Pancavimsabrahmana

Input by Martin Kümmel, Arlo Griffiths and Masato Kobayashi
(March 31, 2005)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8) with "underring" characters and Vedic accents.
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r r̥̄
vocalic l
long vocalic l l̥̄
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex d, intervoc.
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
a udatta á
a svarita à
long a udatta ā́
long a svarita ā̀
i udatta í
i svarita ì
long i udatta ī́
long i svarita ī̀
u udatta ú
u svarita ù
long u udatta ū́
long u svarita ū̀
voc. r udatta ŕ̥
voc. r svarita r̥̀
long voc. r udatta r̥̄́
vocalic l udatta ĺ̥
vocalic l svarita l̥̀
long vocalic l udatta l̥̄́
long vocalic l svarita l̥̄̀
e udatta é
e svarita è
o udatta ó
o svarita ò
accented ai = aí / aì
accented au = aú / aù

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf






(PB 1.1.1) om̐ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya
(PB 1.1.2) devo devam etu somaḥ somam etv r̥tasya pathā
(PB 1.1.3) vihāya dauṣkr̥tyam
(PB 1.1.4) badvā nāmasi sr̥tiḥ somasaraṇī somaṃ gameyam
(PB 1.1.5) pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ
(PB 1.1.6) nr̥maṇa ūrdhvabharasaṃ tvordhvabharā dr̥śeyam
(PB 1.1.7) mr̥dā śithirā devānāṃ tīrthaṃ vedir asi mā mā him̐sīḥ
(PB 1.1.8) viṣṇoḥ śiro 'si yaśodhā yaśo mayi dhehi
(PB 1.1.9) iṣa ūrja āyuṣe varcase ca

(PB 1.2.1) yunajmi te pr̥thivīm agninā saha yunajmi vācam̐ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimr̥jaḥ sūryasya
(PB 1.2.2) r̥tasya sadane sīdāmi
(PB 1.2.3) r̥tapātram asi
(PB 1.2.4) vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāya
(PB 1.2.5) maruto napāto 'pāṅkṣayāḥ parvatānāṅkakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktāstha vahata
(PB 1.2.6) idam aham amuṃ yajamānaṃ paśuṣv adhy ūhāmi paśuṣu ca māṃ brahmavarcase ca
(PB 1.2.7) vasavas tvā gāyatreṇa chandasā saṃ mr̥jantu rudrās tvā traiṣṭubhena chandasā saṃ mr̥jantv ādityās tvā jāgatena chandasā saṃ mr̥jantu
(PB 1.2.8) pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi pary eṣi viśvato 'taptatanūr na tad āmo aśnute śr̥tāsa id vahantaḥ saṃ tad āśataḥ
(PB 1.2.9) praśukraitu devīmanīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pacasva varcase me pavasva viduḥ pr̥thivyā divo janitrāc chr̥ṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya

(PB 1.3.1) vekurānāmāsi juṣṭā devebhyo namo vāce namo vācas pataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā
(PB 1.3.2) sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā
(PB 1.3.3) yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'pa dhamatu
(PB 1.3.4) yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ pra sīdāmi
(PB 1.3.5) agnes tejasendrasyendriyeṇa sūryasya varcasā br̥haspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyam̐ satyāḥ kāmā yajamānasya santu
(PB 1.3.6) annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi
(PB 1.3.7) annam akaram annam abhūd annam ajījanam
(PB 1.3.8) śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.3.9) saṃ varcasā payasā saṃ tapobhir aganmahi manasā sam̐ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dr̥śe bhūyāsam̐ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya
(PB 1.3.10) namo gandharvāya viṣvag vādine varcodhā asi varco mayi dhehi

(PB 1.4.1) adhvanām adhvapate svasti me 'dyāsmin devayāne pathi bhūyāt
(PB 1.4.2) samrāḍ asi kr̥śānuḥ
(PB 1.4.3) tutho 'si janadhāyo nabho 'si pratakvāsaṃmr̥ṣṭo 'si havyasūdanaḥ
(PB 1.4.4) vibur asi pravāhaṇaḥ
(PB 1.4.5) vahnir asi havyavāhanaḥ
(PB 1.4.6) śvātro 'si pracetāḥ
(PB 1.4.7) tutho 'si viśvavedā uśig asi kavir aṅghārir asi bambhārir avasyur asi duvasvān
(PB 1.4.8) śundhyur asi mārjālīyaḥ
(PB 1.4.9) r̥tadhāmāsi svarjyotiḥ
(PB 1.4.10) samudro 'si viśvavyacāḥ
(PB 1.4.11) ahir asi budhnyaḥ
(PB 1.4.12) ajo 'sy ekapāt
(PB 1.4.13) sagarā asi budhnyaḥ
(PB 1.4.14) kavyo 'si kavyavāhanaḥ
(PB 1.4.15) pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā him̐siṣṭa

(PB 1.5.1) r̥tasya dvārau stho mā mā saṃ tāptam
(PB 1.5.2) namaḥ sakhibhyaḥ pūrvasadbhyo namo parasadbhyaḥ
(PB 1.5.3) śyeno nr̥cakṣā agneṣ ṭvā cakṣuṣāva paśyāmi
(PB 1.5.4) indav indrapītasya ta indriyāvato gāyatracchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.5) ūrdhvaḥ sapta r̥ṣīn upa tiṣṭhasvendrapīto vācas pate saptartvijo 'bhyuc chrayasva juṣasva lokam mārvāg ava gāḥ
(PB 1.5.6) soma rārandhi no hr̥di pitā no 'si mama tan mā mā him̐sīḥ
(PB 1.5.7) soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vācovidaḥ sumr̥ḍīko na ā viśa
(PB 1.5.8) ā pyāyasva sam etu te viśvataḥ soma vr̥ṣṇyam / bhavā vājasya saṃgathe
(PB 1.5.9) avamais ta ūrdhvais te kāvyais te pitr̥bhir bhakṣitasya madhumato nārāśam̐sasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.10) dīkṣāyai varṇena tapaso rūpeṇa manaso mahimnā vāco vibhūtyā prajāpatis tvā yunaktu prajābhyo 'pānāya
(PB 1.5.11) vāyur yunaktu manasā stomaṃ yajñāya voḍhave dadhātv indra indriyam̐ satyāḥ kāmā yajamānasya santu
(PB 1.5.12) vr̥ṣako 'si triṣṭupchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.5.13) indav indrapītasya ta indriyāvato triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.14) sūryo yunaktu vācā stomaṃ yajñāya voḍhave dadhātv indra indriyam̐ satyāḥ kāmā yajamānasya santu
(PB 1.5.15) svaro 'si gayo 'si jagacchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.5.16) indav indrapītasya ta indriyāvato triṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.5.17) āyur me prāṇo mano 'si me prāṇa āyupatnyām r̥ci yan me mano yamaṃ gataṃ yad vā me aparāgatam̐ rājñā somena tad vayaṃ punar asmāsu dadhnasi
(PB 1.5.18) yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye
(PB 1.5.19) yenāhy ājim ajayad vicakṣya yena śyenam̐ śakunam̐ suparṇaṃ yad āhuś cakṣur aditāv anantam̐ somo nr̥cakṣā mayi tad dadhātu

(PB 1.6.1) aindram̐ saho 'sarji tasya ta indav indrapītasyendriyāvato 'nuṣṭupchandaso harivataḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.6.2) indav indrapītasya ta indriyāvato 'nuṣṭupchandasaḥ sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 1.6.3) stutasya stutam asy ūrjasvat payasvad ā mā stotrasya strotraṃ. gamyād indravanto vanemahi bhakṣīmahi prajām iṣam
(PB 1.6.4) iṣṭayajuṣas te deva soma stutastomasya śastokthasya tirohnyasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi
(PB 1.6.5) r̥tasya tvā deva stomapade viṣṇor dhāmāni vi muñcāmy etat tvaṃ deva stomān avakaram agann aśīmahi vayaṃ pratiṣṭhām
(PB 1.6.6) somehānu mehi soma saha sadasa indriyeṇa
(PB 1.6.7) subhūr asi śreṣṭho raśmir devānām̐ sam̐sad devānāṃ yātur yayā tanvā brahma jinvasi tayā mā jinva tayā mā janaya prakāśaṃ mā kuru
(PB 1.6.8) apāṃ puṣpam asy oṣadhīnām̐ rasa indrasya priyatamam̐ haviḥ svāhā
(PB 1.6.9) hāriyojanasya te deva someṣṭayajuṣaḥ stutastomasya śastokthasya yo 'śvasanir gosanir bhakṣas tasyopahūta upahūtasya bhakṣayāmi
(PB 1.6.10) devakr̥tasyainaso 'vayajanam asi pitr̥kr̥tasyainaso 'vayajanam asi manuṣyakr̥tasyainaso 'vayajanam asy asmatkr̥tasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakr̥ma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakr̥ma tasyāvayajanam asi yad vidvām̐saś cāvidvām̐saś cainaś cakr̥ma tasyāvayajanam asy enasa-enasāvayajanam asi
(PB 1.6.11) apsu ghautasya te deva soma nr̥bhiḥ sutasya
(PB 1.6.12) madhumantaṃ bhakṣaṃ karomi
(PB 1.6.13) sam adbhya oṣadhībhyaḥ
(PB 1.6.14) kāmakāmaṃ ma ā vartaya
(PB 1.6.15) ūrg asy ūrjam mayi dhehi
(PB 1.6.16) prāṇa somapīthe me jāgr̥hi
(PB 1.6.17) dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ / surabhi no mukhā karat pra na āyūm̐ṣi tāriṣat

(PB 1.7.1) aśvo 'sy atyo 'si mayo 'si hayo 'si vājy asi saptir arvāg si vr̥ṣāsi
(PB 1.7.2) ādityānāṃ patmānv ihi namas te 'stu mā mā him̐sīḥ
(PB 1.7.3) vāyoṣ ṭvā tejasā prati gr̥hṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa prati gr̥hṇāmi sūryasya tvā varcasā prati gr̥hṇāmi
(PB 1.7.4) rathantaram asi vāmadevyam asi br̥had asi
(PB 1.7.5) aṅkānyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu
(PB 1.7.6) vaiśvānaraḥ pratnathā nākam ā ruha divaḥ pr̥ṣṭhe mandamānaḥ sumanmabhiḥ sapūrvavaj jantave dhanāḥ samānam ayman pary eti jāgr̥viḥ
(PB 1.7.7) gidaiṣa te ratha eṣa vām aśvinā ratho 'riṣṭo viśvabheṣajaḥ
(PB 1.7.8) kr̥śāno savyān ā yaccha
(PB 1.7.9) dāsāno dakṣiṇān ava gr̥hāṇa

(PB 1.8.1) devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prati gr̥hṇāmi
(PB 1.8.2) varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.3) varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.4) varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam
(PB 1.8.5) agnaye hiraṇyam
(PB 1.8.6) agnīṣomābhyām ajān mayāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.7) annasyānnapatiḥ prādād anamīvasya śuṣmiṇo namo viśvajanasya kṣāmāya bhuñjati mā mā him̐sīḥ
(PB 1.8.8) varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.9) gnās tvā 'kr̥ntann apaso 'tanvata vayitryo 'vayan
(PB 1.8.10) varuṇas tvā nayatu devi dakṣiṇe br̥haspataye vāsas tenāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigr̥hītre
(PB 1.8.11) varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.12) varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram
(PB 1.8.13) vāyave mr̥gaṃ tenāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.14) jāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavām̐s tair amr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.15) varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.16) varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmr̥tatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre
(PB 1.8.17) ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā prati gr̥hṇāmi kāmaitat te

(PB 1.9.1) raśmir asi kṣayāya tvā kṣayaṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.2) pretir asi dharmaṇe tvā dharmaṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.3) anvitir asi dive tvā divaṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.4) saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.5) pratidhir asi pr̥thivyai tvā pr̥thivīṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.6) viṣṭambho 'si vr̥ṣṭyai tvā vr̥ṣṭiṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.7) prāco 'sy ahne tvāhar jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.8) anvāsi rātryai rātriṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.9) uśig asi vasubhyas tvā vasūn jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.10) praketo 'si rudrebhyas tvā rudrān jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.11) sudītir asy ādityebhyas tvādityān jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.9.12) ojo 'si pitr̥bhyas tvā pitr̥̄n jinva savitr̥prasūtā br̥haspataye stuta

(PB 1.10.1) tantur asi prajābhyas tvā prajā jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.2) rodasy asy oṣadhībhyas tvauṣadhīr jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.3) pr̥tanāṣāḍ asi paśubhyas tvā paśūn jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.4) abhijid asi yuktagrāvendrāya tvendraṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.5) adhipatir asi prāṇāya tvā prāṇān jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.6) dharuṇo 'sy apānāya tvāpānān jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.7) sam̐sarpo 'si cakṣuṣe tvā cakṣur jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.8) vayodhā asi kṣetrāya tvā kṣetraṃ jinva savitr̥prasūtā br̥haspataye stuta
(PB 1.10.9) trivr̥d asi trivr̥te tvā savr̥d asi savr̥te tvā pravr̥d asi pravr̥te tvānuvr̥d asy anuvr̥te tvā savitr̥prasūtā br̥haspataye stuta
(PB 1.10.10) niroho 'si nirohāya tvā sam̐roho 'si sam̐rohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitr̥prasūtā br̥haspataye stuta
(PB 1.10.11) vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitr̥prasūtā br̥haspataye stuta
(PB 1.10.12) ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitr̥prasūtā br̥haspataye stuta

(PB 2.1.1) tisr̥bhyo hiṅ karoti sa prathamayā tisr̥bhyo hiṅ karoti sa madhyamayā tisr̥bhyo hiṅ karoti sa uttamayodyatī trivr̥to viṣṭutiḥ
(PB 2.1.2) jyeṣṭho jyaiṣṭhineya stuvīta
(PB 2.1.3) agrād agram̐ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva
(PB 2.1.4) pāpavasīyaso vidhr̥tir vipāpmanā vartate ya etayā stute nāvagato 'pa rudhyate nāparuddho 'va gacchati / na śreyām̐saṃ pāpīyān abhyā rohati na janatā janatām abhy eti nānyo 'nyasya prajā ā dadate yathākṣetraṃ kalpante / avarṣukas tu parjanyo bhavatīme hi lokās tr̥cas tān hiṅkāreṇa vy eti
(PB 2.1.5) eṣā vai pratiṣṭhitā trivr̥to viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.2.1) tisr̥bhyo hiṅ karoti sa parācībhis tisr̥bhyo hiṅ karoti sa parācībhis tisr̥bhyo hiṅ karoti sa parācībhiḥ parivartinī triviṣṭutiḥ
(PB 2.2.2) praparīvartam āpnoti ya etayā stute saṃtatā viṣṭutiḥ prāṇo 'pāno vyānas ta r̥cas tān hiṅkāreṇa saṃ tanoti / sarvam āyur eti na purāyuṣaḥ pra mīyate ya etayā stute varṣukaḥ parjanyo bhavatīme hi lokās tr̥cas tān hiṅkāreṇa saṃ dadhāti
(PB 2.2.3) ślakṣṇeva tu vā īśvarā paśūn nirmr̥jaḥ saiṣā ca parācota śreyān bhavaty uta yādr̥ṅ eva tādr̥ṅ net tu pāpīyān
(PB 2.2.4) tām etāṃ bhāllavaya upāsate tasmāt te pratigr̥ṇantaḥ parīvartān na cyavante

(PB 2.3.1) tisr̥bhyo hiṅ karoti sa parācībhis tisr̥bhyo hiṅ karoti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisr̥bhyo hiṅ karoti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivr̥to viṣṭutiḥ
(PB 2.3.2) prajākāmo vā paśukāmo vā stuvīta vai kulānāyapaśavaḥ kulāyaṃ-kulāyam eva bhavati
(PB 2.3.3) etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānā[m] agraṃ pary eti
(PB 2.3.4) etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyo 'nyam apa ghnate sarve samāvadindriyā bhavanti
(PB 2.3.5) varṣukaḥ parjanyo bhavatīme hi lokās tr̥cas tān hiṅkāreṇa vyati ṣajati
(PB 2.3.6) pāpavasīyasaṃ tu bhavati
(PB 2.3.7) adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyām̐sam abhyā rohati janatā janatām abhy ety anyo 'nyasya prajā ā dadate na yathākṣetraṃ kalpante

(PB 2.4.1) pañcabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa ekayā sa tisr̥bhiḥ pañcapañcinī pañcapañcadaśasya viṣṭutiḥ
(PB 2.4.2) pāṅktaḥ puruṣaḥ pāṅktāt paśavas tayā puruṣaṃ ca paśūm̐ś cāpnoti vajro vai pancapaśo yat pañca-pañca vyūhati vajram eva tad vy ūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.5.1) pañcabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā tisr̥bhyo hiṅ karoti sa parācībhiḥ saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhis
(PB 2.5.2) trīn stomān prativihitā brahmavarcasakāmaḥ stuvīta
(PB 2.5.3) pañcabhiḥ pañcadaśaṃ tisr̥bhis trivr̥tam̐ saptabhiḥ saptadaśam
(PB 2.5.4) vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute

(PB 2.6.1) tisr̥bhyo hiṅ karoti sa parācībhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhir udyatī pañcadaśasya viṣṭutiḥ
(PB 2.6.2) etayā vai devāḥ svargaṃl lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 2.6.3) abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva

(PB 2.7.1) pañcabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhir daśasaptā saptadaśasya viṣṭutiḥ
(PB 2.7.2) etayā vai devā asurān aty akrāmann ati pāpmānaṃ bhrātr̥vyaṃ krāmati ya etayā stute
(PB 2.7.3) abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva
(PB 2.7.4) garbhiṇī viṣṭutiḥ pa prajayā pra paśubhir jāyate ya etayā stute
(PB 2.7.5) viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti
(PB 2.7.6) nāvagato 'pa rudhyate nāparuddho 'va gacchati
(PB 2.7.7) annaṃ vai saptadaśo yat sapta madhye bhavanti pañca-pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ
(PB 2.7.8) vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśapūrvā bhavanti saptottamā yajamānam eva tat paśuṣu prati ṣṭhāpayati
(PB 2.7.9) eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ prati tiṣṭhati ya etayā stute

(PB 2.8.1) eṣa eva vyūhaḥ saptaikamadhyā
(PB 2.8.2) brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute
(PB 2.8.3) tām etāṃ trikharvā upāsate tasmāt te spardhamānā na vlīyante
(PB 2.9.1) saptabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa ekayā tisr̥bhyo hiṅ karoti parācībhiḥ saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhiḥ saptāsthitā
(PB 2.9.2) bhrātr̥vyam̐ stuvīta yathā saptāsthitena matyena samī karoty evaṃ pāpmānaṃ bhrātr̥vyaṃ pra rujati
(PB 2.9.3) etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yattām̐ saptabhyo hiṅ karoti tena sā sapta bhajate yat saptaiva madhye sapadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yattām̐ saptabhyo hiṅ karoti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyo 'nyam apa ghnate samāvadindriyā bhavanti
(PB 2.9.4) tām etām abhipratāriṇa upāsate tasmāt ta ojiṣṭhāsvānām

(PB 2.10.1) eṣa eva vyūha ubhayaḥ saptaikamadhyā nirmadhyā
(PB 2.10.2) ānujāvara stuvītāloko vā eṣa yad ānujāvaro yat saptaprathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃl loke prati tiṣṭhati
(PB 2.10.3) etām eva prajākāmāya kuryān madhyato vā eṣa sam̐rūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānu pra jāyate
(PB 2.10.4) etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nir hanty apāvagato 'pa rudhyate 'va gacchaty aparuddhaḥ
(PB 2.10.5) etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyattaḥ pra viśanty astr̥tyai

(PB 2.11.1) pañcabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa ekayā tisr̥bhyo hiṅ karoti sa parācībhir navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhiḥ
(PB 2.11.2) caturastomān prativihitā brahmavarcasakāmāḥ stuvīta pañcabhiḥ pañcadaśaṃ tisr̥bhis trivr̥taṃ navabhis triṇavam̐ svayam̐ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute

(PB 2.12.1) tisr̥bhyo hiṅ karoti sa parācībhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhir udyatīsaptadaśasya viṣṭutiḥ
(PB 2.12.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva

(PB 2.13.1) saptabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā pañcabhyo hiṅ karoti sa ekayā sa ekayā sa tisr̥bhir bhastrāvācīnabilā
(PB 2.13.2) yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute

(PB 2.14.1) saptabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhiḥ saptabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa tisr̥bhiḥ saptasaptiny ekavim̐śasya viṣsṭutiḥ
(PB 2.14.2) sapta grāmyāḥ paśavas tān etayā spr̥ṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti
(PB 2.14.3) eṣā vai pratiṣthitaikavim̐śasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 2.15.1) pañcabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa ekayā saptabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa tisr̥bhir navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhir udyaty ekavim̐śasya viṣṭutiḥ
(PB 2.15.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva
(PB 2.15.3) saiṣā trivr̥t prāyaṇā trivr̥d udayanā yat trivr̥d bahiṣpavamānaṃ bhavati navaitā ekavim̐śasyottamā bhavanti prāṇā vai trivr̥t prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāgavāk (?) prāṇa uttareṣāṃ prāṇānām̐ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
(PB 2.15.4) tām etāṃ kradviṣa upāsate tasmāt te sarvam āyur yanti

(PB 2.16.1) navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhiḥ pañcabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekayā saptabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa tisr̥bhiḥ pratiṣṭutiḥ
(PB 2.16.2) navabhis trivr̥taṃ pratiṣṭauti pañcabhiḥ pañcabhiḥ pañcadaśam̐ saptabhiḥ saptadaśam̐ svayam ekavim̐śaḥ saṃpannaḥ
(PB 2.16.3) sa eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān vohuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tr̥pyati prajayā paśubhir ya etayā stute
(PB 2.16.4) etām eva purodhākāmāya kuryād brahma vai trivr̥t kṣatram ekavim̐śo yat trivr̥taikavim̐śaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute
(PB 2.16.5) tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta

(PB 2.17.1) navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhis tisr̥bhyo hiṅ karoti sa parācībhir navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhiḥ sūrmy ubhayata ādīptā
(PB 2.17.2) brahmavarcasakāmaḥ stuvīta tejo vai trivr̥t tryakṣaraḥ puruṣo yat trivr̥tāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivr̥tau niṣṭapatas tejase brahmavarcasāya
(PB 2.17.3) apaśavy eva tu vā īśvarā paśūn nirdahaḥ kilāsattvān nūbhayamati hi niṣṭapataḥ
(PB 2.17.4) etām evābhiśasyamānāya kuryāc chamalaṃ vā etam r̥cchati yam aślīlā vāg r̥cchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivr̥tau niṣṭapatas tejasvī bhavati ya etayā stute

(PB 3.1.1) navabhyo hiṅ karoti sa tisr̥bhiḥ sa pañcabhiḥ sa ekayā navabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa pañcabhir navabhyo hiṅ karoti sa pañcabhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.1.2) vajro vai triṇavo vajram eva tad vyūhati śāntyai
(PB 3.1.3) pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.2.1) saptabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā navabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisr̥bhiḥ sa tisr̥bhir udyatī triṇavasya viṣṭutiḥ
(PB 3.2.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva

(PB 3.3.1) ekādaśabhyo hiṅ karoti sa tisr̥bhiḥ sa saptabhiḥ sa ekayaikādaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa saptabhir ekādaśabhyo hiṅ karoti sa saptabhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.3.2) anto vai trayastrim̐śaḥ paramo vai trayastrim̐śa stomānām̐ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastrim̐śasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.4.1) ekādaśabhyo hiṅ karoti sa tisr̥bhiḥ sa pañcabhiḥ sa tisr̥bhir ekādaśabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisr̥bhiḥ sa tisr̥bhir nedīyaḥsaṃkramā
(PB 3.4.2) anto vai trayastrim̐śo yathā mahāvr̥kṣasyāgram̐ sr̥ptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
(PB 3.4.3) pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute

(PB 3.5.1) navabhyo hiṅ karoti sa tisr̥bhiḥ sa pañcabhiḥ sa ekayaikādaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa saptabhis trayodaśabhyo hiṅ karoti sa saptabhiḥ sa tisr̥bhir udyatī trayastrim̐śasya viṣṭutiḥ
(PB 3.5.2) etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāl lokān na cyavate tuṣṭuvāno 'grād agram̐ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam r̥ddhyā eva

(PB 3.6.1) trayodaśabhyo hiṅ karoti sa tisr̥bhiḥ sa pañcabhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisr̥bhiḥ sa tisr̥bhir navabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa tisr̥bhiḥ pratyavarohiṇītrayastrim̐śasya viṣṭutiḥ
(PB 3.6.2) yathā mahāvr̥kṣasyāgram̐ sr̥ptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai
(PB 3.6.3) trivr̥tā praiti trivr̥todeti prāṇā vai trivr̥t prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute
(PB 3.6.4) tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti

(PB 3.7.1) pañcadaśabhyo hiṅ karoti sa tisr̥bhiḥ sa pañcabhir ekādaśabhyo hiṅ karoti sa pañcabhiḥ sa tisr̥bhiḥ sa tisr̥bhiḥ saptabhyo hiṅ karoti sa tisr̥bhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.7.2) yo vai trayastrim̐śam ekavim̐śe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekavim̐śaḥ stomānāṃ yad etāḥ sapta trayastrim̐śasyottamā bhavanti saptavidhaikavim̐śasya viṣṭutir ekavim̐śa eva tat trayastrim̐śaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute

(PB 3.8.1) aṣṭābhyo hiṅ karoti sa tisr̥bhiḥ sa catasr̥bhiḥ sa ekayāṣṭābhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa catasr̥bhir aṣṭābhyo hiṅ karoti sa catasr̥bhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.8.2) paśavo vai chandogā yad aṣṭābhyo-'ṣṭābhyo hiṅ karoti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti
(PB 3.8.3) catasr̥bhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yac catasr̥bhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturvim̐śasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.9.1) pañcadaśabhyo hiṅ karoti sa tisr̥bhiḥ sa ekādaśabhiḥ sa ekayā caturdaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa daśabhiḥ pañcadaśabhyo hiṅ karoti sa ekādaśabhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.9.2) brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute
(PB 3.9.3) astomā vā ete yac chandogā ayujo hi stomā yugmanti chandām̐si yad eṣā yujinī catuścatvārim̐śasya viṣṭutis tenāstomāḥ
(PB 3.9.4) eṣā vai pratiṣṭhitā catuścatvārim̐śasya viṣṭutiḥ pratitiṣṭhait ya etayā stute

(PB 3.10.1) caturdaśabhyo hiṅ karoti sa tisr̥bhiḥ sa daśabhiḥ sa ekayā pañcadaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekādaśabhiḥ pañcadaśabhyo hiṅ karoti sa ekādaśabhiḥ sa ekayā sa tisr̥bhir nirmadhyā
(PB 3.10.2) astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anu prajāyate pra prajayā pra paśubhir jāyate ya etayā stute
(PB 3.11.1) pañcadaśabhyo hiṅ karoti sa tisr̥bhiḥ sa ekādaśabhiḥ sa ekayā pañcadaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa ekādaśabhiḥ caturdaśabhyo hiṅ karoti sa daśabhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.11.2) ājyānāṃ prathamā pr̥ṣṭhānāṃ dvitīyokthānāṃ tr̥tīyā
(PB 3.11.3) yājyānām̐ sā hotur yā pr̥ṣṭhānām̐ sā maitrāvaruṇasya yokthānām̐ sā brāhmaṇāccham̐sino yaiva hotuḥ sācchāvākasya yā pr̥ṣṭhānām̐ sahotur yokthānām̐ sā maitrāvaruṇasya yājyānām̐ sā brāhmaṇāccham̐sino yaiva hotuḥ sācchāvākasya yokthānām̐ sā hotur yājyānām̐ sā maitrāvaruṇasya yā pr̥ṣṭhānām̐ brāhmaṇāccham̐sino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pr̥ṣtheṣu sarvā uktheṣu
(PB 3.11.4) paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśuman bhavati ya etayā stute

(PB 3.12.1) ṣoḍaśabhyo hiṅ karoti sa tisr̥bhiḥ sa dvadaśabhiḥ sa ekayā ṣoḍaśabhyo hiṅ karoti sa ekayā sa tisr̥bhiḥ sa dvādaśabhiḥ ṣoḍaśabhyo hiṅ karoti sa dvādaśabhiḥ sa ekayā sa tisr̥bhiḥ
(PB 3.12.2) anto vā aṣṭācatvārim̐śaḥ paśavaś chandogā yat ṣoḍaśabhyaḥ-ṣoḍaśabhyo hiṅ karoti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti
(PB 3.12.3) dvādaśabhir vihitaikā paricarā dvādaśamāsās sam̐vvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas sam̐vvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvārim̐śasya viṣṭutiḥ pratitiṣṭhati ya etayā stute

(PB 3.13.1) ṣoḍaśabhyo hiṅ karoti sa tisr̥bhiḥ sa daśabhiḥ sa tisr̥bhiḥ ṣoḍaśabhyo hiṅ karoti sa tisr̥bhiḥ sa tisr̥bhiḥ sa daśabhiḥ ṣoḍaśabhyo hiṅ karoti sa daśabhiḥ sa tisr̥bhiḥ sa tisr̥bhir nedīyaḥsaṃkramā
(PB 3.13.2) anto vā aṣṭācatvārim̐śo yathā mahāvr̥kṣasyāgram̐ sr̥ptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati
(PB 3.13.3) daśabhir vihitā tisraḥ paricarā daśākṣarā virāḍ etāvān puruṣo yad ātmā prajā jāyā yad daśabhir vidadhātt tisraḥ paricarā bhavanti yajamānam eva tad virājy annādye 'ntataḥ pratiṣṭhāpayaty annādo bhavati ya etayā stute

(PB 4.1.1) gāvo vā etat sattram āsata tāsāṃ daśasu māssu śr̥ṅgaṇy ajāyanta tā abruvannarāḥ smottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan
(PB 4.1.2) tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau sam̐sam̐vvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śr̥ṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvam̐s tā etās tūparās tasmāt tāḥ sarvān dvādaśamāsaḥ prerate sarvam̐ hi tā annādyam āpnuvan
(PB 4.1.3) sarvam annādyam āpnoti ya evam̐v veda
(PB 4.1.4) prajāpatir vā idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat
(PB 4.1.5) yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva sam̐vvatsaro yad ahas ca rātriś cāhorātrābhyām eva tat sam̐vvatsaram āpnuvanti
(PB 4.1.6) yaj jyotiṣṭomo bhavati yajñamukhaṃ tad r̥dhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai
(PB 4.1.7) sa etān stomān apaśyat jyotir gaur aur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāv uttama āyuḥ
(PB 4.1.8) yad ete stomā bhavantīmān eva lokān prajanayanty eṣu lokeṣu pratitiṣṭhanti
(PB 4.1.9) sa etaṃ tryahaṃ punaḥ prāyauṅkta tena ṣaḍahena ṣaṭkratūn prājanayat
(PB 4.1.10) yad eṣa ṣaḍaho bhavati r̥tūn eva prajanayanti r̥tuṣu pratitiṣṭhanti
(PB 4.1.11) sa etam̐ ṣaḍahaṃ punaḥ prāyuṅkta tābhyāṃ dvābhyām̐ ṣaḍahābhyāṃ dvādaśamasaḥ prājanayat
(PB 4.1.12) yad etau ṣaḍahau bhavato māsān eva prajanayanti māseṣu pratitiṣṭhanti
(PB 4.1.13) sa etau dvau ṣaḍahau punaḥ prayuṅkta taiś caturbhiḥ ṣaḍahaiś caturvim̐śatim ardhamāsān prājanayat
(PB 4.1.14) yad ete catvāraḥ ṣaḍahā bhavanty ardhamāsān eva prajanayanty ardhamāseṣu pratitiṣṭhanti
(PB 4.1.15) sa idaṃ bhuvanaṃ prajanayitva pr̥ṣṭhyena ṣaḍahena vīryam ātmany adhatta
(PB 4.1.16) yad eṣaḥ pr̥ṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti
(PB 4.1.17) tena māsān sam̐vvatsaraṃ prājanayad yad eṣa māso bhavati sam̐vvatsaram eva prajanayanti sam̐vvatsare pratitiṣṭhanti

(PB 4.2.1) prāyaṇīyam etad ahar bhavati
(PB 4.2.2) prāyaṇīyena vā ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyam̐s tat prāyaṇīyasya prāyaṇīyatvam
(PB 4.2.3) tasmāt prāyaṇīyasyāhna r̥tvijā bhavitavyam etad dhi svargasya lokasya nediṣṭhaṃ ya etasyartviṅ na bhavati hīyate svargāl lokāt
(PB 4.2.4) caturvim̐śaṃ bhavati
(PB 4.2.5) caturvim̐śatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam ārabhya prayanti
(PB 4.2.6) caturvim̐śaṃ bhavati caturvim̐śo vai sam̐vvatsaraḥ sākṣād eva sam̐vvatsaram ārabhante
(PB 4.2.7) yāvatyaś caturvim̐śasyokthasya stotrīyās tāvatyaḥ sam̐vvatsarasya rātrayaḥ stotrīyābhir eva tat sam̐vvatsaram āpnuvanti
(PB 4.2.8) pañcadaśastotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat sam̐vvatsaram āpnuvanti
(PB 4.2.9) pañcadaśa stotrāṇi pañcadaśaśastrāṇi samāso māsaśa eva tat sam̐vvatsaram āpnuvanti
(PB 4.2.10) tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yady uktham̐ smātraikakubhañcodvam̐śīyañcāntataḥ pratiṣṭhāpye vīryaṃ vā ete samanī vīrya evāntataḥ pratitiṣṭhanti
(PB 4.2.11) atho khalv āhur agniṣṭomam eva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate
(PB 4.2.12) dvādaśastotrāṇy agniṣṭomo dvādaśa māsāḥ sam̐vvatsaras tena sam̐vvatsarasaṃmito dvādaśa stotraṇi dvādaśa śastrāṇi tac caturvim̐śatiś caturvim̐śatir ardhamāsāḥ sam̐vvatsaras tena sam̐vvatsarasaṃmitaḥ
(PB 4.2.13) atho khalv āhur uktham eva kāryam ahnaḥ samr̥ddhyai
(PB 4.2.14) sarvāṇi rūpāṇi kriyante sarvam̐ hy etāhnāpyate
(PB 4.2.15) pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā
(PB 4.2.16) sam̐vvatsarasya rūpam̐ sarvan evainān etayā punāti sarvān abhivadati
(PB 4.2.17) atho khalv āhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat sam̐vvatsarasya yad vāco 'graṃ mukhata eva tat sam̐vvatsaram ārabhante
(PB 4.2.18) mithunam iva vā eṣā vyāhr̥tiḥ pavasveti pum̐so rūpaṃ vāca iti striyāḥ someti pum̐so rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya
(PB 4.2.19) agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭoma sāma kāryaṃ yuktenaiva sam̐vvatsareṇa prayanti caturvim̐śatyakṣarāsu bhavati caturvim̐śasya rūpam
(PB 4.2.20) atho khalv āhur yajñāyajñīyam eva kāryam
(PB 4.2.21) panthā vai yajñāyajñīyaṃ patha eva tan na yanti

(PB 4.3.1) abhīvarto brahmasāma bhavati
(PB 4.3.2) abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivr̥ttyai
(PB 4.3.3) ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti
(PB 4.3.4) sāmneto yanty r̥cā punar āyanti
(PB 4.3.5) sāma vai asau loka r̥g ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad r̥cā punar āyanty asmin loke pratitiṣṭhanti
(PB 4.3.6) yat sāmāvasr̥jeyur ava svargāl lokāt padyeran yad r̥cam anusr̥jeyur naśyeyur asmāl lokāt
(PB 4.3.7) samānam̐ sāma bhavaty anyo-'nyaḥ pragātho 'nyad-anyad dhi citram adhvānam avagacchann eti
(PB 4.3.8) vr̥ṣā vā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānam̐ sāma bhavaty anyo-'nyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavaty anyad-anyat sāma reta eva tad dhitaṃ prajanayanti
(PB 4.3.9) sāmnetaḥ pragāthāṃ dugdhe pragāthena parastāt sāmāni dugdhe salomatvāya
(PB 4.3.10) yo vā adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye 'punar nivartaṃ yanti te gacchati
(PB 4.3.11) ya āstutaṃ kurvate yathā dugdhām upasīded evaṃ tat
(PB 4.3.12) ye nāstutaṃ yaṃ kāmaṃ kāmayante tam abhyaśnuvate
(PB 4.3.13) brahmavādino vadanti yātayāmāḥ sam̐vvatsarā3 ayātayāmā3 iti te nāyātayāmeti vaktavyaṃ punar anyāni stotrāṇi nivartanta ūrdhvam eva brahmasāmaiti

(PB 4.4.1) pañcasu māḥsu bārhatāḥ pragāthā āpyante
(PB 4.4.2) teṣv āpteṣu chandasī saṃyujyaitavyam
(PB 4.4.3) tisra uṣṇihaḥ syur ekā gāyatrī tās tisro br̥hatyo bhavanti
(PB 4.4.4) tad āhuḥ sam̐śara iva vā eṣa cchandasāṃ yad dve chandasī saṃyuñjantīti
(PB 4.4.5) catur uttarair eva cchandobhir etavyam
(PB 4.4.6) paśavo vai caturuttarāṇi cchandasām̐si paśubhir eva tat svargaṃ lokam ākramam ānayanti
(PB 4.4.7) ekaṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ br̥hatyā pañcamāsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ
(PB 4.4.8) tad āhur anavakl̥ptāni vā etāni cchandām̐si madhyandine br̥hatyā caiva triṣṭubhā caitavyam
(PB 4.4.9) ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam
(PB 4.4.10) rathantare 'hani br̥hatī kāryaitad vai rathantarasya svam āyatanaṃ yad br̥hatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai br̥hataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane br̥hadrathantare pratitiṣṭhantī itaḥ
(PB 4.4.11) trayastrim̐śatā pragāthair etavyaṃ trayastrim̐śad devatā devatāsv eva pratitiṣṭhanto yanti caturvim̐śatyaitavyaṃ caturvim̐śatir ardhamāsāḥ sam̐vvatsaraḥ sam̐vvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ sam̐vvatsaraḥ sam̐vvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyam̐ ṣaḍ r̥tava r̥tuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti

(PB 4.5.1) svarasāmāna ete bhavante
(PB 4.5.2) svarbhānur vā āsur ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspr̥ṇvan yat svarasāmāno bhavanty ādityasya spr̥tyai
(PB 4.5.3) parair vai devā ādityam̐ svargaṃ lokam apārayan yad aparayam̐s tat parāṇāṃ paratvaṃ
(PB 4.5.4) pārayanty enaṃ parāṇi ya evam̐v veda
(PB 4.5.5) saptadaśā bhavanti
(PB 4.5.6) prajāpatir vai saptadaśaḥ prajāpatim evopayanti
(PB 4.5.7) anuṣṭup chandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante
(PB 4.5.8) trayaḥ purastāt trayaḥ parastād bhavanti
(PB 4.5.9) devā vā ādityasya svargāl lokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adr̥m̐han yad ete stomābhavanty ādityasya dhr̥tyai
(PB 4.5.10) catustrim̐śā bhavanti varṣma vai catustrim̐śo varṣmaṇaivainam̐ saṃmimate
(PB 4.5.11) tasya parācīnātipādād abibhayus tam̐ sarvaiḥ stomaiḥ +paryārṣan viśvajidabhijidbhyāṃ vīryaṃ vā etau stomau vīryeṇaiva tad ādityaṃ paryuṣanti dhr̥tyai
(PB 4.5.12) anavapādāyānatipādāya
(PB 4.5.13) tad āhuḥ kartapraskanda iva vā eṣa yat trayastrim̐śata+ḥ saptadaśam upayantīti pr̥ṣṭhyo 'ntaraḥ kāryaḥ
(PB 4.5.14) tasya yat saptadaśam ahas tad uttamaṃ kāryam̐ salomatvāya
(PB 4.5.15) tad āhur udaraṃ vā eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ
(PB 4.5.16) trayastrim̐śād eva saptadaśa upetyo varṣma vai trayastrim̐śo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti
(PB 4.5.17) nānāhur ukthāḥ kāryā3 iti yady ukthāḥ syuḥ
(PB 4.5.18) paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti
(PB 4.5.19) tad āhur vivīvadham iva vā etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāv athetara ukthāḥ syur iti
(PB 4.5.20) agniṣṭomā eva sarve kāryāḥ
(PB 4.5.21) vīryaṃ vā agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava sam̐stutā bhavanti nava prāṇāḥ praṇeṣv eva pratitiṣṭhanti

(PB 4.6.1) viṣuvān eṣa bhavati
(PB 4.6.2) devaloko vā eṣa yad viṣuvān devaokam eva tad abhyārohanti
(PB 4.6.3) ekavim̐śo bhavaty ekavim̐śo vā asya bhuvanasyāditya ādityalokam eva tad abhyārohanti
(PB 4.6.4) dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekavim̐śaḥ
(PB 4.6.5) madhyata eva yajñasya pratitiṣṭhanti
(PB 4.6.6) vāyo śukro ayāmi ta iti śukravatī pratipad bhavaty ādityasya rūpam
(PB 4.6.7) vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasaṃ yad ato 'nyā pratipat syāt pradahet
(PB 4.6.8) yanti vā ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vayavyā bhavanti tena prāṇān na yanti prāṇo hi vāyuḥ
(PB 4.6.9) atho śamayanty evainam etayā śantir hi vāyuḥ
(PB 4.6.10) ā yāhi somapītaya iti saumī pāvamānī
(PB 4.6.11) niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti
(PB 4.6.12) divākīrtyasāmā bhavati
(PB 4.6.13) svarbhānur vā āsur ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityam̐ sākṣād ārabhante
(PB 4.6.14) bhrājābhrāje pavamānamukhe bhavato mukhata evāsya tābhyāṃ tamo 'paghnanti
(PB 4.6.15) mahādivākīrtyaṃ ca vikarṇaṃ ca madhyato bhavato madhyata evāsya tābhyāṃ tamo 'paghnanti bhāsam antato bhavati patta evāsya tena tamo 'paghnanti
(PB 4.6.16) daśastobhaṃ bhavti daśākṣarā virāḍ virājy eva pratitiṣṭhanti
(PB 4.6.17) yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti
(PB 4.6.18) mūrdhānaṃ diva iti svargaṃ lokam ārabhante
(PB 4.6.19) aratiṃ pr̥thivyā ity asmim̐ loke pratitiṣṭhanti
(PB 4.6.20) vaiśvānaram r̥ta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate
(PB 4.6.21) kavim̐ samrājam atitihiṃ janānām ity annādyam evopayanti
(PB 4.6.22) āsan nāpātraṃ janayanta devā iti jāyanta eva
(PB 4.6.23) tat triṣṭub jagatīṣu bhavati traiṣṭubhjāgato vā ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran
(PB 4.6.24) samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti

(PB 4.7.1) ātmā vā eṣa sam̐vvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parasmāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai
(PB 4.7.2) indra kratuṃ na ābhareti pragātho bhavati
(PB 4.7.3) vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai
(PB 4.7.4) jīvā jyotir aśīmahīti ye vai svasti sam̐vvatsaram̐ saṃtaranti te jīvā jyotir aśnuvate
(PB 4.7.5) māno ajñātā vr̥janā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati
(PB 4.7.6) tvayā vyayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāma so 'tisam̐vvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti
(PB 4.7.7) adyādyāśvaḥ śvas tvām idā hyo naro vayam enam idā hya iti saṃtanayaḥ pragāthā bhavanti teṣām ekaḥ kāryaḥ salomatvāya śvastanam evābhisaṃtanvanti
(PB 4.7.8) atho khalv āhur indra kratuṃ na ābharety eva kāryam̐ samr̥ddhyai
(PB 4.7.9) pratyavarohiṇo māsā bhavanti
(PB 4.7.10) yathā vā ito vr̥kṣam̐ rohanty evam enaṃ pratyavarohanti svargam eva lokam̐ rūḍhvāsmim̐l loke pratitiṣṭhanti

(PB 4.8.1) gauś cāyuś ca stomau bhavataḥ
(PB 4.8.2) dvipād yajamānaḥ pratiṣṭhityai
(PB 4.8.3) ūnātiriktau bhavata ūnātiriktaṃ vā anu prajāḥ prajāyante prajātyai
(PB 4.8.4) vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti
(PB 4.8.5) dvādaśāhasya daśāhāni bhavanti
(PB 4.8.6) virāḍ vā eṣā samr̥ddhā yad daśāhāni virājy eva samr̥ddhāyāṃ pratitiṣṭhanti
(PB 4.8.7) pr̥ṣthāni bhavanti vīryaṃ vai pr̥ṣṭhāni vīrya eva pratitiṣṭhanti cchandomā bhavanti paśavo vai cchandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam
(PB 4.8.8) yad adhyāhur ati tad recayanti tasmān na vyucyam
(PB 4.8.9) parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim r̥ccheyuḥ
(PB 4.8.10) yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnām̐ sad agnir devatānāṃ virāṭ chandasāṃ trayastrim̐śaḥ stomānāṃ tāny eva tad ekadhā saṃbhr̥tyottiṣṭhanti
(PB 4.8.11) brahmavādino vadanti yataḥ sattrād udasthātā3sthitā3d iti
(PB 4.8.12) ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye br̥hatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣām̐ śrīr bhaviṣyati na vasīyām̐so bhaviṣyantīti
(PB 4.8.13) ye vāmadevyena stutvottiṣṭhanti te sataḥ sad abhyuttiṣṭhanti pūrṇāt pūrṇam āyatanād āyatanam antarikṣāyatanā hi prajā
(PB 4.8.14) trayastrim̐śadakṣarāsu bhavati trayastrim̐śaddevatāsv eva pratiṣṭhāyottiṣṭhanti
(PB 4.8.15) prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti
(PB 4.9.1) patnīḥ saṃyājya prāñca udetyāyam̐ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante
(PB 4.9.2) ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti
(PB 4.9.3) gor iti nidhanaṃ bhavati virājo vā etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti
(PB 4.9.4) pratyañcaḥ prapadya sārparājñyā r̥gbhiḥ stuvanti
(PB 4.9.5) arbudaḥ sarpa etābhir mr̥tāṃ tvacam apāhata mr̥tām evaitābhirs tvacam apaghnate
(PB 4.9.6) iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti
(PB 4.9.7) tisr̥bhiḥ stuvanti traya ime lokā eṣv eva pratitiṣṭhanti
(PB 4.9.8) manasopāvartayati
(PB 4.9.9) manasā hiṅ karoti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai
(PB 4.9.10) yad vai vācā na samāpnuvanti manasā tat samāpnuvanti
(PB 4.9.11) pariśrite stuvanti brahmaṇaḥ parigr̥hītyai
(PB 4.9.12) brahmodyam̐ vadanti brahmavarcasa eva pratitiṣṭhanti
(PB 4.9.13) caturhotāram̐ hotā vyācaṣṭe stutam eva tad anuśam̐sati nahi tat stutaṃ yad ananuśastam
(PB 4.9.14) prajāpatiṃ parivadanty āptvevainaṃ tad vyācakṣate tāvad āpāmainam iti
(PB 4.9.15) gr̥hapatir audumbarīṃ dhārayati gr̥hapatir vā ūrjo yantorjam evaibhyo yacchati
(PB 4.9.16) vācaṃ yacchanti
(PB 4.9.17) dugdhānīva vai tarhi chandasām̐si yātayāmāny antargatāni tāny eva tad rasenāpyāyayanti
(PB 4.9.18) atho śvastanam evābhisaṃtanvanti
(PB 4.9.19) ātmadakṣiṇaṃ vā etad yat sattram
(PB 4.9.20) yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute
(PB 4.9.21) dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ mām̐saṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca
(PB 4.9.22) śikhā anupravapante pāpmānam eva tad apaghnate laghīyām̐saḥ svargaṃ lokam ayāmeti
(PB 4.9.23) atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai

(PB 4.10.1) prajāpatiḥ prajā asr̥jata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vratam̐ saṃbharāma yad imaṃ dhinavad iti tasmai yat sam̐vvatsaram annaṃ pacyate tat samabharam̐s tad asmai prāyaccham̐s tad avrajayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam
(PB 4.10.2) prajāpatir vāva mahām̐s tasyaitad vratam annam eva
(PB 4.10.3) tad āhur madhyaḥ sam̐vvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti
(PB 4.10.4) tad v āhur yan madhyata upayanty ardham annādyasyāpnuvanty ardham̐ sambaṭ kurvantīty upariṣṭād eva sam̐vvatsarasyopetyam̐ sam̐vvatsare vā annam̐ sarvaṃ pacyate
(PB 4.10.5) caturvim̐śaṃ bhavati caturvim̐śo vai sam̐vvatsaro 'nnaṃ pañcavim̐śam
(PB 4.10.6) yad vā adaś caturvim̐śaṃprāyaṇīyaṃ tad etad udayanīyam
(PB 4.10.7) yat sam̐vvatsaram annam̐ saṃbharanti saiṣā pañcavim̐śy upajāyate

(PB 5.1.1) vāmadevyaṃ mahāvrataṃ kāryam
(PB 5.1.2) trivr̥c chiro bhavati
(PB 5.1.3) trivr̥d dhy eva śiro loma tvag asthi
(PB 5.1.4) pāṅkta itara ātmā loma tvaṅ mām̐sam asthi majjā
(PB 5.1.5) sakr̥d dhiṅkr̥tena śirasā pārācā stuvate
(PB 5.1.6) tasmāc chiro 'ṅgāni medyanti nānumedyati na kr̥śyanty anukr̥śyati
(PB 5.1.7) punar abhyāvartam itareṇātmanā stuvate tasmād itara ātmā medyati ca kr̥śyati ca
(PB 5.1.8) arkavatīṣu gāyatrīṣu śiro bhavati
(PB 5.1.9) annaṃ vā arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti
(PB 5.1.10) pañcadaśasaptadaśau pakṣau bhavataḥ prakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti
(PB 5.1.11) tāv āhuḥ samau kāryau pañcadaśau vā saptadaśau vā savīvadhatvāya
(PB 5.1.12) tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kr̥tvāpatīyaḥ patati
(PB 5.1.13) dakṣiṇato br̥hat kāryaṃ dakṣiṇo vā ardha ātmano vīryavattaraḥ
(PB 5.1.14) atho khalv āhur uttarata eva kāryaṃ brāhmaṇāccham̐sino 'rdhāt traiṣṭubhaṃ vai br̥hat traiṣṭubho vai brāhmaṇāccham̐sī traiṣṭubhaḥ pañcadaśastomaḥ
(PB 5.1.15) dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ
(PB 5.1.16) ekavim̐śaṃ pucchaṃ bhavati
(PB 5.1.17) ekavim̐śo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati
(PB 5.1.18) yajñāyajñīyaṃ pucchaṃ kāryaṃ yajñāyajñīyam̐ hy eva mahāvratasya puccham
(PB 5.1.19) atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryam̐ samr̥ddhyai

(PB 5.2.1) vāmadevyaṃ mahāvrataṃ kāryaṃ tasya gāyatram̐ śiro br̥hadrathantare pakṣau yajñāyajñīyaṃ puccham
(PB 5.2.2) yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti
(PB 5.2.3) tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sanakṣattraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sasasraṃ paśūn āpnoti ya evam̐v veda
(PB 5.2.4) tad āhur apr̥ṣṭhaṃ vai vāmadevyam anidhanam̐ hīti
(PB 5.2.5) anāyatanaṃ vā etat sāma yad anidhanam
(PB 5.2.6) rājanaṃ mahāvrataṃ kāryam
(PB 5.2.7) etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktam̐ hy annam
(PB 5.2.8) hiṅkāravad bhavati tena vāmadevyasya rūpam
(PB 5.2.9) nidhanavad bhavati tena prṣṭhasya rūpam
(PB 5.2.10) aticchandaḥsu pañcanidhanaṃ vāmadevyaṃ brahmasāma kāryam
(PB 5.2.11) ati vā eṣānyāni cchandām̐si yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam
(PB 5.2.12) brahmasāmnaiva tad anyāny ahāny atimedayati
(PB 5.2.13) pañcanidhanaṃ bhavati pāṅktam̐ hy annam

(PB 5.3.1) ilāndam agniṣṭomasāma kāryam
(PB 5.3.2) etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti
(PB 5.3.3) samudro vā etac chandaḥ salilaṃ lomaśam̐ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati
(PB 5.3.4) tasmād etāsu kāryam̐ samr̥ddhyai
(PB 5.3.5) vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargam̐l lokam eti
(PB 5.3.6) yajñāyajñīyam agniṣṭomasāma kāryam
(PB 5.3.7) yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti
(PB 5.3.8) vāravantīyam agniṣṭomasāma kāryam
(PB 5.3.9) agnir vā idaṃ vaiśvānaro 'dahan naitasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam
(PB 5.3.10) tasmād varaṇo bhiṣajya etena hi devā ātmānam atrāyanta
(PB 5.3.11) tasmād brāhmaṇo vāraṇena na pibed vaiśvānaraṃ necchamayā iti
(PB 5.3.12) paśavo vai vāravantīyam̐ śāntiḥ paśavaḥ śāntād eva tat sam̐vvatsarād uttiṣṭhanti

(PB 5.4.1) prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti
(PB 5.4.2) apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti
(PB 5.4.3) vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti
(PB 5.4.4) prajāpater hr̥dayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti
(PB 5.4.5) vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tal lokam āotvā śriyaṃ vadante
(PB 5.4.6) vaiśvadevyām r̥ci bhavati viśvarūpaṃ vai paśūnām̐ rūpaṃ paśūn eva taj jayanti
(PB 5.4.7) sattrasyarddhyāgnīdhram upatiṣṭhanta r̥ddhāv eva pratitiṣṭhanti
(PB 5.4.8) caturakṣarāṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti
(PB 5.4.9) ātamitor nidhanam upayanty āyur eva sarvam āpnuvanti
(PB 5.4.10) ślokānuślokābhyām̐ havirdhāne upatiṣṭhante kīrtim eva taj jayanti
(PB 5.4.11) yāmena mārjālīyam upatiṣṭhante pitr̥lokam eva taj jayanti
(PB 5.4.12) āyurṇavastobhābhyām̐ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti
(PB 5.4.13) r̥śyasya sāmnā gārhapatyam upatiṣṭhante
(PB 5.4.14) indram̐ sarvāṇi bhūtāny astuvam̐s tasyarśya ekam aṅgam astutam acāyat tad asyaitenāstaut tenāsya priyaṃ dhāmopāgacchat priyam evāsyaitena dhāmopagacchanti
(PB 5.4.15) yat paro'kṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti

(PB 5.5.1) āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati
(PB 5.5.2) audumbarī bhavaty ūrg udumbara ūrjam evāvarunddhe
(PB 5.5.3) prādeśamātrī bhavaty asya lokasyānuddhānāya
(PB 5.5.4) chandobhir ārohati svargam eva tal lokam ārohati
(PB 5.5.5) chandobhir upāvarohaty asmim̐ loke pratitiṣṭhati
(PB 5.5.6) sarveṇātmanā samuddhr̥tyodgeyam eṣu lokeṣu ned vyāhito 'sānīti
(PB 5.5.7) ekasyām̐ stotrīyāyām astutāyāṃ pādāv upāharati
(PB 5.5.8) saha nidhanena pratiṣṭhām upayanty eṣeṣv eva lokeṣu pratitiṣṭhante
(PB 5.5.9) preṅkhām āruhya hotā śam̐sati mahasa eva tad rūpaṃ kriyate
(PB 5.5.10) yadā vai prajā maha āviśati preṅkhās tarhy ārohanti
(PB 5.5.11) phalakam āruhyādhvaryuḥ pratigr̥ṇāti
(PB 5.5.12) kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti
(PB 5.5.13) abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śam̐sati ya enān nindati pāpmānam eṣām̐ so 'pahanti yaḥ praśam̐sati yad evaiṣām̐ suṣṭutam̐ suśastaṃ tat so 'bhigr̥ṇāti
(PB 5.5.14) śūdrāryau carmaṇi vyāyacchete tayor āryaṃ varṇam ujjāpayanti
(PB 5.5.15) devāś ca vā asurāś cāditye vyāyacchantas taṃ devā abhyajayam̐s tato devā abhavan / parāsurā abhavann ātmanā parāsya bhrātr̥vyo bhavati ya evam̐v veda
(PB 5.5.16) yadāryaṃ varṇam ujjāpayanty ātmānam eva tad ujjāpayanti
(PB 5.5.17) parimaṇḍalaṃ carma bhavaty ādityasyaiva tad rūpaṃ kriyate
(PB 5.5.18) sarvāsu sraktiṣu dundubhayo vadanti yā vanaspatiṣu vāk tām eva taj jayanti
(PB 5.5.19) bhūmidundubhir bhavati yā pr̥thivyāṃ vāk tām eva taj jayanti
(PB 5.5.20) sarvā vāco vadanti yeṣu lokeṣu vāk tām eva taj jayanti
(PB 5.5.21) saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti

(PB 5.6.1) sarve sahartvijo mahāvratena stuvīran
(PB 5.6.2) adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇāccham̐sy uttareṇa gr̥hapatiḥ pucchenodgātātmanā
(PB 5.6.3) tad yady evaṃ kuryur ekaikayā stotrīyayāstutayodgātāram abhisameyuḥ
(PB 5.6.4) tisr̥bhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisr̥bhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisr̥bhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisr̥bhir vaikayā vā stutam̐ syād atha yā pucchasya stotrīyā tāṃ dadhyāt
(PB 5.6.5) ātmany eva tad aṅgāni pratidadhati svargasya lokasya samaṣṭyai
(PB 5.6.6) atho khalv āhuḥ katham adhvaryur bahvr̥caḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samr̥ddham̐ samr̥ddhāv eva pratitiṣṭhanti
(PB 5.6.7) havirdhāne śirasā stutvā sam̐rabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīram̐s ta udañcaḥ sam̐sarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇāccham̐sino dhiṣṇyasyopaviśya br̥hatā saptadaśena stuvīram̐s te yenaiva prasarpeyus tena punar niḥsr̥pyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikavim̐śena stuvīram̐s te yenaiva niḥsarpeyus tena punaḥ prasr̥pya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati
(PB 5.6.8) taṃ patnyo 'paghāṭilābhir upagāyanty ārtvijyam eva tat patnyaḥ kurvanti saha svargam̐l lokam ayāmeti
(PB 5.6.9) kule-kule 'nnaṃ kriyate tad yat pr̥ccheyuḥ kim idaṃ kurvantītīme yajamānā annam atsyantīti brūyuḥ
(PB 5.6.10) yo vai dīkṣitānāṃ pāpaṃ kīrtayati tr̥tīyam evām̐śaṃ pāpmano haraty annādas tr̥tīyaṃ pipīlikās tr̥tīyam
(PB 5.6.11) parimādbhiś caranti tvak ca vā etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate
(PB 5.6.12) vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti
(PB 5.6.13) śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ
(PB 5.6.14) tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate
(PB 5.6.15) pari kumbhinyo mārjālīyaṃ yantīdaṃ madhv idaṃ madhv iti saghoṣā eva tad vayo bhūtvā saha svargam̐l lokaṃ yanti

(PB 5.7.1) devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam
(PB 5.7.2) yad gaurīvitenānvaham̐s stuvate vācy eva tad vācā rasaṃ dadhati
(PB 5.7.3) rasavad vācā vadati ya evam̐v vedeti
(PB 5.7.4) dvyudāsaṃ bhavati svargasya vā etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ sam̐sthāpayanty uttareṇottaram ahar abhyativadanti
(PB 5.7.5) etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusr̥jeyur aśvastanā aprajasaḥ syuḥ
(PB 5.7.6) saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate
(PB 5.7.7) svarṇidhanam anvahaṃ bhavati
(PB 5.7.8) devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃ canārtim ārchanti
(PB 5.7.9) cyavante vā ete 'smāl lokād ity āhur ye svarṇidhanam upayantīti yad r̥cā svarūpaṃ yanty asmim̐ loke pratitiṣṭhanti yad ekāro 'tarikṣe yat sāmnāmuṣmint sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ
(PB 5.7.10) sujñānaṃ bhavati
(PB 5.7.11) devā vai svargam̐l lokaṃ yanto 'jñātād abibhayus ta etat saṃjñānam apaśyam̐s tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti

(PB 5.8.1) ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rukṣā bhavanti
(PB 5.8.2) gaurīvitam̐ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti
(PB 5.8.3) abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam
(PB 5.8.4) plavo 'nvahaṃ bhavati
(PB 5.8.5) samudraṃ vā ete prasnānti ye sam̐vvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai
(PB 5.8.6) ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti
(PB 5.8.7) okonidhanam̐ ṣaḍahamukhe bhavati
(PB 5.8.8) parāṃ vā ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yadokonidhanam̐ ṣaḍahamukhe bhavati prajñātyai
(PB 5.8.9) yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati

(PB 5.9.1) ekāṣṭakāyāṃ dīkṣeran
(PB 5.9.2) eṣā vai sam̐vvatsarasya patnī yad ekāṣṭakaitasyāṃ vā gatām̐ rātriṃ vasati sākṣād eva tat sam̐vvatsaram ārabhya dīkṣante
(PB 5.9.3) tasya sāniryā yad apo' nabhinandanto 'bhyavayanti
(PB 5.9.4) vicchinnaṃ vā ete sam̐vvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv r̥tū bhavete
(PB 5.9.5) ārtaṃ vā ete sam̐vvatsarasyābhidīkṣante ye 'ntanāmānāv r̥tū abhidīkṣante
(PB 5.9.6) tasmād ekāṣṭakāyāṃ na dīkṣyam
(PB 5.9.7) phālgune dīkṣeran
(PB 5.9.8) mukhaṃ vā etat sam̐vvatsarasya yat phālguno mukhata eva tat sam̐vvatsaram ārabhya dīkṣante
(PB 5.9.9) tasya sāniryā yat saṃmeghe viṣuvān saṃpadyate
(PB 5.9.10) citrāpūrṇamāse dīkṣeran
(PB 5.9.11) cakṣur vā etat sam̐vvatsarasya yac citrāpūrṇamāso mukhato vai cakṣur mukhata eva tat sam̐vvatsaram ārabhya dīkṣante tasya na niryāsti
(PB 5.9.12) caturahe purastāt paurṇamāsyā dīkṣeran
(PB 5.9.13) teṣām akāṣṭakāyāṃ krayaḥ saṃpadyate tenaikāṣṭakāṃ na saṃbaṭ kurvanti
(PB 5.9.14) teṣāṃ pūrvapakṣe sutyā saṃpadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadary arātsur ime sattriṇa iti te rādhnuvanti

(PB 5.10.1) ā vā ete sam̐vvatsaraṃ pyāyayanti ya utsr̥janti
(PB 5.10.2) yathā vai dr̥tir ādhmāta evam̐ sam̐vvatsaro 'nutsr̥ṣṭo yan notsr̥jeyur amehena pramāyukāḥ syuḥ
(PB 5.10.3) prāṇo vai sam̐vvatsara udānā māsā yad utsr̥janti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā sam̐vvatsarasyānutsr̥ṣṭasya śuk sā tam r̥cchati
(PB 5.10.4) tad āhur utsr̥jyā3ṃ notsr̥jyā3m iti
(PB 5.10.5) yady utsr̥jeyur ukthāny utsr̥jeyus tad evotsr̥ṣṭaṃ tad anutsr̥ṣṭam
(PB 5.10.6) atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsr̥ṣṭam abhyutṣuṇvanti
(PB 5.10.7) chidro vā eteṣām̐ sam̐vvatsara ity āhur ye stomam utsr̥jantīti
(PB 5.10.8) paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ
(PB 5.10.9) śva utsr̥ṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanam̐ saṃtiṣṭhante
(PB 5.10.10) tataḥ paśupuroḍāśenaikādaśakapālena tataḥ savanīyenaikādaśakapālena tato marutvatīyenaikādaśakapālena tataś caruṇaindreṇa tan mādhyandinam̐ savanam̐ saṃtiṣṭhante
(PB 5.10.11) paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tr̥tīyam̐ savanam̐ saṃtiṣṭhante
(PB 5.10.12) pr̥ṣadājyena pracarya patnīs saṃyājayanti

(PB 6.1.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa etam agniṣṭomam apaśyat tam āharat tenemāḥ prajā asr̥jata
(PB 6.1.2) ekādaśena ca vai satā stotreṇāgniṣṭomasyāsr̥jataikādaśena ca māsā sam̐vvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagr̥hṇād dvādaśena ca māsā sam̐vvatsarasya
(PB 6.1.3) tasmāt prajā daśamāso garbhaṃ bhr̥tvaikādaśam anu prajāyante tasmād dvādaśaṃ nābhyatiharanti dvādaśena hi parigr̥hītās tad ya evam̐v veda pari jātāḥ prajā gr̥hṇāti pra jātā janayanti
(PB 6.1.4) tāsāṃ parigr̥hītānām aśvatary atyakrāmat tasyā anuhāya reta ādattā tad vaḍavāyāṃ nyamāḍ yasmād vaḍavā dviretās tasmād aśvatary aprajā āttaretā hi
(PB 6.1.5) tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotredeyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti
(PB 6.1.6) so 'kāmayata yajñam̐ sr̥jeyeti sa mukhata eva trivr̥tam asr̥jata taṃ gāyatrī cchando 'nyasr̥jyatāgnir devatā brāhmaṇo manuṣyo vasanta r̥tus tasmāt trivr̥t stomānāṃ mukhaṃ gāyatrī cchandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta r̥tūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sr̥ṣṭaḥ
(PB 6.1.7) karoti mukhena vīryaṃ ya evam̐v veda
(PB 6.1.8) sa urasta eva bāhubhyāṃ pañcadaśam asr̥jata taṃ triṣṭup chando 'nvasr̥jyatendro devatā rājanyo manuṣyo grīṣma r̥tus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma r̥tus tasmād u bāhuvīryo bāhubhyām̐ hi sr̥ṣṭaḥ
(PB 6.1.9) karoti bāhubhyāṃ vīryaṃ ya evam̐v veda
(PB 6.1.10) sa madhyata eva prajananāt saptadaśam asr̥jata taṃ jagatī cchando 'nvasr̥jyata viśve devā devatā vaiśyo manuṣyo varṣā r̥tus tasmād vaiśyo 'dyamāno na kṣīyate prajananād dhi sr̥ṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sr̥ṣṭaḥ
(PB 6.1.11) sa patta eva pratiṣṭhāyā ekavim̐śam asr̥jata tam anuṣṭup chando 'nvasr̥jyata na kā cana devatā śūdro manuṣyas tasmāc chūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kā cana devatā 'nvasr̥jyata tasmāt pādāv anejyaṃ nāti vardhate patto hi sr̥ṣṭas tasmād ekavim̐śastomānāṃ pratiṣṭhā pratiṣṭhāyā hi sr̥ṣṭas tasmād anuṣṭubhaṃ chandām̐si nānu vyūhanti
(PB 6.1.12) pāpavasīyaso vidhr̥tyai
(PB 6.1.13) vidhr̥tiḥ pāpavasīyaso bhavati ya evam̐v veda

(PB 6.2.1) yo vai stomān upadeśanavato vedopadeśanavān bhavati
(PB 6.2.2) prāṇo vai trivr̥d ardhamāsaḥ pañcadaśaḥ sam̐vvatsaraḥ saptadaśa āditya ekavim̐śa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evam̐v veda
(PB 6.2.3) ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punar navā bhavanti
(PB 6.2.4) eṣu lokeṣu pratitiṣṭhati ya evam̐v veda
(PB 6.2.5) devatā vāva trayastrim̐śo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastrim̐śau
(PB 6.2.6) sa devena yajñena yajate ya evam̐v veda
(PB 6.2.7) yo vā adhipatiṃ vedādhipatir bhavati trayastrim̐śo vai stomānam adhipatiḥ puruṣaḥ paśumān
(PB 6.2.8) tasmān nyañco 'nye paśavo 'danty ūrdhvaḥ puruṣo 'dhipatir hi saḥ
(PB 6.2.9) adhipatiḥ samānānāṃ bhavati ya evam̐v veda

(PB 6.3.1) eṣa vāva yajño yad agniṣṭomaḥ
(PB 6.3.2) ekasmā anyo yajñaḥ kāmāyāhriyate sarvebhyo 'gniṣṭomaḥ
(PB 6.3.3) dvādaśa stotrāṇy agniṣṭomo dvādaśamāsāḥ sam̐vvatsaraḥ sam̐vvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samr̥ddhaḥ
(PB 6.3.4) dvādaśa stotrāṇi dvādaśa śastrāṇi tac caturvim̐śatiś caturvim̐śatir ardhamāsāḥ sam̐vvatsaraḥ sam̐vvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samr̥ddhaḥ
(PB 6.3.5) agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasasya
(PB 6.3.6) kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājam̐ sam̐stutaḥ saṃpadyate virāḍ vai cchandasāṃ jyotiḥ
(PB 6.3.7) jyotiḥ samānānāṃ bhavati ya evam̐v veda
(PB 6.3.8) jyeṣṭhayajño vā eṣa yad agniṣṭomaḥ
(PB 6.3.9) prajāpatiḥ prajā asr̥jata tā asmai śraiṣṭhyāya nātiṣṭhanta sa etam agniṣṭomam apaśyat tam āharat tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta
(PB 6.3.10) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evam̐v veda
(PB 6.3.11) yat tv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinam̐ savanaṃ jāgataṃ tr̥tīyasavanaṃ kva tarhi turīyaṃ cchando 'nuṣṭub iti
(PB 6.3.12) chandasāṃ vā anvavaluptiṃ yajamāno 'nvavalupyate
(PB 6.3.13) aṣṭākṣarā gāyatrī hiṅkāro navama ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī cchandobhirevānuṣṭubham āpnoti yajamānasyānavalopāya
(PB 6.3.14) yo vā anuṣṭubham̐ sarvatrāpim̐ savanāny anvāyattām̐ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ vveda sarvatrāpir bhavati
(PB 6.3.15) yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānām̐v vīryavattamās tān yuñjate trivr̥t pañcadaśa ekavim̐śa ete vai stomānām̐v vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai
(PB 6.3.16) catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai

(PB 6.4.1) prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vr̥ṇīte
(PB 6.4.2) tām ucchrayati dyutānas tvā māruta ucchrayatūd divam̐ stabhānāntarikṣaṃ pr̥ṇa dr̥m̐ha pr̥thivīm
(PB 6.4.3) tām anvārabhata āyoṣ ṭvā sadane sādayāmy avataś chāyāyām̐ samudrasya hr̥daya iti
(PB 6.4.4) yajño vā āyus tasya tat sadanaṃ kriyate
(PB 6.4.5) yajño vā avati tasya sā cchāyā kriyate
(PB 6.4.6) madhyato vā ātmano hr̥dayaṃ tasmān madhye sadasa audumbarī mīyate
(PB 6.4.7) namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti
(PB 6.4.8) sāmā yūnarvāhāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan
(PB 6.4.9) yo vā evam̐ sāmne namaskr̥tya sāmnārtvijyaṃ karoti na sāmno hīyate nainam̐ sāmāpahate
(PB 6.4.10) ya enam anuvyāharati sa ārtim ārchati
(PB 6.4.11) ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater vā etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti
(PB 6.4.12) tasmād yatraiṣā yātayāmā kriyate tat prajā aśanāyavo bhavanti
(PB 6.4.13) sāma devānām annam̐ sāmany eva tad devebhyo 'nna ūrhaṃ dadhāti sa eva tad ūrji śritaḥ prajābhya ūrjaṃ vibhajati
(PB 6.4.14) udaṅṅ āsīna udgāyaty udīcīṃ tādr̥śam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tādr̥śam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tādr̥śam ūrjā bhājayati prāñco 'nya r̥tvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitām̐ hi bhūyiṣṭhāḥ prīṇanti
(PB 6.4.15) brahmavādino vadanti kasmāt satyāt prāñco 'nya r̥tvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annam̐v vidyate sarvā hy abhīṣṭāḥ prītāḥ

(PB 6.5.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sr̥jyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agr̥hṇata tāṃ vai sa āyuṣārtim atyajīvat
(PB 6.5.2) āyuṣārtim atijīvati ya evam̐v veda /
(PB 6.5.3) raṃ prohed vānaspatyo 'si bārhaspatyo 'si prājāpatyo 'si prajāpater mūrdhāsy atyāyupātram asīdam ahaṃ māṃ prāñcaṃ prohāmi tejase brahmavarcasāyeti
(PB 6.5.4) yad āha vānaspatya iti satyenaivainaṃ tat prohati
(PB 6.5.5) yad āha bārhaspatya iti br̥haspatir vai devānām udgātā tam eva tad yunakti
(PB 6.5.6) yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata
(PB 6.5.7) yad āhātyāyupātram ity ati hy etad anyāni pātrāṇi yad droṇakalaśo devapātraṃ droṇakalaśaḥ
(PB 6.5.8) devapātrī bhavati ya evam̐v veda
(PB 6.5.9) brāhmaṇaṃ pātre na mīmām̐seta yaṃ brāhmaṇam iva manyate pra devapātram āpnoti na manuṣyapātrāc chidyate
(PB 6.5.10) vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācam̐s tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvam̐s tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayām̐s tenāsam̐sr̥ṣṭā asāmeti
(PB 6.5.11) śuddhā asmā āpaḥ pūtā bhavanti ya evam̐v veda
(PB 6.5.12) sā punartātyakrāmat sā vanaspatīn prāviśat tān devāḥ punar ayācam̐s tāṃ na punar adadus tān aśapan svena vaḥ kiṣkuṇā vajreṇa vr̥ścān iti tasmād vanaspatīn svena kiṣkuṇā vajreṇa vr̥ścanti devaśaptā hi
(PB 6.5.13) tām̐v vanaspatayaś caturdhā vācam̐v vinyadadhur dundubhau vīṇāyām akṣe tūṇave tasmād eṣā vadiṣṭhaiṣā valgutamā vāg vā vanaspatīnāṃ devānām̐ hy eṣā vāg āsīt
(PB 6.5.14) adho-'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varudhyā upary-upary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigr̥hṇanti
(PB 6.5.15) yasya kāmayetāsuryam asya yajñaṃ kuryām̐v vācam̐v vr̥ñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣan upaspr̥śed asuryam asya yajñaṃ karoti vācam̐v vr̥ṅkte yo 'sya priyaḥ syād anupaspr̥śann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati
(PB 6.5.16) yan nv ity āhur vācānyān r̥tvijo vr̥ṇate kasmād udgātāro vr̥tā ārtvijyaṃ kurvantīti
(PB 6.5.17) yad droṇakalaśam upasīdanti tenodgātāro vr̥tāḥ
(PB 6.5.18) prājāpatyā vā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vr̥ṇīte
(PB 6.5.19) prāñca upasīdanti prāñco yajñasyāgre karavāmeti
(PB 6.5.20) anabhijitā vā eṣodgātr̥̄ṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai
(PB 6.5.21) yan nv ity āhur antarāśvaḥ prāsevau yujyate 'ntarā śamya anaḍvān ka udgātr̥̄ṇāṃ yoga iti yad droṇakalaśam upasīdanti sa eṣāṃ yogas tasmād yuktair evopasadyaṃ na hy ayukto vahati

(PB 6.6.1) grāvṇaḥ sam̐sādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnam̐ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti
(PB 6.6.2) yaṃ dviṣyād vimukhān grāvṇaḥ kr̥tvedam aham amum amuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo 'muṣmād annādyān nirūhāmīti nirūhed viśa evainam annādyān nirūhati
(PB 6.6.3) yo 'sya priyaḥ syāt saṃmukhān grāvṇaḥ kr̥tvedam aham amuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśy amuṣinn annādye 'dhyūhāmīty adhyūhed viśy evainam annādye 'dhyūhati
(PB 6.6.4) atho tad ubhayam anādr̥tyedam ahaṃ māṃ tejasi brahmavarcasse 'dhyūhāmīty adhyūhet tejasy eva brahmavarcasa ātmānam adhyūhati
(PB 6.6.5) yaḥ kāmayeta viśā rāṣṭram̐ hanyām iti vyūhya grāvṇo 'dho droṇakalaśam̐ sādayitvopām̐śusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭram̐ hanmīti viśaiva tad rāṣṭram̐ hanti
(PB 6.6.6) yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati cchandām̐si vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti
(PB 6.6.7) vasavas tvā gāyatreṇa cchandasā punantu rudrās tvā traiṣṭubhena cchandasā punantv ādityās tvā jāgatena cchandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evam̐v veda
(PB 6.6.8) svarbhānur vā āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānam̐s te 'trim upādhāvam̐s tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kr̥ṣṇāvir abhavad yad dvitīyam̐ sā rajatā yat tr̥tīyam̐ sā lohinī yayā varṇam abhyatr̥ṇat sā śuklāsīt
(PB 6.6.9) tasmāc chuklaṃ pavitram̐ śukraḥ somaḥ sa śukratvāya
(PB 6.6.10) yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kr̥ṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti
(PB 6.6.11) tasmād ātreyaṃ candreṇecchanty atrir hi tasya jyotiḥ
(PB 6.6.12) abhyatr̥ṇat pavitram̐v vigr̥hṇanti hastakāryam eva tad yajñasya kriyata etad vā udgātr̥̄ṇām̐ hastakāryaṃ yat pavitrasya vigrahaṇam
(PB 6.6.13) na hastaveṣyān nir r̥cchati ya evam̐v veda
(PB 6.6.14) yo 'pi na vigr̥hṇāti prāṇād enam antaryanti
(PB 6.6.15) taṃ brūyād vepamānaḥ prameṣyasa iti vepamāna eva pramīyate
(PB 6.6.16) pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate
(PB 6.6.17) āyuṣe me pavasva varcase me pavasva viduḥ pr̥thivyā divo janitrāc chr̥ṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti
(PB 6.6.18) eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati
(PB 6.6.19) ācchinnaṃ pāvayanti yajñaṃ caiva prāṇām̐ś ca saṃtanvanti saṃtataṃ pāvayanti yajñasya saṃtatyai

(PB 6.7.1) br̥haspatir vai devānām udagāyat tam̐ rakṣām̐sy ajighām̐san sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat
(PB 6.7.2) sūryo mā divābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti
(PB 6.7.3) ete vā eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat
(PB 6.7.4) karoti vācā vīryaṃ na sadasyām ārtim ārcchati ya evam̐v veda
(PB 6.7.5) vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sā 'bravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti
(PB 6.7.6) tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācas pataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti
(PB 6.7.7) vāh vai sarasvatī tām eva tad bhāgadheyenārabhate
(PB 6.7.8) yaṃ dviṣyāt tasyaitām āhutiṃ juhuyād vācaṃ manasā dhyāyed vācam evāsya vr̥ṅkte
(PB 6.7.9) bahiṣpavamānam̐ sarpanti svargam eva tal lokam̐ sarpanti
(PB 6.7.10) prakvāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mr̥gadharmo vai yajño yajñasya śāntyā apratrāsāya
(PB 6.7.11) vācaṃ yacchanti yajñam eva tad yacchanti yad vyavavadeyur yajñaṃ nirbrūyus tasmān na vyavavadyam
(PB 6.7.12) pañcartvijaḥ sam̐rabdhāḥ sarpanti pā-nkto yajño yāvān yajñas tam eva saṃtanvanti
(PB 6.7.13) yadi prastotāvacchidyate yajñasya śiraś chidyate brahmaṇe varaṃ dattvā sa eva punar vartavyaś chinnam eva tat pratidadhāti
(PB 6.7.14) yady udgātāvacchidyate yajñena yajamāno vyr̥dhyate 'dakṣiṇaḥ sa yajñakratuḥ sam̐sthāpyo 'thānya āhr̥tyas tasmin deyaṃ yāvad dāsyan syāt
(PB 6.7.15) yadi pratihartā 'vacchidyate paśubhir yajamāno vyr̥dhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate
(PB 6.7.16) adhvaryuḥ prastaram̐ harati
(PB 6.7.17) yajamāno vai prastaro yajamānam eva tat svargam̐l lokam̐ harati
(PB 6.7.18) yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāsamayam̐s tasmād aśvaḥ prastareṇa saṃmr̥jyamāna upāvarabhate yad adhvaryuḥ prastaram̐ harati yajñasya śāntyā apratrāsāya
(PB 6.7.19) prajāpatiḥ paśun asr̥jata te 'smāt sr̥ṣṭā aśanāyanto 'pākrāmam̐s tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtim iva hi tr̥ṇaṃ paśava upāvartante
(PB 6.7.20) upainaṃ paśava āvartante ya evam̐v veda
(PB 6.7.21) prastaram āsadyodgāyed dhaviṣo 'skandāya
(PB 6.7.22) yajamānaṃ tu svargāl lokā avagr̥hṇāti
(PB 6.7.23) aṣṭhīvatopaspr̥śatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānam̐ svargāl lokād avagr̥hṇāti
(PB 6.7.24) cātvālam avekṣya bahiṣpavamānam̐ stuvanty atra vā asāv āditya āsīt ta devā bahiṣpavamānena svargam̐l lokam aharan yac cātvālam avekṣya bahiṣpavamānam̐ stuvanti yajamānam eva tat svargam̐l lokam̐ haranti

(PB 6.8.1) sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti
(PB 6.8.2) navabhiḥ stuvanti hiṅkāro daśamo daśākṣarā virāḍ virājam evāsya yajñamukhe dadhāti
(PB 6.8.3) navabhiḥ stuvanti prāṇāḥ prāṇair evainam̐ samarddhayanti hiṅkāro daśamas tasmān nābhir anavatr̥ṇṇā daśamī prāṇānām
(PB 6.8.4) navabhiḥ stuvanti navādhvaryuḥ prātaḥsavane grahān gr̥hṇāti tān eva tat pāvayanti teṣāṃ prāṇān utsr̥janti
(PB 6.8.5) prajāpatir vai hiṅkāras trayo bahiṣpavamānyo yad dhiṅkr̥tya prastauti mithunam evāsyā yajñamukhe dadhāti prajananāya
(PB 6.8.6) eṣa vai stomasya yogo yad dhiṅkāro yad dhiṅkr̥tya prastauti yuktenaiva stomena prastauti
(PB 6.8.7) eṣa vai sāmnām̐ raso yad dhiṅkāro yad dhiṅkr̥tya prastauti rasenaivaitā abhyudya prastauti
(PB 6.8.8) āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekārūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ
(PB 6.8.9) parācībhiḥ stuvanti tasmāt parāñcaḥ prajāyante parāñco vitiṣṭhante
(PB 6.8.10) apariśrite stuvanti tasmād aparigr̥hītā āraṇyāḥ paśavaḥ
(PB 6.8.11) bahiḥ stuvanty antar anuśam̐santi tasmād grāmam āhr̥tair bhuñjate
(PB 6.8.12) grāmebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ
(PB 6.8.13) punarabhyāvartam̐ stuvanti tasmāt pretvaryaḥ pretya punar āyanti
(PB 6.8.14) pariśrite stuvanti tasmāt parigr̥hītā grāmyāḥ paśavaḥ
(PB 6.8.15) amuṣmai vā etal lokāya stuvanti yad bahiṣpavamānam̐ sakr̥d dhiṅkr̥tābhiḥ parācībhiḥ stuvanti sakr̥d dhīto 'sau parāṅ lokaḥ
(PB 6.8.16) asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartam̐ stuvanti tasmād ayam̐l lokaḥ punaḥ-punaḥ prajāyate
(PB 6.8.17) parāñco vā eteṣāṃ prāṇā bahvantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhr̥tyai
(PB 6.8.18) cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇam uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati

(PB 6.9.1) upāsmai gāyata nara iti grāmakāmāyapratipadaṃ kuryāt
(PB 6.9.2) naro vai devānāṃ grāmo grāmam evāsmā upākaḥ
(PB 6.9.3) upa vā annam-annam evāsmā upākaḥ
(PB 6.9.4) upoṣu jātam apturam iti prajākāmāya pratipadaṃ kuryāt
(PB 6.9.5) upa vai prajā tāṃ jātam ity evājījanat
(PB 6.9.6) sa naḥ pasvasya śaṃ gava iti pratipadaṃ kuryāt
(PB 6.9.7) yām̐ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti
(PB 6.9.8) śaṃ janāyeti dvipade śam arvata ity ekaśaphāya
(PB 6.9.9) viṣeṇa vai tām̐ samām oṣadhayo 'ktā bhavanti yām̐ samāṃ mahādevaḥ paśūn hanti yac cham̐ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kr̥ṣṭapacyāś ca kr̥ṣṭapacyāś ca
(PB 6.9.10) pavasva vāco agriya iti pratipadaṃ kuryād yaṃ kāmayeta samānānām̐ śīreṣṭhaḥ syād iti
(PB 6.9.11) pavasva vāco agriya ity agram evainaṃ pariṇayati
(PB 6.9.12) śrīr vai vāco 'gram̐ śriyam evāsmin dadhāti
(PB 6.9.13) ete asr̥gram indava iti bahubhyaḥ pratipadaṃ kuryāt
(PB 6.9.14) eta iti sarvān evainān r̥ddhyai bhūtyā abhivadati
(PB 6.9.15) eta iti vai prajāpatir devān asr̥jatāsr̥gram iti manuṣyān indava iti pitr̥̄m̐s tiraḥ pavitra iti grahān āśava iti stotraṃv viśvānīti śastram abhi saubhagety anyāḥ prajāḥ
(PB 6.9.16) yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm
(PB 6.9.17) sarvān vr̥ddhim ārdhnuvam̐ sthiteva hy eṣā vyāhr̥tiḥ
(PB 6.9.18) yad asr̥gram iti tasmān manuṣyāḥ śvaḥ-śvaḥ sr̥jyante
(PB 6.9.19) yad indava itīndava iva hi pitaraḥ
(PB 6.9.20) mana iva
(PB 6.9.21) yāntāḥ prajāḥ sr̥ṣṭā r̥ddhim ārdhnuvam̐s tām r̥dhnuvanti yeṣām evaṃv vidvān etāṃ pratipadaṃ karoti
(PB 6.9.22) chandām̐si vai somam āharam̐s taṃ gandharvo viśvāvasuḥ paryamuṣṇāt. tenāpaḥ prāviśat taṃ devatā anvaiccham̐s taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pr̥thag indavo 'sr̥jyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asr̥gram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sr̥jyate yad ete asr̥gram indava iti prastauti yajñam eva tat sr̥ṣṭaṃ devatābhyaḥ prāha
(PB 6.9.23) vyr̥ddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍam̐ hi yad iḍām asmabhyam̐ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti
(PB 6.9.24) davidyūtatyā ruceti vrātāya pratipadaṃ kuryāt
(PB 6.9.25) davidyūtatyā receti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kr̥pety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā cchandasām̐ rūpaṃ cchandām̐sīva khalu vai vratopadeṣā pratipad bhavati svenaivainām̐s tad rūpeṇa samardhayati
(PB 6.9.26) vr̥ddhā vā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandām̐sīndriyeṇaivainān vīryeṇa samardhayati

(PB 6.10.1) agna āyūm̐ṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate
(PB 6.10.2) apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti
(PB 6.10.3) yad āyūm̐ṣīty āha ya eva jīvanti teṣv āyur dadhāti
(PB 6.10.4) ā no mitrāvaruṇeti jyogāmayāvine pratipadaṃ kuryāt
(PB 6.10.5) apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti
(PB 6.10.6) apaghnan pavate mr̥dho 'pa somo arāvṇa ity anr̥tam abhiśasyamānāya pratipadaṃ kuryāt
(PB 6.10.7) arāvāṇo vā ete ye 'nr̥tam abhiśam̐santi tān evāsmād apahanti
(PB 6.10.8) gacchann indrasya niṣkr̥tam iti pūtam evainaṃ yajñiyam indrasya niṣkr̥taṃ gamayati
(PB 6.10.9) vr̥ṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vr̥ṣā vai rājanyo vr̥ṣāṇam evainaṃ karoti
(PB 6.10.10) marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati
(PB 6.10.11) viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigr̥hṇāty anapakrāmukāsmād viḍ bhavati
(PB 6.10.12) pavasvendo vr̥ṣāsuta iti pratipadaṃ kuryād yaḥ kāmayeta jane ma r̥dhyeteti
(PB 6.10.13) kr̥dhī no yaśaso jana iti janatāyām evāsmā r̥dhyate
(PB 6.10.14) yuvam̐ hi sthaḥ svaḥ patī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati
(PB 6.10.15) prāsya dhārā akṣarann iti vr̥ṣṭikāmāya pratipadaṃ kuryāt
(PB 6.10.16) prāsya dhārā akṣarann iti divo vr̥ṣṭiṃ cyāvayati vr̥ṣṇaḥ sutasyaujasa ity antarikṣāt
(PB 6.10.17) devām̐ anu prabhūṣata ity asmin loke pratiṣṭhāpayati
(PB 6.10.18) ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vr̥ṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vr̥ṣṭiṃ prayacchati
(PB 6.10.19) tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa up no gr̥ham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram

(PB 7.1.1) ime vai lokā gāyatraṃ tryāvr̥d geyaṃ trayo hīme lokā yat tryāvr̥d gāyaty ebhir evainaṃ lokaiḥ saṃmimīte
(PB 7.1.2) dvir avanarded dhiṅ kuryāt tr̥tīyam
(PB 7.1.3) yat trir avanardaty ati tad gāyatram̐ recayati
(PB 7.1.4) yo vai gāyatreṇāpratihr̥tenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ
(PB 7.1.5) sa manasā dhyeyaḥ pratihr̥tena gāyatreṇodgāyati pratitiṣṭhati
(PB 7.1.6) yo vā ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvr̥ścyata ima enaṃ lokā ūrjjābhisaṃvasate
(PB 7.1.7) mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt
(PB 7.1.8) aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivr̥ṇakti
(PB 7.1.9) prāṇo gāyatraṃ na vyavānyāt prāṇasyāvicchedāya yadi vyavāniti pramāyuko bhavati yadi na vyavāniti sarvam āyur eti
(PB 7.1.10) yadi vyavānyān madhya r̥co vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti
(PB 7.1.11) iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine ham̐sīty abhicarate
(PB 7.1.12) ete vai gāyatrasya dohāḥ
(PB 7.1.13) brahmavarcasasī paśumān bhavati ya evam̐v veda

(PB 7.2.1) prajāpatir devebhya ātmānaṃ yajñaṃ kr̥tvā prāyacchat te 'nyo 'nyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyam̐s tad ājyānām ājyatvam
(PB 7.2.2) sa indro 'ved agnir vā idam agra ujjyeṣyatīti so 'bravīd yataro nāv idam agra ujjayat tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahī yan nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya
(PB 7.2.3) catvāri santi ṣaḍ devatyāni
(PB 7.2.4) ṣaḍdhā vihito yajño yāvān yajñas tam evārabhate
(PB 7.2.5) sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
(PB 7.2.6) grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartam̐ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti

(PB 7.3.1) etāvatā vāva mādhyandinam̐ savanaṃ pupuve
(PB 7.3.2) tribhiś ca cchandobhiḥ pañcabhiś ca sāmabhiḥ
(PB 7.3.3) yan mādhyandinena pavamānena stuvanti mādhyandinam eva tat savanaṃ pāvayanti
(PB 7.3.4) etāvanti vāva sarvāṇi sāmāni yāvanti mādhyandine pavamāne
(PB 7.3.5) gāyatraṃ nidhanavad anidhanam aiḍam
(PB 7.3.6) yan mādhyandinena pavamānena stuvanti sarvair eva tat sāmabhiḥ stuvanti
(PB 7.3.7) ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati
(PB 7.3.8) prāṇāpānā vā etāni cchandām̐si prāṇo gāyatrī vyāno br̥haty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya
(PB 7.3.9) ime vai lokā etāni cchandām̐sy ayam eva gāyatry ayaṃ madhyamo br̥haty asāv uttamas triṣṭub yad etaś chandobhiḥ sam̐hitaiḥ stuvanty eṣām̐ lokānām avicchedāya
(PB 7.3.10) yad anyac chando 'ntarā vyaveyād imām̐l lokān vicchindyāt
(PB 7.3.11) gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate
(PB 7.3.12) yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt
(PB 7.3.13) nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryam̐ samardhayati
(PB 7.3.14) aiḍena br̥hatīm ārabhante
(PB 7.3.15) paśavo vā iḍā paśavo br̥hatī paśuṣv eva tat paśūn dadhāti
(PB 7.3.16) br̥hatyāṃ bhūyiṣṭhāni sāmāni bhavanti
(PB 7.3.17) tatrāpi triṇidhanam
(PB 7.3.18) abaliṣṭha iva vā ayaṃ madhyami lokas tasyaiva tad āyatanaṃ kriyate
(PB 7.3.19) triṇidhanaṃ bhavati trīṇi savanānāṃ chidrāṇi tāni tenāpidhīyante
(PB 7.3.20) triṇidhanaṃ bhavati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 7.3.21) triṇidhanaṃ bhavaty etena vai mādhyandinam̐ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinam̐ savanam̐ syāt
(PB 7.3.22) dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣthāpayati
(PB 7.3.23) anidhanam antato bhavati svargasya lokasyānatipādāya
(PB 7.3.24) yan nidhanavat syād yajamānam̐ svargāl lokān nirhanyāt
(PB 7.3.25) svāraṃ bhavati
(PB 7.3.26) svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati
(PB 7.3.27) gāyatraṃ purastād bhavati svāram antataḥ
(PB 7.3.28) prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān evatad ubhayato dadhāti tasmād ubhayataḥ prāṇāḥ paśavaḥ
(PB 7.3.29) yad gāyatraṃ purastād bhavati svāram antataḥ prāṇair eva praity apāne pratitiṣṭhati

(PB 7.4.1) etad vai yajñasya svargyaṃ yan mādhyandinam̐ savanaṃ mādhyandinasya pavamānaḥ pavamānasya br̥hatī yad br̥hatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante
(PB 7.4.2) devā vai cchandām̐sy abruvan yuṣmābhiḥ svargyaṃl lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvam̐s triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādi na vyāpnuvam̐s ta āsāṃ diśām̐ rasān prabr̥hya catvāry akṣarāṇy upādadhuḥ sā br̥haty abhavat tayemām̐l lokān vyāpnuvan
(PB 7.4.3) br̥hatī maryā yayemām̐l lokān vyāpāmeti tad br̥hatyā br̥hattvam
(PB 7.4.4) paśūn vā asyāntān upādadhuḥ paśavo vai br̥hatī yad br̥hatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante
(PB 7.4.5) yan nv ity āhur anyāni cchandām̐si varṣīyām̐si kasmād br̥haty ucyata eṣā hīmām̐l lokān vyāpnon nānyac chandaḥ kiṃ cana yāni sapta caturuttarāṇi cchandām̐si tāni br̥hatīm abhisaṃpadyante tasmād br̥haty ucyate
(PB 7.4.6) yan nv ity āhur gāyatraṃ prātaḥsavanaṃ traiṣṭubhaṃ mādhyandinam̐ savanaṃ jāgataṃ tr̥tīyasavanaṃ kasmād br̥hatyā madhyandine stuvantīti
(PB 7.4.7) bahiṣpavamānena vai devā ādityam̐ svargaṃl lokam aharan sa nādhriyata taṃ br̥hatyā madhyandine 'stabhnuvam̐s tasmād br̥hatyā madhyandinam̐ stuvanty ādityam̐ hy eṣā madhyandine dādhāra
(PB 7.4.8) yair u kaiś ca cchandobhir madhyandine stuvanti tāni triṣṭubham abhi saṃpadyante tasmāt triṣṭubho nayanti mādhyandināt savanāt

(PB 7.5.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa śocann amahīyamāno 'tiṣṭhat sa etad āmahīyavam apaśyat tenemāḥ prajā asr̥jata tāḥ sr̥ṣṭā amahīyanta yad amahīyanta tasmād āmahīyavam
(PB 7.5.2) tā asmāt sr̥ṣṭā apākrāmam̐s tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugram̐ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodham̐s tāsām̐ stauṣa iti manyūn avāśr̥ṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta
(PB 7.5.3) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evam̐v veda
(PB 7.5.4) prajānāṃ ca vā eṣā sr̥ṣṭiḥ pāpavasīyaś ca vidhr̥tir yad āmahīyavam
(PB 7.5.5) vidhr̥tiḥ pāpavasīyaso bhavati ya evam̐v veda
(PB 7.5.6) devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvsn yan no yaśa r̥cchāt tan naḥ sahāsad iti teṣā makhaṃ yaśa ārcchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭhābhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'cchinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravr̥ñjanti yajñasyaiva tac chiraḥ pratidadhati
(PB 7.5.7) tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābr̥hata
(PB 7.5.8) tad vai sa paśuvīryaṃ prābr̥hata paśavo vai rauravam
(PB 7.5.9) paśumān bhavati ya evam̐v veda
(PB 7.5.10) agnir vai rūras tasyaitad rauravam
(PB 7.5.11) asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam
(PB 7.5.12) athendro yaudhājayaṃ prābr̥hata tad vai sa vajraṃ prābr̥hata vajro vai yaudhājayam
(PB 7.5.13) vajraṃ bhrātr̥vyāya praharati ya evam̐v veda
(PB 7.5.14) indro vai yudhājit tasyaitad yaudhājayam
(PB 7.5.15) yudhā maryā ajaiṣmeti tasmād yaudhājayam
(PB 7.5.16) atha vāyur auśanaṃ prābr̥hata
(PB 7.5.17) tad vai sa prāṇvīryaṃ prābr̥hata prāṇā vā auśanam
(PB 7.5.18) sarvam āyur eti ya evam̐v veda
(PB 7.5.19) vāyur vā uśanam̐s tasyaitad auśanam
(PB 7.5.20) uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir apāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni
(PB 7.5.21) kāmadughā enam upatiṣṭhante ya evam̐v veda

(PB 7.6.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa tūṣṇīṃ manasādhyāyat tasya yan manasy āsīt tad br̥hat samabhavat
(PB 7.6.2) sa ādadhīta garbho vai me 'yam antarhitas taṃv vācā prajanayā iti
(PB 7.6.3) sa vācaṃ vyasr̥jata sā vāg rathantaram anvapadyata
(PB 7.6.4) ratham aryāḥ kṣeplātārīd iti tad rathantarasya rathantaratvam
(PB 7.6.5) tato br̥had anu prājāyata br̥han maryā idam̐ sa jyog antarabhūd iti tad br̥hato br̥hattvam
(PB 7.6.6) yathā vai putro jyeṣṭha evaṃ br̥hat prajāpateḥ
(PB 7.6.7) jyeṣṭhabrāhmaṇaṃ vā etat
(PB 7.6.8) pra jyaiṣṭhyam āpnoti ya evam̐v veda
(PB 7.6.9) yan nv ity āhur br̥hat pūrvaṃ prajāpatau samabhavat kasmād rathantaraṃ pūrvaṃ yogam ānaśa iti
(PB 7.6.10) br̥had eva pūrvam̐ samabhavad rathantaraṃ tu pūrvam̐ sr̥ṣṭyāsr̥jata tasmāt pūrvaṃ yogam ānaśe
(PB 7.6.11) tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti br̥hat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata
(PB 7.6.12) prāṇāpānau vai br̥hadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti
(PB 7.6.13) yan nv ity āhur ubhe br̥hadrathantare bahirṇidhane kasmād br̥had bahirṇidhanāni bhajate 'ntarṇidhanāni rathantaram iti
(PB 7.6.14) prāṇo br̥hat tasmād bahirṇidhanāni bhajate bahir hi prāṇo 'pāno rathantaraṃ tasmād antarṇidhanāni bhajate 'ntar hy apānaḥ
(PB 7.6.15) mahāvr̥kṣau vai br̥hadrathantare nidhanena samarpye
(PB 7.6.16) yad vai mahāvr̥kṣau samr̥cchete bahu tatra vibhagnaṃ prabhagnam̐ śete
(PB 7.6.17) airaṃ vai br̥had aiḍam̐ rathantaraṃ mano vai br̥had vāg rathantaram̐ sām a vai br̥had r̥g rathantaraṃ prāṇo vai br̥had apāno rathantaram asau vai loko br̥had ayam̐ rathantaram etāni manasānvīkṣyodgāyet kl̥ptābhyām evābhyām udgāyati

(PB 7.7.1) paśavo vai br̥hadrathantare aṣṭākṣareṇa prathamāyā (?) r̥caḥ prastauty aṣṭāśaphām̐s tat paśūn avarundhe
(PB 7.7.2) dvyakṣareṇottarayor r̥coḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati
(PB 7.7.3) pañcākṣareṇa rathantarasya pratiharati pāṅktām̐s tat paśūn avarundhe
(PB 7.7.4) caturakṣareṇa br̥hataḥ pratiharati catuṣpadas tat paśūn avarundhe
(PB 7.7.5) na vai br̥han na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād br̥hatī prathamā kakubhāv uttare tasmād br̥hadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat
(PB 7.7.6) nava br̥hato rohān rohati nava prāṇāḥ prāṇān evāvarundhe
(PB 7.7.7) trīn prathamāyām̐ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarundhe trīn madhyamāyām̐ rohaty ātmānaṃ prajāṃ paś+ūm̐s tān evāvarundhe trīn uttamāyām̐ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 7.7.8) sarvān kāmān avarundhe ya evam̐v vidvān br̥hato rohān rohati
(PB 7.7.9) vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃv vāg vai samudraḥ samudram evāntardadhāty ahim̐sāyai
(PB 7.7.10) balavad geyaṃ vajram evaṃ pravr̥ttaṃ pratyudgr̥hṇāti
(PB 7.7.11) balvalā kurvatā geyam abhilobhayateva vajram evābhilobhayati
(PB 7.7.12) kṣipraṃ geyam̐ svargasya lokasya samaṣṭyai
(PB 7.7.13) devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati
(PB 7.7.14) yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate
(PB 7.7.15) īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastuyamāne saṃmīlet svardr̥śaṃ prativīkṣeta nainaṃ cakṣur jahāti
(PB 7.7.16) prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananam̐ hanty asthuṣa iti vaktavyam̐ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti
(PB 7.7.17) pr̥ṣṭhāni vā asr̥jyanta tair devāḥ svargam̐l lokam āyam̐s teṣām̐ rathantaraṃ mahimnā nāśaknod utpatat
(PB 7.7.18) tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargam̐l lokam ait tān saṃbhr̥tyodgāyet
(PB 7.7.19) yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi

(PB 7.8.1) apo vā r̥tvyam ārcchat tāsāṃv vāyuḥ pr̥ṣṭhe vyavartata tato vasu vāmam̐ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃv vāmaṃ maryā idaṃ deveṣv ājānīti tasmād vāmadevyam
(PB 7.8.2) tat parigr̥hṇantāv abrūtām idam avidāvedaṃ nau mābhyartiḍhvam iti tat prajāpatir abravīn mad vā etad dhy ajani mama vā etad iti tad agnir abravīn māṃ (?) vā etad annam ajani mama vā etad iti tad indro 'bravīc chreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pr̥ṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam
(PB 7.8.3) yat kavatīṣu tena prājāpatyaṃ ko hi prajāpatir yad aniruktāsu tena prājāpatyam anirukto hi prajāpatiḥ
(PB 7.8.4) yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ
(PB 7.8.5) yat pr̥ṣṭheṣu nyadadadhus tenaindram̐ sarvāṇi hi pr̥ṣṭhānīndrasya niṣkevalyāni
(PB 7.8.6) yan maitrāvaruṇo 'nuśam̐sati tena maitrāvaruṇam
(PB 7.8.7) yad bahudevatyam uttamaṃ padaṃ tena vaiśvadevam̐ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 7.8.8) prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pr̥ṣṭhāni sr̥jā iti
(PB 7.8.9) sa rathantaram asr̥jata tad rathasya ghoṣo 'nvasr̥jyata
(PB 7.8.10) sa br̥had asr̥jata tat stanayitnor ghoṣo 'nvasr̥jyata sa vairūpam asr̥jata tad vā tasya ghoṣo 'nvasr̥jyata
(PB 7.8.11) sa vairūpam asr̥jata tad agner ghoṣo 'nvasr̥jyata
(PB 7.8.12) sa śakvarīr asr̥jata tad apāṃ ghoṣo 'nvasr̥jyata
(PB 7.8.13) sa revatīr asr̥jata tad gavāṃ ghoṣo 'nvasr̥jyata
(PB 7.8.14) etair vā etāni saha ghoṣair asr̥jyanta
(PB 7.8.15) sarve 'smin ghoṣāḥ sarvāḥ puṇyā vāco vadanti ya evam̐v veda

(PB 7.9.1) pitā vai vāmadevyaṃ putrāḥ pr̥ṣṭhāni
(PB 7.9.2) etasmād vā etāni yoner asr̥jyanta
(PB 7.9.3) tasmāt pr̥ṣṭhānām̐ stotraṃ vāmadevyenānuṣṭuvanti śāntyai
(PB 7.9.4) yad dhi putro 'śāntaṃ carati pitā tac chamayati
(PB 7.9.5) ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asr̥jyetāṃ br̥hac ca ratantaraṃ ca
(PB 7.9.6) yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad br̥hatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ
(PB 7.9.7) dhruva āsīno vāmadevyenodgāyet paśūnām upavr̥tyai
(PB 7.9.8) upainaṃ paśava āvartante ya evam̐v veda
(PB 7.9.9) antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahim̐satevodgeyaṃ paśūnām ahim̐sāyai
(PB 7.9.10) katham iva vāmadevyaṃ geyam ity āhuḥ
(PB 7.9.11) yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti
(PB 7.9.12) svadhūr vāmadevyaṃ geyam
(PB 7.9.13) yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati
(PB 7.9.14) yāty asyānyo niyānena nānyasya niyānena yāti
(PB 7.9.15) na br̥hato na rathantarasyānurūpaṃ geyam̐ svenaivāyatanena geyam āyatanavān bhavati
(PB 7.9.16) devā vai paśūn vyabhajanta te rudram antarāyam̐s tān vāmadevyasya stotra upekṣate
(PB 7.9.17) aniruktaṃ geyam
(PB 7.9.18) yan nirāha rudrāya paśūn apidadhāti rudras tām̐ samāṃ paśūn dhātuko bhavati
(PB 7.9.19) revatīṣu vāmadevyena paśukāmaḥ stuvīta
(PB 7.9.20) āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati
(PB 7.9.21) anavartiḥ paśuto bhavati prajā svasya mīliteva bhavati
(PB 7.9.22) kavatībhyo hy eti prajāpateḥ

(PB 7.10.1) imau vai lokau sahāstāṃ tau viyantāv abrūtāṃv vivāhaṃv vivahāvahai saha nāv astv iti
(PB 7.10.2) tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai
(PB 7.10.3) tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase
(PB 7.10.4) pravasīyām̐saṃ vivāham āpnoti ya evam̐v veda
(PB 7.10.5) ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti
(PB 7.10.6) yad rathantareṇa stuvantīmam̐l lokaṃ tena yunakty antarikṣaṃv vāmadevyena naudhasenāmuṃ yad br̥hatā stuvanty amum̐l lokaṃ tena yanakty antarikṣaṃv vāmadevyena śyaitenemam
(PB 7.10.7) kl̥ptān imāl lokān upāste ya evam̐v veda
(PB 7.10.8) br̥hadrathantare vai śaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti br̥had evāsmai tat prati prayuñjanti br̥had dhy etat paro'kṣaṃ yan naudhasaṃ yad br̥hate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaram̐ hy etat paro'kṣaṃ yac chyaitam
(PB 7.10.9) ubhabhyāṃ br̥hadrathantarābhyām̐ stute ya evam̐v veda
(PB 7.10.10) devā vai brahma vyabhajanta tāṃ nodhāḥ kākṣīvata āgacchat te 'bruvann r̥ṣir na āgam̐s tasmai brahma dadāmeti tasmā etat sāma prāyaccham̐s tasmān naudhasaṃ brahma vai naudhasam
(PB 7.10.11) brahmavarcasakāma etena stuvīta brahmavarcasī bhavati
(PB 7.10.12) athaitac chyaitam
(PB 7.10.13) prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmam̐s tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yac chetyā abhavam̐s tasmāc chyaitaṃ paśavo vai śyaitam
(PB 7.10.14) paśukāma etena stuvīta paśumān bhavati
(PB 7.10.15) prajāpatiḥ prajā asr̥jata tāḥ sr̥ṣṭā aśocam̐s tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tām̐ samāṃ prajā yatraivaṃ vidvāñ chyaitenodgāyati
(PB 7.10.16) eṣa vai yajamānasya prajāpatir yad udgātā yac chyaitena hiṅ karoti prajāpatir eva bhūtvā prajā abhijihgrati
(PB 7.10.17) vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati

(PB 8.1.1) āṣkāraṇidhanaṃ kāṇvaṃv vaṣaṭkāraṇidhanam abhicaraṇīyasya brahmasāma kuryād abhinidhanaṃ mādhyandine pavamāne
(PB 8.1.2) deveṣur vā eṣā yad vaṣatkāro 'bhīti vā indro vr̥trāya vajraṃ prāharad abhītyevāsmai vajraṃ prahr̥tya deveṣv ā vaṣaṭkāreṇa vidhyati
(PB 8.1.3) traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśam̐siṣa ity etāsu
(PB 8.1.4) indro yatīn sālāvr̥kebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo br̥hadgiriḥ pr̥thuraśmis te 'bruvan ko naḥ putrān bhariṣyantīty aham intīndro 'bravīt tām̐s trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham
(PB 8.1.5) sa ātmānam eva punar upādhāvat tvam aṅga praśam̐siṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asr̥jata tān ebhyaḥ prāyacchat te pratyatiṣṭhan
(PB 8.1.6) yaḥ paśukāmaḥ syād yah pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati
(PB 8.1.7) trivīryaṃ vā etat sāma trīndriyam aindrya r̥ca aindram̐ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati
(PB 8.1.8) traiśokaṃ jyogāmayāvine brahmasāma kuryāt
(PB 8.1.9) ime vai lokāḥ sahāsam̐s te 'śocantam̐s teṣām indra etena sāmnā śucam apāhan yat trayāṇām̐ śocatām apāham̐s tasmāt traiśokam
(PB 8.1.10) yāsmād apāhan sā pum̐ścalīṃ prāviśad yām antarikṣāt sā klībaṃ yām amuṣmāt sainasvinam
(PB 8.1.11) tasmāt teṣāṃ nāśaitavyā ya eṣām āśāmeti tasmā eva śuco 'pabhajate
(PB 8.1.12) śucā vā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti
(PB 8.1.13) diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati

(PB 8.2.1) āṣkāraṇidhanaṃ kāṇvaṃ pratiṣṭhākāmāya brahmasāma kuryāt
(PB 8.2.2) kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vr̥ṣadam̐śasyāṣiti kṣuvata upāśr̥ṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai
(PB 8.2.3) vasiṣṭhasya janitraṃ prajākāmāya brahmasāma kuryāt
(PB 8.2.4) vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai
(PB 8.2.5) ātharvaṇaṃ lokakāmāya brahmasāma kuryāt
(PB 8.2.6) atharvāṇo vā etal lokākāmāḥ sāmāpaśyam̐s tenāmartyam̐l lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai
(PB 8.2.7) abhīvartaṃ bhrātr̥vyavate brahmasāma kuryāt
(PB 8.2.8) abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātr̥vyasyābhivr̥tyai
(PB 8.2.9) śrāyantīyaṃ yajñavibhraṣṭāya brahmasāma kuryāt
(PB 8.2.10) prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva
(PB 8.2.11) yac chrāyantīyaṃ brahmasāma bhavati śrīṇāti caivenam̐ sac ca karoti

(PB 8.3.1) devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvam̐s tebhya etat sāma prāyacchad etenainān kālayiṣyaddham iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam
(PB 8.3.2) ebhyo vai lokebhyo bhrātr̥vyaṃ kālayate ya evam̐v veda
(PB 8.3.3) stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām āvr̥ñjata
(PB 8.3.4) stomena yajñaṃ bhrātr̥vyasya vr̥ṅkte ya evam̐v veda
(PB 8.3.5) sāhdyā vai nāma devā āsam̐s te 'vacchidya tr̥tīyasavanaṃ mādhyandinena savanena saha svargam̐l lokam āyam̐s tad devāḥ lokeyena samatanvan yat kāleyaṃ bhavati tr̥tīyasavanasya saṃtatyai
(PB 8.3.6) vidadvasu vai tr̥tīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tr̥tīyasavanam eva tad abhyativadati
(PB 8.3.7) sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad br̥hato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaram̐ sarveṣv eva rūpeṣu pratitiṣṭhati

(PB 8.4.1) sādhyā vai nāma devā āsam̐s te sarveṇa yajñena saha svargam̐l lokam āyam̐s te devāśīchandām̐sy abruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaram̐ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvam̐ś caturakṣarāṇi vai tarhi cchandām̐sy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair dam̐ṣṭvā tr̥tīyasavanaṃ tasmād dve am̐śumatī savane dhītaṃ tr̥tīyasavanaṃ dantair hi tad dam̐ṣṭvā dhayanty aharat tasya ye hriyamāṇasyām̐śavaḥ parāpatam̐s te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjjunāni yat prāprothat te praprothās tasmāt tr̥tīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya tam̐ rasam avanayanti sasomatvāya
(PB 8.4.2) te triṣṭub jagatyai gāyatrīm abrūtām upa tvāyāveti sābravīt kiṃ me tataḥ syād iti yat kāmayasa ity abrūtām̐ sābvravīn mama sarvaṃ prātaḥsavanam aham uttare savane praṇayānīti tasmād gāyatraṃ prātaḥsavanaṃ gāyatry uttare savane praṇayati
(PB 8.4.3) tān triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata
(PB 8.4.4) tasmād āhur gāyatrī vāva sarvāṇi cchandām̐si gāyatrī hy etān poṣān puṣyanty aid iti
(PB 8.4.5) indras tr̥tīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tr̥tīyasavanasya sendratvāya
(PB 8.4.6) svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avr̥ñjata
(PB 8.4.7) paśūn bhrātr̥vyasya vr̥ṅkte ya evam̐v veda
(PB 8.4.8) tāsu sam̐hitam
(PB 8.4.9) sādhyā vai nāmadevā āsam̐s te 'vacchidya tr̥tīyasavanaṃ mādhyandinena savanena saha svargam̐l lokam āyam̐s tad devāḥ sam̐hitena samadadhur yat samadadhus tasmāt sam̐hitam
(PB 8.4.10) kāleyaṃ purastād bhavati sam̐hitam upariṣṭād etābhyām̐ hi tr̥tīyasavanam̐ saṃtāyate
(PB 8.4.11) sarvāṇi vai rūpāṇi sam̐hitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad br̥hato rohān rohati tena bārhataṃ yad padanidhanaṃ tena rāthantaram̐ sarveṣv eva rūpeṣu pratitiṣṭhati

(PB 8.5.1) uṣṇikkakubhāv ete bhavataḥ
(PB 8.5.2) uṣṇikkakubbhyāṃ vā indro vr̥trāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇam̐ hi tad abhi samauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ
(PB 8.5.3) vajraṃ bhrātr̥vyāya praharati ya evam̐v veda
(PB 8.5.4) nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃv vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ
(PB 8.5.5) prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭ kurvanti yad vaṣaṭ kuryuḥ prāṇān agnau pradadhyuḥ
(PB 8.5.6) tāsu saphaṃ vipham iva vai tr̥tīyasavanaṃ tr̥tīyasavanasya saphatvāyāthauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asr̥jata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti
(PB 8.5.7) purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargam̐l lokam āyann akṣaryayā r̥ṣayo nu prājānān yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai
(PB 8.5.8) tāsu śyāvāśvam
(PB 8.5.9) śyāvāśvam ārvanānasam̐ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vr̥ṣṭim asr̥jata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma
(PB 8.5.10) vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 8.5.11) indras tr̥tīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāślvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tr̥tīyasavanasya sendratvāya
(PB 8.5.12) athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tr̥tīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tr̥tīyasavanam̐ syāt
(PB 8.5.13) daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati
(PB 8.5.14) abhi priyāṇi pavata iti kāvaṃ prājāpatyam̐ sāma
(PB 8.5.15) prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣtśuṣu pratitiṣṭhati
(PB 8.5.16) raśmī vā etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai

(PB 8.6.1) devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat
(PB 8.6.2) brahmaṇo vā eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati
(PB 8.6.3) yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asr̥jata tasmād yajñāyajñīyam
(PB 8.6.4) tasmād vā etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayati
(PB 8.6.5) asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyam̐s teṣāṃ yajñā-yajñā vo agnaya ity agnihotram avr̥ñjata girā-girā ca dakṣasa iti darśapūrṇamāsau pra-pra vayam amr̥taṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śam̐siṣam iti saumyam adhvaram
(PB 8.6.6) yajñā vo agnaye girā ca dakṣase pra vayam amr̥taṃ jātavedasaṃ priyaṃ mitraṃ na śam̐siṣam iti vai tarhi cchandām̐sy āsam̐s te devā abhyārambham abhinivartyaṃ cchandobhir yajñam asurāṇām avr̥ñjata
(PB 8.6.7) chandobhir yajñaṃ bhrātr̥vyasya vr̥ṅkte ya evam̐v veda
(PB 8.6.8) etad dha sma vā āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kam̐ svid adya śiśumārī yajñapathe 'pyastā gariṣyati
(PB 8.6.9) eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā-girety āhātmānaṃ tad udgātā girati
(PB 8.6.10) airaṃ kr̥tvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati
(PB 8.6.11) vaiśvānare vā etad udgātātmānaṃ pradadhāti yat pra-pra vayam ity āha praprīṃ vayam iti vaktavyaṃv vaiśvānaram eva parikrāmati
(PB 8.6.12) yo vai nihnuvānaṃ cchanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ cchando yan na śam̐siṣam iti nu śam̐siṣam iti vaktavyam̐ suśam̐siṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati
(PB 8.6.13) yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anr̥taṃ yad agniṣṭomayājy anr̥tam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya cchidram api dadhāti
(PB 8.6.14) virājo vā etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati

(PB 8.7.1) ito vai prātar ūrdhvāṇi cchandām̐si yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amr̥taṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃn na śam̐siṣam ity aṣṭākṣaram
(PB 8.7.2) anuṣṭubham uttamām̐ saṃpādayatīyaṃ vā anuṣṭub asyām eva pratitiṣṭhati
(PB 8.7.3) vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jaiṣṭhya eva pratitiṣṭhati
(PB 8.7.4) katham iva yajñāyajñīyaṃ geyam ity āhur yathānaḍvān prasrāvayamāṇa ittham iva cettham iva ceti
(PB 8.7.5) vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcam̐ saṃpratyāheti parikrāmatevodgeyaṃv vaiśvānaram eva parikrāmati
(PB 8.7.6) vaiśvānare vā etad adhvaryuḥ sadasyān abhisr̥jati yad yajñāyajñīyasya stotram upāvartayati prāvr̥tenodgeyaṃv vaiśvānareṇānabhidāhāya
(PB 8.7.7) na ha tu vai pitaraḥ prāvr̥taṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvr̥tyaṃ tad eva prāvr̥taṃ tad aprāvr̥taṃ jānanti pitaro na vaiśvānaro hinasti
(PB 8.7.8) apaḥ paścāt patnya upasr̥janti vaiśvānaram eva tac chamayanty āpo hi śāntiḥ
(PB 8.7.9) atho reta eva tat siñcanty āpo hi retaḥ
(PB 8.7.10) dakṣiṇān ūrūn abhiṣiñcanti dakṣiṇato hi retaḥ sicyate
(PB 8.7.11) mahad iva pratyūhyaṃ mana evāsya taj janayanti
(PB 8.7.12) udgātrā patnīḥ saṃkhyāpayanti retodheyāya
(PB 8.7.13) hiṅkāraṃ prati saṃkhyāpayanti hiṅkr̥tād dhi reto 'dhīyata
(PB 8.7.14) ātr̥tīyāyāḥ saṃkhyāpayanti trivad dhi retaḥ

(PB 8.8.1) devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvam̐s tvayā mukhenedaṃ cayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti
(PB 8.8.2) tasmād āgneyīṣūkthāni praṇayanti
(PB 8.8.3) tasmād u gāyatrīṣu gāyatracchandā hy agniḥ
(PB 8.8.4) te 'gniṃ mukhaṃ kr̥tvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmam̐s tasmāt sākamaśvam
(PB 8.8.5) tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan
(PB 8.8.6) sa indro 'bravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti varuṇas taṃv varuṇo 'nvatiṣṭhad indra āharat tasmād aindrāvaruṇam anuśasyate
(PB 8.8.7) sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti br̥haspatis taṃ br̥haspatir anvatiṣṭad indra āharat tasmād aindrābārhaspatyam anuśasyate sa evābravīt kaś cāhaṃ cedam anvavaiṣyāva ity ahaṃ ceti viṣṇus taṃ viṣṇur anvatiṣṭad indra āharat tasmād aindrāvaiṣṇavam anuśasyate
(PB 8.8.8) paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati
(PB 8.8.9) br̥hatā vā indro vr̥trāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat
(PB 8.8.10) jāmi vā etad yajñe kriyata ity āhur yad rathantaraṃ pr̥ṣṭham̐ rathantaram̐ saṃdhir nāntarā br̥hatā stuvantīti yat saubhareṇa stuvanti br̥hataiva tad antarā stuvanti br̥hato hy etat tejo yat saubharam
(PB 8.8.11) yadi br̥hat sāmātirātraḥ syāt saubharam ukthānāṃ brahma sāma kāryaṃ br̥had eva tat tejasā samardhayati
(PB 8.8.12) yadi rathantarasāmnā saubharaṃ kuryād ajāmitāyai
(PB 8.8.13) devānāṃ vai svargam̐l lokaṃ +yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastaṃbhuvam̐s tato vai tā adr̥m̐hanta tataḥ pratyatiṣṭham̐s tataḥ svargam̐l lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargam̐l lokaṃ jānāti pratitṣṭhati
(PB 8.8.14) prajāpatiḥ prajā asr̥jata tāḥ sr̥ṣṭā āśanāyam̐s tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta
(PB 8.8.15) samedhante tām̐ samāṃ prajā yatraivam̐v vidvān saubhareṇodgāyati
(PB 8.8.16) tā abruvan subhr̥taṃ no 'bhārṣīr iti tasmāt saubharam
(PB 8.8.17) vr̥ṣṭiṃ vā abhyastāṃ prāyacchad annam eva
(PB 8.8.18) yo vr̥ṣṭikāmaḥ syād yo 'nnādyakāmo yaḥ svargakāmaḥ saubhareṇa stuvīta
(PB 8.8.19) hīṣiti vr̥ṣṭikāmāya nidhanaṃ kuryād ūrg ity annādyakāmāyo iti svargakāmāya
(PB 8.8.20) sarve vai kāmāḥ saubharam̐ sarveṣv eva kāmeṣu pratitiṣṭhati
(PB 8.8.21) athaitan nārmedham
(PB 8.8.22) nr̥medhasam āṅgirasam̐ sattram āsīnam̐ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃv vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata
(PB 8.8.23) gātuvid vā etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 8.8.24) naiva hy etad ahno rūpaṃ na rātrer yad ukthānām
(PB 8.8.25) kakup prathamāthoṣṇig atha purauṣṇig anuṣṭup tenānuṣṭubho nayanty acchāvākasāmnaḥ

(PB 8.9.1) hārivarṇaṃ bhavati
(PB 8.9.2) asurā vā eṣu lokeṣv āsam̐s tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo-diva ity amuṣmāt
(PB 8.9.3) tad ya evam̐ vedaibhyo lokebhyo bhrātr̥vyaṃ praṇudyemām̐l lokān abhyārohati
(PB 8.9.4) harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bhavati paśūnāṃ puṣṭaiḥ
(PB 8.9.5) aṅgirasaḥ svargam̐l lokaṃ yato rakṣām̐sy anvasacanta tāny etena harivarṇo 'pāhanta yad etat sāma bhavati rakṣasām apahatyai
(PB 8.9.6) pr̥ṣṭhāni vā asr̥jyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharam̐s tad udvam̐śīyam abhavat
(PB 8.9.7) sarveṣāṃ vā etat pr̥ṣṭhānāṃ tejo yad udvam̐śīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhr̥tyai
(PB 8.9.8) eṣa hy eva pr̥ṣṭhais tuṣṭuvāno ya udvam̐śīyena stuvate
(PB 8.9.9) sarvāṇi vai rūpāṇy udvam̐śīyam
(PB 8.9.10) gāyanti tvā gāyatriṇa eti rathantarasya rūpam eti hi rathantaram
(PB 8.9.11) ādir br̥hata ūrdhvam iva hi br̥hat
(PB 8.9.12) pariṣṭobho vairūpasya pariṣṭubham̐ hi vairūpam
(PB 8.9.13) anutodo vairājasyānutunnam̐ hi vairājam
(PB 8.9.14) ardheḍā śakvarīṇām atisvāro revatīnām
(PB 8.9.15) ardheḍayā vai devā asurān avahatyātisvāreṇa svargam̐l lokam ārohan
(PB 8.9.16) tad ya evam̐v vedārdheḍayaiva bhrātr̥vyam avahatyātisvāreṇa svargam̐l lokam ārohati
(PB 8.9.17) ardheḍayā vai pūrvaṃ yajñam̐ sam̐sthāpayanty atisvāreṇottram ārabhante
(PB 8.9.18) upainam uttaro yajño namati ya evam̐v veda
(PB 8.9.19) pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 8.9.20) āṣṭādam̐ṣṭre r̥ddhikāmāya kuryāt
(PB 8.9.21) aṣṭādam̐ṣṭro vairūpo 'putro 'prajā ajīryat sa imām̐l lokān vicicchidvām̐ amanyata sa ete jarasi sāmanī apaśyat tayor aprayogād abibhet so 'bravīd r̥dhnavad yobhe sāmabhyām̐ stavatā iti
(PB 8.9.22) r̥ṣer vā etat prāśodbhūtaṃ yad aṣṭādam̐ṣṭre bhavata r̥dhyā eva

(PB 8.10.1) gāyatrīṣu brahmavarcasakāmāyokthāni praṇayeyur gāyatryāṃ brahmasāmānuṣṭubhy acchāvākasāma saiṣā gāyatrī saṃpadyate
(PB 8.10.2) tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 8.10.3) gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate
(PB 8.10.4) paśavo vā uṣṇik paśūn evāvarundhe
(PB 8.10.5) gāyatrīṣu puruṣakāmāyokthāni praṇayeyuḥ kakubhi brahmasāmānuṣṭubhy acchāvākasāma saiṣā kakup saṃpadyate
(PB 8.10.6) puruṣo vai kakup puruṣān evāvarundhe
(PB 8.10.7) virāṭsv annādyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣā virāṭ saṃpadyate
(PB 8.10.8) annaṃ virāḍ annādyam evāvarundhe
(PB 8.10.9) akṣarapaṅktiṣu jyaiṣṭhyakāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣānuṣṭup saṃpadyate
(PB 8.10.10) jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhyam avāvarundhe

(PB 9.1.1) devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭāṃ nānuvyapaśyam̐s ta etam anuṣṭupśirasaṃ pragāthm apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan
(PB 9.1.2) yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virāḍ eva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātr̥vyaṃ nirhanti
(PB 9.1.3) tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam
(PB 9.1.4) prathamāni padāni punarādīni bhavanti prathamasya paryāyasya
(PB 9.1.5) prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta
(PB 9.1.6) pāntam ā vo andhasa iti prastauti
(PB 9.1.7) ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante
(PB 9.1.8) tāsu vaitahavyam
(PB 9.1.9) vītahavyaḥ śrāyaso jyog niruddha etat sāmāpaśyat so 'vagacchat pratyatiṣṭhad avagacchati pratitiṣṭhaty etena tuṣṭuvānaḥ
(PB 9.1.10) tam iva vā ete praviśantiye rātrim upayanti yad eko nidhanam̐ rātrer mukhe bhavati prajñātyai
(PB 9.1.11) yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati
(PB 9.1.12) te madhyamaṃ paryāyam aśrayanta teṣām aurdhvasadmanena vācam avr̥ñjata
(PB 9.1.13) vācaṃ bhrātr̥vyasya vr̥ṅkte ya evam̐v veda
(PB 9.1.14) triṇidhanaṃ bhavati
(PB 9.1.15) yathā vā ahno mādhyandinam̐ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya
(PB 9.1.16) madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta
(PB 9.1.17) ta uttamaṃ paryāyam aśrayanta teṣāṃ ghr̥taścyun nidhanena paśūn avr̥ñjata paśavo vai ghr̥taścyutaḥ
(PB 9.1.18) paśūn bhrātr̥vyasya vr̥ṅkte ya evam̐v veda
(PB 9.1.19) uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥpunar ādāyam uttamarātrāt prāṇudanta
(PB 9.1.20) tān sandhinābhipalāyanta
(PB 9.1.21) tān āśvinenāsam̐hāyyam agamayan
(PB 9.1.22) asam̐hāyyaṃ bhrātr̥vyaṃ gamayati ya evam̐v veda
(PB 9.1.23) eṣā vā agniṣṭomasya saṃmā yad rātriḥ
(PB 9.1.24) dvādaśa stotrāṇy agniṣṭomo dvādaśa strotrāṇi rātriḥ
(PB 9.1.25) eṣā vā ukthasya saṃmā yad rātriḥ
(PB 9.1.26) trīṇy ukthāni tridevatyaḥ sandhiḥ
(PB 9.1.27) yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tr̥cā bhavanti
(PB 9.1.28) rathantaraṃ pratiṣṭhākāmāya sandhiṃ kuryāt
(PB 9.1.29) iyaṃ vai rathantaram asyām eva pratitiṣṭhati
(PB 9.1.30) br̥hat svargakāmāya sandhiṃ kuryāt
(PB 9.1.31) svargo loko br̥hat svarga eva loke pratitiṣṭhati
(PB 9.1.32) vāravantīyaṃ vā vāmadevyaṃ vā śruddhyaṃ vai teṣām ekaṃ paśukāmāya sandhiṃ kuryāt
(PB 9.1.33) paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati
(PB 9.1.34) āśvinam̐ hotānuśam̐sati
(PB 9.1.35) prajāpatir vā etat sahasram asr̥jata tad devebhyaḥ prāyacchat tasmin na samarādhayam̐s te sūryaṃ kāṣṭhāṃ kr̥tvājim adhāvan
(PB 9.1.36) teṣām aśvinau prathamāv adhāvatāṃ tāv anvavadan saha no 'stv iti tāv abrūtāṃ kiṃ tataḥ syād iti yat kāmayethe ity abruvam̐s tāv abrūtām asmaddevatyam idam uktham ucyātā iti tasmād āśvinam ucyate
(PB 9.1.37) sarvāḥ khalu devatāḥ śasyante
(PB 9.1.38) kṣipram̐ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śam̐set sūryam̐ hi kāṣṭhām akurvata

(PB 9.2.1) pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃvā ete prayanti ye rātrim upayanti yad okonidhanam̐ rātrer mukhe bhavaty okaso 'pracyāvāya
(PB 9.2.2) pra va indrāya mādanam iti gaurīvitam
(PB 9.2.3) brahma yad devā vyakurvata tato yad atyaricyata tad gaurīvitam abhavat
(PB 9.2.4) atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti
(PB 9.2.5) vayam u tvā tad id arthā iti kāṇvam
(PB 9.2.6) etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati
(PB 9.2.7) indrāya madvane sutam iti śrautakakṣaṃ kṣatrasāma pra kṣatram evaitena bhavati
(PB 9.2.8) ayaṃ ta indra soma iti daivodāsam
(PB 9.2.9) agniṣṭomena vai devā imaṃl lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ. ta imaṃl lokaṃ punar abhyakāmayanta ta ihety asmim̐l loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai
(PB 9.2.10) ūrdhvasadmanam api śarvarīṣu prohanti
(PB 9.2.11) asurā vā eṣu lokeṣv āsam̐s tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta
(PB 9.2.12) tad ya evam̐v vedaibhyo lokebhyo bhrātr̥vyaṃ praṇudya sva āyatane sattram āste
(PB 9.2.13) ā tū na indra kṣumantam ity ākūpāram
(PB 9.2.14) akūpārāṅgirasasyāsīt tasyā yathā godhāyās tvag eva tvag āsīt tām etena triḥsāmnendraḥ pūtvā sūryatvacasam akarot tad vāva sā tarhy akāmayata yatkāmā etena sāmnā stuvate sa ebhyaḥ kāmaḥ samr̥dhyate
(PB 9.2.15) abhi tvā vr̥ṣabhā sutaṃ ity ārṣabhaṃ kṣatrasāma kṣatram evaitena bhavati
(PB 9.2.16) idaṃv vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati
(PB 9.2.17) idam̐ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate
(PB 9.2.18) ā tv etā niṣīdateti daivātitham
(PB 9.2.19) devātithiḥ saputro 'śanāyam̐ś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pr̥śnayo bhūtvodatiṣṭhan yad etat sām a bhavati paśūnāṃ puṣṭyai
(PB 9.2.20) yoge-yoge tavastaram iti saumedham̐ rātriṣāma rātrer eva samr̥dhyai
(PB 9.2.21) indra suteṣu someṣv iti kautsam
(PB 9.2.22) kutsaś ca luśaś cendraṃ vyahvayetām̐ sa indraḥ kutsam upāvartata tam̐ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tās saṃcchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata
(PB 9.2.23) yad etat sāma bhavati sendratvāya

(PB 9.3.1) yadi sattrāya dīkṣerann atha sāmy uttiṣṭhet somam apabhajya viśvajitātirātreṇa yajeta sarvavedasena sarvasmā eva dīkṣate sarvam āpnoti
(PB 9.3.2) yā id dakṣiṇā dadāti tābhir iti prayuṅkte
(PB 9.3.3) yadi paryāyair astutam abhivyucchet pancadaśabhir hotre stuyuḥ pañcabhiḥ-pañcabhir itarebhyaḥ
(PB 9.3.4) agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivr̥t stomānāṃ pratiṣṭhā rathantaram̐ sāmnāṃ prāṇām̐s caivopayanti pratiṣṭhāṃ ca
(PB 9.3.5) ṣaṣṭiṃ ca trīṇi ca śatāni hotā śam̐sati
(PB 9.3.6) tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad r̥gbhir āśīvinam āpnoti
(PB 9.3.7) yad arvāk stuvanti tad astutaṃ yat samprati stuvanti tat stutaṃ yad atiṣṭuvanti tat suṣṭutam
(PB 9.3.8) yady arvāk stuyur yāvatībhir na stuyus tāvatībhir vātiṣṭuyur bhūyo 'kṣarābhir vā
(PB 9.3.9) yady atiṣṭuyur yāvatībhir atiṣṭuyus tāvatībhir vā na stuyuḥ kanīyo 'kṣarābhir vā
(PB 9.3.10) yady arvāk stuyus trīḍam agniṣṭomasāma kāryaṃ nidhanam ekeḍayā ye dve tābhyām eva tat samaṃ kriyate
(PB 9.3.11) yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva vā etat sāmno yat svaras tenaiva tat samaṃ kriyate

(PB 9.4.1) yadi somau sam̐sutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt
(PB 9.4.2) pūrvo vācaṃ pūrvaś chandām̐si pūrvo devatā vr̥ṅkte
(PB 9.4.3) vr̥ṣaṇvatīṃ pratipadaṃ kuryād indro vai vr̥ṣā prātaḥsavanād evaiṣām indraṃv vr̥ṅkte
(PB 9.4.4) atho khalv āhuḥ savanamukhe-savanamukhe kāryā savanamukhāt-savanamukhād evaiṣām indraṃv vr̥ṅkte
(PB 9.4.5) susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti
(PB 9.4.6) saṃveśāyopaveśāya gāyatryai cchandase 'bhibhūtaye svāhā saṃveśāyopaveśāya triṣṭubhe cchandase 'bhibhūtaye svāhā saṃveśāyopaveśāya jagatyai cchandase 'bhibhūtaye svāheti juhoti
(PB 9.4.7) cchandām̐si vā abhibhūtayas tair evainān abhibhavaty ubhe br̥hadrathantare kārye
(PB 9.4.8) yatra vā indrasya harī tad indraḥ. indrasya vai harī br̥hadrathantare yad ubhe br̥hadrathantare bhavataḥ pūrva evendrasya harī ārabhante
(PB 9.4.9) tair aśravase kārye
(PB 9.4.10) turaśravasaś ca vai pārāvatānāṃ ca somau sam̐sutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tair aśravase bhavato havyam evaiṣāṃv vr̥ṅkte
(PB 9.4.11) pūrve 'bhiṣuṇuyuḥ
(PB 9.4.12) yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante
(PB 9.4.13) vihavyaṃ śasyam
(PB 9.4.14) jamadagneś ca vā r̥ṣīṇāṃ ca somau sam̐sutāv āstāṃ tata etaj gamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyam̐ hotā śam̐satīndram evaiṣāṃv vr̥ṅkte
(PB 9.4.15) yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajnakratunendraṃv vr̥ṅkte
(PB 9.4.16) atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti
(PB 9.4.17) sajanīyam̐ śasyam agastyasya kayāśubhīyam̐ śasyam
(PB 9.4.18) asyā amuṣyā adyaśvān mithunād ahorātrābhyām evainān nirbhajati

(PB 9.5.1) yadi somam akrītam apahareyur anyaḥ kretavyaḥ
(PB 9.5.2) yadi krītaṃ yo 'nyo 'bhyāśam̐ syāt sa āhr̥tyaḥ somavikrayaṇe tu kiṃ cid dadyāt
(PB 9.5.3) yadi somaṃ na vindeyuḥ pūtīkān abhiṣuṇuyur yadi na pūtīkān arjjunāni
(PB 9.5.4) gāyatrī somam āharat tasyā anu visr̥jya somarakṣiḥ parṇam acchinat tasya yo 'm̐śuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko vā eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti
(PB 9.5.5) pratidhuk ca prātaḥ pūtīkāś ca śr̥taṃ ca madhyandine pūtīkāś ca dadhi cāparāhṇe pūtīkāś ca
(PB 9.5.6) somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūm̐ś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarundhe
(PB 9.5.7) indro vr̥tram aham̐s tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpam̐ sākṣād eva somam abhiṣuṇoti
(PB 9.5.8) śrāyantīyaṃ brahmasāma kāryam̐ sad evainaṃ karoti
(PB 9.5.9) yajñāyajñīyam anuṣṭubhi prohed vācaivainam̐ samardhayati vāravantīyam agniṣṭomasāma kāryam indriyasya vīryasya parigr̥hītyai
(PB 9.5.10) pañca dakṣiṇā deyāḥ
(PB 9.5.11) pāṅkto yajño yāvān yajñas tam evārabhate
(PB 9.5.12) avabhr̥thād udetya punar dīkṣeta
(PB 9.5.13) tatra tad dadyād yad dāsyam̐ syāt

(PB 9.6.1) yadi kalaśo dīryeta vaṣaṭkāraṇidhanaṃ brahmasāma kuryāt
(PB 9.6.2) avaṣaṭkr̥to vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇīdhanaṃ brahmasāma bhavati vaṣaṭkr̥ta evāsya somo bhavati
(PB 9.6.3) vidhuṃ dadrāṇam̐ samane bahūnām ity etāsu kāryam
(PB 9.6.4) eṣa hi bahūnām̐ samane dīryate yat kalaśaḥ
(PB 9.6.5) tad āhur na vā ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśo dīrṇe dadrāṇavatīṣu karotīti
(PB 9.6.6) śrāyantīyam eva kāryam
(PB 9.6.7) prajāpatiḥ prajā asr̥jata sa dugdho riricāno 'manyata sa etac chrāyantīyam apaśyat tenātmānam̐ samaśrīṇāt prajayā paśubhir indriyeṇa
(PB 9.6.8) dugdha iva eṣa riricāno yasya kalaśo dīryate yac chrāyantīyaṃ brahmasāma bhavati punar evātmānam̐ sam̐śrīṇāti prajayā paśubhir indriyeṇa
(PB 9.6.9) yadi śrāyantīyaṃ brahmasāma syād vaiṣṇavīṣv anuṣṭupsu vaṣaṭkāraṇidhanaṃ kuryāt
(PB 9.6.10) yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya cchidram apidadhāti
(PB 9.6.11) yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva cchidraṃ vārayate

(PB 9.7.1) yadi prātassavanāt somo 'tiricyeta asti somo ayam̐ suta iti marutvatīṣu gāyatreṣu stuyuḥ
(PB 9.7.2) mādhyandinaṃ vā eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvad dhi mādhyandinam̐ savanaṃ tasmād u gāyatrīṣu gāyatram̐ hi prātassavanam
(PB 9.7.3) yasmāt stomād atiricyate sa eva stomaḥ kāryaḥ salomatvāya
(PB 9.7.4) aindrāvaiṣṇavam̐ hotānuśam̐sati
(PB 9.7.5) vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati
(PB 9.7.6) yadi mādhyandināt savanād atiricyeta baṇ mahām̐ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ
(PB 9.7.7) tr̥tīyasavanaṃ vā eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityam̐ hi tr̥tīyasavanaṃ tasmād u br̥hatīṣu bārhatam̐ hi mādhyandinam̐ savanam
(PB 9.7.8) yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavam̐ hotānuśam̐sati vīryaṃ vā indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati
(PB 9.7.9) yadi tr̥tīyasavanād atiricyeta viṣṇoḥ śipiviṣṭavatīṣu gaurīvitena stuyuḥ
(PB 9.7.10) yajño vai viṣṇuś śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti
(PB 9.7.11) etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate yady ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu br̥hatā stuyur eṣu tu vā atiricyata ity āhur yo rātrer atiricyata iti
(PB 9.7.12) amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate br̥hatā stuvanti br̥had amuṃ lokam āptum arhati tam evāpnoti

(PB 9.8.1) yadi dīkṣitānāṃ pramīyate dagdhvāsthīny upanahya yo nediṣṭhī syāt taṃ dīkṣayitvā saha yajeran
(PB 9.8.2) etad anyat kuryur abhiṣutyānyat somam agr̥hītvā grahān yāsau dakṣiṇā sraktis tad vā stuyur mārjālīye vā
(PB 9.8.3) api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante
(PB 9.8.4) yāmena stuvanti yamalokam evainaṃ gamayanti
(PB 9.8.5) tisr̥bhiḥ stuvanti tr̥tīye hi loke pitaraḥ
(PB 9.8.6) parācībhiḥ stuvanti parāṅ hīto 'sau lokaḥ
(PB 9.8.7) sarparājñyā r̥gbhiḥ stuvanti
(PB 9.8.8) arbudaḥ sarpa etābhir mr̥tāṃ tvacam apāhata mr̥tām evaitābhis tvacam apaghnate
(PB 9.8.9) tā r̥co 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ
(PB 9.8.10) stutam anuśam̐saty amuṣminn evainaṃ loke nidhnuvanti
(PB 9.8.11) yanti vā ete patha ity āhur ye mr̥tāya kurvantīty aindravāyavāgrān grahān gr̥hṇate punaḥ panthānam apiyanti
(PB 9.8.12) agna āyūm̐ṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti
(PB 9.8.13) saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkr̥tāṃ krūrām r̥ccheyuḥ
(PB 9.8.14) vr̥taḥ pavamānāḥ syuḥ saptadaśam itarat sarvam
(PB 9.8.15) yat trivr̥taḥ pavamānā bhavanti prāṇā vai trivr̥t prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajatim evopayanti
(PB 9.8.16) prāṇāpānair vā ete vyr̥dhyanta ity āhur ye mr̥tāya kurvantīti maitrāvaruṇāgrān grahān gr̥hṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samr̥dhyante

(PB 9.9.1) yasya kalaśa upadasyati kalaśam evāsyopadasyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
(PB 9.9.2) tad āhuḥ payo 'vanayed iti
(PB 9.9.3) atho khalv āhur antarhitam iva vā etad yat payo hiraṇyam evāpo'bhyavanayed dhiraṇyam abhyunnayed iti
(PB 9.9.4) prāṇā vā āpo 'mr̥tam̐ hiraṇyam amr̥ta evāsya prāṇān dadhāti sa sarvam āyur eti
(PB 9.9.5) yasya nārāśam̐sa upavāyati nārāśam̐sam evāsyopa+vāyantaṃ prāṇo 'nūpadasyati prāṇo hi somaḥ
(PB 9.9.6) yam adhvaryur antato grahaṃ gr̥hṇīyāt tasyāptum avanayet
(PB 9.9.7) prāyaścityai vai graho gr̥hyate prāyaścityevāsmai prāyaścittiṃ karoti
(PB 9.9.8) yadi pītāpītau somau saṃgaccheyātām antaḥ paridhyaṅgārān nirvartya juhuyāt hutasya cāhutasya cāhutasya hutasya ca / pītāpītasya somasyendrāgnī pibatam̐ sutam̐ svāheti saiva tasya prāyaścittiḥ
(PB 9.9.9) prajāpataye svāhety abhakṣaṇīyasya juhuyād uttarārdhyapūrvārdhya uparavaḥ
(PB 9.9.10) indur indum avāgād ity avavr̥ṣṭasya bhakṣayet
(PB 9.9.11) tasya ta indrav indrapītasyendriyāvatas sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi
(PB 9.9.12) hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākr̥tasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pr̥thivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ
(PB 9.9.13) yadi grāvāpi śīryate paśubhir yajamāno vyr̥dhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ
(PB 9.9.14) mārutā vai grāvāṇaḥ svenaivainām̐s tad rūpeṇa samardhayati
(PB 9.9.15) yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhr̥thād udetya punar dīkṣate tatra tad dadyād yad dāsyam̐ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta

(PB 9.10.1) yadi mahāvīro bhidyeta taṃ bhinnam abhimr̥śed ya r̥te cid abhiśriṣaḥ purā jatrubhya ātr̥daḥ / saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ mā bhema niṣṭyā ivendra tvad araṇā iva / vanāni na prajahitāny adrivo duroṣāso amanmahi / amanmahīd anāśavo 'nugrābhaś ca vr̥trahan / sakr̥t sute mahatā śūra rādhasānu stomaṃ mademahīti mahāvīraṃ bhinnam abhimr̥śet saiva tasya prāyaścittiḥ
(PB 9.10.2) asuryaṃ vā etasmād varṇaṃ kr̥tvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ
(PB 9.10.3) tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnām̐ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejaseindriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ

(PB 10.1.1) agninā pr̥thivyauṣadhibhis tenāyaṃ lokas trivr̥d vāyunāntarikṣeṇa vayobhis tenaiṣa lokās trivr̥d yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivr̥d etad eva trivr̥ta āyatanam eṣāsya bandhutā
(PB 10.1.2) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.3) tam u pratiṣṭhetyāhus trivr̥d dhy evaiṣu lokeṣu pratiṣṭhitaḥ
(PB 10.1.4) ardhamāsa eva pañcadaśasyāyatanam eṣāsya bandhutā
(PB 10.1.5) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.6) taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti
(PB 10.1.7) saṃvatsara eva saptadaśasyāyatanaṃ dvādaśa māsāḥ pañcadartava etad eva saptadaśasyāyatanam eṣāsya bandhutā
(PB 10.1.8) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.9) tam u prajāpatir ity āhuḥ saṃvatsaram̐ hi prajāḥ paśavo 'nuprajāyante
(PB 10.1.10) āditya evaikavim̐sasyāyatanaṃ dvādaśa māsāḥ pañcavartas traya ime lokā asāv āditya ekavim̐śa etad evaikavim̐śasyāyatanam eṣāsya bandhutā
(PB 10.1.11) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.12) tam u devatalpa ity āhuḥ pra devatalpam āpnoti ya evam̐v veda
(PB 10.1.13) trivr̥d eva triṇavasyāyatanam eṣāsya bandhutā
(PB 10.1.14) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.15) tam u puṣṭir ity āhus trivr̥d dhy evaiṣa puṣṭaḥ
(PB 10.1.16) devatā eva trayastrim̐śasyāyatanaṃ trayastrim̐śad devatāḥ prajāpatiś catustrim̐śa etad eva trayastrim̐śasyāyatanam eṣāsya bandhutā
(PB 10.1.17) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.18) tam u nāka ity āhur na hi prajāpatiḥ kasmai canākam
(PB 10.1.19) chandām̐sy eva chandomānām āyatanam eṣaiṣāṃ bandhutā
(PB 10.1.20) āyatanavān bandhumān bhavati ya evam̐v veda
(PB 10.1.21) tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ

(PB 10.2.1) prajāpatiḥ prajā asr̥jata so 'tāmyat tasmai vāj jyotir udagr̥hṇāt so 'bravīt ko me 'yaṃ jyotir udagr̥hṇād iti svaiva te vāg ity abravīt tām abravīd virājaṃ tvā cchandasāṃ jyotiṣkr̥tvā yajāntā iti
(PB 10.2.2) tasmād yo virājam̐ stomam̐ saṃpadyate taṃ jyotiṣṭomo 'gniṣṭoma ity ācakṣate virāḍ ḍhi chandasāṃ jyotiḥ
(PB 10.2.3) jyotiḥ samānānāṃ bhavati ya evam̐v veda
(PB 10.2.4) anuṣṭup ca vai saptadaśaś ca samabhavatām̐ sānuṣṭup caturuttarāṇi chandām̐sy asr̥jata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām
(PB 10.2.5) trivr̥c ca triṇavaś ca rāthantarau tāv ajaś cāśvaś cānvasr̥jyetāṃ tasmāt tau rāthantaraṃ prācīnaṃ pradhūnutaḥ
(PB 10.2.6) pañcadaśaś caikavim̐śaś ca bārhatau tau gauś cāviś cānvasr̥jyetāṃ tasmāt tau bārhataṃ prācīnaṃ bhāskurutaḥ
(PB 10.2.7) evaṃ vai vidvām̐sam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti

(PB 10.3.1) prajāpatir akāmayata bahu syāṃ prajāyeyeti sa ātmann r̥tvyam apaśyat tata r̥tvijo 'sr̥jata yad r̥tvyād asr̥jata tad r̥tvijām r̥tviktvaṃ tair etaṃ dvādaśāham upāsīdat so 'rādhnot
(PB 10.3.2) pitā no 'rātsīd iti māsā upāsīdam̐s te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so ' nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca
(PB 10.3.3) eko dīkṣetaiko hi prajāpatir arādhnod dvādaśa dīkṣeran dvādaśa hi māsā arādhnuvam̐ś caturvim̐śatir dīkṣeram̐ś caturvim̐śatir hy ardhamāsā arādhnuvan
(PB 10.3.4) yadi pañcadaśo dīkṣeteme pañceme pañceme pañceme pañceme catvāro 'sāv eka iti nirdiśeyur yasmā arāddhikāmāḥ syus tam evārāddhir anveti sarva itare rādhnuvanti
(PB 10.3.5) yo vai devānāṃ gr̥hapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti
(PB 10.3.6) saṃvatsaro vai devānāṃ gr̥hapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ
(PB 10.3.7) vindate saha dīkṣiṇo 'śnute gārhapatyaṃ pra gārhapatyaṃ āpnoti ya evam̐v veda /
(PB 10.3.8) yo vai chandasām̐ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti br̥hatī vāva chandasām̐ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evam̐v veda
(PB 10.3.9) tām etām annādyāya vyāvr̥jyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā svādaśopasado dvādaśa prasutaḥ ṣaṭriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā br̥hatī
(PB 10.3.10) jāyate vāva dīkṣayā punīta upasadbhir devalokam eva sutyayāpyeti
(PB 10.3.11) etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa pūr̥namāsyo dvādaśaikaṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarundhe dvādaśāhena
(PB 10.3.12) triṃśadakṣarā vā eṣā virāḍ ṣaḍ r̥tava r̥tuṣv eva virājā pratitiṣṭhaty r̥tubhir virāji
(PB 10.3.13) dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate

(PB 10.4.1) bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pr̥thivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ
(PB 10.4.2) cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ
(PB 10.4.3) saṃvatsarasya vā etau daṃṣṭrau yad atirātrau tayor na svaptavyam̐ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti
(PB 10.4.4) tad āhuḥ ko 'svaptum arhati yad vāva prāṇo +jāgāra tad eva jāgaritam iti
(PB 10.4.5) gāyatrīṃ vā etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito māsā svargṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ
(PB 10.4.6) triṣpurastād rathantaraṃ upayanti tryāvr̥d vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate
(PB 10.4.7) jāmi vā etad yajñe kriyata ity āhur yat triṣpurastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi
(PB 10.4.8) pratnavatyaḥ prāyaṇīyasyāhnaḥ pratipado bhavanti teno eva tad ajāmi
(PB 10.4.9) trir vevopariṣṭād rathantaram upayanti trāvr̥d vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti

(PB 10.5.1) trayo vā ete trirātrā yad eṣa dvādaśāho gāytramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tr̥tīyaḥ
(PB 10.5.2) yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate
(PB 10.5.3)
(PB 10.5.4)
(PB 10.5.5) tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrim abhyudyanti
(PB 10.5.6) tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyetair (?) mayūkhā yad gāyatry asaṃvyāthāya
(PB 10.5.7) girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisram̐sāya yathārā nābhau dhr̥tā evam asyāṃ dvādaśāho dhr̥taḥ
(PB 10.5.8) anuṣṭubhaṃ vā etām annādyāya vyāvr̥jyāsate yad etaṃ dvādaśāham
(PB 10.5.9) aṣṭābhir vā akṣair anuṣṭup prathamaṃ dvādaśāhasyāhar duyacchaty ekādaśabhir dvitīyaṃ dvādaśābhis tr̥tīyam
(PB 10.5.10) akṣaraṃ tryakṣaram ucchiṣyate tad evottaraṃ trirātram anuvidadhāti
(PB 10.5.11) chandām̐sy evāsyās tr̥tīyaṃ trirātraṃ vahanti
(PB 10.5.12) tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti
(PB 10.5.13) chandām̐si vā anyo'nyasya lokam abhadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ-yaṃ kāmam akāmayanta tam asanvan
(PB 10.5.14) yatkāmo vyūḍhacchandasā dvadaśāhena yajate so 'smai kāmaḥ samr̥dhyate
(PB 10.5.15) oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evam̐v vidvān dvādaśāhena yajate
(PB 10.5.16) gr̥hā vai devānāṃ dvādaśāho nāgr̥hatāyā bhayyam
(PB 10.5.17) yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tr̥tīyasavanena tr̥tīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate
(PB 10.5.18) kalpate 'smai ya evam̐v veda

(PB 10.6.1) eti prety āśumad vītimad rukmat tejasvad yuñjānaṃ prathamasyāhno rūpaṃ trivr̥taḥ stomasya gāyatrasya chandaso rathantarasya sāmnaḥ
(PB 10.6.2) vr̥ṣavad vr̥travad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso br̥hataḥ sāmnaḥ
(PB 10.6.3) udvat trivad digvat gomaṭ ṭaṣabhavat tr̥tīyasyāhno rūpam̐ saptadaśasya stomasya jāgatasya chandaso vairūpasya sāmnaḥ
(PB 10.6.4) rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekavim̐śasya stomasyānuṣṭubhasya chandaso (?) rājasya vai sāmnaḥ
(PB 10.6.5) citravac chiśumat paṅktiḥ śakvarī dyūnākṣarā gomad r̥ṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktena chandaso śakvarīṇām̐ sāmnaḥ
(PB 10.6.6) parivat prativat saptapadā dvipadā vinārāśam̐sā gomad r̥ṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastrim̐śasya stomasya sarveṣāṃ chandasāṃ rūpaṃ (?) revatīnām̐ sāmnaḥ
(PB 10.6.7) yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ sam̐vvatsaraḥ
(PB 10.6.8) virūpam enam anuprajāyate ya evam̐v veda

(PB 10.7.1) agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tr̥tīyasyāgnir iti caturthasya
(PB 10.7.2) devā vai śriyam aiccham̐s tān na prathame 'hany avindan na dvitīye na tr̥tīye tāñ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ
(PB 10.7.3) aprativādy enaṃ bhrātr̥vyo bhavati ya evaṃ veda
(PB 10.7.4) agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti
(PB 10.7.5) yasmād eṣā samānā saty agnivbhaktir nānārūpā tasmād yathartv ādityas tapati

(PB 10.8.1) indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tr̥tīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante

(PB 10.9.1) yad r̥cā prastauti tat prathamasyāhno rūpam svaravibhakter yat purastāt stobhaṃ tad dvitīyasya yad ubhayataḥ stobhaṃ tat tr̥tīyasya yad anutunnaṃ tac caturthasya yad abhyārabdhaṃ tat pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam
(PB 10.9.2) svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nnānārūpā tasmād yathartu vāyuḥ pavate

(PB 10.10.1) padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya nim̐nidhanaṃ tr̥tīyasyenidhanañ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihākāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nnānārūpā tasmād ime lokāḥ saha santo nānaiva

(PB 10.11.1) dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tr̥tīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihākāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nnānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ

(PB 10.12.1) bharadvājāyanā vai sattram āsata tān apr̥cchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tr̥tīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kim̐ ṣaṣṭhenetīdam evāgacchāmeti iti
(PB 10.12.2) yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsr̥janata yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhām̐s tenādadhata tāni havatāsvāreṇa prājanayan
(PB 10.12.3) imaṃ vāva devā lokaṃ padanidhanenābhy ajayann amuṃ bahirṇidhanenāntarikṣaṃ diṅnidhanenāmr̥tatvam īnidhanenāgacchan brahmavarcasam athanidhanenāvārundhatāsminn eva loka ihanidhanena pratyatiṣṭhan
(PB 10.12.4) imaṃ vāva devā lokaṃ dravadiḍenābhy ajayann amum ūrdhveḍenāntarikṣaṃ pariṣṭubdheḍena pratiṣṭhām iḍābhir aiḍenāvārundhata pratiṣṭhāyādhyardheḍena vyajayantāsminn eva loka iheḍena pratyatiṣṭhan
(PB 10.12.5) na vāk saṃvatsaram ativadatīḍaiva saṃvatsaram ativadati garbheṇa saṃvatsare paryāvr̥tya prajāyete tenātivadati
(PB 10.12.6) tā vā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣā nūtaiṣā viṣūcy eṣā pratīcy etad vīḍam
(PB 10.12.7) saṃvatsaro 'gnir vāk samvatsaro yad agnir vibhajyate vācam eva tad vibhajanti
(PB 10.12.8) dve dve akṣare vibhajanti dvau dvau hi māsāv r̥turatho māsānām eva tad rūpaṃ kriyate
(PB 10.12.9) ṣaḍ ahāni vibhajanti ṣaḍ r̥tava r̥tūnāṃ dhr̥tyā r̥tūnāṃ pratiṣṭhityā atho r̥tūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate
(PB 10.12.10) yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kā cana
(PB 11.1.1) stomo yujyate sattriyebhyo ' harbhyaḥ pratnavatībhiś copavatībhiś ca
(PB 11.1.2) yat pratnavatyo upavatībhyaḥ pūrvā yujyante brahma tat pūrvaṃ kṣatrād yujyate brahma hi pūrvaṃ kṣatram
(PB 11.1.3) manas tat pūrvaṃ vāco yujyate mano hi yad dhi manasābhigacchati tad vācā vadati
(PB 11.1.4) br̥hat tat pūrvaṃ rathantarād yujyate br̥had dhi pūrvam̐ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe
(PB 11.1.5) sambhāryās tr̥cā bhavanti yathāśiṣṭhān vahiṣṭhān sambhared evam evaitān sambharanti gatyai
(PB 11.1.6) nava bhavanti navāhasya yuktyā r̥carcaivāhar yunakti yathāprārthasya śamyā avadadhyād evam evaitan navāhasya śamyā avadadhāti gatyai
(PB 11.1.7) trivr̥d eva stomo bhavati tejase brahmavarcasāya

(PB 11.2.1) ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu
(PB 11.2.2) nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati
(PB 11.2.3) agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgatam̐ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti

(PB 11.3.1) pra somāso vipaścita iti gāyatrī bhavati pretyā abhidroṇāni babhrava ity abhikrāntyai stutā indrāya vāyava iti sam̐skr̥tyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra vā etenāhnā yanti
(PB 11.3.2) gāyatraṃ bhavati
(PB 11.3.3) yad eva gāyatrasya brāhmaṇam
(PB 11.3.4) āśvaṃ bhavati
(PB 11.3.5) aśvo vai bhūtvā prajāpatiḥ prajā asr̥jata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ
(PB 11.3.6) ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya
(PB 11.3.7) anativādy enaṃ bhrātr̥vyo bhavati ya evaṃ veda
(PB 11.3.8) somasāma bhavati
(PB 11.3.9) yathā vā imā anyā oṣadhayaḥ evam̐ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ
(PB 11.3.10) yaudhājayaṃ bhavati yad eva yaudhājayasya brāhmaṇam
(PB 11.3.11) auśanaṃ yad auśanasya stomaḥ

(PB 11.4.1) abhi tvā śūra no nu ma ity abhīti rathantarasya rūpam̐ rathantaram̐ hy etad ahaḥ
(PB 11.4.2) kayā naś citra ābhuvad iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
(PB 11.4.3) taṃ vo dasmam r̥tīṣahaṃ vasor mandānam andhaso 'bhivatsaṃ na svasareṣu dhenava ity abhīti rathantarasya rūpam̐ rathantaram̐ hy etad ahaḥ
(PB 11.4.4) indraṃ gīrbhir havāmaha iti havanta evainam
(PB 11.4.5) tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti
(PB 11.4.6) rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti
(PB 11.4.7) iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate
(PB 11.4.8) vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate
(PB 11.4.9) naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad rahmākramante
(PB 11.4.10) kāleyaṃ bhavati samānaloke vai kāleyañ ca rathantarañ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāñ caiva paśuṣu ca pratiṣṭhāya sattram āsate
(PB 11.4.11) dravadiḍaṃ tathā hy etasyāhno rūpam̐ stomaḥ

(PB 11.5.1) pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavr̥t tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pasvasva devayur ity eti rathantarasya rūpam̐ rāthantaram̐ hy etad ahaḥ pavate 'har yato harir iti br̥hato rūpaṃ br̥had eva tad etasminn ahani yunakti tad yuktam̐ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate ca nohita ity abhīti rathantarasya rūpam̐ rāthantaram̐ hy etad ahaḥ
(PB 11.5.2) yajñā yajñā vo agnaya ity agner vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati
(PB 11.5.3) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.5.4) sam̐hitaṃ bhavati vyakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaiva sattram āsate
(PB 11.5.5) saphaṃ bhavati
(PB 11.5.6) saphena vai devā imān lokān samāpnuvvan yat samāpnuvam̐s tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate
(PB 11.5.7) ākṣāraṃ bhavati
(PB 11.5.8) aṣṭau vā etāḥ kādughā āsam̐s tāsām (?) ekā samaśīryata sā kr̥ṣir abhavad r̥dhyate 'smai kr̥ṣau ya evaṃ veda
(PB 11.5.9) tāsu devāsurā aspardhanta te devā asurān kāmadughābhya ākṣāreṇānudanta nudate bhrātr̥vyaṃ kāmadughābhya ākṣāreṇa tuṣṭuvānaḥ
(PB 11.5.10) ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam
(PB 11.5.11) tasmād yaḥ purā puṇyo bhūtvā paścāt pāpīyān syād ākṣāraṃ brahma sāma kurvītātmany eved indriyaṃ vīryam̐ rasam ākṣārayati
(PB 11.5.12) januṣaikarco bhavato 'hno dhr̥tyai yad vā etasyāhno 'dhr̥taṃ tad etābhyāṃ dādhāra
(PB 11.5.13) gaurīvitaṃ bhavati
(PB 11.5.14) gaurīvitir vā etac chāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat
(PB 11.5.15) atiriktaṃ vā etad atiriktena stuvanti yad gaurīvitenāhīnāñ chavastanavad bhavaty api prajāyā upakl̥ptam
(PB 11.5.16) vr̥ṣā vā etad vājisāma vr̥ṣabho retodhā adya stuvanti śvaḥ prajāyate
(PB 11.5.17) anuṣṭubhi chandasāṃ kriyate 'nuṣṭub bhi chandasāṃ yoniḥ svāyām eva tad yonau reto dhatte prajātyai
(PB 11.5.18) prajāyate bahur bhavati ya evaṃ veda
(PB 11.5.19) dvyudāsaṃ bhavaty etau vā udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ sam̐sthāpayanty uttareṇottaram ahar abhyativadanti
(PB 11.5.20) tad yathādaḥ pūrvedyuḥ spaṣṭaṃ tr̥ṇodakam anvavasyanto yanty evam eva tābhyām̐ svargaṃ lokam anvavasyanto yanti
(PB 11.5.21) gautamaṃ bhavati
(PB 11.5.22) sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 11.5.23) yad u caivānuṣtṭubhasya madhye nidhanasya brāhmaṇaṃ tad du caitasya
(PB 11.5.24) kāvaṃ bhavati
(PB 11.5.25) lokabinduḥ sāma vindate lokaṃ kāvena tuṣṭuvānaḥ
(PB 11.5.26) svārasu svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ pra yacchati
(PB 11.5.27) yajñāyajñīyaṃ bhavati
(PB 11.5.28) vāg yajñāyajñīyaṃ vāci yajñaḥ pratiṣṭhito vācy eva tad yajñam antataḥ pratiṣṭhāpayanti taṃ vāco 'dhi śva ārabhante
(PB 11.5.29) trivr̥d eva stomo bhavati tejase brahmavarcasāya

(PB 11.6.1) pratipad bhavati
(PB 11.6.2) samārabhate dvirātrasyāvrisram̐sāya
(PB 11.6.3) pavasvendo vr̥ṣāsuta ity anurūpyo bhavati vr̥ṣāvad vā eta aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati
(PB 11.6.4) pūrvam u tad rūpam apareṇa rūpeṇānuvadati yat pūrvam̐ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
(PB 11.6.5) anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 11.6.6) stotrīyānurūpau tr̥cau bhavataḥ prāṇāpānānām avarudhyai
(PB 11.6.7) vr̥ṣaṇvantas tr̥cā bhavatīndriyasya vīryasyāvarudhyai
(PB 11.6.8) tr̥ca uttamo bhavati
(PB 11.6.9) yenaiva prāṇena prayanti tam abhyudyanti
(PB 11.6.10) pañdadaśa eva stomo bhavati
(PB 11.6.11) ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ

(PB 11.7.1) ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu
(PB 11.7.2) nirāhopasthitāny ājyāni bhavanti
(PB 11.7.3) agniṃ dūtaṃ vr̥ṇīmahe mitraṃ vayam̐ havāmaha indram id gāthino br̥had indro agnā namo br̥had iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ

(PB 11.8.1) vr̥ṣā pavasva dhārayeti gāyatrī bhavaty ahno dhr̥tyai
(PB 11.8.2) vr̥ṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubham̐ hy etad ahaḥ
(PB 11.8.3) punānas soma dhārayeti dhr̥tyai
(PB 11.8.4) vr̥ṣā śoṇo abhikanikradad gā iti
(PB 11.8.5) vr̥ṣaṇvatyas triṣṭubho rūpeṇa samr̥ddhā vr̥ṣaṇvad vā etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati
(PB 11.8.6) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.8.7) yauktāśvaṃ bhavati
(PB 11.8.8) yuktāśvo va āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sama yauktāśvaṃ kāmam evaitenāvarundhe
(PB 11.8.9) āyāsye bhavataḥ
(PB 11.8.10) ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt tam̐ śug ārcchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyām̐ śucam apāhatāpa śucam̐ hata āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.11) ebhyo vai lokebhyo vr̥ṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vr̥ṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.12) annādyaṃ vāva tad ebhyo lokebhyo 'pākrāmat tad ayāsya āyāsyābhyām acyāvayat cyāvayaty annādyam āyāsyābhyāṃ tuṣṭuvānaḥ
(PB 11.8.13) vāsiṣṭhaṃ bhavati
(PB 11.8.14) vasiṣṭho vā etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 11.9.1) tvām id dhi havāmaha iti tvam iti br̥hato rūpaṃ bārhatam̐ hy etad ahaḥ
(PB 11.9.2) abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti
(PB 11.9.3) tvām idā hyo nara ity adya caiva hyaś ca samārabhate dvirātrasyāvisram̐sāya
(PB 11.9.4) br̥had bhavati varṣma vai br̥had varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante
(PB 11.9.5) śyetaṃ bhavati sāmnorvāho yajñasya santatyai
(PB 11.9.6) mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 11.9.7) ūrdhveḍaṃ tathā hy etasyāhno rūpam̐ stomaḥ

(PB 11.10.1) yas te mado vareṇya iti gāyatrī bhavati
(PB 11.10.2) madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 11.10.3) pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti
(PB 11.10.4) indram accha sutā ima itīndriyasya vīryasyāvarudhyai
(PB 11.10.5) ayaṃ pūṣā rayir bhaga iti
(PB 11.10.6) anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubham̐ hy etad ahaḥ
(PB 11.10.7) vr̥ṣāmatīnāṃ pavate vicakṣaṇa iti jagatyaḥ satyas triṣṭubho rūpeṇa traiṣṭubham̐ hy etad ahaḥ
(PB 11.10.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 11.10.9) hāviṣmataṃ bhavati
(PB 11.10.10) haviṣmām̐ś ca vai haviṣkr̥c cāṅgirasāv āstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkr̥t
(PB 11.10.11) ayam̐ haviṣmān ity eva jātam ahar jātam̐ somaṃ prāha devebhyaḥ sāmnaivāsmā āśiṣam āśāste sāma hi saty āśīḥ
(PB 11.10.12) śaṅku bhavaty ahno dhr̥tyai yad vā adhr̥tam̐ śaṅkunā tad dādhāra
(PB 11.10.13) tad u sīdantīyam iy āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ
(PB 11.10.14) sujñānaṃ bhavati
(PB 11.10.15) svarvad vai rāthantaram̐ rūpam̐ svarṇadhanaṃ bārhatam
(PB 11.10.16) svarṇadhanaṃ bhavati tathā hy etasyāhno rūpam
(PB 11.10.17) pluvau vā etāv upohante svargasya lokasya samaṣṭyai
(PB 11.10.18) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 11.10.19) krauñcaṃ bhavati
(PB 11.10.20) vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai
(PB 11.10.21) yāmaṃ bhavati
(PB 11.10.22) etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ
(PB 11.10.23) etena vai yamī yamam̐ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 11.11.1) ehy ū ṣu bravāṇi ta ity ehivatyai bhavanti tr̥tīyasyāhna upahavāya santatyai
(PB 11.11.2) apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya
(PB 11.11.3) evāhy asi vīrayur iti samānaṃ vadantīdam ittham asad iti
(PB 11.11.4) indraṃ viśvā avīvr̥dhann ity avardhanta hy etarhi yajamānam evaitayā vardhanti
(PB 11.11.5) sākam aśvaṃ bhavaty ukthānām abhijityā abhikrāntyai
(PB 11.11.6) etena hy agra ukthāny adhyajayann etenābhyakrāman
(PB 11.11.7) āmahīyavaṃ bhavati kl̥ptiś cānnādyañ ca samānaṃ vadantīṣu kriyata idam ittham asad iti
(PB 11.11.8) kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatrañ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatrañ ca viśañ cānuge karoti
(PB 11.11.9) brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahma sāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī
(PB 11.11.10) tad u samānaṃ vadantīṣu kriyate samr̥ddhyai
(PB 11.11.11) āṣṭādam̐ṣṭre bhavataḥ
(PB 11.11.12) aiyāhā iti vā indro vr̥tram ahann aiyādohoveti nyagr̥hṇād vārtraghne sāmanī vīryavatī
(PB 11.11.13) ojo evaitābhyāṃ vīryam avarundhe
(PB 11.11.14) pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ

(PB 12.1.1) davidyutaty āruceti tr̥tīyasyāhnaḥ pratipad bhavati
(PB 12.1.2) davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya
(PB 12.1.3) ete asr̥gram indava ity anurūpo bhavati
(PB 12.1.4) eta iti vai prajāpatir devān asr̥jatāsr̥gram iti manuṣyān indava iti pit.r̥ṃs tad eva tad abhivadati
(PB 12.1.5) pūrvam u caiva tad repam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpaṇo 'nuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 12.1.6) stotrīyānurūpau tr̥co bhavataḥ prāṇāpānānām avarudhyai
(PB 12.1.7) rājā medhābhir īyate pavamāno manāv adhy antarikṣeṇa yātava iti
(PB 12.1.8) antarikṣadevatyas tr̥co bhavaty antarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abhivadati
(PB 12.1.9) pañcarcau bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudhyai
(PB 12.1.10) tr̥ca uttamo bhavati yenaiva prāṇena prayanti tam abhy upayānti
(PB 12.1.11) saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 12.2.1) agnināgniḥ samidhyata ity āgreyam ājyaṃ bhavati
(PB 12.2.2) pūrve eva tad ahanī samiddhe tr̥tīyam ahar abhisamindhe
(PB 12.2.3) mitraṃ huve pūtadakṣam iti rāthantaram maitrāvaruṇam
(PB 12.2.4) huva iti vai rāthantaraṃ rūpam
(PB 12.2.5) rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati
(PB 12.2.6) indreṇa saṃ hi dr̥kṣusa ity aindram
(PB 12.2.7) sam iva vā ime lokā dadr̥śire 'ntarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abhivadati
(PB 12.2.8) tā huve yayor idam iti rāthantaram aindrāgnam
(PB 12.2.9) huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ

(PB 12.3.1) uccā te jātam andhasa iti gāyatrī bhavati
(PB 12.3.2) udvad vā etad ahar yat tr̥tīyaṃ tad eva tad abhivadati
(PB 12.3.3) andhasvatī bhavaty ahar vā andho 'hna ārambhaḥ
(PB 12.3.4) abhi somāsa āyava iti
(PB 12.3.5) abhīti rathantarasya rūpaṃ br̥had iti br̥hata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 12.3.6) tisro vāca īrayati pravahnir iti tr̥tīyasyāhno rūpaṃ tena tr̥tīyam ahar ārabhante
(PB 12.3.7) triṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
(PB 12.3.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.3.9) vaiṣṭambhaṃ bhavati
(PB 12.3.10) ahar vā etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam
(PB 12.3.11) diśa iti nidhanam upayanti diśāṃ dhr̥tyai
(PB 12.3.12) paurūmadgaṃ bhavati
(PB 12.3.13) ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsy apāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ
(PB 12.3.14) devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃs tasmāt paurūmadgaṃ pāpmānam evaitena bhrātr̥vyaṃ majjayati
(PB 12.3.15) gautamaṃ bhavati
(PB 12.3.16) yad eva gautamasya brāhmaṇam
(PB 12.3.17) ubhayataḥ stotraṃ tathā hy etasyāhno rūpam
(PB 12.3.18) antarikṣaṃ bhavati
(PB 12.3.19) antarikṣadevatyam etad ahar yat tr̥tīyam antarikṣa eva tad antarikṣeṇa stuvate pratiṣṭhāyai
(PB 12.3.20) āṣkāraṇidhanaṃ kāṇvaṃ bhavati
(PB 12.3.21) as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tr̥tīyam eva tad rūpam upayanti samr̥dhyai
(PB 12.3.22) aṅgirasāṃ saṃkrośo bhavati
(PB 12.3.23) etena vā aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ

(PB 12.4.1) yady āva indra te śatam iti śatavatyo bhavanti
(PB 12.4.2) śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarūndhe
(PB 12.4.3) vayaṅ ghatvā sutāvanta iti satobr̥hatyo varṣīyaś chanda ākramate 'napabhraṃśāya
(PB 12.4.4) taraṇir it siṣāsati vājaṃ purandhyā yujā/ āva indraṃ puruhūtaṃ na me girety āvad akṣaram uddhatam iva vai tr̥tīyam ahar yad eva tāvad akṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati
(PB 12.4.5) pañcanidhanaṃ vairūpaṃ pr̥ṣṭhaṃ bhavati diśāṃ dhr̥tyai
(PB 12.4.6) pañcapadā paṅktiḥ pāṅktam annam annāghasyāvarūdhyai
(PB 12.4.7) diśāṃ vā etat sāma yad vairūpaṃ diśo hy evaitenābhivadati
(PB 12.4.8) atha yat pañcanidhanaṃ tenartūnāṃ pañca hy r̥tavaḥ
(PB 12.4.9) r̥tubhiś ca vā ime lokā digbhiś cāvr̥tās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati
(PB 12.4.10) digvad bhavati bhrātr̥vyasyāpanutyai
(PB 12.4.11) diśaṃ viśam iti nidhanam upayanti diśāṃ dhr̥tyai
(PB 12.4.12) has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam
(PB 12.4.13) rāthantaro vā ayaṃ loko bārhato 'sāv ubhe eva tad br̥hadrathantarayo rūpeṇāparādhnoti
(PB 12.4.14) anaḍvāhau vā etau devayānau yajamānasya yad br̥hadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai
(PB 12.4.15) aśvavad bhavati prajātyai
(PB 12.4.16) yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai
(PB 12.4.17) dvādaśa vairūpāṇi bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati
(PB 12.4.18) virūpaḥ saṃvatsaro virūpam annādyasyāvarudhyai
(PB 12.4.19) mahāvaiṣṭambhaṃ brahmasāma bhavaty annādyasyāvarudhyai
(PB 12.4.20) yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ
(PB 12.4.21) diśa iti nidhanam upayanti diśāṃ dhr̥tyai
(PB 12.4.22) sato br̥hatīṣu stuvanti pūrvayor ahnoḥ pratyudyamāya
(PB 12.4.23) rauravam acchāvākasāma bhavati
(PB 12.4.24) agnir vai rūro rūdro 'gniḥ
(PB 12.4.25) agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti
(PB 12.4.26) abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate
(PB 12.4.27) pariṣṭubdheḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 12.5.1) ''tisro vāca udīrata'' iti tr̥tīyasyāhno rūpaṃ tena tr̥tīyam ahar ārabhante
(PB 12.5.2) udvad vā etat trivad ahar yat tr̥tīyaṃ tad eva tad abhivadati
(PB 12.5.3) ''ā sotā pariṣiñcata'' iti parivatyo bhavanti
(PB 12.5.4) anto vai tr̥tīyam ahas tasyaitāḥ paryāptyai
(PB 12.5.5) ''sakhāya āniṣīdata'' ity uddhattam iva vai tr̥tīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati
(PB 12.5.6) ''sutāso madhumattamā'' ity anuṣṭubhaḥ satyo jagatyo rūpeṇa jāgataṃ hy etad ahaḥ
(PB 12.5.7) ''pavitraṃ te vitataṃ brahmaṇaspata'' iti
(PB 12.5.8) vitatam iva vā idam antarikṣam antareme antarikṣadevatyam etad ahar yat tr̥tīyaṃ tad eva tad abhivadati
(PB 12.5.9) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.5.10) pāṣṭhauhaṃ bhavati
(PB 12.5.11) paṣṭhavāḍ vā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśr̥ṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat
(PB 12.5.12) vācaḥ sāma bhavati
(PB 12.5.13) vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai
(PB 12.5.14) niṣkirīyāḥ sattram āsata te tr̥tīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tr̥tīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tr̥tīyam ahar adīdr̥śad iti tr̥tīyasyaivaiṣāhno dr̥ṣṭiḥ
(PB 12.5.15) śauktaṃ bhavati
(PB 12.5.16) śuktir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 12.5.17) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 12.5.18) tvāṣṭrīsāma bhavati
(PB 12.5.19) indraṃ vā akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭrayo 'svāpayaṃs tad vāva tās tarhy akāmayanta
(PB 12.5.20) kāmasani sāma tvāṣṭrīsāma kāmam evaitenāvarundhe
(PB 12.5.21) indro vr̥trād vibhyad gāṃ prāviśat taṃ tvāṣṭrayo 'bruvaṃ janayāmeti tam etaiḥ sāmabhir ajanayaṃ jāyāmahā iti vai sattram āsate jāyanta eva
(PB 12.5.22) ariṣṭaṃ bhavati
(PB 12.5.23) devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato 'yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭayā evāriṣṭam antataḥ kriyate
(PB 12.5.24) trīḍaṃ bhavati trirātrasya dhr̥tyai
(PB 12.5.25) dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ

(PB 12.6.1) pramaṃhiṣṭhāya gāyateti
(PB 12.6.2) yad gāyateti mahasa eva tad rūpaṃ kriyate
(PB 12.6.3) ''taṃ te mad aṅgaṇīm asīti madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 12.6.4) ''śrudhī havaṃ tiraścyā'' iti śrutyā eva
(PB 12.6.5) pramaṃhiṣṭhīya bhavati
(PB 12.6.6) pramaṃhiṣṭhīyena vā indro vr̥trāya vajraṃ prāvartayat tam astr̥ṇuta bhrātr̥vyavān pramaṃhiṣṭhīyenokthāni praṇayeta str̥ṇute bhrātr̥vyaṃ vasīyāṃ ātmanā bhavati
(PB 12.6.7) hārivarṇaṃ bhavati
(PB 12.6.8) indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktan na divāhanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdran na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyāṃ vācaṃ vadad anvavartata vīrahan na druho druha iti tan narcā na sāmnāpahantum aśaknot
(PB 12.6.9) hārivarṇasyaiva nidhanenāpāhata
(PB 12.6.10) apaśucaṃhate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
(PB 12.6.11) tairaścayaṃ bhavati
(PB 12.6.12) aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścāṅgirasas tiryaṅ paryavaid yat tiryaṅ aparyavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ
(PB 12.6.13) saptadaśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 12.7.1) ''pra ta āśvinīḥ pavamānadhenava'' iti caturthasyāhnaḥ pratipad bhavati
(PB 12.7.2) āpte trirātre rūpeṇa gāyatryo dvitīyaṃ prayanti prati vai gāyatryā rūpam
(PB 12.7.3) jagatī pratipad bhavati jāgatam etad ahar yat tr̥tīyaṃ jagatyā eva taj jagatīm abhisaṃkrāmanti
(PB 12.7.4) yad ato 'nyā pratipatsyāt pratikūlaṃ vānukūlaṃ vā syāt
(PB 12.7.5) pavamāno ajījanad ity anurūpo bhavati
(PB 12.7.6) janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
(PB 12.7.7) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam
(PB 12.7.8) anurūpa enaṃ putro jāyate ya evaṃ veda
(PB 12.7.9) stotrīyānurūpau tr̥cau bhavataḥ prāṇāpānānām avarudhyai
(PB 12.7.10) ṣaḍr̥cau bhavata r̥tūnāṃ dhr̥tyai
(PB 12.7.11) tr̥ca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 12.7.12) ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati

(PB 12.8.1) ''janasya gopā ajaniṣṭa jāgr̥viḥ'' ity āgneyam ājyaṃ bhavati
(PB 12.8.2) janadvad vā etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati
(PB 12.8.3) ''ayaṃ vāṃ mitrāvarūṇā-'' iti bārhataṃ maitrāvarūṇam
(PB 12.8.4) br̥had etat parokṣaṃ yad vairājaṃ bārhatam eva tad rūpaṃ nirdyotayati
(PB 12.8.5) ''indro dadhīco asthabhir'' iti dādhīcas tr̥co bhavati
(PB 12.8.6) dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvarudhyai
(PB 12.8.7) ''iyaṃ vāmasya manmana'' ity aindrāgnam
(PB 12.8.8) ''indrāgnī pūrvyastutir abhrād vr̥ṣṭir ivājani-'' ity ānuṣṭubhī vai vr̥ṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ

(PB 12.9.1) ''payasva dakṣasādhana'' iti gāyatrī bhavati sidhyai
(PB 12.9.2) yat pavasveti tad br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 12.9.3) ''tavāhaṃ soma rāraṇa sakhya indo dive dive/ purūṇi babhro nicaranti mām ava paridhīṃr atitāṃ ihi-'' iti
(PB 12.9.4) ati hy āyañ chakunā iva paptim ety ati hy apatat
(PB 12.9.5) punāno akramīd abhīti
(PB 12.9.6) gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 12.9.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.9.8) caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhr̥tyai
(PB 12.9.9) catuṣpadānuṣṭubhānuṣṭubham etad ahar yac caturtham
(PB 12.9.10) bheṣajaṃ vātharvaṇāni bheṣajam eva tat karoti
(PB 12.9.11) nidhanakāmaṃ bhavati
(PB 12.9.12) ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avarudhyai
(PB 12.9.13) āṣṭādaṃṣṭraṃ bhavati
(PB 12.9.14) yad evāṣṭādaṃṣṭrasya brāhmaṇam
(PB 12.9.15) ābhīśavaṃ bhavaty ahno dhr̥tyai
(PB 12.9.16) yad vā adhr̥tam abhīśunā tad dādhāra
(PB 12.9.17) anutunnaṃ gāyati tathā hy etasyāhno rūpam
(PB 12.9.18) caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhr̥tyai
(PB 12.9.19) svaḥ pr̥ṣṭhaṃ tathā hy etasyāhno rūpam
(PB 12.9.20) sattrāsāhīyaṃ bhavati
(PB 12.9.21) yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta sattrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam
(PB 12.9.22) sattrā bhrātr̥vyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ
(PB 12.9.23) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 12.9.24) vr̥ṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān nayanti stomaḥ

(PB 12.10.1) ''pibā somam indra mandatu tvā yante suṣāva haryaśvādriḥ/ sotur bāhubhyāṃ suyato nārvā-'' ity ayatam iva vai caturtham ahas tasyaiva yatyai
(PB 12.10.2) viśvāḥ pr̥tanā abhibhr̥tarannara ity atijagatī varṣīyayaś chanda ākramate 'napabhraṃśāya
(PB 12.10.3) apabhraṃśa iva vā eṣa yaj jayāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya
(PB 12.10.4) yo rājā carṣaṇīnām iti
(PB 12.10.5) rājye hy etarhi vāco 'gacchan rājyam evaitayā yajamānaṃ gamayanti
(PB 12.10.6) chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādr̥ṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ
(PB 12.10.7) prastāvaṃ prastutya viṣṭambhān viṣṭabhnoti mukhata eva tad annādyaṃ dhatte mukhaṃ hi sāmnaḥ prastāvaḥ
(PB 12.10.8) daśakr̥tvo viṣṭabhnoti daśākṣarā virāṅ vairājam annam annādyasyāvarudhyai
(PB 12.10.9) triṃśatkr̥tvo viṣṭabhnoti bhūyaso 'nnādyasyāvarudhyai
(PB 12.10.10) vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya
(PB 12.10.11) anutunnaṃ gāyati retodheyāyānutunnād dhi reto dhīyate
(PB 12.10.12) dakṣiṇa ūrāv udgatur agniṃ manthanti dakṣiṇato hi retaḥ sicyate
(PB 12.10.13) upākr̥te 'hiṅkr̥te manthanti jātam abhihiṅkaroti
(PB 12.10.14) tasmāj jātaṃ putraṃ paśavo 'bhihiṅkurvanti
(PB 12.10.15) tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti
(PB 12.10.16) āhavanīye praharanty etad āyatano vai yajamāno yadā havanīye svam eva tad āyatanaṃ jyotiṣmat karoti
(PB 12.10.17) jyotiṣmān brahmavarcasī bhavati ya evaṃ veda
(PB 12.10.18) abhijuhoti śāntyai
(PB 12.10.19) ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte
(PB 12.10.20) ''preddho agne dīdihi puro na'' iti virājābhijuhoty annaṃ virāḍ annādyasyāvarudhyai
(PB 12.10.21) traiśokaṃ brahmasāma bhavati
(PB 12.10.22) atijagatīṣu stuvanty ahna utkrāntyā ud vā etenāhnā krāmanti
(PB 12.10.23) diveti nidhanam upayanti pāpmano 'pahatyā apapāpmānaṃ hate traiśokena tuṣṭuvānaḥ
(PB 12.10.24) bhāradvājasya pr̥śny achāvākasāma bhavati
(PB 12.10.25) annaṃ vai devāḥ pr̥śnīti vadanty annādyasyāvarudhyai
(PB 12.10.26) iḍābhir aiḍaṃ tathā hy etasyāhno rūpaṃ stomaḥ

(PB 12.11.1) ''paripriyā divaḥ kavir'' iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai
(PB 12.11.2) tvaṃ hy aṅga daivyeti tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 12.11.3) somaḥ punāna ūrmiṇā vyaṃvāraṃ vidhāvati/ agre vācaḥ pavamānaḥ kanikradad iti
(PB 12.11.4) agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti
(PB 12.11.5) ''puro jitīvo andhasā-'' iti virājau vairājaṃ hy etad ahaḥ
(PB 12.11.6) ''somaḥ pavate janitā matīnām'' iti prātassavane ṣoḍaśinaṃ gr̥hītaṃ taṃ tr̥tīyasavane prajanayanti
(PB 12.11.7) triṣṭubhaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 12.11.8) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 12.11.9) aurṇāyavaṃ bhavati
(PB 12.11.10) aṅgiraso vai sattram āsata teṣām āptaḥ spr̥taḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kālyāṇā3 ity āso vai vaḥ spr̥taḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ lokam eṣy atha mā tu vocoham adarśam iti
(PB 12.11.11) sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spr̥taḥ svargo lokaḥ panthānaṃ tu devayānaṃ prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nr̥taṃ hi so 'vadat sa eṣaḥ śvitraḥ
(PB 12.11.12) svargyaṃ vā etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ
(PB 12.11.13) br̥hatkaṃ bhavati
(PB 12.11.14) sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvarudhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati
(PB 12.11.15) ātīṣādīyaṃ bhavati
(PB 12.11.16) āyur vā ātīṣādīyam āyuṣo 'ṣarudhyai
(PB 12.11.17) ātamitor nidhanam upayanty āyur eva sarvam āpnuvanti
(PB 12.11.18) nānadaṃ bhavati
(PB 12.11.19) jyāyo 'bhyārambham atihāya pañcam ahaḥ ṣaṣṭhasyāhna ārambhas tena ṣaṣṭham ahar ārabhante santatyai
(PB 12.11.20) ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati
(PB 12.11.21) āndhīgavaṃ bhavati
(PB 12.11.22) kayor annādyam avarūndha āndhīgavena tuṣṭuvānaḥ
(PB 12.11.23) vātsapraṃ bhavati
(PB 12.11.24) etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ
(PB 12.11.25) vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhā vindāmahā iti vai sattram āsate vindate śraddhām
(PB 12.11.26) īnidhanaṃ tathā hy etasyāhno rūpaṃ nidhanāntāḥ pavamānā bhavanty ahno dhr̥tyai stomaḥ

(PB 12.12.1) ''agniṃ vo vr̥dhantam'' iti
(PB 12.12.2) avardhanta hy etarhi yajamānam eva tathā vardhayanti
(PB 12.12.3) ''vayam u tvām apūrvya-'' ity apūrvāṃ hy etarhi prajāpates tanūm agacchann apūrvam evaitayā yajamānaṃ gamayanti
(PB 12.12.4) ''imam indra sutaṃ piba jyeṣṭham amartyaṃ madam'' iti jyaiṣṭhaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti
(PB 12.12.5) saindhukṣitaṃ bhavati
(PB 12.12.6) sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ
(PB 12.12.7) saubharaṃ bhavati br̥hatas tejaḥ
(PB 12.12.8) pannam iva vai caturtham ahas tad etena br̥hatas tejasottabhnoti saubhareṇa
(PB 12.12.9) vasiṣṭhasya priyaṃ bhavati
(PB 12.12.10) etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ

(PB 12.13.1) indraś ca br̥hac ca samabhavatāṃ tam indraṃ br̥had ekayā tanvāty aricyata tasyā abibhedanayā mābhibhaviṣyatīti so 'bravīt ṣoḍaśī te 'yaṃ yajñakratur astv iti sa ṣoḍaśy abhavat tad asya janma
(PB 12.13.2) atiśriyā bhrātr̥vyaṃ ricyate yo gāyatrīṣu dvipadāsu br̥hatā ṣoḍaśinā stute
(PB 12.13.3) ''upa no haribhiḥ stutam'' ity etā vai gāyatryo dvipadā etāsu stotavyam
(PB 12.13.4) indraḥ prajāpatim upādhāvad vr̥traṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstr̥ṇuta yad astr̥tā vyanadat tan nānadasya nānadatvam
(PB 12.13.5) taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astr̥ṇuta
(PB 12.13.6) str̥ṇute taṃ yaṃ tustūrṣate ya evaṃ veda
(PB 12.13.7) tasmād dharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gr̥hyate haro hy asmai nirmāya prāyacchat
(PB 12.13.8) ekaviṃśāyatano vā eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tr̥tīyasavane
(PB 12.13.9) gaurīvitaṃ bhavati
(PB 12.13.10) gaurīvitir vā etac chāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakl̥ptaḥ
(PB 12.13.11) viśālaṃ libjayā śrūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti
(PB 12.13.12) eṣa vai viśālaṃ libjayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kr̥tvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate
(PB 12.13.13) śakvarīṣu ṣoḍaśinā stuvīta yaḥ kāmayeta vajrī syām iti
(PB 12.13.14) vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spr̥ṇoti vajrī bhavati
(PB 12.13.15) anuṣṭupsu ṣoḍaśinā stuvīta yaḥ kāmayeta na mā vāg ativadet
(PB 12.13.16) vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spr̥ṇoti nainaṃ vāg ativadati
(PB 12.13.17) ''asāvi soma indra ta'' ity etāsu stotavyam
(PB 12.13.18) virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spr̥ṇoty annādo bhavati
(PB 12.13.19) ''pra vo mahe vr̥dhe bharadhvam'' ity etāsu stotavyam
(PB 12.13.20) trayastriṃśadakṣarā vā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā
(PB 12.13.21) pratiṣṭhāya prajāyate no cāntasthāyāṃ jīryate ya evaṃ veda
(PB 12.13.22) atha vā etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ
(PB 12.13.23) etābhir vā indro vr̥tram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati
(PB 12.13.24) catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśaddevattāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai
(PB 12.13.25) hiraṇyaṃ sampradāyaṃ ṣoḍaśinā stuvate jyotiṣmān asya ṣoḍaśī bhavati
(PB 12.13.26) aśvaḥ kr̥ṣṇa upatiṣṭhati sāmyekṣayāya bhrātr̥vyalokam eva sa vidhamaṃs tiṣṭhati
(PB 12.13.27) ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ
(PB 12.13.28) bhavaty ātmanā parāsya bhrātr̥vyo bhavati ya evaṃ veda
(PB 12.13.29) te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avr̥ñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avr̥ñjata
(PB 12.13.30) evam eva bhrātr̥vyād bhūtiṃ vr̥ṅkte ya evaṃ veda
(PB 12.13.31) aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvina bhūyasvinaṃ bhrātr̥vyaṃ vr̥ṅkte ya evaṃ veda
(PB 12.13.32) ''yasmād anyo na paro 'sti jāto ya ābabhūva bhuvanāni viśvā/ prajāpatiḥ prajayā samvidānas trīṇi jyotīṃ ṣi sacate sa ṣoḍaśī-'' ity udgātā graham avekṣate
(PB 12.13.33) jyotiṣmān asya ṣoḍaśī bhavati ya evaṃ veda
(PB 12.13.34) ekaviṃśa eva stomo bhavati pratiṣṭhāyai pratitiṣṭhati

(PB 13.1.1) ''govit pavasva vasuvid dhiraṇyavid'' iti pañcamasyāhnaḥ pratipad bhavati
(PB 13.1.2) govid vā etad vasuvid dhiraṇyavidyac chakvaryaḥ
(PB 13.1.3) paśavaś śakvaryaḥ sarvaṃ paśubhir vindate
(PB 13.1.4) ''tvaṃ suvīro asi somaviśvavid'' ity eṣa yāva suvīro yasya paśavas tad eva tad abhivadati
(PB 13.1.5) tās te kṣarantu madhumad ghr̥taṃ paya'' iti madhumad vai ghr̥taṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati
(PB 13.1.6) ''pavamānasya viśvavid'' ity anurūpo bhavati
(PB 13.1.7) viśvam eva tadvit tam abhivadati viśvaṃ hi paśubhir vindate
(PB 13.1.8) ''pra te sargā asr̥kṣata-'' iti sr̥ṣṭānīva hy etarhy ahāni
(PB 13.1.9) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpeṇānuvadati tad anurūpasyānurūpatvam, anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurupau tr̥cau bhavataḥ prāṇāpānānām avarudhyai
(PB 13.1.10) saptarcau bhavataḥ chandasāṃ dhr̥tyai
(PB 13.1.11) caturr̥co bhavati pratiṣṭhāyai
(PB 13.1.12) tr̥ca uttamo bhavati yenaiva prāṇena prayanti tam abhy udyanti
(PB 13.1.13) triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivr̥d vā eṣa puṣṭaḥ

(PB 13.2.1) ''tava śriyo varṣasy eva vidyuta'' ity āgneyam ājyaṃ bhavati
(PB 13.2.2) śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati
(PB 13.2.3) ''agneś cikitra uṣasām ivetaya'' itītānīva hy etarhy ahānīti
(PB 13.2.4) ''ā te yatente rathyo yathā pr̥thag'' ity eva hy etarhy ahāni yatante
(PB 13.2.5) ''purūruṇā cid dhy asty avo nūnaṃ vāṃ varuṇa-'' iti maitrāvaruṇam
(PB 13.2.6) yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇāti tad eva tad avayajati
(PB 13.2.7) ''uttiṣṭhann ojasā saha-'' ity aindram
(PB 13.2.8) pañca vā r̥tava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti
(PB 13.2.9) ''indrāgnī yuvām ima'' iti rāthantaram aindrāgnam
(PB 13.2.10) rathantaram etat parokṣaṃ yac chakvaryo rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ

(PB 13.3.1) ''arṣā soma dyumattama'' iti viṣṇumatyo gāyatryo bhavanti
(PB 13.3.2) brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati
(PB 13.3.3) ''soma uṣvāṇas sotr̥bhir'' iti simānāṃ rūpaṃ svenaivaitās tad rūpeṇa samardhayati
(PB 13.3.4) ''yat soma citram ukthyam'' iti gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 13.3.5) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.3.6) yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avarudhyai
(PB 13.3.7) santataṃ gāyati yajñasya santatye
(PB 13.3.8) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.9) śākalaṃ bhavati
(PB 13.3.10) etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ
(PB 13.3.11) vārśaṃ bhavati
(PB 13.3.12) vr̥śo vaijānas tryaruṇasya traidhātavasyaikṣvākasya purohita āsīt sa aikṣvāko 'dhāvayat brāhmaṇakumāraṃ rathena vyacchinat sa purohitam abravīt tava mā purodhāyām idam īdr̥g upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vārśaṃ kāmam evaitenāvarundhe
(PB 13.3.13) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.14) mānavaṃ bhavati
(PB 13.3.15) etena vai manuḥ prajāpatiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ
(PB 13.3.16) ānūpaṃ bhavati
(PB 13.3.17) etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ
(PB 13.3.18) vāmraṃ bhavati
(PB 13.3.19) māmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti
(PB 13.3.20) adhyardheḍaṃ tathā hy etasyāhno rūpam
(PB 13.3.21) triṇidhanam āgneyaṃ bhavati pratiṣṭhāyai
(PB 13.3.22) agriḥ sr̥ṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiś caivaitena brahmavarcasaṃ cāvarundhe
(PB 13.3.23) śaiśavaṃ bhavati
(PB 13.3.24) śiśur vā āṅgiraso mantrakr̥tāṃ mantrakr̥d āsīt sa pit.r̥n putrakā ity āmantrayata, taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pit.r̥n sataḥ putrakā ity āmantrayama iti, so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakr̥d asmīti, taṃ deveṣv apr̥cchanta te devā abuvann eṣa vāva pitā yo mantrakr̥d iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ
(PB 13.3.25) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.3.26) viṣṇumatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ

(PB 13.4.1) indraḥ prajāpatim upādhāvad vr̥traṃ hanānīti tasmā etac chandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tac chakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyam akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ
(PB 13.4.2) diśaḥ pañcapadā dādhārartūn ṣaṭpadā chandāṃsi saptapadā puruṣaṃ dvipadā
(PB 13.4.3) dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ
(PB 13.4.4) iḍe abhito 'thakāraṃ tasmāc chr̥ṅge tīkṣṇīyasī stūpāt
(PB 13.4.5) upakṣudrā gāyati tasmād upakṣudrāḥ paśavaḥ
(PB 13.4.6) aṃsaśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ
(PB 13.4.7) nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ
(PB 13.4.8) āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhr̥tyai
(PB 13.4.9) vidhr̥tiḥ pāpavasīyaso bhavati ya evaṃ veda
(PB 13.4.10) gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃl loka upatiṣṭhate, traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhana mājyenāmuṣmim̐l loka upatiṣṭhate, jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmim̐l loka upatiṣṭhate
(PB 13.4.11) añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammam̐ pārijānataṃ rajanaḥ kauṇayo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añjayati pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati
(PB 13.4.12) śakvarībhiḥ stutvā purīṣeṇa stuvate
(PB 13.4.13) paśavo vai śakvaryo gauṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartyanty avisraṃsāya
(PB 13.4.14) ''indro madāya vāvr̥dha'' ity avardhanta hy etarhi
(PB 13.4.15) tāsu bārhadgiram
(PB 13.4.16) ''svādor itthā viṣuvata'' iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam
(PB 13.4.7) indro yatīn sālāvr̥kebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pr̥thuraśmir br̥hadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān ādhinidhāya paricāryaṃ carad (?) vardhayaṃs tān vardhayitvābravīt kumārakā varān vr̥ṇīdhvam iti, kṣatraṃ mahyam ity abravīt pr̥thuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati, brahmavarcasaṃ mahyam ity abravīt br̥hādgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati, paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati
(PB 13.4.18) pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivenāṃs tad rūpeṇa samardhayati stomaḥ

(PB 13.5.1) ''asāvy aṃśur madāya-'' iti gāyatrī bhavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 13.5.2) ''abhi dyumnaṃ br̥hadyaśa'' ity abhīti rathantarasya rūpaṃ br̥had iti br̥hata ubhayos saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 13.5.3) ''prāṇā śiśur mahīnām'' iti simānāṃ rūpaṃ mahyo hi simāḥ svenaivainās tad rūpeṇa samardhayati
(PB 13.5.4) ''pavasva vājasātaya'' iti vaiṣṇavyo 'nuṣṭubho bhavanti
(PB 13.5.5) yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti
(PB 13.5.6) ''indur vājī pavate gonyoghā'' iti simānāṃ rūpaṃ svenaivainās tad rūpeṇa samardhayati
(PB 13.5.7) triṣṭubhaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 13.5.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.5.9) santani bhavati pañcamasyāhnas santatyai
(PB 13.5.90) vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena santanoti
(PB 13.5.11) cyāvanaṃ bhavati
(PB 13.5.12) prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ
(PB 13.5.13) ebhyo vai lokebhyo vr̥ṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat tac cyāvanasya cyāvanatvaṃ cyāvayati vr̥ṣṭiṃ cyāvanena tuṣṭuvānaḥ
(PB 13.5.14) kroṣa bhavati
(PB 13.5.15) etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ity ākrośat paśunām avarudhyai krośaṃ kriyate
(PB 13.5.16) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 13.5.17) r̥ṣabhaḥ śākvaro bhavati
(PB 13.5.18) paśavo vai śakvaryaḥ paśuṣv eva tan mithunam apy arjati prajātyai na ha vā anr̥ṣabhāḥ paśavaḥ prajāyante
(PB 13.5.19) pārthaṃ bhavati
(PB 13.5.20) etena vai pr̥thur vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśunām ādhipatyam aśnute pārthena tuṣṭuvānaḥ
(PB 13.5.21) aṣṭeḍaḥ padastobho bhavati
(PB 13.5.22) indro vr̥trāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apāveṣṭayann iva gāyet pāpmano 'pahatyai
(PB 13.5.23) pāpmā vāva sa tam agr̥hṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ
(PB 13.5.24) pador uttamam apaśyat tat padastobhasya padastobhatvam
(PB 13.5.25) dvādaśanidhano bhavati pratiṣṭhāyai
(PB 13.5.26) dāśaspatyaṃ bhavati
(PB 13.5.27) yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti
(PB 13.5.28) nidhanāntāḥ pavamānā bhavanty ahno dhr̥tyai stomaḥ

(PB 13.6.1) ''āte agna idhīmahi-'' iti
(PB 13.6.2) apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva
(PB 13.6.3) ''indrāya sāma gāyata-'' iti pūrṇāḥ kakubhas tenānaśanāyuko bhavati
(PB 13.6.4) puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti
(PB 13.6.5) ''asāvi soma indra ta'' iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati
(PB 13.6.6) sañjayaṃ bhavati
(PB 13.6.7) devāś ca vā asurāś ca samadadhata yatare naḥ sañjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān sañjayena samajayan yat samajayaṃs tasmāt sañjayaṃ paśūnām avarudhyai sañjayaṃ kriyate
(PB 13.6.8) saumitraṃ bhavati
(PB 13.6.9) dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchā brūṣveti tām acchā brūta sainam abravīn nāhaitan na śuśruva priyam iva tu me hr̥dayasyeti tām ajñapayat tāṃ saṃskr̥te 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarundhe
(PB 13.6.10) sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārcchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpaśucaṃ hate saumitreṇa tuṣṭuvānaḥ
(PB 13.6.11) mahāvaiśvāmitraṃ bhavati
(PB 13.6.12) pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam
(PB 13.6.13) hāyā ihayā ohā oheti paśūn evaitena nyauhanta
(PB 13.6.14) trīḍaṃ bhavati trirātrasya dhr̥tyai
(PB 13.6.15) dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai
(PB 13.6.16) triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivr̥d vā eṣa puṣṭhaḥ

(PB 13.7.1) ''jyotir yajñasya pavate madhupriyam'' iti ṣaṣṭhasyāhnaḥ pratipad bhavati
(PB 13.7.2) jyotir vai gāyatrī chandamāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāsy api ha putrasya putro jyotiṣmān bhavati
(PB 13.7.3) ''madhu priyam'' iti paśavo vai revatyo madhupriyaṃ tad eva tad abhivadati
(PB 13.7.4) ''madintamo matsara indriyo rasa'' itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati
(PB 13.7.5) ''amr̥kṣata pravājina'' ity anurūpo bhavati
(PB 13.7.6) sr̥ṣṭānīva hy etarhy ahāni
(PB 13.7.7) pūrvam u caiva tad rūpam apareṇa rūpeṇānuvadati yat pūrvaṃ rūpam apareṇa rūpeṇānuvadati tad anurūpasyānurūpatvam anurūpa enaṃ putro jāyate ya evaṃ veda stotrīyānurūpau tr̥cau bhavataḥ prāṇāpānānām avarudhyai
(PB 13.7.8) daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvarudhyai
(PB 13.7.9) uttaro daśarco bhavati sodarka indriyasya vīryasya rasasyānatikṣārāya
(PB 13.7.10) yatra ve devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.7.11) caturr̥co bhavati pratiṣṭhāyai
(PB 13.7.12) dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaitadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigr̥hītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe (daprahe) tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigr̥hītam abhavat
(PB 13.7.13) āttam asyāpratigr̥hītaṃ bhavati ya evaṃ veda
(PB 13.7.14) vinārāśaṃso bhavaty ubhayasyānnādyasyāvarudhyai mānuṣasya ca daivasya ca
(PB 13.7.15) tr̥ca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.7.16) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ

(PB 13.8.1) ''imaṃ stomam arhate jātavedasa'' ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.8.2) ''prativāṃ sūra udita'' iti sūravan maitrāvaruṇam
(PB 13.8.3) anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad ante stuvate pratiṣṭhāyai
(PB 13.8.4) ''bhindhi viśvā apadviṣa'' ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 13.8.5) ''yajñasya hi stha r̥tvija'' ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ

(PB 13.9.1) ''indrāyendo marutvata'' iti marutvatyo gāyatryo bhavanti
(PB 13.9.2) marutvad dhi mādhyandinaṃ savanam
(PB 13.9.3) ''mr̥jyamānaḥ suhastya-'' iti simānāṃ rūpam
(PB 13.9.4) samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhirevatyaḥ prajāyante
(PB 13.9.5) ''etam u tyaṃ daśa kṣipa'' ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati
(PB 13.9.6) gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 13.9.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 13.9.8) iṣovr̥dhīyaṃ bhavati
(PB 13.9.9) paśavo vā iṣovr̥dhīyaṃ paśūnām avarudhyā iṣe vai pañcamam ahar vr̥dhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti
(PB 13.9.10) krauñcaṃ bhavati
(PB 13.9.11) kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar evaitena vindanti
(PB 13.9.12) vājadāvaryo bhavanti
(PB 13.9.13) annaṃ vai vājo 'nnādyasyāvarudhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī
(PB 13.9.14) revatyo bhavanti pratiṣṭhāyai
(PB 13.9.15) ṣaṇṇidhanī ṣaḍrātrasya dhr̥tyai
(PB 13.9.16) āpo vai revatyas tā yat pr̥ṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmr̥tukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate
(PB 13.9.17) methī vā iṣovr̥dhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe
(PB 13.9.18) aukṣṇorandhre bhavataḥ
(PB 13.9.19) ukṣṇorandhro vā etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 13.9.20) vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti
(PB 13.9.21) annaṃ vai vājo 'nnādyasyāvarudhyai
(PB 13.9.22) varuṇasāma bhavati
(PB 13.9.23) etena vai varuṇo rājyam ādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati varuṇasāmnā tuṣṭuvānaḥ
(PB 13.9.24) aṅgirasāṃ goṣṭho bhavati
(PB 13.9.25) paśavo vai revatyo gauṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya
(PB 13.9.26) ihavad vāmadevyaṃ bhavati
(PB 13.9.27) etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhā annasyāvarudhyai
(PB 13.9.28) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarñcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 13.9.29) marutvatyo gāyatryo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ

(PB 13.10.1) yātayāmāny anyāni chandāṃsy ayātayāmā gāyatrī tasmād gāyatrīṣu stuvanti
(PB 13.10.2) ''surūpa kr̥tnum ūtaya'' ity abhyārambheṇa ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai
(PB 13.10.3) ''ubhe yad indra rodasī'' iti ṣaṭpadāḥ ṣaṣṭhasyāhno rūpaṃ tena ṣaṣṭham ahar ārabhante santatyai
(PB 13.10.4) revatīṣu vāravantīyaṃ pr̥ṣṭhaṃ bhavati
(PB 13.10.5) apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pr̥ṣṭhena stuvate
(PB 13.10.6) revad vā etad raivatyaṃ yad vāravantīyam asya revān revātyā jāyate
(PB 13.10.7) revān bhavati ya evaṃ veda
(PB 13.10.8) keśine vā etad dālbhyāya sāmāvir abhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam
(PB 13.10.9) iheheti gāyet pratiṣṭhāyai
(PB 13.10.11) r̥ṣabho raivato bhavati
(PB 13.10.11) paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anr̥ṣabhāḥ paśavaḥ prajāyante
(PB 13.10.12) śyeno bhavati
(PB 13.10.13) śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate
(PB 13.10.14) śyeno vā etad ahaḥ sampārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca
(PB 13.10.15) brahmavādino vadanti yad br̥had āyatanāni pr̥ṣṭhāny athaite dve gāyatryau dve jagatyau kva tarhi br̥hatyo bhavantīti
(PB 13.10.16) ye dve jagatyoḥ pade te gāyatryā upasampadyete tat sarvā br̥hatyo bhavanty āyatane pr̥ṣṭhāni yātayatyāyatanavān bhavati
(PB 13.10.17) ṣaṭpadāsu stuvanti ṣaḍrātrasya dhr̥tyai
(PB 13.10.18) saptapadayā yajati saptamasyāhnaḥ santatyai stomaḥ

(PB 13.11.1) ''parisvāno giriṣṭhā'' iti parivatyo gāyatryo bhavanti sarvasya paryāptyai
(PB 13.11.2) ''sasunveyo vasūnām'' iti paśavo vai vasu paśūnām avarudhyai
(PB 13.11.3) ''taṃ vassakhāyo madāya-'' iti vālakhilyāḥ
(PB 13.11.4) vālakhilyāv etau tr̥cau ṣaṣṭhe cāhani saptame ca
(PB 13.11.5) yad etau vālakhilyau tr̥cau bhavato 'hnor eva vyatiṣaṅgayāvyatisraṃsāya santatyai
(PB 13.11.6) ''somāḥ pavanta indava'' ity anuṣṭubho nibhasado bhavanti pratiṣṭhāyai
(PB 13.11.7) ''ayā pavā pavasvainā vasūni-'' iti triṣṭubhas satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 13.11.8) gāyatraṃ bhavati yad eva gāyatrasya brahmāṇam
(PB 13.11.9) vaidanvātāni bhavanti
(PB 13.11.10) vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārcchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpaśucaṃ hate vaidanvatais tuṣṭuvānaḥ
(PB 13.11.11) bharadvājasya lomata bhavati
(PB 13.11.12) paśavo vai loma paśūnām avarudhyai
(PB 13.11.13) tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varudhyai
(PB 13.11.14) kārṇaśravasaṃ bhavati śr̥ṇvanti tuṣṭuvānam
(PB 13.11.15) karṇaśravā vā etad āṅigarasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jata yad etat sāma bhavati paśūnāṃ puṣṭyai
(PB 13.11.16) gaurīvitaṃ bhavati gaur:ivitasya brāhmaṇam
(PB 13.11.17) madhuścyunnidhanaṃ bhavati
(PB 13.11.18) paramasyānnādyasyāvarudhyai paramaṃ vā etad annādya yan madhu
(PB 13.11.19) prajāpater vā etau stanau yad ghr̥taścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe
(PB 13.11.20) krauñce bhavataḥ
(PB 13.11.22) śnauṣṭhaṃ bhavati
(PB 13.11.23) śnuṣṭir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokān na cyavate tuṣṭuvānaḥ
(PB 13.11.24) agner vā etad vaiśvānaraṃ sāma dīdihīti nidhanam upayanti dīdā eva hy agnir vaiśvānaraḥ
(PB 13.11.25) nidhanāntāḥ pavamānā bhavanty ahno dhr̥tyai stomaḥ

(PB 13.12.1) brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti
(PB 13.12.2) udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai
(PB 13.12.3) vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati
(PB 13.12.4) gūrdo bhavati
(PB 13.12.5) gopāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te ''agre tvan no antama'' ity agnim upāsīdaṃs tenāsūn aspr̥ṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarundhe
(PB 13.12.6) gotamasya bhandra bhavati
(PB 13.12.7) āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
(PB 13.12.8) etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā r̥ṣayo bruvate
(PB 13.12.9) udvaṃśaputrā bhavati
(PB 13.12.10) yad vā udvaṃśīyaṃ tad udvaṃśaputraḥ
(PB 13.12.11) ardheḍām atisvarati
(PB 13.12.12) tasmād ūdhardhārā ati carantīḍāyām antataḥ paśuṣu pratitiṣṭhati
(PB 13.12.13) kl̥pta upariṣṭād r̥k sāma ca vimucyete abhy u svareṇa saptamam ahaḥ svarati santatyai
(PB 13.12.14) ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ santiṣṭhate na bahu vaden nānyaṃ pr̥cchen nānyasmai prabrūyāt
(PB 13.12.15) madhu vāśayed ghr̥taṃ vā yathehuṣo bahaṃ pratyanakti tathā tat
(PB 13.12.16) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ

(PB 14.1.1) āpyante vā etat stomāś chandāṃsi yat ṣaḍaha āpyate
(PB 14.1.2) āpte ṣaḍahe chandāṃsi stomān kr̥tvā prayanti
(PB 14.1.3) ''pra kāvyam uśanevara bruvāṇa'' iti gāyatryā rūpeṇa prayanti
(PB 14.1.4) iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti
(PB 14.1.5) triṣṭup pratipad bhavati
(PB 14.1.6) ojo vīryaṃ triṣṭubojasyeva vīrye parākramya prayanti
(PB 14.1.7) stotrīyas tr̥co bhavati prāṇāpānānām avarudhyai
(PB 14.1.8) harivatyo bhavanti chandomānām ayātayāmatāyai
(PB 14.1.9) dvādaśarcau bhavataḥ
(PB 14.1.10) dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai
(PB 14.1.11) caturviṃśatir bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaram eva tatpūrvasmai ṣaḍahāya pratyudyacchati savīvadhatāyai
(PB 14.1.12) dr̥ta aindrota iti hovācābhipratārī kākṣasenir ye mahāvr̥kṣasyāgraṃ gacchanti ka te tato bhavanti prarājan pakṣiṇaḥ patanty avāpakṣāḥ padyante
(PB 14.1.13) ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivr̥t pañcadaśāv eva stomau pakṣau kr̥tvā svarga lokaṃ prayanti
(PB 14.1.14) caturviṃśa eva stomo bhavati teja se brahmavarcasāya

(PB 14.2.1) ''mūrdhānaṃ divo aratim pr̥thivyā'' ity āgreyam ājyaṃ bhavati
(PB 14.2.2) mūrdhā vā eṣa divo yas tr̥tīyas trirātraḥ
(PB 14.2.3) ''vaiśvānaram r̥ta ājātam agnim'' iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati
(PB 14.2.4) ''pra vo mitrāya gāyata-'' iti dyāvāpr̥thivīyaṃ maitrāvaruṇaṃ dyāvāpr̥thivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati
(PB 14.2.5) ''indrāyāhi citrabhānav'' ity ārbhavam aindram r̥bhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati
(PB 14.2.6) ''tam īḍiṣva yo arciṣā-'' ity aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe 'nirāha devatānām apraṇāśāya stomaḥ

(PB 14.3.1) ''vr̥ṣā pavasva dhāraya-'' iti gāyatrī bhavaty ahno dhr̥tyai
(PB 14.3.2) vr̥ṣaṇvatyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 14.3.3) ''punānaḥ soma dhāraya-'' iti dhr̥tyai
(PB 14.3.4) ''pro ayāsīd indur indrasya niṣkr̥tam'' iti pravatyo bhavanti praṇinīṣeṇyam iva hy etad ahaḥ
(PB 14.3.5) jagatyaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 14.3.7) santani bhavati saptamasyāhnaḥ santatyai
(PB 14.3.8) yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti
(PB 14.3.10) yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kr̥tvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yac chandomā yajñasyaivaiṣa ārambhaḥ
(PB 14.3.11) rohitakūlīyaṃ bhavaty ājijityāyai
(PB 14.3.12) etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat
(PB 14.3.13) viśvāmitro bharatānāṃ manassatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyate māṃ māṃ yūyaṃ astikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāv idaṃ rohitāv aśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udjayat
(PB 14.3.14) ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai
(PB 14.3.15) kaṇvarathantaraṃ bhavati tejo vā etad rathantarasya yat kaṇvarathantaram
(PB 14.3.16) sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate
(PB 14.3.17) jāmi dvādaśāhasyāstīti ha smāhogradevo rājanir bārhataṃ ṣaṣṭham ahar bārhataṃ saptamaṃ yat kaṇvarathantaraṃ bhavati tenājāmi
(PB 14.3.18) gauṅgavaṃ bhavati
(PB 14.3.19) agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā gardadyad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvarudhyai gauṅgavaṃ kiyate
(PB 14.3.20) yat sāma devatā praśaṃyati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti
(PB 14.3.21) āyāsyaṃ bhavati tiraścīnanidhanaṃ pratiṣṭhāyai
(PB 14.3.22) ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti
(PB 14.3.23) pravadbhargavaṃ bhavati

(PB 14.4.1) ''vayaṃ ghatvā sutāvanta'' iti br̥hatyo varṣīyaśchanda ākramate 'napabhraṃśāya
(PB 14.4.2) ''nakiṣ ṭaṃ karmaṇā naśad'' iti br̥hatyaḥ satyo 'bhyārambheṇa jagatyaḥ
(PB 14.4.3) apabhraṃśa iva vā eṣa yaj jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya
(PB 14.4.4) abhinidhanaṃ kāṇvaṃ bhavita
(PB 14.4.5) abhinidhanena vā indro vr̥trāya vajraṃ prāharat tam astr̥ṇuta str̥ṇute bhrātr̥vyam abhinidhanena tuṣṭuvānaḥ
(PB 14.4.7) vaikhānasā vā r̥ṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo (?) 'bhūvānn iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarundhe stomaḥ

(PB 14.5.1) ''yas te mado vareṇya'' iti gāyatrī bhavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 14.5.2) ''eṣasya dhārayā suta'' iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ
(PB 14.5.3) apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya
(PB 14.5.4) ''sakhāya āniṣīdata-'' iti vālakhilyā vālakhilyāv etau tr̥cau ṣaṣṭhe cāhani saptame ca yad etau vākhilyau tr̥cau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai
(PB 14.5.5) ''purojitī vo andhasa'' iti virāḍ annaṃ virāḍ annādyasyāvarudhyai
(PB 14.5.6) ''pra vājy akṣār'' ity akṣarapaṅktiḥ stomānāṃ prabhūtiḥ
(PB 14.5.7) atho etad (?) dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante
(PB 14.5.8) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 14.5.9) ''ye somāsaḥ parāvati-'' iti parāvatam iva vā etarhi yajño gatas tam evaitenānvicchanti
(PB 14.5.12) dakṣaṇidhanaṃ bhavati
(PB 14.5.13) prajāpatiḥ prajā asr̥jata tā asmāt sr̥ṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte
(PB 14.5.14) śārkaraṃ bhavati
(PB 14.5.15) indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhy akāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarundhe
(PB 14.5.13) plavo bhavati
(PB 14.5.17) samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prarunāti na sa tata udeti yata plavo bhavati svargasya lokasya samaṣṭyai
(PB 14.5.18) ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti
(PB 14.5.19) ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojīvīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati
(PB 14.5.20) gaurīvitaṃ bhavati yad eva gaurīvitasya brahmaṇam
(PB 14.5.21) kārtayaśaṃ bhavati
(PB 14.5.22) hīti nidhanam upayanti pāpmano 'pahatyai
(PB 14.5.23) apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ
(PB 14.5.24) sāhaiviṣaṃ bhavati
(PB 14.5.25) suhavir vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.5.26) brahmāvādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai
(PB 14.5.27) jarābodhīyaṃ bhavaty annādyasyāvarudhyai
(PB 14.5.28) annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti
(PB 14.5.29) annādo bhavati ya evaṃ veda
(PB 14.5.30) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 14.5.31) iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 14.6.1) ''ā te vatso mano yamad'' ity apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva
(PB 14.6.2) ''tvaṃ na indrābhara-'' iti pūrṇāḥ kakubhaḥ
(PB 14.6.3) apabhraṃśa iva vā eṣa yaj jayāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya
(PB 14.6.6) vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd r̥tenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarundhe
(PB 14.6.7) sauśravasaṃ bhavati
(PB 14.6.8) upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmivā iti tam ayajata sa indraḥ puroḍāśas taḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upāgāḥ sauśravasasyodgāyata audumbaryā śiro 'cchinat sa śuśravā indram abravīt tvattanād vai medam īdr̥g upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarundhe
(PB 14.6.9) vīṅkaṃ bhavati
(PB 14.6.10) cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarundhe
(PB 14.6.11) caturviṃśa eva stomo bhavati tejase brahmavarcasāya

(PB 14.7.1) ''śiśuṃ jajñānaṃ haryataṃ mr̥janti'' ity aṣṭam asy āhnaḥ pratid bhavati
(PB 14.7.2) śiśur iva vā eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mr̥janti
(PB 14.7.3) stotrīyas tr̥co bhavati prāṇāpānānām avarudhyai
(PB 14.7.4) harivatyo bhavanti chandomānām ayātayāmatāyai
(PB 14.7.5) navarcā bhavanti
(PB 14.7.7) pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvarudhyai
(PB 14.7.8) bāṇavān bhavaty anto vai bāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 14.7.9) trayas tr̥cā bhavanti prāṇāpānānāṃ santatyai

(PB 14.8.1) ''agniṃ vo devam agnibhiḥ sajoṣā'' ity āgneyam ājyaṃ bhavati
(PB 14.8.2) agnibhir ity eva pūrvāṇy ahāni abhi samiddhāny aṣṭamam ahar abhisamindhe
(PB 14.8.3) ''mitraṃ vayaṃ havāmaha'' iti bārhataṃ maitrāvaruṇam
(PB 14.8.4) ugragādham iva vā etac chandomās tad yathāta ugragādhe vyātiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya
(PB 14.8.5) ''tam indraṃ vājayāmasi-'' ity aindram
(PB 14.8.6) aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti
(PB 14.8.7) ''indre agnā namo br̥had'' iti bārhatam aindrāgnam
(PB 14.8.8) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rape vyatiṣajati chandomānām asaṃvyāthāya stomaḥ

(PB 14.9.1) ''adhvaryo adribhiḥ sutam'' iti gāyatrī bhavaty ahno dhr̥tyai
(PB 14.9.2) gāyatryaḥ satyas triṣṭubhorūpeṇa traiṣṭubhaṃ hy etad ahaḥ
(PB 14.9.3) ''abhi somāsa āyava'' ity abhīti rathantarasya rūpaṃ br̥had iti br̥hata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ
(PB 14.9.4) ''dhartā divaḥ pavate kr̥tvyo rasa'' ity adhr̥ta iva vā eṣas tryaho yad dharteti dhr̥tyā eva
(PB 14.9.5) jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubho loke kriyante
(PB 14.9.6) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 14.9.7) vairūpaṃ bhavati
(PB 14.9.8) paśavo vai vairūpaṃ paśūnām avarudhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvarudhyai
(PB 14.9.9) āśu bhārgavaṃ bhavati
(PB 14.9.10) ahar vā etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam
(PB 14.9.11) mārgīyavaṃ bhavati
(PB 14.9.12) devaṃ vā etaṃ mr̥gayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ
(PB 14.9.13) saumitraṃ bhavati
(PB 14.9.14) yad eva saumitrasya brāhmaṇam
(PB 14.9.15) aiṭataṃ bhavati
(PB 14.9.16) iṭan vā etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.9.17) sākamaśvaṃ bhavati yad eva sākamaśvasya brāhmaṇam
(PB 14.9.18) tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avarudhyai
(PB 14.9.19) vilambasauparṇaṃ bhavati
(PB 14.9.20) ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam
(PB 14.9.22) svargasya lokasya samaṣṭyai sauparṇaṃ kriyate
(PB 14.9.23) dvitīyaṃ hy etad rūpaṃ yac chandomāḥ
(PB 14.9.24) paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti
(PB 14.9.25) gāyatrapārśvaṃ bhavati
(PB 14.9.26) ahar vā etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam
(PB 14.9.27) trirātro yad vyaśīryata tam etaiḥ sāmabhir abhiṣajyan gāyatrapārśvenopāyacchan santaninā samatanvan saṃkr̥tinā samaskurvan pratiṣṭhitau pūrvau trirātrāv apratiṣṭhita eṣa yad etāny eva sāmāni kriyanta etasyaiva pratiṣṭhityai
(PB 14.9.28) pauruhanmanaṃ bhavati
(PB 14.9.29) puruhanmā vā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.9.30) abhyāghātyaṃ bhavaty abhyāghātyasāmāno hi chandomāḥ
(PB 14.9.31) dvaigataṃ bhavati
(PB 14.9.32) dvigad vā etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avarudhyai dvaigataṃ kriyate
(PB 14.9.33) hārāyaṇaṃ bhavati
(PB 14.9.34) indras tejaskāmo haraskāmas tapo 'tapyata, sa etad dhārāyaṇam apaśyat tena tejo haro 'vārundha tejasvī harasvī bhavati hārāyaṇena tuṣtuvānaḥ
(PB 14.9.35) achidraṃ bhavati
(PB 14.9.66) yad vā etasyāhnaś chidram āsīt tad devā acchidreṇāpy auhaṃs tad acchidrasyācchidratvam
(PB 14.9.37) bārhadukthaṃ bhavati
(PB 14.9.38) br̥haduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhām annādyasyāvarudhyai
(PB 14.9.39) udvad bhārgavaṃ bhavati
(PB 14.9.40) pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
(PB 14.9.41) nidhanāntāḥ pavamānā bhavanty ahno dhr̥tyai stomaḥ

(PB 14.10.1) ''ka īṃ veda sute sacā-'' iti satobr̥hatyaḥ
(PB 14.10.2) apabhraṃśa iva vā eṣa yas saptame 'hani satobr̥hatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya
(PB 14.10.3) tadāhuḥ śithilam iva vā etac chando yat satobr̥hātīty eṣā vai pratiṣṭhitā br̥hatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭityai
(PB 14.10.4) tāsu naipātithaṃ brahmasāma
(PB 14.10.5) sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 14.10.6) ''ubhayaṃ śr̥ṇavac ca na'' iti
(PB 14.10.7) yac ca pr̥ṣṭhāni yāni caitāny ahāni teṣām ubhayeṣāṃ santatyai
(PB 14.10.8) tāsu vaiyaśvam
(PB 14.10.9) vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pr̥ṣṭhānām antataḥ kriyate stomaḥ

(PB 14.11.1) ''pavasva deva āyuṣag indraṃ gacchatu te mada'' iti gāyatrī bhavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 14.11.3) ''prāṇā śiśur mahīnām'' iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti
(PB 14.11.4) ''abhī no vājasātamam'' ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.5) ''pavasva soma mahān samudra'' ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etad dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 14.11.6) ''hinvanti sūram usraya'' iti gāyatryaḥ satyo jagatyo rūpeṇa tasmāj jagatīnāṃ loke kriyante
(PB 14.11.7) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 14.11.8) svāśirām arko bhavati
(PB 14.11.9) annaṃ vā arko 'nnādyasyāvarudhyai prāṇā vai svāśiraḥ prāṇānām arudhyai
(PB 14.11.90) surūpaṃ bhavati
(PB 14.11.12) paśavo vai surūpaṃ paśūnām avarudhyai
(PB 14.11.12) bhāsaṃ bhavati bhāti tuṣṭuvānaḥ
(PB 14.11.13) padanidhanaṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.14) svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tad bhā abhavat tad bhāsasya bhāsatvam
(PB 14.11.15) tama iva vā etāny ahāni yac chandomās tebhya etena sāmnā vivāsayati
(PB 14.11.16) kākṣīvataṃ bhavati
(PB 14.11.17) kākṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ
(PB 14.11.18) āsitaṃ bhavati
(PB 14.11.19) asito vā etena daivalas trayāṇāṃ lokānāṃ dr̥ṣṭim apaśyat trayāṇāṃ kāmānām avarudhyā āsitaṃ kriyate
(PB 14.11.20) aiṣiraṃ bhavati
(PB 14.11.22) traitaṃ bhavati pratiṣṭhāyai
(PB 14.11.23) padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ
(PB 14.11.24) nāthavindu sāma vindate nāthaṃ nāthavindūny etāny ahāni yat chandomā nātham evaitair vindate
(PB 14.11.25) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 14.11.26) kautsaṃ bhavati
(PB 14.11.27) etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādr̥tinopavasathaṃ dhārayaty ubhayasyānnādyasyāvarudhyai kautsaṃ kriyate
(PB 14.11.28) śuddhāśuddhīyaṃ bhavati
(PB 14.11.29) indro yatīn sālāvr̥kebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etac chuddhāśuddhīyam apaśyat tenāśudhyac chudhyati śuddhāśuddhīyena tuṣṭuvānaḥ
(PB 14.11.30) krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani
(PB 14.11.31) rayiṣṭhaṃ bhavati
(PB 14.11.32) paśavo vai rayiṣṭhaṃ paśūnām avarudhyai
(PB 14.11.33) audalaṃ bhavati
(PB 14.11.34) udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavaty audalena tuṣṭuvānaḥ
(PB 14.11.36) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatayau
(PB 14.11.37) viśoviśīyaṃ bhavati
(PB 14.11.38) agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam aśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ
(PB 14.11.39) gāyatrīṣu stuvanti pratiṣṭāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti
(PB 14.11.40) iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 14.12.1) ''preṣṭhaṃ vo atithim'' ity ātithyasyaiva tad rūpaṃ kriyate
(PB 14.12.2) ''aindra no gadhi priya-'' itīndriyasya vīryasyāvarudhyai
(PB 14.12.3) ''purāṃ bhindur yuvā kavir amitaujā ajāyata/ indro viśvasya karmaṇo dhartā vajrī puruṣṭuta'' iti dhr̥tyā eva
(PB 14.12.4) auśanaṃ bhavati
(PB 14.12.5) uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spr̥ṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspr̥ṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhy akāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarundhe
(PB 14.12.6) sāṃvartaṃ bhavati
(PB 14.12.7) devānāṃ vai yajñaṃ rakṣāṃsy ajighāṃsaṃs tāny etena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ
(PB 14.12.8) mārutaṃ bhavati
(PB 14.12.9) māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavanty r̥tumanti pūrvāṇy ahāny anr̥tavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ahāny r̥tumanti bhavanti
(PB 14.12.10) catuścatvāriṃśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīrye triṣṭup
(PB 15.1.1) ''akrān samudraḥ parame vidharmann'' iti navamasyāhnaḥ pratipad bhavati
(PB 15.1.2) paramaṃ vā etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham
(PB 15.1.3) ''matsi vāyum iṣṭaye rādhase na'' iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇati tad eva tad avayajati
(PB 15.1.4) stotrīyas tr̥co bhavati prāṇāpānānām avarudhyai
(PB 15.1.5) daśarco bhavati daśākṣarā virāṭa vairājam annam annādyasyāvarudhyai
(PB 15.1.6) saprabhr̥tayo bhavāntīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan
(PB 15.1.7) aṣṭarco bhavati
(PB 15.1.8) (aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti) aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 15.1.9) ṣaḍr̥cā bhavanty r̥tūnāṃ dhr̥tyai
(PB 15.1.10) catvāraḥ ṣaḍr̥cā bhavanti caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati
(PB 15.1.11) savān uttamaḥ ṣaḍr̥co bhavaty ubhayasya parokṣapratyakṣasyāvarudhyai
(PB 15.1.12) tr̥ca uttamo bhavati yenaiva prāṇena prayanti tam abhyudyanti
(PB 15.1.13) aṣṭācatvāriṃśa eva stomo bhavati pratiṣṭhāyai prajātyai

(PB 15.2.1) ''aganma mahā namasā yaviṣṭham'' ity āgneyam ājyaṃ bhavati
(PB 15.2.2) gacchantīva vā ete ye navamam ahar gacchanti
(PB 15.2.3) ''yo dīdāya samiddhasve duroṇa'' iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ ''svāhutam'' iti svāhuto hy eṣa yo navabhir aharbhir āhuto ''viśvataḥ pratyañcam'' iti viśvato hy eṣa pratyaṅ
(PB 15.2.4) ''tvaṃ varuṇa uta mitro agna'' iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇati tad eva tad avayajati
(PB 15.2.5) ''mitraṃ huve pūtadakṣam'' iti rāthantaraṃ maitrāvaruṇam
(PB 15.2.6) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya
(PB 15.2.7) ''mahāṃ indro ya ojasā-'' ity aindram aṣṭamena vai devā ahnendram avājayann avamena pāpmānam aghnann ahar evaitena mahayanti
(PB 15.2.8) ''tā huve yayor idam'' iti rāthantaram aindrāgnam
(PB 15.2.9) ugragādham iva vā etad yac chandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ

(PB 15.3.1) ''pavamānasya jighnato hareś candrā asr̥kṣata'' iti harivatyo gāyatryo bhavanti chandomānām ayātayāmatāyai
(PB 15.3.2) ''pavamānasya jighnata'' iti vai br̥hato rūpaṃ ''hareś candrā asr̥kṣata-'' iti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca
(PB 15.3.3) ''parīto ṣiñcatā sutam'' iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai
(PB 15.3.4) ''asāvi somo aruṣo vr̥ṣā harir'' iti jagatyas satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante
(PB 15.3.5) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.3.6) bharadvājasyādārasr̥d bhavati
(PB 15.3.7) divodāsaṃ vai bharadvājapurohitaṃ nanājanāḥ paryayanta sa upāsīdad r̥ṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsr̥nmeti tad adārasr̥to 'dārasr̥ttvaṃ vindate gātuṃ na dāre dhāvaty adārasr̥tā tuṣṭuvānaḥ
(PB 15.3.8) surūpaṃ bhavati yad eva surūpasya brāhmaṇam
(PB 15.3.9) hariśrīnidhanaṃ bhavati
(PB 15.3.10) paśavo vai hariśriyaḥ paśūnām avarudhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ
(PB 15.3.11) saindhukṣitaṃ bhavati yad eva saindhukṣitasya brāhmaṇam
(PB 15.3.12) gatanidhanaṃ vābhravaṃ bhavati gatyai
(PB 15.3.13) vabhrur vā etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 15.3.14) iḍānāṃ saṃkṣāro bhavati
(PB 15.3.15) paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti
(PB 15.3.16) r̥ṣabhaḥ pāvamāno bhavati
(PB 15.3.17) paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anr̥ṣabhāḥ paśavaḥ prajāyante
(PB 15.3.18) pr̥ṣṭhaṃ bhavati
(PB 15.3.19) pr̥ṣṭhaṃ vā etad ahnāṃ yan navamaṃ pr̥ṣṭha eva tat pr̥ṣṭhena stuvate pratiṣṭhāyai
(PB 15.3.20) kaulmalabarhiṣaṃ bhavati
(PB 15.3.21) kulmalabarhir vā etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ
(PB 15.3.22) arkapuṣpaṃ bhavati
(PB 15.3.23) annaṃ vai devā arka iti vadanti rasam asya puṣpām iti sarasam evānnādyam avarundhe 'rkapuṣpeṇa tuṣṭuvānaḥ
(PB 15.3.24) dairghyaśravasaṃ bhavati
(PB 15.3.25) dīrghaśravā vai rājanya r̥ṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārundha sarvābhyo adigbhyo 'nnādyam avārundhe dairghaśravasena tuṣṭuvānaḥ
(PB 15.3.26) vaiyaśvaṃ bhavati yad eva vaiyaśvasya brāhmaṇam
(PB 15.3.27) abhīśavaṃ yad ābhīśavasya
(PB 15.3.28) devasthānaṃ bhavati pratiṣṭhāyai saṃskr̥ti bhavati saṃṃskr̥tyai
(PB 15.3.29) ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkr̥tinā samaskurvaṃs tat saṃkr̥teḥ saṃkr̥titvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratitiṣṭām ety etat
(PB 15.3.30) varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śreṣṭhyāya
(PB 15.3.31) kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda
(PB 15.3.32) bhargo bhargeṇa tuṣṭuvāno bhavati yaśo yaśasā
(PB 15.3.33) vāsiṣṭhaṃ bhavati yad eva vāsiṣṭhasya brāhmaṇam
(PB 15.3.34) dīrghatamaso 'rko bhavaty annaṃ vā arko 'nnādyasyāvarudhyai
(PB 15.3.35) sāmarājaṃ bhavati sāmrājyam ādhipatyaṃ gacchati sāmarājñā tuṣṭuvānaḥ
(PB 15.3.36) tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan
(PB 15.3.37) nidhanāntāḥ pavamānā bhavanty ahno dhr̥tyai stomaḥ

(PB 15.4.1) ''śrāyanta iva sūryam'' iti sūryavatyo bhavanti
(PB 15.4.2) ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 15.4.3) ''yata indra bhayāvahe tato no abhayaṃ kr̥dhi/ maghavañ chagdhi tava tan na ūtaye vidviṣo vimr̥dho jahi-'' iti dviṣaś caiva mr̥dhaś ca navamenāhnā vihatya daśamenāhnottiṣṭhanti
(PB 15.4.5) śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tac chriyāṃ pratiṣṭhāpayati
(PB 15.4.6) samantaṃ bhavati
(PB 15.4.7) samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta
(PB 15.4.8) āgneyī pr̥thivy āgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpr̥thivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ

(PB 15.5.1) ''tvaṃ somāsi dhārayur'' iti gāyatrī bhavaty ahno dhr̥tyai tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.2) ''tvaṃ hy aṅga daivyā'' iti tvam iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.3) ''pavasva deva vītaya'' iti br̥hato rūpaṃ bārhataṃ hy etad ahaḥ
(PB 15.5.4) ''parityaṃ haryataṃ harim'' iti parivatyo bhavanty anto vai navamam ahasyaitāḥ paryāptyai
(PB 15.5.5) ''pavasva soma mahe dakṣāya-'' ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etad dhy evaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā ity etac chandaso yad etā akṣarapaṅktaya iti brūyāt
(PB 15.5.6) ''upoṣu jātam apturam'' iti gāyatryas satyo jagatyo rūpeṇa tasmāt jagatīnāṃ loke kriyante
(PB 15.5.7) gāyatraṃ bhavati yad eva gāyatrasya brahmaṇam
(PB 15.5.8) āśvasūktaṃ bhavati
(PB 15.5.9) agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadaivatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti
(PB 15.5.10) śāmmadaṃ bhavati
(PB 15.5.11) śammad vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ
(PB 15.5.13) āśiṣam evāsmā etenāśāste sāma hi satyāśīḥ
(PB 15.5.14) dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asr̥jat yad etat sāma bhavati paśūnāṃ puṣṭyai
(PB 15.5.15) pratīcīneḍaṃ kāśītaṃ bhavati
(PB 15.5.16) parācībhir vā anyābhir iḍābhī reto dadhad athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād ute 'vācīnabilebhyo nāvapadyanta etena hy eva te dhr̥tāḥ
(PB 15.5.17) hāviṣkr̥taṃ bhavati pratiṣṭhāyai kr̥tānuvāda eva saḥ
(PB 15.5.18) sauparṇaṃ bhavati yad eva sauparṇasya brahmaṇam
(PB 15.5.19) vaiśvamanasaṃ bhavati
(PB 15.5.20) viśvamanasaṃ vā r̥ṣim adhyāyam udvrajitaṃ rakṣo 'gr̥hṇāt tam indro 'cāyad r̥ṣiṃ vai rakṣo 'grahīd iti tam abhyavadad r̥ṣe kas tvaiṣa iti, sthāṇur iti brūhīti rakṣo 'bravīt, sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agr̥hṇāt taṃ vaiśvamanasenāpāhatāpapāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ
(PB 15.5.21) gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam
(PB 15.5.22) nihavo bhavaty annādyasyāvarudhyai
(PB 15.5.23) hīti vā annaṃ pradīyata īty āgrir annam atti
(PB 15.5.24) r̥ṣayo vā indraṃ pratyakṣa nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etan nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat, sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya r̥ṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya
(PB 15.5.25) yad vāhiṣṭhīyaṃ bhavati
(PB 15.5.26) brahmayaśasaṃ vā etāni sāmāny r̥cā śrotrīyāṇi brahmāyaśasī bhavati yad vāhiṣṭhīyena tuṣṭuvānaḥ
(PB 15.5.27) āsitaṃ bhavati yad evāsitasya brāhmaṇam
(PB 15.5.28) sādhraṃ bhavati siddhyai
(PB 15.5.29) ākūpāraṃ bhavati
(PB 15.5.30) akūpāro vā etena kaśyapo jemānaṃ mahimānam agacchaj jemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ
(PB 15.5.31) vidharma bhavati dharmasya vidhr̥tyai
(PB 15.5.32) brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃ chandasaś chandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai
(PB 15.5.33) śrudhyaṃ bhavati
(PB 15.5.34) paśavo vai śrudhyaṃ paśūnām avarudhyai
(PB 15.5.35) prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvr̥tyai
(PB 15.5.36) upainaṃ paśava āvartante ya evaṃ veda
(PB 15.5.37) gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ

(PB 15.6.1) āgreyīṣu pūrveṣām ahnām ukthāni praṇayanty athaitasyāhna āgneyy aindrayāṃ praṇayanty ubhayor eva rūpayoḥ pratitiṣṭhati
(PB 15.6.2) aidhmavāhaṃ bhavati
(PB 15.6.3) āgneyy aindrīṣu stuvanti brahma caiva tat kṣatraṃ ca sayujīkaroti brahmaiva kṣatrasya purastān nidadhāti brāhmaṇe kṣatraṃ ca viśaṃ cānuge karoti
(PB 15.6.4) traikakubhaṃ bhavati
(PB 15.6.5) ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ traikakubham
(PB 15.6.6) udvaṃśīyaṃ bhavati yad evodvaṃśīyasya brāhmaṇam
(PB 15.6.7) aṣṭācatvāriṃśaṃ eva stomo bhavati pratiṣṭhāyai prajātyai
(PB 15.7.1) gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam
(PB 15.7.2) tad āhur yad ānuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati
(PB 15.7.3) prajāpatiṃ vā etenāhnā pariveviṣati tatra vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya
(PB 15.7.4) tad u vyavavadyaṃ yathā śreṣṭhāya baliṃ hriyamāṇaṃ panthānaṃ paryanuvedayati gatyai tathā tat
(PB 15.7.5) yāvaty anuṣṭup tāvatīṃ vācaṃ sampādya vibrūyus tad v anatiriktaṃ svasyo caiva yajñasyāriṣṭyai
(PB 15.7.6) abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati
(PB 15.7.7) vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gr̥hṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati
(PB 15.7.8) caturviṃśa eva stomo bhavati tejase brahmarcasāya

(PB 15.8.1) ''suṣamiddho na āvaha-'' ity āpriya ājyāni bhavanti
(PB 15.8.2) prajāpatiḥ prajā asr̥jata sa dugdho riricānāmanyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti
(PB 15.8.3) ''yad adya sūra udita'' iti sūravan maitrāvaruṇam
(PB 15.8.4) anto vai sūro 'nta etad daśamam ahnām anta eva tadantena stuvate pratiṣṭhāyai
(PB 15.8.5) ''ut tvā madantu somā'' ity udvad aindram utthānasya rūpam
(PB 15.8.6) ''indrāgnī āgataṃ sutam'' iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ

(PB 15.9.1) ''uccā te jātam andhasa'' ity udvatyo gāyatryo bhavanty utthānasya rūpam
(PB 15.9.2) ''punānas soma dhāraya-'' iti panthānam eva tat paryavayanti
(PB 15.9.3) ''ā jāgr̥vir vipra r̥taṃ matīnām'' iti yad āpte pravatīḥ kuryur atipadyer anyad āvatyo bhavanty anatipādāya
(PB 15.9.4) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.9.5) āmahīyavaṃ bhavati kl̥ptiś cānnādyaṃ ca kl̥ptiṃ caivaitenānnādyaṃ cābhyuttiṣṭhanti
(PB 15.9.6) ājigaṃ bhavaty ājijityāyai
(PB 15.9.7) ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai
(PB 15.9.8) ābhīkaṃ bhavaty abhikrāntyai
(PB 15.9.9) āṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenānna śamayitvottiṣṭhanti
(PB 15.9.10) utsedho bhavati
(PB 15.9.11) utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagr̥hṇan
(PB 15.9.12) antarotsedhaniṣedhau yajñāyajñīyam
(PB 15.9.13) paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigr̥hṇāti
(PB 15.9.14) mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati
(PB 15.9.15) atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tr̥tīyasavane kuryuḥ pratyakṣam anuṣṭubham r̥ccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti
(PB 15.9.16) gaurīvitaṃ bhavati
(PB 15.9.17) etad vai yajñasya śvastanaṃ yad gaurīvitam etad āyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ

(PB 15.10.1) ''kayā naś citra ābhuvad'' iti kavatyas tena prājāpatyāḥ ko hi prajāpatiḥ prajāpater āptyai
(PB 15.10.2) ''mā cid anyad viśaṃsata-'' ity utthānam eva tad āśiṣo hy etarhi
(PB 15.10.3) ''ud u tye madhumattamā'' ity udvatya udayanīye 'hany etad āśiṣo hy evaitarhi
(PB 15.10.4) ''tarobhir vo vidadvasum'' iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti
(PB 15.10.5) vāmadevyasyarkṣu rathantaraṃ pr̥ṣṭhaṃ bhavati
(PB 15.10.6) gāyatrī vai rathantarasya yoniḥ svāyām eva tad yonau rathantaraṃ pratiṣṭhāpayati
(PB 15.10.7) tejo vai gāyatrī chandasā tejo rathantaraṃ sāmnā tejaś caturviṃśastomānāṃ teja eva tat samyak saṃdadhāty api ha putrasya putras tejasvī bhavati
(PB 15.10.8) aṣṭākṣareṇa prathamāyā r̥caḥ prastauty aṣṭāśaphāṃs tatpaśūn avarundhe
(PB 15.10.9) dyvakṣareṇottarayor r̥coḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati
(PB 15.10.10) gāyatraṃ vai rathantaraṃ gāyatracchando yad gāyatrīṣu rathantaram bhavati tena svāyāṃ janatāyām r̥dhnotīme vai lokā gāyatrī yad gāyatrīṣu rathantaraṃ bhavatīmān eva tal lokān samāpyottiṣṭhanti
(PB 15.10.11) maidhātithaṃ bhavati
(PB 15.10.12) etena vai medhātithiḥ kāṇvo vibhindukād vyūdhnīr gā udasr̥jata paśūnām avarudhyai maidhātithaṃ kriyate
(PB 15.10.13) abhīvarto brahmasāma bhavaty ekākṣaranidhanaḥ pratiṣṭhāyai
(PB 15.10.14) ekākṣarā vai vāg vācy eva pratiṣṭhāyottiṣṭhanti
(PB 15.10.15) kāleyam acchāvākasāma bhavati
(PB 15.10.16) samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāyottiṣṭhanti stomaḥ

(PB 15.11.1) ''svādiṣṭhayā madiṣṭhayā-'' iti gāyatrī bhavati madavad vai rasavat tr̥tīyasavanaṃ madam eva tad rasaṃ dadhāti
(PB 15.11.2) gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam
(PB 15.11.3) saṃhitaṃ bhavati dyvakṣaraṇidhanaṃ pratiṣṭhāyai pratiṣṭhāyaivottiṣṭhanti
(PB 15.11.4) saphaṃ bhavati
(PB 15.11.5) saphena vai devā imān lokān samāpnuvant samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpyottiṣṭhanti
(PB 15.11.6) rohitakūlīyaṃ bhavati yad eva rohitakūlīyasya brāhmaṇam
(PB 15.11.7) śyāvāśvāndhīgave bhavataḥ samīcyau virājau dadhāty annādyāya
(PB 15.11.8) pipīlikāmadhyāsu stuvanti
(PB 15.11.9) indro vr̥traṃ hatvā nāstr̥ṣīti manyamānaḥ parāṃ parāvatam agacchat sa etām anuṣṭubhaṃ vyauhat tāṃ madhye vyavāsarpad indragr̥he vā eṣo 'bhaye yajate abhaya uttiṣṭhati ya evaṃ vidvān etāsu stuvate
(PB 15.11.10) yajñāyajñīyanidhanaṃ sauhaviṣaṃ bhavati yajñāyajñīyād eva tat tr̥tīyasavene na yanti
(PB 15.11.11) vājajid bhavati
(PB 15.11.12) sarvasyāptyai sarvasya jityai sarvaṃ vā ete vājaṃ jayanti ye daśamam ahar āgacchanty annaṃ vai vājo 'nnādyasyāvarudhyai
(PB 15.11.13) daśākṣaraṃ nidhanam upayanti daśarātrasya dhr̥tyai daśākṣarā virāḍ vairājam annam annādyasyāvarudhyai
(PB 15.11.14) sūryavatīṣu stuvanty anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyai
(PB 15.11.15) upavatyo bhavanti pratiṣṭhāyai parivatyo bhavanti sarvasya paryāptyai
(PB 15.11.16) caturviṃśa eva stomo bhavati tejase brahmavarcasāya

(PB 15.12.1) virāṭsu vāmadevyam agniṣṭomasāma bhavati śāntyai kl̥ptyai
(PB 15.12.2) sad vai vāmadevyaṃ sāmnāṃ sad virāṭ chandasāṃ sat trayastriṃśaḥ stomānāṃ satām antān saṃdhāyottiṣṭhanty api ha putrasya sattvam aśnute
(PB 15.12.3) brahmavādino vadanti yatas sattrād udasthātā3 sthitā3d iti yad yata iti brūyur apratiṣṭhānā aprajaso bhaviṣyantīty enān brūyād yat sthitād iti brūyuḥ sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīty enān brūyāt pūrṇād eva pūrṇam abhyudasthāmeti brūyuḥ
(PB 15.12.4) ete vai pūrṇāt pūrṇam abhyuttiṣṭhanti ye vāmadevyena stutvottiṣṭhanti
(PB 15.12.5) antarikṣaṃ vai vāmadevyam antarikṣeṇedaṃ sarvaṃ pūrṇam
(PB 15.12.6) eṣa vai samr̥ddhaḥ stomo yat trayastriṃśas trayastriṃśadakṣarāsu samr̥ddhāv eva pratitiṣṭhanti
(PB 15.12.7) sarveṣāṃ vā etāś chandasāṃ rūpaṃ yāt tripadās tena gāyatryo yad ekādaśākṣarāṇi padāni tena triṣṭubho yat dvādaśākṣaraṃ padaṃ tena jagatyo yat trayastriṃśadakṣarās tena virājas tenaiva cānuṣṭubho na hy ekasmād akṣarād virādhayanti
(PB 15.12.8) trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ
(PB 16.1.1) prajāpatir vā idam eka āsīn nāhar āsīn na rātrir āsīt so 'sminn andhe tamasi prāsarpat sa aicchat sa etam abhyapadyata tato vai tasmai vyaucchad vyuṣṭir vā eṣa āhriyate yad vai taj jyotir abhavat tat jyotiṣo jyotiṣṭvam
(PB 16.1.2) eṣa vāva prathamo yajñānāṃ ya etenāniṣṭvāthānyena yajate gartapatyam eva taj jīyate pra vā mīyate
(PB 16.1.3) yathā vā idam agner jātād agnayo vihriyanta evam etasmād adhy anye yajñā vihriyante
(PB 16.1.4) yo hi trivr̥d anyaṃ yajñakratum āpadyate sa taṃ dīpayati yaḥ pañcadaśaḥ sa taṃ yaḥ saptadaśaḥ sa taṃ ya ekavim̐śaḥ sa tam
(PB 16.1.5) etat tad yad āhur eko yajña ity etad dhi sarve jyotiṣṭomā bhavanti
(PB 16.1.6) asthūrir vā eṣa santato yajño dvau dvau hi stomau savanaṃ vahatas trivr̥t pañcadaśau prātaḥsavanaṃ pañcadaśasaptadaśau mādhyandinaṃ savanam̐ saptadaśaikaviṃśau tr̥tīyasavanam
(PB 16.1.7) yā mitadakṣiṇaiva syād eṣa eva kārya iyaṃ vai jyotir iyam amitasya yantrikaiṣā vā etaṃ yantum arhati
(PB 16.1.8) tasya navatiśatam̐ stotrīyās tāsāṃ yā aśītiśataṃ tāḥ ṣaṭtrim̐śinyo virājaḥ ṣaḍ r̥tava r̥tuṣv eva virājā pratitiṣṭhati
(PB 16.1.9) atha yā daśaiṣā vā ātmanyā virāḍ etasyāṃ vā idaṃ puruṣaḥ pratiṣṭhitaḥ
(PB 16.1.5) gauś cāśvaś cāśvataraś ca gardabhaś cājāś cāvayaś ca vrīhayaś ca yavāś ca tilāś ca māṣāś caitasyām eva virāji pratitiṣṭhati
(PB 16.1.11) tasya dvādaśam̐ śataṃ dakṣiṇāḥ
(PB 16.1.12) vīrahā vā eṣa devānāṃ yaḥ somam abhiṣuṇoti yāḥ śataṃ vairaṃ tad devān avadayate 'tha yā daśa daśa prāṇāḥ prāṇām̐s tābhiḥ spr̥ṇoti yaikādaśyātmānaṃ tayā yā dvādaśī saiva dakṣiṇā
(PB 16.1.13) śleṣma vā etad yajñasya yad dakṣiṇā na vā aśleṣmā ratho vahaty atha śleṣmavatā yaṃ kāmaṃ kāmayate tam abhyaśnuta evam etena dakṣiṇāvatā yaṃ kāmaṃ kāmayate tam abhyaśnute
(PB 16.1.14) śubho vā etā yajñasya yad dakṣiṇā yad dakṣiṇāvatā yajate śubham evāsmin dadhāti
(PB 16.1.1) athaiṣa gauḥ
(PB 16.1.2) gavā vai devā asurān ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrātr̥vyaṃ nudate ya evaṃ veda
(PB 16.1.3) yad vai tad devā asurān ebhyo lokebhyo govayaṃs tad gor gotvam
(PB 16.1.4) govayati pāpmānaṃ bhrātr̥vyaṃ ya evaṃ veda
(PB 16.1.5) tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadhāti tena vijayate
(PB 16.1.6) paśustomo vā eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ sthavīyo 'ṇīyas yo grīvā pārśvābhyāṃ varīyām̐ sakthibhyāṃ variṣṭhaḥ
(PB 16.1.7) yat pañcadaśaṃ bahiṣpavamānaṃ bhavati trivr̥t tyājyāni saptadaśa mādhyandinam̐ savanam ekavim̐śaṃ tr̥tīyasavanam̐ rūpeṇaivainaṃ tat samardhayati
(PB 16.1.8) ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

(PB 16.2.1) athaiṣa gauḥ
(PB 16.2.2) gavā vai devā asurān ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrātr̥vyaṃ nudate ya evaṃ veda
(PB 16.2.3) yad vai tad devā asurān ebhyo lokebhyo govayaṃs tad gor gotvam
(PB 16.2.4) govayati pāpmānaṃ bhrātr̥vyaṃ ya evaṃ veda
(PB 16.2.5) tasya pañcadaśaṃ bahiṣpavamānaṃ vajro vai pañcadaśo vajram eva tat purastān nidadhāti tena vijayate
(PB 16.2.6) paśustomo vā eṣa evam iva vai paśuḥ samāhitaḥ śiraḥ sthavīyo 'ṇīyasyo grīvā pārśvābhyāṃ varīyāṃsakthibhyāṃ variṣṭhaḥ
(PB 16.2.7) yat pañcadaśaṃ bahiṣpavamānaṃ bhavati trivr̥nty ājyāni saptadaśa mādhyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ rūpeṇaivainaṃ tat samardhayati
(PB 16.2.8) ekā saṃstutānāṃ virājam atiricyate tasmāt paśoḥ paścād atiriktam

(PB 16.3.1) athaiṣa āyuḥ
(PB 16.3.2) āyuṣā vai devā asurān āyuvatāyute bhrātr̥vyaṃ ya evaṃ veda
(PB 16.3.3) svargakāmo yajeta
(PB 16.3.4) ūrdhvāḥ stomā yanty anapabhram̐śāya
(PB 16.3.5) etenaivāmayāvinaṃ yājayed atirātraḥ kāryaḥ
(PB 16.3.6) sa gāyatrīm̐ saṃpadyate prāṇo gāyatry āyur eṣa āyuś caivāsmin prāṇaṃ cobhe samīcī dadhāti
(PB 16.3.7) svargyā vā ete stomā yat jyotir bhavati jyotir evāsmai sa purastād dharaty athaiṣa gaur ekayā virājam atirikta ārambhaṇam eva tad athaiṣa āyur ekasyā virāja ūna āsāda eva so 'tho ūnātiriktau stomau mithunau prajātyai
(PB 16.3.8) ete vai trikadrukāḥ stomā etair vā indraḥ sarvāṃ tr̥ptim atr̥pyat
(PB 16.3.9) tr̥pyati prajayā paśubhir ya evaṃ veda

(PB 16.4.1) prajāpatiḥ prajā asr̥jata tā asmai śraiṣṭhyāya nātiṣṭhanta sa āsāṃ diśāṃ prajānāṃ ca rasaṃ pravr̥hya srajaṃ kr̥tvā pratyamuñcata tato 'smai prajāḥ śraiṣṭhyāyātiṣṭhanta
(PB 16.4.2) tiṣṭhante 'smai samānāḥ śraiṣṭhyāya ya evaṃ veda
(PB 16.4.3) so 'kāmayatendro me prajāyām̐ śreṣṭhaḥ syād iti tām asmai srajaṃ pratyamuñcat tato vā indrāya prajāḥ śraiṣṭhyāyātiṣṭhanta tac chilpaṃ paśyantyo yat pitary apaśyan
(PB 16.4.4) tasmād yaḥ putrāṇāṃ dāyaṃ dhanatamam ivopaiti taṃ manyante 'yam evedaṃ bhaviṣyatīti
(PB 16.4.5) tato vā idam indro viśvam ajayad yad viśvam ajayat tasmād viśvajit
(PB 16.4.6) so 'kāmayata yan me 'nabhijitaṃ tad abhijayeyam iti sa etam abhijitam apaśyat tenānabhijitam abhyajayat
(PB 16.4.7) yad abhijid bhavaty anābhijitasyābhijityai
(PB 16.4.8) tau vā etāv indrastomau vīryavantau śilpaṃ vā etau nāma stomāv āstām
(PB 16.4.9) paśyate gr̥he śilpaṃ ya evaṃ veda
(PB 16.4.10) na vai yamau nāma stomau sto yo yamābhyāṃ yajetaitābhyāṃ yajeta samr̥dhyai
(PB 16.4.11) punarabhyāvartam̐ stomā bhavanti punarabhyāvartam̐ hy etābhyām indro 'jitam ajayat
(PB 16.4.12) trīm̐s trivr̥dabhijitaḥ praṇayati trīn pañcadaśaḥ trīn saptadaśaḥ trīn ekavim̐śas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti
(PB 16.4.13) caturas trivr̥dviśvajitaḥ praṇayati caturaḥ pañcadaśaś caturaḥ saptadaśas te dvādaśa saṃpadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatim evāpnoti

(PB 16.5.1) ''upa tvā jāmayo gira'' ity upavatī pratipad bhavati stomasya rūpam
(PB 16.5.2) prāṇair vā eṣa vyr̥dhyata ity āhur yaḥ sarvaṃ dadāti sarvān stomān sarvāṇi pr̥ṣṭhāny upaitīti yad vāyavyā bhavati prāṇānām̐ samr̥dhyai
(PB 16.5.3) sarasvataś ca sarasvatyāś cottare bhavataḥ
(PB 16.5.4) mithunaṃ vā etad yat sarasvāṃś ca sarasvatī ca mithunam evāsya yajñamukhe dadhāti prajananāya
(PB 16.5.5) sāvitrī caturthī bhavati
(PB 16.5.6) duṣkaraṃ vā eṣa karoti yaḥ sarvaṃ dadāti yat sāvitrī bhavati savitr̥prasr̥taṃ me karmāsad iti savitr̥prasūtam evāsya karma bhavati
(PB 16.5.7) brāhmaṇaspatyā pañcamī bhavati
(PB 16.5.8) brahma vai brahmaṇaspatir brahmaivāsya yajñamukhe dadhāti
(PB 16.5.9) āgnipāvamānī ṣaṣṭhī bhavati
(PB 16.5.10) agnir evainaṃ niṣṭapati pavamānaḥ punāti pūtam evainaṃ yajñiyaṃ pr̥ṣṭhāny upanayati
(PB 16.5.11) yanti vā ete patha ity āhur ye saṃbhāryāḥ kurvate
(PB 16.5.12) pāvamāna uttamas tr̥co bhavati tena patho nayanti
(PB 16.5.13) sa tu vai pr̥ṣṭhaiḥ stuvītety āhur ya etāni bahiṣpavamāne yuñjyād iti
(PB 16.5.14) upavatī pratipad bhavaty upa vai rathantaram̐ rathantaram evāsmai tayā yunakti
(PB 16.5.15) sarasvatī dvitīyā bhavati svargo lokaḥ sarasvān svargo loko br̥had br̥had evāsmai tayā yunakti
(PB 16.5.16) sarasvatyās tr̥tīyā bhavati vāg vai sarasvatī vāg vairūpaṃ vairūpam evāsmai tayā yunakti
(PB 16.5.17) sāvitrī caturthī bhavati prajāpatir vai savitā prajāpatir vairājaṃ vairājam evāsmai tayā yunakti
(PB 16.5.18) brāhmaṇaspatyā pañcamī bhavati brahma vai brahmaṇaspatir brahma śakvaryaḥ śakvarīr evāsmai tayā yunakti
(PB 16.5.19) āgnipāvamānī ṣaṣṭhī bhavati gāyatrī vai revatī gāyatracchandā agnī revatīr evāsmai tayā yunakti
(PB 16.5.20) na catvāri ṣaḍbhyo vibhavanti yad aniruktāni tena vibhavanti
(PB 16.5.21) sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai
(PB 16.5.22) ''suṣamiddho na āvaha-'' ity āpriya ājyāni bhavanti
(PB 16.5.23) prajāpatiḥ prajā asr̥jata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam [thus BI; KSS ātmanam] āprīṇād dugdha iva vā eṣa riricāno yaḥ sarvaṃ dadāti yad āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti
(PB 16.5.24) etarhi tu vai pr̥ṣṭhāni yathāyatanaṃ kalpanta ity āhur yad rathantaraṃ prathamaṃ br̥had uttamaṃ madhya itarāṇīti
(PB 16.5.24) jāmi vā etad yajñe kriyata ity āhur yat sarvāṇi nidhanavanti saha kriyanta iti yad antarā somā yanty antarokthāni śasyante 'ntarā vaṣaṭkurvanti tenājāmi
(PB 16.5.26) vyatyāsam iḍāś ca nidhanāni cāhus tenājāmi
(PB 16.5.27) cyavante vā etad revatyaḥ svād āyatanād ity āhur yat trayastrim̐śāt stomād yantīti yad gāyatryo bhavanti tenāyatanān na cyavante yā hi kā ca gāyatrī sā revatī

(PB 16.6.1) paraśubhir vā eṣa vyr̥dhyata ity āhur yaḥ sarvaṃ dadāti tac chavīṃ paridhatte paśubhir eva samr̥dhyate
(PB 16.6.2) rohiṇī chavī bhavaty etad vai paśunāṃ bhūyiṣṭham̐ rūpaṃ yad rohitam̐ sākṣād evainān avarundhe
(PB 16.6.3) araṇye tisro vasaty āraṇyaṃ tābhir annādyam avarundhe
(PB 16.6.4) udumbare vasaty ūrg udumbara ūrjam evāvarundhe
(PB 16.6.5) khanitreṇa jīvaty avr̥ttim apajayati
(PB 16.6.6) ubhayataḥkṣṇud abhrir bhavaty ubhayata evāsmā annādyam̐ rajaty asmāc ca lokād amuṣmāc ca
(PB 16.6.7) niṣādeṣu tisro vasaty asyāṃ vā ete parīttā yad evāsyām annādyaṃ tad avarundhe
(PB 16.6.8) jane tisro vasati janyaṃ tābhir annādyam avarundhe
(PB 16.6.9) samānajane tisraḥ samānajanyaṃ tābhiḥ
(PB 16.6.10) dvādaśaitā rātrayo bhavanti dvādaśamāsāḥ saṃvatsaraḥ saṃvatsaram anv annādyaṃ prajāyate tad evāptvāvarundhe
(PB 16.6.11) saṃvatsaraṃ na yāced āmādyam iva vā etad yaḥ sadyodattaṃ pratyatti sadyo vai devānam̐ saṃvatsaraḥ
(PB 16.6.12) nodīyamānaṃ prati nuden nādyasyāpratinodāya
(PB 16.6.13) uṣṇīṣaṃ bibharti śilpatvāya
(PB 16.6.14) na mr̥nmayena pibed āhutir vā eṣā yad brāhmaṇasya mukhaṃ na vai mr̥nmayam āhutim ānaśe 'tha yad amr̥nmayapo bhavati sva eva mukha āhutiṃ juhoti

(PB 16.7.1) pañcaviṃśo 'gniṣṭomaḥ
(PB 16.7.2) sarvajitā vai devāḥ sarvam ajayan sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 16.7.3) tasya mahāvrataṃ pr̥ṣṭham
(PB 16.7.4) arkyam̐ śasyate
(PB 16.7.5) caturvim̐śatiḥ saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vratam̐ saṃvatsarād etenānnādyam avarundhe
(PB 16.7.6) annādo bhavati ya evaṃ veda
(PB 16.7.7) etena vai gaurāṅgirasaḥ sarvaṃ pāpmānam atarat sarvaṃ pāpmānaṃ taraty etena stomena tuṣṭuvānaḥ

(PB 16.8.1) athaiṣa jyotiḥ
(PB 16.8.2) parāṅ vai trirātro 'rvāṅ agniṣṭomo yas trirātre vibhram̐śate na tasmin punar asty atha yo 'gniṣṭome prāyaścittimat tad api hy etenaikavim̐śatidakṣiṇena punar yajeta yasmin hy eva yajñakratau vibhram̐śate saiva tasya prāyaścittiḥ
(PB 16.8.3) upasadi sahasraṃ prātaranuvākam anvāha tad asau lokaḥ sahasraṃ dakṣiṇās tad antarikṣaṃ sahasram etāny akṣarāṇi tad ayaṃ loka eṣu lokeṣu pratitiṣṭhati ya evaṃ veda
(PB 16.8.4) r̥ksthā vā anyat sahasram ity āhur akṣaresthā anyad iti yat trirātre dīyate tadr̥ksthā/ atha yad agniṣṭome tad akṣaresthā
(PB 16.8.5) yat sahasrākṣarāsu brahmasāma bhavati sahasrasyaiva sā pratiṣṭutiḥ
(PB 16.8.6) yāvad vai sahasraṃ gāva uttarādharā ity āhus tāvad asmāt lokāt svargo loka iti tasmād āhuḥ sahasrayājī vā imān lokān prāpnoti
(PB 16.8.7) paśubhir vā eṣa vyr̥dhyata ity āhur yaḥ sadyaḥ sahasraṃ dadātīti paṅktiṣu brahmasāma bhavati pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 16.8.8) trivr̥tam̐ stomam̐ saṃpadyate virājaṃ chandaḥ
(PB 16.8.9) prāṇo vai trivr̥d annaṃ virāṭ na vai prāṇa r̥te 'nnāt pārayati nānnam r̥te prāṇāt prāṇeṣu caivānnādye ca pratitiṣṭhati

(PB 16.9.1) athaiṣa sarvajyotiḥ sarvasyāptiḥ sarvasya jitiḥ sarvam evaitenāpnoti sarvaṃ jayati
(PB 16.9.2) paramo vā eṣa yajñaḥ paramam̐ sahasraṃ paramatāṃ gacchati ya evaṃ veda
(PB 16.9.3) tasya dviśatāḥ stotrīyā anto vai vāco dviśatamantaḥ sahasramanta eva tad antaṃ pratiṣṭāpayati
(PB 16.9.4) kr̥tastomo vā eṣa sarvam evaitenāpnoti sarvaṃ jayati sarvam̐ hi kr̥tena jayati
(PB 16.9.5) virājam̐ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundhe
(PB 16.9.6) ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 16.10.1) athaiṣa viśvajyotir ukthyaḥ
(PB 16.10.2) paśavo vā ukthāni paśavo viśvaṃ jyotir viśva eva jyotau paśuṣu pratitiṣṭhati
(PB 16.10.3) aharbhir vai trirātra imān lokān āpnoti savanair eṣa uttamam uttaraṃ trirātrasyāhar varṣīya uttaram uttaram etasya savanaṃ varṣīyas tena trirātram āpnoty uttara uttara eṣāṃ lokānāṃ jyāyām̐s tenemān lokān āpnoti
(PB 16.10.4) asthūrir vā eṣa santato yajño dvau dvau hi stomau savanaṃ vahataḥ
(PB 16.10.5) trivr̥tpañcadaśau prātaḥsavanam̐ saptadaśapañcavim̐śau mādhyandinam̐ savanaṃ caturvim̐śaikavim̐śau tr̥tīyasavanam
(PB 16.10.6) yad vai yukte santata ādhīyate vahati tadyathā yukte santata ādadhyād evam etasmin sahasram ādhīyate
(PB 16.10.7) ubhe br̥hadrathantare bhavataḥ
(PB 16.10.8) iyaṃ vai rathantaraṃ dyaur br̥had evāsmāl lokād gāyaty evāmuṣmād ubhayor anayor lokayoḥ pratitiṣṭhati
(PB 16.10.9) anuṣṭubhy ātharvaṇaṃ bhavati
(PB 16.10.10) bheṣajaṃ vai devānām atharvāṇo bheṣajāyaivāriṣṭyai
(PB 16.10.11) udvam̐śīyam ukthānām antato bhavati sarveṣāṃ vā etat pr̥ṣṭhānām̐ rūpam̐ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 16.10.12) uktho bhavati paśavo vā ukthāni paśavaḥ sahasraṃ paśuṣv eva tat paśūn dadhāti

(PB 16.11.1) yo vā agniṣṭome trirātraṃ protaṃ vidyāt so 'gniṣṭome sahasraṃ dadyāt trirātrāyatanam̐ hi sahasram
(PB 16.11.2) ''upāsmai gāyatā naraḥ'' ''upoṣu jātam apturaṃ'' ''pavasva vāco agriya'' iti pratipado bhavanty etad vai trirātram akaḥ
(PB 16.11.3) pavamāne rathantaraṃ karoti pavamānasyāntyaṃ vāmadevyaṃ br̥hat pr̥ṣṭham
(PB 16.11.4) iyaṃ vai rathantaram antarikṣaṃ vāmadevyaṃ dyaur br̥had ime lokās trirātro yad etāni sāmāni sadhryañci karotīmān eva tal lokān saṃdadhāti tena trirātram āpnoti
(PB 16.11.5) kakubhaṃ prācīm udūhati
(PB 16.11.6) puro hy etayā satyā apaśuvīryaṃ karoti
(PB 16.11.7) tasyām iḍānām̐ saṃkṣāraḥ puruṣo vai kakup paśava iḍānām̐ saṃkṣāra ātmany eva tat paśūn pratiṣṭhāpayati
(PB 16.11.8) ''pratnaṃ pīyūṣaṃ pūrvyaṃ yad uktham'' iti satobr̥hatyo bhavanti
(PB 16.11.9) satobr̥hatyā vai devā imān lokān vyāpnuvann imān evaitābhir lokān vyāpnoti
(PB 16.11.10) tā vā etā gāyatryo yat tripadās tena gāyatryas tā vā etā jagatyo yad dvādaśākṣarāṇi padāni tena jagatyas tā vā etā br̥hatyo yat ṣaṭtrim̐śadakṣarās tena br̥hatyaḥ sarveṣāṃ vā etāś chandasām̐ rūpam̐ sarvāṇi rūpāṇi paśūnām avarundhe
(PB 16.11.11) etad vai pratyakṣaṃ mahāvrataṃ tasya gāyatraṃ śiro br̥hadrathantare pakṣau vāmadevyam ātmā yajñāyajñīyaṃ pucchaṃ dakṣiṇā evārkyam eṣa vāva pratyakṣaṃ mahāvratena stuvate ya etena yajate
(PB 16.11.12) tasya br̥hat pr̥ṣṭhaṃ paṅktiṣu brahmasāma tad āhuś chando vyādhīyate yad br̥hat pr̥ṣṭhaṃ bhavati paṅktiṣu brahmasāmeti
(PB 16.11.13) śrāyantīyam eva kāryaṃ na chando vyādhīyate
(PB 16.11.14) eṣo sahasrasya pratiṣṭutiḥ
(PB 16.11.15) sahasram anyam abhitiṣṭhatīty āhuḥ sahasram anyo 'nvātiṣṭhatīti
(PB 16.11.16) kakubhaṃ prācīm udūhaty atha yad eṣā dvipadā kakubho loke kriyate sahasrasyaiva so 'nvāsthāyaḥ
(PB 16.11.17) anuṣṭubham̐ saṃpadyate vāg anuṣṭub vāk trirātras tena trirātram āpnoti

(PB 16.12.1) ādityāś cāṅgirasaś cādīkṣanta te svarge loke 'spardhanta te 'ṅgirasa ādityebhyaḥ śvaḥ sutyāṃ prābruvam̐s ta ādityā etam apaśyam̐s taṃ sadyaḥ parikrīyāyāsyam udgātāraṃ vr̥tvā tena stutvā svargaṃ lokam āyann ahīyantāṅgirasaḥ
(PB 16.12.2) bhrātr̥vyavān yajeta
(PB 16.12.3) bhavaty ātmanā parāsya bhrātr̥vyo bhavati ya evaṃ veda
(PB 16.12.4) tasmā amum ādityam aśvam̐ śvetaṃ kr̥tvā dakṣiṇām ānayam̐s te pratigr̥hya vyabhram̐śata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇāt
(PB 16.12.5) tad āyāsyāni bhavanti bheṣajāyaiva śāntyai
(PB 16.12.6) svargakāmo yajeta
(PB 16.12.7) br̥hatīm̐ saṃpadyate br̥hatyā vai devāḥ svargaṃ lokam āyan svargam evaitena lokam āpnoti
(PB 16.12.8) paśukāmo yajeta
(PB 16.12.9) paśavo vai br̥hatī paśuṣv eva pratitiṣṭhati

(PB 16.13.1) etasyaivaikavim̐śam agniṣṭomasāma kr̥tvāmayāvinaṃ yājayet
(PB 16.13.2) prāṇo vai trivr̥t prāṇa ādityaḥ prāṇair eṣa vyr̥dhyate ya āmayāvī prāṇair evainaṃ samardhayati [thus BI; KSS seems to read samarṅghayati]
(PB 16.13.3) virājam̐ saṃpadyate 'pa vā etasmād annādyaṃ krāmati ya āmayāvy annaṃ virāḍ annadyam evāsmin dadhāti
(PB 16.13.4) ekavim̐śo 'gniṣṭomo bhavaty apratiṣṭhito vā eṣa ya āmayāvī pratiṣṭhaikavim̐śaḥ praty eva tiṣṭhati
(PB 16.13.5) etenaivānnādyakāmo vā pratiṣṭhākāmo vā yajetānnaṃ virāṭ pratiṣṭhaikavim̐śo 'tty annaṃ pratitiṣṭhati
(PB 16.13.6) urvarā vedir bhavaty etad vā asyā vīryavattamaṃ vīryeṇaiva yajñam̐ samardhayati
(PB 16.13.7) khala uttaravedir atra hi sa rasaḥ samavaiti sarasam eva yajñaṃ karoti
(PB 16.13.8) khalevālī yūpo bhavaty etayā hi tam̐ rasam utkr̥ṣanti
(PB 16.13.9) trivatsaḥ sāṇḍaḥ somakrayaṇaḥ sendratvāya
(PB 16.13.10) sarvā diśo 'śvarathāḥ somapravākā vidhāvanti
(PB 16.13.11) sarvābhya evāsmai digbhyo 'nnādyam avarundhe
(PB 16.13.12) yojane caturvāhiṇā prācyāṃ diśi prāhaivam iva vā adhvāno vimitā yaivādhvano mātrātāṃ dhāvayanti traipade praṣṭhivāhinodīcyāṃ gavyūtau dvyogena praticyāṃ krośe sthūriṇā dakṣiṇaitad vai diśām̐ rūpaṃ yadaiva diśām̐ rūpaṃ tena yajñaṃ samardhayanti
(PB 16.13.13) sakṣīradr̥tayo rathā bhavanti tato yan navanītam udiyāt tadājye 'pi kāryam̐ sadyastvāya

(PB 16.14.1) athaiṣo 'ṅgirasām anukrīḥ
(PB 16.14.2) etena vā aṅgirasa ādityān āpnuvan yo hīna ānujāvara iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnuvan hy etenāṅgirasa ādityān
(PB 16.14.3) tasya caturvim̐śau pavamānau
(PB 16.14.4) caturvim̐śatyakṣarā gāyatrī gāyatryā vai devā imān lokān vyāpnuvann imān evaitena lokān vyāpnoti
(PB 16.14.5) tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 16.14.6) ubhaye stomā yugmantaś cāyujaś [thus BI; KSS cāryujaś] ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 16.14.7) virājam̐ saṃpadyate 'nnaṃ virāḍ annādyam evāvarundhe
(PB 16.14.8) ekavim̐śo 'gniṣṭomo bhavati pratiṣṭhā vā ekavim̐śo 'ntata eva yajñasya pratitiṣṭhati

(PB 16.15.1) athaiṣa viśvajic chilpaḥ
(PB 16.15.2) śilpaṃ vā eṣa stomānāṃ paśyati gr̥he śilpaṃ ya evaṃ veda
(PB 16.15.3) tasyāṣṭādaśau pavamānau
(PB 16.15.4) cakrīvān vā eṣa yajñaḥ kāmāya yaṃ kāmaṃ kāmayate tam etenābhyaśnute yatra hi cakrīvatā kāmayate tad abhyaśnute
(PB 16.15.5) svargakāmo yajeta
(PB 16.15.6) svargo lokaḥ pr̥ṣṭhāni svargam evaitena lokam āpnoti
(PB 16.15.7) tejo brahmavarcasaṃ pr̥ṣṭhāni yad ekadhā pr̥ṣṭhāni bhavanty ekadhaivāsmim̐s tejo brahmavarcasaṃ dadhāti
(PB 16.15.8) annaṃ paśavaḥ pr̥ṣṭhāni yad ekadhā pr̥ṣṭhāni bhavanty ekadhaivāsminn annādyaṃ paśūn dadhāti
(PB 16.15.9) tad āhur nānālokāni pr̥ṣṭhāni yad ekasmin yajñakratau samavarudhyanta īśvaro yajamāno 'pratiṣṭhātor iti
(PB 16.15.10) ekavim̐śam̐ hotuḥ pr̥ṣṭhaṃ bhavati pratiṣṭhā vā ekavim̐śo madhya eva yajñasya pratitiṣṭhaty ekaviṃśo 'gniṣṭomo bhavati pratiṣṭhā vā ekavim̐śo 'ntata eva yajñasya pratitiṣṭhati
(PB 16.15.11) dvāv etāv ekavim̐śau bhavato dvipād yajamāno yajamānam eva yajñe paśuṣu ca pratiṣṭhāpayati

(PB 16.16.1) athaiṣa ekatrikaḥ prajāpater udbhit
(PB 16.16.2) etena vai prajāpatir eṣāṃ lokānām udabhinat
(PB 16.16.3) kr̥tastomo vā eṣa udbhinnam̐ hy eva kr̥tasya
(PB 16.16.4) yad ekayā stuvanty eko vai prajāpatiḥ prajāpatim evāpnoty atha yat tisr̥bhis traya ime lokā eṣv eva lokeṣu pratitiṣṭhati
(PB 16.16.5) tā u catasras saṃpadyante catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 16.16.6) gāyatrīm̐ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 16.16.7) prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 16.16.8) ''ayā rucā hariṇyā punāna'' ity ārbhavaḥ pavamānaḥ
(PB 16.16.9) sarveṣāṃ vā eṣā chandasām̐ rūpam̐ sarveṣv eva chandaḥsv ārbhavaṃ pavamānaṃ pratiṣṭhāpayati
(PB 16.16.10) tasyāṃ gāyatrapārśvaṃ na gāyatrād eti na sāmno na nidhanāt

(PB 17.1.1) devā vai svargaṃ lokam āyam̐s teṣāṃ daivā ahīyanta vrātyāṃ pravasantas ta āgacchan yato devāḥ svargaṃ lokam āyam̐s tena tam̐ stomaṃ na chando 'vindan yena tān āpsyam̐s te devā maruto 'bruvann etebhyas tam̐ stomaṃ tac chandaḥ prayacchata yenāsmān āpnavān iti tebhya etam̐ ṣoḍaśam̐ stomaṃ prāyacchan parokṣam anuṣṭubhaṃ tato vai te tān āpnuvan
(PB 17.1.2) hīnā vā ete hīyante ye vrātyāṃ pravasanti na hi brahmacaryaṃ caranti na kr̥ṣiṃ vaṇijyām̐ ṣoḍaśo vā etat stomaḥ samāptum arhati
(PB 17.1.3) marutstomo vā eṣa yāni kṣudrāṇi chandāṃsi tāni marutām
(PB 17.1.4) kakubhaṃ prācīm udūhaty atha yad eṣā dvipadā kakubho loke kriyate rūpeṇaivenām̐s tat samardhayati
(PB 17.1.2) ''adhāhīndra girvaṇa'' iti viṣamaṃ chando viṣama iva vai vrātaḥ sarvān evaitān samān karoti
(PB 17.1.6) tāsu dyautānam
(PB 17.1.7) dyutāno mārutas teṣāṃ gr̥hapatir āsīt ta etena stomenāyajanta te sarva ārdhnuvan yad etat sāma bhavaty r̥dhyā eva
(PB 17.1.8) yan niruktaṃ nidhanam upeyur gr̥hapatir evardhnuyād apetara ārdhnītātha yad aniruktam upayanti sarvān evaitān r̥ddhau bhūtau pratiṣṭhāpayati
(PB 17.1.9) garagiro vā ete ye brahmādyaṃ janyam annam adanty aduruktavākyaṃ duruktam āhur adaṇḍyaṃ daṇḍena ghnantaś caranty adīkṣitā dīkṣitavācaṃ vadanti ṣoḍaśo vā eteṣām̐ stomaḥ pāpmānaṃ nirhantum arhati yad ete catvāraḥ ṣoḍaśā bhavanti tena pāpmano 'dhi nirmucyante
(PB 17.1.10) ''devo vo draviṇodā'' ity agniṣṭomasāma kāryaṃ devatāsv evainān pratiṣṭhāpayati
(PB 17.1.11) atho khalv āhuḥ ''adarśi gātuvittama'' ity eva satobr̥hatīṣu kāryaṃ viṣama iva vai vrātaḥ sarvān evainān satobr̥hataḥ karoti
(PB 17.1.12) tad āhuḥ śithilam iva vā etat chandaś carācaraṃ yat satobr̥hatī ''devo vo draviṇodā '' ity eva kāryam
(PB 17.1.13) eṣā vai pratiṣṭhitā br̥hatī yā punaḥpadā tad yat padaṃ punar ārabhate tasmāt putro mātaram adhyeti
(PB 17.1.14) uṣṇīṣaṃ ca pratodaś ca jyāhṇoḍaś ca vipathaś ca phalakāstīrṇaḥ kr̥ṣṇaśaṃ vāsaḥ kr̥ṣṇavalakṣe ajine rajato niṣkas tad gr̥hapateḥ
(PB 17.1.15) valūkāntāni dāmatūṣāṇītareṣāṃ dve dve dāmanī dve dve upānahau dviṣam̐hitāny ajināni
(PB 17.1.16) etad vai vrātyadhanaṃ yasmā etad dadati tasminn eva mr̥jānā yānti
(PB 17.1.17) trayastrim̐śatā trayastrim̐śatā gr̥hapatim abhisamāyanti trayastrim̐śad dhi devā ārdhnuvan r̥dhyā eva
(PB 17.2.1) athaiṣa ṣaṭṣoḍaśī ye nr̥śam̐sā ninditāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.2.2) abhipūrveṇa vā ete pāpmanā gr̥hītā ye nr̥śam̐sā ninditāḥ santo vrātyāṃ pravasanti yat ṣaṭṣoḍaśāni stotrāṇi bhavanti tena pāpmāno 'dhi nirmucyante
(PB 17.2.3) yad ekavim̐śo 'gniṣṭomo bhavati pratiṣṭhāyā ekavim̐śo madhyata eva yajñasya pratitiṣṭhati
(PB 17.2.4) uktho bhavati paśavo vā ukthāni paśavo nr̥śam̐sam agryaṃ pariṇayanti paśubhir evainān agryaṃ pariṇayati

(PB 17.3.1) athaiṣa dviṣoḍaśo ye kaniṣṭhāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.3.2) hīnā vā ete ahīyante ye kaniṣṭhāḥ santo vrātyāṃ pravasanti yat trivr̥taḥ pavamānā bhavanti mukhaṃ vai trivr̥t stomānāṃ mukhata evainān yajñasya pariṇayati
(PB 17.3.3) yad vai ṣoḍaśe stotre bhavatas tena pāpmano 'dhi nirmucyante
(PB 17.3.4) ekavim̐śo 'gniṣṭomo bhavati pratiṣṭhā vā ekavim̐śo 'ntata eva yajñasya pratitiṣṭhati

(PB 17.4.1) athaiṣa śamanīcāmeḍhrāṇāṃ stomo ye jyeṣṭhāḥ santo vrātyāṃ pravaseyus ta etena yajeran
(PB 17.4.2) agrād agram̐ rohanty ūrdhvāḥ stomā yanty anapabhram̐śāya
(PB 17.4.3) etena vai śamanīcāmeḍhrā ayajanta teṣāṃ kuṣītakaḥ sāmaśravaso gr̥hapatir āsīt tān luśākapiḥ khārgalir anuvyāharad avākīrṣata kanīyām̐sau stomāv upāgur iti tasmāt kauṣītakānāṃ na kaś canātīva jihīte yajñāva kīrṇā hi

(PB 17.5.1) indro vai triśirasaṃ tvāṣṭram aham̐s tam aślīlā vāg abhyavadat so 'gnim upādhāvat sa etad agnistotram apaśyat tad ātmany adhividhāya tenainam ayājayat tenāsyāślīlāṃ vācam apāhan
(PB 17.5.2) apāślīlām̐ vācaṃ hate ya evaṃ veda
(PB 17.5.3) yo 'pūta iva syād agniṣṭutā yajetāgninaivāsya pāpmānam apahatya trivr̥tā tejo brahmavarcasaṃ dadhāti
(PB 17.5.4) tad āhur yat trivr̥d bhavaty ekasmād evāṅgāt pāpmānam apahanti mukhād eveti
(PB 17.5.5) jyotiṣṭoma eva kāryaḥ
(PB 17.5.6) yat trivr̥d bhavati yad evāsya mukhato 'pūtaṃ tat tenāpahanti yat pañcadaśo yad evāsyorasto bāhvor apūtaṃ tat tenāpahanti yat saptadaśo yad evāsya madhyato 'pūtaṃ tat tenāpahanti yad ekavim̐śo yad evāsya pador aṣṭhīvator apūtaṃ tat tenāpahanti
(PB 17.5.7) vaiśvānaraṃ vā eṣa praviśatīty āhur yo 'gniṣṭutā yajata iti vāravantīyam agniṣṭomasāma kāryaṃ tasya yad apūtaṃ tad agniḥ kṣāpayaty athetaraḥ śuciḥ pūta udeti

(PB 17.6.1) trivr̥d agniṣṭud agniṣṭomas tasya vāyavyāsv agniṣṭomasāma
(PB 17.6.2) brahmavarcasakāmo yajeta
(PB 17.6.3) tejo vai trivr̥d brahmavarcasaṃ yad vāyavyāsv agniṣṭomasāma bhavaty upaivainaṃ tad dhamati
(PB 17.6.4) yathā hiraṇyaṃ niṣṭaped evam enam agniṣṭun niṣṭapati

(PB 17.7.1) etasyaiva revatīṣu vāravantīyam agniṣṭomasāma kr̥tvā paśukāmo yajeta
(PB 17.7.2) jaratkakṣo vā eṣa yo 'paśur yathā vai jaratkakṣe paśavo na ramanta evam etasmin paśavo na ramante yo 'paśur yadā vai jaratkakṣam agnir dahaty athainam abhivarṣaty athāsminn oṣadhayo jāyante 'tha vai tasmin paśavo ramante
(PB 17.7.3) ramante 'smin paśavo ya evaṃ veda
(PB 17.7.4) yad evāsyāpaśavyaṃ tad agniṣṭun nirdahati yad agniṣṭun nirdahati tad adbhī revatībhiḥ śamayati

(PB 17.8.1) jyotiṣṭomenāgniṣṭutā yajñavibhraṣṭo yajeta
(PB 17.8.2) yasmin vā yajñakratau vibhram̐śeta
(PB 17.8.3) agnir vā etasya havyam atti yo yajñe vibhram̐śate na devatā havyaṃ gamayaty agnim evaikadhardhnoti
(PB 17.8.4) yad vai sam̐śīryate 'thānyan niṣkurvanti tena tad yāti yadā vāva tan niṣkurvanty atha tad yāti yeṣv eva stomeṣu vibhram̐śate yasmin yajñakratau tair eva yajeta yeṣv eva stomeṣu vibhram̐śate yasmin yajñakratau teṣv eva pratitiṣṭhati

(PB 17.9.1) saptadaśenāgniṣṭutānnādyakāmo yajeta
(PB 17.9.2) annaṃ vai saptadaśo 'gnir annādyasya pradātāgnir evāsmā annādyaṃ prayacchati
(PB 17.9.3) annādo bhavati ya evaṃ veda
(PB 17.9.4) sarvaḥ saptadaśo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti

(PB 17.10.1) trivr̥d agniṣṭomas tasyāniruktaṃ prātaḥsavanam
(PB 17.10.2) prajāpatiḥ prajā asr̥jata tā asmāt sr̥ṣṭā apākrāman sa etad aniruktaṃ prātaḥsavanam apaśyat tenāsāṃ madhyaṃ vyavait tā enam upāvartanta pary enam āviśan
(PB 17.10.3) grāmakāmo yajeta yad etad aniktaṃ prātaḥsavanaṃ bhavati madhyam evāsāṃ vyavaity upainam āvartante pary enaṃ viśanti
(PB 17.10.4) sa eṣa prajāpater apūrvo nāsmāt pūrvo bhavati ya evaṃ veda

(PB 17.11.1) trivr̥d agniṣṭomaḥ
(PB 17.11.2) tasya prātaḥsavane sanneṣu nārāśam̐seṣv ekādaśadakṣiṇā vyādiśaty aśvadvādaśā madhyandine tā ubhayīr apākaroty ekādaśa tr̥tīyasavane tā vaśāyām apākaroti
(PB 17.11.3) trayastrim̐śad etā dakṣiṇā bhavanti trayastrim̐śad devatā devatā evāpnoty aśvaś catustrim̐śo dakṣiṇānāṃ prajāpatiś catustrim̐śo devatānāṃ prajāpatim evāpnoti
(PB 17.11.4) sa eṣa br̥haspatisavo br̥haspatir akāmayata devānāṃ purodhāṃ gaccheyam iti sa etenāyajata sa devānāṃ purodhām agacchat
(PB 17.11.5) gacchati purodhāṃ ya evaṃ veda
(PB 17.11.6) sa eṣa sthapatisavo yam̐ sthāpatyāyābhiṣiñceran sa etena yajeta
(PB 17.11.7) gacchati sthāpatyaṃ ya evaṃ veda
(PB 17.11.8) kr̥ṣṇājine 'dhy abhiṣicyata etad vai pratyakṣaṃ brahmavarcasaṃ brahmavarcasa evādhy abhiṣicyate
(PB 17.11.9) ājyenābhiṣicyate teja ājyaṃ teja ātman dhatte

(PB 17.12.1) trivr̥d agniṣṭomaḥ sa sarvasvāro yaḥ kāmayetānāmayatāmuṃ lokam iyām iti sa etena yajeta
(PB 17.12.2) prāṇo vai trivr̥t prāṇaḥ svaraḥ prāṇān evāsya bahir ṇirādadhāti tājak pramīyate
(PB 17.12.3) trivr̥d vai stomānāṃ kṣepiṣṭho yat trivr̥d bhavaty āśīyaḥ saṃgacchātā ity ananto vai svaro 'nanto 'sau loko 'nantam evainam̐ svargaṃ lokaṃ gamayati
(PB 17.12.4) abhivatyaḥ pravatyo bhavanty asmād evainaṃ lokāt svargaṃ lokaṃ gamayanti
(PB 17.12.5) ārbhavapavamāne stūyamāna audumbaryā dakṣiṇā prāvr̥to nipadyate tad eva saṃgacchate
(PB 17.12.6) sa eṣa śunaskarṇastoma etena vai śunaskarṇo bāṣkiho 'yajata tasmāc chunaskarṇastoma ity ākhyāyate

(PB 17.13.1) trivr̥d agniṣṭomo vaiśvadevasya lokaḥ
(PB 17.13.2) āgneyī pratipad vaiśvadevaḥ paśur bārhaspatyānubandhyā
(PB 17.13.3) na yūpaṃ minvanti nottaravediṃ nivapanti
(PB 17.13.4) paridhau paśuṃ niyuñjanti
(PB 17.13.5) pañcāśad dakṣiṇā
(PB 17.13.6) ahataṃ vasāno 'vabhr̥thād udeti caturo māso na mām̐sam aśnāti na striyam upaiti
(PB 17.13.7) tataś caturṣu māseṣu varuṇapraghāsānāṃ loke dvidivaḥ
(PB 17.13.8) vāruṇī pratipan mārutaḥ paśuḥ
(PB 17.13.1) kavatī pratipad vāruṇaḥ paśuḥ
(PB 17.13.10) maitrāvaruṇy anūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśū niyuñjanti
(PB 17.13.11) śataṃ dakṣiṇā ahataṃ vasāno 'vabhr̥thād udeti caturo māso na mām̐sam aśnāti na striyam upaiti
(PB 17.13.12) tataś caturṣu māseṣu sākamedhānāṃ loke trirātraḥ
(PB 17.13.13) anīkavatī pratipad āgneyaḥ paśur mārutī pratipad aindrāgnaḥ paśur vaiśvakarmaṇī pratipad ekādaśinī paśavaḥ sauryānūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśūn niyuñjanti pañcāśacchataṃ dakṣiṇā
(PB 17.13.14) ahataṃ vasāno 'vabhr̥thād udeti caturo māso na mām̐sam aśnāti na striyam upaiti
(PB 17.13.15) tataś caturṣu māseṣu śunāsīryasya loke jyotiṣṭomo 'gniṣṭomaḥ
(PB 17.13.16) upavatī pratipad vāyavyaḥ paśur āśviny anūbandhyā minvanti yūpaṃ ny uttaravediṃ vapanti yūpe paśuṃ niyuñjanti dvādaśam̐ śataṃ dakṣiṇā
(PB 17.13.17) agniḥ saṃvatsaraḥ sūryaḥ parivatsaraś candramā idāvatsaro vāyur anuvatsaro 'gnim̐ saṃvatsaraṃ vaiśvadevenāpnoti sūryaṃ parivatsaraṃ varuṇapraghāsaiś candramasam idāvatsaram̐ sākamedhair vāyum anuvatsaram̐ śunāsīryeṇa
(PB 17.13.18) haviryajñair vai devā imaṃ lokam abhyajayann antarikṣaṃ paśumadbhiḥ somair amum imān eva lokān āpnoty eṣu lokeṣu pratitiṣṭhati ya evaṃ veda
(PB 17.14.1) yadāgnihotraṃ juhoty atha daśa gr̥hamedhina āpnoty ekayā rātryā, yadā daśa saṃvatsarān agnihotraṃ juhoty atha darśapūrṇamāsayājinam āpnoti, yadā daśa saṃvatsarān darśapūrṇamāsābhyāṃ yajate 'thāgniṣṭomayājinam āpnoti, yadā daśabhir agniṣṭomair yajate 'tha sahasrayājinam āpnoti, yadā daśabhiḥ sahasrair yajate 'thāyutayājinam āpnoti, yadā daśabhir ayutair yajate 'tha prayutayājinam āpnoti, yadā daśabhiḥ prayutair yajate 'tha niyutayājinam āpnoti, yadā daśabhir niyutair yajate 'thārbudayājinam āpnoti, yadā daśabhir arbudair yajate 'tha nyarbudayājinam āpnoti, yadā daśabhir nyarbudair yajate 'tha nikharvakayājinam āpnoti, yadā daśabhir nikharvakair yajate 'tha badvayājinam āpnoti, yadā daśabhir badvair yajate 'thākṣitayājinam āpnoti yadā daśabhir akṣitair yajate 'tha gaur bhavati, yadā gaur bhavaty athāgnir bhavati yadāgnir bhavaty atha saṃvatsarasya gr̥hapatim āpnoti
(PB 17.14.2) yadā saṃvatsarasya gr̥hapatir bhavaty atha vaiśvadevasya mātrām āpnoty ato vā itare parastarāṃ parastarām eva sarve
(PB 17.14.3) etān eva lokān āpnoty etān lokān jayati ya evaṃ veda

(PB 18.1.1) saptadaśo 'gniṣṭomaḥ
(PB 18.1.2) devāś ca vā asurāś ca prajāpater dvayāḥ putrā āsam̐s te 'surā bhūyām̐so balīyām̐sa āsan kanīyām̐so devās te devāḥ prajāpatim upādhāvan sa etam upahavyam apaśyat
(PB 18.1.3) sa aikṣata yan niruktam āhariṣyāmy asurā me yajñam̐ haniṣyantīti so 'niruktam āharat
(PB 18.1.4) sa uttame stotre ''devo vo draviṇodā'' iti devān abhiparyāvartata
(PB 18.1.5) tato devā abhavan parāsurāḥ
(PB 18.1.6) bhavaty ātmanā parāsya bhrātr̥vyo bhavati ya evaṃ veda
(PB 18.1.7) atho khalv āhuḥ ''yajñāyajñā vo agnaya'' ity eva kāryam
(PB 18.1.8) agnir vai sarvā devatās tena na devatānāṃ kāṃ canāntar eti
(PB 18.1.9) indro yatīn sālāvr̥keyebhyaḥ prāyacchat tam aślīlā vāg abhyavadat sa prajāpatim upādhāvat tasmā etam upahavyaṃ prāyacchat taṃ viśve devā upāhvayanta tasmād upahavyaḥ
(PB 18.1.10) abhiśasyamānaṃ yājayet
(PB 18.1.11) devatā vā etaṃ parivrajanti yam anr̥tam abhiśam̐santi devatā evāsyānnam ādayanti
(PB 18.1.12) tasya pūtasya svaditasya manuṣyā annam adanti
(PB 18.1.13) grāmakāmo yajeta
(PB 18.1.14) mārutī bhavati marutau vai devānāṃ viśo viśam evāsmā anuniyunakty anapakrāmukāsmād viḍ bhavati
(PB 18.1.15) paśukāmo yajeta pauṣī bhavati
(PB 18.1.16) paśavo vai pūṣā paśūn evāvarundhe
(PB 18.1.17) vaiśvadevī bhavati viśve hy enaṃ devā upāhvayanta
(PB 18.1.18) br̥hatsāmā bhavati
(PB 18.1.19) prajāpatir hy enam indrāya prāyacchat
(PB 18.1.20) aśvaḥ śyavo dakṣiṇā
(PB 18.1.21) sa hy aniruktaḥ
(PB 18.1.22) sa brahmaṇe deyaḥ
(PB 18.1.23) brahmā vā r̥tvijām aniruktaḥ svenaivainaṃ tad rūpeṇa samardhayati
(PB 18.1.24) yāvad dha vai kumāre sadyo jāta eno nāsmim̐s tāvac ca naino bhavati ya evaṃ veda

(PB 18.2.1) saptadaśo 'gniṣṭomaḥ
(PB 18.2.2) tasya dvādaśa dīkṣopasadaḥ
(PB 18.2.3) svargakāmo yajeta
(PB 18.2.4) dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti
(PB 18.2.5) ghr̥tavrato bhavati
(PB 18.2.6) devavrataṃ vai ghr̥taṃ devavratenaiva devatā apyeti
(PB 18.2.7) uttareṇottareṇa kāṇḍenopaity uttara uttara eṣāṃ lokānāṃ jyāyān svargasya samaṣṭyai
(PB 18.2.8) br̥hatsāma bhavati br̥hatā vai devāḥ svargaṃ lokam āyan svargam evetena lokam āpnoti
(PB 18.2.9) r̥tam uktvā prasarpanty r̥tenaivainam̐ svargaṃ lokaṃ gamayanti
(PB 18.2.10) somacamaso dakṣiṇā devatayaiva devatā apyeti
(PB 18.2.11) audumbaro bhavaty ūrg udumbara ūrjam evāvarundhe
(PB 18.2.12) sagotrāya brahmaṇe deyaḥ somapīthasyāvidohāya
(PB 18.2.13) sarvaḥ saptadaśo bhavati
(PB 18.2.14) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraḥ svargo lokaḥ svargam evaitena lokam āpnoti

(PB 18.3.1) saptadaśo 'gniṣṭomaḥ
(PB 18.3.2) tasya dīkṣaṇīyāyām iṣṭau dvādaśamānam̐ hiraṇyaṃ dadāti caturvim̐śatimānaṃ prāyaṇīyāyāṃ dve caturvim̐śatimāne ātithyāyāṃ catvāri caturvim̐śatimānāni prātaḥ prathamāyām upasady aṣṭau caturvim̐śatimānāny aparāhṇe prathamāyām upasadi ṣoḍaśacaturvim̐śatimānāni prātar madhyamāyām upasadi dvātrim̐śataṃ caturvim̐śatimānāny aparāhṇe madhyamāyām upasadi catuḥṣaṣṭiṃ caturvim̐śatimānāni prātar uttamāyām upasady aṣṭāvim̐śatiśataṃ caturvim̐śatimānāny aparāhṇa uttamāyām upasadi dve aṣṭāvim̐śatiśatamāne agnīṣomīyasya paśor vapāyāṃ catvāry aṣṭāvim̐śatiśatamānāni prātaḥ paśor vapāyām aṣṭāv aṣṭāvim̐śatiśatamānāni prātaḥsavane sanneṣu nārāśam̐seṣu ṣoḍaśāṣṭāvim̐śatiśatamānāni mādhyandine savane 'naḍucchataṃ ca rukmo hotuḥ srag udgātur dvātrim̐śatam aṣṭāvim̐śatiśatamānāni tr̥tīyasavane sanneṣu nārāśam̐seṣu catuḥṣaṣṭim aṣṭāviṃśatiśatamānāny udayanīyāyām iṣṭāv aṣṭāvim̐śatiśatam aṣṭāvim̐śatiśatamānāni vaśāyā vapāyām
(PB 18.3.3) eṣa vā anaḍuho lokam āpnoti ya evaṃ veda
(PB 18.3.4) eṣa vai jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

(PB 18.4.1) saptadaśo 'gniṣṭomaḥ
(PB 18.4.2) tasya prātaḥsavanīyān somān pratiduhā śrīṇāti śr̥tena madhyandine dadhnā tr̥tīyasavane
(PB 18.4.3) paśukāmo yajeta
(PB 18.4.4) yat sarvāṇi savanāny āśīrvanti bhavanty anusavanam evainaṃ paśubhiḥ sarmardhayati prajā tv asya mīliteva bhavati śukriye hi savane payasā śrīṇāti
(PB 18.4.5) vaiśyaṃ yājayet
(PB 18.4.6) etad vai vaiśyasya samr̥ddhaṃ yat paśavaḥ paśubhir evainaṃ samardhayati
(PB 18.4.7) tasya kaṇvarathantaraṃ pr̥ṣṭham
(PB 18.4.8) sadoviśīyaṃ brahmasāma
(PB 18.4.9) paśavo vai kaṇvarathantaraṃ paśavaḥ sadoviśīyam ābhipūrvān evāsmin paśūn dadhāti
(PB 18.4.10) sarvaḥ saptadaśo bhavati
(PB 18.4.11) dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsaraṃ paśavo 'nuprajāyante tān evāptvāvarundhe

(PB 18.5.1) saptadaśa ukthyaḥ
(PB 18.5.2) indro vr̥tram ahan sa viṣvaṅvīryeṇa vyārcchat tasmai devāḥ prāyaścittim aiccham̐s taṃ na kiṃ canādhinot taṃ tīvrasoma evādhinot
(PB 18.5.3) somātipavitaṃ yājayet
(PB 18.5.4) chidra iva vā eṣa yam̐ somo 'tipavate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.5) rājānam aparuddhaṃ yājayet
(PB 18.5.6) viḍ vā etam atipavate yo rājāparudhyate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.7) grāmakāmo yajeta
(PB 18.5.8) grāmo vā etam atipavate yo 'laṃ grāmāya san grāmaṃ na vindate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.9) prajākāmo yajeta prajā vā etam atipavate yo 'laṃ prajāyāḥ san prajāṃ na vindate yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.10) paśukāmo yajeta paśavo vā etam atipavante yo 'laṃ paśubhyaḥ san paśūn na vindate yat tīvrasomena yajate pihityā [thus BI; 'pihityā KSS] evācchidratāyai
(PB 18.5.11) āmayāvinaṃ yājayet prāṇā vā etam atipavante ya āmayāvī yat tīvrasomena yajate pihityā evācchidratāyai
(PB 18.5.12) śatam āśiraṃ duhanti tīvrayanty evainam
(PB 18.5.13) tat tā u eva dakṣiṇāḥ
(PB 18.5.14) abhy abhisomān unnayanti tīvra enaṃ dhinavad ity ubhāv adhvaryū sarve camasādhvaryavo 'cchāvākāya pratigr̥ṇanti tīvrayanty evainam
(PB 18.5.15) tad abhakṣayanta r̥tvijaś camasān avajighranti tīvrayanty evainaṃ tat tān acchāvākasya stotre bhakṣayanti tīvrayanty evainam
(PB 18.5.16) tad yat savanāni vyavabhakṣayeyur apakrāmukā yajamānāc chrīḥ syāt sakr̥tsakr̥t savanānām antato bhakṣayanti savanānām asaṃbhedāya
(PB 18.5.17) rathantaram̐ sāma bhavati
(PB 18.5.18) iyaṃ vai rathantaram asyāṃ vā eṣa na pratitiṣṭhati yo na pratitiṣṭhaty asyām evainaṃ pratiṣṭhāpayati
(PB 18.5.19) śrāyantīyaṃ brahmasāma bhavaty etad evāsmiñ chrīṇāti
(PB 18.5.21) vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.5.22) viśoviśīyam agniṣṭomasāma bhavaty etad evāsmin sarvaṃ pratiṣṭhāpayati
(PB 18.5.23) udvam̐śīyam ukthānām antato bhavati sarveṣāṃ vā etat pr̥ṣṭhānāṃ rūpaṃ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 18.5.24) ukthyo bhavati paśavo vā ukthāni paśuṣv eva pratitiṣṭhati

(PB 18.6.1) saptadaśa ukthyaḥ ṣoḍaśimān saptadaśī
(PB 18.6.2) yāvān vai prajāpatir ūrdhvas tāvām̐s tiryaṅ
(PB 18.6.3) yāvanta ime lokā ūrdhvās tāvantas tiryañcaḥ
(PB 18.6.4) vājapeyayājī vāva prajāpatim āpnoti
(PB 18.6.5) yat saptadaśa stotrāṇi tenordhvam apnoti yat sarvaḥ saptadaśas tena tiryañcam
(PB 18.6.6) tasya nānāvīryāṇi savanāni
(PB 18.6.7) aniruktaṃ prātaḥsavanaṃ vājavan mādhyandinam̐ savanaṃ citravat tr̥tīyasavanam
(PB 18.6.8) yad aniruktaṃ prātaḥsavanaṃ bhavaty anirukto vai prajāpatiḥ prajāpatim evāpnoti yad vājavan mādhyandinam̐ savanaṃ annaṃ vai vājo 'nnādyasyāvarudhyai yac citravat tr̥tīyasavanam̐ svargasya lokasya samaṣṭyai
(PB 18.6.9) viyonir vājapeya ity āhuḥ prājāpatyaḥ san niruktasāmeti yad aniruktaṃ prātaḥsavanaṃ tena sayoniḥ
(PB 18.6.10) rathantaraṃ sāma bhavaty āśīya ujjhityai
(PB 18.6.11) iyaṃ vai rathantaram asyām evādhy abhiṣicyate
(PB 18.6.12) tasmād vājapeyayājy apratyavarohī
(PB 18.6.13) asyām̐ hi so 'dhy abhiṣicyate
(PB 18.6.14) abhīvarto brahmasāma bhavati brahmaṇo vā eṣa r̥ṣabha r̥ṣabhatām evainaṃ gamayati
(PB 18.6.15) yajñāyajñīyam anuṣṭubhi bhavati vāg anuṣṭup vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.6.16) vāravantīyam agniṣṭomasāma bhavatīndriyasya vīryasya parigr̥hītyai
(PB 18.6.17) udvam̐śīyam ukthānām antato bhavati sarveṣāṃ vā etat pr̥ṣṭhānām̐ rūpam̐ sarveṣv eva rūpeṣu pratitiṣṭhati
(PB 18.6.18) gaurīvitaṃ ṣoḍaśisāma bhavati
(PB 18.6.19) atiriktaṃ gaurīvitam atiriktaḥ ṣoḍaśy atirikta evātiriktaṃ dadhāti
(PB 18.6.20) tad āhur jāmi vā etad yajñe kriyate yad udvam̐śīyād gaurīvitena stuvate svārāt svāreṇeti
(PB 18.6.21) na jāmy asti savanam̐ saṃtiṣṭhate
(PB 18.6.22) uktham̐ śasyate vaṣaṭkāro 'ntarā tenājāmi
(PB 18.6.23) apacchid iva vā etad yajñakāṇḍaṃ yat ṣoḍaśī tenājāmi
(PB 18.6.24) yajñāraṇye saṃtiṣṭhata ity āhur aty ukthāny ety ati ṣoḍaśinaṃ na rātriṃ prāpnotīti
(PB 18.6.25) viṣṇoḥ śipiviṣṭavatīṣu br̥had uttamaṃ bhavati
(PB 18.6.26) eṣā vai prajāpateḥ paśuṣṭhā tanūr yac chipiviṣṭaḥ prāṇo vai br̥hat prāṇa eva paśuṣu pratitiṣṭhati
(PB 18.6.27) br̥hatā stuvanti br̥had amuṃ lokam āptum arhati tam evāpnoti

(PB 18.7.1) prajāpatir akāmayata vājam āpnuyām̐ svargaṃ lokam iti sa etaṃ vājapeyam apaśyad vājapeyo vā eṣa vājam evaitena svargaṃ lokam āpnoti
(PB 18.7.2) śukravatyo jyotiṣmatyaḥ prātaḥsavane bhavanti tejo brahmavarcasaṃ tābhir avarundhe
(PB 18.7.3) vājavatyo mādhyandine bhavanti svargasya lokasya samaṣṭyai
(PB 18.7.4) annavatyo gaṇavatyaḥ paśumatyas tr̥tīyasavane bhavanti bhūmānaṃ tābhir avarunadhe
(PB 18.7.5) sarvaḥ saptadaśo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 18.7.6) hiraṇyasraja r̥tvijo bhavanti mahasa eva tad rūpaṃ kriyate
(PB 18.7.7) eṣa me 'muṣmin loke prakāśo 'sad iti
(PB 18.7.8) jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti
(PB 18.7.9) ājiṃ dhāvanti yajamānam ujjāpayanti svargam evainaṃ tal lokam ujjāpayanti
(PB 18.7.10) nākam̐ rohati svargam eva tal lokam̐ rohati
(PB 18.7.11) sarajase rohati manuṣyalokād evainam antar dadhāti
(PB 18.7.12) vājinām̐ sāma brahmā rathacakre 'bhigāyati vājo vai svargo lokaḥ svargam evainaṃ tal lokam ujjāpayati
(PB 18.7.13) viṣṇoḥ śipiviṣṭavatīṣu br̥haduttamaṃ bhavati svargam eva tal lokam̐ rūḍhvā bradhnasya viṣṭapam abhyatikrāmati

(PB 18.8.1) agniṣṭomaṃ prathamam āharati yajñamukhaṃ vā agniṣṭomo yajñamukham evārabhya savamākramate
(PB 18.8.2) athaiṣo 'bhiṣecanīyaḥ
(PB 18.8.3) tasya dvātriṃśāḥ pavamānā dvātriṃśadakṣarā 'nuṣṭub vāg anuṣṭub yāvatī vāk tayaiva sūyate
(PB 18.8.4) sam̐śara iva vā eṣa chandasāṃ yad viṣamā stomā ayathāpūrvam iti
(PB 18.8.5) yat samāḥ pavamānās tenāsam̐śaras tena yathāpūrvam
(PB 18.8.6) ātmanā vā agniṣṭomenardhnoty ātmanā puṇyo bhavaty atha yad ukthāni paśavo vā ukthāni viḍ ukthāni yad ukthāni bhavanty anusantatyā eva
(PB 18.8.7) ''vāyo śukro ayāmita'' iti vāyavyā pratipad bhavati vāg vai vāyur vācam evāsya yajñamukhe yunakti tayābhiṣicyate sarvasyā eva vācaḥ sūyate sarvā enaṃ vāco rājeti vadanti
(PB 18.8.8) saṃbhāryā bhavanti pr̥ṣṭhāny eva tābhir yunakti yan nānādevatyās tena yunakti vīryaṃ vai pr̥ṣṭhāni vīrya evādhy abhiṣicyate
(PB 18.8.9) yanti vā ete yajñamukhād ity āhur ye saṃbhāryāḥ kurvata iti
(PB 18.8.10) yat ''pavasya vāco agriya'' iti tena yajñamukhān na yanti
(PB 18.8.11) ''davidyutatyā rucā-'' iti chandasām̐ rūpaṃ chandām̐sy evāsya yajñamukhe yunakti tair abhiṣicyate
(PB 18.8.12) ''etam u tyaṃ daśa kṣipa'' ity ādityā ādityā vā imāḥ prajās tāsām eva madhyataḥ sūyate
(PB 18.8.13) ''pavasvendo vr̥ṣā suta'' vr̥ṣaṇvatyo bhavanti triṣṭubho rūpaṃ vīryaṃ vai triṣṭup vīrya evādhy abhiṣicyate
(PB 18.8.14) ''utte śuṣmāsa īrata'' ity udvatyo bhavanty udvad vā anuṣṭubho rūpam ānuṣṭubho rājanyas tasmād udvatyo bhavanti
(PB 18.8.15) ''pavamānasya te kava'' iti prāṇānāṃ kl̥ptyai
(PB 18.8.16) ''adha kṣapā pariṣkr̥ta'' ity anuṣṭup prathamānuṣṭub uttamā vāg vā anuṣṭub vācaiva prayanti vācam abhyudyanti
(PB 18.8.17) chinnam iva vā etad yad ekarcā yad etāvānuṣṭubhau tr̥cāv abhito bhavato bahavaḥ puraetāro bhavanti bahavaḥ paścāpinaḥ
(PB 18.8.18) sauryānuṣṭub uttamā bhavati svargasya lokasya samaṣṭyai

(PB 18.9.1) varuṇasya vai suṣuvāṇasya bhargo 'pākrāmat sa tredhāpatad bhr̥gus tr̥tīyam abhavac chrāyantīyaṃ tr̥tīyam apas tr̥tīyaṃ prāviśat
(PB 18.9.2) yad bhārgavo hotā bhavati tenaiva tad indriyaṃ vīryam āptvāvarundhe yat śrāyantīyaṃ brahmasāma bhavati tenaiva tad indriyaṃ vīryam āptvārundhe yat puṣkarasrajaṃ pratimuñcate tenaiva tad indriyaṃ vīryam āptvāvarundhe
(PB 18.9.3) daśamī bhavati
(PB 18.9.4) daśa camasā daśa camasādhvaryavo daśa daśa camasam abhiyanty ā daśamāt puruṣād anvākhyāya prasarpanti daśa samr̥ddho hy eṣa yajña enaṃ vāva te tad yajñam anvaicchan ya etena yajata etad evendriyaṃ vīryam āttvāsmin dadhāti
(PB 18.9.5) sarvaḥ saptadaśo bhavati dvādaśa māsāḥ pañcartavaḥ sa vai saṃvatsaraḥ saṃvatsarād evendriyaṃ vīryam āptvāvarundhe
(PB 18.9.6) indro vr̥tram ahaṃs tasyeyaṃ citrāṇy upaid rūpāṇy asau nakṣatrāṇām avakāśena puṇḍarīkaṃ jāyate yat puṣkarasrajaṃ pratimuñcate vr̥trasyaiva tad rūpaṃ kṣatraṃ pratimuñcate
(PB 18.9.7) dvādaśa puṣkarā bhavanti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsare 'ntar bhūtaṃ ca bhavyaṃ ca bhūtena caivainaṃ bhavyena ca samardhayati
(PB 18.9.8) srag udgātus saurya udgātā na vai tasmai vyaucchad atho vy evāsmai vāsayati
(PB 18.9.9) rukmo hotur āgneyo hotātho amum evāsmā ādityam unnayati
(PB 18.9.10) prākāśāv adhvaryor yāv iva hy adhvaryū atho cakṣuṣī evāsmin dadhāti
(PB 18.9.11) aśvaḥ prastotuḥ prājāpatyo 'śvaḥ prājāpatyaḥ prastotātho preva hy aśvaḥ prothati preva prastotā stauti
(PB 18.9.12) dhenuḥ pratihartuḥ paya evāsmin dadhāti
(PB 18.9.13) vaśā maitrāvaruṇasya vaśaṃ mā nayād iti
(PB 18.9.14) r̥ṣabho brāhmaṇāccham̐sino vīryaṃ vā r̥ṣabho vīryam evāsmin dadhāti
(PB 18.9.15) vāsaḥ potuḥ pavitratvāya
(PB 18.9.16) varāsī neṣṭur anulambeva hy eṣā hotrā
(PB 18.9.17) sthūri yavācitam acchāvākasya sthūrir iva hy eṣā hotrātho nirvaruṇatvāyaiva yavā na vai tarhi yad asyāṃ dakṣiṇā abhy abhavann atho asya ta eva tenābhīṣṭāḥ prītā bhavanti
(PB 18.9.18) anaḍvān agnīdho yuktyai
(PB 18.9.19) ajaḥ subrahmaṇyāyai
(PB 18.9.20) vatsatary unnetuḥ sāṇḍas trivatso grāvastuto mithunatvāya
(PB 18.9.21) dvādaśa paṣṭhauhyo garbhiṇyo brahmaṇo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhaty atha yad garbhiṇyo vāg vai dhenur mantro garbho vācy evāsya mantraṃ dadhāty āmantraṇīyo bhavaty atha yad dhenubhavyā dvādaśa payām̐si tāny evāsmin dadhāti tasmād āhuḥ payasvī rājā puṇya iti

(PB 18.10.1) yo vai savād eti nainam̐ sava upanamaty atha yaḥ sāmabhya eti pāpīyān suṣuvāṇo bhavati
(PB 18.10.2) saṃbhāryā bhavanti pr̥ṣṭhāny eva tābhir yunakti
(PB 18.10.3) etāni vāva sāmāni yat pr̥ṣṭhāni
(PB 18.10.4) yat saṃbhāryā bhavanti tad eva sāmabhyo naiti
(PB 18.10.5) yāni devarājñām̐ sāmāni tair amuṣmin loka r̥dhnoti yāni manuṣyarājñāṃ tair asminn ubhayor anayor lokayor r̥dhnoti devaloke ca manuṣyaloke ca
(PB 18.10.6) sāmatriṣṭubhy adhy abhiṣicyate vīryaṃ vai sāma triṣṭup vīrya evādhy abhiṣicyate
(PB 18.10.7) ekādaśa rājasāmāni bhavanty ekādaśākṣarā triṣṭub ojo vīryaṃ triṣṭub ojasy eva vīrye 'dhy abhiṣicyate
(PB 18.10.8) yat trivr̥tam abhiṣecanīye kuryur brahma kṣatrāyāpidadhyur yat trivr̥tam uddharanti brahma tat kṣatrād uddharanti tasmād bharatāṃ pratidaṇḍā brahmaṇā na hi te trivr̥tam abhiṣecanīye kurvanti
(PB 18.10.9) ekavim̐śo 'bhiṣecanīyasyottamaḥ saptadaśo daśapeya ekavim̐śaḥ keśavapanīyasya prathamaḥ kṣatraṃ vā ekavim̐śo viṭ saptadaśaḥ kṣatreṇaivāsmai viśam ubhayataḥ parigr̥hṇāty anapakrāmukāsmād viṭ bhavati
(PB 18.10.10) yad vai rājasūyenābhiṣicyate tat svargaṃ lokam ārohati sa yad imaṃ lokaṃ nopāvarohed ati janaṃ vā gacched ud vā mādyed yad eṣo 'rvācīnastomaḥ keśavapanīyo bhavaty asya lokasyānuddhānāya yathā śākhāyāḥ śākhām ālambham upāvarohed evam etenemaṃ lokam upāvarohati pratiṣṭhāyai

(PB 18.11.1) indro vr̥tram ahan sa viṣyaṅvīryeṇa vyabhram̐śata sa etac chrāyantīyam apaśyat tenātmānam̐ samaśrīṇād indriyeṇa vā eṣa vīryeṇa vyr̥dhyate yo rājasūyenābhiṣicyate vr̥tram̐ hi hanti yac chrāyantīyaṃ brahmasāma bhavati punar evātmānam̐ sam̐śrīṇāti
(PB 18.11.2) yajñāyajñīyam anuṣṭubhi bhavati vācā vā eṣa vyr̥dhyate yo rājasūyenābhiṣicyate vr̥tram̐ hi hanti vāg anuṣṭub vāco raso yajñāyajñīyaṃ vācy evāsya rasaṃ dadhāti
(PB 18.11.3) vāravantīyam agniṣṭomasāma bhavatīndriyeṇa vā eṣa vīryeṇa vyr̥dhyate yo rājasūyenābhiṣicyate vr̥tram̐ hi hanti yad vāravantīyam agniṣṭomasāma bhavatīndriyasya vīryasya parigr̥hītyai
(PB 18.11.4) aśrayan vāva śrāyantīyenāvārayanta vāravantīyenendriyasya vā eṣā vīryasya parigr̥hītiḥ
(PB 18.11.5) apratiṣṭhito vā eṣa yo rājasūyenābhiṣicyate yadā vā etena dvirātreṇa yajate 'thaiva pratiṣṭhā
(PB 18.11.6) yāvanti saṃvatsarasyāhorātrāṇi tāvatya etāḥ stotrīyāḥ saṃvatsara eva pratitiṣṭhati
(PB 18.11.7) agniṣṭomaḥ pūrvam ahar atirātra uttaraṃ nānaivāhorātrayoḥ pratitiṣṭhati
(PB 18.11.8) amāvāsyāyāṃ pūrvam ahar udriṣṭa [em. Caland: uddr̥ṣṭa] uttaraṃ nānaivārdhamāsayoḥ pratitiṣṭhati paurṇamāsyāṃ pūrvam ahar vyaṣṭakāyām uttaraṃ nānaiva māsoḥ pratitiṣṭhati tad āhur ya eva samānapakṣe puṇyāhanī syātāṃ tayor eva kāryam̐ samr̥dhyai
(PB 18.11.9) apaśavyo dvirātra ity āhur dve hy ete chandasī gāyatraṃ ca traiṣṭubhaṃ ca jagatīm antaryantīti na tena jagatī kr̥tā yat tr̥tīyasavane kriyate
(PB 18.11.10) yadā vā eṣāhīnasyāhar bhajate sāhvasya vā savanam athaiva jagatī kr̥tā traiśokam uttarasyāhno brahmasāma bhavati vaikhānasam acchāvākasāma yac chukriye savane kriyete tenaiva jagatī kr̥tā tena paśavyaḥ
(PB 18.11.11) vyuṣṭir vā eṣa dvirātro vy evāsmai vāsayati

(PB 19.1.1) athaiṣa rāṭ
(PB 19.1.2) yo rājya āśam̐samāno rājyaṃ na prāpnuyāt sa etena yajeta rājaivainam̐ rājānaṃ karoti taṃ tu vairājeti vadeyur yam̐ rājā rājānaṃ kuryād rājaivainam̐ rājānam̐ karoti
(PB 19.1.3) chando 'nye yajñāḥ saṃpadyante stomam eṣa vīryaṃ vai stomo vīrya evādhy abhiṣicyate
(PB 19.1.4) aṣṭāv ekavim̐śāḥ sam̐stuto bhavaty aṣṭau vai vīrā rāṣṭram̐ samudyacchanti rājabhrātā ca rājaputraś ca purohitaś ca mahiṣī ca sūtaś ca grāmaṇī ca kṣattā ca saṃgrahītā caite vai vīrā rāṣṭram̐ samudyacchanty eteṣv evādhy abhiṣicyate
(PB 19.1.5) kṣatraṃ vā ekavim̐śaḥ pratiṣṭhā kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda

(PB 19.2.1) athaiṣa virāḍ annādyakāmo yajeta
(PB 19.2.2) parokṣam anye yajñā virājam̐ saṃpadyante pratyakṣam eṣa virājam̐ saṃpannaḥ
(PB 19.2.3) pratyakṣam etenānnādyam avarundhe 'nnādo bhavati ya evaṃ veda
(PB 19.2.4) sarvo daśadaśī bhavati daśākṣarā virāḍ vairājam annam annādyasyāvarudhyai
(PB 19.2.5) tā u pañca pañca bhavanti pāṅkto yajñaḥ pāṅktā paśavo yajña eva paśuṣu pratitiṣṭhati
(PB 19.2.6) etenaiva pratiṣṭhākāmo yajeta daśabhir vā idaṃ puruṣaḥ pratiṣṭhito 'syām eva pratitiṣṭhati

(PB 19.3.1) athaiṣa aupaśadaḥ
(PB 19.3.2) gandharvāpsarasām̐ stomaḥ prajākāmo yajeta gandharvāpsaraso vai manuṣyasya prajāyā vāprajastāyā veśate teṣām atra somapīthas tān svena bhāgadheyena prīṇāti te 'smai tr̥ptāḥ prītāḥ prajāṃ prayacchanti
(PB 19.3.3) ekaikā stotrīyopajāyate prajām evāsmā upajanayati
(PB 19.3.4) kakubhaṃ prācīm udūhati puruṣo vai kakub garbha eva sa madhyato dhīyate
(PB 19.3.5) atha yad eṣā dvipadā kakubho loke kriyate garbha eva tad dhi taṃ prajanayati
(PB 19.3.6) cyāvanaṃ bhavati prajātir vai cyāvanam
(PB 19.3.7) prajāyate bahur bhavati ya evaṃ veda
(PB 19.3.8) vasiṣṭhasya janitre bhavato vasiṣṭho vā ete putrahataḥ sāmanī apaśyat sa prajayā paśubhiḥ prājāyata yad ete sāmanī bhavataḥ prajātyai
(PB 19.3.9) dve sam̐stutānāṃ virājam atiricyete dve striyā ūne prajananāya prajananam eva tat kriyate prajātyai

(PB 19.4.1) athaiṣa punaḥstomaḥ
(PB 19.4.2) yo bahu pratigr̥hya garagīr iva manyeta sa etena yajeta
(PB 19.4.3) yaikādaśī yad eva pūrvavayase bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti prātaḥsavanāya tan niharati
(PB 19.4.4) atha yā dvādaśī yad evottaravayase bahu pratigr̥hṇati yad garaṃ girati yad anannam atti tr̥tīyasavanāya tan niharati
(PB 19.4.5) vairājo vai puruṣaḥ sa madhyato 'śuddho madhyata evainaṃ pāpmano muñcati
(PB 19.4.6) śuddhāśuddhīye bhavataḥ
(PB 19.4.7) indro yatīn sālāvr̥keyebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa ete śuddhāśuddhīye apaśyat tābhyām aśudhyat
(PB 19.4.8) yad eva bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti yad aśuddho manyate tad etābhyām̐ śudhyati
(PB 19.4.9) gauṣūktaṃ cāśvasūktaṃ ca bhavataḥ
(PB 19.4.10) gauṣūktiś cāśvasūktiś ca bahu pratigr̥hya garagirāv amanyetāṃ tāv ete sāmanī apaśyatāṃ tābhyāṃ garaṃ niraghnātām
(PB 19.4.11) yad eva bahu pratigr̥hṇāti yad garaṃ girati yad anannam atti tad etābhyāṃ nirhate
(PB 19.4.12) pañcadaśa stotrāṇi bhavanty ojo vīryaṃ pañcadaśaḥ pāpmana evainaṃ muktvaujasā vīryeṇa samardhayati

(PB 19.5.1) athaiṣa catuṣṭomaḥ
(PB 19.5.2) paśukāmo yajeta
(PB 19.5.3) yac catasr̥bhir bahiṣpavamānaṃ bhavati catuṣpādāḥ paśavaḥ paśūn evāvarundhe
(PB 19.5.4) yad aṣṭābhir ājyāny aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti
(PB 19.5.5) yat dvādaśo mādhyandinaḥ pavamāno dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāvarundhe
(PB 19.5.6) yat ṣoḍaśāni pr̥ṣṭhāni ṣoḍaśa kalāḥ paśavaḥ kalāśas tat paśūn āpnoti
(PB 19.5.7) yad vim̐śa ārbhavaḥ pāṅktatvam eṣāṃ tad āpnoti
(PB 19.5.8) yac caturvim̐śo 'gniṣṭomaś caturvim̐śatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe
(PB 19.5.9) prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 19.5.10) ekam̐ sāma bahūni chandām̐si tasmād eko bahūn poṣān puṣyati
(PB 19.5.11) ātmā vā agniṣṭomaḥ paśavaś chandām̐sy ātmany eva tat paśūn pratiṣṭhāpayati noktho nāgniṣṭomo na hi grāmyāḥ paśavo nāraṇyāḥ

(PB 19.6.1) atha yasya catvāri stotrāṇi catasr̥bhiś catvāry aṣṭābhiś catvāri dvādaśabhiś catvāri ṣoḍaśabhiḥ sa gāṃ nātivadati
(PB 19.6.2) ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn [KSS & BI: praśūn] āpnoti
(PB 19.6.3) ukthyaḥ ṣoḍaśimān bhavati paśavo vā ukthāni vajraḥ ṣoḍaśī vajreṇaivāsmai paśūn parigr̥hṇāty anapakrāmukā asmāt paśavo bhavanti noktho nātirātro na hi grāmyāḥ paśavo nāraṇyāḥ

(PB 19.7.1) asurāṇāṃ vai balas tamasā prāvr̥to 'śmāpidhānaś cāsīt tasmin gavyaṃ vasv antar āsīt taṃ devā nāśaknuvan bhettuṃ te br̥haspatim abruvann imān na utsr̥jeti sa udbhidaiva balaṃ vyacyāvayad balabhidābhinat tān utsedhenaivodasr̥jan niṣedhena paryagr̥hṇāt
(PB 19.7.2) paśukāmo yajeta
(PB 19.7.3) yad udbhidā yajeta balam evasmai vicyāvayati yad balabhidā balam evāsmai bhinatti
(PB 19.7.4) utsedhaniṣedhau brahmasāmanī bhavata utsedhenaivāsmai paśūn utsidhya niṣedhena parigr̥hṇāti
(PB 19.7.5) ''yajña indram avardhayad'' iti brahmaṇa ājyam̐ rūpeṇa samr̥ddham
(PB 19.7.6) saptisaptadaśau bhavato yat saptabhiḥ stuvanti sapta grāmyāḥ paśavaḥ paśūn evāvarūndhe saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarūndhe 'tha yat saptadaśabhiḥ prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 19.7.7) gāyatrīm̐ saṃpadyate tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate

(PB 19.8.1) athaiṣo 'pacitir apacitikāmo yajetāpacityaivāsmā apacitiṃ vindati
(PB 19.8.2) tasya caturvim̐śau pavamānau caturvim̐śatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī tejasaivāsmai brahmavarcasenāpacitiṃ vindati
(PB 19.8.3) ubhe br̥hadrathantare bhavata ubhābhyām evāsmai br̥hadrathantarābhyām apacitiṃ vindati
(PB 19.8.4) bhargayaśasī bhavato bhargeṇaivāsmai bhargo dadhāti yaśasā yaśaḥ
(PB 19.8.5) ubhaye stomā yugmantaś cāyujaś cobhayair evāsmai stomair apacitiṃ vindati
(PB 19.8.6) tad āhur vilomāna stomā īśvarā yajamānaṃ vikṣetor vi hy atiyantīti
(PB 19.8.7) ekavim̐śo 'gniṣṭomo bhavati pratiṣṭhā vā ekavim̐śo 'ntata eva yajñasya pratitiṣṭhati

(PB 19.9.1) athaiṣa sarvastomo 'pacitir apacitikāmo yajeta sarvair evāsmai stomair apacitiṃ vindati
(PB 19.9.2) virājam̐ saṃpadyata eṣa vā apacito yo 'nnādo 'nnaṃ virāḍ annādyam evāsmin dadhāti
(PB 19.9.3) ubhe br̥hadrathantare bhavato bhargayaśasī bhavata ubhaye stomāś chandomāś ca pr̥ṣṭhyāś cobhayair evāsmai stomair apacitiṃ vindati
(PB 19.9.4) tasya chandomāḥ pr̥ṣṭhāni paśavo vai chandomā annaṃ pr̥ṣṭhāny abhipūrvam evāsminn annādyaṃ paśūn dadhāti yac chandomavām̐s tena dvādaśāhayājinam āpnoti
(PB 19.9.5) tad āhur nānālokāḥ stomāś chandomāś ca pr̥ṣṭhyāś ca yad ekasmin yajñakratau samavarudhyanta īśvaro [corr. Caland; BI & KSS īśvarā] yajamāno 'pratiṣṭhātor iti
(PB 19.9.6) ekavim̐śo 'gniṣṭomo bhavati pratiṣṭhā vā ekavim̐śaḥ pratiṣṭhām eva tad abhyāyanti

(PB 19.10.1) pakṣī vā eṣa stomaḥ
(PB 19.10.2) pakṣy eṣa nidhīyate
(PB 19.10.3) na vā apakṣaḥ pakṣiṇam āpnoty atha yad eṣa pakṣy apakṣiṇi nidhīyate tasmāt pakṣiṇaḥ pakṣaiḥ patanti
(PB 19.10.4) pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
(PB 19.10.5) trivr̥tāv abhito bhavatas tejo brahmavarcasaṃ trivr̥t teja eva brahmavarcasam avarundhe
(PB 19.10.6) atha pañcadaśau vīryaṃ vai pañcadaśo vīryam evāvarundhe
(PB 19.10.7) atha saptadaśau paśavo vai saptadaśaḥ paśūn evāvarundhe
(PB 19.10.8) athaikaviṃśau pratiṣṭhā vā ekaviṃśo madhyata eva yajñasya pratitiṣṭhati
(PB 19.10.9) atha triṇavāv ime vai lokās triṇava eṣv eva lokeṣu pratitiṣṭhati
(PB 19.10.10) atha trayastrim̐śo varṣma vai trayastrim̐śaḥ
(PB 19.10.11) varṣma svānāṃ bhavati ya evaṃ veda
(PB 19.10.12) eṣa vāva bradhnasya viṣṭapo yad etau trayastrim̐śau madhyataḥ saṃdhīyete tena bradhnasya viṣṭapam ārohati
(PB 19.10.13) madhyato vā agnir variṣṭhas tasmād ete stomā madhyato variṣṭhāḥ kriyante
(PB 19.10.14) trivr̥tā praiti trivr̥todeti prāṇo vai trivr̥t prāṇenaiva praiti prāṇam abhyudeti

(PB 19.11.1) athaiṣa jyotiḥ
(PB 19.11.2) tasya trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni caturviṃśo mādhyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭhāni
(PB 19.11.3) prāṇo vai trivr̥d ātmā pañcadaśaḥ
(PB 19.11.4) mukhaṃ gāyatry annaṃ vai saptadaśo mukhata eva tad annaṃ dhatte
(PB 19.11.5) annam atty annādo bhavati ya evaṃ veda
(PB 19.11.6) mādhyandinena vai pavamānena devāḥ svargaṃ lokam āyan yad eṣa caturvim̐śo mādhyandinaḥ pavamāno bhavati svargasya lokasyākrāntyai caturvim̐śatyakṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarundhe prāṇo gāyatrī prajananaṃ prāṇād eva gāyatryāḥ prajāyate
(PB 19.11.7) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 19.11.8) pakṣi vā etac chandaḥ pakṣī jyotiṣmān puṇyān lokān saṃcarati ya evaṃ veda
(PB 19.11.9) madhyato vā agnir variṣṭhas tasmād ete stomā madhyato variṣṭhāḥ kriyante
(PB 19.11.10) ekā sam̐stutānāṃ virājam atiricyata ekākinam evainam annādyasyādhyakṣaṃ karoti
(PB 19.11.11) jyotir vā eṣo 'gniṣṭomo jyotiṣmantaṃ puṇyaṃ lokaṃ jayati ya evaṃ vidvān etena yajate

(PB 19.12.1) athaiṣa r̥ṣabhaḥ
(PB 19.12.2) r̥ṣabho vā eṣa stomānām r̥ṣabhatāṃ gacchati ya evaṃ veda
(PB 19.12.3) rājanyaṃ yājayed r̥ṣabho vai paśūnām adhipatī rājanyo manuṣyāṇām
(PB 19.12.4) yo vā asti so 'dhipatiḥ
(PB 19.12.5) adhipatiḥ samānānāṃ bhavati ya evaṃ veda
(PB 19.12.6) tasya sadoviśīyaṃ mādhyandine pavamāne bhavati viśam evāsmai savanābhyāṃ parigr̥hṇāty anapakrāmukāsmād viḍ bhavati
(PB 19.12.7) samantaṃ bhavati samantām evāsmai viśaṃ karoty anapakrāmukāsmād viḍ bhavati
(PB 19.12.8) ubhe br̥hadrathantare bhavata iyaṃ vai rathantaraṃ dyaur br̥hadevāsmāl lokād gāyatry evāmuṣmād ubhayor anayor lokayoḥ pratitiṣṭhati
(PB 19.12.9) anuṣṭubhi br̥had bhavaty anto vā anuṣṭup chandasām anto br̥hat sāmnām anto rājanyo manuṣyāṇām anta eva tad antaṃ pratiṣṭhāpayati tasmād yo rājanyānām̐ hīyate na sa punaragraṃ paryeti

(PB 19.13.1) yo vai vājapeyaḥ sa rājasūyo yo rājasūyaḥ sa varūṇasavo 'thaiṣa gosavaḥ svārājyo vā eṣa yajñaḥ
(PB 19.13.2) svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.3) prajāpatir hi svārājyaṃ parameṣṭhī svārājyam
(PB 19.13.4) parameṣṭhitāṃ gacchati ya evaṃ veda
(PB 19.13.5) ubhe br̥hadrathantare bhavatas tad dhi svārājyam̐ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.6) ayutaṃ dakṣiṇās tad dhi svārājyam̐ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.7) pratiduhābhiṣicyate tad dhi svārājyam̐ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.8) br̥hataḥ stotra pratyabhiṣicyate tad dhi svārājyam̐ svārājyaṃ gacchati ya evaṃ veda
(PB 19.13.9) anuddhate dakṣiṇata āhavanīyasyābhiṣicyate 'syām evānantarhite 'dhy abhiṣicyate
(PB 19.13.10) sarvaḥ ṣaṭtrim̐śastena gosavaḥ

(PB 19.14.1) athaiṣa marutstoma etena vai maruto 'parimitāṃ puṣṭim apuṣyann aparimitāṃ puṣṭiṃ puṣyati ya evaṃ veda
(PB 19.14.2) yad gaṇaśaḥ stomās tena marutstomo gaṇaśo hi marutaḥ
(PB 19.14.3) etenaiva trīn yājayet
(PB 19.14.4) yat trīṇi trivr̥nti stotrāṇi bhavanti nānā brahmavarcase pratitiṣṭhanti
(PB 19.14.5) yat trīṇi pañcadaśāni nānā vīrye
(PB 19.14.6) yat trīṇi saptadaśāni nānā paśuṣu
(PB 19.14.7) yat trīṇy ekavim̐śāni nānā pratitiṣṭhanti
(PB 19.14.8) pratitiṣṭhati ya evaṃ veda

(PB 19.15.1) athaiṣa indrāgnyoḥ kulāyaḥ prajākāmo vā paśukāmo vā yajeta prajā vai kulāyaṃ paśavaḥ kulāyaṃ gr̥hāḥ kulāyaṃ kulāyam eva bhavati
(PB 19.15.2) etenaiva dvau yājayet
(PB 19.15.3) yat ṣaṭ trivr̥nti stotrāṇi bhavanti nānā brahmavarcase pratitiṣṭhato yat dve pañcadaśe nānā vīrye yat dve saptadaśe nānā paśuṣu yat dve ekaviṃśe nānā pratitiṣṭhataḥ pratitiṣṭhati ya evaṃ veda

(PB 19.16.1) athaiṣa pañcadaśa indrastoma ukthyaḥ
(PB 19.16.2) etena vā indro 'ty anyā devatā abhavad aty anyāḥ prajā bhavati ya evaṃ veda
(PB 19.16.3) rājanyaṃ yājayet
(PB 19.16.4) sarvaḥ pañcadaśo bhavaty ojo vīryaṃ pañcadaśa ojasaivainaṃ vīryeṇa samardhayati
(PB 19.16.5) aindrīṣu bhavantīndriyeṇaivainaṃ vīryeṇa samardhayati
(PB 19.16.6) ukthyo bhavati paśavo vā ukthāni viḍ ukthāni viśam evāsmai paśūn anuniyunakty anapakrāmukāsmād viḍ bhavati
(PB 19.16.7) pañcadaśa stotrāṇi pañcadaśāni bhavanty ojo vīryaṃ pañcadaśo 'bhipūrvam evāsminn ojo vīryaṃ dadhāti

(PB 19.17.1) athaiṣa indrāgnyoḥ stoma etena vā indrāgnī aty anyā devatā abhavatām aty anyāḥ prajā bhavati ya evaṃ veda
(PB 19.17.2) trivr̥t pañcadaśo bhavati
(PB 19.17.3) brahma vai trivr̥t kṣatraṃ pañcadaśo brahmaṇa iva cāsya kṣatrasyeva ca prakāśo bhavati ya evaṃ veda
(PB 19.17.4) rājā ca purohitaś ca yajeyātām
(PB 19.17.5) gāyatrīṃ ca jagatīṃ ca saṃpadyate
(PB 19.17.6) tejo brahmavarcasaṃ gāyatryā brāhmaṇo 'varundhe viśam̐ rājā jagatyā praviśati
(PB 19.17.7) purodhākāmo yajeta
(PB 19.17.8) br̥haspatir akāmayata devānāṃ purodhāṃ gaccheyam iti sa etenāyajata sa devānāṃ purodhām agacchad gacchati purodhāṃ ya evaṃ veda

(PB 19.18.1) athaiṣa vighanaḥ
(PB 19.18.2) indro 'kāmayata pāpmānaṃ bhrātr̥vyaṃ vihanyām iti sa etaṃ vighanam apaśyat tena pāpmānaṃ bhrātr̥vyaṃ vyahan vi pāpmānaṃ bhrātr̥vyaṃ hate ya evaṃ veda
(PB 19.18.3) yat trivr̥d bhavati prāṇāṃs tenāvarundhe yat dvādaśaḥ saṃvatsaraṃ tena yat pañcadaśo vīryaṃ tena yat saptadaśo 'nnādyaṃ tena yad ekaviṃśaḥ pratiṣṭhā tena yan navadaśaḥ prajananaṃ tena yac caturviṃśo brahmavarcasaṃ tena yat triṇavo vajraṃ bhrātr̥vyāya praharati
(PB 19.18.4) paśukāmo yajeta br̥hatīm̐ saṃpadyate paśavo vai br̥hatī paśūn evāvarundhe
(PB 19.18.5) ṣaḍ etā br̥hatyo bhavanti ṣaḍ r̥tavaḥ saṃvatsaraḥ saṃvatsaraṃ paśavo 'nu prajāyante tān evāptvāvarundhe

(PB 19.19.1) indram adevyo māyā ayacanta sa prajāpatim upādhāvavat tasmā etaṃ vighanaṃ prāyacchat tena sarvā mr̥dho vyahata yad vyahata tad vighanasya vighanatvam
(PB 19.19.2) sarvā mr̥dho vihate ya evaṃ vidvān vighanena yajate yam evaṃ vidvān vighanena yājayati
(PB 19.19.3) paśukāmo yajeta paśavo vai br̥hatī paśuṣv eva pratitiṣṭhati

(PB 20.1.1) trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭhāni saptadaśa ārbhava ekaviṃśo 'gniṣṭomaḥ sokthyaḥ pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.1.2) jyotiṣṭomenātirātreṇarddhikāmo yajetābhikramo vā eṣa stomānām abhikrāntyā abhikrāntena hi yajñasyardhnoti
(PB 20.1.3) eṣo 'gniṣṭoma eṣa ukthya eṣo 'tirātro 'gniṣṭomena vai devā imaṃ lokam abhyajayann ukthyair antarikṣaṃ rātryāmuṃ lokam ajayann ahorātrābhyām abhyavartanta
(PB 20.1.4) parācyo vā anyā vyucchanti pratīcyo 'nyā eṣā vāva pratīcī vyucchati yāśvinena vyucchati pratīcīr evāsmā uṣaso vivāsayati
(PB 20.1.5) dve saṃstutānāṃ virājam atiricyete eṣā vai stanavatī virāṭ yaṃ kāmaṃ kāmayate tam etāṃ dugdhe
(PB 20.1.6) trivr̥tā praiti trivr̥todeti prāṇo vai trivr̥t prāṇenaiva praiti prāṇam abhyudeti

(PB 20.2.1) trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭhāni triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.2.2) sarvastomenātirātreṇa bubhūṣan yajeta sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 20.2.3) yat trivr̥d bahiṣpavamānaṃ bhavati tat trivr̥taṃ stomam āpnoti gāyatrīṃ chando yat pañcadaśāny ājyāni tat pañcadaśaṃ stomam āpnoti triṣṭubhaṃ chando yat saptadaśo mādhyandinaḥ pavamānas tat saptadaśaṃ stomam āpnoti jagatīṃ chando yad ekaviṃśāni pr̥ṣṭāni tad ekaviṃśaṃ stomam āpnoty anuṣṭubhaṃ chando yat triṇava ārbhavas tat triṇavaṃ stomam āpnoti paṅktiṃ chando yat trayastriṃśo 'gniṣṭomas tat trayastriṃśaṃ stomam āpnoti virājaṃ chando yad uṣṇikkakubhau kriyete tad uṣṇikkakubhāv āpnoti yad āśvinaṃ śasyate tat sarvam evaitenāpnoti sarvaṃ jayati
(PB 20.2.4) prāñcaṃ vai trayastriṃśo yajñaṃ prabhujati tam adhvaryur ekādaśinyā purastāt pratyudyacchaty ekādaśa raśanā ekādaśa paśava ekādaśa yūpā bhavanti tat trayastriṃśe trayastriṃśaṃ pratiṣṭhāpayati
(PB 20.2.5) tayā samudyatayā rātryā yaṃ yaṃ kāmaṃ kāmayate taṃ tam abhyaśnute yaṃ yaṃ kāmaṃ kāmayate taṃ tam abhyaśnute ya evaṃ veda

(PB 20.3.1) trivr̥d bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pr̥ṣṭhaṃ chandomā itarāṇi triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamam athaikaviṃśam atha saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandhis trivr̥t prathamam atiriktastotram atha pañcadaśam atha saptadaśam athaikaviṃśam
(PB 20.3.2) prajāpatiḥ paśūn asr̥jata te 'smāt sr̥ṣṭā apākrāmaṃs tān agniṣṭomena nāpnot tān ukthair nāpnot tān ṣoḍaśinā nāpnot tān rātryā nāpnot tān sandhinā nāpnot tān āśvinena nāpnot tān agnim abravīd imān ma īpseti tān agnis trivr̥tā stomena jarābodhīyena sāmnā nāpnot tān indram abravīd imān ma īpseti tān indraḥ pañcadaśena stomena sattrāsāhīyena sāmnā nāpnot tān viśvān devān abravīd imān ma ipsateti tān viśve devāḥ saptadaśena stomena mārgīṃyaveṇa sāmnā nāpnuvaṃs tān viṣṇum abravīd imān ma īpseti tān viṣṇur ekaviṃśena stomenāpnod vāravantīyenāvārayatedaṃ viṣṇur vicakrama iti vyakramata
(PB 20.3.3) yasmāt pra preva paśavo bhraṃśeran sa etena yajeta
(PB 20.3.4) etena vai devā jaitvāni jitvā yaṃ yaṃ kāmam akāmayanta taṃ tam āpnuvan yaṃ kāmaṃ kāmayate tam etenāpnoti
(PB 20.3.5) tad aptoryāmno 'ptoryāmatvam

(PB 20.4.1) trivr̥d bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ navasaptadaśāni stotrāṇy ekaviṃśo 'gniṣṭomaḥ sokthaḥ pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.4.2) navasaptadaśenātirātreṇa prajākāmo yajeta nava vai prāṇāḥ prajāpatiḥ saptadaśaḥ prāṇebhya eva tad adhi prajāpateḥ prajāḥ prajāyante
(PB 20.4.3) kakubhaṃ prācīm udūhati puruṣo vai kakup garbho vā eṣa madhyato dhīyate
(PB 20.4.4) tasyāṃ sākamaśvam
(PB 20.4.5) prajāpatiḥ prajā asr̥jata tā na prājāyanta sa etat sāmāpaśyat tā aśvo bhūtvābhyajighrat tāḥ prājāyanta prajananaṃ vā etat sāma
(PB 20.4.6) prajāyate bahur bhavati ya evaṃ veda
(PB 20.4.7) dvipadāṃ kakubho loke karoti garbham eva taddhitaṃ madhyataḥ prajanayati
(PB 20.4.8) atirātro bhavaty ahorātre vā anu prajāḥ prajāyante 'horātre evānu prajayā paśubhiḥ prajāyate

(PB 20.5.1) trivr̥t bahiṣpavamānaṃ pañcadaśāny ājyāni pañcadaśo mādhyandinaḥ pavamānaḥ saptadaśāni pr̥ṣṭhāni saptadaśa ārbhava ekaviṃśo 'gniṣṭomaḥ saptadaśāny ukthāni pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.5.2) viṣuvatātirātreṇa jyeṣṭhaṃ jyaiṣṭhineyaṃ yājayed viṣuvān vā eṣa stomānāṃ viṣuvān eva bhavati yad eka ekaviṃśo bhavaty ekaviṃśo vā ito 'sāv āditya dvādaśa māsāḥ pañcartavas traya ime lokā
(PB 20.5.3) asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
(PB 20.5.4) eṣa vā udeti na vā enam anyat jyotiṣāṃ jyotiḥ pratyudeti
(PB 20.5.5) nainam anyaḥ sveṣu pratyudeti ya evaṃ veda

(PB 20.6.1) pañcadaśaṃ bahiṣpavamānaṃ trivr̥nty ājyāni saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ sokthaṃ pañcadaśī rātris trivr̥t sandhir goṣṭomenātirātreṇa bhrātr̥vyavān yajeta gavā vai devā asurān ebhyo lokebhyo 'nudanta rātryānapajayyam ajayann ebhyo lokebhyo bhrātr̥vyaṃ praṇudya rātryānapajayyaṃ jayati

(PB 20.7.1) trivr̥t bahiṣpavamānaṃ pañcadaśāny ājyāni saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ sokthaṃ pañcadaśī rātris trivr̥t sandhir āyuṣṭomenātirātreṇa svargakāmo yajetordhvāḥ stomā yanty anapabhraṃśāya yad atirātro bhavaty ahorātrābhyām eva svargaṃ lokam eti

(PB 20.8.1) trivr̥t bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasya pañcadaśaṃ brāhmaṇācchaṃsinaḥ saptadaśam acchāvākasyaikaviṃśo mādhyandinaḥ pavamānaḥ saptadaśaṃ hotuḥ pr̥ṣṭham ekaviṃśaṃ maitrāvaruṇasya triṇavaṃ brāhmaṇācchaṃsina ekaviṃśam acchāvakasya triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandhir abhijitātirātreṇa bhrātr̥vyavān yajetābhijitā vai devā asurān imān lokān abhyajayat rātryānapajayyam ajayann abhijitaiva bhrātr̥vyam imān lokān abhijitya rātryānapajayyaṃ jayati

(PB 20.9.1) trivr̥t bahiṣpavamānaṃ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinaḥ pañcadaśam acchāvākasya saptadaśo mādhyandinaḥ pavamāna ekaviṃśaṃ hotuḥ pr̥ṣṭhaṃ triṇavaṃ maitrāvaruṇasya
(PB 20.9.1) saptadaśaṃ brāhmaṇācchaṃsina ekaviṃśam acchāvākasya triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātriḥ trivr̥t sandhir viśvajitātirātreṇa paśukāmo yajeta
(PB 20.9.2) reto hi nābhānediṣṭhīyaṃ paśavo vālakhilyā yan nābhānediṣṭhīyaṃ pūrvaṃ śasyata uttarā vālakhilyā retasas tat paśavaḥ prajāyante rūpāṇi vikaroti yad vārṣākapam r̥tuṣu pratitiṣṭhati yad evayāmarut

(PB 20.10.1) trivr̥t ātirātreṇa brahmavarcasakāmo yajeta tejo vai trivr̥t brahmavarcasaṃ teja eva brahmavarcasam avarundhe tejasi brahmavarcase pratitiṣṭhati pañcadaśenātirātreṇa vīryakāmo yajetaujo vīryaṃ pañcadaśa oja eva vīryam avarundha ojasi vīrye pratitiṣṭhati saptadaśenātirācreṇānnādyakāmo yajetānnaṃ vai saptadaśo 'nnādyam evāvarundha ekaviṃśenātirātreṇa pratiṣṭhākāmo yajeta pratiṣṭhā vā ekaviṃśo yad atirātro bhavaty ahorātrayor eva pratitiṣṭhati

(PB 20.11.1) jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahaḥ sarvastomo 'tirātra uttaram
(PB 20.11.2) tasya caturviṃśaṃ bahiṣpavamānaṃ pañadaśāny ājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭhāni triṇava ārbhavas trayastriṃśo 'gniṣṭomaḥ pratyavarohīṇy ukthāni triṇavaṃ prathamam athaikaviṃśam atha saptadaśam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.11.3) aṅgirasaḥ svargaṃ lokam āyaṃs teṣāṃ haviṣmāṃś ca haviṣkr̥c cāṅgirasāv ahīyetā tāv āgacchetāṃ yato 'ṅgirasaḥ svargaṃ lokam āyaṃs tāv atapyetāṃ tāv ete sāmanī apaśyatāṃ tābhyāṃ dvirātram atanvātāṃ tena svargaṃ lokam aitām
(PB 20.11.4) yaḥ pauṇyo hīna iva syāt sa etena yajetāpnoti pūrveṣāṃ prahām āpnutāṃ hi tāv aṅgirasaḥ
(PB 20.11.5) prajākāmo yajeta dvitīyaṃ hy etad yat prajāḥ
(PB 20.11.6) svargakāmo yajeta dvitīyād dhi lokāt paro loko 'bhiprakramyo durādho dvirātra ity āhur yad agniṣṭomaḥ pūrvam ahar bhavaty ukthyam antaryanti yady ukthyo 'gniṣṭomam
(PB 20.11.7) yaj jyotir ukthyaḥ pūrvam ahar bhavati nāgniṣṭomam antaryanti nokthāni
(PB 20.11.8) tad āhur eṣā vāva yajñasya mātrā yad agniṣṭomo yad agniṣṭomaḥ pūrvam ahar bhavati yajñasya mātrāṃ nātikrāmaty athottarasyāhna ukthebhyo 'dhi rātrim upayanti tenokthāny anantaritāni
(PB 20.11.9) caturviṃśaṃ bahiṣpavamānaṃ bhavaty uttarasyāhnaś caturviṃśaty akṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 20.11.10) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 20.11.11) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

(PB 20.12.1) atha yasya jyotir ukthyaḥ pūrvam ahar bhavaty āyur atirātra uttaram
(PB 20.12.2) tisraḥ pūrvasyāhno virājam atiricyante dvābhyām uttaram ahar virāja ūnam ūnātiriktaṃ vā anuprajāḥ prajāyante
(PB 20.12.3) pra prajayā pra paśubhir jāyate ya evaṃ veda
(PB 20.12.4) ekā saṃstutānāṃ virājam atiricyate ekākinam evainam annādyasyādhyakṣaṃ karoti
(PB 20.12.5) etena vai citrarathaṃ kāpeyā ayājayaṃs tam ekākinam annādyasyādhyakṣam akurvaṃs tasmāc caitrarathīnām ekaḥ kṣatrapatir jāyate 'nulamba iva dvitīyaḥ

(PB 20.13.1) atha yasya trivr̥t pañcadaśo 'gniṣṭomaḥ pūrvam ahar bhavaty āyur atirātra uttaram
(PB 20.13.2) mithunābhyāṃ stomābhyām uttaram ahaḥ prajanayanti tat prajātaṃ śva ārabhante cakre vā ete sākaṃvr̥tī yat trivr̥t pañcadaśau stomau yaṃ kāmaṃ kāmayate tam etenābhyaśnute yatra yatra hi cakrīvatā kāmayate tat tad abhyaśnute
(PB 20.13.3) atha yad āyur atirātro bhavati pratiṣṭhityai
(PB 20.13.4) etena vai kapivano bhauvāyana iṣṭvārūkṣatām agacchat
(PB 20.13.5) arūkṣo bhavati ya evaṃ vidvān etena yajate

(PB 20.14.1) trivr̥t prātaḥsavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ pañcadaśaṃ prātaḥsavanaṃ saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ soktham ekaviṃśaṃ prātaḥsavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśa ārbhavaś catustriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni ṣoḍaśaṃ prathamaṃ rātriṣāma pañcadaśī rātris trivr̥t sandhiḥ
(PB 20.14.2) prajāpatir vā idam eka āsīt tasya vāg eva svam āsīd vāg dvitīyā sa aikṣatemām eva vācaṃ visr̥jā iyaṃ vā idaṃ sarvaṃ vibhavanty eṣyatīti sa vācaṃ vyasr̥jata sedaṃ sarvaṃ vibhavanty ait sordhvodātanod yathāpāṃ dhārā santataivaṃ tasyā eti tr̥tīyam acchinat tad bhūmir abhavad abhūd iva vā idam iti tad bhūmer bhūmitvaṃ keti tr̥tīyam acchinat tad antarikṣam abhavad antar eva vā idam iti tad antarikṣasyāntarikṣatvaṃ ho iti tr̥tīyam ūrdhvam udāsyat tat dyaur abhavad adyutad iva vā iti tad divo divatvam
(PB 20.14.3) eṣā vāva pratyakṣaṃ vāg yaj jihvāgreṇaitad vāco vadati yad eti madhyenaitad vāco vadati yat keti sarvayaitad vāco raso 'dhyūrdhva udvad ati yaddho iti
(PB 20.14.4) yad etāni rūpāṇy anvahaṃ vyajyante mukhata eva tad vācaṃ visr̥jante mukhato yajñiyaṃ karma
(PB 20.14.5) prajāpatir vā idam ekākṣarāṃ vācaṃ satīṃ tredhā vyakarot ta ime lokā abhavan rūkṣā anupajīvanāḥ sa aikṣata katham ime lokā loma gr̥hṇīyuḥ katham upajīvanīyāḥ syur iti sa etaṃ trirātram apaśyat tam āharat tenemān lokān anvātanot tato vā ime lokā lomāgr̥hṇaṃs tata upajīvanīyā abhavaṃs trirātrasya vā idaṃ puṣṭaṃ trirātrasyodaraṇaṃ yad idam eṣu lokeṣv adhi
(PB 20.14.6) gacchati paśūnāṃ bhūmānaṃ dvipadāṃ catuṣpadāṃ ya evaṃ veda
(PB 20.14.7) prajāpatir yad vācaṃ vyasr̥jata sākṣarad eveti prathamaṃ kṣeti dvitīyaṃ reti tr̥tīyaṃ yena yena vai rūpeṇa prajāpatir vācaṃ vyasr̥jata tena tena rūpeṇājyāni cārabhyante 'hāni cāpyante
(PB 20.13.8) tad āhur brahmavādino 'kṣarestho vai trirātra ity ekākṣarā vai vāk tryakṣaram akṣaraṃ tryakṣaraḥ puruṣaḥ sa vā enaṃ vedety āhur ya enaṃ puruṣasammitaṃ vedeti

(PB 20.15.1) etena vai devā eṣu lokeṣv ārdhnuvann etena svargaṃ lokamāyan
(PB 20.15.2) vāg vai trirātro vāco rūpeṇājyāni cāhāni ca vibhajyanta ekākṣarā vai vāk tryakṣaram akṣaram akṣarasya rūpeṇa vibhajyante trayo gandharvās teṣām eṣā bhaktir agneḥ pr̥thivī vāyor antarikṣam asāv ādityasya dyaus trayo gharmāsa uṣasaṃ sacante
(PB 20.15.3) agnir uṣasaṃ sacate vāyur uṣasaṃ sacate 'sāv āditya uṣasaṃ sacate
(PB 20.15.4) trīṇi mithunāni tāny eṣaḥ
(PB 20.15.5) mithunaṃ dve sambhavato mithunād yat prajāyate tat tr̥tīyam
(PB 20.15.6) indro vr̥trāya vajram udayacchat so 'bravīn mā me praharṣīr asti vā idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyacchat tad viṣṇuḥ pratyagr̥hṇāt sa dvitīyaṃ sa tr̥tīyam udayacchat sa evābravīn mā me prahārṣīr asti vā idaṃ mayi vīryaṃ tat te pradāsyāmīti tad asmai prāyacchat tad viṣṇuḥ pratyagr̥hṇād etad vāca tad abhyanūcyate
(PB 20.15.7) ubhau jigyathur na parājayethe na parājigye kataraś ca nainoḥ indraś ca viṣṇo yad apaspr̥dhethāṃ tredhā sahasraṃ vitad (?) airayethām iti
(PB 20.15.8) etad vā ābhyāṃ tat sahasraṃ prāyacchat
(PB 20.15.9) tasyaiṣā bhaktir ya ārṣeyo vidvāṃs tasmai prathame 'hani deyaṃ yathā vā iyaṃ evaṃ sa pratiṣṭhiteyaṃ pratiṣṭhitaḥ saḥ
(PB 20.15.10) yo 'nārṣeyo vidvāṃs tasmai dvitīye 'hani deyaṃ yathā vā antarikṣam evaṃ so 'ntarikṣam ity antarikṣaṃ vidur vedaṃ tasya viduḥ
(PB 20.15.11) ya ārṣeyo vidvāṃs tasmai tr̥tīye 'hani deyaṃ yathā vai dyaur evaṃ sa dyaur iti divaṃ vidur bandhu tasya viduḥ
(PB 20.15.12) śatāny anvahaṃ dīyante eṣā vāva yajñasya mātrā yac chataṃ saiva sāvicchinnā dīyate daśato 'nvahaṃ dīyante daśākṣarā virāḍ vairājo yajñaḥ saiva sā vicchinnā dīyate
(PB 20.15.13) trayastriṃśac ca trīṇi ca śatāni prathame 'hani deyās tathā dvitīye tathā tr̥tīye
(PB 20.15.14) athaiṣā dvidevatyā trirūpā brahmaṇo dve tr̥tīye tr̥tīyam agnīdhaḥ
(PB 20.15.15) kāmyāsi priyāsi havyāsīḍe rante sarasvati mahi viśruta etāni te 'ghnye nāmāni deveṣu naḥ sukr̥to brūtāt

(PB 20.16.1) idaṃ vāva prathamenāhnā vyakarod yad idam asyām adhyāyat ta mūlam idaṃ dvitīyena yad idaṃ prāṇād ejaty adas tr̥tīyena yad varṣati yan nakṣatrāṇi yad amuṃ lokaṃ bheje
(PB 20.16.2) tad āhur brahmavādino mahāvrataṃ vā etad yad eṣa trirātra iti tasyai tad eva mukhaṃ yad eteṣām ahvāṃ bahiṣpavamānaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmāgniṣṭomasāmāni puccham
(PB 20.16.3) yad evāsāv udeti tan mukhaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmāgniḥ puccham
(PB 20.16.4) yad evāsāv udeti tan mukhaṃ ye abhito 'hanī tau pakṣau yan madhyamam ahaḥ sa ātmā yad astam eti tat puccham
(PB 20.16.5) etāvān vāva trirātro gāyatraḥ prāṇas traiṣṭubhaṃ cakṣur jāgataṃ śrotraṃ sarvam āyur eti ya evaṃ veda
(PB 20.16.6) tad āhur brahmavādinaḥ kiyāṃs trirātra itīyān iti brūyād iyaddhayetad abhy atho iyān iti brūyād iyaddhayevaitad abhiparā3ṅ arvā3ṅ ity āhuḥ parāṅ iti brūyāt parāṅ hi vadati parāṅ paśyati parāṅ prāṇity ekā3 dvā3 u trayā3 ity āhur eka iti brūyāt samāno hy eṣa yat prāṇo 'pāno vyānas tad yathā vā ado maṇau sūtram otam evam eṣu lokeṣu trirātra otaḥ śobhate 'sya mukhaṃ ya evaṃ veda
(PB 20.16.7) yad vai trirātrasya saloma tad asya viloma yad asya viloma tad asya saloma tad yad etat paraṃ sad ahar avaraṃ kriyate yajamānāyaiva tat paśūn parigr̥hṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
(PB 20.16.8) ete vāva chandasāṃ vīryavattame yad gāyatrī ca triṣṭup ca yad ete abhito bhavato madhye jagatī vīryavatībhyām eva tac chandobhyāṃ paśūn parigr̥hṇāti prajananāya na hy amuṣmin loke paśavaḥ prajāyante
(PB 20.16.9) asau vāva trirātro yathodety evaṃ prathamam ahar yathā madhyandina evaṃ dvitīyaṃ yathāstam ety evaṃ tr̥tīyaṃ gacchaty amuṣyasāyujyaṃ gacchati sāveśyaṃ ya evaṃ veda

(PB 21.1.1) indro marutaḥ sahasram ajināt svāṃ viśaṃ somāya rājñe procya tasmād rājñe procya viṃśa jinanti tau yamo 'śr̥ṇon maruto ha sahasram ajyāśiṣṭām iti sa āgacchat so 'bravīd upa māsmin sahasre hvayethām iti tam upāhvayetāṃ sa yamo 'paśyad ekāṅgāṃ sahasre 'pi sahasrasya payo bibhratīṃ so 'bravīd iyam eva mamāstu sahasraṃ yuvāṃ vikalpayethām iti tāv abrūtāṃ yathā vāva tvam etāṃ paśyasy evam āvam etāṃ paśyāva iti
(PB 21.1.2) tayā vā idaṃ sahasraṃ vikalpayāmahā ity abruvaṃs tām udake prāveśayaṃs te 'bravan na śānāharāmahai yasmai na iyaṃ prathamāyādeṣyati iti te 'ṃśān āharanta somasya prathama aid athendrasyātha yamasya
(PB 21.1.3) te 'bruvan somāya rājña udehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti sā babhruḥ piṅgākṣy ekavarṣodait tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasaḥ sā yā somakrayaṇī saiva sā
(PB 21.1.4) tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payasaḥ somaḥ krīto bhavati ya evaṃ vidvān somaṃ krīṇāti yasmā evaṃ viduṣe somaṃ krīṇanti
(PB 21.1.5) te 'bruvann indrāyodehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti sā śabalī paṣṭhauhy udait tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasaḥ sā %yendriyaiṣyā saiva sā
(PB 21.1.6) tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payasa indriyaiṣyā dattā bhavati ya evaṃ vidvān indriyaiṣyāṃ dadāti yasmā evaṃ viduṣa indriyaiṣyāṃ dadāti
(PB 21.1.7) te 'bruvan yamāyodehi tr̥tīyena cātmanas tr̥tīyena ca sahasrasya payasa iti sā jaratī kuṣṭhāśr̥ṅgyad aid dhūmrā vā dityauhīrmato hrasīyasī tr̥tīyena cātmanaḥ tr̥tīyena ca sahasrasya payasaḥ sā yānustaraṇī saiva sā
(PB 21.1.8) tr̥tīyena cāsya tasyā ātmanas tr̥tīyena ca sahasrasya payaso 'nustaraṇī kr̥tā bhavati ya evaṃ vidvān anustaraṇīṃ karoti yasmā evaṃ viduṣe 'nustaraṇīṃ kurvanti nācakr̥vān manyate
(PB 21.1.9) tad āhur brahmavādino na vā amuṣmin loke sahasrayāḍ aloko 'stīti tad yāvad itaḥ sahasrasya gaur gavi pratiṣṭhitā tāvad asmāl lokād asau lokaḥ sarasrayājī vā imān lokān vyāpnoty atho yāvat sahasraṃ yojanāny atho sahasram āśvīnān yatho yāvat sahasram ahnayāni tad gavā gavā spr̥ṇoti samākramaṇāya vā etā dīyante
(PB 21.1.10) sahasraṃ yad asr̥jata tasya tārpyaṃ yonir āsīd yat tārpyaṃ pratyasya nayati sayonitvāya

(PB 21.2.1) prajāpatiḥ prajā asr̥jata tā asmāt sr̥ṣṭāḥ parācya āyan natsyati na iti bibhyatyaḥ so 'bravīd upa mā vartadhvaṃ tathā vai vo 'tsyāmi yathādyamānā bhūyasyaḥ prajaniṣyatha iti tābhyo vainaṃ r̥taṃ brūhīty abruvaṃs tābhya r̥tanidhanenartam abravīd īnidhanenāvayat triṇidhanena prājanayad etair ha vā idaṃ sāmabhir mr̥tyuḥ prajā atti ca prajanayati
(PB 21.2.2) adyamānasya bhūyo bhavati ya evaṃ veda
(PB 21.2.3) jyeṣṭhasāmāni vā etāni śreṣṭhasāmāni prajāpatisāmāni
(PB 21.2.4) gacchati jyaiṣṭhayaṃ śraiṣṭhayaṃ ya evaṃ veda
(PB 21.2.5) etair vai sāmabhiḥ prajāpatir imān lokān sarvān kāmān dugdhe yad ācyā dugdhe tad ācyā dohānām ācyā dohatvam
(PB 21.2.6) sarvān imān lokān kāmān dugdhe ya evaṃ vidvān etais sāmabhiḥ stute
(PB 21.2.7) ime vai lokā etāni sāmāny ayam evartanidhanam antarikṣam īnidhanaṃ dyaus triṇidhanam
(PB 21.2.8) yathā kṣetrajñaḥ kṣetrāṇy anusañcaraty evam imān lokān anusañcarati ya evaṃ veda
(PB 21.2.9) agner vā etāni vaiśvānarasya sāmāni yatra vā etair aśāntaiḥ stuvanti tat prajā devo ghātuko bhavaty agnim upanidhāya stuvate svāyā eva tad devatāyāḥ sāmyekṣāya namaskr̥tyodgāyati śāntais stuvanti

(PB 21.3.1) vāg vai śabalī tasyās trirātro vatsas trirātro vā etāṃ pradāpayati
(PB 21.3.2) tad ya evaṃ veda tasmā eṣā prattā dugdhe
(PB 21.3.3) yo 'lam annādyāya sann athānnaṃ nādyāt
(PB 21.3.4) barāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaḥ śayīta
(PB 21.3.5) yā dvādaśī syāt tasyā upavyuṣaṃ śabalīhomaṃ hutvā purā vāgbhyaḥ sampravaditor yatra grāmyasya paśor nāśr̥ṇuyāt tad araṇyaṃ paretya darbhastambam ālabhya śabali śabalīti trir āhvayed yad anyac chunaś ca gardabhāc ca prativāśyate sā samr̥ddhā
(PB 21.3.6) yadi na prativāśyeta saṃvatsare punar āhvayeta
(PB 21.3.7) śabali samudro 'si viśvavyacā brahma devānāṃ prathamajā r̥tasyānnam asi śukram asi tejo 'sy amr̥tam asi tāṃ tvā vidma śabali dīdyānāṃ tasyāste pr̥thivī pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samudraḥ pāda eṣāsi śabali tāṃ tvā vidma sā na iṣam ūrjaṃ dhukṣva vasordhārāṃ śabali prajānāṃ śaciṣṭhā vratam anugeṣaṃ svāhā

(PB 21.4.1) catuṣṭomo 'gniṣṭoma ekaviṃśa ukthyaḥ sarvastomo 'tirātraḥ
(PB 21.4.2) prajāpater vā akṣy aśvat tat parāpatat tad aśvo 'bhavat tad aśvasyāśvatvaṃ tad devā aśvamedhena pratyadadhur eṣa vāva prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate
(PB 21.4.3) eṣa vāva saśarīraḥ sambhavaty amuṣmai lokāyayo 'śvamedhī
(PB 21.4.4) saraghā vā aśvasya sakthy āvr̥hat tad devāś catuṣṭomena pratyadadhur yac catuṣṭomo bhavaty aśvasya sarvatvāya
(PB 21.4.5) yat tisro 'nuṣṭubhaś catasro gāyatrīḥ karoti tasmāt tribhis tiṣṭhan pratitiṣṭhati sarvān palāyamānaḥ pratidadhāti
(PB 21.4.6) anto vā aśvaḥ paśūnām anto 'nuṣṭup chandasām anto viṣṇur devatānām antaś catuṣṭomas stomānām antas trirātro yajñānāṃ yad vaiplavyo 'nuṣṭubhaḥ pratipado bhavanti catuṣṭoma stomas trirātro yajño 'nta eva tadantaṃ pratiṣṭhāpayati
(PB 21.4.7) ekaviṃśam ahar bhavati yasminn aśva ālabhyata ekaviṃśo vā ito 'sāv ādityo dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa ādityasyaivainaṃ mātrāṃ gamayati
(PB 21.4.8) tasya mahānāmnyaḥ pr̥ṣṭhaṃ bhavanti
(PB 21.4.9) anyad-anyad vā etāś chando 'nyonya ete paśava ālabhyanta etā vā etaṃ samāpnuvanti yan mahānāmnyaḥ pr̥ṣṭhaṃ bhavanty aśvasya sarvatvāya
(PB 21.4.10) pārthuraśmaṃ brahmasāma bhavati
(PB 21.4.11) īśvaro vā eṣo 'yato 'dhr̥taḥ parāṃ parāvatam eto raśminā vā aśvo dhr̥to yat pārthuraśmaṃ brahmasāma bhavaty aśvasyaiva yatyai
(PB 21.4.12) sarvastomo 'tirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati
(PB 21.4.13) ekayūpo vaikādaśinī vānyeṣāṃ yajñānāṃ bhavaty ekaviṃśiny aśvamedhasya khādiro vā bailvo vā pārṇo vā 'nyeṣāṃ yajñānāṃ bhavati naicudāra ekaviṃśatyaratnir aśvamedhasya nānyeṣāṃ paśūnāṃ tejanyā avadyanty avadyanty aśvamedhasya dakṣiṇato 'nyeṣāṃ paśūnām avadyanty uttarato 'śvamedhasya plakṣaśākhāsv anyeṣāṃ paśūnām avadyanti vetasaśākhāsv aśvamedhasya yūpe grāmyān paśūn niyuñjanty ārokeṣv āraṇyān dhārayanty ā grāmyān paśūn labhante prāraṇyān sr̥janti

(PB 21.5.1) trayas trivr̥to 'tirātrāḥ sarve ṣoḍaśimantaḥ
(PB 21.5.2) yo rājya āśaṃseta sa etena yajeta
(PB 21.5.3) rājā vā eṣa stomānāṃ rājyam evāsmin dadhāti
(PB 21.5.4) yadākṣārāṇi prathamam ahar bhajanta ekākṣarā vai vāg vāco 'nativādāya
(PB 21.5.5) atha yat dvyakṣaraṇidhanam ājyadohaṃ bhavaty uttarayor ahor abhisantatyā anvaham ājyadohāni bhavanty anvaham evainaṃ paśubhiḥ samardhayanti
(PB 21.5.6) sarve ṣoḍaśimanto bhavantīndriyaṃ vīryaṃ ṣoḍaśīndriyeṇaivainān vīryeṇa samardhayati

(PB 21.6.1) caturviṃśāḥ pavamānās trivr̥nty ājyāni pañcadaśāni pr̥ṣṭhāni saptadaśo 'gniṣṭomaś catuścatvāriṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pr̥ṣṭhāny ekaviṃśo 'gniṣṭomaḥ soktho 'ṣṭācatvāriṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pr̥ṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandhiś chandomapavamānaḥ
(PB 21.6.2) paśukāmo yajet
(PB 21.6.3) paśavo vai chandomā yac chandomāḥ pavamānā bhavanti paśūnevāvarūndhe
(PB 21.6.4) ubhaye stomā yugmantaś cāyujaś ca tat mithunaṃ tasmān mithunāt prajāyate

(PB 21.7.1) trivr̥t prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādhyandinaṃ savanam aṣṭācatvāriṃśaṃ tr̥tīyasavanaṃ soktham ekaviṃśaṃ prātassavanan triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ soktham ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandhir antarvasuḥ
(PB 21.7.2) ime lokās trirātraḥ
(PB 21.7.3) astīva vā ayaṃ loko 'stīvāsau chidram ivāntarikṣam
(PB 21.7.4) astīva trirātrasya prathamam ahar astīvottamaṃ chidram iva madhyataḥ
(PB 21.7.5) paśavo vai chandomā yac chandomā madhyato bhavanty apihityā evācchidratāyai

(PB 21.8.1) trivr̥t prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ sokthaṃ caturviṃśaṃ prātassavanaṃ catuścatvāriṃśaṃ mādhyandinaṃ savanam aṣṭācatvāriṃśaṃ tr̥tīyasavanaṃ soktham ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivr̥t sandhiḥ parākaḥ
(PB 21.8.2) parākeṇa vai devāḥ svargaṃ lokamāyan svargakāmo yajeta parāṅ evaitena svargaṃ lokam ākramate
(PB 21.8.3) yad vā etasyākaṃ tad asya parāk tat parākasya parākatvam
(PB 21.8.4) na vai tatra jagmuṣe kiñcanā'kam
(PB 21.8.5) nāsmā akaṃ bhavati ya evaṃ veda
(PB 21.8.6) prajāyās tv akl̥ptaḥ parāṅ hy evaitena svargaṃ lokam ākramate tad yad ekaviṃśaḥ ṣoḍaśī bhavati pañcadaśī rātris trivr̥t sandhis tenāsmin loke pratitiṣṭhati
(PB 21.9.1) caturviṃśāḥ pavamānās trivr̥nty ājyāni pañcadaśāni pr̥ṣṭhāni saptadaśo 'gniṣṭomaś caturviṃśāḥ pavamānāḥ pañcadaśāny ājyāni saptadaśāni pr̥ṣṭhāny ekaviṃśo 'gniṣṭomaḥ sokthaś caturviṃśāḥ pavamānāḥ saptadaśāny ājyāny ekaviṃśani pr̥ṣṭhāni triṇavo 'gniṣṭomaḥ sokthaś caturviṃśāḥ pavamānā ekaviṃśāny ājyāni triṇavāni pr̥ṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandhi
(PB 21.9.2) atrir akāmayata catvāro me vīrā ājāyerann iti sa etam apaśyat tasya catvāro vīrā ājāyantāsya catvāro vīrā jāyante ya evaṃ veda
(PB 21.9.3) ekaṃ stomam utsr̥jyaikam abhyārabhate vīrajananaṃ vai stomo vīram evāsmai tat prajanayati
(PB 21.9.4) caturviṃśāḥ pavamānā bhavanti caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 21.9.5) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 21.9.6) agniṣṭomaḥ prathamam ahar ūktho dvitīyaṃ ṣoḍaśī tr̥tīyam atirātraś caturthaṃ nānāvīryatāyai
(PB 21.9.7) nānāvīryāṇy ahāni karoti
(PB 21.9.8) gāyatraṃ vai prathamam ahas traiṣṭubhaṃ dvitīyaṃ jāgataṃ tr̥tīyam ānuṣṭubhaṃ caturtham
(PB 21.9.9) tad āhur yat tr̥tīye 'hani ṣoḍaśinaṃ gr̥hṇīyus tr̥tīyenāhnānuṣṭubham āpnuyur acchandaś caturtham ahaḥ syād ānuṣṭubho vai ṣoḍaśīti
(PB 21.9.10) caturthe 'hani ṣoḍaśī grahītavyaḥ sva āyatane ṣoḍaśī gr̥hyate
(PB 21.9.11) chandobhir ahāni nānāvīryāṇi karoti
(PB 21.9.12) naudhasaṃ prathamasyāhno brahmasāma śyaitaṃ dvitīyasya śrāyantīyaṃ tr̥tīyasya traiśokaṃ caturthasya
(PB 21.9.13) tad āhur apabhraṃśa iva vā eṣa yat jyāyasaḥ chandaso 'dhi kanīyaś chanda upaitīti
(PB 21.9.14) tadyadeṣā caturthe'hanyatijagatī kriyate'napabhraṃśāya
(PB 21.9.15) kāleyaṃ prathamasyāho 'cchāvākasāma mādhucchandasaṃ dvitīyasya rauravaṃ tr̥tīyasya samantaṃ caturthasya nānāvīryatāyai nānāvīryāṇy ahāni karoti
(PB 21.9.16) ''abhitvā vr̥ṣabhā suta'' iti tr̥tīyasyāhno rathantaraṃ ''kastam indra tvā vasava'' iti vāmadevyaṃ ''yajñā yathā apūrva'' iti caturthasyāhno br̥hat ''ed u madhor madintaram'' iti vāmadevyaṃ chandasāṃ nānāvīryatāyai nānāvīryāṇy ahāni kāroti

(PB 21.10.1) trivr̥t pañcadaśo 'gniṣṭomaḥ prathamam ahaḥ
(PB 21.10.2) athottarasyāhnoś caturviṃśaṃ vahiṣpavamānaṃ pañcadaśāni trīṇy ājyāni saptadaśam acchāvākasyaikaviṃśo mādhyandinaḥ pavamānaḥ saptadaśe dve pr̥ṣṭhe ekaviṃśaṃ tr̥tīyasavanaṃṃ soktham
(PB 21.10.3) tr̥tīyasyāhna ekaviṃśaṃ bahiṣpavamānaṃ trīṇi cājyāni pañcadaśam acchāvākasya caturviṃśo mādhyandinaḥ pavamāna ekaviṃśāni pr̥ṣṭhāni triṇavaṃ tr̥tīyasavanaṃ dve cokthe ekaviṃśam acchāvākasya
(PB 21.10.4) caturthasyāhnaś caturviśāḥ pavamānāḥ pañcadaśaṃ hotur ājyaṃ saptadaśāni trīṇy ekaviṃśāni pr̥ṣṭhāni trayastriṃśo 'gniṣṭoma ekaviṃśāny ukthāni saṣoḍaśikāni pañcadaśī rātris trivr̥t sandhiḥ
(PB 21.10.5) jamadagniḥ puṣṭikāma etam āharat sa imān poṣān apuṣyat
(PB 21.10.6) yad idam āhur navā ūrvau palitau sañjānāte iti
(PB 21.10.7) tat sarvān evaitena poṣān puṣyati
(PB 21.10.8) jagatī chandobhiḥ sampadyate
(PB 21.10.9) jagatī vai chandasāṃ paramaṃ poṣaṃ puṣṭā paramam evaite poṣaṃ puṣyati
(PB 21.10.10) puroḍāśinya upasado bhavanti paśavo vai puroḍāśāḥ paśuṣveva pratitiṣṭhanti
(PB 21.10.11) agne ver hotra ver adhvaram āpitaraṃ vaiśvānaram avase 'kar indrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.12) devāv aśvinau madhukaśayādyemaṃ yajñaṃ yajamānāya mimikṣatam indrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.13) deva viṣṇa urv adyāsmin yajñe yajamānāyādhi vikramasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.14) deva soma retodhā adyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.15) deva savitaḥ susāvitram adyāsmin yajñe yajamānāsuvasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.16) deva dhātaḥ sudhātādyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.17) devā grāvāṇo madhumatīm adyāsmin yajñe yajamānāya vācaṃ vadatendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.18) devy anumate 'nvadyemaṃ yajñaṃ yajamānāya manyasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.19) devy adite svādityām adyāsmin yajñe yajamānāyāsuvasvendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.20) devya āpo nannamyadhvam adyāsmin yajñe yajamānāyendrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.21) sadassadaḥ prajāvān r̥bhur juṣāṇa indrāya devebhyo juhutā havis svāhā
(PB 21.10.22) deva tvaṣṭaḥ suretodhā adyāsmin yajñe yajamānāyaidhīndrāya devebhyo juhutā haviḥ svāhā
(PB 21.10.23) āgneya ekakapāla āśvino dvikapālo vaiṣṇavas trikapālaḥ saumyaś catuṣkapālaḥ sāvitraḥ pañcakapālo dhātraḥ ṣaṭkapālo mārūtaḥ saptakapālo bārhaspatyo 'ṣṭākapālo maitro navakapālo vārūṇo daśakapāla aindra ekādaśakapālo vaiśvadevo dvādaśakapālaḥ

(PB 21.11.1) trivr̥ta prātassavanaṃ pañcadaśaṃ mādhyandinaṃ savanaṃ saptadaśaṃ tr̥tīyasavanaṃ pañcadaśaṃ prātassavanaṃ saptadaśaṃ mādhyandinaṃ savanam ekaviṃśaṃ tr̥tīyasavanaṃ sokthaṃ saptadaśaṃ prātassavanam ekaviṃśaṃ mādhyandinaṃ savanaṃ triṇavaṃ tr̥tīyasavanaṃ soktham ekaviṃśaṃ prātassavanaṃ triṇavaṃ mādhyandinaṃ savanaṃ trayastriṃśaṃ tr̥tīyasavanaṃ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandhiḥ
(PB 21.11.2) vasiṣṭhaḥ putrahato hīna ivāmanyata sa etam apaśyat so 'graṃ paryaid yo hīna iva manyeta sa etena yajeta
(PB 21.11.3) yat stomāt stomam abhisaṃkrāmaty agrād evāgraṃ rohati vasiṣṭhasya janitre bhavataḥ prajātyai
(PB 21.11.4) pratyavarohīṇy uttamasyāhna ukthāni bhavanti pratiṣṭhityai

(PB 21.12.1) trivr̥d agniṣṭomaḥ pañcadaśa ukthaḥ saptadaśa uktha ekaviṃśo 'tirātro viśvāmitrasya sañjayaḥ
(PB 21.12.2) jahnuvr̥cīvanto rāṣṭra āhiṃsanta sa viśvāmitro jāhnavo rājaitam apaśyat sa rāṣṭram abhavad arāṣṭram itare
(PB 21.12.3) bhrātr̥vyavān yajeta
(PB 21.12.4) bhavaty ātmanā parāsya bhrātr̥vyo bhavati ya evaṃ veda
(PB 21.12.5) jyotir vā eṣa vihr̥taḥ
(PB 21.12.6) jyotiḥ prajānāṃ bhavati ya evaṃ veda
(PB 21.12.7) catuṣṭomo vā eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 21.12.8) ekaviṃśaṃ stomā nātiyanti pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhati

(PB 21.13.1) dve trivr̥tī savane pañcadaśam ekaṃ dve pañcadaśe savane saptadaśam ekaṃ dve saptadaśe savane ekaviṃśam ekaṃ dve ekaviṃśe savane triṇavam ekaṃ dve triṇave savane trayastriṃśam ekaṃ pratyavarohīṇy ukthāni triṇavaṃ prathamaṃ dve ekaviṃśe saṣoḍaśike pañcadaśī rātris trivr̥t sandhiḥ
(PB 21.13.2) devāś ca vā asurāś cāspardhanta te na vyajayanta te 'bruvan vāco mithunena vijayāmahai yatare no vāco mithunaṃ na prativindāṃs te parā bhavān iti te devā eka ity abruvann ekety asurā vāco mithunaṃ pratyavindan dvāv iti devā abruvan dve ity asurā vāco mithunaṃ pratyavindanaṃs traya iti devā abruvaṃs tisra ity asurā vāco mithunaṃ pratyavindaṃś catvāra iti devā abruvaṃś catastra ity asurā vāco mithunaṃ pratyavindan pañceti devā abruvan nāsurā avindaṃs tato devā abhavan parāsurāḥ
(PB 21.13.3) bhavaty ātmanā parāsya bhrātr̥vyo bhavati ya evaṃ veda
(PB 21.13.4) saṃvatsaraṃ vā eṣāṃ tad vīryam annādyam avr̥ñjata
(PB 21.13.5) saṃvatsaraṃ vīryam annādyaṃ bhrātr̥vyasya vr̥ṅkte ya evaṃ veda
(PB 21.13.6) pañcarātro vā eṣa pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 21.13.7) āstharir vā eṣa santato yajño dvau dvau hi stomāv ahar vahato yaṃ kāmaṃ kāmayate tam etenābhyaśnute
(PB 21.13.8) yatra yatra hy asthūriṇā kāmayate tat tad abhyaśnute
(PB 21.13.9) abhyāsaṅgyaḥ pañcāho bhavati santatyai
(PB 21.13.10) pratyavarohīṇy uttamasyāhna ukthāni bhavanti pratiṣṭhityai

(PB 21.14.1) trivr̥d agniṣṭomaḥ pañcadaśa ukthaḥ saptadaśa ukthaḥ pañcadaśa ukthaḥ saptadaśo 'tirātraḥ pañcaśāradīyo marutāṃ stomaḥ
(PB 21.14.2) yaḥ kāmayeta bahu syām iti sa etena yajeta
(PB 21.14.3) marūto vai devānāṃ bhūyiṣṭhā bahur eva bhavati
(PB 21.14.4) saptadaśaṃ stomā nātiyanti prajāpatir vai saptadaśaḥ prajāpatim evāpnoti
(PB 21.14.5) agastyo vai marūdbhya ukṣṇaḥ praukṣat tān indrāyābadhnāt te vajram ādāyābhyapatan sa etat kayāśubhīyam apaśyat tenāśamayat
(PB 21.14.6) yat kayāśubhīyaṃ śasyate śāntyā eva
(PB 21.14.7) saptadaśa pr̥śnīn ukṣṇaḥ pañcavarṣān saptadaśa pr̥śnīs trivatsā apravītās tān paryagnikr̥tān prokṣitānetarā labhante pretarān sr̥janti
(PB 21.14.8) tataḥ saṃvatsare navanītapr̥śnīr arūṇā ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labhante pretarān sr̥janti tataḥ saṃvatsare rājīvā ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labhante pretarān sr̥janti tataḥ saṃvatsare piśaṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān prokṣitān etarā labhante pretarān sr̥janti tataḥ saṃvatsare sāraṅgīr ānayanti tāṃś caivokṣṇas tān paryagnikr̥tān pokṣitān etarā labhante pretarān sr̥janti
(PB 21.14.9) tataḥ saṃvatsare somā bhavanti
(PB 21.14.10) trīṃs trīn anvaham ālabhante pañcottame 'hani
(PB 21.14.11) ajo 'gnīṣomīyaḥ
(PB 21.14.12) aindrā mārūto ukṣāṇo mārūtyo vatsataryaḥ
(PB 21.14.13) yadi rūdro 'bhimanyotāgnaye rūdravate puroḍāśam aṣṭākapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.14) yadi saṃśīryaita bhaumam ekakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.15) yady avasīder nairr̥taṃ caruṃ nirūpyāthānyam ālabheta yady apsu mriyetāponaptrīyaṃ caruṃ nirūpyāthānyam ālabheta yady andhasyāt sauryaṃ caruṃ nirūpyāthānyam ālabheta
(PB 21.14.16) yadi ślavaṇo vā kuṭo vā syād bārhaspatyaṃ caruṃ nipyāthānyam ālabheta
(PB 21.14.17) yadi palāyeta vāyavyaṃ caruṃ nirūpyāthānyam ālabheta
(PB 21.14.18) yadi prāsahājayeyur indrāya prasahvana ekādaśakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.19) yady anyena mr̥tyunā mriyeta prājāpatyaṃ dvādaśakapālaṃ nirūpyāthānyam ālabheta
(PB 21.14.20) etena vā ekayāvā gāndamo vetasvatīṣṭvā sarvām r̥ddhim ārdhnot
(PB 21.14.21) sarvām r̥ddhim r̥dhnoti ya evaṃ veda

(PB 21.15.1) jyotiṣṭomo 'gniṣṭomo gaur ukthyo mahāvrataṃ gaur ukthya āyur atirātraḥ
(PB 21.15.2) saṃvatsaro vai vrataṃ tasya vasanta r̥tur mukhaṃ grīṣmaś ca varṣāś ca pakṣau śaran madhyaṃ hemantaḥ puccham
(PB 21.15.3) tasmāc charadam oṣadhayo 'bhisampacyante śarad dhi madhyaṃ saṃvatsarasya
(PB 21.15.4) akr̥taṃ vā ete kurvanti ye purā saṃvatsarāt vratam upayanti
(PB 21.15.5) etad vai vratam āptaṃ yat pañcarātre pañca hy r̥tavaḥ
(PB 21.15.6) āptena vratena stute sarvam āyur eti ya evaṃ veda

(PB 22.1.1) pr̥ṣṭhayaḥ ṣaḍahaḥ
(PB 22.1.2) r̥tavo na pratyatiṣṭhaṃs ta etena pratyatiṣṭhan pratiṣṭhākāmo yajeta praty eva tiṣṭhati
(PB 22.1.3) ṣaḍ vā r̥tava r̥tuṣv evaitena pratitiṣṭhati pr̥ṣṭhayaḥ ṣaḍaho bhavati pratyakṣam r̥dhyai
(PB 22.1.4) pratyakṣaṃ hy etenartava ārdhnuvann r̥dhyā eva

(PB 22.2.1) trivr̥d agniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśa ukthyo jyotir gaur āyur atirātraḥ
(PB 22.2.2) yaḥ kāmayeta sarvam āyur iyām iti sa etena yajeta
(PB 22.2.3) yat tryahaḥ purastād bhavati trayaḥ prāṇāpānavyānās ta eva tat saṃdhīyante
(PB 22.2.4) atha yat jyotir gaur āyur atirātro bhavati pratiṣṭhityai

(PB 22.3.1) abhyāsaṅgyaḥ pañcāho viśvajid atirātraḥ
(PB 22.3.2) anyasmai vai kāmāya sattram anyasmai yajño na tatsatreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
(PB 22.3.3) sattram iva vā etad yad anulomaṃ pr̥ṣṭhāni yad ekadhā pr̥ṣṭhāni bhavanty ekadhaivāsmiṃs tad ojo vīryaṃ dadhāti
(PB 22.3.4) annaṃ pr̥ṣṭhāny annādyam evāsmin dadhāti
(PB 22.3.5) paśavaḥ pr̥ṣṭhāni paśuṣv eva pratitiṣṭhati
(PB 22.3.6) abhyāsaṅgyaḥ pañcāho bhavati santatyai
(PB 22.3.7) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.4.1) pr̥ṣṭhayaḥ ṣaḍaho mahāvratam atirātraḥ
(PB 22.4.2) sapta r̥ṣaya etenārdhnuvaṃs tenarddhis tasmād etena yajanta r̥ddhyā eva
(PB 22.4.3) sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitenāpnoti
(PB 22.4.4) sapta grāmyāḥ paśavas tān etenāpnoti
(PB 22.4.5) vrataṃ saptamasyāhnaḥ pr̥ṣṭhaṃ bhavati tad dhy anāptam annaṃ vai vratam annādyam evaitenāpnoti
(PB 22.4.6) pr̥ṣṭhayaḥ ṣaḍaho bhavati pratyakṣam r̥dhyai
(PB 22.4.7) pratyakṣaṃ hy etena sapta r̥ṣaya ārdhnuvann r̥dhyā eva

(PB 22.5.1) pr̥ṣṭhayaḥ ṣaḍahaḥ saptadaśaṃ mahāvratam atirātraḥ
(PB 22.5.2) tasya trivr̥c chiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccham
(PB 22.5.3) etena vai prajāpatiḥ prajā asr̥jata
(PB 22.5.4) pra prajayā pra paśubhir jāyate ya evaṃ veda
(PB 22.5.5) saptadaśo vai prajāpatir yat saptadaśaṃ vrataṃ bhavati prajāpatim evāpnoti
(PB 22.5.6) yat trivr̥c chiro bhavati nava prāṇāḥ prāṇeṣv eva prati tiṣṭhati
(PB 22.5.7) yat pañcadaśau pakṣau savīvadhatvāya
(PB 22.5.8) saptadaśa ātmā bhavati prajāpatir vai saptadaśaḥ prajā patim evāpnoti
(PB 22.5.9) ekaviṃśaṃ puccha bhavati pratiṣṭhityai

(PB 22.6.1) pr̥ṣṭhayaḥ ṣaḍahaś chandomapavamānaṃ mahāvratam atirātraḥ
(PB 22.6.2) paśukāmo yajeta
(PB 22.6.3) paśavo vai chandāmāḥ
(PB 22.6.4) yac chadomāḥ pavamānā mahāvratasya bhavanti paśūnevāvarūndhe
(PB 22.6.5) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate

(PB 22.7.1) abhyāsaṅgyaḥ pañcāho 'tha trayastriṃśām ahas tasya catustriṃśo 'gniṣṭomaḥ saptadaśaṃ mahāvratam atirātras tasya caturviṃśaṃ bahiṣpavamānaṃ trivr̥c chiraḥ pañcadaśau pakṣau saptadaśa ātmaikaviṃśaṃ puccham
(PB 22.7.2) etena vai jamadagniḥ sarvān poṣān apuṣyat sarvān evaitena poṣān puṣyati
(PB 22.7.3) yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati santatyā eva
(PB 22.7.4) athaitat trayastriṃśam ahas trayastriṃśad devatā devatā evāpnoti
(PB 22.7.5) tasya catustriṃśo 'gniṣṭomaḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evāpnoti
(PB 22.7.6) caturviṃśaṃ bahiṣpavamānaṃ bhavati mahāvratasya caturviṃśatyakṣarā gāyatrī prajananaṃ gāyatrī prajātyai
(PB 22.7.7) ubhaye stomā yugmantaś cāyujaś ca tan mithunaṃ tasmān mithunāt prajāyate
(PB 22.7.8) yat trivr̥c chiro bhavati nava prāṇāḥ prāṇeṣv eva pratitiṣṭhati yat pañcadaśau pakṣau savīvadhatvāya saptadaśa ātmā bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty ekaviṃśaṃ pucchaṃ bhavati pratiṣṭhityai

(PB 22.8.1) jyotiṣṭomo 'gniṣṭomo gaur ukthya āyur ukthyo 'bhijid agniṣṭomo viśvajid agniṣṭomaḥ sarvajid agniṣṭomaḥ sarvastomo 'tirātraḥ
(PB 22.8.2) etena vā indro 'ty ānyā devatā abhavad aty anyā prajā bhavati ya evaṃ veda
(PB 22.8.3) yat jyotir gaur āyus tryahaḥ purastād bhavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭhati
(PB 22.8.4) athābhijid abhijitā vai devā imān lokān abhyajayan viśvajitā viśvam ajayan sarvajitā sarvam ajayan
(PB 22.8.5) sarvastomātirātro bhavati sarvasyāptyai sarvasya jityai sarvam evaitenāpnoti sarvaṃ jayati

(PB 22.9.1) catvāri trivr̥nty ahāny agniṣṭomamukhāni viśvajin mahāvrataṃ jyotiṣṭomo 'tirātraḥ
(PB 22.9.2) etena vai prajāpatiḥ purūṣam asr̥jata sa sarvasyānnādyasyādhipatyam agacchat
(PB 22.9.3) sarvasyānnādyasyādhipatyaṃ gacchati ya evaṃ veda
(PB 22.9.4) śiro vā agre sambhavataḥ sambhavati caturdhā vihitaṃ vai śiraḥ prāṇaś cakṣuḥ śrotraṃ vāgātmā vai pr̥ṣṭhāni yat pr̥ṣṭhāny upaiti śira evātmānam anusandadhāti
(PB 22.9.5) etad vai purūṣam akas tasmā annam eva vratam apidadhāti
(PB 22.9.6) atha yat jyotiṣṭomo 'tirātro bhavaty akl̥ptasya kl̥ptyai

(PB 22.10.1) pr̥ṣṭhayaḥ stomaḥ ṣaḍaho viśvajid atirātraḥ
(PB 22.10.2) anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattraṃ sattram iva vā etad yad anulomaṃ pr̥ṣṭhāni yadaikadhā pr̥ṣṭhāni bhavaty ekadhaivāsmiṃs tejo vīryaṃ dadhāty annaṃ pr̥ṣṭhāny annādyam evāsmin dadhāti paśavaḥ pr̥ṣṭhāni paśuṣv eva pratitiṣṭhati
(PB 22.10.3) yad vai manuṣyāṇāṃ pratyakṣaṃ taddevānāṃ parokṣamatha yanma manuṣyāṇāṃ parokṣaṃ taddevānāṃ pratyakṣam
(PB 22.10.4) etad vai parokṣaṃ vrataṃ yad viśvajit pratyakṣam evaitenānnādyam avarundhe

(PB 22.11.1) pr̥ṣṭhayaḥ ṣaḍaho mahāvrataṃ jyotiṣṭomo 'tirātraḥ
(PB 22.11.2) etena vai devā devatvam agacchan
(PB 22.11.3) devatvaṃ gacchati ya evaṃ veda
(PB 22.11.4) etad vai vratam āptaṃ yad aṣṭarātre 'gniṣṭomo hi vrataṃ sampadyate
(PB 22.11.5) atha yat jyotiṣṭhomo 'tirātro bhavaty akl̥ptasya kl̥ptyai
(PB 22.11.6) aṣṭarātreṇa vai devāḥ sarvam āśnuvata
(PB 22.11.7) sarvam aśnute ya evaṃ veda

(PB 22.12.1) pr̥ṣṭhayaḥ ṣaḍaho jyotir gaur āyur atirātro devā vai mr̥tyor abibhayus te prajāpatim upādhāvaṃs tebhya etena navarātreṇāmr̥tatvaṃ prāyacchat
(PB 22.12.2) etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bhavati
(PB 22.12.3) sarvam āyur eti vasīyān bhavati ya evaṃ veda
(PB 22.12.4) navarātro vā eṣa nava prāṇāḥ prāṇeṣv eva pratitiṣṭhati
(PB 22.12.5) pr̥ṣṭhayaḥ ṣaḍaho bhavati pratyakṣam r̥ddhayā atha yat jyotir gaur āyur atirātro bhavati pratiṣṭhityai

(PB 22.13.1) jyotiṣṭomo 'gniṣṭhomo gaur ukthya āyur ukthyo 'bhyāsaṅgyaḥ pañcāho viśvajid atirātraḥ paśukāmo yajeta
(PB 22.13.2) yat jyotir gaur āyus tryahaḥ purastād bhavati prajñātān stomānupaitīmān eva lokān eṣv eva lokeṣu pratitiṣṭhati
(PB 22.13.3) atha yad abhyāsaṅgyaḥ pañcāho madhyato bhavati pāṅktaḥ purūṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 22.13.4) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.14.1) trivr̥d agniṣṭomaḥ pañcadaśa ukthyas trivr̥d agniṣṭomaḥ saptadaśo 'gniṣṭoma ekaviṃśa ukthyaḥ saptadaśo 'gniṣṭomas triṇavo 'gniṣṭomas trayastriṃśa ukthyas triṇavo 'gniṣṭomo viśvajid atirātraḥ
(PB 22.14.2) indro 'surān hatvākāryaṃ cakr̥vāṃ amanyata taṃ devā etena stomenāyājayan sa pāpmano nairdaśyam agacchat
(PB 22.14.3) tasmād iṣuhato vā daṇḍahato vā daśamīṃ nairdaśyaṃ gacchati
(PB 22.14.4) daśa daśinī vā eṣā virāḍ annaṃ virāḍ annādyam evāsmin dadhāti
(PB 22.14.5) agniṣṭomena vai devā asurān nigr̥hya madhyata ukthaiḥ prajayā paśubhiḥ prājāyantāgniṣṭomenaiva bhrātr̥vyaṃ nigr̥hya madhyata ukthyaiḥ prajayā paśubhiḥ prajāyate
(PB 22.14.6) trikakub vā eṣa yajñaḥ
(PB 22.14.7) trikakup samānānāṃ ca prajānāṃ ca bhavati ya evaṃ veda
(PB 22.15.1) trayastrivr̥to 'gniṣṭomās trayaḥ pañcadaśa ukthyās trayaḥ saptadaśa ukthyā ekaviṃśo 'tirātraḥ kusuruvindadaśarātraḥ
(PB 22.15.2) yaḥ kāmayeta bahu syām iti sa etena yajeta
(PB 22.15.3) yad gaṇaśaḥ stomo bahur eva bhavati
(PB 22.15.4) saha trivr̥ta saha pañcadaśāḥ saha saptadaśāḥ
(PB 22.15.5) ekaviṃśo 'tirātro bhavati pratiṣṭhityai
(PB 22.15.6) jyotir vā eṣa vihr̥taḥ
(PB 22.15.7) jyotiṣ prajānāṃ bhavati ya evaṃ veda
(PB 22.15.8) catuṣṭomo vā eṣa catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhati
(PB 22.15.9) ekaviṃśaṃ stomā nātiyanti pratiṣṭhā vā ekaviṃśaḥ praty eva tiṣṭhati
(PB 22.15.10) etena vai kusurūvinda auddālakir iṣṭvā bhūmānam āśnuta
(PB 22.15.11) bhūmānam aśnute ya evaṃ veda

(PB 22.16.1) abhyāsaṅgyaḥ pañcāhaś catvāraś chandomaḥ viśvajid atirātraḥ paśukāmo yajeta
(PB 22.16.2) yad abhyāsaṅgyaḥ pañcāhaḥ purastād bhavati pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tena purūṣaṃ ca paśūṃś cāpnoti
(PB 22.16.3) chandomā madhyato bhavanti paśavo vai chandomāḥ paśūnām avarudhyai
(PB 22.16.4) viśvajid atirātro bhavati viśvasyābhijityai

(PB 22.17.1) triṣṭomo 'gniṣṭomo jyotir ukthyas triṣṭomo 'gniṣṭomo gaurukthyo 'bhijid agniṣṭomo gaur ukthyo viśvajid agniṣṭoma āyur ukthyo viśvajid agniṣṭomasya sarvastomo 'tirātraḥ
(PB 22.17.2) devā vā asurair hanyamānās te prajāpatim upādhāvaṃs tebhya etāṃ devapuraṃ prāyacchat tāṃ prāviśan
(PB 22.17.3) abhicāryamāṇaṃ yājayed etām eva devapuraṃ praviśaty asr̥tyai

(PB 22.18.1) abhyāsaṅgyaḥ ṣaḍahas trayaś chandomāś catuṣṭomo 'gniṣṭomo viśvajid atirātraḥ
(PB 22.18.2) svārājyo vā eṣa yajñaḥ
(PB 22.18.3) svārājyaṃ gacchati ya evaṃ veda
(PB 22.18.4) prajāpatir hi svārājyaṃ parameṣṭhī svārājyam
(PB 22.18.5) parameṣṭhitāṃ gacchati ya evaṃ veda
(PB 22.18.6) ubhe br̥hadrathantare bhavatas tad dhi svārājyam ayutaṃ dakṣiṇās tad dhi svārājyaṃ ṣaḍviṃśastomo bhavati sa hi svārājyaṃ catuṣṭomastomaḥ sa hy anto 'nte śriyā gacchati ya evaṃ veda
(PB 22.18.7) etena vai kṣema dhr̥tvā pauṇḍarīkaṃ iṣṭvā sudāmnas tīra uttare
(PB 22.18.8) sarvām r̥ddhim ārdhnot sarvāmr̥ddhim r̥dhnoti ya evaṃ veda

(PB 23.1.1) atirātraḥ pr̥ṣṭhayaḥ ṣaḍahaḥ sarvastomo 'tirātraś catvāraś chandomā atirātraḥ
(PB 23.1.2) eṣa vā āpto dvādaśāho yat trayodaśarātraḥ
(PB 23.1.3) samāno hy eṣa yat prayaṇīyaś codayanīyaś cātirātrau kāmaṃ kāmayante tam etābhir abhyaśnuvate
(PB 23.1.4) gr̥hapates tu vāg upadāsukā bhavati tad yan madhye sarvastomo 'tirātro bhavati tena gr̥hapater vāg anupadāsukā bhavati
(PB 23.1.5) etā vā aryalagr̥hapataya ārūṇihotāraḥ subhagāsūpayanti te sarvām r̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etā upayanti

(PB 23.2.1) atirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 23.2.2) vāg vā eṣā pratāyate yad eṣa dvādaśāhas tāṃ vicchindyur yan madhye 'tirātraṃ kuryuḥ
(PB 23.2.3) yad upariṣṭād vratam upayanti na vācaṃ vicchindanty āpnuvanti trayodaśaṃ māsam
(PB 23.2.4) etā vai pratiṣṭhitās trayodaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.3.1) atirātraḥ pr̥ṣṭhayaḥ ṣaḍahaḥ pr̥ṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātraḥ
(PB 23.3.2) kāmasanayo vā etā rātrayaḥ
(PB 23.3.3) virāḍh ḍhi daśātmaikādaśī prajā dvādaśī paśavas trayodaśī kāmāya caturdaśī
(PB 23.3.4) sarvān evaitābhiḥ kāmān avarūndhate
(PB 23.3.5) etā vāva bradhnasya viṣṭapo yad etau trayastriṃśau madhyataḥ saṃdhīyete tena bradhnasya viṣṭapaṃ rohanti
(PB 23.3.6) dviḥ pr̥ṣṭhāny upayanty abhipūrvam evaitābhir annādyaṃ dadhate

(PB 23.4.1) atirātro jyotir gaur āyus tryahaḥ pr̥ṣṭhya ṣaḍaha āyur gaur jyotir atirātraḥ
(PB 23.4.2) yāṃs talpe vodake vā vivāhe vā mīmāṃseraṃs ta etā upeyuḥ
(PB 23.4.3) yat jyotir gaur āyus tryahaḥ prajñātāṃ stomān upayanti
(PB 23.4.4) imān eva lokān eṣv eva lokeṣu pratitiṣṭhānti
(PB 23.4.5) atha yat pr̥ṣṭhayaḥ ṣaḍaho madhyato bhavaty eṣu vāva devatalpo devatalpam eva tad ārohanti talpyā bhavanti
(PB 23.4.6) pravasīyasas talpam āpnuvanti
(PB 23.4.7) atha yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

(PB 23.5.1) atirātro gauś cāyuś ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
(PB 23.5.2) yad gauś cāyuś ca dve ahanī bhavato mithunau stomāv upayanti prajātyai
(PB 23.5.3) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.5.4) etā vai pratiṣṭhitāś caturdaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.6.1) atirātraḥ pr̥ṣṭhayaḥ ṣaḍaho mahāvrataṃ pr̥ṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātraḥ
(PB 23.6.2) etābhir vai devā devatvam agacchan devatvaṃ gacchanti ya etā upayanti
(PB 23.6.3) etad vai devānāṃ sattraṃ tad adyāpi devāḥ sattram āsate
(PB 23.6.4) paurṇamāsy atirātro 'tha yāni ṣaḍ ahāni sa pr̥ṣṭhayaḥ ṣaḍaha ekāṣṭakā mahāvratam atha yāni ṣaḍ ahāni sa pr̥ṣṭhayaḥ ṣaḍaho 'māvāsyātirātraḥ
(PB 23.6.5) tasmāt tarhi manuṣyāṇāṃ na suto devānāṃ hi tarhi sutaḥ pratyakṣam evaitābhir devatā abhyārohanti
(PB 23.6.6) pratinodāt tu bhayyam itaram anupakṣo dīkṣerann apratinodāya

(PB 23.7.1) atirātras trivr̥d agniṣṭud agniṣṭomo jyotir gaur āyus tryahaḥ pr̥ṣṭhayaḥ ṣaḍaha āyur gaur jyotir atirātraḥ
(PB 23.7.2) kṣatraṃ vā etā rātrayo 'bhinirvadanti
(PB 23.7.3) brahmavarcasakāmā upeyuḥ
(PB 23.7.4) yat trivr̥d agniṣṭud agniṣṭomo bhavati brahma tad yaśasārdhayati
(PB 23.7.5) brahma vai trivr̥t
(PB 23.7.6) yat jyotir gaur āyus tryahaḥ prajñātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭhanty atha yat pr̥ṣṭhayaḥ ṣaḍaho madhyato bhavaty annaṃ vai pr̥ṣṭāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoty atha yad āyur gaur jyotir atirātro yeneto yanti tena punar āyanti

(PB 23.8.1) trivr̥d agniṣṭud agniṣṭomo jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.8.2) anyasmai vai kāmāya sattram anyasmai yajño na tat sattreṇāpnoti yasmaikaṃ yajño na tad yajñenāpnoti yasmaikaṃ sattram
(PB 23.8.3) yad anyato 'tirātrās tena yajño 'tha yāni dvādaśāhasya daśāhāni tena sattram
(PB 23.8.4) ubhāv evaitābhiḥ kāmāv avarūndhate

(PB 23.9.1) atirātro jyotir gaur āyus tryaho dvādaśāhasya daśāhāny atirātraḥ prajākāmā upeyuḥ
(PB 23.9.2) etābhir vai prajāpatiḥ prajā asr̥jata pra prajayā pra paśubhir jāyante ya etā upayanti
(PB 23.9.3) yat jyotir gaur āyus tryahaḥ prajātān stomān upayantīmān eva lokān eṣv eva lokeṣu pratitiṣṭhanti
(PB 23.9.4) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.9.5) etā vai pratiṣṭhitāḥ pañcadaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.10.1) etā eva samahāvratāḥ
(PB 23.10.2) etābhir vā indraḥ paramāṃ vijitiṃ vyajayata paramām evaitābhir vijitiṃ vijayante
(PB 23.10.3) pañcadaśo vai vajro na vā agr̥hītena vajreṇa vīryaṃ karoti yā ṣoḍaśy ārambhaṇam eva tad gr̥hītena vajreṇa vīryaṃ karoti

(PB 23.11.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.11.2) etābhir vai prajāpatir anantāṃ śriyam ajayad anantā vā etā yat pañcāhavidhāḥ
(PB 23.11.3) yat pañcāho 'nantād eva prajāyante
(PB 23.11.4) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.11.5) etā vai pratiṣṭhitāḥ saptadaśa rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.12.1) atirātro 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ
(PB 23.12.2) devā vai mr̥tyor abibhayus te prajāpatim upādhāvaṃs tebhya etenāṣṭādaśarātreṇāmr̥tatvaṃ prāyacchat
(PB 23.12.3) etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bhavati
(PB 23.12.4) sarvam āyur yanti vasīyāṃso bhavanti ya etā upayanti
(PB 23.12.5) dvir vā etā nava nava prāṇā abhipūrvam evaitābhir āyur dadhate

(PB 23.13.1) etā eva samahāvratāḥ
(PB 23.13.2) etābhir vai vāyur āraṇyānāṃ paśunām ādhipatyaṃ gacchanti ya etā upayanti
(PB 23.13.3) mr̥gasatraṃ vā etat
(PB 23.13.4) etābhir vā āraṇyāḥ paśavo nākr̥tāḥ prajāyante
(PB 23.13.5) anākr̥tam eṣāṃ prajāyate ya etā upayanti

(PB 23.14.1) atrirātro 'bhiplavaḥ ṣaḍaho 'bhijic ca viśvajic ca dve ahanī dvādaśāhasya daśāhāny atirātraḥ
(PB 23.14.2) purūṣakāmā upeyur etābhir vai prajāpatiḥ purūṣam asr̥jata
(PB 23.14.3) sa sarvasyānnādyasyādhipatyam agacchat sarvasyānnādyasyādhipatyaṃ gacchanti ya etā upayanti
(PB 23.14.4) purūṣasatraṃ vā etat
(PB 23.14.5) viṃśo vai purūṣo daśa hi hastyā aṅgulyo daśa pādyāḥ
(PB 23.14.6) yad etā viṃśatī rātrayo bhavanty eṣv evaitābhir lokeṣu purūṣaṃ pratiṣṭhāpayanti
(PB 23.14.7) etā vai pratiṣṭhitā viṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.15.1) atirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho 'bhiplavaḥ ṣaḍaho 'tirātraḥ paśukāmā upeyuḥ
(PB 23.15.2) etābhir vā ādityāḥ sapta grāmyān paśūn udasr̥janta paśūn evaitābhir utsr̥janti (utsr̥jante)
(PB 23.15.3) trir vai sapta saptādityāḥ
(PB 23.15.4) paśava ādityāḥ
(PB 23.15.5) ādityā asmiṃl loke r̥ddhā ādityā amuṣmin
(PB 23.15.6) paśavo 'smin r̥tavo 'muṣmin
(PB 23.15.7) ubhayor anayor lokayor r̥dhnuvanti devaloke ca manuṣyaloke ca ya etā upayanti

(PB 23.16.1) atirātraḥ pr̥ṣṭhayaḥ ṣaḍahas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pr̥ṣṭhayaḥ ṣaḍahas trayastriṃśārambhaṇo 'tirātro brahmavarcasakāmā upeyuḥ
(PB 23.16.2) svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat tasmai devāḥ prāyaścittim aicchaṃs ta etā avindaṃs tābhir asmāt tamo 'pāghnan
(PB 23.16.3) apa tamo ghnate ya etā upayanti
(PB 23.16.4) saumāpauṣaṃ paśum upālabhyam ālabheran
(PB 23.16.5) somo vai brāhmaṇaḥ paśavaḥ pūṣā svām eva tad devatāṃ paśubhir baṃhayante tvacam evākrata
(PB 23.16.6) manor r̥caḥ sāmidhenyo bhavanti
(PB 23.16.7) manur vai yat kiṃ cāvadat tad bheṣajaṃ bheṣajatāyai
(PB 23.16.8) naidādhīya upeyuḥ
(PB 23.16.9) tad dhy eṣa prati tejiṣṭhaṃ tapati
(PB 23.16.10) kilāsatvāt tu bhayam ati hy ebhyo 'pahanti
(PB 23.16.11) etā vā ugradevo rājanir upait sa kilāso 'bhavat
(PB 23.16.12) akilāso bhavati ya evaṃ vidvānetā upaiti

(PB 23.17.1) atirātro jyotir gaur āyus tryaho 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cānnādyakāmā upeyuḥ
(PB 23.17.2) pañcartavo dvādaśa māsās traya ime lokā asāv āditya ekaviṃśo 'nnaṃ dvāviṃśam ebhyo lokebhyaḥ saṃvatsarād amuṣmād ādityād annādyam avarundhate ya etā upayanti

(PB 23.18.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāny atirātraḥ pratiṣṭhākāmā upeyuḥ
(PB 23.18.2) etābhir vai prajāpatir eṣu lokeṣu pratyatiṣṭhat
(PB 23.18.3) yad etās trayoviṃśatī rātrayo bhavanti traya ime lokā eṣv evaitābhir lokeṣu pratitiṣṭhanti
(PB 23.18.4) etā vai pratiṣṭhitās trayoviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.19.1) atirātraḥ pr̥ṣṭhayaḥ stomaḥ ṣaḍahas trayastriṃśam ahar aniruktam upahavyasya tantre kl̥pta tasya kaṇvarathantaraṃ madhyandine 'tha trayastriṃśa niruktaṃ triṇavaṃ dve ekaviṃśe triṇavaṃ trayastriṃśam ahar niruktaṃ trayastriṃśam ahar aniruktam pr̥ṣṭhayaḥ stomaḥ ṣaḍahaḥ pratyaṅ trivr̥d ahar aniruktaṃ jyotiṣṭomo 'gniṣṭomo 'tirātraḥ
(PB 23.19.2) etābhir vai devāḥ svarge loke samasīdan svarge loke sīdāmety etāḥ
(PB 23.19.3) etā vāva bradhnasya viṣṭapo yad ete trayastiṃśā madhyataḥ saṃdhīyante tena bradhnasya viṣṭapaṃ rohanti
(PB 23.19.4) madhyataḥ pr̥ṣṭhāny upayanty annaṃ vai pr̥ṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
(PB 23.19.5) saptāhā vā ete
(PB 23.19.6) ato vai prajāḥ prajāyante
(PB 23.19.7) pra prajayā pra paśubhirjāyante ya etā upayanti
(PB 23.19.8) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yat saptāhās tena chandomavatyas tena paśavyāḥ
(PB 23.19.9) trayastriṃśas trayastriṃśam anveti trivr̥t trivr̥tam agrād agraṃ rohanti yat trayastriṃśas trayastriṃśam anveti prāṇāt prāṇeṣu pratitiṣṭhanti
(PB 23.19.10) yat trivr̥t trivr̥tam
(PB 23.19.11) vilomāno vā etā rātrayo yat jyotir agniṣṭoma utthānīyam ahar bhavaty akl̥ptasya kl̥ptyai

(PB 23.20.1) atirātro dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ prajākāmā vā paśukāmā vopeyuḥ
(PB 23.20.2) kl̥ptādvai yoneḥ prajāḥ paśavaḥ prajāyante yat kl̥ptau ṣaḍahāv upayanti kl̥ptādeva yoneḥ prajayā paśubhiḥ prajāyante
(PB 23.20.3) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.20.4) etā vai pratiṣṭhitāś caturviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.21.1) etā eva samahāvratāḥ
(PB 23.21.2) etābhir vai prajāpatiḥ sarvam annādyam avārūndha
(PB 23.21.3) caturviṃśatiḥ saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ pañcaviṃśo 'nnaṃ vrataṃ saṃvatsarād etābhir annādyam avarūndhate ya etā upayanti

(PB 23.22.1) atirātro gauś cāyuś ca dve ahanī dvāv abhiplavau ṣaḍāhau dvādaśāhasya daśāhāny atirātraḥ
(PB 23.22.2) r̥tavo na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti
(PB 23.22.3) ṣaḍ vā r̥tava r̥tuṣv evaitābhiḥ pratitiṣṭhanti
(PB 23.22.4) yad gauś cāyuś ca dve ahanī bhavato mithunau stomāv upayanti prajātyai
(PB 23.22.5) yat kl̥ptau ṣaḍahāv upayanti kl̥ptyā eva
(PB 23.22.6) atha yāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 23.22.7) etā vai pratiṣṭhitā ṣaḍviṃśatī rātrayaḥ pratitiṣṭhanti ya etā upayanti

(PB 23.23.1) atirātro jyotir gaur āyus tryaho dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātra r̥ddhikāmā upeyuḥ
(PB 23.23.2) etābhir vai nakṣatrāṇi sarvāmr̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etā upayanti
(PB 23.23.3) yad etā saptaviṃśatī rātrayo bhavanti saptaviṃśatir nakṣatrāṇi nakṣatrasammitā vā etā rātrayo nakṣatrāṇām evardhim r̥dhnuvanti

(PB 23.24.1) etā eva samahāvratāḥ paśukāmā upeyur yad etā aṣṭāviṃśatī rātrayo bhavanty aṣṭāśaphāḥ paśavaḥ śaphaśa evaitābhiḥ paśūn avarūndhate

(PB 23.25.1) atirātro jyotir gaur āyur gaur āyuḥ pañcāho dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 23.25.2) etābhir vai prajāpatir anantāṃ śriyam ajayat
(PB 23.25.3) anantā vā etā yā ekayānatriṃśann eti vai vāco 'nantam
(PB 23.25.4) yad etā ekayānatriṃśad rātrayo bhavanty anantām evaitābhiḥ śriyaṃ jayanti

(PB 23.26.1) atirātras trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātro 'nnādyakāmā upeyuḥ
(PB 23.26.2) parokṣam anyāni sattrāṇi virājaṃ sampadyante pratyakṣam etā virājaṃ sampannāḥ
(PB 23.26.3) pratyakṣam etābhir annādyam avarūndhate ya etā upayanti

(PB 23.27.1) etā eva samahāvratā etābhir vai prajāpatir abhipūrvam annādyam avārūndha
(PB 23.27.2) annaṃ virāḍ annaṃ vratam
(PB 23.27.3) abhipūrvam evaitābhir annādyam avarūndhate

(PB 23.28.1) atirātro gauś cāyuś ca dve ahanī trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 23.28.2) anuṣṭub vā etā rātrayaḥ
(PB 23.28.3) dvātriṃśad akṣarānuṣṭup
(PB 23.28.4) vāg anuṣṭup
(PB 23.28.5) catuṣpādāḥ paśavaḥ
(PB 23.28.6) vācā paśūn dādhāra
(PB 23.28.7) etābhī rātrībhiḥ
(PB 23.28.8) tasmāt te vācā siddhā vācāhūtā ā yanti

(PB 24.1.1) atirātras trayaḥ pañcāhā viśvajid atirātra ekaḥ pañcāho dvādaśāhasya daśāhāny atirātraḥ
(PB 24.1.2) prajāpatiḥ prajā asr̥jata tā na pratyatiṣṭhaṃs tā etābhiḥ pratyatiṣṭhann ime lokā na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti
(PB 24.1.3) arūpeṇa vā etāḥ sarūpā arūpeṇa prajāḥ sarūpā arūpeṇeme lokāḥ sarūpā yad rathantarasya lokaṃ br̥had āpadyate br̥hato rathantaram arūpeṇaivaibhyas tat sarūpaṃ prajanayanti
(PB 24.1.4) lupyate vā etat ṣaṣṭham ahar yat pañcāhān upayanti nartavaḥ kalpanteḥ yat pr̥ṣṭhayaḥ ṣaḍahas tena ṣaṣṭham ahar na lupyate tenartavaḥ kalpante
(PB 24.1.5) atha yāni dvādaśāhasya daśāhāni tena pañcāhebhyo na yanti
(PB 24.1.6) ūdhar vā antarikṣaṃ stanāv abhito 'nena vā eṣa devebhyo dugdhe 'munā prajābhyaḥ
(PB 24.1.7) idaṃ vā antarikṣaṃ viyad imau stanāv abhitaḥ
(PB 24.1.8) tad abhyanūktā
(PB 24.1.9) triṃśati trayaḥ paro ye devā barhir āsata vyann aha dvitā taneti
(PB 24.1.10) ūdhar vai madhyamo 'tirātraḥ stanāv abhitaḥ
(PB 24.1.11) yad eṣo 'natirātraḥ syād ūdhaḥ pratiharet
(PB 24.1.12) tasmād atirātraḥ kārya ūdhaso 'pratihārāya
(PB 24.1.13) trayastriṃśad devatā etābhir ārdhnuvaṃs tenardhis tasmād etābhir yajanta r̥dhyā eva
(PB 24.1.14) nānā brahmasāmāny upayanty ahnā nānā vīryatāyai nānaiva vīryāṇy avarūndhate

(PB 24.2.1) atirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho 'tirātro 'bhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni mahāvrataṃ cātirāś ca
(PB 24.2.2) ādityāś cāṅgirasaś caitat sattraṃ samadadhatādityānām ekaviṃśatir aṅgirasāṃ dvādaśāha ādityā asmiṃl loka r̥ddhā ādityā amuṣminn aṅgiraso 'sminn aṅgiraso 'muṣmin dvayaṃ sattraṃ yāvad dvayena sattreṇardhnuvanti tāvaty etāsām r̥ddhiḥ

(PB 24.3.1) atirātras trayaḥ pañcāhā viśvajid atirātras trayaḥ pañcāhā atirātraḥ
(PB 24.3.2) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yadviśvajiti chandomān upayanti tena chandomavatyas tena paśavyāḥ
(PB 24.3.3) pakṣiṇyo vā etā rātrayo yaṃ kāmaṃ kāmayante tam etābhir abhyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abhyaśnute
(PB 24.3.4) trivr̥tā prayanti trivr̥todyanti prāṇā vai trivr̥t stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭhanti

(PB 24.4.1) atirātro jyotir gaur āyus tryahas trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś cardhikāmā upeyuḥ
(PB 24.4.2) etābhir vai prajāpatiḥ sarvām r̥ddhim ārdhnot sarvām r̥ddhim r̥dhnuvanti ya etā upayanti
(PB 24.4.3) yad etāś catustriṃśad rātrayo bhavanti trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpater evardhim r̥dhnuvanti
(PB 24.5.1) atirātro jyotir gaur āyuḥ pañcāhas trayo 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 24.5.2) yad etāḥ pañcātriṃśad rātrayo bhavanti pāṅktāḥ paśavaḥ paśūn evaitābhir avarundhate

(PB 24.6.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ
(PB 24.6.2) etābhir vai devā ādityam astabhnuvann ādityalokaṃ jayanti ya etā upayanti
(PB 24.6.3) br̥hatī vā etā rātrayaḥ svārājyaṃ chandasāṃ br̥hatī yo vai paśūnāṃ bhūmānaṃ gacchati sa svārājyaṃ gacchati pra svārājyam āpnuvanti ya etā upayanti

(PB 24.7.1) etā eva samahāvratāḥ
(PB 24.7.2) etābhir vai prajāpatir ubhau kāmāv avārūndhānnaṃ vrataṃ paśavo br̥haty ubhāv evaitābhiḥ kāmāv avarūndhate

(PB 24.8.1) atirātro gauś cāyuś ca dve ahanī catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ paśukāmā upeyuḥ spaṣṭo 'rthaḥ
(PB 24.8.2) yad etā aṣṭātriṃśad rātrayo bhavanty aṣṭāśaphāḥ paśavaḥ śaphaśa evaitābhiḥ paśun avarūndhate

(PB 24.9.1) atirātro jyotir gaur āyus tryahaś catvāro 'bhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāny atirātraḥ
(PB 24.9.2) etābhir vai prajāpatir anantā śriyam ajayad anantā vā etā yā ekayānacatvāriṃśan neti vai vāco 'nantam
(PB 24.9.3) yad etā ekayānacatvāriṃśad rātrayo bhavanty anantām evaitābhiḥ śriyaṃ jayanti

(PB 24.10.1) etā eva samahāvratāḥ
(PB 24.10.2) sarvā vā etā virājo daśinī prathamā viṃśinī dvitīyā triṃśinī tr̥tīyaiṣā vai paramā virāṭ yac catvāriṃśad rātrayaḥ paṅktir vai paramā virāṭ
(PB 24.10.3) paramāyām eva virāji pratitiṣṭhanti

(PB 24.11.1) atirātras trīṇi trivr̥nty ahāny agniṣṭomamukhāny atirātro daśa pañcadaśā ukthyāḥ ṣoḍaśimad daśamam ahar atirātro dvādaśa saptadaśā ukthyā atirātraḥ pr̥ṣṭhayaḥ ṣaḍaho 'tirātro dvādaśaikaviṃśā ukthyā atirātraḥ
(PB 24.11.2) prajāpatiḥ prajā asr̥jata tā avidhr̥tā asañjānānā anyonyām ādaṃs tena prajāpatir aśocat sa etā apaśyat tato vā idaṃ vyāvartata gāvo 'bhavann aśvā aśvāḥ purūṣāḥ purūṣā mr̥gā mr̥gāḥ
(PB 24.11.3) vi pāpmanā vartante ya etā upayanti
(PB 24.11.4) yad atirātrā antarā vidhr̥tyai tasmān netara itarasmin reto dadhāti
(PB 24.11.5) yat pr̥ṣṭhyāḥ stomāḥ sa sr̥ṣṭās tasmād ajāvayaḥ paśūnāṃ saha caranti tasmād u gardabho vaḍavāyā reto dadhāti
(PB 24.11.6) apaśavyaṃ vā etat sattraṃ yad acchandomaṃ yat sandhiṣāmasu chandāṃsy upayanti tena chandomavatyas tena paśavyāḥ
(PB 24.11.7) gāyatrīṣu jarābodhīyam uṣṇikṣu śrudhyam anuṣṭupsu nānadaṃ br̥hatīṣu rathantaraṃ paṅktiṣu rāyovājīyaṃ triṣṭupsv auśanaṃ jagatīṣu kāvam
(PB 24.11.8) ūrdhvāni chandāṃsy upayanty anapabhraṃśāya
(PB 24.11.9) prāṇo vai svaro yat svarāv antato bhavatas tasmāt dvāv antataḥ prāṇau

(PB 24.12.1) atirātrau dvāv abhiplavau ṣaḍahau gauś cāyuś cātirātrau dvāv abhiplavau ṣaḍahāv abhijic ca viśvajic catirātrāv eko 'bhiplavaḥ ṣaḍahaḥ sarvastomaś ca nava saptadaśaś cātirātro dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.12.2) ādityānāṃ yamātirātrāḥ
(PB 24.12.3) yamevaiṣā śrīr bhavati ya etā upayanti
(PB 24.12.4) etābhir vā ādityā dvandvam ārdhnuvan mitraś ca varūṇaś ca dhātā cāryamā cāṃśaś ca bhagaś cendraś ca vivasvāś caitāsām eva devatānām r̥ddhim r̥dhnuvanti ya etā upayanti
(PB 24.12.5) tad abhyanūktā
(PB 24.12.6) aṣṭau putrāso aditer ye jātās tanvaṃ pari devā upaprait saptabhiḥ parā mārtāṇḍam āsyad iti
(PB 24.12.7) ādityā asmiṃl loka r̥ddhā ādityā amuṣminn ubhayor anayor lokayor r̥dhnuvanti devaloke ca manuṣyaloke ca ya etā upayanti
(PB 24.13.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahāḥ sarvastomo 'tirātro dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 24.13.2) prajāpatiḥ prajā asr̥jata sa rūkṣo 'bhavat taṃ rūkṣaṃ nājanan sa ā cāṅktābhi cāṅkta
(PB 24.13.3) ya ātmānaṃ neva jānīraṃs ta etā upeyur yadā cāñjate 'bhi cāñjate śubham evātman dadhate jānanty enān
(PB 24.13.4) gauggulavena prātassavane saugandhikena mādhyandine savane paitudāraveṇa tr̥tīyasavane
(PB 24.13.5) agnir vai devānāṃ hautram upaiṣyañ charīram adhūnuta tasya yanmāṃ samāsīt tad guggulv abhavadyat snāva tat sugandhitejanaṃ yad asthi tat potudārv etāni vai devasurabhīṇi devasurabhibhir eva tad abhyañjate

(PB 24.14.1) atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bhiplavāḥ ṣaḍahā abhijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajid eko 'bhiplavaḥ ṣaḍaha āyuś ca gauś ca dve āhanī dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca saṃvatsarasam mitā yāvatī saṃvatsarasyarddhis tāvaty etāsām r̥ddhiḥ
(PB 24.14.2) tad āhur yac caturviṃśam ahaḥ prayaṇīyaṃ kuryuḥ saṃvatsaram ārabhya na samāpayeyur iti trivr̥d eva kāryaṃ prāṇā vai trivr̥t prāṇān evopayanti
(PB 24.14.3) atho khalv āhuś caturviṃśam eva kāryaṃ samr̥dhyai
(PB 24.14.4) athaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abhitaḥ svarasāmāno bhavanti śirasyeva tat prāṇā dhīyante
(PB 24.14.5) atha yāvantyau prāṇau tau viśvajid abhijitāv athaite goāyuṣī mithunau stomāv upayanti prajātyai
(PB 24.14.6) athaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāya
(PB 24.14.7) athaitad vratam annaṃ vai vrata na vā anyatra mukhād annaṃ dhinoti yad upariṣṭād vratam upayanti mukhata eva tad annādyaṃ dhīyate tasmān mukhe sad annaṃ dhinoti
(PB 24.14.8) athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudhanti

(PB 24.15.1) atirātro nava trivr̥nty ahāny agniṣṭomamukhaṣ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato nava pañcadaśāny ahāny agniṣṭomam ukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato nava saptadaśāny ahāny agniṣṭomamukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato navaikaviṃśāny ahāny agniṣṭomamukhaḥ ṣaḍaho 'tha yāni trīṇy ahāny agniṣṭomāv abhita ukthyaṃ madhyato dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.15.2) etābhir vai savitā sarvasya prasavam agacchat
(PB 24.15.3) sarvasya prasavaṃ gacchanti ya etā upayanti
(PB 24.15.4) yad gaṇaśaḥ stomā bahava eva bhavanti saha trivr̥taḥ saha pañcadaśāḥ saha saptadaśāḥ sahaikaviṃśāḥ savitur vā etāḥ kakubhaḥ
(PB 24.15.5) kakubhaḥ samānānāṃ ca prajānāṃ ca bhavanti ya etā upayanti

(PB 24.16.1) atirātraś catvāro 'bhiplavāḥ ṣaḍahā mahāvrataṃ dvāv abhiplavau ṣaḍahau dvādaśāhasya daśāhāny atirātraḥ
(PB 24.16.2) r̥tavo na pratyatiṣṭhaṃs ta etābhiḥ pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ
(PB 24.16.3) praty eva tiṣṭhanti ṣaḍ vā r̥tava r̥tuṣv evaitābhiḥ pratitiṣṭhanti yat kl̥ptān ṣaḍahān upayanti kl̥ptyā eva
(PB 24.16.4) athaitad vratam annaṃ vai vrataṃ na vā anyatra madhyād annaṃ dhinoti yad vrataṃ madhyata upayanti madhyata eva tad annādyaṃ dhīyate tasmān madhye sad annaṃ dhinoti
(PB 24.16.5) yat kl̥ptau ṣaḍahāv upayanti kl̥ptyā eva
(PB 24.16.6) athaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāyāthaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudyanti

(PB 24.17.1) atirātraḥ ṣaḍabhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.17.2) etābhir vā indrāgnī atyanyā devatā abhavatām atyanyāḥ prajā bhavanti ya etā upayanti
(PB 24.17.3) indrāgnī vai devānām ojiṣṭhā ojiṣṭhā bhavanti ya etā upayanti
(PB 24.17.4) yat kl̥ptān ṣaḍahān upayanti kl̥ptyā evāthaitāni dvādaśāhasya daśāhāni vācam avicchinnām upayanti prajananāyāthaitad vratam athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudhanti

(PB 24.18.1) atirātraś caturviṃśaṃ prāyaṇīyam ahas trayo 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍaho 'bhijit trayassvarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pr̥ṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇa eko 'bhiplavaḥ ṣaḍaha āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrataś cātirātraś ca tad etad ekaṣaṣṭirātraṃ daivānāṃ vrātyānām
(PB 24.18.2) daivā vai vrātyāḥ sattram āsata budhena sthapatinā te ha vā aniryācya varuṇaṃ rājānaṃ devayajanaṃ didīkṣus tān ha vā varūṇo rājānu vyājahārāntar emi vo yajñiyād bhāgadheyān na devayānaṃ panthānaṃ prajñāsyatheti tasmāt tebhyo na havir gr̥hṇanti na graham
(PB 24.18.3) atha ha vai tarhi nauṣadhīṣu paya āsīn na kṣīre sarpir na māṃse medo na tvaci lomāni na vanaspatiṣu palāśāni tad yata etad ekaṣaṣṭirātraṃ daivā vrātyā upāyaṃs tato vai tāni bhutāny etair vīryaiḥ samasr̥jyanta tejasvanty evāsan payasvanti
(PB 24.18.4) tad eṣa śloko 'bhyanūcyate
(PB 24.18.5) kim akarteti yat putrān muhur daivāṃ apr̥cchata mahī budhasyāsīd dīkṣā sa kṣīre sarpir āharat
(PB 24.18.6) mahīṃ dīkṣāṃ saumāyano budho yad udayacchadanandat sarvam āpnon manmāṃse medo 'dhā iti
(PB 24.18.7) daridrā āsan paśavaḥ kr̥śāḥ santo vyasthakāḥ saumāyanasya dīkṣāyāṃ samasr̥jyanta medaseti
(PB 24.18.8) tad ya etad ekaṣaṣṭirātram upeyus te devayajanam adhyavasāya gārhapatya āhutiṃ juhayur deva varuṇa devayajanaṃ no dehi svāheti te datte devajane yajante
(PB 24.18.9) te sarvām r̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etad upayanti

(PB 24.19.1) atirātro jyotir gaur āyus tryahaś caturdaśābhiplavāḥ ṣaḍahā dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 24.19.2) devā vai mr̥tyor abibhayus te prajāpatim upādhāvaṃs tebhya etena śatarātreṇāmr̥tatvaṃ prāyacchad etad vāva manuṣyasyāmr̥tatvaṃ yat sarvam āyur eti vasīyān bhavati sarvam āyur yanti vasīyāṃso bhavanti ya etad upayanti
(PB 24.19.3) abhiprayāyam abhiṣuṇvanty abhikrāntyai samānatrābhiṣuṇvanti pratiṣṭhityai

(PB 24.20.1) atirātraś caturviṃśaṃ prāyaṇīyam ahaś catvāro 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍahaḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturthaḥ sa pañcamas trayo 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmāno viśvajit pr̥ṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇas trayo 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍahas trayastriṃśārambhaṇaś catvāro 'bhiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturthas trayo 'bhiplavāḥ ṣaḍahā āyuś ca gauś ca dve ahanī dvādaśāhasya daśāhāni mahāvrañcātirātraś ca
(PB 24.20.2) saṃvatsarabrāhmaṇaṃ brāhmaṇam

(PB 25.1.1) atirātraś caturviṃśaṃ prāyaṇīyam ahar dvau trivr̥t pañcadaśau ṣaḍahau pr̥ṣṭhyaḥ ṣaḍaho dvau trivr̥t pañcadaśau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturthaḥ sa pañcamas trayas trivr̥t pañcadaśāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍahas trivr̥d br̥haspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma ukthyaḥ pr̥ṣṭyaḥ ṣaḍahas trayastriṃśārambhaṇa ekaḥ pañcadaśas trivr̥t ṣaḍaho dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivr̥ta udbhic ca balabhic ca dve ahanī dvau pañcadaśatrivr̥tau ṣaḍahau pr̥ṣṭhyaḥ ṣaḍaho dvau pañcadaśatribr̥tau ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturthaḥ pañcadaśatrivr̥t ṣaḍahaḥ pr̥ṣṭhyaḥ ṣaḍahaḥ pañcadaśatrivr̥t ṣaḍaho gauś cāyuś ca dve ahanī chandomadaśāho 'ṣṭācatvāriṃśaṃ prathamam ahar atha catuścatvāriṃśaṃ catvāriṃśaṃ ṣaṭtriṃśaṃ dvātriṃśaṃ triṃśaṃ dve aṣṭāviṃśe pañcaviṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś ca
(PB 25.1.2) ādityānām madhye pr̥ṣṭhyam
(PB 25.1.3) madhye pr̥ṣṭhyena vā ādityāḥ svargaṃ lokam ākramanta yan madhye pr̥ṣṭhāny upayanti svargasya lokasyākrāntyai
(PB 25.1.4) annaṃ vai pr̥ṣṭhāny annam eva tan madhyato dhīyate tasmān madhye sad annaṃ dhinoti
(PB 25.1.5) paśavaḥ pr̥ṣṭhāni paśuṣv eva pratitiṣṭhanti
(PB 25.1.6) cakre vā ete sākaṃvr̥tīyat trivr̥t pañcadaśau stomau yaṃ kāmaṃ kāmayante tam etenābhyaśnuvate yatra yatra hi cakrīvatā kāmayate tat tad abhyaśnute
(PB 25.1.7) athaiṣa trivr̥d br̥haspatistoma etena vai br̥haspatir devānāṃ purodhām agacchat purodhakāmā upeyur gacchanti purodhāṃ pura enān dadhate
(PB 25.1.8) athaite svarasāmānaḥ śiro vai divākīrtyaṃ prāṇāḥ svarasāmāno yad divākīrtyam abhitaḥ svarasāmāno bhavanti śivasyeva tat prāṇā dhīyante
(PB 25.1.9) athaiṣa pañcadaśa indrastoma ukthya etena vā indro 'tyanyā devatā abhavad atyanyāḥ prajā bhavanti ya etad upayanti
(PB 25.1.10) athaitāni dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivr̥to madhyataḥ pāpmano mucyanta eṣa vāva devatalpo devatalpam eva tad ārohanti talpyā bhavanti pravasīyasas talpam āpnuvanti
(PB 25.1.11) athaitāv udbhidbalabhidāv etābhyāṃ vai br̥haspatir devebhyaḥ paśūn udasr̥jat paśūn evaitābhyām utsr̥jante
(PB 25.1.12) athaite go āyuṣī mithunau stomāv upayanti prajātyai
(PB 25.1.13) athaiṣa chandomadaśāhaś chandasāṃ doho 'rvāñci chandāṃsy upayanti tasmād arvāñco bhuñjantaḥ paśava upatiṣṭhante
(PB 25.1.14) athaid vratam annaṃ vai vrataṃ na vā anyatra mukhād annaṃ dhinoti yad upariṣṭād vratam upayanti mukhata eva tad annādyaṃ dhīyate tasmān mukhe sad annaṃ dhinoti
(PB 25.1.15) athaitau prāyaṇīyodayanīyāv atirātrau yenaiva prāṇena prayanti tam abhyudyanti

(PB 25.2.1) atirātraś caturviṃśaṃ prāyaṇīyam ahaḥ pr̥ṣṭhyaḥ ṣaḍahaś catvāras trivr̥to 'bhiplavāḥ ṣaḍahāḥ sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturthaḥ sa pañcamas trayas trivr̥to 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍahas trivr̥d br̥haspatistomas trayaḥ svarasāmāno divākīrtyam ahas trayaḥ svarasāmānaḥ pañcadaśa indrastoma ukthyaḥ pr̥ṣṭyaḥ ṣaḍahas trayastriṃśārambhaṇa ekas trivr̥d abhiplavaḥ ṣaḍaho dvādaśāhasya daśāhāni vyūḍhā agniṣṭomās trivr̥ta udbhic ca balabhic ca dve ahanī catvāras trivr̥to 'bhiplavāḥ ṣaḍahāḥ pr̥ṣṭhyaḥ ṣaḍahau sa māsaḥ sa dvitīyaḥ sa tr̥tīyaḥ sa caturtho dvau trivr̥tāv abhiplavau ṣaḍahau pr̥ṣṭhyaḥ ṣaḍaha āyuś ca gauś ca dve ahanī chandomadaśāhaś caturviṃśaṃ prathamam ahar dve aṣṭāviṃśe triṃśaṃ dvātriṃśaṃ ṣaṭtriṃśaṃ catvāriṃśaṃ catuścatvāriṃśam aṣṭācatvāriṃśaṃ caturviṃśaṃ mahāvrataṃ cātirātraś cāṅgirasāṃ purastāt pr̥ṣṭhyam
(PB 25.2.2) purastāt pr̥ṣṭhyena vā aṅgirasaḥ svargaṃ lokam ākramanta yat purastāt pr̥ṣṭhāny upayanti svargasya lokasyākrāntyai
(PB 25.2.3) annaṃ vai pr̥ṣṭhāny annam eva tan mukhato dhīyate tasmān mukhe sad annaṃ dhinoti paśavaḥ pr̥ṣṭhāni paśuṣv eva pratitiṣṭhanti
(PB 25.2.4) yad anyac cakrābhyāṃ sākavr̥dbhyāṃ tatsamānam ā chandomadaśāhāt
(PB 25.2.5) athaiṣa chandomadaśāhaś chandasāṃ doha ūrdhvāni chandāṃsy upayanty anapabhraṃśāyaiṣa vāva devayānaḥ panthāḥ pra devayānaṃ panthānam āpnuvanti ya etad upayanty athaitad vratam
(PB 25.2.6) athaitau prāyaṇīyodayanīyāv atirātrau yenaiṣa prāṇena prayanti tam abhyudyanti

(PB 25.3.1) atirātras trivr̥tā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsaṃ trayastriṃśena māsaṃ mahāvrataṃ trayastriṃśena māsaṃ triṇavena māsam ekaviṃśena māsaṃ saptadaśena māsaṃ pañcadaśena māsaṃ trivr̥tā māsam atirātraḥ
(PB 25.3.2) r̥tavo na pratyatiṣṭhaṃs ta etena pratyatiṣṭhan pratiṣṭhākāmā upeyuḥ praty eva tiṣṭhanti ṣaḍ vā r̥tava r̥tuṣv evaitena pratitiṣṭhanti
(PB 25.3.3) yad gataṃ madhyata upayanti madhyata eva tad annādyaṃ dhīyate tasmān madhye dhinoti
(PB 25.3.4) pakṣi vā etat sattrāyaṇaṃ yaṃ kāmaṃ kāmayante tam etenābhyaśnuvate yatra yatra hi pakṣī kāmayate tat tad abhyaśnute
(PB 25.3.5) trivr̥tā prayanti trivr̥todyanti prāṇā vai trivr̥t stomānāṃ prāṇair eva prayanti prāṇeṣu pratitiṣṭhanti
(PB 25.3.6) etad vai dr̥tivātavantau khāṇdava upeto viṣuvati vātavān uttiṣṭhati samāpayati dr̥tis tasmāt tanīyāṃso vātavatā bhūyāṃso dārteyāḥ

(PB 25.4.1) māsaṃ dīkṣitā bhavanti te māsi somaṃ krīṇanti teṣāṃ dvādaśopasada upasadbhiś caritvā somam upanahya māsam agnihotraṃ juhvati māsaṃ darśapūrṇamāsābhyāṃ yajante māsaṃ vaiśvadevena māsaṃ varuṇapraghāsair māsaṃ sākamedhair māsaṃ śunāsīryeṇa trivr̥tā māsaṃ pañcadaśena māsaṃ saptadaśena māsam ekaviṃśena māsaṃ triṇavena māsam aṣṭādaśa trayastriṃśāny ahāni dvādaśāhasya daśāhāni mahāvrataṃ cātirātraś ca
(PB 25.4.2) agnihotraṃ daśahotā darśapūrṇamāsau caturhotā cāturmāsyāni pañcahotā saumyo 'dhvaraḥ saptahotā
(PB 25.4.3) ete vāva sarveṇa yajñena yajante ya etad upayanti sarva eva bhavanti
(PB 25.4.4) te sarve kuṇḍapāyino 'tsarukaiś camasair bhakṣayanti
(PB 25.4.5) yo hotā so 'dhvaryuḥ sa potā ya udgātā sa neṣṭā so 'cchāvāko yo maitrāvaruṇaḥ sa brahmā sa pratihartāyaḥ prastotā sa brāhmaṇācchaṃsī sa grāvastut yaḥ pratiprasthātā so 'gnīt sa unnetā gr̥hapatir gr̥hapatiḥ subrahmaṇyassubrahmaṇyaḥ

(PB 25.5.1) saṃvatsaraṃ dīkṣitā bhavanti saṃvatsaram upasadbhiś caranti saṃvatsaraṃ prasuto bhavati
(PB 25.5.2) tat saṃvatsaraṃ dīkṣitā bhavanti tapa eva tena tapyante yat saṃvatsaram upasadbhiś caranti punata eva tena yat saṃvatsaraṃ prasuto bhavati devalokam eva tenāpi yanti
(PB 25.5.3) etena vai tapaścito devāḥ sarvām r̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etad upayanti

(PB 25.6.1) trayastrivr̥taḥ saṃvatsarās trayaḥ pañcadaśās trayaḥ saptadaśās traya ekaviṃśāḥ prajāpater dvādaśasaṃvatsaram
(PB 25.6.2) etena vai prajāpatiḥ sarvasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.6.3) yat trayas trivr̥taḥ saṃvatsarā bhavanti tejo brāhmavarcasaṃ trivr̥t teja eva brahmavarcasam avarundhate yat trayaḥ pañca daśā ojo vīryaṃ pañcadaśa oja eva vīryam avarundhate yat trayaḥ saptadaśā annaṃ vai saptadaśo 'nnādyam evāvarundhate yat traya ekaviṃśāḥ pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhanti
(PB 25.6.4) etena vai naimiśīyāḥ sarvām r̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etad upayanti
(PB 25.6.5) te ha saptadaśebhya evādhyuttasthus ta u hocur yo naḥ prajāyām r̥dhyātai sa etat sattraṃ samāpayād iti tad etat samīpsanto brāhmaṇās sattram āsate

(PB 25.7.1) nava trivr̥taḥ saṃvatsarā nava pañcadaśā nava saptadaśā navaikaviṃśāḥ śāktyānāṃ ṣaṭtriṃśat saṃvatsaram
(PB 25.7.2) etena vai gaurīvitiḥ śāktas tarasapuroḍāśo yavyāvatyāṃ sarvām r̥ddhim ārdhnot sarvām r̥ddhim r̥dhnuvanti ya etad upayanti
(PB 25.7.3) br̥hatī vā etat sattrāyaṇaṃ svārājyaṃ chandasāṃ br̥hatī pra svārājyam āpnuvanti ya etad upayanti
(PB 25.7.4) tad etac chāktyānāṃ daśavīram eṣāṃ daśa vīrā jāyante ya etad upayanti

(PB 25.8.1) pañcaviṃśatis trivr̥taḥ saṃvatsarāḥ pañcaviṃśatiḥ pañcadaśāḥ pañcaviṃśatiḥ saptadaśāḥ pañcaviṃśatir ekaviṃśāḥ sādhyānāṃ śatasaṃvatsaram
(PB 25.8.2) sādhyā vai nāma devebhyo devāḥ pūrva āsaṃs ta etat sattrāyaṇam upāyaṃs tenārdhnuvaṃs te sagavaḥ sapuruṣāḥ sarva eva saha svargaṃ lokam āyann evaṃ vāva te saha svargaṃ lokaṃ yanti ya etad upayanti
(PB 25.8.3) āyur vā etat sattrāyaṇaṃ śatāyuḥ puruṣo yāvad evāyus tad avarundhate na hy atyāyuṣaṃ sattram asti
(PB 25.8.4) tad abhyanūktā tānīd ahāni bahulāny āsan yā prācīnam uditā sūryasya yataḥ pari jāra ivācaranty ūṣā (?) dādr̥śe na punar yatīveti
(PB 25.8.5) jyotiṣṭomasyāyanena yanti jyotir eva bhavanti
(PB 25.8.6) ekaviṃśo 'ntataḥ stomānāṃ bhavati pratiṣṭhā vā ekaviṃśo 'ntataḥ stomānāṃ bhavati pratiṣṭhā vā ekaviṃśo 'ntata eva yajñasya pratitiṣṭhanti

(PB 25.9.1) atirātraḥ sahasram ahāny atirātro 'gneḥ sahasrasāvyam
(PB 25.9.2) etena vā agniḥ savasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.9.3) agner vai sarvam ādyaṃ sarvam eṣām ādyaṃ bhavati ya etad upayanti
(PB 25.9.4) atha yat sahasrasāvyaṃ bhavati sahasrākṣarā vai paramā virāṭ paramāyām eva virāji pratitiṣṭhanti

(PB 25.10.1) sarasvatyā vinaśane dīkṣante
(PB 25.10.2) teṣāṃ dvādaśa dīkṣā dvādaśopasadaḥ
(PB 25.10.3) yad ahar atirātro bhavati tad ahar vatsān apākurvanti saṃsthite 'tirātre sānnāyyena yajante
(PB 25.10.4) sānnāyyeneṣṭvādhvaryuḥ śamyāṃ parāsyati sā yatra nipatati tad gārhapatyas tataḥ ṣaṭtriṃśataṃ prakramān prakramati tad āhavanīyaḥ
(PB 25.10.5) cakrīvat sadaś cakrīvad dhavirdhānaṃ cakrīvad āgnīdhram ulūkhalabudhno yūpaḥ prakr̥ṣya upopta eva noparavān khananti
(PB 25.10.6) te tam āpūryamāṇam āvāsyena yanti
(PB 25.10.7) teṣāṃ paurṇamāsyāṃ goṣṭomastomo bhavaty ukthyo br̥hatsāmā
(PB 25.10.8) saṃsthite goṣṭome paurṇamāsaṃ nirvapante te tam apakṣīyamāṇaṃ paurṇamāsena yanti teṣām amāvāsyāyām āyuṣṭomastomo bhavaty ukthyo rathantarasāmā
(PB 25.10.9) mitrāvaruṇayor ayanam
(PB 25.10.10) etena vai mitrāvaruṇāv imān lokān ājayatām ahorātrau vai mitrāvaruṇāv ahar mitro rātrir varuṇo 'rdhamāsau vai mitrāvaruṇau ya āpūryate sa mitro yo 'pakṣīyate sa varuṇaḥ sa eṣa mitro varuṇe retaḥ siñcati
(PB 25.10.11) sarasvatyā vai devā ādityam astabhnuvan sā nāyacchat sābhyavlīyata tasmāt sā kubjimatīva taṃ br̥hatyāstabhnuvan sāyacchat tasmād br̥hatī chandasāṃ vīryavattamādityaṃ hi tayāstabhnuvan
(PB 25.10.12) pratīpaṃ yanti na hy anvīpam aṣṭa vai pūrveṇa pakṣasā yanti
(PB 25.10.13) tad dhi praty ekāpyeti
(PB 25.10.14) dr̥ṣadvaty eva
(PB 25.10.15) dr̥ṣadvatyā apyaye 'ponaptrīyaṃ caruṃ nirupyāthātiyanti
(PB 25.10.16) catuścatvāriṃśad āśvīnāni sarasvatyā vinaśanāt plakṣaḥ prāsravaṇas tāvad itaḥ svargo lokaḥ sarasvatīsammitenādhvanā svargaṃ lokaṃ yanti
(PB 25.10.17) etena vai namī sāpyo vaideho rājāñjasā svargaṃ lokam aid añjasāgāmeti tad añjaskīyānām añjaskīyatvam
(PB 25.10.18) sa etad avabhr̥tham abhyavaid ya eṣa uttareṇa sthūlārmaṃ hradas tad dhāsya śataṃ gāvaḥ sahasraṃ sampeduḥ
(PB 25.10.19) śate goṣv r̥ṣabham apy r̥janti(?) tā yadā sahasraṃ sampadyante 'thotthānam
(PB 25.10.20) yadā sarvajyāniṃ jīyante 'thotthānaṃ yadā gr̥hapatir mriyate 'thotthānam
(PB 25.10.21) yadā plakṣaṃ prāsravaṇam āgacchanty athotthānam
(PB 25.10.22) plakṣaṃ prāsravaṇam āgamyāgnaye kāmāyeṣṭiṃ nirvapante tasyām aśvāṃ ca puruṣīṃ ca dhenuke datvā
(PB 25.10.23) kārapacavaṃ prati yamunām avabhr̥tham abhyavayanti

(PB 25.11.1) atirātras trivr̥t pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī atirātraḥ
(PB 25.11.2) etena vā indrāgnī atyanyā devatā abhavatām atyanyāḥ prajā bhavanti ya etad upayanti
(PB 25.11.3) indrāgnī vai devānām ojiṣṭhā ojiṣṭhā bhavanti ya etad upayanti
(PB 25.11.4) atha yat trivr̥t pañcadaśam indrāgnyor ayanaṃ goāyuṣī indrakukṣī bhavato 'saṃvyāthāya

(PB 25.12.1) atirātro jyotir gaur āyus tryaho viśvajid abhijitāv indrakukṣī atirātraḥ
(PB 25.12.2) etena vāryamaitaṃ lokam ajayat
(PB 25.12.3) yad āhur aryamṇaḥ panthā ity eṣa vāva devayānaḥ panthāḥ
(PB 25.12.4) pra devayānaṃ panthānam āpnuvanti ya etad upayanti
(PB 25.12.5) tasmād eṣo 'ruṇatama iva diva upadadr̥śe 'ruṇatama iva hi panthāḥ
(PB 25.12.6) atha yat jyotir gaur āyus tryaho viśvajid abhijitāv indrakukṣī bhavato 'saṃvyāthāya

(PB 25.13.1) saṃvatsaraṃ brāhmaṇasya gā rakṣet saṃvatsaraṃ vyarṇe naitandhave 'gnim indhīta saṃvatsare parīṇahy agnīn ādadhīta
(PB 25.13.2) sa dakṣiṇena tīreṇa dr̥ṣadvatyā āgneyenāṣṭākapālena śamyāparāsīyāt
(PB 25.13.3) indraś ca ruśamā cāṃśaṃ prāsyetāṃ yataro nau pūrvo bhūmiṃ paryeti sa jayatīti bhūmim indraḥ paryait kurukṣetraṃ ruśamā so 'bravīd ajaiṣaṃ tv ety aham eva tvām ajaiṣam itīndro 'bravīt tau deveṣv apr̥cchetāṃ te devā abruvann etāvatī vāva prajāpater vedir yāvat kurukṣetram iti tau na vyajayetām
(PB 25.13.4) sa ya āgneyenāṣṭākapālena dakṣiṇena tīreṇa dr̥ṣadvatyāḥ śamyāparāsyeti triplakṣān prati yamunām avabhr̥tham abhyavaiti tad eva manuṣyebhyas tiro bhavati

(PB 25.14.1) āgneyo 'ṣṭākāpāla aindra ekādaśakapālo vaiśvadevaś caruḥ
(PB 25.14.2) adīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate yad adīkṣitaḥ kr̥ṣṇājinaṃ pratimuñcate yo mānuṣy r̥ddhis tāṃ tenardhnoti
(PB 25.14.3) atha yat tapas tapyate yā daivī tāṃ tena
(PB 25.14.4) yad āgneyo 'ṣṭākapālo bhavaty agnimukhā vai devatā mukhata eva tad devatā r̥dhnoty atho prātassavanam eva tenāpnoty atha yad aindra ekādaśakapālo bhavaty aindraṃ vai mādhyandinaṃ savaṇaṃ mādhyandinam eva savanaṃ tenāpnoty atha yad vaiśvadevaś carur bhavati vaiśvadevaṃ vai tr̥tīyasavanaṃ tr̥tīyasavanam eva tenāpnoti
(PB 25.14.5) etena vai puro devamuniḥ sarvām r̥ddhim ārdhnot sarvām r̥ddhim r̥dhnoti ya etad upaiti

(PB 25.15.1) atirātrāv abhito 'gniṣṭomā madhye sarvo daśadaśī saṃvatsaro dvādaśo viṣuvān sarpasāmāni viṣuvati kriyante
(PB 25.15.2) etena vai sarpā eṣu lokeṣu pratyatiṣṭhann eṣu lokeṣu pratitiṣṭhanti ya etad upayanti
(PB 25.15.3) jarvaro gr̥hapatiḥ dhr̥tarāṣṭra airāvato brahmā pr̥thuśvarā daureśravasa udgātā glāvaś cājagāvaś ca prastotr̥pratihartārau dattastāpaso hotā śitipr̥ṣṭho maitrāvaruṇaḥ takṣako vaiśāleyo brāhmaṇācchaṃsī śikhānuśikhau neṣṭāpotārau aruṇa āṭocchāvākaḥ timirgho daureśruto 'gnīt kautastāv adhvaryū arimejayaś ca janamejayaś cārbudo grāvas tu dajiraḥ subrahmaṇyaḥ cakkapiśaṅgāv unnetārau ṣaṇḍakuṣaṇḍāv abhigarāpagarau
(PB 25.15.4) etena vai sarpā apamr̥tyum ajayann apamr̥tyuṃ jayanti ya etad upayanti tasmāt te hitvā jīrṇāṃ tvacam atisarpanty apa hi te mr̥tyum ajayan sarpā vā ādityā ādityānām ivaiṣāṃ prakāśo bhavati ya etad upayanti

(PB 25.16.1) gavām ayanaṃ prathamaḥ saṃvatsaro 'thādityānām athāṅgirasām
(PB 25.16.2) etena vai gāvaḥ prajātiṃ bhūmānam agacchan prajāyante bahavo bhavanti ya etad upayanty etena vā ādityā eṣu lokeṣu pratyatiṣṭhan pratitiṣṭhanti ya etad upayanty etena vā aṅgirasaḥ svargaṃ lokam āyan svargaṃ lokaṃ yanti ya etad upayanti
(PB 25.16.3) para āhṇāras trasadasyuḥ paurukutso vītahavyaḥ śrāyasaḥ kakṣīvān auśijas ta etat prajātikāmāḥ sattrāyaṇam upāyaṃs te sahasraṃ sahasraṃ putrān apuṣyann evaṃ vāva te sahasraṃ sahasraṃ putrān puṣyanti ya etad upayanti

(PB 25.17.1) atirātraḥ sahasraṃ trivr̥taḥ saṃvatsarā atirātraḥ prajāpateḥ sahasrasaṃvatsaram
(PB 25.17.2) etena vai prajāpatiḥ sarvasya prasavam agacchat sarvasya prasavaṃ gacchanti ya etad upayanti
(PB 25.17.3) etad vai prajāpatir jīryā mūra upait tena jarām apāhatāpa jarāṃ ghnate ya etad upayanti
(PB 25.17.4) tad etat prajāpateḥ sahasrasaṃvatsaram etena vai prajāpatiḥ sarvām r̥ddhim ārdhnot sarvām r̥ddhim r̥dhnuvanti ya etad upayanti

(PB 25.18.1) pañca pañcāśatas trivr̥taḥ saṃvatsarāḥ pañca pañcāśataḥ pañcadaśā pañca pañcāśataḥ saptadaśāḥ pañca pañcāśata ekaviṃśā viśvasr̥jāṃ sahasrasaṃvatsaram
(PB 25.18.2) etena vai viśvasr̥ja idaṃ viśvam asr̥janta yad viśvam asr̥janta tasmāt viśvasr̥jaḥ
(PB 25.18.3) viśvam enān anu prajāyate ya etad upayanti
(PB 25.18.4) tapo gr̥hapatir brahma brahmerā patny amr̥tam udgātā bhūtaṃ prastotā bhaviṣyat pratihartartava upagātāra ārtavāḥ sadasyāḥ satyaṃ hotartaṃ maitrāvaruṇa ojo brāhmaṇācchaṃsī tviṣiś cāpacitiś ca neṣṭāpotārau yaśo 'cchāvāko 'gnir evāgnīd bhago grāvastud ūrg unnetā vāk subrahmaṇyaḥ prāṇo 'dhvaryur apānaḥ pratiprasthātā diṣṭir viśāstā balaṃ dhruvagopam āśā haviṣyeṣy ahorātrāv idhmavāhau mr̥tyuḥ śamitaite dīkṣante
(PB 25.18.5) tad eṣa śloko viśvasr̥jaḥ prathame sattram āsata sahasrasamaṃ prasutena yantas te ha yajñe bhuvanasya gopā hiraṇmayaḥ śakuno brahmanām eti
(PB 25.18.6) brahmaṇaḥ salokatāṃ sārṣṭitāṃ sāyujyaṃ gacchanti ya etad upayanti tad etad viśvasr̥jāṃ sahasrasaṃvatsaram etena vai viśvasr̥jaḥ sarvām r̥ddhim ārdhnuvan sarvām r̥ddhim r̥dhnuvanti ya etad upayanti