍhaṃ
tatsaṃdadhāti



1.9.3.[7]

atha mukhamupaspṛśate | dvayaṃ tadyasmānmukhamupaspṛśate 'mṛtaṃ vā āpo
'mṛtenaivaitatsaṃspṛśata etadu caivaitatkarmātmaṅkurute tasmānmukhamupaspṛśate



1.9.3.[8]

atha viṣṇukramān kramate | devānvā eṣa prīṇāti yo yajata etena yajñena 'rgbhiriva
tvadyajurbhiriva tvadāhutibhiriva tvatsa devānprītvā teṣvapitvī bhavati teṣvapitvī
bhūtvā tānevābhiprakrāmati



1.9.3.[9]

yadveva viṣṇukramān kramate | yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ
vicakrame yaiṣāmiyaṃ vikrāntiridameva prathamena padena
paspārāthedamantarikṣaṃ dvitīyena divamuttamenaitāmvevaiṣa etasmai
viṣṇuryajño vikrāntiṃ vikramate tasmādviṣṇukramān kramate tadvā ita eva
parācīnam bhūyiṣṭhā iva kramante



1.9.3.[10]
tadu tatpṛthivyāṃ viṣṇurvyakraṃsta | gāyatreṇa candasā tato nirbhakto yo
'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'ntarikṣe viṣṇurvyakraṃsta traiṣṭubhena candasā
tato nirbhakto yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo divi viṣṇurvyakraṃsta jāgatena
candasā tato nirbhakto yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣma
ityevamimāṃllokāntsamāruhyāthaiṣā gatireṣā pratiṣṭhā ya eṣa tapati tasya ye
raśmayaste sukṛto'tha yatparam bhāḥ prajāpatirvā sa svargo vā
lokastadevamimāṃllokāntsamāruhyāthaitāṃ gatimetāṃ pratiṣṭhāṃ gacati
parastāttvevārvāṅ krameta ya ito 'nuśāsanaṃ cikīrṣeddūyaṃ tadyasmātparastādarvāṅ
kramate 1.9.3'pasaraṇato ha vā agre devā jayanto 'jayan | divamevāgre
'thedamantarikṣamatheto 'napasaraṇātsapatnānanudanta tatho evaiṣa
etadapasaraṇata evāgre jayañjayati divamevāgre 'thedamantarikṣamatheto
'napasaraṇātsapatnānnudata iyaṃ vai pṛthivī pratiṣṭhā tadasyāmevaitatpratiṣṭhāyāṃ
pratitiṣṭhati



1.9.3.[11]

tadu taddivi viṣṇurvyakraṃsta | jāgatena candasā tato nirbhakto yo 'smāndveṣṭi yaṃ
ca vayaṃ dviṣmo 'ntarikṣe viṣṇurvyakraṃsta traiṣṭubhena candasā tato nirbhakto
yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmaḥ pṛthivyāṃ viṣṇurvyakraṃsta gāyatreṇa candasā
tato nirbhakto yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmo 'smādannādasyai pratiṣṭhāyā
ityasyāṃ hīdaṃ sarvamannādyam pratiṣṭhita tasmādāhāsmādannādasyai pratiṣṭhāyā
iti



1.9.3.[12]

atha prāṅ prekṣate | prācī hi devānāṃ diktasmātprāṅ prekṣate



1.9.3.[13]

sa prekṣate | aganma svariti devā vai svaraganma devānityevaitadāha saṃ
jyotiṣābhūmeti saṃ devairabhūmetyevaitadāha



1.9.3.[14]

atha sūryamudīkṣate | saiṣā gatireṣāpratiṣṭhā tadetāṃ gatimetām pratiṣṭhāṃ gacati
tasmātsūryamudīkṣate



1.9.3.[15]

sa udīkṣate | svayambhūrasi śreṣṭho raśmirityeṣa vai śreṣṭho
raśmiryatsūryastasmādāha svayambhūrasi śreṣṭho raśmiriti varcodā asi varco me
dehīti tvevāhaṃ bravīmīti ha smāha yājñavalkyastaddhyeva brāhmaṇenaiṣṭhavyaṃ
yadbrahmavarcasī syādityuto ha smāhaupoditeya eṣa vāva mahyaṃ gā dāsyati godā
gā me dehītyevaṃ yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate


1.9.3.[16]

athāvartate | sūryasyāvṛtamanavāvarta iti tadetāṃ gatimetām pratiṣṭhāṃ
gatvaitasyaivāvṛtamanvāvartate



1.9.3.[17]

atha gārhapatyamupatiṣṭhate | dvayaṃ tadyasmādgārhapatyamupatiṣṭhate gṛhā vai
gārhapatyo gṛhā vai pratiṣṭhā tadgṛheṣvevaitatpratiṣṭhāyām pratitiṣṭhati
yāvadvevāsyeha mānuṣamāyustasmā evaitadupatiṣṭhate
tasmādgārhapatyamupatiṣṭhate



1.9.3.[18]

sa upatiṣṭhate | agne gṛhapate sugṛhapatistvayāgne 'haṃ gṛhapatinā bhūyāsaṃ
sugṛhapatistvaṃ mayāgne gṛhapatinā bhūyā iti nātra tirohitamivāstyasthūri nau
gārhapatyāni santvityanārttāni nau gārhapatyāni santvityevaitadāha śataṃ himā iti
śataṃ varṣāṇi jīvyāsamityevaitadāha tadapyetadbruvannādriyetāpi hi bhūyāṃsi
śatādvarṣebhyaḥ puruṣo jīvati tasmādapyetadbruvannādriyeta



1.9.3.[19]

athāvartate | sūryasyāvṛtamanvāvarta iti tadetāṃ gatimetām pratiṣṭhāṃ
gatvaitasyaivāvṛtamanvāvartate



1.9.3.[20]

atha putrasya nāma gṛhṇāti | idam me 'yaṃ vīryam putro 'nusaṃtanavaditi yadi putro
na syādapyātmana eva nāma gṛhṇīyāt



1.9.3.[21]

athāhavanīyamupatiṣṭhate | prāṅne yajño 'nusaṃtiṣṭhātā iti tūṣṇīmupatiṣṭhateatha
vrataṃ visṛjate | idamahaṃ ya evāsmi so 'smītyamānuṣa iva vā etadbhavati
yadvratamupaiti na hi tadavakalpate yadbrūyādidamahaṃ satyādanṛtamupaimīti tadu
khalu punarmānuṣo bhavati tasmādidamahaṃ ya evāsmi sā 'smītyevaṃ vrataṃ
visṛjeta