Pancavimsabrahmana Input by Martin Kuemmel, Arlo Griffiths and Masato Kobayashi (March 31, 2005) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding with Vedic accents and "underring" characters for vocalic r and l: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 157 vocalic R 187 long vocalic r 174 vocalic l 175 long vocalic l 176 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex d intervoc. 235 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 anunasika 193 a udatta 158 a svarita 133 long a udatta 181 long a svarita 182 i udatta 161 i svarita 141 long i udatta 183 long i svarita 184 u udatta 163 u svarita 151 long u udatta 189 long u svarita 190 voc. r udatta 177 voc. r svarita 178 long voc. r udatta 179 e udatta 130 e svarita 138 o udatta 162 o svarita 149 accented ai = a / a accented au = a / a voc. l udatta (not def. in CSX+) ' voc. long l udatta (not def. in CSX+) ' Other characters of the CSX encoding table are not included. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ o mahan me voco bhargo me voco yao me voca stoma me voco bhukti me voca sarva me vocas tan mvatu tan mviatu tena bhukiya devo devam etu soma somam etv tasya path vihya dauktyam badv nmasi sti somasara soma gameyam pitaro bh pitaro bh pitaro bh nmaa rdhvabharasa tvordhvabhar deyam md ithir devn trtha vedir asi m m his vio iro 'si yaodh yao mayi dhehi ia rja yue varcase ca yunajmi te pthivm agnin saha yunajmi vca saha sryea yukto vto 'ntarikea te saha yukts tisro vimja sryasya tasya sadane sdmi taptram asi vnaspatyo 'si brhaspatyo 'si prjpatyo 'si prajpater mrdhsy atyyuptram asdam aha m prca prohmi tejase brahmavarcasya maruto napto 'pkay parvatnkakubha yen ajir endra vagnun vahata ghoemv ctayadhva yuktstha vahata idam aham amu yajamna pauv adhy hmi pauu ca m brahmavarcase ca vasavas tv gyatrea chandas sa mjantu rudrs tv traiubhena chandas sa mjantv ditys tv jgatena chandas sa mjantu pavitra te vitata brahmaaspate prabhur gtri pary ei vivato 'taptatanr na tad mo anute tsa id vahanta sa tad ata praukraitu devmansmad ratha sutao na vjy yue me pacasva varcase me pavasva vidu pthivy divo janitrc chvantv po 'dha karant somehodgya mm yue mama brahmavarcasya yajamnasyarddhy amuya rjyya vekurnmsi ju devebhyo namo vce namo vcas pataye devi vg yat te vco madhumat tasmin m dh sarasvatyai svh sryo m divybhyo nrbhya ptu vyur antarikbhyo 'gni prthivbhya svh yo 'dya saumyo vadho 'ghynm udrate vikuhasya dhanvanpa tn varuo 'pa dhamatu yo ma tm y me praj ye me paavas tair aha mano vca pra sdmi agnes tejasendrasyendriyea sryasya varcas bhaspatis tv yunaktu devebhya prygnir yunaktu tapas soma yajya vohave dadhtv indra indriya saty km yajamnasya santu anna kariymy anna praviymy anna janayiymi annam akaram annam abhd annam ajjanam yeno 'si gyatracchand anu tv rabhe svasti m sa pray m stotrasya stotra gamyd indravanto vanemahi bhakmahi prajm iam sa varcas payas sa tapobhir aganmahi manas sa ivena sa vijnena manasa ca satyair yath vo 'ha crutama vadnndro vo de bhysa srya cakue vta prya somo gandhya brahma katrya namo gandharvya vivag vdine varcodh asi varco mayi dhehi adhvanm adhvapate svasti me 'dysmin devayne pathi bhyt samr asi knu tutho 'si janadhyo nabho 'si pratakvsamo 'si havyasdana vibur asi pravhaa vahnir asi havyavhana vtro 'si pracet tutho 'si vivaved uig asi kavir aghrir asi bambhrir avasyur asi duvasvn undhyur asi mrjlya tadhmsi svarjyoti samudro 'si vivavyac ahir asi budhnya ajo 'sy ekapt sagar asi budhnya kavyo 'si kavyavhana pta mgnayo raudrenkena piata m namo vo 'stu m m hisia tasya dvrau stho m m sa tptam nama sakhibhya prvasadbhyo namo parasadbhya yeno ncak agne v cakuva paymi indav indraptasya ta indriyvato gyatracchandasa sarvagaasya sarvagaa upahta upahtasya bhakaymi rdhva sapta n upa tihasvendrapto vcas pate saptartvijo 'bhyuc chrayasva juasva lokam mrvg ava g soma rrandhi no hdi pit no 'si mama tan m m his soma grbhi v vaya vardhaymo vcovida sumko na via pyyasva sam etu te vivata soma vyam / bhav vjasya sagathe avamais ta rdhvais te kvyais te pitbhir bhakitasya madhumato nrasasya sarvagaasya sarvagaa upahta upahtasya bhakaymi dkyai varena tapaso rpea manaso mahimn vco vibhty prajpatis tv yunaktu prajbhyo 'pnya vyur yunaktu manas stoma yajya vohave dadhtv indra indriya saty km yajamnasya santu vako 'si triupchand anu tv rabhe svasti m sa pray m stotrasya stotra gamyd indravanto vanemahi bhakmahi prajm iam indav indraptasya ta indriyvato triupchandasa sarvagaasya sarvagaa upahta upahtasya bhakaymi sryo yunaktu vc stoma yajya vohave dadhtv indra indriya saty km yajamnasya santu svaro 'si gayo 'si jagacchand anu tv rabhe svasti m sa pray m stotrasya stotra gamyd indravanto vanemahi bhakmahi prajm iam indav indraptasya ta indriyvato triupchandasa sarvagaasya sarvagaa upahta upahtasya bhakaymi yur me pro mano 'si me pra yupatnym ci yan me mano yama gata yad v me apargata rj somena tad vaya punar asmsu dadhnasi yan me yama vaivasvata mano jagma drags tan ma vartay punar jvtave na martave 'tho ariattaye yenhy jim ajayad vicakya yena yena akuna supara yad hu cakur aditv ananta somo ncak mayi tad dadhtu aindra saho 'sarji tasya ta indav indraptasyendriyvato 'nuupchandaso harivata sarvagaasya sarvagaa upahta upahtasya bhakaymi indav indraptasya ta indriyvato 'nuupchandasa sarvagaasya sarvagaa upahta upahtasya bhakaymi stutasya stutam asy rjasvat payasvad m stotrasya strotra. gamyd indravanto vanemahi bhakmahi prajm iam iayajuas te deva soma stutastomasya astokthasya tirohnyasya yo 'vasanir gosanir bhakas tasyopahta upahtasya bhakaymi tasya tv deva stomapade vior dhmni vi mucmy etat tva deva stomn avakaram agann amahi vaya pratihm somehnu mehi soma saha sadasa indriyea subhr asi reho ramir devn sasad devn ytur yay tanv brahma jinvasi tay m jinva tay m janaya praka m kuru ap pupam asy oadhn rasa indrasya priyatama havi svh hriyojanasya te deva someayajua stutastomasya astokthasya yo 'vasanir gosanir bhakas tasyopahta upahtasya bhakaymi devaktasyainaso 'vayajanam asi pitktasyainaso 'vayajanam asi manuyaktasyainaso 'vayajanam asy asmatktasyainaso 'vayajanam asi yad div ca nakta caina cakma tasyvayajanam asi yat svapanta ca jgrata caina cakma tasyvayajanam asi yad vidvsa cvidvsa caina cakma tasyvayajanam asy enasa-enasvayajanam asi apsu ghautasya te deva soma nbhi sutasya madhumanta bhaka karomi sam adbhya oadhbhya kmakma ma vartaya rg asy rjam mayi dhehi pra somapthe me jghi dadhikrvo akria jior avasya vjina / surabhi no mukh karat pra na yi triat avo 'sy atyo 'si mayo 'si hayo 'si vjy asi saptir arvg si vsi dityn patmnv ihi namas te 'stu m m his vyo v tejas prati ghmi nakatr tv rpea prati ghmi sryasya tv varcas prati ghmi rathantaram asi vmadevyam asi bhad asi aknyak abhito ratha yau dhvnta vtgram abhisacaratau dre hetir indriyavn patatr te no 'gnaya papraya prayantu vaivnara pratnath nkam ruha diva phe mandamna sumanmabhi saprvavaj jantave dhan samnam ayman pary eti jgvi gidaia te ratha ea vm avin ratho 'rio vivabheaja kno savyn yaccha dsno dakin ava gha devasya tv savitu prasave 'vinor bhubhy po hastbhy prati ghmi varuas tv nayatu devi dakie varuyva tenmtatvam aya vayo dtre bhyn mayo mahya pratigrahtre varuas tv nayatu devi dakie rudrya g taymtatvam aya vayo dtre bhyn mayo mahya pratigrahtre varuas tv nayatu devi dakie 'gnaye 'jam agnaye hirayam agnombhym ajn maymtatvam aya vayo dtre bhyn mayo mahya pratigrahtre annasynnapati prdd anamvasya umio namo vivajanasya kmya bhujati m m his varuas tv nayatu devi dakie tvare 'vi taymtatvam aya vayo dtre bhyn mayo mahya pratigrahtre gns tv 'kntann apaso 'tanvata vayitryo 'vayan varuas tv nayatu devi dakie bhaspataye vsas tenmtatvam aya vayo dtre bhyn mayo mahya pratightre varuas tv nayatu devi dakie uttnygirasyprat tenmtatvam aya vayo dtre bhyn mayo mahya pratigrahtre varuas tv nayatu devi dakie pa uram vyave mga tenmtatvam aya vayo dtre bhyn mayo mahya pratigrahtre jpataye hastina prajpataye varha prajpataye vrhiyavs tair amtatvam aya vayo dtre bhyn mayo mahya pratigrahtre varuas tv nayatu devi dakie ketrapataye tilams tair amtatvam aya vayo dtre bhyn mayo mahya pratigrahtre varuas tv nayatu devi dakie savitre 'vatara vvatar v taymtatvam aya vayo dtre bhyn mayo mahya pratigrahtre ka ida kasm adt kma kmydt kmo dt kma pratigraht kma samudram viat kmena tv prati ghmi kmaitat te ramir asi kayya tv kaya jinva savitprast bhaspataye stuta pretir asi dharmae tv dharma jinva savitprast bhaspataye stuta anvitir asi dive tv diva jinva savitprast bhaspataye stuta sadhir asy antarikya tvntarika jinva savitprast bhaspataye stuta pratidhir asi pthivyai tv pthiv jinva savitprast bhaspataye stuta viambho 'si vyai tv vi jinva savitprast bhaspataye stuta prco 'sy ahne tvhar jinva savitprast bhaspataye stuta anvsi rtryai rtri jinva savitprast bhaspataye stuta uig asi vasubhyas tv vasn jinva savitprast bhaspataye stuta praketo 'si rudrebhyas tv rudrn jinva savitprast bhaspataye stuta sudtir asy dityebhyas tvdityn jinva savitprast bhaspataye stuta ojo 'si pitbhyas tv pitn jinva savitprast bhaspataye stuta tantur asi prajbhyas tv praj jinva savitprast bhaspataye stuta rodasy asy oadhbhyas tvauadhr jinva savitprast bhaspataye stuta ptan asi paubhyas tv pan jinva savitprast bhaspataye stuta abhijid asi yuktagrvendrya tvendra jinva savitprast bhaspataye stuta adhipatir asi prya tv prn jinva savitprast bhaspataye stuta dharuo 'sy apnya tvpnn jinva savitprast bhaspataye stuta sasarpo 'si cakue tv cakur jinva savitprast bhaspataye stuta vayodh asi ketrya tv ketra jinva savitprast bhaspataye stuta trivd asi trivte tv savd asi savte tv pravd asi pravte tvnuvd asy anuvte tv savitprast bhaspataye stuta niroho 'si nirohya tv saroho 'si sarohya tv praroho 'si prarohya tvnuroho 'sy anurohya tv savitprast bhaspataye stuta vasuko 'si vasyair asi vearr asi savitprast bhaspataye stuta kramo 'sy kramya tv sakramo 'si sakramya tvotkramo 'sy utkramya tvotkrntir asy utkrntyai tv savitprast bhaspataye stuta tisbhyo hi karoti sa prathamay tisbhyo hi karoti sa madhyamay tisbhyo hi karoti sa uttamayodyat trivto viuti jyeho jyaihineya stuvta agrd agra rohaty abhikrmant viutir abhikrmanty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva ppavasyaso vidhtir vippman vartate ya etay stute nvagato 'pa rudhyate nparuddho 'va gacchati / na reysa ppyn abhy rohati na janat janatm abhy eti nnyo 'nyasya praj dadate yathketra kalpante / avarukas tu parjanyo bhavatme hi loks tcas tn hikrea vy eti e vai pratihit trivto viuti prati tihati ya etay stute tisbhyo hi karoti sa parcbhis tisbhyo hi karoti sa parcbhis tisbhyo hi karoti sa parcbhi parivartin triviuti praparvartam pnoti ya etay stute satat viuti pro 'pno vynas ta cas tn hikrea sa tanoti / sarvam yur eti na puryua pra myate ya etay stute varuka parjanyo bhavatme hi loks tcas tn hikrea sa dadhti lakeva tu v var pan nirmja sai ca parcota reyn bhavaty uta yd eva td net tu ppyn tm et bhllavaya upsate tasmt te pratiganta parvartn na cyavante tisbhyo hi karoti sa parcbhis tisbhyo hi karoti y madhyam s pratham yottam s madhyam y pratham sottam tisbhyo hi karoti yottam s pratham y pratham s madhyam y madhyam sottam kulyin trivto viuti prajkmo v paukmo v stuvta vai kulnyapaava kulya-kulyam eva bhavati etm evnujvarya kuryd etsm evgra pariyatn prajn[m] agra pary eti etm eva bahubhyo yajamnebhya kuryt yat sarv agriy bhavanti sarv madhye sarv uttam sarvn evainn samvadbhja karoti nnyo 'nyam apa ghnate sarve samvadindriy bhavanti varuka parjanyo bhavatme hi loks tcas tn hikrea vyati ajati ppavasyasa tu bhavati adharottaram apvagato rudhyateva gacchaty aparuddha ppyn reysam abhy rohati janat janatm abhy ety anyo 'nyasya praj dadate na yathketra kalpante pacabhyo hi karoti sa tisbhi sa ekay sa ekay pacabhyo hi karoti sa ekay sa tisbhi sa ekay pacabhyo hi karoti sa ekay sa ekay sa tisbhi pacapacin pacapacadaasya viuti pkta purua pktt paavas tay purua ca pa cpnoti vajro vai pancapao yat paca-paca vyhati vajram eva tad vy hati nty e vai pratihit pacadaasya viuti prati tihati ya etay stute pacabhyo hi karoti sa tisbhi sa ekay tisbhyo hi karoti sa parcbhi saptabhyo hi karoti sa ekay sa tisbhi sa tisbhis trn stomn prativihit brahmavarcasakma stuvta pacabhi pacadaa tisbhis trivta saptabhi saptadaam vrya vai stom vryam eva tad ekadh samhate brahmavarcasyvaruddhyai tejasv brahmavarcas bhavati ya etay stute tisbhyo hi karoti sa parcbhi pacabhyo hi karoti sa ekay sa tisbhi sa ekay saptabhyo hi karoti sa ekay sa tisbhi sa tisbhir udyat pacadaasya viuti etay vai dev svargal lokam yan svargakma stuvta svargasya lokasya samayai svargl lokn na cyavate tuuvna abhikrmant viutir abhikrmanty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva pacabhyo hi karoti sa tisbhi sa ekay sa ekay pacabhyo hi karoti sa ekay sa tisbhi sa ekay saptabhyo hi karoti sa ekay sa tisbhi sa tisbhir daasapt saptadaasya viuti etay vai dev asurn aty akrmann ati ppmna bhrtvya krmati ya etay stute abhikrmant viutir abhikrmanty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva garbhi viuti pa prajay pra paubhir jyate ya etay stute vi vai saptadaas tasy rj garbho via eva tad rjna garbha karoti nvagato 'pa rudhyate nparuddho 'va gacchati anna vai saptadao yat sapta madhye bhavanti paca-pacbhito 'nnam eva tan madhyato dhyate 'naanyuko yajamno bhavaty anaanyuk praj vairjo vai purua sapta grmy paavo yad daaprv bhavanti saptottam yajamnam eva tat pauu prati hpayati e vai pratihit saptadaasya viuti prati tihati ya etay stute ea eva vyha saptaikamadhy brahmao v yatana pratham katrasya madhyam via uttam yat pratham bhyih bhjayati brahmay eva tad ojo vrya dadhti brahmaa eva tat katra ca via cnuge karoti katrasysya prako bhavati ya etay stute tm et trikharv upsate tasmt te spardhamn na vlyante saptabhyo hi karoti sa tisbhi sa tisbhi sa ekay tisbhyo hi karoti parcbhi saptabhyo hi karoti sa ekay sa tisbhi sa tisbhi saptsthit bhrtvya stuvta yath saptsthitena matyena sam karoty eva ppmna bhrtvya pra rujati etm eva bahubhyo yajamnebhya kuryd ya prathamo hikra sa prathamy yatt saptabhyo hi karoti tena s sapta bhajate yat saptaiva madhye sapadyante tena s sapta bhajate ya uttamo hikra sa uttamay yatt saptabhyo hi karoti tena s sapta bhajate sarvn evainn samvadbhja karoti nnyo 'nyam apa ghnate samvadindriy bhavanti tm etm abhipratria upsate tasmt ta ojihsvnm ea eva vyha ubhaya saptaikamadhy nirmadhy nujvara stuvtloko v ea yad nujvaro yat saptapratham saptottams tisro madhye tryakara puruo lokam evsmai tan madhyata karoti tasmil loke prati tihati etm eva prajkmya kuryn madhyato v ea sarho ya praj na vindate lokam evsmai ta madhyata karoti ta loka prajay ca paubhi cnu pra jyate etm evparuddharjanyya kuryd vi vai saptadaas tasy rj garbho via eva tad rjna nir hanty apvagato 'pa rudhyate 'va gacchaty aparuddha etm evbhicaryamya kuryt prajpatir vai saptadaa prajpatim eva madhyatta pra vianty asttyai pacabhyo hi karoti sa tisbhi sa ekay sa ekay tisbhyo hi karoti sa parcbhir navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhi caturastomn prativihit brahmavarcasakm stuvta pacabhi pacadaa tisbhis trivta navabhis triava svaya saptadaa sampanno vrya vai stom vryam eva tad ekadh samhate brahmavarcasyvaruddhyai tejasv brahmavarcas bhavati ya etay stute tisbhyo hi karoti sa parcbhi pacabhyo hi karoti sa ekay sa tisbhi sa ekay navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhir udyatsaptadaasya viuti etay vai dev svarga lokam yan svargakma stuvta svargasya lokasya samayai svargl lokn na cyavate tuuvno 'bhikrmant viutir abhikrnty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva saptabhyo hi karoti sa tisbhi sa tisbhi sa ekay pacabhyo hi karoti sa ekay sa tisbhi sa ekay pacabhyo hi karoti sa ekay sa ekay sa tisbhir bhastrvcnabil ya dviyt tasya kuryd yathvcnabilay bhastray pradhnuyd eva yajamnasya pan pradhnoty apakrmant viutis tay yajamnasya paavo 'pakrmanti ppyn bhavati ya etay stute saptabhyo hi karoti sa tisbhi sa tisbhi sa ekay saptabhyo hi karoti sa ekay sa tisbhi sa tisbhi saptabhyo hi karoti sa tisbhi sa ekay sa tisbhi saptasaptiny ekaviasya visuti sapta grmy paavas tn etay spoti sapta irasi pr pr indriyndriyy evaitaypnoti e vai pratithitaikaviasya viuti pratitihati ya etay stute pacabhyo hi karoti sa tisbhi sa ekay sa ekay saptabhyo hi karoti sa ekay sa tisbhi sa tisbhir navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhir udyaty ekaviasya viuti etay vai dev svarga lokam yan svargakma stuvta svargasya lokasya samayai svargl lokn na cyavate tuuvno 'bhikrmant viutir abhikrnty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva sai trivt prya trivd udayan yat trivd bahipavamna bhavati navait ekaviasyottam bhavanti pr vai trivt prn eva tad ubhayato dadhti tasmd ayam ardhabhgavk (?) pra uttare prn sarvam yur eti na puryua pramyate ya etay stute tm et kradvia upsate tasmt te sarvam yur yanti navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhi pacabhyo hi karoti sa ekay sa tisbhi sa ekay saptabhyo hi karoti sa tisbhi sa ekay sa tisbhi pratiuti navabhis trivta pratiauti pacabhi pacabhi pacadaa saptabhi saptadaa svayam ekavia sapanna sa eva stom yaja vahanti tn uttame stotre satarpayati yathnauho vvn vvatarn vohua satarpayed evam etad uttame stotre stomn satarpayati tpyati prajay paubhir ya etay stute etm eva purodhkmya kuryd brahma vai trivt katram ekavio yat trivtaikavia pratipadyate brahma tat katrasya purastn nidadhti gacchati purodh na purodhy cyavate ya etay stute tm et prvhaya upsate tasmt te purodhy na cyavanta navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhis tisbhyo hi karoti sa parcbhir navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhi srmy ubhayata dpt brahmavarcasakma stuvta tejo vai trivt tryakara puruo yat trivtv abhito bhavatas tisro madhye yath hi hiraya niaped evam ena trivtau niapatas tejase brahmavarcasya apaavy eva tu v var pan nirdaha kilsattvn nbhayamati hi niapata etm evbhiasyamnya kuryc chamala v etam cchati yam all vg cchati yaivainam asv alla vg vadati tm asya trivtau niapatas tejasv bhavati ya etay stute navabhyo hi karoti sa tisbhi sa pacabhi sa ekay navabhyo hi karoti sa ekay sa tisbhi sa pacabhir navabhyo hi karoti sa pacabhi sa ekay sa tisbhi vajro vai triavo vajram eva tad vyhati ntyai pacabhir vihitaik paricar pkt paavo yajamna paricar yat pacabhir vidadhty ek paricar bhavati yajamnam eva tat pauu pratihpayaty e vai pratihit triavasya viuti pratitihati ya etay stute saptabhyo hi karoti sa tisbhi sa ekay navabhyo hi karoti sa ekay sa tisbhi sa pacabhir ekdaabhyo hi karoti sa pacabhi sa tisbhi sa tisbhir udyat triavasya viuti etay vai dev svarga lokam yan svargakma stuvta svargasya lokasya samayai svargl lokn na cyavate tuuvno 'bhikrmant viutir abhikrnty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva ekdaabhyo hi karoti sa tisbhi sa saptabhi sa ekayaikdaabhyo hi karoti sa ekay sa tisbhi sa saptabhir ekdaabhyo hi karoti sa saptabhi sa ekay sa tisbhi anto vai trayastria paramo vai trayastria stomn saptabhir vihitaik paricar sapta grmy paavo yajamna paricar yat saptabhir vidadhty ek paricar bhavati yajamnam eva tad antata pauu pratihpayaty e vai pratihit trayastriasya viuti pratitihati ya etay stute ekdaabhyo hi karoti sa tisbhi sa pacabhi sa tisbhir ekdaabhyo hi karoti sa tisbhi sa tisbhi sa pacabhir ekdaabhyo hi karoti sa pacabhi sa tisbhi sa tisbhir nedyasakram anto vai trayastrio yath mahvkasygra sptv nedyasakramt sakrmaty evam etan nedyasakramay nedyasakramt sakrmati pacabhir vihits tisra paricar pkt paava etvn puruo yadtm praj jy yat pacabhir vidadhti tisra paricar bhavanti yajamnam eva tat pauu pratihpayati paumn bhavati ya etay stute navabhyo hi karoti sa tisbhi sa pacabhi sa ekayaikdaabhyo hi karoti sa ekay sa tisbhi sa saptabhis trayodaabhyo hi karoti sa saptabhi sa tisbhir udyat trayastriasya viuti etay vai dev svarga lokam yan svargakma stuvta svargasya lokasya samayai svargl lokn na cyavate tuuvno 'grd agra rohaty abhikrmant viutir abhikrnty evbhikrntena hi yajasyardhnoti tasmd etay stotavyam ddhy eva trayodaabhyo hi karoti sa tisbhi sa pacabhi sa pacabhir ekdaabhyo hi karoti sa pacabhi sa tisbhi sa tisbhir navabhyo hi karoti sa tisbhi sa tisbhi sa tisbhi pratyavarohitrayastriasya viuti yath mahvkasygra sptv khy khm lambham upvarohed evam etayema lokam upvarohati pratihityai trivt praiti trivtodeti pr vai trivt prenaiva praiti pram abhyudeti sarvam yur eti na puryua pramyate ya etay stute tm et karadvia upsate tasmt te sarvam yur yanti pacadaabhyo hi karoti sa tisbhi sa pacabhir ekdaabhyo hi karoti sa pacabhi sa tisbhi sa tisbhi saptabhyo hi karoti sa tisbhi sa ekay sa tisbhi yo vai trayastriam ekavie pratihita veda pratitihati pratih v ekavia stomn yad et sapta trayastriasyottam bhavanti saptavidhaikaviasya viutir ekavia eva tat trayastria pratihpayati pratitihati ya etay stute abhyo hi karoti sa tisbhi sa catasbhi sa ekaybhyo hi karoti sa ekay sa tisbhi sa catasbhir abhyo hi karoti sa catasbhi sa ekay sa tisbhi paavo vai chandog yad abhyo-'bhyo hi karoti aaph paava aphaas tat pan pnoti catasbhir vihitaik paricar catupd paavo yajamna paricar yac catasbhir vidadhty ek paricar bhavati yajamnam eva tat pauu pratihpayaty e vai pratihit caturviasya viuti pratitihati ya etay stute pacadaabhyo hi karoti sa tisbhi sa ekdaabhi sa ekay caturdaabhyo hi karoti sa ekay sa tisbhi sa daabhi pacadaabhyo hi karoti sa ekdaabhi sa ekay sa tisbhi brahmao v yatana pratham katrasya madhyam via uttam yat pacadainyau prve bhavata caturdaottam brahmai caiva tat katre caujo vrya dadhti brahmae caiva tat katrya ca viam anug karoti katrasyevsya prako bhavati ya etay stute astom v ete yac chandog ayujo hi stom yugmanti chandsi yad e yujin catucatvriasya viutis tenstom e vai pratihit catucatvriasya viuti pratitihait ya etay stute caturdaabhyo hi karoti sa tisbhi sa daabhi sa ekay pacadaabhyo hi karoti sa ekay sa tisbhi sa ekdaabhi pacadaabhyo hi karoti sa ekdaabhi sa ekay sa tisbhir nirmadhy astva v aya loko 'stvsau chidram ivedam antarika yad e nirmadhy bhavatmn eva lokn anu prajyate pra prajay pra paubhir jyate ya etay stute pacadaabhyo hi karoti sa tisbhi sa ekdaabhi sa ekay pacadaabhyo hi karoti sa ekay sa tisbhi sa ekdaabhi caturdaabhyo hi karoti sa daabhi sa ekay sa tisbhi jyn pratham phn dvityokthn tty yjyn s hotur y phn s maitrvaruasya yokthn s brhmacchasino yaiva hotu scchvkasya y phn sahotur yokthn s maitrvaruasya yjyn s brhmacchasino yaiva hotu scchvkasya yokthn s hotur yjyn s maitrvaruasya y phn brhmacchasino yaiva hotu scchvkasya sarv jyeu sarv ptheu sarv uktheu paavo vai samant yad e sarvi savanny anusacaraty anusavanam evaina paubhi samardhayati pauman bhavati ya etay stute oaabhyo hi karoti sa tisbhi sa dvadaabhi sa ekay oaabhyo hi karoti sa ekay sa tisbhi sa dvdaabhi oaabhyo hi karoti sa dvdaabhi sa ekay sa tisbhi anto v acatvria paava chandog yat oaabhya-oaabhyo hi karoti oaakal paava kalas tat pan pnoti dvdaabhir vihitaik paricar dvdaamss savvatsaro yajamna paricar yad dvdaabhir vidadhty ek paricar bhavati yajamnam eva tad antatas savvatsare pauu pratihpayaty e vai pratihitcatvriasya viuti pratitihati ya etay stute oaabhyo hi karoti sa tisbhi sa daabhi sa tisbhi oaabhyo hi karoti sa tisbhi sa tisbhi sa daabhi oaabhyo hi karoti sa daabhi sa tisbhi sa tisbhir nedyasakram anto v acatvrio yath mahvkasygra sptv nedyasakramt sakrmaty evam etan nedyasakramay nedyasakramt sakrmati daabhir vihit tisra paricar dakar vir etvn puruo yad tm praj jy yad daabhir vidadhtt tisra paricar bhavanti yajamnam eva tad virjy anndye 'ntata pratihpayaty anndo bhavati ya etay stute gvo v etat sattram sata ts daasu mssu gay ajyanta t abruvannar smottihmopa no 'jateti t udatihan ts tv evbruvann smah evemau dvdaau msau sasavvatsaram paymeti ts dvdaasu msu gi prvartanta t sarvam anndyam pnuvas t ets tpars tasmt t sarvn dvdaamsa prerate sarva hi t anndyam pnuvan sarvam anndyam pnoti ya evav veda prajpatir v idam eka st so 'kmayata bahu sy prajyeyeti sa etam atirtram apayat tam harat tenhortre prjanayat yad eo 'tirtro bhavaty ahortre eva prajanayanty ahortrayo pratitihanty etvn vva savvatsaro yad ahas ca rtri chortrbhym eva tat savvatsaram pnuvanti yaj jyotiomo bhavati yajamukha tad dhnuvanti yad uktho yajakrator anantarayya yad rtri sarvasyptyai sa etn stomn apayat jyotir gaur aur itme vai lok ete stom ayam eva jyotir aya madhyamo gaur asv uttama yu yad ete stom bhavantmn eva lokn prajanayanty eu lokeu pratitihanti sa eta tryaha puna pryaukta tena aahena akratn prjanayat yad ea aaho bhavati tn eva prajanayanti tuu pratitihanti sa eta aaha puna pryukta tbhy dvbhy aahbhy dvdaamasa prjanayat yad etau aahau bhavato msn eva prajanayanti mseu pratitihanti sa etau dvau aahau puna prayukta tai caturbhi aahai caturviatim ardhamsn prjanayat yad ete catvra aah bhavanty ardhamsn eva prajanayanty ardhamseu pratitihanti sa ida bhuvana prajanayitva phyena aahena vryam tmany adhatta yad ea phya aaho bhavati vrya evntata pratitihanti tena msn savvatsara prjanayad yad ea mso bhavati savvatsaram eva prajanayanti savvatsare pratitihanti pryayam etad ahar bhavati pryayena v ahn dev svarga loka pryan yat pryas tat pryayasya pryayatvam tasmt pryayasyhna tvij bhavitavyam etad dhi svargasya lokasya nediha ya etasyartvi na bhavati hyate svargl lokt caturvia bhavati caturviatyakar gyatr tejo brahmavarcasa gyatr teja eva brahmavarcasam rabhya prayanti caturvia bhavati caturvio vai savvatsara skd eva savvatsaram rabhante yvatya caturviasyokthasya stotrys tvatya savvatsarasya rtraya stotrybhir eva tat savvatsaram pnuvanti pacadaastotri bhavanti pacadardhamsasya rtrayo 'rdhamsaa eva tat savvatsaram pnuvanti pacadaa stotri pacadaaastri samso msaa eva tat savvatsaram pnuvanti tad hur rma iva v e hotr yad acchvky yad acchvkam anusatihata varerm bhavitor iti yady uktha smtraikakubhacodvayacntata pratihpye vrya v ete saman vrya evntata pratitihanti atho khalv hur agniomam eva kryam ea vai yaja svargyo yad agnioma rdhvo hi hotram anusatihate dvdaastotry agniomo dvdaa ms savvatsaras tena savvatsarasamito dvdaa stotrai dvdaa astri tac caturviati caturviatir ardhams savvatsaras tena savvatsarasamita atho khalv hur uktham eva kryam ahna samddhyai sarvi rpi kriyante sarva hy ethnpyate pavante vjastaye som sahasrapjasa iti sahasravat pratipat kry savvatsarasya rpa sarvan evainn etay punti sarvn abhivadati atho khalv hu pavasva vco agriya ity eva kry mukha v etat savvatsarasya yad vco 'gra mukhata eva tat savvatsaram rabhante mithunam iva v e vyhti pavasveti puso rpa vca iti striy someti puso rpa citrbhir iti striy mithunam evaibhyo yajamukhe dadhti prajananya agne yukv hi ye taveti jarbodhyam agnioma sma krya yuktenaiva savvatsarea prayanti caturviatyakarsu bhavati caturviasya rpam atho khalv hur yajyajyam eva kryam panth vai yajyajya patha eva tan na yanti abhvarto brahmasma bhavati abhvartena vai dev svarga lokam abhyavartanta yad abhvarto brahmasma bhavati svargasya lokasybhivttyai ekkaraidhano bhavaty ekkar vai vg vcaiva tad rabhya svarga loka yanti smneto yanty c punar yanti sma vai asau loka g aya yad ita smn yanti svarga lokam rabhya yanti yad c punar yanty asmin loke pratitihanti yat smvasjeyur ava svargl lokt padyeran yad cam anusjeyur nayeyur asml lokt samna sma bhavaty anyo-'nya pragtho 'nyad-anyad dhi citram adhvnam avagacchann eti v v ea retodh yad abhvarta pragtheu reto dadhad eti yad ita samna sma bhavaty anyo-'nya pragtho reta eva tad dadhati yat parastt samna pragtho bhavaty anyad-anyat sma reta eva tad dhita prajanayanti smneta pragth dugdhe pragthena parastt smni dugdhe salomatvya yo v adhvna punar nivartayanti naina te gacchanti ye 'punar nivarta yanti te gacchati ya stuta kurvate yath dugdhm upasded eva tat ye nstuta ya kma kmayante tam abhyanuvate brahmavdino vadanti ytaym savvatsar3 aytaym3 iti te nytaymeti vaktavya punar anyni stotri nivartanta rdhvam eva brahmasmaiti pacasu msu brhat pragth pyante tev pteu chandas sayujyaitavyam tisra uiha syur ek gyatr ts tisro bhatyo bhavanti tad hu saara iva v ea cchandas yad dve chandas sayujantti catur uttarair eva cchandobhir etavyam paavo vai caturuttari cchandassi paubhir eva tat svarga lokam kramam nayanti eka gyatrm ekham upeyur ekmuiham ekham ekm anuubham ekha bhaty pacamsa iyu paktim ekham upeyus triubh aha msam yu vo viuvn bhaviteti jagatm upeyu tad hur anavakptni v etni cchandsi madhyandine bhaty caiva triubh caitavyam ete vai chandas vryavat ete pratyaka madhyandinasya rpam rathantare 'hani bhat kryaitad vai rathantarasya svam yatana yad bhat sva eva tad yatane rathantara pratitihati brhate 'hani triup kryaitad vai bhata svam yatana yat triup sva eva tad yatane bhadrathantare pratitihant ita trayastriat pragthair etavya trayastriad devat devatsv eva pratitihanto yanti caturviatyaitavya caturviatir ardhams savvatsara savvatsara eva pratitihanto yanti dvdaabhir etavya dvdaa ms savvatsara savvatsara eva pratitihanto yanti abhir etavya a tava tuv eva pratitihanto yanti caturbhir etavya catupd paava pauv eva pratitihanto yanti tribhir etavya traya ime lok ev eva lokeu pratitihanto yanti dvbhym etavya dvipd yajamna svargasya lokasykrnty anyennyena hi pad purua pratitihann eti svarasmna ete bhavante svarbhnur v sur ditya tamasvidhyat ta dev svarair aspvan yat svarasmno bhavanty dityasya sptyai parair vai dev ditya svarga lokam aprayan yad aparayas tat par paratva prayanty ena pari ya evav veda saptada bhavanti prajpatir vai saptadaa prajpatim evopayanti anuup chandaso bhavanty nuubho vai prajpati skd eva prajpatim rabhante traya purastt traya parastd bhavanti dev v dityasya svargl lokd avapdd abibhayus tam etai stomai saptadaair adhan yad ete stombhavanty dityasya dhtyai catustri bhavanti varma vai catustrio varmaaivaina samimate tasya parcntipdd abibhayus ta sarvai stomai +paryran vivajidabhijidbhy vrya v etau stomau vryeaiva tad ditya paryuanti dhtyai anavapdynatipdya tad hu kartapraskanda iva v ea yat trayastriata+ saptadaam upayantti phyo 'ntara krya tasya yat saptadaam ahas tad uttama krya salomatvya tad hur udara v ea stomn yat saptadao yat saptadaa madhyato nirhareyur aanyava praj syur aanyava sattria trayastrid eva saptadaa upetyo varma vai trayastrio varma saptadao varmaa eva tad varmbhisakrmanti nnhur ukth kry3 iti yady ukth syu paavo v ukthni nti paava ntenaiva tad viuvantam upayanti tad hur vivvadham iva v etad yad agniomo viuvn agniomau vivajidabhijitv athetara ukth syur iti agniom eva sarve kry vrya v agniomo vrya eva madhyata pratitihanti nava sastut bhavanti nava pr praev eva pratitihanti viuvn ea bhavati devaloko v ea yad viuvn devaokam eva tad abhyrohanti ekavio bhavaty ekavio v asya bhuvanasyditya dityalokam eva tad abhyrohanti dvdaa ms pacartavas traya ime lok asv ditya ekavia madhyata eva yajasya pratitihanti vyo ukro aymi ta iti ukravat pratipad bhavaty dityasya rpam vyur v eta devatnm nae 'nuup chandasa yad ato 'ny pratipat syt pradahet yanti v ete prdityhur ye gyatry pratipado yantti yad vayavy bhavanti tena prn na yanti pro hi vyu atho amayanty evainam etay antir hi vyu yhi somaptaya iti saum pvamn niyutvat bhavati paavo vai niyuta nti paava ntenaiva tad dityam upayanti divkrtyasm bhavati svarbhnur v sur ditya tamasvidhyat tasya dev divkrtyais tamo 'pghnan yad divkrtyni bhavanti tama evsmd apaghnanti ramayo v eta dityasya yad divkrtyni ramibhir eva tad ditya skd rabhante bhrjbhrje pavamnamukhe bhavato mukhata evsya tbhy tamo 'paghnanti mahdivkrtya ca vikara ca madhyato bhavato madhyata evsya tbhy tamo 'paghnanti bhsam antato bhavati patta evsya tena tamo 'paghnanti daastobha bhavti dakar vir virjy eva pratitihanti yat tv ity hu abhir ito msair adhvna yanti abhi punar yanti kva tarhi svargo loko yasya kmya sattram sata iti mrdhna diva iti svarga lokam rabhante arati pthivy ity asmi loke pratitihanti vaivnaram ta jtam agnim iti viuvata eva tad rpa kriyate kavi samrjam atitihi jannm ity anndyam evopayanti san nptra janayanta dev iti jyanta eva tat triub jagatu bhavati traiubhjgato v dityo yad ato 'nysu syd ava svargl lokt padyeran samrvatu bhavati smrjya vai svargo loka svarga eva loke pratitihanti tm v ea savvatsarasya yad viuvn pakv etv abhito bhavato yena ceto 'bhvartena yanti ya ca parasmt pragtho bhavati tv ubhau viuvati kryau pakv eva tad yajasytman pratidadhati svargasya lokasya samayai indra kratu na bhareti pragtho bhavati vasiho v eta putrahato 'payat sa prajay paubhi prjyata yad ea pragtho bhavati prajtyai jv jyotir amahti ye vai svasti savvatsara sataranti te jv jyotir anuvate mno ajt vjan durdhyo mivso 'vakramur iti ye vai sten ripavas te durdhyas tn eva tad atikrmati tvay vyaya pravata avatr apo 'ti ra tarma so 'tisavvatsaro vai pravata avatr apas tam eva tat taranti adydyva vas tvm id hyo naro vayam enam id hya iti satanaya pragth bhavanti tem eka krya salomatvya vastanam evbhisatanvanti atho khalv hur indra kratu na bharety eva krya samddhyai pratyavarohio ms bhavanti yath v ito vka rohanty evam ena pratyavarohanti svargam eva loka rhvsmil loke pratitihanti gau cyu ca stomau bhavata dvipd yajamna pratihityai ntiriktau bhavata ntirikta v anu praj prajyante prajtyai vairjau bhavato 'nna vir anndya eva pratitihanti dvdahasya dahni bhavanti vir v e samddh yad dahni virjy eva samddhy pratitihanti pthni bhavanti vrya vai phni vrya eva pratitihanti cchandom bhavanti paavo vai cchandom pauv eva pratitihanty athaitad daamam ahar ptastomam ptacchanda ptavibhaktikam anirukta prjpatyam yad adhyhur ati tad recayanti tasmn na vyucyam parokam anuubham upayanti prajpatir v anuub yat pratyakam upeyu prajpatim ccheyu yo vai sattrasya sad veda sad bhavati vmadevya vai smn sad agnir devatn vir chandas trayastria stomn tny eva tad ekadh sabhtyottihanti brahmavdino vadanti yata sattrd udastht3sthit3d iti ye rathantarea stutvottihanti te yata uttihanti tn bryd apratihn bhaviyantti ye bhat stutyottihanti te sthitd uttihanti tn bryt sthyukai rr bhaviyati na vasyso bhaviyantti ye vmadevyena stutvottihanti te sata sad abhyuttihanti prt pram yatand yatanam antarikyatan hi praj trayastriadakarsu bhavati trayastriaddevatsv eva pratihyottihanti prjpatya vai vmadevya prajpatv eva pratihyottihanti paavo vai vmadevya pauv eva pratihyottihanti patn sayjya prca udetyya sahasramnava ity aticchandashavanyam upatihante ime vai lok aticchand ev eva lokeu pratitihanti gor iti nidhana bhavati virjo v etad rpa yad gaur virjy eva pratitihanti pratyaca prapadya srparjy gbhi stuvanti arbuda sarpa etbhir mt tvacam aphata mtm evaitbhirs tvacam apaghnate iya vai srparjy asym eva pratitihanti tisbhi stuvanti traya ime lok ev eva pratitihanti manasopvartayati manas hi karoti manas prastauti manasodgyati manas pratiharati manas nidhanam upayanty asamptasya samptyai yad vai vc na sampnuvanti manas tat sampnuvanti paririte stuvanti brahmaa parightyai brahmodya vadanti brahmavarcasa eva pratitihanti caturhotra hot vycae stutam eva tad anuasati nahi tat stuta yad ananuastam prajpati parivadanty ptvevaina tad vycakate tvad pmainam iti ghapatir audumbar dhrayati ghapatir v rjo yantorjam evaibhyo yacchati vca yacchanti dugdhnva vai tarhi chandassi ytaymny antargatni tny eva tad rasenpyyayanti atho vastanam evbhisatanvanti tmadakia v etad yat sattram yad vai purua tmano 'vadyati ya kma kmayate tam abhyanute dvbhy lomvadyati dvbhy tvaca dvbhy msa dvbhym asthi dvbhy majjna dvbhy pva ca lohita ca ikh anupravapante ppmnam eva tad apaghnate laghysa svarga lokam aymeti atho gavm evnurp bhavanti sarvasynndyasyvaruddhyai prajpati praj asjata so 'ricyata so 'padyata ta dev abhisamagacchanta te 'bruvan mahad asmai vrata sabharma yad ima dhinavad iti tasmai yat savvatsaram anna pacyate tat samabharas tad asmai pryacchas tad avrajayat tad enam adhinon mahan mary vrata yad imam adhinvd iti tan mahvratasya mahvratatvam prajpatir vva mahs tasyaitad vratam annam eva tad hur madhya savvatsarasyopetya madhyato v anna jagdha dhinoti tad v hur yan madhyata upayanty ardham anndyasypnuvanty ardha samba kurvantty uparid eva savvatsarasyopetya savvatsare v anna sarva pacyate caturvia bhavati caturvio vai savvatsaro 'nna pacaviam yad v ada caturviapryaya tad etad udayanyam yat savvatsaram anna sabharanti sai pacaviy upajyate vmadevya mahvrata kryam trivc chiro bhavati trivd dhy eva iro loma tvag asthi pkta itara tm loma tva msam asthi majj sakd dhiktena iras prc stuvate tasmc chiro 'gni medyanti nnumedyati na kyanty anukyati punar abhyvartam itaretman stuvate tasmd itara tm medyati ca kyati ca arkavatu gyatru iro bhavati anna v arko brahmavarcasa gyatry anndya caivaibhyo brahmavarcasa ca mukhato dadhti pacadaasaptadaau pakau bhavata prakbhy vai yajamno vayo bhtv svarga lokam eti tv hu samau kryau pacadaau v saptadaau v savvadhatvya tad v hur yat samau bhavata ekavryau tarhi bhavata iti pacadaasaptadav eva kryau scva vai vaya pakau ktvpatya patati dakiato bhat krya dakio v ardha tmano vryavattara atho khalv hur uttarata eva krya brhmacchasino 'rdht traiubha vai bhat traiubho vai brhmacchas traiubha pacadaastoma dakiato rathantara krya maitrvaruasyrdhd gyatra vai rathantara gyatro maitrvaruo gyatra saptadaastoma ekavia puccha bhavati ekavio vai stomn pratih tasmd vaya pucchena pratihyotpatati pucchena pratihya nidati yajyajya puccha krya yajyajya hy eva mahvratasya puccham atho khalv hur atiaya vai dvipad yajyajya bhadram krya samddhyai vmadevya mahvrata krya tasya gyatra iro bhadrathantare pakau yajyajya puccham yo vai mahvrate sahasra prota veda pra sahasra pan pnoti tasya prc dik iras tac chandobhi sahasram asv anyatara paka sanakattrai shasro 'yam anyatara paka sa oadhibhi ca vanaspatibhi ca shasro 'ntarikam tm tad vayobhi shasra pratc dik puccha tad agnibhi ca ramibhi ca shasra pra sasasra pan pnoti ya evav veda tad hur apha vai vmadevyam anidhana hti anyatana v etat sma yad anidhanam rjana mahvrata kryam etad vai skd anna yad rjana pacavidha bhavati pkta hy annam hikravad bhavati tena vmadevyasya rpam nidhanavad bhavati tena prhasya rpam aticchandasu pacanidhana vmadevya brahmasma kryam ati v enyni cchandsi yad aticchand aty etad anyny ahny ahar yan mahvratam brahmasmnaiva tad anyny ahny atimedayati pacanidhana bhavati pkta hy annam ilndam agniomasma kryam etad vai skd anna yad ilndam irnna etad irym evnndye 'ntata pratitihanti samudro v etac chanda salila lomaa samudra iva khalu vai sa bhavati salila iva lomaa iva yo bhavati tasmd etsu krya samddhyai vratam iti nidhana bhavati mahvratasyaiva tad rpa kriyate svar iti bhavati svargasya lokasya samayai akuna iti bhavati akuna iva vai yajamno vayo bhtv svargal lokam eti yajyajyam agniomasma kryam yad v any v ntivadet tad agniomasma krya na vai vg vcam ativadati vg yajyajya vcy evntata pratitihanti vravantyam agniomasma kryam agnir v ida vaivnaro 'dahan naitasmd dev abibhayus ta varaakhayvrayanta yad avrayanta tasmd vravantyam tasmd varao bhiajya etena hi dev tmnam atryanta tasmd brhmao vraena na pibed vaivnara necchamay iti paavo vai vravantya nti paava ntd eva tat savvatsard uttihanti prena purastd havanyam upatihante pram eva taj jayanti apnena pact puccham upatihante apnam eva taj jayanti vratapakbhy pakv upatihante dia eva taj jayanti prajpater hdayenpikakam upatihante jyaihyam eva taj jayanti vasihasya nihavena ctvlam upatihante svargam eva tal lokam otv riya vadante vaivadevym ci bhavati vivarpa vai pan rpa pan eva taj jayanti sattrasyarddhygndhram upatihanta ddhv eva pratitihanti caturakaridhana bhavati catupd paava pauv eva pratitihanti tamitor nidhanam upayanty yur eva sarvam pnuvanti loknulokbhy havirdhne upatihante krtim eva taj jayanti ymena mrjlyam upatihante pitlokam eva taj jayanti yuravastobhbhy sada upatihante brahma caiva tat katra ca jayanti yasya smn grhapatyam upatihante indra sarvi bhtny astuvas tasyarya ekam agam astutam acyat tad asyaitenstaut tensya priya dhmopgacchat priyam evsyaitena dhmopagacchanti yat paro'ka nidhanam upeyur hrtamukha pratimuceran pratyakam upayanti hrtamukham evpajayanti sandm ruhyodgyati devaskya eva tad upariadya jayati audumbar bhavaty rg udumbara rjam evvarunddhe prdeamtr bhavaty asya lokasynuddhnya chandobhir rohati svargam eva tal lokam rohati chandobhir upvarohaty asmi loke pratitihati sarvetman samuddhtyodgeyam eu lokeu ned vyhito 'snti ekasy stotryym astuty pdv upharati saha nidhanena pratihm upayanty eev eva lokeu pratitihante prekhm ruhya hot asati mahasa eva tad rpa kriyate yad vai praj maha viati prekhs tarhy rohanti phalakam ruhydhvaryu pratigti krcn itare 'dhysata rdhv eva tad utkrmanto yanti abhigarpagarau bhavato nindaty enn anya prnya asati ya enn nindati ppmnam e so 'pahanti ya praasati yad evai suuta suasta tat so 'bhigti drryau carmai vyyacchete tayor rya varam ujjpayanti dev ca v asur cditye vyyacchantas ta dev abhyajayas tato dev abhavan / parsur abhavann tman parsya bhrtvyo bhavati ya evav veda yadrya varam ujjpayanty tmnam eva tad ujjpayanti parimaala carma bhavaty dityasyaiva tad rpa kriyate sarvsu sraktiu dundubhayo vadanti y vanaspatiu vk tm eva taj jayanti bhmidundubhir bhavati y pthivy vk tm eva taj jayanti sarv vco vadanti yeu lokeu vk tm eva taj jayanti sanaddh kavacina pariyantndriyasyaiva tad rpa kriyate 'tho mahvratam eva mahayanti sarve sahartvijo mahvratena stuvran adhvaryu irasodgyan maitrvaruo dakiena pakea brhmacchasy uttarea ghapati pucchenodgttman tad yady eva kuryur ekaikay stotryaystutayodgtram abhisameyu tisbhir udgttmana udgytha y irasa stotry t dadhyd aparbhis tisbhir udgytha y dakiasya pakasya stotry t dadhyd aparbhis tisbhir udgytha yottarasya pakasya stotry t dadhyt tisbhir vaikay v stuta syd atha y pucchasya stotry t dadhyt tmany eva tad agni pratidadhati svargasya lokasya samayai atho khalv hu katham adhvaryur bahvca sma gyed ity udgtaiva sarveodgyet tad eva samddha samddhv eva pratitihanti havirdhne iras stutv sarabdh pratyaca eyus te dakiena dhiyn partya pacn maitrvaruasya dhiyasyopaviya rathantarea pacadaena stuvras ta udaca sasarpeyur jaghanena hotur dhiya pacd brhmacchasino dhiyasyopaviya bhat saptadaena stuvras te yenaiva prasarpeyus tena punar nispyottaregndhra partya pacd grhapatyasyopaviya pucchenaikaviena stuvras te yenaiva nisarpeyus tena puna praspya yathyatanam upaviysandm ruhyodgttmanodgyati ta patnyo 'paghilbhir upagyanty rtvijyam eva tat patnya kurvanti saha svargal lokam aymeti kule-kule 'nna kriyate tad yat pccheyu kim ida kurvanttme yajamn annam atsyantti bryu yo vai dkitn ppa krtayati ttyam eva ppmano haraty anndas ttya pipliks ttyam parimdbhi caranti tvak ca v etal loma ca mahvratasya yat parimdas tvaca caiva tal loma ca mahvratasyptvvarundhate va vitanvanty anto vai vo 'nto mahvratam antenaiva tad antam abhivdayanti atatantrko bhavati atyur vai purua atavrya tam ullikhet prya tvpnya tv vynya tveti prpnavynn eva tad ptvvarundhate pari kumbhinyo mrjlya yantda madhv ida madhv iti sagho eva tad vayo bhtv saha svargal loka yanti dev vai vca vyabhajanta tasy yo raso 'tyaricyata tad gaurvitam abhavad anuubham anu pariplavate vg anuub vco raso gaurvitam yad gaurvitennvahas stuvate vcy eva tad vc rasa dadhati rasavad vc vadati ya evav vedeti dvyudsa bhavati svargasya v etau lokasyvasnadeau prveaiva prvam aha sasthpayanty uttareottaram ahar abhyativadanti etad vai yajasya vastana yad gaurvita yad gaurvitam anusjeyur avastan aprajasa syu sa v anyo yajas tihata ity hur vg eva na satihata iti yad gaurvitam anvaha bhavati vcam eva tat puna prayujate svaridhanam anvaha bhavati devaketra v ete 'bhyrohanti ye svaridhanam upayanti sa u vai sattria sattram upanayed ity hur ya enn devaketram abhyrohed iti na vai devaketra sna rtim rchati yat svaridhanam anvaha bhavati naiva k canrtim rchanti cyavante v ete 'sml lokd ity hur ye svaridhanam upayantti yad c svarpa yanty asmi loke pratitihanti yad ekro 'tarike yat smnmumint sarveu lokeu pratitihanti svaridhanena tuuvn sujna bhavati dev vai svargal loka yanto 'jtd abibhayus ta etat sajnam apayas tena jtram agacchan yat sujnam anvaha bhavati jtram eva gacchanti ye vai vcam annam dayanty annd bhavanti ye vitarayanti ruk bhavanti gaurvita yvva nihava etni vai smni vco 'nnam ete vg anna yad etni na cyavante vcam eva tad annam dayanti tena sarve 'nnd bhavanti abhikrntpakrntni bhavanty abhikrntpakrnta vai vco rpam plavo 'nvaha bhavati samudra v ete prasnnti ye savvatsaram upayanti yo v aplava samudra prasnti na sa tata udeti yat plavo bhavati svargasya lokasya samayai ati vivni durit taremeti yad evai duuta duasta tad etena taranti okonidhana aahamukhe bhavati par v ete parvata gacchanti ye aahasynta gacchanti yadokonidhana aahamukhe bhavati prajtyai yad vai purua svam oka gacchati sarva tarhi prajnti sarvam asmai div bhavati ekaky dkeran e vai savvatsarasya patn yad ekakaitasy v gat rtri vasati skd eva tat savvatsaram rabhya dkante tasya sniry yad apo' nabhinandanto 'bhyavayanti vicchinna v ete savvatsarasybhidkante ya ekaky dkante 'ntanmnv t bhavete rta v ete savvatsarasybhidkante ye 'ntanmnv t abhidkante tasmd ekaky na dkyam phlgune dkeran mukha v etat savvatsarasya yat phlguno mukhata eva tat savvatsaram rabhya dkante tasya sniry yat sameghe viuvn sapadyate citrpramse dkeran cakur v etat savvatsarasya yac citrpramso mukhato vai cakur mukhata eva tat savvatsaram rabhya dkante tasya na nirysti caturahe purastt pauramsy dkeran tem akaky kraya sapadyate tenaikak na saba kurvanti te prvapake suty sapadyate prvapake ms satihamn yanti prvapaka uttihanti tn uttihata paava oadhayo 'nttihanti tn kaly vg abhivadary artsur ime sattria iti te rdhnuvanti v ete savvatsara pyyayanti ya utsjanti yath vai dtir dhmta eva savvatsaro 'nutso yan notsjeyur amehena pramyuk syu pro vai savvatsara udn ms yad utsjanti pra evodnn dadhati yo dkita pramyate y savvatsarasynutsasya uk s tam cchati tad hur utsjy3 notsjy3m iti yady utsjeyur ukthny utsjeyus tad evotsa tad anutsam atho khalv hur ekatrika krya tad eva skd utsam abhyutuvanti chidro v ete savvatsara ity hur ye stomam utsjantti paum labhante stomam eva tad labhante stomo hi pau va uts sma iti vatsn apkurvanti prta paum labhante tasya vapay pracaranti tatas savanyenkaplena tata gneyenkaplena tato dadhnaindrea tata caru vaivadevena tat prtasavana satihante tata paupuroenaikdaakaplena tata savanyenaikdaakaplena tato marutvatyenaikdaakaplena tata caruaindrea tan mdhyandina savana satihante paun pracaranti tata savanyena dvdaakaplena tato vaivadevena dvdaakaplena tata carugnimrutena tat ttya savana satihante padjyena pracarya patns sayjayanti prajpatir akmayata bahu sy prajyeyeti sa etam agniomam apayat tam harat tenem praj asjata ekdaena ca vai sat stotregniomasysjataikdaena ca ms savvatsarasya t dvdaena ca stotregniomasya paryaghd dvdaena ca ms savvatsarasya tasmt praj daamso garbha bhtvaikdaam anu prajyante tasmd dvdaa nbhyatiharanti dvdaena hi parights tad ya evav veda pari jt praj ghti pra jt janayanti ts parightnm avatary atyakrmat tasy anuhya reta datt tad vaavy nyam yasmd vaav dvirets tasmd avatary apraj ttaret hi tasmd v adakiyti hi s yajam aricyattiriktasya daki syt salomatvya oaina stotredeytirikto vai oay atirikta evtirikt dadti so 'kmayata yaja sjeyeti sa mukhata eva trivtam asjata ta gyatr cchando 'nyasjyatgnir devat brhmao manuyo vasanta tus tasmt trivt stomn mukha gyatr cchandasm agnir devatn brhmao manuy vasanta tn tasmd brhmao mukhena vrya karoti mukhato hi sa karoti mukhena vrya ya evav veda sa urasta eva bhubhy pacadaam asjata ta triup chando 'nvasjyatendro devat rjanyo manuyo grma tus tasmd rjanyasya pacadaa stomas triup chanda indro devat grma tus tasmd u bhuvryo bhubhy hi sa karoti bhubhy vrya ya evav veda sa madhyata eva prajanant saptadaam asjata ta jagat cchando 'nvasjyata vive dev devat vaiyo manuyo var tus tasmd vaiyo 'dyamno na kyate prajanand dhi sas tasmd u bahupaur vaivadevo hi jgato var hy asyartus tasmd brhmaasya ca rjanyasya cdyo 'dharo hi sa sa patta eva pratihy ekaviam asjata tam anuup chando 'nvasjyata na k cana devat dro manuyas tasmc chdra uta bahupaur ayajiyo videvo hi na hi ta k cana devat 'nvasjyata tasmt pdv anejya nti vardhate patto hi sas tasmd ekaviastomn pratih pratihy hi sas tasmd anuubha chandsi nnu vyhanti ppavasyaso vidhtyai vidhti ppavasyaso bhavati ya evav veda yo vai stomn upadeanavato vedopadeanavn bhavati pro vai trivd ardhamsa pacadaa savvatsara saptadaa ditya ekavia ete vai stom upadeanavanta upadeanavn bhavati ya evav veda ime vai loks triavas triavasya vai brhmaeneme loks tri punar nav bhavanti eu lokeu pratitihati ya evav veda devat vva trayastrio 'au vasava ekdaa rudr dvdadity prajpati ca vaakra ca trayastriau sa devena yajena yajate ya evav veda yo v adhipati veddhipatir bhavati trayastrio vai stomnam adhipati purua paumn tasmn nyaco 'nye paavo 'danty rdhva puruo 'dhipatir hi sa adhipati samnn bhavati ya evav veda ea vva yajo yad agnioma ekasm anyo yaja kmyhriyate sarvebhyo 'gnioma dvdaa stotry agniomo dvdaams savvatsara savvatsara paavo 'nu prajyante tena paavya samddha dvdaa stotri dvdaa astri tac caturviati caturviatir ardhams savvatsara savvatsara paavo 'nuprajyante tena paavya samddha agnau stotram agnau astra pratitihati tena brahmavarcasasya ki jyotiomasya jyotiomatvam ity hur virja sastuta sapadyate vir vai cchandas jyoti jyoti samnn bhavati ya evav veda jyehayajo v ea yad agnioma prajpati praj asjata t asmai raihyya ntihanta sa etam agniomam apayat tam harat tato 'smai praj raihyytihanta tihante 'smai samn raihyya ya evav veda yat tv ity hur gyatra prtasavana traiubha mdhyandina savana jgata ttyasavana kva tarhi turya cchando 'nuub iti chandas v anvavalupti yajamno 'nvavalupyate akar gyatr hikro navama ekdakar triub dvdakar jagat cchandobhirevnuubham pnoti yajamnasynavalopya yo v anuubha sarvatrpi savanny anvyatt veda sarvatrsypir bhavaty e v anuup sarvatrpi savanny anvyatt tad ya eva vveda sarvatrpir bhavati yad vai rjno 'dhvna dhvayanti ye 'vnv vryavattams tn yujate trivt pacadaa ekavia ete vai stomnv vryavattams tn eva yukte svargasya lokasya samayai catuomo bhavati pratih vai catuoma pratihityai prajpatir devebhya rja vyabhajat tata udumbara samabhavat prjpatyo v udumbara prjpatya udgt yad udgtaudumbar prathamena karmanvrabhate svayaiva tad devataytmnam rtvijyya vte tm ucchrayati dyutnas tv mruta ucchrayatd diva stabhnntarika pa dha pthivm tm anvrabhata yo v sadane sdaymy avata chyy samudrasya hdaya iti yajo v yus tasya tat sadana kriyate yajo v avati tasya s cchy kriyate madhyato v tmano hdaya tasmn madhye sadasa audumbar myate nama samudrya nama samudrasya cakua ity ha vg vai samudro mana samudrasya cakus tbhym eva tan namas karoti sm ynarvhsd ity ha sma vai ynarv smna eva tan namaskaroty rtvijya kariyan yo v eva smne namasktya smnrtvijya karoti na smno hyate naina smpahate ya enam anuvyharati sa rtim rchati rg asy rjod rja me dehy rja me dhehy anna me dehy anna me dhehi prajpater v etad udara yat sada rg udumbaro yad audumbar madhye sadaso myate madhyata eva tat prajbhyo 'nnam rja dadhti tasmd yatrai ytaym kriyate tat praj aanyavo bhavanti sma devnm anna smany eva tad devebhyo 'nna rha dadhti sa eva tad rji rita prajbhya rja vibhajati uda sna udgyaty udc tdam rj bhjayati pratya sna prastauti pratc tdam rj bhjayati dakisna pratiharati daki tdam rj bhjayati prco 'nya tvija rtvijya kurvanti tasmd e di vryavattamait hi bhyih pranti brahmavdino vadanti kasmt satyt prco 'nya tvija rtvijya kurvantti viparikramyodgtra iti dim abhyai dim abhiprty iti bryt tasmt sarvsu dikv annav vidyate sarv hy abh prt prajpatir akmayata bahu sy prajyeyeti so 'ocat tasya ocata dityo mrdhno 'sjyata so 'sya mrdhnam udahan sa droakalao 'bhavat tasmin dev ukram aghata t vai sa yurtim atyajvat yurtim atijvati ya evav veda / ra prohed vnaspatyo 'si brhaspatyo 'si prjpatyo 'si prajpater mrdhsy atyyuptram asdam aha m prca prohmi tejase brahmavarcasyeti yad ha vnaspatya iti satyenaivaina tat prohati yad ha brhaspatya iti bhaspatir vai devnm udgt tam eva tad yunakti yad ha prjpatya iti prjpatyo hy ea devaty yad droakalao yad ha prajpater mrdheti prajpater hy ea mrdhna udahanyata yad htyyuptram ity ati hy etad anyni ptri yad droakalao devaptra droakalaa devaptr bhavati ya evav veda brhmaa ptre na mmseta ya brhmaam iva manyate pra devaptram pnoti na manuyaptrc chidyate vg vai devebhyo 'pakrmat spa prviat t dev punar aycas t abruvan yat punar dadyma ki nas tata syd iti yat kmayadhva ity abruvas t abruvan yad evsmsu manuy apta praveays tensas asmeti uddh asm pa pt bhavanti ya evav veda s punarttyakrmat s vanaspatn prviat tn dev punar aycas t na punar adadus tn aapan svena va kiku vajrea vcn iti tasmd vanaspatn svena kiku vajrea vcanti devaapt hi tv vanaspataya caturdh vcav vinyadadhur dundubhau vym ake tave tasmd e vadihai valgutam vg v vanaspatn devn hy e vg st adho-'dho 'ka droakalaa prohanti tasy vco 'varudhy upary-upary aka pavitra prayacchanty ubhayata eva vca parighanti yasya kmayetsuryam asya yaja kuryv vcav vjyeti droakalaa prohan bhubhym akan upasped asuryam asya yaja karoti vcav vkte yo 'sya priya syd anupaspann aka prohet pr vai droakalaa prn evsya kalpayati yan nv ity hur vcnyn tvijo vate kasmd udgtro vt rtvijya kurvantti yad droakalaam upasdanti tenodgtro vt prjpaty v udgtra prjpatyo droakalao droakalaa evainm rtvijyya vte prca upasdanti prco yajasygre karavmeti anabhijit v eodgt dig yat prc yad droakalaa prca prohanti dio 'bhijityai yan nv ity hur antarva prsevau yujyate 'ntar amya anavn ka udgt yoga iti yad droakalaam upasdanti sa e yogas tasmd yuktair evopasadya na hy ayukto vahati grva sasdya droakalaam adhyhanti vi vai grvo 'nna somo rra droakalao yad grvasu droakalaam adhyhanti viy eva tad rram adhyhanti ya dviyd vimukhn grva ktvedam aham amum amuyyaam amuy putram amuy vio 'mumd anndyn nirhmti nirhed via evainam anndyn nirhati yo 'sya priya syt samukhn grva ktvedam aham amuyyaam amuy putram amuy viy amuinn anndye 'dhyhmty adhyhed viy evainam anndye 'dhyhati atho tad ubhayam andtyedam aha m tejasi brahmavarcasse 'dhyhmty adhyhet tejasy eva brahmavarcasa tmnam adhyhati ya kmayeta vi rra hanym iti vyhya grvo 'dho droakalaa sdayitvopusavanam uparid abhinidadhyd idam aham amuy vi 'do rra hanmti viaiva tad rra hanti yo vai daivni pavitri veda pto yajiyo bhavati cchandsi vai daivni pavitri tair droakalaa pvayanti vasavas tv gyatrea cchandas punantu rudrs tv traiubhena cchandas punantv ditys tv jgatena cchandas punantv etni vai daivni pavitri pto yajiyo bhavati ya evav veda svarbhnur v sura ditya tamasvidhyat ta dev na vyajnas te 'trim updhvas tasytrir bhsena tamo 'phan yat prathamam aphan s kvir abhavad yad dvitya s rajat yat ttya s lohin yay varam abhyatat s uklst tasmc chukla pavitra ukra soma sa ukratvya ya dviyt tasyaite varnm api pavitre kuryt ppmanaivaina tamas vidhyati kam iva hi tamo yo 'sya priya syd saktiukla kuryj jyotir vai hiraya jyotir evsmin dadhti tasmd treya candreecchanty atrir hi tasya jyoti abhyatat pavitrav vighanti hastakryam eva tad yajasya kriyata etad v udgt hastakrya yat pavitrasya vigrahaam na hastaveyn nir cchati ya evav veda yo 'pi na vighti prd enam antaryanti ta bryd vepamna prameyasa iti vepamna eva pramyate pra ukraitu dev mansmad ratha sutao na vjty udgt dhrm anumantrayate yue me pavasva varcase me pavasva vidu pthivy divo janitrc chvantv po 'dha karant somehodgyety ha mahya tejase brahmavarcasyeti ea vai somasyodgtho yat pavate somodgtham eva sma gyati cchinna pvayanti yaja caiva pr ca satanvanti satata pvayanti yajasya satatyai bhaspatir vai devnm udagyat ta raksy ajighsan sa ya e loknm adhipatayas tn bhgadheyenopdhvat sryo m divbhyo nrbhya ptu vyur antarikbhyo 'gni prthivbhya svheti juhoti ete v e loknm adhipatayas tn bhgadheyenopsarat karoti vc vrya na sadasym rtim rcchati ya evav veda vg vai devebhyo 'pkrmat t dev anvamantrayanta s 'bravd abhgsmi bhgadheya me 'stv iti kas te bhgadheya kuryd ity udgtra ity abravd udgtro vai vce bhgadheya kurvanti tasyai juhuyd bekurnmsi ju devebhyo namo vce namo vcas pataye devi vg yat te vco madhumat tasmin m dh sarasvatyai svheti vh vai sarasvat tm eva tad bhgadheyenrabhate ya dviyt tasyaitm huti juhuyd vca manas dhyyed vcam evsya vkte bahipavamna sarpanti svargam eva tal loka sarpanti prakv iva sarpanti pratiklam iva hta svargo loka tsaranta iva sarpanti mgadharmo vai yajo yajasya nty apratrsya vca yacchanti yajam eva tad yacchanti yad vyavavadeyur yaja nirbryus tasmn na vyavavadyam pacartvija sarabdh sarpanti p-nkto yajo yvn yajas tam eva satanvanti yadi prastotvacchidyate yajasya ira chidyate brahmae vara dattv sa eva punar vartavya chinnam eva tat pratidadhti yady udgtvacchidyate yajena yajamno vydhyate 'dakia sa yajakratu sasthpyo 'thnya htyas tasmin deya yvad dsyan syt yadi pratihart 'vacchidyate paubhir yajamno vydhyate paavo vai pratihart sarvavedasa deya yadi sarvavedasa na dadti sarvajyni jyate adhvaryu prastara harati yajamno vai prastaro yajamnam eva tat svargal loka harati yajo vai devebhyo 'vo bhtvpkrmat ta dev prastaresamayas tasmd ava prastarea samjyamna upvarabhate yad adhvaryu prastara harati yajasya nty apratrsya prajpati paun asjata te 'smt s aanyanto 'pkrmas tebhya prastaram anna pryacchat enam upvartanta tasmd adhvaryu prastara ad iva vidhyo vidhtim iva hi ta paava upvartante upaina paava vartante ya evav veda prastaram sadyodgyed dhavio 'skandya yajamna tu svargl lok avaghti ahvatopaspatodgeya tensya havir askanna bhavati na yajamna svargl lokd avaghti ctvlam avekya bahipavamna stuvanty atra v asv ditya st ta dev bahipavamnena svargal lokam aharan yac ctvlam avekya bahipavamna stuvanti yajamnam eva tat svargal loka haranti sa tu vai yajena yajetety hur yasya virja yajamukhe dadhyur iti navabhi stuvanti hikro daamo dakar vir virjam evsya yajamukhe dadhti navabhi stuvanti pr prair evaina samarddhayanti hikro daamas tasmn nbhir anavat daam prnm navabhi stuvanti navdhvaryu prtasavane grahn ghti tn eva tat pvayanti te prn utsjanti prajpatir vai hikras trayo bahipavamnyo yad dhiktya prastauti mithunam evsy yajamukhe dadhti prajananya ea vai stomasya yogo yad dhikro yad dhiktya prastauti yuktenaiva stomena prastauti ea vai smn raso yad dhikro yad dhiktya prastauti rasenaivait abhyudya prastauti rayebhyo v etat paubhya stuvanti yad bahipavamnam ekrpbhi stuvanti tasmd ekarp ray paava parcbhi stuvanti tasmt parca prajyante parco vitihante aparirite stuvanti tasmd aparight ray paava bahi stuvanty antar anuasanti tasmd grmam htair bhujate grmebhyo v etat paubhya stuvanti yad jyair nnrpai stuvanti tasmn nnrp grmy paava punarabhyvarta stuvanti tasmt pretvarya pretya punar yanti paririte stuvanti tasmt paright grmy paava amumai v etal lokya stuvanti yad bahipavamna sakd dhiktbhi parcbhi stuvanti sakd dhto 'sau par loka asmai v etal lokya stuvanti yad jyai punarabhyvarta stuvanti tasmd ayal loka puna-puna prajyate parco v ete pr bahvantty hur ye parcbhir bahipavamnbhi stuvata ity vatm uttam gyet prn dhtyai cyavante v ete 'sml lokd ity hur ye parcbhir bahipavamnbhi stuvata iti rathantaravaram uttam gyed iya vai rathantaram asym eva pratitihati upsmai gyata nara iti grmakmyapratipada kuryt naro vai devn grmo grmam evsm upka upa v annam-annam evsm upka upou jtam apturam iti prajkmya pratipada kuryt upa vai praj t jtam ity evjjanat sa na pasvasya a gava iti pratipada kuryt y sam mahdeva pan hanyt sa na pavasva a gava iti catupade bheaja karoti a janyeti dvipade am arvata ity ekaaphya viea vai t samm oadhayo 'kt bhavanti y sam mahdeva pan hanti yac cha rjann oadhbhya ity hauadhr evsmai svadayaty ubhayyo 'smai svadit pacyante 'kapacy ca kapacy ca pavasva vco agriya iti pratipada kuryd ya kmayeta samnn reha syd iti pavasva vco agriya ity agram evaina pariayati rr vai vco 'gra riyam evsmin dadhti ete asgram indava iti bahubhya pratipada kuryt eta iti sarvn evainn ddhyai bhty abhivadati eta iti vai prajpatir devn asjatsgram iti manuyn indava iti pits tira pavitra iti grahn ava iti stotrav vivnti astram abhi saubhagety any praj yad eta iti tasmd yvanta evgre devs tvanta idnm sarvn vddhim rdhnuva sthiteva hy e vyhti yad asgram iti tasmn manuy va-va sjyante yad indava itndava iva hi pitara mana iva ynt praj s ddhim rdhnuvas tm dhnuvanti yem evav vidvn et pratipada karoti chandsi vai somam haras ta gandharvo vivvasu paryamut. tenpa prviat ta devat anvaicchas ta viur apsu paryapayat sa vyakkad aya n3 n3 iti ta pad prsphurat tasmt pthag indavo 'sjyanta sa devatbhyo 'bhitas tihantbhya ete asgram indava iti prbravd bahipavamnena vai yaja sjyate yad ete asgram indava iti prastauti yajam eva tat sa devatbhya prha vyddha v etad apaavya yat prtasavanam ania hi yad im asmabhya sayatam ity ha prtasavanam eva tad ivat paumat karoti davidytaty ruceti vrtya pratipada kuryt davidytaty receti vai gyatry rpa pariobhantyeti triubha kpety anuubha som ukr gavira iti jagaty sarve v e cchandas rpa cchandsva khalu vai vratopade pratipad bhavati svenaivains tad rpea samardhayati vddh v eta indriyea vryea yad vrta indriya vrya chandsndriyeaivainn vryea samardhayati agna yi pavasa iti pratipada kuryd ye dkitn pramyate apt iva v ete ye dkitn pramyate yady egnipvamn pratipad bhavaty agnir evainn niapati pavamna punti yad yty ha ya eva jvanti tev yur dadhti no mitrvarueti jyogmayvine pratipada kuryt apakrntau v etasya prpnau yasya jyog mayati prpnau mitrvaruau prpnv evsmin dadhti apaghnan pavate mdho 'pa somo arva ity antam abhiasyamnya pratipada kuryt arvo v ete ye 'ntam abhiasanti tn evsmd apahanti gacchann indrasya niktam iti ptam evaina yajiyam indrasya nikta gamayati v pavasva dhrayeti rjanyya pratipada kuryd v vai rjanyo vam evaina karoti marutvate ca matsara iti maruto vai devn vio viam evsm anu niyunakty anapakrmuksmd vi bhavati viv dadhna ojasety ojasaivsmai vryea via purastt parighty anapakrmuksmd vi bhavati pavasvendo vsuta iti pratipada kuryd ya kmayeta jane ma dhyeteti kdh no yaaso jana iti janatym evsm dhyate yuva hi stha sva pat iti dvbhy pratipada kuryt samvadbhjv evainau yajasya karoty ubhau yajayaasenrpayati prsya dhr akarann iti vikmya pratipada kuryt prsya dhr akarann iti divo vi cyvayati va sutasyaujasa ity antarikt dev anu prabhata ity asmin loke pratihpayati ojas v etad vryea pradyate yad apratta bhavati yad va sutasyaujasa ity haujasaivsmai vryea divo vi prayacchati tay pavasva dhray yay gva ihgama janysa up no gham iti pratipada kuryd ya kmayetopa m jany gvo nameyur vindeta me jany g rram iti yad e pratipad bhavaty upaina jany gvo namanti vindate 'sya jany g rram ime vai lok gyatra tryvd geya trayo hme lok yat tryvd gyaty ebhir evaina lokai samimte dvir avanarded dhi kuryt ttyam yat trir avanardaty ati tad gyatra recayati yo vai gyatrepratihtenodgyaty apratihno bhavati hikro vai gyatrasya pratihra sa manas dhyeya pratihtena gyatreodgyati pratitihati yo v ebhyo lokebhyo gyatra gyati naibhyo lokebhya vcyata ima ena lok rjjbhisavasate mandram ivgra dadttha trataram atha tratama tad ebhyo lokebhyo 'gst anirukta geyam etad vai gyatrasya krra yan nirukta yad anirukta gyati krram evsya parivakti pro gyatra na vyavnyt prasyvicchedya yadi vyavniti pramyuko bhavati yadi na vyavniti sarvam yur eti yadi vyavnyn madhya co vyavnyt pro vai gyatra pra svara pram eva tan madhyata tman dadhti sa sarvam yur eti i paukmya nidhana kuryt sva svargakmya yao brahmavarcasakmyyur mayvine hasty abhicarate ete vai gyatrasya doh brahmavarcasas paumn bhavati ya evav veda prajpatir devebhya tmna yaja ktv pryacchat te 'nyo 'nyasm agrya ntihanta tn abravd jim asminn iteti ta jim yan yad jim yas tad jynm jyatvam sa indro 'ved agnir v idam agra ujjyeyatti so 'bravd yataro nv idam agra ujjayat tan nau saheti so 'gnir agra udajayad atha mitrvaruv athendro 'thaiaik hotrnujjitst sa indro 'gnim abravd yat sahvocvah yan nau tad iti saiaindrgny adhyardham agne stotram adhyardham indrasya catvri santi a devatyni adh vihito yajo yvn yajas tam evrabhate sarvi svry jyni taj jmi nndevatyai stuvanty ajmityai grmyebhyo v etat paubhya stuvanti yad jyai punarabhyvarta stuvanti tasmt parca prjyante pratyaca prajyante tasmd u pretya punar yanti etvat vva mdhyandina savana pupuve tribhi ca cchandobhi pacabhi ca smabhi yan mdhyandinena pavamnena stuvanti mdhyandinam eva tat savana pvayanti etvanti vva sarvi smni yvanti mdhyandine pavamne gyatra nidhanavad anidhanam aiam yan mdhyandinena pavamnena stuvanti sarvair eva tat smabhi stuvanti tm vai yajasya pavamno mukha gyatr pro gyatra yad gyatry gyatrea stuvanti mukhata eva tat prn dadhati prpn v etni cchandsi pro gyatr vyno bhaty apnas triub yad etai chandobhi stuvanti prpnnm avicchedya ime vai lok etni cchandsy ayam eva gyatry aya madhyamo bhaty asv uttamas triub yad eta chandobhi sahitai stuvanty e loknm avicchedya yad anyac chando 'ntar vyaveyd iml lokn vicchindyt gyatrea stutv nidhanavat stuvantya vai gyatry asym eva tad yatana kriyate yad anidhanengre stuyur anyatano yajamna syt nidhanavat stuvanti vrya vai gyatr vrya nidhana vryeaiva tad vrya samardhayati aiena bhatm rabhante paavo v i paavo bhat pauv eva tat pan dadhti bhaty bhyihni smni bhavanti tatrpi triidhanam abaliha iva v aya madhyami lokas tasyaiva tad yatana kriyate triidhana bhavati tri savann chidri tni tenpidhyante triidhana bhavati traya ime lok ev eva lokeu pratitihati triidhana bhavaty etena vai mdhyandina savana pratihita yat triidhana yat triidhana na syd apratihita mdhyandina savana syt dvyakari nidhanni bhavanti dvipd yajamno yajamnam eva yaje pauu pratithpayati anidhanam antato bhavati svargasya lokasynatipdya yan nidhanavat syd yajamna svargl lokn nirhanyt svra bhavati svarea vai devebhyo 'ntato 'nndya pradyate svareaiva tad devebhyo 'ntato 'nndya prayacchati gyatra purastd bhavati svram antata pro vai gyatra pra svara prn evatad ubhayato dadhti tasmd ubhayata pr paava yad gyatra purastd bhavati svram antata prair eva praity apne pratitihati etad vai yajasya svargya yan mdhyandina savana mdhyandinasya pavamna pavamnasya bhat yad bhaty stotre daki dyante svargasyaiva tal lokasyyatane dyante dev vai cchandsy abruvan yumbhi svargyal lokam aymeti te gyatr pryujata tay na vypnuvas triubha pryujata tay na vypnuva jagat pryujata tay na vypnuvann anuubha pryujata taylpakdi na vypnuvas ta s di rasn prabhya catvry akary updadhu s bhaty abhavat tayeml lokn vypnuvan bhat mary yayeml lokn vypmeti tad bhaty bhattvam pan v asyntn updadhu paavo vai bhat yad bhaty stotre daki dyante sva eva tad yatane dyante yan nv ity hur anyni cchandsi varysi kasmd bhaty ucyata e hml lokn vypnon nnyac chanda ki cana yni sapta caturuttari cchandsi tni bhatm abhisapadyante tasmd bhaty ucyate yan nv ity hur gyatra prtasavana traiubha mdhyandina savana jgata ttyasavana kasmd bhaty madhyandine stuvantti bahipavamnena vai dev ditya svargal lokam aharan sa ndhriyata ta bhaty madhyandine 'stabhnuvas tasmd bhaty madhyandina stuvanty ditya hy e madhyandine ddhra yair u kai ca cchandobhir madhyandine stuvanti tni triubham abhi sapadyante tasmt triubho nayanti mdhyandint savant prajpatir akmayata bahu sy prajyeyeti sa ocann amahyamno 'tihat sa etad mahyavam apayat tenem praj asjata t s amahyanta yad amahyanta tasmd mahyavam t asmt s apkrmas ts divi sad bhmy dada iti prn datta t ena prev tteu punar upvartanta tbhya ugra arma mahi rava iti puna prn pryacchat t asmd ud evyodhas ts staua iti manyn avt tato vai tasmai t raihyytihanta tihante 'smai samn raihyya ya evav veda prajn ca v e si ppavasya ca vidhtir yad mahyavam vidhti ppavasyaso bhavati ya evav veda dev vai yaaskm sattram satgnir indro vyur makhas te 'bruvsn yan no yaa ccht tan na sahsad iti te makha yaa rcchat tad dypkrmat tad asya prsahditsanta ta paryayatanta svadhanu pratihbhytihat tasya dhanurrtnir rdhv patitv iro 'cchinat sa pravargyo 'bhavad yajo vai makho yat pravargya pravjanti yajasyaiva tac chira pratidadhati tad dev yao vyabhajanta tasygn raurava prbhata tad vai sa pauvrya prbhata paavo vai rauravam paumn bhavati ya evav veda agnir vai rras tasyaitad rauravam asur vai devn paryayatanta tata etv agn rrau vivacau stobhv apayat tbhym enn pratyauat te pratyuyam aravanta yad aravanta tasmd rauravam athendro yaudhjaya prbhata tad vai sa vajra prbhata vajro vai yaudhjayam vajra bhrtvyya praharati ya evav veda indro vai yudhjit tasyaitad yaudhjayam yudh mary ajaimeti tasmd yaudhjayam atha vyur auana prbhata tad vai sa prvrya prbhata pr v auanam sarvam yur eti ya evav veda vyur v uanas tasyaitad auanam uan vai kvyo 'sur purohita st ta dev kmadughbhir apmantrayanta tasm etny auanni pryacchan kmadugh v auanni kmadugh enam upatihante ya evav veda prajpatir akmayata bahu sy prajyeyeti sa t manasdhyyat tasya yan manasy st tad bhat samabhavat sa dadhta garbho vai me 'yam antarhitas tav vc prajanay iti sa vca vyasjata s vg rathantaram anvapadyata ratham ary kepltrd iti tad rathantarasya rathantaratvam tato bhad anu prjyata bhan mary ida sa jyog antarabhd iti tad bhato bhattvam yath vai putro jyeha eva bhat prajpate jyehabrhmaa v etat pra jyaihyam pnoti ya evav veda yan nv ity hur bhat prva prajpatau samabhavat kasmd rathantara prva yogam naa iti bhad eva prva samabhavad rathantara tu prva sysjata tasmt prva yogam nae tayo samna nidhanam st tasmin ntihet ta jim ait tayor has iti bhat pram udajayad as iti rathantaram apnam abhisamaveata prpnau vai bhadrathantare jyog mayvina ubhe kuryd apakrntau v etasya prpnau yasya jyog mayati prpnv evsmin dadhti yan nv ity hur ubhe bhadrathantare bahiridhane kasmd bhad bahiridhanni bhajate 'ntaridhanni rathantaram iti pro bhat tasmd bahiridhanni bhajate bahir hi pro 'pno rathantara tasmd antaridhanni bhajate 'ntar hy apna mahvkau vai bhadrathantare nidhanena samarpye yad vai mahvkau samcchete bahu tatra vibhagna prabhagna ete aira vai bhad aia rathantara mano vai bhad vg rathantara sm a vai bhad g rathantara pro vai bhad apno rathantaram asau vai loko bhad aya rathantaram etni manasnvkyodgyet kptbhym evbhym udgyati paavo vai bhadrathantare akarea prathamy (?) ca prastauty aaphs tat pan avarundhe dvyakareottarayor co prastauti dvipd yajamno yajamnam eva yaje pauu pratihpayati packarea rathantarasya pratiharati pkts tat pan avarundhe caturakarea bhata pratiharati catupadas tat pan avarundhe na vai bhan na rathantaram eka chando 'yacchat tata kakubhv uttare updadhus tasmd bhat pratham kakubhv uttare tasmd bhadrathantare ekarcena kurvanti na hi te eka chando 'yacchat nava bhato rohn rohati nava pr prn evvarundhe trn prathamy rohati bhta bhavad bhaviyat tn evvarundhe trn madhyamy rohaty tmna praj pa+s tn evvarundhe trn uttamy rohati traya ime lok ev eva lokeu pratitihati sarvn kmn avarundhe ya evav vidvn bhato rohn rohati vajrea v etat prastotodgtram abhipravartayati yad rathantara prastauti samudram antardhyodgyed vg ity deyav vg vai samudra samudram evntardadhty ahisyai balavad geya vajram eva pravtta pratyudghti balval kurvat geyam abhilobhayateva vajram evbhilobhayati kipra geya svargasya lokasya samayai devaratho vai rathantaram akarekarea pratihpayatodgeyam arerea hi ratha pratitihati yo vai devaratham ananvlabhytihaty avsmt padyata iya vai devaratha imm labhyodgyen nsmd avapadyate vara vai rathantaram udgtu caku pramathito prastuyamne samlet svarda prativketa naina cakur jahti prajanana vai rathantara yat tasthua ity hsthyukodgtur vg bhavaty api prajanana hanty asthua iti vaktavya susthua iti v sthyukodgtur vg bhavati na prajananam api hanti phni v asjyanta tair dev svargal lokam yas te rathantara mahimn naknod utpatat tasya vaiho mahimno vinidhya tena stutv svargal lokam ait tn sabhtyodgyet yas te gou mahim yas te apsu rathe v te stanayitnau ya u te yas te agnau mahim tena sabhava rathantara draviavan na edhi apo v tvyam rcchat tsv vyu phe vyavartata tato vasu vma samabhavat tasmin mitrvaruau paryapayat tv abrtv vma mary ida devev jnti tasmd vmadevyam tat parighantv abrtm idam avidveda nau mbhyartihvam iti tat prajpatir abravn mad v etad dhy ajani mama v etad iti tad agnir abravn m (?) v etad annam ajani mama v etad iti tad indro 'bravc chrehasth v etad aha va reho 'smi mama v etad iti tad vive dev abruvann asmaddevatya v etad yad adbhyo 'dhi samabhd asmka v etad iti tat prajpatir abravt sarve na idam astu sarva idam upajvmeti tat pheu nyadadhu sarvadevatya vai vmadevyam yat kavatu tena prjpatya ko hi prajpatir yad aniruktsu tena prjpatyam anirukto hi prajpati yad gyatru tengneya gyatracchand hy agni yat pheu nyadadadhus tenaindra sarvi hi phnndrasya nikevalyni yan maitrvaruo 'nuasati tena maitrvaruam yad bahudevatyam uttama pada tena vaivadeva sarvev eva rpeu pratitihati prajpatir v et gyatr yonim apayat sa ddhtsmd yone phni sj iti sa rathantaram asjata tad rathasya ghoo 'nvasjyata sa bhad asjata tat stanayitnor ghoo 'nvasjyata sa vairpam asjata tad v tasya ghoo 'nvasjyata sa vairpam asjata tad agner ghoo 'nvasjyata sa akvarr asjata tad ap ghoo 'nvasjyata sa revatr asjata tad gav ghoo 'nvasjyata etair v etni saha ghoair asjyanta sarve 'smin gho sarv puy vco vadanti ya evav veda pit vai vmadevya putr phni etasmd v etni yoner asjyanta tasmt phn stotra vmadevyennuuvanti ntyai yad dhi putro 'nta carati pit tac chamayati aya vai loko madhyamo vmadevyam etasmd v imau lokau vivacv asjyet bhac ca ratantara ca yad rathantarea stuvanti ye rathantar paavo 'ntarka ta uparayanti yad bhat stuvanti ye brhat paavo 'ntarka ta uparayanti te vmadevyasya stotrevaruddh dhruva sno vmadevyenodgyet panm upavtyai upaina paava vartante ya evav veda antarika vai vmadevyam adhnvatevodgeyam adhtam ivntarika paavo vai vmadevyam ahisatevodgeya panm ahisyai katham iva vmadevya geyam ity hu yathkul putrn sadaysabhindant harati yath vto 'psu anair vti svadhr vmadevya geyam yo vai svadhr vmadevya gyati svadhr bhavati yty asynyo niynena nnyasya niynena yti na bhato na rathantarasynurpa geya svenaivyatanena geyam yatanavn bhavati dev vai pan vyabhajanta te rudram antaryas tn vmadevyasya stotra upekate anirukta geyam yan nirha rudrya pan apidadhti rudras t sam pan dhtuko bhavati revatu vmadevyena paukma stuvta po vai revatya paavo vmadevyam adbhya evsmai pan prajanayati anavarti pauto bhavati praj svasya mliteva bhavati kavatbhyo hy eti prajpate imau vai lokau sahst tau viyantv abrtv vivhav vivahvahai saha nv astv iti tayor ayam amumai yaita pryacchan naudhasam asv asmai tata enayor nidhane viparyakrmat devavivho vai yaitanaudhase pravasysa vivham pnoti ya evav veda ito v ime lok rdhv kalpamn yanty amuto 'rvca kalpamn yanti yad rathantarea stuvantmal loka tena yunakty antarikav vmadevyena naudhasenmu yad bhat stuvanty amul loka tena yanakty antarikav vmadevyena yaitenemam kptn iml lokn upste ya evav veda bhadrathantare vai aitanaudhase yad rathantarya naudhasa prati prayujanti bhad evsmai tat prati prayujanti bhad dhy etat paro'ka yan naudhasa yad bhate yaita prati prayujanti rathantaram evsmai tat prati prayujanti rathantara hy etat paro'ka yac chyaitam ubhabhy bhadrathantarbhy stute ya evav veda dev vai brahma vyabhajanta t nodh kkvata gacchat te 'bruvann ir na gas tasmai brahma dadmeti tasm etat sma pryacchas tasmn naudhasa brahma vai naudhasam brahmavarcasakma etena stuvta brahmavarcas bhavati athaitac chyaitam prajpati pan asjata te 'smt s apkrmas tn etena smnbhivyharat te 'sm atihanta te ety abhavan yac chety abhavas tasmc chyaita paavo vai yaitam paukma etena stuvta paumn bhavati prajpati praj asjata t s aocas t yaitena hum ity abhyajighrat tato vai t samaidhanta samedhante t sam praj yatraiva vidv chyaitenodgyati ea vai yajamnasya prajpatir yad udgt yac chyaitena hi karoti prajpatir eva bhtv praj abhijihgrati vasunidhana bhavati paavo vai vasu pauv eva pratitihati kraidhana kvav vaakraidhanam abhicarayasya brahmasma kuryd abhinidhana mdhyandine pavamne deveur v e yad vaatkro 'bhti v indro vtrya vajra prharad abhtyevsmai vajra prahtya devev vaakrea vidhyati traikakubha paukmya brahmasma kuryt tvam aga praasia ity etsu indro yatn slvkebhya pryacchat te traya udaiyanta ryovjo bhadgiri pthuramis te 'bruvan ko na putrn bhariyantty aham intndro 'bravt ts trikakub adhinidhycarat sa etat smpayad yat trikakub apayat tasmt traikakubham sa tmnam eva punar updhvat tvam aga praasio deva aviha martya na tvad anyo maghavann asti ca maritendra bravmi te vaca iti sa etena ca pragthenaitena smn sahasra pan asjata tn ebhya pryacchat te pratyatihan ya paukma syd yah pratihkma etasmin pragtha etena smn stuvta pra sahasra pan pnoti pratitihati trivrya v etat sma trndriyam aindrya ca aindra smaindreti nidhanam indriya eva vrye pratitihati traioka jyogmayvine brahmasma kuryt ime vai lok sahsas te 'ocantas tem indra etena smn ucam aphan yat tray ocatm aphas tasmt traiokam ysmd aphan s pucal prviad ym antarikt s klba ym amumt sainasvinam tasmt te naitavy ya em meti tasm eva uco 'pabhajate uc v ea viddho yasya jyog mayati yat traioka brahmasma bhavati ucam evsmd apahanti diveti nidhanam upayanti vyuir vai div vy evsmai vsayati kraidhana kva pratihkmya brahmasma kuryt kavo v etat smarte nidhanam apayat sa na pratyatihat sa vadaasyiti kuvata upot sa tad eva nidhanam apayat tato vai sa pratyatihad yad etat sma bhavati pratihityai vasihasya janitra prajkmya brahmasma kuryt vasiho v etat putrahata smpayat sa prajay paubhi prjyata yad etat sma bhavati prajtyai tharvaa lokakmya brahmasma kuryt atharvo v etal lokkm smpayas tenmartyal lokam apayan yad etat sma bhavati svargasya lokasya prajtyai abhvarta bhrtvyavate brahmasma kuryt abhvartena vai dev asurn abhyavartanta yad abhvarto brahmasma bhavati bhrtvyasybhivtyai ryantya yajavibhraya brahmasma kuryt prajpatir uasam adhyait sv duhitara tasya reta parpatat tad asy nyaicyata tad ard ida me m duad iti tat sad akarot pan eva yac chryantya brahmasma bhavati rti caivena sac ca karoti dev ca v asur caiu lokev aspardhanta te dev prajpatim updhvas tebhya etat sma pryacchad etenainn klayiyaddham iti tenainn ebhyo lokebhyo 'klayanta yad aklayanta tasmt kleyam ebhyo vai lokebhyo bhrtvya klayate ya evav veda stomo vai deveu taro nmsd yajo 'sureu vidadvasus te devs tarobhir vo vidadvasum iti stomena yajam asurm vjata stomena yaja bhrtvyasya vkte ya evav veda shdy vai nma dev sas te 'vacchidya ttyasavana mdhyandinena savanena saha svargal lokam yas tad dev lokeyena samatanvan yat kleya bhavati ttyasavanasya satatyai vidadvasu vai ttyasavana yat tarobhir vo vidadvasum iti prastauti ttyasavanam eva tad abhyativadati sarvi vai rpi kleya yat padaprastva tena rthantara yad bhato rohn rohati tena brhata yat stobhavn pratihras tena brhata yad dravadia tena rthantara sarvev eva rpeu pratitihati sdhy vai nma dev sas te sarvea yajena saha svargal lokam yas te devchandsy abruvan somam harateti te jagat prhivan s try akari hitvaikkar bhtvgacchat triubha prhivan saikam akara hitv tryakar bhtvgacchad gyatr prhiva caturakari vai tarhi cchandsy san s tni ckari haranty gacchad akar bhtv tri ca savanni hastbhy dve savane dantair dav ttyasavana tasmd dve aumat savane dhta ttyasavana dantair hi tad dav dhayanty aharat tasya ye hriyamasyava parpatas te ptk abhavan yni pupy avyanta tny arjjunni yat prprothat te praproths tasmt ttyasavana iram avanayanti yam eva ta gva somam adanti tasya ta rasam avanayanti sasomatvya te triub jagatyai gyatrm abrtm upa tvyveti sbravt ki me tata syd iti yat kmayasa ity abrt sbvravn mama sarva prtasavanam aham uttare savane praaynti tasmd gyatra prtasavana gyatry uttare savane praayati tn triup tribhir akarair upait saikdakar bhtv prjyata t jagaty ekenkareopait s dvdakar bhtv prjyata tasmd hur gyatr vva sarvi cchandsi gyatr hy etn pon puyanty aid iti indras ttyasavand bbhatsamna udakrmat tad dev svdihayeti asvadayan madihayeti madvad akurvan pavasva soma dhrayety apvayann indrya ptave suta iti tato vai tad indra upvartata yat svdihay madihayeti prastauti ttyasavanasya sendratvya svdih vai deveu paava san madih asureu te dev svdihay madihayeti pan asurm avjata pan bhrtvyasya vkte ya evav veda tsu sahitam sdhy vai nmadev sas te 'vacchidya ttyasavana mdhyandinena savanena saha svargal lokam yas tad dev sahitena samadadhur yat samadadhus tasmt sahitam kleya purastd bhavati sahitam uparid etbhy hi ttyasavana satyate sarvi vai rpi sahita yat padaprastva tena rthantara yad bhato rohn rohati tena brhata yad padanidhana tena rthantara sarvev eva rpeu pratitihati uikkakubhv ete bhavata uikkakubbhy v indro vtrya vajra prharat kakubhi parkramatoih prharat tasmt kakubho madhyama pada bhyihkara parkramaa hi tad abhi samauhat tasmd uiha uttama pada bhyihkara puro gurur iva hi vajra vajra bhrtvyya praharati ya evav veda nsike v ete yajasya yad uikkakubhau tasmt samna chanda sat nn yajav vahatas tasmt samny nsiky saty nn prv uccarata pr v uikkakubhau tasmt tbhy na vaa kurvanti yad vaa kuryu prn agnau pradadhyu tsu sapha vipham iva vai ttyasavana ttyasavanasya saphatvythaukalam etena vai prajpati pukaln pan asjata teu rpam adadhd yad etat sma bhavati pauv eva rpa dadhti purojit vo andhasa iti pady ckary ca virjau bhavata padyay vai dev svargal lokam yann akaryay ayo nu prjnn yad ete pady ckary ca virjau bhavata svargasya lokasya prajtyai tsu yvvam yvvam rvannasa sattram sna dhanvodavahan sa etat smpayat tena vim asjata tato vai sa pratyatihat tato gtum avindata gtuvid v etat sma vindate gtu pratitihaty etena tuuvna indras ttyasavand bbhatsamna udakrmat ta dev yvlvenaihyi ehiyety anvhvayan sa upvartata yad etat sma bhavati ttyasavanasya sendratvya athaitad ndhgavam andhgur v etat paukma smpayat tena sahasra pan asjata yad etat sma bhavati pan puyai madhye nidhanam aia bhavaty etena vai ttyasavana pratihita yan madhye nidhanam aia na syd apratihita ttyasavana syt dakara madhyato nidhanam upayanti dakar vir virjy eva pratitihati abhi priyi pavata iti kva prjpatya sma praj vai priyi paava priyi prajym eva pauu pratitituu pratitihati ram v etau yajasya yad auanakve devakoo v ea yajam abhisamubjito yad ete antato bhavato yajasyriyai dev vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajyajyam abhavat brahmao v ea raso yad yajyajya yad yajyajyena stuvanti brahmaa eva rase yaja pratihpayati yonir vai yajyajyam etasmd vai yone prajpatir yajam asjata tasmd yajyajyam tasmd v etena pur brhma bahipavamnam astoata yoner yaja pratanavmah iti yaja tata stuvanti yonau yaja pratihpayati asureu vai sarvo yaja st te dev yajyajyam apayas te yaj-yaj vo agnaya ity agnihotram avjata gir-gir ca dakasa iti darapramsau pra-pra vayam amta jtavedasam iti cturmsyni priya mitra na asiam iti saumyam adhvaram yaj vo agnaye gir ca dakase pra vayam amta jtavedasa priya mitra na asiam iti vai tarhi cchandsy sas te dev abhyrambham abhinivartya cchandobhir yajam asurm avjata chandobhir yaja bhrtvyasya vkte ya evav veda etad dha sma v ha kmba svyavo brahm ltavya ka svid adya iumr yajapathe 'pyast gariyati e vai iumr yajapathe 'pyast yajyajya yad gir-girety htmna tad udgt girati aira ktvodgeyam iry yaja pratihpayaty apramyuka udgt bhavati vaivnare v etad udgttmna pradadhti yat pra-pra vayam ity ha prapr vayam iti vaktavyav vaivnaram eva parikrmati yo vai nihnuvna cchanda upaiti ppyn ujjagivn bhavaty etad vai nihnuvna cchando yan na asiam iti nu asiam iti vaktavya suasiam iti v na nihnuvna chanda upaiti vasyn ujjagivn bhavati yasya vai yaj vgant bhavanti vca chidrea sravanty ete vai yaj vgant ye yajyajynt etad vca chidra yad anta yad agniomayjy antam ha tad anv asya yaja sravaty akarentata pratihpyam akareaiva yajasya cchidram api dadhti virjo v etad rpa yad akara virjy evntata pratitihati ito vai prtar rdhvi cchandsi yujyante 'muto 'vci yajyajyasya stotre yujyante yaj vo agnaye gir ca dakasa iti dvdakara pra vayam amta jtavedasam ity ekdakara priya mitran na asiam ity akaram anuubham uttam sapdayatya v anuub asym eva pratitihati vg v anuub vcy eva pratitihati jyaihya v anuub jaihya eva pratitihati katham iva yajyajya geyam ity hur yathnavn prasrvayama ittham iva cettham iva ceti vaivnara v etad udgtnu prasdann etty hur yad yajyajyasyarca sapratyheti parikrmatevodgeyav vaivnaram eva parikrmati vaivnare v etad adhvaryu sadasyn abhisjati yad yajyajyasya stotram upvartayati prvtenodgeyav vaivnarenabhidhya na ha tu vai pitara prvta jnanti yajyajyasya vai stotre pitaro yathyatha jijsanta karbhy prvtya tad eva prvta tad aprvta jnanti pitaro na vaivnaro hinasti apa pact patnya upasjanti vaivnaram eva tac chamayanty po hi nti atho reta eva tat sicanty po hi reta dakin rn abhiicanti dakiato hi reta sicyate mahad iva pratyhya mana evsya taj janayanti udgtr patn sakhypayanti retodheyya hikra prati sakhypayanti hiktd dhi reto 'dhyata ttyy sakhypayanti trivad dhi reta dev v agniomam abhijityokthni naknuvann abhijetu te 'gnim abruvas tvay mukheneda caymeti so 'bravt ki me tata syd iti yat kmayasa ity abruvan so 'bravn maddevatyskthni praayn iti tasmd gneykthni praayanti tasmd u gyatru gyatracchand hy agni te 'gni mukha ktv skam avenbhyakrman yat skam avenbhyakrmas tasmt skamavam tasmt skamavenokthni praayanty etena hi tny agre 'bhyajayan sa indro 'bravt ka cha cedam anvavaiyva ity aha ceti varuas tav varuo 'nvatihad indra harat tasmd aindrvaruam anuasyate sa evbravt ka cha cedam anvavaiyva ity aha ceti bhaspatis ta bhaspatir anvatiad indra harat tasmd aindrbrhaspatyam anuasyate sa evbravt ka cha cedam anvavaiyva ity aha ceti vius ta viur anvatiad indra harat tasmd aindrvaiavam anuasyate pan v ebhyas tn harat paavo v ukthni paukma ukthena stuvta paumn bhavati bhat v indro vtrya vajra prharat tasya teja parpatat tat saubharam abhavat jmi v etad yaje kriyata ity hur yad rathantara pha rathantara sadhir nntar bhat stuvantti yat saubharea stuvanti bhataiva tad antar stuvanti bhato hy etat tejo yat saubharam yadi bhat smtirtra syt saubharam ukthn brahma sma krya bhad eva tat tejas samardhayati yadi rathantarasmn saubhara kuryd ajmityai devn vai svargal loka +yat dio 'vlyanta t saubhareo ity udastabhuvas tato vai t adhanta tata pratyatihas tata svargal loka prjnan ya svargakma syd ya pratihkma saubharea stuvta pra svargal loka jnti pratithati prajpati praj asjata t s anyas tbhya saubhareorg ity anna pryacchat tato vai t samaidhanta samedhante t sam praj yatraivav vidvn saubhareodgyati t abruvan subhta no 'bhrr iti tasmt saubharam vi v abhyast pryacchad annam eva yo vikma syd yo 'nndyakmo ya svargakma saubharea stuvta hiti vikmya nidhana kuryd rg ity anndyakmyo iti svargakmya sarve vai km saubhara sarvev eva kmeu pratitihati athaitan nrmedham nmedhasam girasa sattram sna vabhir abhyhvayan so 'gnim updhvat phi no agna ekayeti tav vaivnara paryudatihat tato vai sa pratyatihat tato gtum avindata gtuvid v etat sma vindate gtu pratitihaty etena tuuvna naiva hy etad ahno rpa na rtrer yad ukthnm kakup prathamthoig atha purauig anuup tennuubho nayanty acchvkasmna hrivara bhavati asur v eu lokev sas tn dev haririyam ity asml lokt prudanta virjasty antarikd divo-diva ity amumt tad ya eva vedaibhyo lokebhyo bhrtvya praudyeml lokn abhyrohati harivaro v etat paukma smpayat tena sahasra pan asjata yad etat sma bhavati pan puai agirasa svargal loka yato raksy anvasacanta tny etena harivaro 'phanta yad etat sma bhavati rakasm apahatyai phni v asjyanta te yat tejo raso 'tyaricyata tad dev samabharas tad udvayam abhavat sarve v etat phn tejo yad udvaya tasmd v etat pur sajtya nkran ppavasyaso vidhtyai ea hy eva phais tuuvno ya udvayena stuvate sarvi vai rpy udvayam gyanti tv gyatria eti rathantarasya rpam eti hi rathantaram dir bhata rdhvam iva hi bhat pariobho vairpasya pariubha hi vairpam anutodo vairjasynutunna hi vairjam ardhe akvarm atisvro revatnm ardheay vai dev asurn avahatytisvrea svargal lokam rohan tad ya evav vedrdheayaiva bhrtvyam avahatytisvrea svargal lokam rohati ardheay vai prva yaja sasthpayanty atisvreottram rabhante upainam uttaro yajo namati ya evav veda pkta v etat sma pkto yaja pkt paavo yaja eva pauu pratitihati dare ddhikmya kuryt adaro vairpo 'putro 'praj ajryat sa iml lokn vicicchidv amanyata sa ete jarasi sman apayat tayor aprayogd abibhet so 'bravd dhnavad yobhe smabhy stavat iti er v etat prodbhta yad adare bhavata dhy eva gyatru brahmavarcasakmyokthni praayeyur gyatry brahmasmnuubhy acchvkasma sai gyatr sapadyate tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe gyatru paukmyokthni praayeyur uihi brahmasmnuubhy acchvkasma saioik sapadyate paavo v uik pan evvarundhe gyatru puruakmyokthni praayeyu kakubhi brahmasmnuubhy acchvkasma sai kakup sapadyate puruo vai kakup purun evvarundhe virsv anndyakmyokthni praayeyur uihi brahmasmnuubhy acchvkasma sai vir sapadyate anna vir anndyam evvarundhe akarapaktiu jyaihyakmyokthni praayeyur uihi brahmasmnuubhy acchvkasma sainuup sapadyate jyaihya v anuub jyaihyam avvarundhe dev v ukthny abhijitya rtri naknuvann abhijetu te 'surn rtri tama pravi nnuvyapayas ta etam anuupirasa pragthm apayan virja jyoti tn virj jyotinupayanto 'nuubh vajrea rtrer nirghnan yad eo 'nuupir pragtho bhavati vir eva jyotinupayann anuubh vajrea rtrer bhrtvya nirhanti tn samanta paryya prudanta yat paryya prudanta tat paryy paryyatvam prathamni padni punardni bhavanti prathamasya paryyasya prathamair hi padai punar dya prathamartrt prudanta pntam vo andhasa iti prastauti ahar vai pntam andho rtrir ahnaiva tad rtrim rabhante tsu vaitahavyam vtahavya ryaso jyog niruddha etat smpayat so 'vagacchat pratyatihad avagacchati pratitihaty etena tuuvna tam iva v ete praviantiye rtrim upayanti yad eko nidhana rtrer mukhe bhavati prajtyai yad vai purua svam oka gacchati sarva tarhi prajnti sarvam asmai div bhavati te madhyama paryyam arayanta tem aurdhvasadmanena vcam avjata vca bhrtvyasya vkte ya evav veda triidhana bhavati yath v ahno mdhyandina savana triidhanyatanam evam ea rtrer madhyama paryyas triidhanyatana salokatvya madhyamni padni punardni bhavanti madhyamasya paryyasya madhyamair hi padai punar dya madhyamartrt prudanta ta uttama paryyam arayanta te ghtacyun nidhanena pan avjata paavo vai ghtacyuta pan bhrtvyasya vkte ya evav veda uttamni padni punardni bhavanty uttamasya paryyasyottamair hi padaipunar dyam uttamartrt prudanta tn sandhinbhipalyanta tn vinensahyyam agamayan asahyya bhrtvya gamayati ya evav veda e v agniomasya sam yad rtri dvdaa stotry agniomo dvdaa strotri rtri e v ukthasya sam yad rtri try ukthni tridevatya sandhi yath v ahna ukthny evam ea rtre sandhir nnrpy ahna ukthni nnrp ete tc bhavanti rathantara pratihkmya sandhi kuryt iya vai rathantaram asym eva pratitihati bhat svargakmya sandhi kuryt svargo loko bhat svarga eva loke pratitihati vravantya v vmadevya v ruddhya vai tem eka paukmya sandhi kuryt paavo v etni smni pauv eva pratitihati vina hotnuasati prajpatir v etat sahasram asjata tad devebhya pryacchat tasmin na samardhayas te srya kh ktvjim adhvan tem avinau prathamv adhvat tv anvavadan saha no 'stv iti tv abrt ki tata syd iti yat kmayethe ity abruvas tv abrtm asmaddevatyam idam uktham ucyt iti tasmd vinam ucyate sarv khalu devat asyante kipra asyam jim iva hy ete dhvanty sryasyodeto aset srya hi khm akurvata pntam vo andhasa iti vaitahavyam anyaketrav ete prayanti ye rtrim upayanti yad okonidhana rtrer mukhe bhavaty okaso 'pracyvya pra va indrya mdanam iti gaurvitam brahma yad dev vyakurvata tato yad atyaricyata tad gaurvitam abhavat atirikta gaurvitam atiriktam etat stotra yad rtrir atirikta evtirikta dadhti vayam u tv tad id arth iti kvam etena vai kava indrasya svidyam agacchad indrasyaivaitena svidya gacchati indrya madvane sutam iti rautakaka katrasma pra katram evaitena bhavati aya ta indra soma iti daivodsam agniomena vai dev imal lokam abhyajayann antarikam ukthentirtremu. ta imal loka punar abhyakmayanta ta ihety asmil loke pratyatihan yad etat sma bhavati pratihityai rdhvasadmanam api arvaru prohanti asur v eu lokev sas tn dev rdhvasadmanenaibhyo lokebhya prudanta tad ya evav vedaibhyo lokebhyo bhrtvya praudya sva yatane sattram ste t na indra kumantam ity kpram akprgirasasyst tasy yath godhys tvag eva tvag st tm etena trismnendra ptv sryatvacasam akarot tad vva s tarhy akmayata yatkm etena smn stuvate sa ebhya kma samdhyate abhi tv vabh suta ity rabha katrasma katram evaitena bhavati idav vaso sutam andha iti gram etena vai gara indram aprt prta evsyaitenendro bhavati ida hy anv ojaseti mdhucchandasa prajpater v e tanr aytaymn prayujyate tv et nidateti daivtitham devtithi saputro 'anya carann araya urvry avindat tny etena smnopsdat t asmai gva pnayo bhtvodatihan yad etat sm a bhavati pan puyai yoge-yoge tavastaram iti saumedha rtrima rtrer eva samdhyai indra suteu somev iti kautsam kutsa ca lua cendra vyahvayet sa indra kutsam upvartata ta atena vrdhrbhir ayor abadhnt ta luo 'bhyavadat pramucyasva pari kutsd ihgahi kim u tvvn ayor baddha st iti ts sacchidya prdravat sa etat kutsa smpayat tenainam anvavadat sa upvartata yad etat sma bhavati sendratvya yadi sattrya dkerann atha smy uttihet somam apabhajya vivajittirtrea yajeta sarvavedasena sarvasm eva dkate sarvam pnoti y id daki dadti tbhir iti prayukte yadi paryyair astutam abhivyucchet pancadaabhir hotre stuyu pacabhi-pacabhir itarebhya agne vivasvad uasa iti sandhin stuyu pr vai trivt stomn pratih rathantara smn prs caivopayanti pratih ca ai ca tri ca atni hot asati tvatya savatsarasya rtraya savatsarasamitbhir eva tad gbhir vinam pnoti yad arvk stuvanti tad astuta yat samprati stuvanti tat stuta yad atiuvanti tat suutam yady arvk stuyur yvatbhir na stuyus tvatbhir vtiuyur bhyo 'karbhir v yady atiuyur yvatbhir atiuyus tvatbhir v na stuyu kanyo 'karbhir v yady arvk stuyus tram agniomasma krya nidhanam ekeay ye dve tbhym eva tat sama kriyate yady atiuyu svram agniomasma kryam nam iva v etat smno yat svaras tenaiva tat sama kriyate yadi somau sasutau syt mahati rtre prtaranuvkam upkuryt prvo vca prva chandsi prvo devat vkte vavat pratipada kuryd indro vai v prtasavand evaim indrav vkte atho khalv hu savanamukhe-savanamukhe kry savanamukht-savanamukhd evaim indrav vkte susamiddhe hotavyam agnir vai sarv devat sarv eva devat paya juhoti saveyopaveya gyatryai cchandase 'bhibhtaye svh saveyopaveya triubhe cchandase 'bhibhtaye svh saveyopaveya jagatyai cchandase 'bhibhtaye svheti juhoti cchandsi v abhibhtayas tair evainn abhibhavaty ubhe bhadrathantare krye yatra v indrasya har tad indra. indrasya vai har bhadrathantare yad ubhe bhadrathantare bhavata prva evendrasya har rabhante tair aravase krye turaravasa ca vai prvatn ca somau sasutv st tata ete turarav sman apayat tbhym asm indra almalin yamuny havya nirvahat yat tair aravase bhavato havyam evaiv vkte prve 'bhiuuyu y vai prv prasnnti t prvs trtha jayanti prva evendram rabhante vihavya asyam jamadagne ca v ca somau sasutv st tata etaj gamadagnir vihavyam apayat tam indra upvartata yad vihavya hot asatndram evaiv vkte yadtaro 'gnioma syd uktha kryo yady uktho 'tirtro yo vai bhyn yajakratu sa indrasya priyo bhyasaivai yajnakratunendrav vkte atho khalv hur duprpa iva vai para panth yam evgre yajakratum rabheta tasmn neyd iti sajanya asyam agastyasya kayubhya asyam asy amuy adyavn mithund ahortrbhym evainn nirbhajati yadi somam akrtam apahareyur anya kretavya yadi krta yo 'nyo 'bhya syt sa htya somavikrayae tu ki cid dadyt yadi soma na vindeyu ptkn abhiuuyur yadi na ptkn arjjunni gyatr somam harat tasy anu visjya somaraki param acchinat tasya yo 'u parpatat sa ptko 'bhavat tasmin dev tim avindann tko v ea yat ptkn abhiuvanty tim evsmai vindanti pratidhuk ca prta ptk ca ta ca madhyandine ptk ca dadhi cparhe ptk ca somaptho v etasmd apakrmatty hur yasya somam apaharantti sa oadh ca pa ca praviati tam oadhibhya ca paubhya cvarundhe indro vtram ahas tasya yo nasta soma samadhvat tni babhrutlny arjunni yo vapy utkhinnys tni lohitatlni yni babhrutlny arjunni tny abhiuuyd etad vai brahmao rpa skd eva somam abhiuoti ryantya brahmasma krya sad evaina karoti yajyajyam anuubhi prohed vcaivaina samardhayati vravantyam agniomasma kryam indriyasya vryasya parightyai paca daki dey pkto yajo yvn yajas tam evrabhate avabhthd udetya punar dketa tatra tad dadyd yad dsya syt yadi kalao dryeta vaakraidhana brahmasma kuryt avaakto v etasya soma parsicyate yasya kalao dryate yad vaakradhana brahmasma bhavati vaakta evsya somo bhavati vidhu dadra samane bahnm ity etsu kryam ea hi bahn samane dryate yat kalaa tad hur na v rtyrtir andyrty v ea rtim anuvadati ya kalao dre dadravatu karotti ryantyam eva kryam prajpati praj asjata sa dugdho riricno 'manyata sa etac chryantyam apayat tentmna samart prajay paubhir indriyea dugdha iva ea riricno yasya kalao dryate yac chryantya brahmasma bhavati punar evtmna sarti prajay paubhir indriyea yadi ryantya brahmasma syd vaiavv anuupsu vaakraidhana kuryt yad vai yajasya sravati vca pratisravati vg anuup yajo viur vcaiva yajasya cchidram apidadhti yad vai yajasya sravaty antata sravati vravantyam agniomasma krya yajasyaiva cchidra vrayate yadi prtassavant somo 'tiricyeta asti somo aya suta iti marutvatu gyatreu stuyu mdhyandina v ea savana nikmayamno 'bhyatiricyate ya prtassavand atiricyate tasmn marutvatu stuvanti marutvad dhi mdhyandina savana tasmd u gyatru gyatra hi prtassavanam yasmt stomd atiricyate sa eva stoma krya salomatvya aindrvaiava hotnuasati vrya v indro yajo viur vrya eva yaje pratitihati yadi mdhyandint savand atiricyeta ba mah asi sryety dityavatu gaurvitena stuyu ttyasavana v ea nikmayamno 'bhyatiricyate yo mdhyandint savand atiricyate tasmd dityavatu stuvanty ditya hi ttyasavana tasmd u bhatu brhata hi mdhyandina savanam yasmt stomd atiricyeta sa eva stoma krya salomatvyaindrvaiava hotnuasati vrya v indro yajo viur vrya eva yaje pratitihati yadi ttyasavand atiricyeta vio ipiviavatu gaurvitena stuyu yajo vai viu ipivio yaja eva viau pratitihaty atirikta gaurvitam atirikta evtirikta dadhti etad anyat kuryur ukthni praayeyur ukthni v ea nikmayamno 'bhyatiricyate yo 'gniomd atiricyate yady ukthyebhyo 'tiricyettirtra kryo rtri v ea nikmayamno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rtrer atiricyeta vio ipiviavatu bhat stuyur eu tu v atiricyata ity hur yo rtrer atiricyata iti amu v ea loka nikmayamno 'bhyatiricyate yo rtrer atiricyate bhat stuvanti bhad amu lokam ptum arhati tam evpnoti yadi dkitn pramyate dagdhvsthny upanahya yo nedih syt ta dkayitv saha yajeran etad anyat kuryur abhiutynyat somam aghtv grahn ysau daki sraktis tad v stuyur mrjlye v api v etasya yaje yo dkita pramyate tam etena niravadayante ymena stuvanti yamalokam evaina gamayanti tisbhi stuvanti ttye hi loke pitara parcbhi stuvanti par hto 'sau loka sarparjy gbhi stuvanti arbuda sarpa etbhir mt tvacam aphata mtm evaitbhis tvacam apaghnate t co 'nubruvantas trir mrjlya pariyanti savyn rn ghnn stutam anuasaty amuminn evaina loke nidhnuvanti yanti v ete patha ity hur ye mtya kurvantty aindravyavgrn grahn ghate puna panthnam apiyanti agna yi pavasa iti pratipatkry ya eva jvanti tev yur dadhti savatsare 'sthni yjayeyu savvatsaro vai sarvasya ntir yat pur savvatsard yjayeyur vcam arukt krrm ccheyu vta pavamn syu saptadaam itarat sarvam yat trivta pavamn bhavanti pr vai trivt prn evopayanti yat saptadaam itarat sarva prajpatir vai saptadaa prajatim evopayanti prpnair v ete vydhyanta ity hur ye mtya kurvantti maitrvarugrn grahn ghate prpnau mitrvaruau prpnair eva samdhyante yasya kalaa upadasyati kalaam evsyopadasyanta pro 'npadasyati pro hi soma tad hu payo 'vanayed iti atho khalv hur antarhitam iva v etad yat payo hirayam evpo'bhyavanayed dhirayam abhyunnayed iti pr v po 'mta hirayam amta evsya prn dadhti sa sarvam yur eti yasya nrasa upavyati nrasam evsyopa+vyanta pro 'npadasyati pro hi soma yam adhvaryur antato graha ghyt tasyptum avanayet pryacityai vai graho ghyate pryacityevsmai pryacitti karoti yadi ptptau somau sagaccheytm anta paridhyagrn nirvartya juhuyt hutasya chutasya chutasya hutasya ca / ptptasya somasyendrgn pibata suta svheti saiva tasya pryacitti prajpataye svhety abhakayasya juhuyd uttarrdhyaprvrdhya uparava indur indum avgd ity avavasya bhakayet tasya ta indrav indraptasyendriyvatas sarvagaasya sarvagaa upahta upahtasya bhakaymi hirayagarbha samavartatgra ity jyenbhyupktasya juhuyd agndhra paretya bhtn jta patir eka st sa ddhra pthiv dym utem tasmai ta indo havi vidhema svheti saiva tasya pryacitti yadi grvpi ryate paubhir yajamno vydhyate paavo vai grvo dyutnasya mrutasya smn stuyu mrut vai grva svenaivains tad rpea samardhayati yadi somam abhidahed grahn adhvaryu spayeta stotry udgt astri hottha yathprva yajena careyu paca daki dey pkto yajo yvn yajas tam rabhate 'vabhthd udetya punar dkate tatra tad dadyd yad dsya syt pur dvday dketa yad dvdam atinayed antardhyeta yadi mahvro bhidyeta ta bhinnam abhimed ya te cid abhiria pur jatrubhya tda / sadht sadhi maghav purvasur nikart vihruta puna m bhema niy ivendra tvad ara iva / vanni na prajahitny adrivo duroso amanmahi / amanmahd anavo 'nugrbha ca vtrahan / sakt sute mahat ra rdhasnu stoma mademahti mahvra bhinnam abhimet saiva tasya pryacitti asurya v etasmd vara ktv teja indriya vryam anndya praj paavo 'pakrmanti yasya ypo virohati sa vara ppyn bhavito tvra pau bahurpam labheta tva vai pan rp vikart tam eva tad upadhvati sa ena tejaseindriyea vryenndyena prajay paubhi punas samardhayati saiva tasya pryacitti agnin pthivyauadhibhis tenya lokas trivd vyunntarikea vayobhis tenaia loks trivd yo 'yam antar dityena div nakatrais tensau lokas trivd etad eva trivta yatanam esya bandhut yatanavn bandhumn bhavati ya evav veda tam u pratihetyhus trivd dhy evaiu lokeu pratihita ardhamsa eva pacadaasyyatanam esya bandhut yatanavn bandhumn bhavati ya evav veda ta caujo balam ity hur ardhamsao hi praj paava ojo bala puyanti savatsara eva saptadaasyyatana dvdaa ms pacadartava etad eva saptadaasyyatanam esya bandhut yatanavn bandhumn bhavati ya evav veda tam u prajpatir ity hu savatsara hi praj paavo 'nuprajyante ditya evaikavisasyyatana dvdaa ms pacavartas traya ime lok asv ditya ekavia etad evaikaviasyyatanam esya bandhut yatanavn bandhumn bhavati ya evav veda tam u devatalpa ity hu pra devatalpam pnoti ya evav veda trivd eva triavasyyatanam esya bandhut yatanavn bandhumn bhavati ya evav veda tam u puir ity hus trivd dhy evaia pua devat eva trayastriasyyatana trayastriad devat prajpati catustria etad eva trayastriasyyatanam esya bandhut yatanavn bandhumn bhavati ya evav veda tam u nka ity hur na hi prajpati kasmai cankam chandsy eva chandomnm yatanam eai bandhut yatanavn bandhumn bhavati ya evav veda tn u puir ity hu paavo hi chandom prajpati praj asjata so 'tmyat tasmai vj jyotir udaght so 'bravt ko me 'ya jyotir udaghd iti svaiva te vg ity abravt tm abravd virja tv cchandas jyotiktv yajnt iti tasmd yo virja stoma sapadyate ta jyotiomo 'gnioma ity cakate vir hi chandas jyoti jyoti samnn bhavati ya evav veda anuup ca vai saptadaa ca samabhavat snuup caturuttari chandsy asjata auttarn stomn saptadaas tv etn madhyata prjanayatm trivc ca triava ca rthantarau tv aja cva cnvasjyet tasmt tau rthantara prcna pradhnuta pacadaa caikavia ca brhatau tau gau cvi cnvasjyet tasmt tau brhata prcna bhskuruta eva vai vidvsam hur api grmy pan vca jnti prajpatir akmayata bahu sy prajyeyeti sa tmann tvyam apayat tata tvijo 'sjata yad tvyd asjata tad tvijm tviktva tair eta dvdaham upsdat so 'rdhnot pit no 'rtsd iti ms upsdas te dkayaivrdhnuvann upasatsu trayodaam adkayan so ' nuvyam abhavat tasmd upasatsu didko 'nuvya bhavaty eva ca hi trayodaa msa cakate naiva ca eko dketaiko hi prajpatir ardhnod dvdaa dkeran dvdaa hi ms ardhnuva caturviatir dkera caturviatir hy ardhams ardhnuvan yadi pacadao dketeme paceme paceme paceme paceme catvro 'sv eka iti nirdieyur yasm arddhikm syus tam evrddhir anveti sarva itare rdhnuvanti yo vai devn ghapati vednute grhapata pra grhapatam pnoti savatsaro vai devn ghapati sa eva prajpatis tasya ms eva saha dkia vindate saha dkio 'nute grhapatya pra grhapatya pnoti ya evav veda / yo vai chandas svarja vednute svrjya pra svrjya pnoti bhat vva chandas svar anute svrjya pra svrjya pnoti ya evav veda tm etm anndyya vyvjysate yad eta dvdaha dvdaa dk svdaopasado dvdaa prasuta ariad et rtrayo bhavanti atriadakar bhat jyate vva dkay punta upasadbhir devalokam eva sutyaypyeti etvad vva savatsara indriya vrya yad et rtrayo dvdaa pnamsyo dvdaaikaak dvdamvsy yvad eva savatsara indriya vrya tad etenptvvarundhe dvdahena triadakar v e vir a tava tuv eva virj pratitihaty tubhir virji dvtriadakar v enuub vg anuup catupda paavo vc pan ddhra tasmd vc siddh vcht yanti tasmd u nma jnate bhta prvo 'tirtro bhaviyad uttara pthiv prvo 'tirtro dyaur uttaro 'gni prvo 'tirtra ditya uttara pra prvo 'tirtra udna uttara caku atirtrau kannike agniomau yasmd antar agniomv atirtrbhy tasmd antare satyau kannike bhukta savatsarasya v etau darau yad atirtrau tayor na svaptavya savatsarasya darayor tmna ned apidadhnti tad hu ko 'svaptum arhati yad vva pro +jgra tad eva jgaritam iti gyatr v et jyotipakm sate yad eta dvdaham aau madhya ukth agniomv abhito ms svarg lokam etyjarasa brahmdyam annam atti dpyamna tripurastd rathantara upayanti tryvd vai vk sarvm eva vcam avarudhya sarvam anndya dvdaha tanvate jmi v etad yaje kriyata ity hur yat tripurastd rathantaram upayantti saubharam ukthn brahmasma bhavati tenaiva tad ajmi pratnavatya pryayasyhna pratipado bhavanti teno eva tad ajmi trir vevoparid rathantaram upayanti trvd vai vk sarvm eva vcam avarudhya sarvam anndya dvdahd uttihanti trayo v ete trirtr yad ea dvdaho gytramukha prathamo gyatramadhyo dvityo gyatrottamas ttya yasmd gyatramukha prathamas tasmd rdhvo 'gnir ddya yasmd gyatramadhyo dvityas tasmt tirya vyu pavate tejas v ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyoti v ete prayanti jyotir madhye dadhati jyotir abhyudyanti caku v ete prayanti cakur madhye dadhati cakur abhyudyanti prena v ete prayanti pra madhye dadhati pram abhyudyanti ye gyatry prayanti gyatr madhye dadhati gyatrim abhyudyanti tantra v etad vityate yad ea dvdahas tasyetair (?) maykh yad gyatry asavythya girikidauccmanyaveti hovcbhipratr kkaseni katha dvdaha iti yathrn nemi paryety evam ena gyatr paryeti avisrasya yathr nbhau dht evam asy dvdaho dhta anuubha v etm anndyya vyvjysate yad eta dvdaham abhir v akair anuup prathama dvdahasyhar duyacchaty ekdaabhir dvitya dvdabhis ttyam akara tryakaram ucchiyate tad evottara trirtram anuvidadhti chandsy evsys ttya trirtra vahanti t v et pratc tirac parcm sate 'nndyya tasmt pratyaca tiryaca parca praj paum upajvanti chandsi v anyo'nyasya lokam abhadhyyan gyatr triubhas triub jagaty jagat gyatrys tni vyauhan yathloka tato vai tni ya-ya kmam akmayanta tam asanvan yatkmo vyhacchandas dvadahena yajate so 'smai kma samdhyate oko vai devn dvdaho yatho vai manuy ima lokam vi eva devat dvdaham vi devat ha v etena yajate ya evav vidvn dvdahena yajate gh vai devn dvdaho nghaty bhayyam yo vai dvdaham agniomena kalpamna veda kalpate 'smai prtasavanenaiva prathamas trirtra kalpate mdhyandinena dvityas ttyasavanena ttyo 'gniomasmnaiva daamam aha kalpate kalpate 'smai ya evav veda eti prety umad vtimad rukmat tejasvad yujna prathamasyhno rpa trivta stomasya gyatrasya chandaso rathantarasya smna vavad vtravad rayimad vivavad upasthita dvityasyhno rpa pacadaasya stomasya traiubhasya chandaso bhata smna udvat trivad digvat goma aabhavat ttyasyhno rpa saptadaasya stomasya jgatasya chandaso vairpasya smna rjanvaj janavadvat sryavad viranutodavac caturthasyhno rpam ekaviasya stomasynuubhasya chandaso (?) rjasya vai smna citravac chiumat pakti akvar dynkar gomad abhavad vajryabhimat pacamasyhno rpa triavasya stomasya pktena chandaso akvar smna parivat prativat saptapad dvipad vinras gomad abhavat ahasyhno rpa trayastriasya stomasya sarve chandas rpa (?) revatn smna yasmd e samn sat aahavibhaktir nnrp tasmd virpa savvatsara virpam enam anuprajyate ya evav veda agna iti prathamasyhno rpam agnivibhakter agnim iti dvityasygnineti ttyasygnir iti caturthasya dev vai riyam aicchas tn na prathame 'hany avindan na dvitye na ttye t caturthe 'hany avindan vindate riya ya eva vedgner iti pacamasya teno r pratyupoditety hu aprativdy ena bhrtvyo bhavati ya eva veda agna iti ahasya yenaiva rpea prayanti tad abhyudyanti yasmd e samn saty agnivbhaktir nnrp tasmd yathartv dityas tapati indreti prathamasyhno rpam indravibhakter indram iti dvityasyendreeti ttyasyendra iti caturthasyendrd iti pacamasyendreti ahasya yenaiva rpea prayanti tad abhyudyanti yasmd e samn satndravibhaktir nnrp tasmd yathartv oadhaya pacyante yad c prastauti tat prathamasyhno rpam svaravibhakter yat purastt stobha tad dvityasya yad ubhayata stobha tat ttyasya yad anutunna tac caturthasya yad abhyrabdha tat pacamasya yad ihakrebhyasta tat ahasyhno rpam svar yasmd e samn sat svaravibhaktir nnnrp tasmd yathartu vyu pavate padanidhana prathamasyhno rpam nidhanavibhakter bahiridhana dvityasya ninidhana ttyasyenidhana caturthasythakraidhana pacamasya yad ihkrebhyasta tat ahasyhno rpa nidhann yasmd e samn sat nidhanavibhaktir nnnrp tasmd ime lok saha santo nnaiva dravadia prathamasyhno rpam ivibhakter rdhvea dvityasya pariubdhea ttyasyebhir aia caturthasydhyardhea pacamasya yad ihkrebhyasta tat ahasyhno rpam in yasmd e samn satvibhaktir nnnrp tasmt samn santa paavo nnrp bharadvjyan vai sattram sata tn apcchan ki prathamenhn kuruteti praivaimeti ki dvityenety avasam evkurmahti ki ttyeneti pary evplavmahti ki caturtheneti sataiva sad apyadadhmeti ki pacameneti prn eva vicchindanta aimeti ki ahenetdam evgacchmeti iti yasya padena prastauty atha svram abhi vva tena dev pan apayan yat purastt stobha atha svram ud eva tensjanata yad ubhayata stobham atha svram ebhya eva tena lokebhyo dev paubhyo 'nndya pryacchan yad anutunnam atha svram upaiva tenikan yasya madhye nidhanam atha svra garbhs tendadhata tni havatsvrea prjanayan ima vva dev loka padanidhanenbhy ajayann amu bahiridhanenntarika dinidhanenmtatvam nidhanengacchan brahmavarcasam athanidhanenvrundhatsminn eva loka ihanidhanena pratyatihan ima vva dev loka dravadienbhy ajayann amum rdhveenntarika pariubdheena pratihm ibhir aienvrundhata pratihydhyardheena vyajayantsminn eva loka iheena pratyatihan na vk savatsaram ativadataiva savatsaram ativadati garbhea savatsare paryvtya prajyete tentivadati t v et catasra aaha parcya i atiyanty e ntai vicy e pratcy etad vam savatsaro 'gnir vk samvatsaro yad agnir vibhajyate vcam eva tad vibhajanti dve dve akare vibhajanti dvau dvau hi msv turatho msnm eva tad rpa kriyate a ahni vibhajanti a tava tn dhty tn pratihity atho tnm eva tad rpa kriyate a u puru yn agnir anuvihriyate yad ida bahudhgnir vihriyate tad asv ditya sarv praj pratya tasmd ete devate vibhaktim nate nto 'ny k cana stomo yujyate sattriyebhyo ' harbhya pratnavatbhi copavatbhi ca yat pratnavatyo upavatbhya prv yujyante brahma tat prva katrd yujyate brahma hi prva katram manas tat prva vco yujyate mano hi yad dhi manasbhigacchati tad vc vadati bhat tat prva rathantard yujyate bhad dhi prva rathantard vijity tu vai rathantara prva yogam nae sambhrys tc bhavanti yathihn vahihn sambhared evam evaitn sambharanti gatyai nava bhavanti navhasya yukty carcaivhar yunakti yathprrthasya amy avadadhyd evam evaitan navhasya amy avadadhti gatyai trivd eva stomo bhavati tejase brahmavarcasya ubhbhy vai rpbhy bahipavamnyo yujyante yatsm stomo bhavati tad jyeu nirhvanty jyni bhavanti yuktam eva tair hvayati agna yhi vtaya no mitrvaruyhi suam hi ta indrgn gata sutam iti rthantaram eva tad rpa nirdyotayati stoma iti pra somso vipacita iti gyatr bhavati prety abhidroni babhrava ity abhikrntyai stut indrya vyava iti sasktyai pra soma deva vtaya iti pretyai pra tu draveti pretyai pra v etenhn yanti gyatra bhavati yad eva gyatrasya brhmaam va bhavati avo vai bhtv prajpati praj asjata sa prjyata bahur abhavat prajyate bahur bhavaty vena tuuvna ekkara nidhanam upayanti rathantarasynativdya anativdy ena bhrtvyo bhavati ya eva veda somasma bhavati yath v im any oadhaya eva soma st sa tapo 'tapyata sa etat somasmpayat tena rjyamdhipatyam agacchad yao 'bhavad rjyam dhipatya gacchati yao bhavati somasmn tuuvna yaudhjaya bhavati yad eva yaudhjayasya brhmaam auana yad auanasya stoma abhi tv ra no nu ma ity abhti rathantarasya rpa rathantara hy etad aha kay na citra bhuvad iti kavatyas tena prjpaty ko hi prajpati prajpater ptyai ta vo dasmam taha vasor mandnam andhaso 'bhivatsa na svasareu dhenava ity abhti rathantarasya rpa rathantara hy etad aha indra grbhir havmaha iti havanta evainam tarobhir vo vidadvasum iti stomo vai taro yajo vidadvasu stomena vai yajo yujyate yat tarobhir vo vidadvasum ity ha yajam eva tad yunakti rathantara bhavati brahma vai rathantara brahma pryayam ahar brahmaa eva tad brahmkramya prayanti iya vai rathantaram asym eva pratihya sattram sate vmadevya bhavati paavo vai vmadevya panm avaruddhyai prjpatya vai vmadevya prajpatv eva pratihya sattram sate naudhasa bhavati brahma vai naudhasa brahma pryayam ahar brahmaa eva tad rahmkramante kleya bhavati samnaloke vai kleya ca rathantara ceya vai rathantara paava kleyam asy caiva pauu ca pratihya sattram sate dravadia tath hy etasyhno rpa stoma pra somso madacyuta iti gyatr bhavati madavad vai rasavt ttyasavana madam eva tad rasa dadhty ay pasvasva devayur ity eti rathantarasya rpa rthantara hy etad aha pavate 'har yato harir iti bhato rpa bhad eva tad etasminn ahani yunakti tad yukta va rabhante pra sunvnyndhasa iti pravatyo bhavanti prainyam iva hy etad ahar abhi priyi pavate ca nohita ity abhti rathantarasya rpa rthantara hy etad aha yaj yaj vo agnaya ity agner vai yajo yaja eva tad yaja pratihpayati gyatra bhavati yad eva gyatrasya brhmaam sahita bhavati vyakaraidhana pratihyai pratihyaiva sattram sate sapha bhavati saphena vai dev imn lokn sampnuvvan yat sampnuvas tat saphasya saphatvam imn evaitena lokn sampya sattram sate kra bhavati aau v et kdugh sas tsm (?) ek samaryata s kir abhavad dhyate 'smai kau ya eva veda tsu devsur aspardhanta te dev asurn kmadughbhya krenudanta nudate bhrtvya kmadughbhya krea tuuvna ebhyo vai lokebhyo raso 'pkrmat ta prajpatir krekrayad yad krayat tad krasykratvam tasmd ya pur puyo bhtv pact ppyn syd kra brahma sma kurvttmany eved indriya vrya rasam krayati januaikarco bhavato 'hno dhtyai yad v etasyhno 'dhta tad etbhy ddhra gaurvita bhavati gaurvitir v etac chktyo brhmao 'tiriktam apayat tad gaurvitam abhavat atirikta v etad atiriktena stuvanti yad gaurvitenhn chavastanavad bhavaty api prajy upakptam v v etad vjisma vabho retodh adya stuvanti va prajyate anuubhi chandas kriyate 'nuub bhi chandas yoni svym eva tad yonau reto dhatte prajtyai prajyate bahur bhavati ya eva veda dvyudsa bhavaty etau v udsau svargasya lokasyvasnadarau prvea prvam aha sasthpayanty uttareottaram ahar abhyativadanti tad yathda prvedyu spaa todakam anvavasyanto yanty evam eva tbhy svarga lokam anvavasyanto yanti gautama bhavati smreyavat svargya yujyate svargl lokn na cyavate tuuvna yad u caivnutubhasya madhye nidhanasya brhmaa tad du caitasya kva bhavati lokabindu sma vindate loka kvena tuuvna svrasu svarea svarea hi devebhyo 'ntato 'nndya pradyate svareaiva tad devebhyo 'ntato 'nndya pra yacchati yajyajya bhavati vg yajyajya vci yaja pratihito vcy eva tad yajam antata pratihpayanti ta vco 'dhi va rabhante trivd eva stomo bhavati tejase brahmavarcasya pratipad bhavati samrabhate dvirtrasyvrisrasya pavasvendo vsuta ity anurpyo bhavati vvad v eta aindra traiubham ahar yat dvitya tad eva tad abhivadati prvam u tad rpam aparea rpenuvadati yat prva rpam aparea rpenuvadati tad anurpasynurpatvam anurpa ena putro jyate ya eva veda stotrynurpau tcau bhavata prpnnm avarudhyai vavantas tc bhavatndriyasya vryasyvarudhyai tca uttamo bhavati yenaiva prena prayanti tam abhyudyanti padadaa eva stomo bhavati ojasy eva tad vrye pratitihati ojo vrya pacadaa ubhbhy vai rpbhy bahipavamnyo yujyante yatsm stomo bhavati tad jyeu nirhopasthitny jyni bhavanti agni dta vmahe mitra vaya havmaha indram id gthino bhad indro agn namo bhad iti brhatam eva tad rpa nirdyotayati stoma v pavasva dhrayeti gyatr bhavaty ahno dhtyai vavatyas triubho rpea traiubha hy etad aha punnas soma dhrayeti dhtyai v oo abhikanikradad g iti vavatyas triubho rpea samddh vavad v etad aindra traiubham ahar yat dvitya tad eva tad abhivadati gyatra bhavati yad eva gyatrasya brhmaam yauktva bhavati yuktvo va girasa i jtau viparyaharat tasmn mantro 'pkrmat sa tapo 'tapyata sa etad yauktvam apayat ta mantra upvartata tad vva sa tarhy akmayata kmasani sama yauktva kmam evaitenvarundhe ysye bhavata aysyo v girasa dityn dkitnm anndyam nt ta ug rcchat sa tapo 'tapyata sa ete ysye apayat tbhy ucam aphatpa uca hata ysybhy tuuvna ebhyo vai lokebhyo vir apkrmat tm aysya ysybhym acyvayat cyvayati vim ysybhy tuuvna anndya vva tad ebhyo lokebhyo 'pkrmat tad aysya ysybhym acyvayat cyvayaty anndyam ysybhy tuuvna vsiha bhavati vasiho v etena vaiava stutvjas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna stoma tvm id dhi havmaha iti tvam iti bhato rpa brhata hy etad aha abhiprava surdhasam iti yujate vai prvehn hy etena prayanti tvm id hyo nara ity adya caiva hya ca samrabhate dvirtrasyvisrasya bhad bhavati varma vai bhad varma dvityam ahar varmaa eva tad varmkramante yeta bhavati smnorvho yajasya santatyai mdhucchandasa bhavati smreyavat svargya yujyate svargl lokn na cyavate tuuvna rdhvea tath hy etasyhno rpa stoma yas te mado vareya iti gyatr bhavati madavad vai rasavat ttyasavana madam eva tad rasa dadhti pavasva madhumattama iti pavanta iva hy etenhn madhumattama ity anna vai madhv anndyam eva tad yajamne dadhti indram accha sut ima itndriyasya vryasyvarudhyai aya p rayir bhaga iti anuubha satyas triubho rpea traiubha hy etad aha vmatn pavate vicakaa iti jagatya satyas triubho rpea traiubha hy etad aha gyatra bhavati yad eva gyatrasya brhmaam hvimata bhavati havim ca vai havikc cgirasv st dvitye 'hani havimn ardhnon navame 'hani havikt aya havimn ity eva jtam ahar jta soma prha devebhya smnaivsm iam ste sma hi saty aku bhavaty ahno dhtyai yad v adhta akun tad ddhra tad u sdantyam iy hur etena vai prajpatir rdhva imn lokn asdad yad asdat tat sdantyasya sdantyatvam rdhva imn lokn sdati sdantyena tuuvna sujna bhavati svarvad vai rthantara rpa svaradhana brhatam svaradhana bhavati tath hy etasyhno rpam pluvau v etv upohante svargasya lokasya samayai gaurvita bhavati yad eva gaurvitasya brhmaam krauca bhavati vg vai krauca vg dvdaho vcy eva tad vc stuvate yajasya prabhtyai yma bhavati etena vai yamo 'napajayyam amuya lokasydhipatyam nutnapajayyam amuya lokasydhipatyam anute ymena tuuvna etena vai yam yama svarga lokam agamayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna stoma ehy u bravi ta ity ehivatyai bhavanti ttyasyhna upahavya santatyai apacchid iva v etad yajaka yad ukthni yad eti salomatvya evhy asi vrayur iti samna vadantdam ittham asad iti indra viv avvdhann ity avardhanta hy etarhi yajamnam evaitay vardhanti skam ava bhavaty ukthnm abhijity abhikrntyai etena hy agra ukthny adhyajayann etenbhyakrman mahyava bhavati kpti cnndya ca samna vadantu kriyata idam ittham asad iti katra v etad ahar abhinirvadati yat pacadaa yad gyatru brahmasma bhavati brahma caiva tat katra ca sayuj karoti brahmaiva katrasya purastn nidadhati brahmae katra ca via cnuge karoti brahma vai prvam aha katra dvitya yad gyatru brahma sma bhavati brahma tad yaasrdhayati brahma hi gyatr tad u samna vadantu kriyate samddhyai dare bhavata aiyh iti v indro vtram ahann aiydohoveti nyaghd vrtraghne sman vryavat ojo evaitbhy vryam avarundhe pacadaa eva stomo bhavaty ojasy eva tad vrye pratitihaty ojo vrya pacadaa davidyutaty ruceti ttyasyhna pratipad bhavati davidyutat vai gyatr pariobhant triub gavr jagat tri rpi samrabhate trirtrasyvisrasya ete asgram indava ity anurpo bhavati eta iti vai prajpatir devn asjatsgram iti manuyn indava iti pit.s tad eva tad abhivadati prvam u caiva tad repam aparea rpenuvadati yat prva rpam aparea rpao 'nuvadati tad anurpasynurpatvam anurpa ena putro jyate ya eva veda stotrynurpau tco bhavata prpnnm avarudhyai rj medhbhir yate pavamno manv adhy antarikea ytava iti antarikadevatyas tco bhavaty antarikadevatyam etad ahar yat ttya tad eva tad abhivadati pacarcau bhavati pacapad pakti pktam annam anndyasyvarudhyai tca uttamo bhavati yenaiva prena prayanti tam abhy upaynti saptadaa eva stomo bhavati pratihyai prajtyai agningni samidhyata ity greyam jya bhavati prve eva tad ahan samiddhe ttyam ahar abhisamindhe mitra huve ptadakam iti rthantaram maitrvaruam huva iti vai rthantara rpam rathantaram etat paroka yad vairpa rthantaram eva tad rpa nirdyotayati indrea sa hi dkusa ity aindram sam iva v ime lok dadire 'ntarikadevatyam etad ahar yat ttya tad eva tad abhivadati t huve yayor idam iti rthantaram aindrgnam huva iti vai rthantara rpa rathantaram etat paroka yad vairpa rthantaram eva tad rpa nirdyotayati stoma ucc te jtam andhasa iti gyatr bhavati udvad v etad ahar yat ttya tad eva tad abhivadati andhasvat bhavaty ahar v andho 'hna rambha abhi somsa yava iti abhti rathantarasya rpa bhad iti bhata ubhayo saha rpam upaity ubhau hi varv etad aha tisro vca rayati pravahnir iti ttyasyhno rpa tena ttyam ahar rabhante triubha satyo jagatyo rpea jgata hy etad aha gyatra bhavati yad eva gyatrasya brhmaam vaiambha bhavati ahar v etad avlyata tad dev vaiambhair vyaabhnuvas tad vaiambhasya vaiambhatvam dia iti nidhanam upayanti di dhtyai paurmadga bhavati ahar v etad avlyamna tad raksy anvasacanta tasmd dev paurmadgena raksy apghnann apa ppmna hate paurmadgena tuuvna dev ca vsur cspardhanta te dev asur paurmadgena puro 'majjayan yat puro 'majjayas tasmt paurmadga ppmnam evaitena bhrtvya majjayati gautama bhavati yad eva gautamasya brhmaam ubhayata stotra tath hy etasyhno rpam antarika bhavati antarikadevatyam etad ahar yat ttyam antarika eva tad antarikea stuvate pratihyai kraidhana kva bhavati as iti vai rthantara rpa has iti brhata ttyam eva tad rpam upayanti samdhyai agiras sakroo bhavati etena v agirasa sakroamn svarga lokam pan svargasya lokasynukhytyai svargl lokn na cyavate tuuvna stoma yady va indra te atam iti atavatyo bhavanti atavad vai pan rpa sahasravat panm evaitbh rpam avarndhe vaya ghatv sutvanta iti satobhatyo varya chanda kramate 'napabhraya tarair it sisati vja purandhy yuj/ va indra puruhta na me girety vad akaram uddhatam iva vai ttyam ahar yad eva tvad akara bhavaty ahar evaitena pratihpayati pacanidhana vairpa pha bhavati di dhtyai pacapad pakti pktam annam annghasyvardhyai di v etat sma yad vairpa dio hy evaitenbhivadati atha yat pacanidhana tenartn paca hy tava tubhi ca v ime lok digbhi cvts tev evobhayeu yajamna pratihpayati yajamna v anupratitihantam udgt pratitihati ya eva vidvn vairpeodgyati digvad bhavati bhrtvyasypanutyai dia viam iti nidhanam upayanti di dhtyai has ity uparid di nidhanam upayanti tena brhatam rthantaro v aya loko brhato 'sv ubhe eva tad bhadrathantarayo rpepardhnoti anavhau v etau devaynau yajamnasya yad bhadrathantare tv eva tad yunakti svargasya lokasya samayai avavad bhavati prajtyai yath maka karoty eva nidhanam upayanty aytaymatyai dvdaa vairpi bhavanti dvdaams savatsara savatsara eva pratitihati virpa savatsaro virpam anndyasyvarudhyai mahvaiambha brahmasma bhavaty anndyasyvarudhyai yad vai puruo 'nnam atty athntarato viabdha dia iti nidhanam upayanti di dhtyai sato bhatu stuvanti prvayor ahno pratyudyamya rauravam acchvkasma bhavati agnir vai rro rdro 'gni agnir v etasya pan apakramayati yasya paavo 'pakrmanty agnir eva tasya pan abhikramayati yasya paavo 'bhikrmanti abhy abhy evsya paava krmanti ya eva vidvn rauravea stuvate pariubdhea tath hy etasyhno rpa stoma ''tisro vca udrata'' iti ttyasyhno rpa tena ttyam ahar rabhante udvad v etat trivad ahar yat ttya tad eva tad abhivadati '' sot pariicata'' iti parivatyo bhavanti anto vai ttyam ahas tasyait paryptyai ''sakhya nidata'' ity uddhattam iva vai ttyam ahar yad ha nidatety ahar evaitena pratihpayati ''sutso madhumattam'' ity anuubha satyo jagatyo rpea jgata hy etad aha ''pavitra te vitata brahmaaspata'' iti vitatam iva v idam antarikam antareme antarikadevatyam etad ahar yat ttya tad eva tad abhivadati gyatra bhavati yad eva gyatrasya brhmaam phauha bhavati pahav v etengirasa caturthasyhno vca vadantm upot sa ho vg iti nidhanam upait tad asybhyudita tad ahar avasat vca sma bhavati vg vai dvdaho vcy eva tad vc stuvate yajasya prabhtyai nikiry sattram sata te ttyam ahar na prjnas tn etat sma gyamnn vg upplavat tena ttyam aha prjnas te 'bruvann iya vva nas ttyam ahar addad iti ttyasyaivaihno di aukta bhavati uktir v etengiraso 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna gaurvita bhavati yad eva gaurvitasya brhmaam tvrsma bhavati indra v akymayia bhtni nsvpayas tam etena tvrayo 'svpayas tad vva ts tarhy akmayanta kmasani sma tvrsma kmam evaitenvarundhe indro vtrd vibhyad g prviat ta tvrayo 'bruva janaymeti tam etai smabhir ajanaya jymah iti vai sattram sate jyanta eva aria bhavati dev ca v asur cspardhanta ya devnm aghnan na sa samabhavad yam asur sa so 'bhavat te devs tapo 'tapyanta ta etad ariam apayas tato 'ya devnm aghnat sa so 'bhavad yam asur na sa samabhavad anenrimeti tad ariasyriatvam ariay evriam antata kriyate tra bhavati trirtrasya dhtyai dravantm im uttamm upayanti caturthasyhna santatyai stoma pramahihya gyateti yad gyateti mahasa eva tad rpa kriyate ''ta te mad agam asti madavad vai rasavat ttyasavana madam eva tad rasa dadhti ''rudh hava tiracy'' iti ruty eva pramahihya bhavati pramahihyena v indro vtrya vajra prvartayat tam astuta bhrtvyavn pramahihyenokthni praayeta stute bhrtvya vasy tman bhavati hrivara bhavati indra ca vai namuci csura samadadht na no naktan na divhanan nrdrea na ukeeti tasya vyuym anudita ditye 'p phenena iro 'chinad etad vai na nakta na div yat vyuym anudita ditya etan nrdran na uka yad ap phenas tad ena ppy vca vadad anvavartata vrahan na druho druha iti tan narc na smnpahantum aaknot hrivarasyaiva nidhanenphata apaucahate hrivarasya nidhanena riya ca hara copaiti tuuvna tairacaya bhavati agirasa svarga loka yanto raksy anvasacanta tny etena tiracgirasas tirya paryavaid yat tirya aparyavait tasmt tairacya ppm vva sa tn asacata ta tairacyenpghnatpa ppmna hate tairacyena tuuvna saptadaa eva stomo bhavati pratihyai prajtyai ''pra ta vin pavamnadhenava'' iti caturthasyhna pratipad bhavati pte trirtre rpea gyatryo dvitya prayanti prati vai gyatry rpam jagat pratipad bhavati jgatam etad ahar yat ttya jagaty eva taj jagatm abhisakrmanti yad ato 'ny pratipatsyt pratikla vnukla v syt pavamno ajjanad ity anurpo bhavati janadvad v etad ahar yac caturtham anndya janayati virja janayaty ekavia stoma janayati prvam u caiva tad rpam aparea rpenuvadati tad anurpasynurpatvam anurpa ena putro jyate ya eva veda stotrynurpau tcau bhavata prpnnm avarudhyai acau bhavata tn dhtyai tca uttamo bhavati yenaiva prena prayanti tam abhyudyanti ekavia eva stomo bhavati pratihyai pratitihati ''janasya gop ajania jgvi'' ity gneyam jya bhavati janadvad v etad ahar yac caturtham anndya janayati virja janayaty ekavia stoma janayati ''aya v mitrvar-'' iti brhata maitrvaram bhad etat paroka yad vairja brhatam eva tad rpa nirdyotayati ''indro dadhco asthabhir'' iti ddhcas tco bhavati dadhya v giraso devn purodhnya sd anna vai brahmaa purodh anndyasyvarudhyai ''iya vmasya manmana'' ity aindrgnam ''indrgn prvyastutir abhrd vir ivjani-'' ity nuubh vai vir nuubham etad ahar yac caturtha samcyau virjau dadhty anndyya stoma ''payasva dakasdhana'' iti gyatr bhavati sidhyai yat pavasveti tad bhato rpa brhata hy etad aha ''tavha soma rraa sakhya indo dive dive/ puri babhro nicaranti mm ava paridhr atit ihi-'' iti ati hy ya chakun iva paptim ety ati hy apatat punno akramd abhti gyatrya satyas triubho rpea tasmt triubh loke kriyante gyatra bhavati yad eva gyatrasya brhmaam caturidhanam tharvaa bhavati catrtrasya dhtyai catupadnuubhnuubham etad ahar yac caturtham bheaja vtharvani bheajam eva tat karoti nidhanakma bhavati eka v anyena niruktena nidhanena kma sanoty athaitan nidhanakma sarve kmnm avarudhyai dara bhavati yad evdarasya brhmaam bhava bhavaty ahno dhtyai yad v adhtam abhun tad ddhra anutunna gyati tath hy etasyhno rpam caturidhanam girasa bhavati catrtrasya dhtyai sva pha tath hy etasyhno rpam sattrshya bhavati yad v asurm asoham st tad dev sattrshyensahanta sattrainn asakmahti tat sattrshyasya sattrshyatvam sattr bhrtvya sahate sattrshyena tuuvna gyatru stuvanti pratihyai brahmavarcasya yenaiva prena prayanti tam abhyudyanti vavatyo gyatrayo bhavanti tad u traiubhd rpn nayanti stoma ''pib somam indra mandatu tv yante suva haryavdri/ sotur bhubhy suyato nrv-'' ity ayatam iva vai caturtham ahas tasyaiva yatyai viv ptan abhibhtarannara ity atijagat varyaya chanda kramate 'napabhraya apabhraa iva v ea yaj jayyasa chandasa kanya chanda upaiti yad e caturthe 'hany atijagat kriyate 'napabhraya yo rj caranm iti rjye hy etarhi vco 'gacchan rjyam evaitay yajamna gamayanti chandobhir vai dev ditya svarga lokam aharan sa ndhriyata ta vairjasya nidhanendhas tasmt par crv cdityas tapati par crv cekra prastva prastutya viambhn viabhnoti mukhata eva tad anndya dhatte mukha hi smna prastva daaktvo viabhnoti dakar vir vairjam annam anndyasyvarudhyai triatktvo viabhnoti bhyaso 'nndyasyvarudhyai vairja sma bhavati virsu stuvanti vairj viambh samcr virjo dadhty anndyya anutunna gyati retodheyynutunnd dhi reto dhyate dakia rv udgatur agni manthanti dakiato hi reta sicyate upkte 'hikte manthanti jtam abhihikaroti tasmj jta putra paavo 'bhihikurvanti tasmai jtymmsanta grhapatye praharm3 gndhr3 havany3 iti havanye praharanty etad yatano vai yajamno yad havanye svam eva tad yatana jyotimat karoti jyotimn brahmavarcas bhavati ya eva veda abhijuhoti ntyai jyenbhijuhoti tejo v jya teja eva tad tman dhatte ''preddho agne ddihi puro na'' iti virjbhijuhoty anna vir anndyasyvarudhyai traioka brahmasma bhavati atijagatu stuvanty ahna utkrnty ud v etenhn krmanti diveti nidhanam upayanti ppmano 'pahaty apappmna hate traiokena tuuvna bhradvjasya pny achvkasma bhavati anna vai dev pnti vadanty anndyasyvarudhyai ibhir aia tath hy etasyhno rpa stoma ''paripriy diva kavir'' iti parivatyo bhavanty anto vai caturtham ahas tasyait paryptyai tva hy aga daivyeti tvam iti bhato rpa brhata hy etad aha soma punna rmi vyavra vidhvati/ agre vca pavamna kanikradad iti agra hy etarhi vco 'gacchann agram evaitay yajamna gamayanti ''puro jitvo andhas-'' iti virjau vairja hy etad aha ''soma pavate janit matnm'' iti prtassavane oaina ghta ta ttyasavane prajanayanti triubha satyo jagatyo rpea tasmj jagatn loke kriyante gyatra bhavati yad eva gyatrasya brhmaam auryava bhavati agiraso vai sattram sata tem pta spta svargo loka st panthna tu devayna na prjnas te kalya giraso dhyyam udavrajat sa ryu gandharvam apsaras madhye prekhayamam upait sa iym iti y ym abhyadiat sainam akmayata tam abhyavadat kly3 ity so vai va spta svargo loka panthna tu devayna na prajntheda sma svargya lokam ey atha m tu vocoham adaram iti sa ait kalya so 'bravd pto vai na spta svargo loka panthna tu devayna prajnma ida sma svargya tena stutv svarga lokam eyma iti kas te 'vocad ity aham evdaram iti tena stutv svarga lokam yann ahyata kalyo 'nta hi so 'vadat sa ea vitra svargya v etat sma svargaloka puyaloko bhavaty auryavena tuuvna bhatka bhavati smreyea praasta tva hty anndyasyvarudhyai hti v anna pradyate oainam u caivaitenodyacchati tdya bhavati yur v tdyam yuo 'arudhyai tamitor nidhanam upayanty yur eva sarvam pnuvanti nnada bhavati jyyo 'bhyrambham atihya pacam aha ahasyhna rambhas tena aham ahar rabhante santatyai oakarea prastauti oainam u caivaitenodyacchati ndhgava bhavati kayor anndyam avarndha ndhgavena tuuvna vtsapra bhavati etasmin vai vairja pratihita pratitihati vtsaprea tuuvna vatsaprr bhlandana raddh nvindata sa tapo 'tapyata sa etad vtsapram apayat sa raddhm avindata raddh vindmah iti vai sattram sate vindate raddhm nidhana tath hy etasyhno rpa nidhannt pavamn bhavanty ahno dhtyai stoma ''agni vo vdhantam'' iti avardhanta hy etarhi yajamnam eva tath vardhayanti ''vayam u tvm aprvya-'' ity aprv hy etarhi prajpates tanm agacchann aprvam evaitay yajamna gamayanti ''imam indra suta piba jyeham amartya madam'' iti jyaiha hy etarhi vco 'gacchan jyaihyam evaitay yajamna gamayanti saindhukita bhavati sindhukid vai rjanyarir jyog aparuddha caran sa etat saindhukitam apayat so 'vgacchat pratyatihad avagacchati pratitihati saindhukitena tuuvna saubhara bhavati bhatas teja pannam iva vai caturtham ahas tad etena bhatas tejasottabhnoti saubharea vasihasya priya bhavati etena vai vasiha indrasya premam agacchat prema devatn gacchati vsihena tuuvna stoma indra ca bhac ca samabhavat tam indra bhad ekay tanvty aricyata tasy abibhedanay mbhibhaviyatti so 'bravt oa te 'ya yajakratur astv iti sa oay abhavat tad asya janma atiriy bhrtvya ricyate yo gyatru dvipadsu bhat oain stute ''upa no haribhi stutam'' ity et vai gyatryo dvipad etsu stotavyam indra prajpatim updhvad vtra hannti tasm etm anuubham apaharasa pryacchat tay nstuta yad astt vyanadat tan nnadasya nnadatvam ta punar updhvat tasmai saptn hotr haro nirmya pryacchat tam astuta stute ta ya tustrate ya eva veda tasmd dharivatu stuvanti harivat asanti harivatu graho ghyate haro hy asmai nirmya pryacchat ekaviyatano v ea yat oa sapta hi prtassavane hotr vaakurvanti sapta mdhyandine savane sapta ttyasavane gaurvita bhavati gaurvitir v etac chktyo brahmao 'tiriktam apayat tad gaurvitam abhavad atirikta etad atiriktena stuvanti yad gaurvitena oaina vastanavn bhavaty api prajy upakpta vila libjay rtybhyadhd iti hovcopoditir gopleyo 'nuubhi nnadam akar gaurvitena oainam astojas riyam upgn na riy avapadyata iti ea vai vila libjay bhtybhidadhti yo 'nuubhi nnada ktv gaurvitena oain stute 'jas riyam upaiti na riy avapadyate akvaru oain stuvta ya kmayeta vajr sym iti vajro vai oa vajra akvaryo vajreaivsmai vajra spoti vajr bhavati anuupsu oain stuvta ya kmayeta na m vg ativadet vajro vai oa vg anuub vajreaivsmai vca spoti naina vg ativadati ''asvi soma indra ta'' ity etsu stotavyam virsv anndyakma oain stuvta vajro vai oa vairjam anna vajreaivsm anna spoty anndo bhavati ''pra vo mahe vdhe bharadhvam'' ity etsu stotavyam trayastriadakar v et virjo yad ekaviati pratih s yad dvdaa prajti s pratihya prajyate no cntasthy jryate ya eva veda atha v et ekapads tryakar vio chando bhurija akvarya etbhir v indro vtram ahan kipra v etbhi ppmna hanti kipra vasyn bhavati catustriadakar sastuto bhavati trayastriaddevatt prajpati catustrio devatn prajpatim evopayanty ariyai hiraya sampradya oain stuvate jyotimn asya oa bhavati ava ka upatihati smyekayya bhrtvyalokam eva sa vidhamas tihati ekkara vai devnm avama chanda st saptkara parama navkaram asurm avama chanda st pacadakara parama dev ca v asur cspardhanta tn prajpatir nuubho bhtvntartihat ta devsur vyahvayanta sa devn upvartata tato dev abhavan parsur bhavaty tman parsya bhrtvyo bhavati ya eva veda te dev asurm ekkareaiva pacadakaram avjata dvyakarea caturdakara tryakarea trayodakara caturakarea dvdakara packareaikdakara aakarea dakara saptkarea navkaram abhir evv avjata evam eva bhrtvyd bhti vkte ya eva veda aparuddhayaja iva v ea yat oa kanyasvina iva vai tarhi dev san bhyasvino 'sur kanyasvina bhyasvina bhrtvya vkte ya eva veda ''yasmd anyo na paro 'sti jto ya babhva bhuvanni viv/ prajpati prajay samvidnas tri jyot i sacate sa oa-'' ity udgt graham avekate jyotimn asya oa bhavati ya eva veda ekavia eva stomo bhavati pratihyai pratitihati ''govit pavasva vasuvid dhirayavid'' iti pacamasyhna pratipad bhavati govid v etad vasuvid dhirayavidyac chakvarya paava akvarya sarva paubhir vindate ''tva suvro asi somavivavid'' ity ea yva suvro yasya paavas tad eva tad abhivadati ts te karantu madhumad ghta paya'' iti madhumad vai ghta paya paava karanti tad eva tad abhivadati ''pavamnasya vivavid'' ity anurpo bhavati vivam eva tadvit tam abhivadati viva hi paubhir vindate ''pra te sarg askata-'' iti snva hy etarhy ahni prvam u caiva tad rpam aparea rpenuvadati yat prva rpenuvadati tad anurpasynurpatvam, anurpa ena putro jyate ya eva veda stotrynurupau tcau bhavata prpnnm avarudhyai saptarcau bhavata chandas dhtyai caturco bhavati pratihyai tca uttamo bhavati yenaiva prena prayanti tam abhy udyanti triava eva stomo bhavati pratihyai puyai trivd v ea pua ''tava riyo varasy eva vidyuta'' ity gneyam jya bhavati rr vai paava r akvarya tad eva tad abhivadati ''agne cikitra uasm ivetaya'' ittnva hy etarhy ahnti '' te yatente rathyo yath pthag'' ity eva hy etarhy ahni yatante ''purru cid dhy asty avo nna v varua-'' iti maitrvaruam yad vai yajasya duria tad varuo ghti tad eva tad avayajati ''uttihann ojas saha-'' ity aindram paca v tava utthnasya rpam ojas sahety ojasaiva vryea sahottihanti ''indrgn yuvm ima'' iti rthantaram aindrgnam rathantaram etat paroka yac chakvaryo rthantaram eva tad rpa nirdyotayati stoma ''ar soma dyumattama'' iti viumatyo gyatryo bhavanti brahma vai gyatr yajo viur brahmay eva tad yaja pratihpayati ''soma uvas sotbhir'' iti simn rpa svenaivaits tad rpea samardhayati ''yat soma citram ukthyam'' iti gyatrya satyas triubho rpea tasmt triubh loke kriyante gyatra bhavati yad eva gyatrasya brhmaam yava bhavati paavo vai yava panm avarudhyai santata gyati yajasya santatye adhyardhea tath hy etasyhno rpam kala bhavati etena vai akala pacame 'hani pratyatihat pratitihati kalena tuuvna vra bhavati vo vaijnas tryaruasya traidhtavasyaikvkasya purohita st sa aikvko 'dhvayat brhmaakumra rathena vyacchinat sa purohitam abravt tava m purodhym idam dg upgd iti tam etena smn samairayat tad vva sa tarhy akmayata kmasani sma vra kmam evaitenvarundhe adhyardhea tath hy etasyhno rpam mnava bhavati etena vai manu prajpati bhmnam agacchat prajyate bahur bhavati mnavena tuuvna npa bhavati etena vai vadhryava npa pan bhmnam nuta pan bhmnam anuta npena tuuvna vmra bhavati mmreyea praasta ya vai gm ava purua praasanti vma iti ta praasanty ahar evaitena praasanti adhyardhea tath hy etasyhno rpam triidhanam gneya bhavati pratihyai agri so nodadpyata ta prajpatir etena smnopdhamat sa udadpyata dpti ca v etat sma brahmavarcasa ca dpti caivaitena brahmavarcasa cvarundhe aiava bhavati iur v giraso mantrakt mantrakd st sa pit.n putrak ity mantrayata, ta pitaro 'bruvan na dharma karoi yo na pit.n sata putrak ity mantrayama iti, so 'bravd aha vva va pitsmi yo mantrakd asmti, ta devev apcchanta te dev abuvann ea vva pit yo mantrakd iti tad vai sa udajayad ujjayati aiavena tuuvna gyatru stuvanti pratihyai brahmavarcasya yenaiva prena prayanti tam abhyudyanti viumatyo gyatryo bhavanti tad u traiubhd rpn na yanti stoma indra prajpatim updhvad vtra hannti tasm etac chandobhya indriya vrya nirmya pryacchad etena aknuhti tac chakvar akvartva smnam abhinat tat sim mahnyam akarot tan mahny mahn ghoa st tan mahnmnya dia pacapad ddhrartn apad chandsi saptapad purua dvipad dvyopa sastut bhavanti tasmd dvyopa paava ie abhito 'thakra tasmc chge tkyas stpt upakudr gyati tasmd upakudr paava asali gyati tasmd asali paava nnrp gyati tasmn nnrp paava po vai kraras saste dev ppavasyasd abibhayur yad apa upanidhya stuvate ppavasyaso vidhtyai vidhti ppavasyaso bhavati ya eva veda gyatram ayana bhavati brahmavarcasakmasya svaridhana madhunmumil loka upatihate, traiubham ayana bhavaty ojaskmasythakraidhana mjyenmumil loka upatihate, jgatam ayana bhavati paukmasyenidhana payasmumil loka upatihate ajasryo mlya akvar prrautsd iti hovclamma prijnata rajana kauayo yady en pratihpa akyatty etad v etsm ajayati pratihit ya bhi kipra prastutya kipram udgyati akvarbhi stutv purea stuvate paavo vai akvaryo gauha pura goham eva tat paubhya paryasyanti tam evainn pravartyanty avisrasya ''indro madya vvdha'' ity avardhanta hy etarhi tsu brhadgiram ''svdor itth viuvata'' iti viuvn vai pacamam ahas tsu ryovjyam indro yatn slvkebhya pryacchat te traya udaiyanta pthuramir bhadgir ryovjas te 'bruvan ko na imn putrn bhariyatty aham itndro 'bravt tn dhinidhya paricrya carad (?) vardhayas tn vardhayitvbravt kumrak varn vdhvam iti, katra mahyam ity abravt pthuramis tasm etena prthuramena katra pryacchat katrakma etena stuvta katrasyaivsya prako bhavati, brahmavarcasa mahyam ity abravt bhdgiris tasm etena brhadgirea pryacchat brahmavarcasakma etena stuvta brahmavarcas bhavati, pan mahyam ity abravd ryovjas tasm etena ryovjyena pan pryacchat paukma etena stuvta paumn bhavati prthurama rjanyya brahmasma kuryt brhadgira brhmaya ryovjya vaiyya svenaivens tad rpea samardhayati stoma ''asvy aur madya-'' iti gyatr bhavati madavad vai rasavat ttyasavana madam eva tad rasa dadhti ''abhi dyumna bhadyaa'' ity abhti rathantarasya rpa bhad iti bhata ubhayos saha rpam upaity ubhau hi varv etad aha ''pr iur mahnm'' iti simn rpa mahyo hi sim svenaivains tad rpea samardhayati ''pavasva vjastaya'' iti vaiavyo 'nuubho bhavanti yajo vai viur yad atra npi kriyate tad viun yajenpi karoti ''indur vj pavate gonyogh'' iti simn rpa svenaivains tad rpea samardhayati triubha satyo jagatyo rpea tasmj jagatn loke kriyante gyatra bhavati yad eva gyatrasya brhmaam santani bhavati pacamasyhnas santatyai vg v e pratat yad dvdahas tasy ea viuvn yat pacamam ahas tm evaitena santanoti cyvana bhavati prajtir vai cyvana prajyate bahur bhavati cyvanena tuuvna ebhyo vai lokebhyo vir apkrmat t prajpati cyvanencyvayad yad acyvayat tac cyvanasya cyvanatva cyvayati vi cyvanena tuuvna kroa bhavati etena v indra indrakroe vivmitrajamadagn im gva ity kroat paunm avarudhyai kroa kriyate gaurvita bhavati yad eva gaurvitasya brhmaam abha kvaro bhavati paavo vai akvarya pauv eva tan mithunam apy arjati prajtyai na ha v anabh paava prajyante prtha bhavati etena vai pthur vainya ubhaye panm dhipatyam nutobhaye paunm dhipatyam anute prthena tuuvna aea padastobho bhavati indro vtrya vajram udayacchat ta oaabhir bhogai paryabhujat sa eta padastobham apayat tenpveayad apveayann iva gyet ppmano 'pahatyai ppm vva sa tam aght ta padastobhenphatpa ppmna hate padastobhena tuuvna pador uttamam apayat tat padastobhasya padastobhatvam dvdaanidhano bhavati pratihyai daspatya bhavati y vai g praasanti daspatyeti t praasanty ahar evaitena praasanti nidhannt pavamn bhavanty ahno dhtyai stoma ''te agna idhmahi-'' iti apacchid iva v etad yajaka yad ukthni yad eti salomatvyaiva ''indrya sma gyata-'' iti pr kakubhas tennaanyuko bhavati puruo vai kakup puruam eva tan madhyata prti ''asvi soma indra ta'' iti simn rpa svenaivains tad rpea samardhayati sajaya bhavati dev ca v asur ca samadadhata yatare na sajays te na paavo 'sn iti te dev asurn sajayena samajayan yat samajayas tasmt sajaya panm avarudhyai sajaya kriyate saumitra bhavati drghajihv v ida rako yajah yajiyn avalihaty acarat tm indra kaycana myay hantu nasattha ha sumitra kutsa kalya sa tam abravd imm acch brveti tm acch brta sainam abravn nhaitan na uruva priyam iva tu me hdayasyeti tm ajapayat t saskte 'hat tad vva tau tarhy akmayet kmasani sma saumitra kmam evaitenvarundhe sumitra san krram akar ity ena vg abhyavadat ta ug rcchat sa tapo 'tapyata sa etat saumitram apayat tena ucam aphatpauca hate saumitrea tuuvna mahvaivmitra bhavati ppmna hatv yad amahyanta tan mahvaivmitrasya mahvaivmitratvam hy ihay oh oheti pan evaitena nyauhanta tra bhavati trirtrasya dhtyai dravantm im uttamm upayanti ahasyhna santatyai triava eva stomo bhavati pratihyai puyai trivd v ea puha ''jyotir yajasya pavate madhupriyam'' iti ahasyhna pratipad bhavati jyotir vai gyatr chandam jyoti revat smn jyotis trayastria stomn jyotir eva tat samyak sadadhsy api ha putrasya putro jyotimn bhavati ''madhu priyam'' iti paavo vai revatyo madhupriya tad eva tad abhivadati ''madintamo matsara indriyo rasa'' itndriya vai vrya rasa paavas tad eva tad abhivadati ''amkata pravjina'' ity anurpo bhavati snva hy etarhy ahni prvam u caiva tad rpam aparea rpenuvadati yat prva rpam aparea rpenuvadati tad anurpasynurpatvam anurpa ena putro jyate ya eva veda stotrynurpau tcau bhavata prpnnm avarudhyai daarcau bhavato dakar vir vairjam annam anndyasyvarudhyai uttaro daarco bhavati sodarka indriyasya vryasya rasasynatikrya yatra ve dev indriya vrya rasam apayas tad anunyatudan caturco bhavati pratihyai dhvasre vai puruant tarantapurumhbhy vaitadavibhy sahasry aditsat tv aiket katha nv idam ttam apratighta syd iti tau praty et dhvasrayo puruantyor sahasri dadmahe (daprahe) tarat sa mand dhvatti tato vai tat tayor ttam apratightam abhavat ttam asypratighta bhavati ya eva veda vinraso bhavaty ubhayasynndyasyvarudhyai mnuasya ca daivasya ca tca uttamo bhavati yenaiva prena prayanti tam abhyudyanti trayastria eva stomo bhavati pratihyai devatsu v ea pratihita ''ima stomam arhate jtavedasa'' ity gneyam jya bhavati sodarkam indriyasya vryasya rasasynatikrya yatra vai dev indriya vrya rasam apayas tad anunyatudan ''prativ sra udita'' iti sravan maitrvaruam anto vai sro 'nta etat aham ahar ahnm anta eva tad ante stuvate pratihyai ''bhindhi viv apadvia'' ity aindra sodarkam indriyasya vryasya rasasynatikrya yatra vai dev indriya vrya rasam apayas tad anunyatudan ''yajasya hi stha tvija'' ity aindrgna sodarkam indriyasya vryasya rasasynatikrya yatra vai dev indriya vrya rasam apayas tad anunyatudan stoma ''indryendo marutvata'' iti marutvatyo gyatryo bhavanti marutvad dhi mdhyandina savanam ''mjyamna suhastya-'' iti simn rpam samna vai simn rpa revatn ca simbhyo hy adhirevatya prajyante ''etam u tya daa kipa'' ity dity dity v im prajs tsm eva madhyata pratitihati gyatrya satyas triubho rpea tasmt triubh loke kriyante gyatra bhavati yad eva gyatrasya brhmaam iovdhya bhavati paavo v iovdhya panm avarudhy ie vai pacamam ahar vdhe aham avardhanta hy etarhi yajamnam evaitena vardhayanti krauca bhavati kru eyam ahar avindad eyam iva vai aham ahar evaitena vindanti vjadvaryo bhavanti anna vai vjo 'nndyasyvarudhyai yad hi v annam atha gaur athvo 'tha puruo vj revatyo bhavanti pratihyai aidhan artrasya dhtyai po vai revatyas t yat pha kuryur apaur yajamna syt pan asya nirdaheyur yatra v po vivartante tad oadhayo jyante 'tha yatrvatihante nirmtuks tatra bhavanti tasmt pavamne kurvanti parc hi pavamnena stuvate meth v iovdhya rajju krauca vatso vjadvaryo revatyo mtaro yad etny eva smni kriyanta evam eva pratt dugdhe aukorandhre bhavata ukorandhro v etbhy kvyo 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna vjajid bhavati sarvasyptyai sarvasya jityai sarva v ete vja jayanti ye aham ahar gacchanti anna vai vjo 'nndyasyvarudhyai varuasma bhavati etena vai varuo rjyam dhipatyam agacchad yao 'bhavad rjyam dhipatya gacchati yao bhavati varuasmn tuuvna agiras goho bhavati paavo vai revatyo gauham eva tat paubhya paryasyanti tam evainn pravartayanty avisrasya ihavad vmadevya bhavati etena vai vmadevo 'nnasya purodhm agacchad anna vai brahmaa purodh annasyvarudhyai gyatru stuvanti pratihyai brahmavarcasya yenaiva prena prayanti tam abhyudyanti marutvatyo gyatryo bhavanti tad u traiubhd rpn na yanti stoma ytaymny anyni chandsy aytaym gyatr tasmd gyatru stuvanti ''surpa ktnum taya'' ity abhyrambhea apad ahasyhno rpa tena aham ahar rabhante santatyai ''ubhe yad indra rodas'' iti apad ahasyhno rpa tena aham ahar rabhante santatyai revatu vravantya pha bhavati ap v ea raso yad revatyo revatn raso yad vravantya saras eva tad revat prayukte yad vravantyena phena stuvate revad v etad raivatya yad vravantyam asya revn revty jyate revn bhavati ya eva veda keine v etad dlbhyya smvir abhavat tad enam abravd agtro m gyanti m mayodgsiur iti katha ta g bhagava ity abravd geyam evsmy gyann iva gyet pratihyai tad alamma prijnata pacdaka aynam etm g gyantam ajnt tam abravt puras tv dadh iti tam abruvan ko nv aya kasm alam ity ala nu vai mahyam iti tad alammasylammatvam iheheti gyet pratihyai abho raivato bhavati paavo vai raivatya pauv eva tan mithunam apyarjati prajtyai na ha v anabh paava prajyante yeno bhavati yeno ha vai prvapretni vaysy pnoti prvapretnva vai prvy ahni tem ptyai yena kriyate yeno v etad aha samprayitum arhati sa hi vayasm ihas tasynapahananya samprayaitat kriyate 'nto hi aha cha saptama ca brahmavdino vadanti yad bhad yatanni phny athaite dve gyatryau dve jagatyau kva tarhi bhatyo bhavantti ye dve jagatyo pade te gyatry upasampadyete tat sarv bhatyo bhavanty yatane phni ytayatyyatanavn bhavati apadsu stuvanti artrasya dhtyai saptapaday yajati saptamasyhna santatyai stoma ''parisvno girih'' iti parivatyo gyatryo bhavanti sarvasya paryptyai ''sasunveyo vasnm'' iti paavo vai vasu panm avarudhyai ''ta vassakhyo madya-'' iti vlakhily vlakhilyv etau tcau ahe chani saptame ca yad etau vlakhilyau tcau bhavato 'hnor eva vyatiagayvyatisrasya santatyai ''som pavanta indava'' ity anuubho nibhasado bhavanti pratihyai ''ay pav pavasvain vasni-'' iti triubhas satyo jagatyo rpea tasmj jagatn loke kriyante gyatra bhavati yad eva gyatrasya brahmam vaidanvtni bhavanti vidanvn vai bhrgava indrasya pratyahas ta ug rcchat sa tapo 'tapyata sa etni vaidanvatny apayat tai ucam aphatpauca hate vaidanvatais tuuvna bharadvjasya lomata bhavati paavo vai loma panm avarudhyai tad u drgham ity hur yur vai drgham yuo 'varudhyai kraravasa bhavati vanti tuuvnam kararav v etad igarasa paukma smpayat tena sahasra pan asjata yad etat sma bhavati pan puyai gaurvita bhavati gaur:ivitasya brhmaam madhucyunnidhana bhavati paramasynndyasyvarudhyai parama v etad anndya yan madhu prajpater v etau stanau yad ghtacyunnidhana ca madhucyunnidhana ca yajo vai prajpatis tam etbhy dugdhe ya kma kmayate ta dugdhe krauce bhavata nauha bhavati nuir v etengiraso 'jas svarga lokam apayat svargasya lokasynukhytyai svargt lokn na cyavate tuuvna agner v etad vaivnara sma ddihti nidhanam upayanti dd eva hy agnir vaivnara nidhannt pavamn bhavanty ahno dhtyai stoma brahmavdino vadanti pryaato dvipad kry udayanat3 iti udayanata eva kry puruo vai dvipad pratihyai vc vai sarva yaja tanvate tasmt sarv vca puruo vadati sarv hy asmin sastut pratitihati grdo bhavati gopyann vai sattram snn kirtakulyv asuramye antaparidhy asn prkirat te ''agre tvan no antama'' ity agnim upsdas tensn aspvas tad vva te tarhy akmayanta kmasani sma grda kmam evaitenvarundhe gotamasya bhandra bhavati iam evsm etenste sma hi saty etena vai gotamo jemna mahimnam agacchat tasmd ye ca parco gotamd ye crvcas ta ubhaye gotam ayo bruvate udvaaputr bhavati yad v udvaya tad udvaaputra ardhem atisvarati tasmd dhardhr ati carantym antata pauu pratitihati kpta uparid k sma ca vimucyete abhy u svarea saptamam aha svarati santatyai huva v etarhi vg yad aaha santihate na bahu vaden nnya pcchen nnyasmai prabryt madhu vayed ghta v yathehuo baha pratyanakti tath tat trayastria eva stomo bhavati pratihyai devatsu v ea pratihita pyante v etat stom chandsi yat aaha pyate pte aahe chandsi stomn ktv prayanti ''pra kvyam uanevara bruva'' iti gyatry rpea prayanti iya vai gyatry asym eva pratihya prayanti triup pratipad bhavati ojo vrya triubojasyeva vrye parkramya prayanti stotryas tco bhavati prpnnm avarudhyai harivatyo bhavanti chandomnm aytaymatyai dvdaarcau bhavata dvdaa ms savatsara savatsaram eva tatprvasmai aahya pratyudyacchati savvadhatyai caturviatir bhavanti caturviatir ardhams savatsara savatsaram eva tatprvasmai aahya pratyudyacchati savvadhatyai dta aindrota iti hovcbhipratr kkasenir ye mahvkasygra gacchanti ka te tato bhavanti prarjan pakia patanty avpak padyante ye vai vidvsas te pakio ye 'vidvsas te 'paks trivt pacadav eva stomau pakau ktv svarga loka prayanti caturvia eva stomo bhavati teja se brahmavarcasya ''mrdhna divo aratim pthivy'' ity greyam jya bhavati mrdh v ea divo yas ttyas trirtra ''vaivnaram ta jtam agnim'' iti vaivnara iti v agne priya dhma priyeaivaina tad dhmn parokam upaikati ''pra vo mitrya gyata-'' iti dyvpthivya maitrvarua dyvpthiv vai mitrvaruayo priya dhma priyeaivainau tad dhmn parokam upaikati ''indryhi citrabhnav'' ity rbhavam aindram bhavo v indrasya priya dhma priyeaivaina tad dhmn parokam upaikati ''tam iva yo arci-'' ity aniruktam aindrgna devatnm anabhidharyottamrdhe 'nirha devatnm apraya stoma ''v pavasva dhraya-'' iti gyatr bhavaty ahno dhtyai vavatyas triubho rpea traiubha hy etad aha ''punna soma dhraya-'' iti dhtyai ''pro aysd indur indrasya niktam'' iti pravatyo bhavanti praineyam iva hy etad aha jagatya satyas triubho rpea tasmt triubh loke kriyante santani bhavati saptamasyhna santatyai yath vai vyokasau vipradravata evam ete aha cha saptama ca vipradravatas tau yath samnya sayujyd evam evaite etena smn sayunakti yajo vai devebhyo 'pkrmat sa supararpa ktvcarat ta dev etai smabhirrabhanta yaja iva v ea yac chandom yajasyaivaia rambha rohitaklya bhavaty jijityyai etena vai vivmitro rohitbhy rohitakla jim ajayat vivmitro bharatn manassatyyt so 'dantibhir nma janataya prsyate m m yya astik jaythemni mahya yya praytha yadmv ida rohitv amcita klam udvahta iti sa ete sman apayat tbhy yuktv prsedhat sa udjayat jir v ea pratato yad dvdahas tasyaite ujjityai kavarathantara bhavati tejo v etad rathantarasya yat kavarathantaram sarasam eva tad rathantara prayukte yat kavarathantarea saptame 'hani stuvate jmi dvdahasystti ha smhogradevo rjanir brhata aham ahar brhata saptama yat kavarathantara bhavati tenjmi gaugava bhavati agnir akmayatnnda sym iti sa tapo 'tapyata sa etad gaugavam apayat tennndo 'bhavad yad anna vitv gardadyad agagyat tad gaugavasya gaugavatvam anndyasyvarudhyai gaugava kiyate yat sma devat praayati tena yajamn satyia satyio 'smeti vai sattram sate satyia eva bhavanti ysya bhavati tiracnanidhana pratihyai aysyo v girasa dityn dkitnm annam nt sa vyabhraata sa etny ysyny apayat tair tmna samard vibhraam iva vai saptamam ahar yad etat sma bhavaty ahar eva tena sarti pravadbhargava bhavati ''vaya ghatv sutvanta'' iti bhatyo varyachanda kramate 'napabhraya ''naki a karma naad'' iti bhatya satyo 'bhyrambhea jagatya apabhraa iva v ea yaj jyyasa stomt kanysa stomam upayanti yad et abhyrambhea jagatyo bhavanty ahna eva pratyuttambhya abhinidhana kva bhavita abhinidhanena v indro vtrya vajra prharat tam astuta stute bhrtvyam abhinidhanena tuuvna vaikhnas v aya indrasya priy sas tn rahasyur devamalimlu munimarae 'mrayat ta dev abruvan kva tarayo (?) 'bhvnn iti tn praiam aicchat tn nvindat sa imn lokn ekadhrepunt tn munimarae 'vindat tn etena smn samairayat tad vva sa tarhy akmayata kmasani sma vaikhnasa kmam evaitenvarundhe stoma ''yas te mado vareya'' iti gyatr bhavati madavad vai rasavat ttyasavana madam eva tad rasa dadhti ''easya dhray suta'' iti kakubha satyo 'bhyrambhea triubha apabhraa iva v ea yat jyyasa stomt kanysa stomam upayanti yad et abhyrambhea triubho bhavanty ahna eva pratyuttambhya ''sakhya nidata-'' iti vlakhily vlakhilyv etau tcau ahe chani saptame ca yad etau vkhilyau tcau bhavato 'hnor eva vyatiagyvyavasrasya santatyai ''purojit vo andhasa'' iti vir anna vir anndyasyvarudhyai ''pra vjy akr'' ity akarapakti stomn prabhti atho etad (?) dhy evaitarhi chando 'ytayma yad akarapaktis tena chandom aytaymna kriyante brahmavdino vadanti yat aahe stom chandsy pyante ki chandasa chandom ity etac chandaso yad et akarapaktaya iti bryt ''ye somsa parvati-'' iti parvatam iva v etarhi yajo gatas tam evaitennvicchanti dakaidhana bhavati prajpati praj asjata t asmt s abal ivcchadayas tsv etena smn dakyety ojo vryam adadhd yad etat sma bhavaty oja eva vryam tman dhatte rkara bhavati indra sarvi bhtny astuvan sa arkara iumrarim upetybravt stuhi meti so 'pa praskandann abravd etvato 'ha tv stuym iti tasmd ap vegam avejayat sa hna ivmanyata sa etat smpayat tenpo 'nusamnuta tad vva sa tarhy akmayata kmasani sma rkara kmam evaitenvarundhe plavo bhavati samudra v ete prasnntty hur ye dvdaham upayantti yo v aplava samudra prarunti na sa tata udeti yata plavo bhavati svargasya lokasya samayai ativivni durit taremeti yad evai duuta duasta tad etena taranti ekdakaraidhano bhavaty ekdakar triub ojvrya triub ojasy eva vrye pratitihati gaurvita bhavati yad eva gaurvitasya brahmaam krtayaa bhavati hti nidhanam upayanti ppmano 'pahatyai apa ppmna hate krtayaena tuuvna shaivia bhavati suhavir v etengiraso 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna brahmvdino vadanti yat aahe stom chandsy pyante ki chandasa chandom iti purua chandasa iti bryt puruo vai pkta puruo dvipad chandomnm aytaymatyai jarbodhya bhavaty anndyasyvarudhyai anna vai jarbodhya mukha gyatr mukha eva tad anna dhatte 'nnam atti anndo bhavati ya eva veda gyatru stuvanti pratihyai brahmavarcasya yenaiva prena prayanti tam abhyudyanti int pvamn bhavanti paavo v i paava chandom pauv eva tat pan dadhti stoma '' te vatso mano yamad'' ity apacchid iva v etad yajaka yad ukthni yad eti salomatvyaiva ''tva na indrbhara-'' iti pr kakubha apabhraa iva v ea yaj jayyasa stomt kanysa stomam upayanti yad et pr kakubho bhavanty anapabhraya vatsa ca vai medhtithi ca kvv st ta vatsa medhtithir kroad abrhmao 'si drputra iti so 'bravd tengni vyayva yataro nau brahmyn iti vtsena vatso vyain maidhtithena medhtithis tasya na loma ca nauat tad vva sa tarhy akmayata kmasani sma vtsa kmam evaitenvarundhe sauravasa bhavati upagur vai sauravasa kutsasyauravasya purohita st sa kutsa paryaapad ya indra yajt iti sa indra suravasam upetybravd yajasva manymiv iti tam ayajata sa indra puroas ta kutsam upetybravd ayakata m kva te pariaptam abhd iti kas tv yaeti surav iti sa kutsa aurava upg sauravasasyodgyata audumbary iro 'cchinat sa urav indram abravt tvattand vai medam dg upgd iti tam etena smn samairayat tad vva sa tarhy akmayata kmasani sma sauravasa kmam evaitenvarundhe vka bhavati cyavano vai ddhco 'vino priya st so 'jryat tam etena smnpsu vyaikayat ta punaryuvnam akurut tad vva tau tarhy akmayet kmasani sma vka kmam evaitenvarundhe caturvia eva stomo bhavati tejase brahmavarcasya ''iu jajna haryata mjanti'' ity aam asy hna pratid bhavati iur iva v ea saptamenhn jyate tam aamenhn mjanti stotryas tco bhavati prpnnm avarudhyai harivatyo bhavanti chandomnm aytaymatyai navarc bhavanti pacarco bhavati pacapad pakti pktam annam anndyasyvarudhyai bavn bhavaty anto vai bo 'nta etad aamam ahnm anta eva tad antena stuvate pratihyai trayas tc bhavanti prpnn santatyai ''agni vo devam agnibhi sajo'' ity gneyam jya bhavati agnibhir ity eva prvy ahni abhi samiddhny aamam ahar abhisamindhe ''mitra vaya havmaha'' iti brhata maitrvaruam ugragdham iva v etac chandoms tad yathta ugragdhe vytiajya ghanta evam evaitad rpe vyatiajati chandomnm asavythya ''tam indra vjaymasi-'' ity aindram aamena vai dev ahnendram avjayan navamena ppmnam aghnann ahar evaitena vjayanti ''indre agn namo bhad'' iti brhatam aindrgnam ugragdham iva v etad yac chandoms tad yathta ugragdhe vyatiajya ghanta evam evaitad rape vyatiajati chandomnm asavythya stoma ''adhvaryo adribhi sutam'' iti gyatr bhavaty ahno dhtyai gyatrya satyas triubhorpea traiubha hy etad aha ''abhi somsa yava'' ity abhti rathantarasya rpa bhad iti bhata ubhayo saha rpam upaity ubhau hi varv etad aha ''dhart diva pavate ktvyo rasa'' ity adhta iva v eas tryaho yad dharteti dhty eva jagatyas satyas triubho rpea tasmt triubho loke kriyante gyatra bhavati yad eva gyatrasya brhmaam vairpa bhavati paavo vai vairpa panm avarudhyai virpa savatsaro virpam annam anndyasyvarudhyai u bhrgava bhavati ahar v etad avlyata tad dev unbhyadhinvas tad or utvam mrgyava bhavati deva v eta mgayur iti vadanty etena vai sa ubhaye panm dhipatyam nutobhaye panm dhipatyam anute mrgyavea tuuvna saumitra bhavati yad eva saumitrasya brhmaam aiata bhavati ian v etena kvyo 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna skamava bhavati yad eva skamavasya brhmaam tad u dhur smety hu pr vai dhura prnm avarudhyai vilambasaupara bhavati tm v ea sauparn yad aame 'hani pakv etv abhito bhavato ye saptamanavamayor vva v antartm pakau lambate yadantartm pakau vilambate tasmd vilambasauparam svargasya lokasya samayai saupara kriyate dvitya hy etad rpa yac chandom paavo vai vmadevya paava chandom pauv eva tat pan sadadhti gyatraprva bhavati ahar v etad avlyata tad dev gyatraprvena samatanvas tasmd gyatraprvam trirtro yad vyaryata tam etai smabhir abhiajyan gyatraprvenopyacchan santanin samatanvan saktin samaskurvan pratihitau prvau trirtrv apratihita ea yad etny eva smni kriyanta etasyaiva pratihityai pauruhanmana bhavati puruhanm v etena vaikhnaso 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna abhyghtya bhavaty abhyghtyasmno hi chandom dvaigata bhavati dvigad v etena bhrgavo dvi svarga lokam agacchad gatya punar agacchat dvayo kmayor avarudhyai dvaigata kriyate hryaa bhavati indras tejaskmo haraskmas tapo 'tapyata, sa etad dhryaam apayat tena tejo haro 'vrundha tejasv harasv bhavati hryaena tutuvna achidra bhavati yad v etasyhna chidram st tad dev acchidrepy auhas tad acchidrasycchidratvam brhaduktha bhavati bhaduktho v etena vmneyo 'nnasya purodhm agacchad anna vai brahmaa purodhm anndyasyvarudhyai udvad bhrgava bhavati pravat vai dev svarga loka pryann udvatodyan nidhannt pavamn bhavanty ahno dhtyai stoma ''ka veda sute sac-'' iti satobhatya apabhraa iva v ea yas saptame 'hani satobhatyo bhavanti name tasmd aame kry anapabhraya tadhu ithilam iva v etac chando yat satobhtty e vai pratihit bhat y punapad yad indra prg apg udag iti di vimara pratiityai tsu naiptitha brahmasma smreyavat svargya yujyate svargl lokn na cyavate tuuvna ''ubhaya avac ca na'' iti yac ca phni yni caitny ahni tem ubhaye santatyai tsu vaiyavam vyavo v etengiraso 'jas svarga lokam apayat svargasya lokasynukhyty etat phnm antata kriyate stoma ''pavasva deva yuag indra gacchatu te mada'' iti gyatr bhavati madavad vai rasavat ttyasavana madam eva tad rasa dadhti ''pr iur mahnm'' iti pravatyo bhavanti prn eva tad yajamne dadhti ''abh no vjastamam'' ity abhti rathantarasya rpa rthantara hy etad aha ''pavasva soma mahn samudra'' ity akarapakti stomn prabhtir atho etad dhy evaitarhi chando 'ytayma yad akarapaktis tena chandom aytaymna kriyante brahmavdino vadanti yat aahe stom chandsy pyante ki chandasa chandom ity etac chandaso yad et akarapaktaya iti bryt ''hinvanti sram usraya'' iti gyatrya satyo jagatyo rpea tasmj jagatn loke kriyante gyatra bhavati yad eva gyatrasya brhmaam svirm arko bhavati anna v arko 'nndyasyvarudhyai pr vai svira prnm arudhyai surpa bhavati paavo vai surpa panm avarudhyai bhsa bhavati bhti tuuvna padanidhana rthantara hy etad aha svarbhnur v sura ditya tamasvidhyat sa na vyarocata tasytrir bhsena tamo 'phan sa vyarocata yad vai tad bh abhavat tad bhsasya bhsatvam tama iva v etny ahni yac chandoms tebhya etena smn vivsayati kkvata bhavati kkvn v etenauija prajti bhmnam agacchat prajyate bahur bhavati kkvatena tuuvna sita bhavati asito v etena daivalas tray lokn dim apayat tray kmnm avarudhy sita kriyate aiira bhavati traita bhavati pratihyai padanidhana rthantara rthantara hy etad aha nthavindu sma vindate ntha nthavindny etny ahni yat chandom ntham evaitair vindate gaurvita bhavati yad eva gaurvitasya brhmaam kautsa bhavati etena vai kutso 'ndhaso vipnam apayat sa ha sma vai surdtinopavasatha dhrayaty ubhayasynndyasyvarudhyai kautsa kriyate uddhuddhya bhavati indro yatn slvkebhya pryacchat tam all vg abhyavadat so 'uddho 'manyata sa etac chuddhuddhyam apayat tenudhyac chudhyati uddhuddhyena tuuvna krauca bhavati yad eva kraucasya brhmaa yat dvitye 'hani rayiha bhavati paavo vai rayiha panm avarudhyai audala bhavati udalo v etena vaivmitra prajti bhmnam agacchat prajyate bahur bhavaty audalena tuuvna brahmavdino vadanti yat aahe stom chandsy pyante ki chandasa chandom iti puruachandasa iti bryt puruo vai pkta puruo dvipad chandomnm aytaymatayau vioviya bhavati agnir akmayata vio vio 'tithis sy vio via tithyam anuvyeti sa tapo 'tapyata sa etad vioviyam apayat tena vio vio 'tithir abhavat vio via tithyam anuta vio vio 'tithir bhavati vio via tithyam anute vioviyena tuuvna gyatru stuvanti pratiyai brahmavarcasya yenaiva prena prayanti tam abhyudyanti int pavamn bhavanti paavo v i paava chandom pauv eva tat pan dadhti stoma ''preha vo atithim'' ity tithyasyaiva tad rpa kriyate ''aindra no gadhi priya-'' itndriyasya vryasyvarudhyai ''pur bhindur yuv kavir amitauj ajyata/ indro vivasya karmao dhart vajr puruuta'' iti dhty eva auana bhavati uan vai kvyo 'kmayata yvn itare kvyn lokas tvanta spuym iti sa tapo 'tapyata sa etad auanam apayat tena tvanta lokam aspod yvn itare kvynm st tad vva sa tarhy akmayata kmasani smauana kmam evaitenvarundhe svarta bhavati devn vai yaja raksy ajighsas tny etena indra savartam apvapad yat savartam apvapat tasmt svarta ppm vva sa tn asacata ta svartenpghnatpa ppmna hate svartena tuuvna mruta bhavati ms vai ramayo maruto ramayo maruto vai devn bhyih bhyih asmeti vai sattram sate bhyih eva bhavanty tumanti prvy ahny antava chandom yad etat sma bhavati tenaitny ahny ahny tumanti bhavanti catucatvria eva stomo bhavaty ojasy eva tad vrye pratitihaty ojo vrye triup ''akrn samudra parame vidharmann'' iti navamasyhna pratipad bhavati parama v etad ahar vidharma vidharma v etad anyair aharbhir ahar yan navama jyeha hi variham ''matsi vyum iaye rdhase na'' iti vruy e bhavati yad vai yajasya duria tad varuo ghati tad eva tad avayajati stotryas tco bhavati prpnnm avarudhyai daarco bhavati dakar vira vairjam annam anndyasyvarudhyai saprabhtayo bhavntndriyasya vryasya rasasynaticrya yatra vai dev indriya vrya rasam apayas tad anunyatudan aarco bhavati (aaph paava aphaas tat pan pnoti) akar gyatr tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe ac bhavanty tn dhtyai catvra ac bhavanti caturviatir ardhams savatsara savatsara eva pratitihati savn uttama aco bhavaty ubhayasya parokapratyakasyvarudhyai tca uttamo bhavati yenaiva prena prayanti tam abhyudyanti acatvria eva stomo bhavati pratihyai prajtyai ''aganma mah namas yaviham'' ity gneyam jya bhavati gacchantva v ete ye navamam ahar gacchanti ''yo ddya samiddhasve duroa'' iti ddyeva hy ea yo navabhir aharbhis tuuvna ''svhutam'' iti svhuto hy ea yo navabhir aharbhir huto ''vivata pratyacam'' iti vivato hy ea pratya ''tva varua uta mitro agna'' iti vruy e bhavati yad vai yajasya duria tad varuo ghati tad eva tad avayajati ''mitra huve ptadakam'' iti rthantara maitrvaruam ugragdham iva v etad yac chandoms tad yathta ugragdhe vyatiajya ghanta evam evaitad rpe vyatiajati chandomnm asavythya ''mah indro ya ojas-'' ity aindram aamena vai dev ahnendram avjayann avamena ppmnam aghnann ahar evaitena mahayanti ''t huve yayor idam'' iti rthantaram aindrgnam ugragdham iva v etad yac chandoms tad yathta ugragdhe vyatiajya ghanta evam evaitad rpe vyatiajati chandomnm asavythya stoma ''pavamnasya jighnato hare candr askata'' iti harivatyo gyatryo bhavanti chandomnm aytaymatyai ''pavamnasya jighnata'' iti vai bhato rpa ''hare candr askata-'' iti jagaty ubhayo saharpam upaiti smna ca chandasa ca ''parto icat sutam'' iti parivatyo bhavanty anto vai navamam ahas tasyait paryptyai ''asvi somo aruo v harir'' iti jagatyas satyas triubho rpea tasmt triubh loke kriyante gyatra bhavati yad eva gyatrasya brhmaam bharadvjasydrasd bhavati divodsa vai bharadvjapurohita nanjan paryayanta sa upsdad e gtu me vindeti tasm etena smn gtum avindad gtuvid v etatsmnena dre nsnmeti tad adrasto 'drasttva vindate gtu na dre dhvaty adrast tuuvna surpa bhavati yad eva surpasya brhmaam harirnidhana bhavati paavo vai haririya panm avarudhyai riya ca hara copaiti tuuvna saindhukita bhavati yad eva saindhukitasya brhmaam gatanidhana vbhrava bhavati gatyai vabhrur v etena kaumbhyo 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna in sakro bhavati paavo v i paava chandom pauv eva tat pan dadhti abha pvamno bhavati paavo vai chandom pauv eva tan mithunam apyarjati prajtyai na ha v anabh paava prajyante pha bhavati pha v etad ahn yan navama pha eva tat phena stuvate pratihyai kaulmalabarhia bhavati kulmalabarhir v etena svarga lokam apayat prajti bhmnam agacchat prajyate bahur bhavati kaulmalabarhiea tuuvna arkapupa bhavati anna vai dev arka iti vadanti rasam asya pupm iti sarasam evnndyam avarundhe 'rkapupea tuuvna dairghyaravasa bhavati drgharav vai rjanya ir jyog aparuddho 'anya caran sa etad dairgharavasam apayat tena sarvbhyo digbhyo 'nndyam avrundha sarvbhyo adigbhyo 'nndyam avrundhe dairgharavasena tuuvna vaiyava bhavati yad eva vaiyavasya brhmaam abhava yad bhavasya devasthna bhavati pratihyai saskti bhavati sasktyai ahar v etad avlyata tad dev devasthne tihanta saktin samaskurvas tat sakte saktitva devasthnena vai dev svarge loke pratyatihan svarge loke pratitim ety etat varuya devat rjyya ntihanta sa etad devasthnam apayat tato vai ts tasmai rjyytihanta tihante 'smai samn rehyya katrasyevsya prako bhavati pratitihati ya eva veda bhargo bhargea tuuvno bhavati yao yaas vsiha bhavati yad eva vsihasya brhmaam drghatamaso 'rko bhavaty anna v arko 'nndyasyvarudhyai smarja bhavati smrjyam dhipatya gacchati smarj tuuvna tad u savad ity hu savat vai dev svarga loka pryann udvatodyan nidhannt pavamn bhavanty ahno dhtyai stoma ''ryanta iva sryam'' iti sryavatyo bhavanti dityadevatya hy etad ahar anto vai sro 'nta etan navamam ahnm anta eva tad antena stuvate pratihyai ''yata indra bhayvahe tato no abhaya kdhi/ maghava chagdhi tava tan na taye vidvio vimdho jahi-'' iti dvia caiva mdha ca navamenhn vihatya daamenhnottihanti rr vai ryantya rr navamam aha riyam eva tac chriy pratihpayati samanta bhavati samantena paukma stuvta purodhkma samantena stuvta gney pthivy gneyo brhmaa aindr dyaur aindro rjanyo 'ntarikea dyvpthiv samante antarikeaivaina samanta karoti vindate pan pra purodhm pnoti ya eva vidvn samantena stuvate stoma ''tva somsi dhrayur'' iti gyatr bhavaty ahno dhtyai tvam iti bhato rpa brhata hy etad aha ''tva hy aga daivy'' iti tvam iti bhato rpa brhata hy etad aha ''pavasva deva vtaya'' iti bhato rpa brhata hy etad aha ''paritya haryata harim'' iti parivatyo bhavanty anto vai navamam ahasyait paryptyai ''pavasva soma mahe dakya-'' ity akarapakti stomn prabhtir atho etad dhy evaitarhi chando 'ytayma yad akarapaktis tena chandom aytaymna kriyante brahmavdino vadanti yat aahe stom chandsy pyante ki chandasa chandom ity etac chandaso yad et akarapaktaya iti bryt ''upou jtam apturam'' iti gyatryas satyo jagatyo rpea tasmt jagatn loke kriyante gyatra bhavati yad eva gyatrasya brahmaam vaskta bhavati agni vai prvair aharbhir juhoty athaitad dityadaivatyam aha ukra huta ity asau v ditya ukras tam evaitenjuhoti mmada bhavati ammad v etengiraso 'jas svarga lokam apayat svargasya lokasynukhytyai svargl lokn na cyavate tuuvna iam evsm etenste sma hi saty dvasur v etad girasa paukma smpayat tena sahasra pan asjat yad etat sma bhavati pan puyai pratcnea kta bhavati parcbhir v anybhir ibh reto dadhad athaitat pratcnea kta prajtyai tasmt parco garbh sambhavanti pratyaca prajyante tasmd ute 'vcnabilebhyo nvapadyanta etena hy eva te dht hvikta bhavati pratihyai ktnuvda eva sa saupara bhavati yad eva sauparasya brahmaam vaivamanasa bhavati vivamanasa v im adhyyam udvrajita rako 'ght tam indro 'cyad i vai rako 'grahd iti tam abhyavadad e kas tvaia iti, sthur iti brhti rako 'bravt, sa sthur ity abravt tasmai v etena praharety asm ik vajra prayacchann abravt tensya smnam abhinat saiendreatek ppm vva sa tam aght ta vaivamanasenphatpappmna hate vaivamanasena tuuvna gaurvita bhavati yad eva gaurvitasya brhmaam nihavo bhavaty anndyasyvarudhyai hti v anna pradyata ty grir annam atti ayo v indra pratyaka npayan sa vasiho 'kmayata katham indra pratyaka payeyam iti sa etan nihavam apayat tato vai sa indra pratyakam apayat, sa enam abravd brhmaa te vakymi yath tvatpurohit bharat prajaniyante 'tha mnyebhya ibhyo m pravoca iti tasm etn stomabhgn abravt tato vai vasihapurohit bharat prjyanta sendra v etat sma yad etat sma bhavati sendratvya yad vhihya bhavati brahmayaasa v etni smny c rotryi brahmyaas bhavati yad vhihyena tuuvna sita bhavati yad evsitasya brhmaam sdhra bhavati siddhyai kpra bhavati akpro v etena kayapo jemna mahimnam agacchaj jemna mahimna gacchaty kprea tuuvna vidharma bhavati dharmasya vidhtyai brahmavdino vadanti yat aahe stom chandsy pyante ki chandasa chandom iti puruacchandasa iti bryt puruo vai pkta puruo dvipad chandomnm aytaymatyai rudhya bhavati paavo vai rudhya panm avarudhyai prajpati pan asjata te 'smt s apkrmas tn etena smn rdhiy ehiyety anvahvayat ta enam upvartanta yad etat sma bhavati panm upvtyai upaina paava vartante ya eva veda gyatru stuvanti pratihyai brahmavarcasya yenaiva prena prayanti tam abhyudyantnt pavamn bhavanti paavo v i paava chandom pauv eva tat pan dadhti stoma greyu prvem ahnm ukthni praayanty athaitasyhna gneyy aindray praayanty ubhayor eva rpayo pratitihati aidhmavha bhavati gneyy aindru stuvanti brahma caiva tat katra ca sayujkaroti brahmaiva katrasya purastn nidadhti brhmae katra ca via cnuge karoti traikakubha bhavati ojasy eva tad vrye pratitihaty ojo vrya traikakubham udvaya bhavati yad evodvayasya brhmaam acatvria eva stomo bhavati pratihyai prajtyai gyatra vai saptamam ahas traiubham aama jgata navamam athaitad nuubham ahar yad daamam tad hur yad nuubha stomy pratyakam upeyu par parvata yajamno gacchen na pratitihed iti y vai caturviatir gyatryas t adanuubho 'nuubham eva tat stomy parokam upayanti pratihyai pratitihati prajpati v etenhn pariveviati tatra vyavavadya yad vai rehe pariviyamo vadaty anndyasya so 'vagrahas tasmn na vyavavadyam anndyasynavagrhya tad u vyavavadya yath rehya bali hriyama panthna paryanuvedayati gatyai tath tat yvaty anuup tvat vca sampdya vibryus tad v anatirikta svasyo caiva yajasyriyai abhi v ete devn rohantty hur ye daabhir aharbhi stuvata iti pacnm ahnm anurpai pratyavayanti yathbhyruhya pratyavarohet tath tan navarco bhavati y evm prayacchan y avadadhti t et udasyati vruy e bhavati yad vai yajasya duria tad varuo ghti tad eva tad avayajaty dityai bhavatya v aditir asym eva pratitihati caturvia eva stomo bhavati tejase brahmarcasya ''suamiddho na vaha-'' ity priya jyni bhavanti prajpati praj asjata sa dugdho riricnmanyata sa etny priya jyny apayat tair tmnam prt dugdha iva v ea riricno yo daabhir aharbhis tuuvno yad etny priya jyni bhavanty tmnam evaitair prti ''yad adya sra udita'' iti sravan maitrvaruam anto vai sro 'nta etad daamam ahnm anta eva tadantena stuvate pratihyai ''ut tv madantu som'' ity udvad aindram utthnasya rpam ''indrgn gata sutam'' iti yenaiva rpea prayanti tad abhyudyanti stoma ''ucc te jtam andhasa'' ity udvatyo gyatryo bhavanty utthnasya rpam ''punnas soma dhraya-'' iti panthnam eva tat paryavayanti '' jgvir vipra ta matnm'' iti yad pte pravat kuryur atipadyer anyad vatyo bhavanty anatipdya gyatra bhavati yad eva gyatrasya brhmaam mahyava bhavati kpti cnndya ca kpti caivaitennndya cbhyuttihanti jiga bhavaty jijityyai jir v ea pratato yat dvdahas tasyaitad ujjityai bhka bhavaty abhikrntyai girasas tapas tepn ucam aocas ta etat smpayas tn abhke 'bhyavarat tena ucam aamayanta yad abhke 'bhyavarat tasmd bhka ym eva prvair aharbhi uca ocanti tm etennna amayitvottihanti utsedho bhavati utsedhena vai dev pan udasedhan niedhena paryaghan antarotsedhaniedhau yajyajyam paavo 'nndya yajyajya pan eva tad anndyam utsedhaniedhbhy parighti mdhyandine vai pavamne dev yajyajyena yaja sasthpya svarga lokam rohas tad ya eva veda mdhyandina evaitat pavamne yajyajyena yaja sasthpya svarga lokam rohati atho parokam anuubha sampadyate 'har e vai pratyakam anuup yad yajyajya tad yat ttyasavane kuryu pratyakam anuubham ccheyus tasmn mdhyandine kurvanti tena parokam anuubham upayanti gaurvita bhavati etad vai yajasya vastana yad gaurvitam etad yatano yajamno yan madhyandino yad gaurvita madhyandine bhavati vastanam eva tad yajamna tman dhatte stoma ''kay na citra bhuvad'' iti kavatyas tena prjpaty ko hi prajpati prajpater ptyai ''m cid anyad viasata-'' ity utthnam eva tad io hy etarhi ''ud u tye madhumattam'' ity udvatya udayanye 'hany etad io hy evaitarhi ''tarobhir vo vidadvasum'' iti stomo vai taro yajo vidadvasu stomena vai yajo yujyate yat tarobhir vo vidadvasum ity ha yajam eva tad yunakti vmadevyasyarku rathantara pha bhavati gyatr vai rathantarasya yoni svym eva tad yonau rathantara pratihpayati tejo vai gyatr chandas tejo rathantara smn teja caturviastomn teja eva tat samyak sadadhty api ha putrasya putras tejasv bhavati akarea prathamy ca prastauty aaphs tatpan avarundhe dyvakareottarayor co prastauti dvipd yajamno yajamnam eva yaje pauu pratihpayati gyatra vai rathantara gyatracchando yad gyatru rathantaram bhavati tena svy janatym dhnotme vai lok gyatr yad gyatru rathantara bhavatmn eva tal lokn sampyottihanti maidhtitha bhavati etena vai medhtithi kvo vibhindukd vydhnr g udasjata panm avarudhyai maidhtitha kriyate abhvarto brahmasma bhavaty ekkaranidhana pratihyai ekkar vai vg vcy eva pratihyottihanti kleyam acchvkasma bhavati samnaloke vai kleya ca rathantara ceya vai rathantara paava kleyam asy caiva pauu ca pratihyottihanti stoma ''svdihay madihay-'' iti gyatr bhavati madavad vai rasavat ttyasavana madam eva tad rasa dadhti gyatra bhavati yad eva gyatrasya brhmaam sahita bhavati dyvakaraidhana pratihyai pratihyaivottihanti sapha bhavati saphena vai dev imn lokn sampnuvant sampnuvas tat saphasya saphatvam imn evaitena lokn sampyottihanti rohitaklya bhavati yad eva rohitaklyasya brhmaam yvvndhgave bhavata samcyau virjau dadhty anndyya piplikmadhysu stuvanti indro vtra hatv nstti manyamna par parvatam agacchat sa etm anuubha vyauhat t madhye vyavsarpad indraghe v eo 'bhaye yajate abhaya uttihati ya eva vidvn etsu stuvate yajyajyanidhana sauhavia bhavati yajyajyd eva tat ttyasavene na yanti vjajid bhavati sarvasyptyai sarvasya jityai sarva v ete vja jayanti ye daamam ahar gacchanty anna vai vjo 'nndyasyvarudhyai dakara nidhanam upayanti daartrasya dhtyai dakar vir vairjam annam anndyasyvarudhyai sryavatu stuvanty anto vai sro 'nta etad daamam ahnm anta eva tad antena stuvate pratihyai upavatyo bhavanti pratihyai parivatyo bhavanti sarvasya paryptyai caturvia eva stomo bhavati tejase brahmavarcasya virsu vmadevyam agniomasma bhavati ntyai kptyai sad vai vmadevya smn sad vir chandas sat trayastria stomn satm antn sadhyottihanty api ha putrasya sattvam anute brahmavdino vadanti yatas sattrd udastht3 sthit3d iti yad yata iti bryur apratihn aprajaso bhaviyantty enn bryd yat sthitd iti bryu sthyukai rr bhaviyati na vasyso bhaviyantty enn bryt prd eva pram abhyudasthmeti bryu ete vai prt pram abhyuttihanti ye vmadevyena stutvottihanti antarika vai vmadevyam antarikeeda sarva pram ea vai samddha stomo yat trayastrias trayastriadakarsu samddhv eva pratitihanti sarve v et chandas rpa yt tripads tena gyatryo yad ekdakari padni tena triubho yat dvdakara pada tena jagatyo yat trayastriadakars tena virjas tenaiva cnuubho na hy ekasmd akard virdhayanti trayastria eva stomo bhavati pratihyai devatsu v ea pratihita prajpatir v idam eka sn nhar sn na rtrir st so 'sminn andhe tamasi prsarpat sa aicchat sa etam abhyapadyata tato vai tasmai vyaucchad vyuir v ea hriyate yad vai taj jyotir abhavat tat jyotio jyotivam ea vva prathamo yajn ya etennivthnyena yajate gartapatyam eva taj jyate pra v myate yath v idam agner jtd agnayo vihriyanta evam etasmd adhy anye yaj vihriyante yo hi trivd anya yajakratum padyate sa ta dpayati ya pacadaa sa ta ya saptadaa sa ta ya ekavia sa tam etat tad yad hur eko yaja ity etad dhi sarve jyotiom bhavanti asthrir v ea santato yajo dvau dvau hi stomau savana vahatas trivt pacadaau prtasavana pacadaasaptadaau mdhyandina savana saptadaaikaviau ttyasavanam y mitadakiaiva syd ea eva krya iya vai jyotir iyam amitasya yantrikai v eta yantum arhati tasya navatiata stotrys ts y atiata t atriinyo virja a tava tuv eva virj pratitihati atha y daai v tmany vir etasy v ida purua pratihita gau cva cvatara ca gardabha cj cvaya ca vrhaya ca yav ca til ca m caitasym eva virji pratitihati tasya dvdaa ata daki vrah v ea devn ya somam abhiuoti y ata vaira tad devn avadayate 'tha y daa daa pr prs tbhi spoti yaikdaytmna tay y dvda saiva daki lema v etad yajasya yad daki na v alem ratho vahaty atha lemavat ya kma kmayate tam abhyanuta evam etena dakivat ya kma kmayate tam abhyanute ubho v et yajasya yad daki yad dakivat yajate ubham evsmin dadhti athaia gau gav vai dev asurn ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrtvya nudate ya eva veda yad vai tad dev asurn ebhyo lokebhyo govayas tad gor gotvam govayati ppmna bhrtvya ya eva veda tasya pacadaa bahipavamna vajro vai pacadao vajram eva tat purastn nidadhti tena vijayate paustomo v ea evam iva vai pau samhita ira sthavyo 'yas yo grv prvbhy vary sakthibhy variha yat pacadaa bahipavamna bhavati trivt tyjyni saptadaa mdhyandina savanam ekavia ttyasavana rpeaivaina tat samardhayati ek sastutn virjam atiricyate tasmt pao pacd atiriktam athaia gau gav vai dev asurn ebhyo lokebhyo 'nudantaibhyo lokebhyo bhrtvya nudate ya eva veda yad vai tad dev asurn ebhyo lokebhyo govayas tad gor gotvam govayati ppmna bhrtvya ya eva veda tasya pacadaa bahipavamna vajro vai pacadao vajram eva tat purastn nidadhti tena vijayate paustomo v ea evam iva vai pau samhita ira sthavyo 'yasyo grv prvbhy varysakthibhy variha yat pacadaa bahipavamna bhavati trivnty jyni saptadaa mdhyandina savanam ekavia ttyasavana rpeaivaina tat samardhayati ek sastutn virjam atiricyate tasmt pao pacd atiriktam athaia yu yu vai dev asurn yuvatyute bhrtvya ya eva veda svargakmo yajeta rdhv stom yanty anapabhraya etenaivmayvina yjayed atirtra krya sa gyatr sapadyate pro gyatry yur ea yu caivsmin pra cobhe samc dadhti svargy v ete stom yat jyotir bhavati jyotir evsmai sa purastd dharaty athaia gaur ekay virjam atirikta rambhaam eva tad athaia yur ekasy virja na sda eva so 'tho ntiriktau stomau mithunau prajtyai ete vai trikadruk stom etair v indra sarv tptim atpyat tpyati prajay paubhir ya eva veda prajpati praj asjata t asmai raihyya ntihanta sa s di prajn ca rasa pravhya sraja ktv pratyamucata tato 'smai praj raihyytihanta tihante 'smai samn raihyya ya eva veda so 'kmayatendro me prajy reha syd iti tm asmai sraja pratyamucat tato v indrya praj raihyytihanta tac chilpa payantyo yat pitary apayan tasmd ya putr dya dhanatamam ivopaiti ta manyante 'yam eveda bhaviyatti tato v idam indro vivam ajayad yad vivam ajayat tasmd vivajit so 'kmayata yan me 'nabhijita tad abhijayeyam iti sa etam abhijitam apayat tennabhijitam abhyajayat yad abhijid bhavaty anbhijitasybhijityai tau v etv indrastomau vryavantau ilpa v etau nma stomv stm payate ghe ilpa ya eva veda na vai yamau nma stomau sto yo yambhy yajetaitbhy yajeta samdhyai punarabhyvarta stom bhavanti punarabhyvarta hy etbhym indro 'jitam ajayat trs trivdabhijita praayati trn pacadaa trn saptadaa trn ekavias te dvdaa sapadyante dvdaa ms savatsara prajpati prajpatim evpnoti caturas trivdvivajita praayati catura pacadaa catura saptadaas te dvdaa sapadyante dvdaa ms savatsara savatsara prajpati prajpatim evpnoti ''upa tv jmayo gira'' ity upavat pratipad bhavati stomasya rpam prair v ea vydhyata ity hur ya sarva dadti sarvn stomn sarvi phny upaitti yad vyavy bhavati prn samdhyai sarasvata ca sarasvaty cottare bhavata mithuna v etad yat sarasv ca sarasvat ca mithunam evsya yajamukhe dadhti prajananya svitr caturth bhavati dukara v ea karoti ya sarva dadti yat svitr bhavati savitprasta me karmsad iti savitprastam evsya karma bhavati brhmaaspaty pacam bhavati brahma vai brahmaaspatir brahmaivsya yajamukhe dadhti gnipvamn ah bhavati agnir evaina niapati pavamna punti ptam evaina yajiya phny upanayati yanti v ete patha ity hur ye sabhry kurvate pvamna uttamas tco bhavati tena patho nayanti sa tu vai phai stuvtety hur ya etni bahipavamne yujyd iti upavat pratipad bhavaty upa vai rathantara rathantaram evsmai tay yunakti sarasvat dvity bhavati svargo loka sarasvn svargo loko bhad bhad evsmai tay yunakti sarasvatys tty bhavati vg vai sarasvat vg vairpa vairpam evsmai tay yunakti svitr caturth bhavati prajpatir vai savit prajpatir vairja vairjam evsmai tay yunakti brhmaaspaty pacam bhavati brahma vai brahmaaspatir brahma akvarya akvarr evsmai tay yunakti gnipvamn ah bhavati gyatr vai revat gyatracchand agn revatr evsmai tay yunakti na catvri abhyo vibhavanti yad aniruktni tena vibhavanti sarvi svry jyni taj jmi nndevatyai stuvanty ajmityai ''suamiddho na vaha-'' ity priya jyni bhavanti prajpati praj asjata sa dugdho riricno 'manyata sa etny priya jyny apayat tair tmnam [thus BI; KSS tmanam] prd dugdha iva v ea riricno ya sarva dadti yad priya jyni bhavanty tmnam evaitair prti etarhi tu vai phni yathyatana kalpanta ity hur yad rathantara prathama bhad uttama madhya itarti jmi v etad yaje kriyata ity hur yat sarvi nidhanavanti saha kriyanta iti yad antar som yanty antarokthni asyante 'ntar vaakurvanti tenjmi vyatysam i ca nidhanni chus tenjmi cyavante v etad revatya svd yatand ity hur yat trayastrit stomd yantti yad gyatryo bhavanti tenyatann na cyavante y hi k ca gyatr s revat paraubhir v ea vydhyata ity hur ya sarva dadti tac chav paridhatte paubhir eva samdhyate rohi chav bhavaty etad vai paun bhyiha rpa yad rohita skd evainn avarundhe araye tisro vasaty raya tbhir anndyam avarundhe udumbare vasaty rg udumbara rjam evvarundhe khanitrea jvaty avttim apajayati ubhayatakud abhrir bhavaty ubhayata evsm anndya rajaty asmc ca lokd amumc ca nideu tisro vasaty asy v ete partt yad evsym anndya tad avarundhe jane tisro vasati janya tbhir anndyam avarundhe samnajane tisra samnajanya tbhi dvdaait rtrayo bhavanti dvdaams savatsara savatsaram anv anndya prajyate tad evptvvarundhe savatsara na yced mdyam iva v etad ya sadyodatta pratyatti sadyo vai devna savatsara nodyamna prati nuden ndyasypratinodya ua bibharti ilpatvya na mnmayena pibed hutir v e yad brhmaasya mukha na vai mnmayam hutim nae 'tha yad amnmayapo bhavati sva eva mukha huti juhoti pacavio 'gnioma sarvajit vai dev sarvam ajayan sarvasyptyai sarvasya jityai sarvam evaitenpnoti sarva jayati tasya mahvrata pham arkya asyate caturviati savatsarasyrdhams savatsara pacavio 'nna vrata savatsard etennndyam avarundhe anndo bhavati ya eva veda etena vai gaurgirasa sarva ppmnam atarat sarva ppmna taraty etena stomena tuuvna athaia jyoti par vai trirtro 'rv agniomo yas trirtre vibhraate na tasmin punar asty atha yo 'gniome pryacittimat tad api hy etenaikaviatidakiena punar yajeta yasmin hy eva yajakratau vibhraate saiva tasya pryacitti upasadi sahasra prtaranuvkam anvha tad asau loka sahasra dakis tad antarika sahasram etny akari tad aya loka eu lokeu pratitihati ya eva veda ksth v anyat sahasram ity hur akaresth anyad iti yat trirtre dyate tadksth/ atha yad agniome tad akaresth yat sahasrkarsu brahmasma bhavati sahasrasyaiva s pratiuti yvad vai sahasra gva uttardhar ity hus tvad asmt lokt svargo loka iti tasmd hu sahasrayj v imn lokn prpnoti paubhir v ea vydhyata ity hur ya sadya sahasra dadtti paktiu brahmasma bhavati pkto yaja pkt paavo yaja eva pauu pratitihati trivta stoma sapadyate virja chanda pro vai trivd anna vir na vai pra te 'nnt prayati nnnam te prt preu caivnndye ca pratitihati athaia sarvajyoti sarvasypti sarvasya jiti sarvam evaitenpnoti sarva jayati paramo v ea yaja parama sahasra paramat gacchati ya eva veda tasya dviat stotry anto vai vco dviatamanta sahasramanta eva tad anta pratipayati ktastomo v ea sarvam evaitenpnoti sarva jayati sarva hi ktena jayati virja sapadyate 'nna vir anndyam evvarundhe ekavio 'gniomo bhavati pratih v ekavio 'ntata eva yajasya pratitihati athaia vivajyotir ukthya paavo v ukthni paavo viva jyotir viva eva jyotau pauu pratitihati aharbhir vai trirtra imn lokn pnoti savanair ea uttamam uttara trirtrasyhar varya uttaram uttaram etasya savana varyas tena trirtram pnoty uttara uttara e lokn jyys tenemn lokn pnoti asthrir v ea santato yajo dvau dvau hi stomau savana vahata trivtpacadaau prtasavana saptadaapacaviau mdhyandina savana caturviaikaviau ttyasavanam yad vai yukte santata dhyate vahati tadyath yukte santata dadhyd evam etasmin sahasram dhyate ubhe bhadrathantare bhavata iya vai rathantara dyaur bhad evsml lokd gyaty evmumd ubhayor anayor lokayo pratitihati anuubhy tharvaa bhavati bheaja vai devnm atharvo bheajyaivriyai udvayam ukthnm antato bhavati sarve v etat phn rpa sarvev eva rpeu pratitihati uktho bhavati paavo v ukthni paava sahasra pauv eva tat pan dadhti yo v agniome trirtra prota vidyt so 'gniome sahasra dadyt trirtryatana hi sahasram ''upsmai gyat nara'' ''upou jtam aptura'' ''pavasva vco agriya'' iti pratipado bhavanty etad vai trirtram aka pavamne rathantara karoti pavamnasyntya vmadevya bhat pham iya vai rathantaram antarika vmadevya dyaur bhad ime loks trirtro yad etni smni sadhryaci karotmn eva tal lokn sadadhti tena trirtram pnoti kakubha prcm udhati puro hy etay saty apauvrya karoti tasym in sakra puruo vai kakup paava in sakra tmany eva tat pan pratihpayati ''pratna pya prvya yad uktham'' iti satobhatyo bhavanti satobhaty vai dev imn lokn vypnuvann imn evaitbhir lokn vypnoti t v et gyatryo yat tripads tena gyatryas t v et jagatyo yad dvdakari padni tena jagatyas t v et bhatyo yat atriadakars tena bhatya sarve v et chandas rpa sarvi rpi panm avarundhe etad vai pratyaka mahvrata tasya gyatra iro bhadrathantare pakau vmadevyam tm yajyajya puccha daki evrkyam ea vva pratyaka mahvratena stuvate ya etena yajate tasya bhat pha paktiu brahmasma tad hu chando vydhyate yad bhat pha bhavati paktiu brahmasmeti ryantyam eva krya na chando vydhyate eo sahasrasya pratiuti sahasram anyam abhitihatty hu sahasram anyo 'nvtihatti kakubha prcm udhaty atha yad e dvipad kakubho loke kriyate sahasrasyaiva so 'nvsthya anuubha sapadyate vg anuub vk trirtras tena trirtram pnoti dity cgirasa cdkanta te svarge loke 'spardhanta te 'girasa dityebhya va suty prbruvas ta dity etam apayas ta sadya parikryysyam udgtra vtv tena stutv svarga lokam yann ahyantgirasa bhrtvyavn yajeta bhavaty tman parsya bhrtvyo bhavati ya eva veda tasm amum dityam ava veta ktv dakim nayas te pratighya vyabhraata sa etny ysyny apayat tair tmna samart tad ysyni bhavanti bheajyaiva ntyai svargakmo yajeta bhat sapadyate bhaty vai dev svarga lokam yan svargam evaitena lokam pnoti paukmo yajeta paavo vai bhat pauv eva pratitihati etasyaivaikaviam agniomasma ktvmayvina yjayet pro vai trivt pra ditya prair ea vydhyate ya mayv prair evaina samardhayati [thus BI; KSS seems to read samarghayati] virja sapadyate 'pa v etasmd anndya krmati ya mayvy anna vir annadyam evsmin dadhti ekavio 'gniomo bhavaty apratihito v ea ya mayv pratihaikavia praty eva tihati etenaivnndyakmo v pratihkmo v yajetnna vir pratihaikavio 'tty anna pratitihati urvar vedir bhavaty etad v asy vryavattama vryeaiva yaja samardhayati khala uttaravedir atra hi sa rasa samavaiti sarasam eva yaja karoti khalevl ypo bhavaty etay hi ta rasam utkanti trivatsa sa somakrayaa sendratvya sarv dio 'varath somapravk vidhvanti sarvbhya evsmai digbhyo 'nndyam avarundhe yojane caturvhi prcy dii prhaivam iva v adhvno vimit yaivdhvano mtrt dhvayanti traipade prahivhinodcy gavytau dvyogena praticy kroe sthri dakiaitad vai di rpa yadaiva di rpa tena yaja samardhayanti sakradtayo rath bhavanti tato yan navantam udiyt tadjye 'pi krya sadyastvya athaio 'girasm anukr etena v agirasa dityn pnuvan yo hna nujvara iva syt sa etena yajetpnoti prve prahm pnuvan hy etengirasa dityn tasya caturviau pavamnau caturviatyakar gyatr gyatry vai dev imn lokn vypnuvann imn evaitena lokn vypnoti tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe pro gyatr prajanana prd eva gyatry prajyate ubhaye stom yugmanta cyuja [thus BI; KSS cryuja] ca tan mithuna tasmn mithunt prajyate virja sapadyate 'nna vir anndyam evvarundhe ekavio 'gniomo bhavati pratih v ekavio 'ntata eva yajasya pratitihati athaia vivajic chilpa ilpa v ea stomn payati ghe ilpa ya eva veda tasydaau pavamnau cakrvn v ea yaja kmya ya kma kmayate tam etenbhyanute yatra hi cakrvat kmayate tad abhyanute svargakmo yajeta svargo loka phni svargam evaitena lokam pnoti tejo brahmavarcasa phni yad ekadh phni bhavanty ekadhaivsmis tejo brahmavarcasa dadhti anna paava phni yad ekadh phni bhavanty ekadhaivsminn anndya pan dadhti tad hur nnlokni phni yad ekasmin yajakratau samavarudhyanta varo yajamno 'pratihtor iti ekavia hotu pha bhavati pratih v ekavio madhya eva yajasya pratitihaty ekavio 'gniomo bhavati pratih v ekavio 'ntata eva yajasya pratitihati dvv etv ekaviau bhavato dvipd yajamno yajamnam eva yaje pauu ca pratihpayati athaia ekatrika prajpater udbhit etena vai prajpatir e loknm udabhinat ktastomo v ea udbhinna hy eva ktasya yad ekay stuvanty eko vai prajpati prajpatim evpnoty atha yat tisbhis traya ime lok ev eva lokeu pratitihati t u catasras sapadyante catupd paava pauv eva pratitihati gyatr sapadyate tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe pro gyatr prajanana prd eva gyatry prajyate ''ay ruc hariy punna'' ity rbhava pavamna sarve v e chandas rpa sarvev eva chandasv rbhava pavamna pratihpayati tasy gyatraprva na gyatrd eti na smno na nidhant dev vai svarga lokam yas te daiv ahyanta vrty pravasantas ta gacchan yato dev svarga lokam yas tena ta stoma na chando 'vindan yena tn psyas te dev maruto 'bruvann etebhyas ta stoma tac chanda prayacchata yensmn pnavn iti tebhya eta oaa stoma pryacchan parokam anuubha tato vai te tn pnuvan hn v ete hyante ye vrty pravasanti na hi brahmacarya caranti na ki vaijy oao v etat stoma samptum arhati marutstomo v ea yni kudri chandsi tni marutm kakubha prcm udhaty atha yad e dvipad kakubho loke kriyate rpeaivens tat samardhayati ''adhhndra girvaa'' iti viama chando viama iva vai vrta sarvn evaitn samn karoti tsu dyautnam dyutno mrutas te ghapatir st ta etena stomenyajanta te sarva rdhnuvan yad etat sma bhavaty dhy eva yan nirukta nidhanam upeyur ghapatir evardhnuyd apetara rdhnttha yad aniruktam upayanti sarvn evaitn ddhau bhtau pratihpayati garagiro v ete ye brahmdya janyam annam adanty aduruktavkya duruktam hur adaya daena ghnanta caranty adkit dkitavca vadanti oao v ete stoma ppmna nirhantum arhati yad ete catvra oa bhavanti tena ppmano 'dhi nirmucyante ''devo vo draviod'' ity agniomasma krya devatsv evainn pratihpayati atho khalv hu ''adari gtuvittama'' ity eva satobhatu krya viama iva vai vrta sarvn evainn satobhata karoti tad hu ithilam iva v etat chanda carcara yat satobhat ''devo vo draviod '' ity eva kryam e vai pratihit bhat y punapad tad yat pada punar rabhate tasmt putro mtaram adhyeti ua ca pratoda ca jyhoa ca vipatha ca phalakstra kaa vsa kavalake ajine rajato nikas tad ghapate valkntni dmattare dve dve dman dve dve upnahau dviahitny ajinni etad vai vrtyadhana yasm etad dadati tasminn eva mjn ynti trayastriat trayastriat ghapatim abhisamyanti trayastriad dhi dev rdhnuvan dhy eva athaia aoa ye nas nindit santo vrty pravaseyus ta etena yajeran abhiprvea v ete ppman ght ye nas nindit santo vrty pravasanti yat aoani stotri bhavanti tena ppmno 'dhi nirmucyante yad ekavio 'gniomo bhavati pratihy ekavio madhyata eva yajasya pratitihati uktho bhavati paavo v ukthni paavo nasam agrya pariayanti paubhir evainn agrya pariayati athaia dvioao ye kanih santo vrty pravaseyus ta etena yajeran hn v ete ahyante ye kanih santo vrty pravasanti yat trivta pavamn bhavanti mukha vai trivt stomn mukhata evainn yajasya pariayati yad vai oae stotre bhavatas tena ppmano 'dhi nirmucyante ekavio 'gniomo bhavati pratih v ekavio 'ntata eva yajasya pratitihati athaia amancmehr stomo ye jyeh santo vrty pravaseyus ta etena yajeran agrd agra rohanty rdhv stom yanty anapabhraya etena vai amancmehr ayajanta te kutaka smaravaso ghapatir st tn lukapi khrgalir anuvyharad avkrata kanysau stomv upgur iti tasmt kautakn na ka cantva jihte yajva kr hi indro vai triirasa tvram ahas tam all vg abhyavadat so 'gnim updhvat sa etad agnistotram apayat tad tmany adhividhya tenainam ayjayat tensyll vcam aphan apll vca hate ya eva veda yo 'pta iva syd agniut yajetgninaivsya ppmnam apahatya trivt tejo brahmavarcasa dadhti tad hur yat trivd bhavaty ekasmd evgt ppmnam apahanti mukhd eveti jyotioma eva krya yat trivd bhavati yad evsya mukhato 'pta tat tenpahanti yat pacadao yad evsyorasto bhvor apta tat tenpahanti yat saptadao yad evsya madhyato 'pta tat tenpahanti yad ekavio yad evsya pador ahvator apta tat tenpahanti vaivnara v ea praviatty hur yo 'gniut yajata iti vravantyam agniomasma krya tasya yad apta tad agni kpayaty athetara uci pta udeti trivd agniud agniomas tasya vyavysv agniomasma brahmavarcasakmo yajeta tejo vai trivd brahmavarcasa yad vyavysv agniomasma bhavaty upaivaina tad dhamati yath hiraya niaped evam enam agniun niapati etasyaiva revatu vravantyam agniomasma ktv paukmo yajeta jaratkako v ea yo 'paur yath vai jaratkake paavo na ramanta evam etasmin paavo na ramante yo 'paur yad vai jaratkakam agnir dahaty athainam abhivaraty athsminn oadhayo jyante 'tha vai tasmin paavo ramante ramante 'smin paavo ya eva veda yad evsypaavya tad agniun nirdahati yad agniun nirdahati tad adbh revatbhi amayati jyotiomengniut yajavibhrao yajeta yasmin v yajakratau vibhraeta agnir v etasya havyam atti yo yaje vibhraate na devat havya gamayaty agnim evaikadhardhnoti yad vai saryate 'thnyan nikurvanti tena tad yti yad vva tan nikurvanty atha tad yti yev eva stomeu vibhraate yasmin yajakratau tair eva yajeta yev eva stomeu vibhraate yasmin yajakratau tev eva pratitihati saptadaengniutnndyakmo yajeta anna vai saptadao 'gnir anndyasya pradtgnir evsm anndya prayacchati anndo bhavati ya eva veda sarva saptadao bhavati prajpatir vai saptadaa prajpatim evpnoti trivd agniomas tasynirukta prtasavanam prajpati praj asjata t asmt s apkrman sa etad anirukta prtasavanam apayat tens madhya vyavait t enam upvartanta pary enam vian grmakmo yajeta yad etad anikta prtasavana bhavati madhyam evs vyavaity upainam vartante pary ena vianti sa ea prajpater aprvo nsmt prvo bhavati ya eva veda trivd agnioma tasya prtasavane sanneu nrasev ekdaadaki vydiaty avadvda madhyandine t ubhayr apkaroty ekdaa ttyasavane t vaym apkaroti trayastriad et daki bhavanti trayastriad devat devat evpnoty ava catustrio dakin prajpati catustrio devatn prajpatim evpnoti sa ea bhaspatisavo bhaspatir akmayata devn purodh gaccheyam iti sa etenyajata sa devn purodhm agacchat gacchati purodh ya eva veda sa ea sthapatisavo ya sthpatyybhiiceran sa etena yajeta gacchati sthpatya ya eva veda kjine 'dhy abhiicyata etad vai pratyaka brahmavarcasa brahmavarcasa evdhy abhiicyate jyenbhiicyate teja jya teja tman dhatte trivd agnioma sa sarvasvro ya kmayetnmayatmu lokam iym iti sa etena yajeta pro vai trivt pra svara prn evsya bahir irdadhti tjak pramyate trivd vai stomn kepiho yat trivd bhavaty ya sagaccht ity ananto vai svaro 'nanto 'sau loko 'nantam evaina svarga loka gamayati abhivatya pravatyo bhavanty asmd evaina lokt svarga loka gamayanti rbhavapavamne styamna audumbary daki prvto nipadyate tad eva sagacchate sa ea unaskarastoma etena vai unaskaro bkiho 'yajata tasmc chunaskarastoma ity khyyate trivd agniomo vaivadevasya loka gney pratipad vaivadeva paur brhaspatynubandhy na ypa minvanti nottaravedi nivapanti paridhau pau niyujanti pacad daki ahata vasno 'vabhthd udeti caturo mso na msam anti na striyam upaiti tata caturu mseu varuapraghsn loke dvidiva vru pratipan mruta pau kavat pratipad vrua pau maitrvaruy anbandhy minvanti ypa ny uttaravedi vapanti ype pa niyujanti ata daki ahata vasno 'vabhthd udeti caturo mso na msam anti na striyam upaiti tata caturu mseu skamedhn loke trirtra ankavat pratipad gneya paur mrut pratipad aindrgna paur vaivakarma pratipad ekdain paava saurynbandhy minvanti ypa ny uttaravedi vapanti ype pan niyujanti pacacchata daki ahata vasno 'vabhthd udeti caturo mso na msam anti na striyam upaiti tata caturu mseu unsryasya loke jyotiomo 'gnioma upavat pratipad vyavya paur viny anbandhy minvanti ypa ny uttaravedi vapanti ype pau niyujanti dvdaa ata daki agni savatsara srya parivatsara candram idvatsaro vyur anuvatsaro 'gni savatsara vaivadevenpnoti srya parivatsara varuapraghsai candramasam idvatsara skamedhair vyum anuvatsara unsryea haviryajair vai dev ima lokam abhyajayann antarika paumadbhi somair amum imn eva lokn pnoty eu lokeu pratitihati ya eva veda yadgnihotra juhoty atha daa ghamedhina pnoty ekay rtry, yad daa savatsarn agnihotra juhoty atha darapramsayjinam pnoti, yad daa savatsarn darapramsbhy yajate 'thgniomayjinam pnoti, yad daabhir agniomair yajate 'tha sahasrayjinam pnoti, yad daabhi sahasrair yajate 'thyutayjinam pnoti, yad daabhir ayutair yajate 'tha prayutayjinam pnoti, yad daabhi prayutair yajate 'tha niyutayjinam pnoti, yad daabhir niyutair yajate 'thrbudayjinam pnoti, yad daabhir arbudair yajate 'tha nyarbudayjinam pnoti, yad daabhir nyarbudair yajate 'tha nikharvakayjinam pnoti, yad daabhir nikharvakair yajate 'tha badvayjinam pnoti, yad daabhir badvair yajate 'thkitayjinam pnoti yad daabhir akitair yajate 'tha gaur bhavati, yad gaur bhavaty athgnir bhavati yadgnir bhavaty atha savatsarasya ghapatim pnoti yad savatsarasya ghapatir bhavaty atha vaivadevasya mtrm pnoty ato v itare parastar parastarm eva sarve etn eva lokn pnoty etn lokn jayati ya eva veda saptadao 'gnioma dev ca v asur ca prajpater dvay putr sas te 'sur bhyso balysa san kanyso devs te dev prajpatim updhvan sa etam upahavyam apayat sa aikata yan niruktam hariymy asur me yaja haniyantti so 'niruktam harat sa uttame stotre ''devo vo draviod'' iti devn abhiparyvartata tato dev abhavan parsur bhavaty tman parsya bhrtvyo bhavati ya eva veda atho khalv hu ''yajyaj vo agnaya'' ity eva kryam agnir vai sarv devats tena na devatn k canntar eti indro yatn slvkeyebhya pryacchat tam all vg abhyavadat sa prajpatim updhvat tasm etam upahavya pryacchat ta vive dev uphvayanta tasmd upahavya abhiasyamna yjayet devat v eta parivrajanti yam antam abhiasanti devat evsynnam dayanti tasya ptasya svaditasya manuy annam adanti grmakmo yajeta mrut bhavati marutau vai devn vio viam evsm anuniyunakty anapakrmuksmd vi bhavati paukmo yajeta pau bhavati paavo vai p pan evvarundhe vaivadev bhavati vive hy ena dev uphvayanta bhatsm bhavati prajpatir hy enam indrya pryacchat ava yavo daki sa hy anirukta sa brahmae deya brahm v tvijm anirukta svenaivaina tad rpea samardhayati yvad dha vai kumre sadyo jta eno nsmis tvac ca naino bhavati ya eva veda saptadao 'gnioma tasya dvdaa dkopasada svargakmo yajeta dvdaa ms savatsara savatsara svargo loka svargam evaitena lokam pnoti ghtavrato bhavati devavrata vai ghta devavratenaiva devat apyeti uttareottarea kenopaity uttara uttara e lokn jyyn svargasya samayai bhatsma bhavati bhat vai dev svarga lokam yan svargam evetena lokam pnoti tam uktv prasarpanty tenaivaina svarga loka gamayanti somacamaso daki devatayaiva devat apyeti audumbaro bhavaty rg udumbara rjam evvarundhe sagotrya brahmae deya somapthasyvidohya sarva saptadao bhavati dvdaa ms pacartava sa vai savatsara savatsara svargo loka svargam evaitena lokam pnoti saptadao 'gnioma tasya dkayym iau dvdaamna hiraya dadti caturviatimna pryayy dve caturviatimne tithyy catvri caturviatimnni prta prathamym upasady aau caturviatimnny aparhe prathamym upasadi oaacaturviatimnni prtar madhyamym upasadi dvtriata caturviatimnny aparhe madhyamym upasadi catuai caturviatimnni prtar uttamym upasady aviatiata caturviatimnny aparha uttamym upasadi dve aviatiatamne agnomyasya paor vapy catvry aviatiatamnni prta paor vapym av aviatiatamnni prtasavane sanneu nraseu oaviatiatamnni mdhyandine savane 'naucchata ca rukmo hotu srag udgtur dvtriatam aviatiatamnni ttyasavane sanneu nraseu catuaim aviatiatamnny udayanyym iv aviatiatam aviatiatamnni vay vapym ea v anauho lokam pnoti ya eva veda ea vai jyotimanta puya loka jayati ya eva vidvn etena yajate saptadao 'gnioma tasya prtasavanyn somn pratiduh rti tena madhyandine dadhn ttyasavane paukmo yajeta yat sarvi savanny rvanti bhavanty anusavanam evaina paubhi sarmardhayati praj tv asya mliteva bhavati ukriye hi savane payas rti vaiya yjayet etad vai vaiyasya samddha yat paava paubhir evaina samardhayati tasya kavarathantara pham sadoviya brahmasma paavo vai kavarathantara paava sadoviyam bhiprvn evsmin pan dadhti sarva saptadao bhavati dvdaa ms pacartava sa vai savatsara savatsara paavo 'nuprajyante tn evptvvarundhe saptadaa ukthya indro vtram ahan sa vivavryea vyrcchat tasmai dev pryacittim aicchas ta na ki candhinot ta tvrasoma evdhinot somtipavita yjayet chidra iva v ea ya somo 'tipavate yat tvrasomena yajate pihity evcchidratyai rjnam aparuddha yjayet vi v etam atipavate yo rjparudhyate yat tvrasomena yajate pihity evcchidratyai grmakmo yajeta grmo v etam atipavate yo 'la grmya san grma na vindate yat tvrasomena yajate pihity evcchidratyai prajkmo yajeta praj v etam atipavate yo 'la prajy san praj na vindate yat tvrasomena yajate pihity evcchidratyai paukmo yajeta paavo v etam atipavante yo 'la paubhya san pan na vindate yat tvrasomena yajate pihity [thus BI; 'pihity KSS] evcchidratyai mayvina yjayet pr v etam atipavante ya mayv yat tvrasomena yajate pihity evcchidratyai atam ira duhanti tvrayanty evainam tat t u eva daki abhy abhisomn unnayanti tvra ena dhinavad ity ubhv adhvary sarve camasdhvaryavo 'cchvkya pratiganti tvrayanty evainam tad abhakayanta tvija camasn avajighranti tvrayanty evaina tat tn acchvkasya stotre bhakayanti tvrayanty evainam tad yat savanni vyavabhakayeyur apakrmuk yajamnc chr syt saktsakt savannm antato bhakayanti savannm asabhedya rathantara sma bhavati iya vai rathantaram asy v ea na pratitihati yo na pratitihaty asym evaina pratihpayati ryantya brahmasma bhavaty etad evsmi chrti vg anuup vco raso yajyajya vcy evsya rasa dadhti vioviyam agniomasma bhavaty etad evsmin sarva pratihpayati udvayam ukthnm antato bhavati sarve v etat phn rpa sarvev eva rpeu pratitihati ukthyo bhavati paavo v ukthni pauv eva pratitihati saptadaa ukthya oaimn saptada yvn vai prajpatir rdhvas tvs tirya yvanta ime lok rdhvs tvantas tiryaca vjapeyayj vva prajpatim pnoti yat saptadaa stotri tenordhvam apnoti yat sarva saptadaas tena tiryacam tasya nnvryi savanni anirukta prtasavana vjavan mdhyandina savana citravat ttyasavanam yad anirukta prtasavana bhavaty anirukto vai prajpati prajpatim evpnoti yad vjavan mdhyandina savana anna vai vjo 'nndyasyvarudhyai yac citravat ttyasavana svargasya lokasya samayai viyonir vjapeya ity hu prjpatya san niruktasmeti yad anirukta prtasavana tena sayoni rathantara sma bhavaty ya ujjhityai iya vai rathantaram asym evdhy abhiicyate tasmd vjapeyayjy apratyavaroh asy hi so 'dhy abhiicyate abhvarto brahmasma bhavati brahmao v ea abha abhatm evaina gamayati yajyajyam anuubhi bhavati vg anuup vco raso yajyajya vcy evsya rasa dadhti vravantyam agniomasma bhavatndriyasya vryasya parightyai udvayam ukthnm antato bhavati sarve v etat phn rpa sarvev eva rpeu pratitihati gaurvita oaisma bhavati atirikta gaurvitam atirikta oay atirikta evtirikta dadhti tad hur jmi v etad yaje kriyate yad udvayd gaurvitena stuvate svrt svreeti na jmy asti savana satihate uktha asyate vaakro 'ntar tenjmi apacchid iva v etad yajaka yat oa tenjmi yajraye satihata ity hur aty ukthny ety ati oaina na rtri prpnotti vio ipiviavatu bhad uttama bhavati e vai prajpate pauh tanr yac chipivia pro vai bhat pra eva pauu pratitihati bhat stuvanti bhad amu lokam ptum arhati tam evpnoti prajpatir akmayata vjam pnuy svarga lokam iti sa eta vjapeyam apayad vjapeyo v ea vjam evaitena svarga lokam pnoti ukravatyo jyotimatya prtasavane bhavanti tejo brahmavarcasa tbhir avarundhe vjavatyo mdhyandine bhavanti svargasya lokasya samayai annavatyo gaavatya paumatyas ttyasavane bhavanti bhmna tbhir avarunadhe sarva saptadao bhavati prajpatir vai saptadaa prajpatim evpnoti hirayasraja tvijo bhavanti mahasa eva tad rpa kriyate ea me 'mumin loke prako 'sad iti jyotir vai hiraya jyotir evsmin dadhti ji dhvanti yajamnam ujjpayanti svargam evaina tal lokam ujjpayanti nka rohati svargam eva tal loka rohati sarajase rohati manuyalokd evainam antar dadhti vjin sma brahm rathacakre 'bhigyati vjo vai svargo loka svargam evaina tal lokam ujjpayati vio ipiviavatu bhaduttama bhavati svargam eva tal loka rhv bradhnasya viapam abhyatikrmati agnioma prathamam harati yajamukha v agniomo yajamukham evrabhya savamkramate athaio 'bhiecanya tasya dvtri pavamn dvtriadakar 'nuub vg anuub yvat vk tayaiva syate saara iva v ea chandas yad viam stom ayathprvam iti yat sam pavamns tensaaras tena yathprvam tman v agniomenardhnoty tman puyo bhavaty atha yad ukthni paavo v ukthni vi ukthni yad ukthni bhavanty anusantaty eva ''vyo ukro aymita'' iti vyavy pratipad bhavati vg vai vyur vcam evsya yajamukhe yunakti taybhiicyate sarvasy eva vca syate sarv ena vco rjeti vadanti sabhry bhavanti phny eva tbhir yunakti yan nndevatys tena yunakti vrya vai phni vrya evdhy abhiicyate yanti v ete yajamukhd ity hur ye sabhry kurvata iti yat ''pavasya vco agriya'' iti tena yajamukhn na yanti ''davidyutaty ruc-'' iti chandas rpa chandsy evsya yajamukhe yunakti tair abhiicyate ''etam u tya daa kipa'' ity dity dity v im prajs tsm eva madhyata syate ''pavasvendo v suta'' vavatyo bhavanti triubho rpa vrya vai triup vrya evdhy abhiicyate ''utte umsa rata'' ity udvatyo bhavanty udvad v anuubho rpam nuubho rjanyas tasmd udvatyo bhavanti ''pavamnasya te kava'' iti prn kptyai ''adha kap parikta'' ity anuup prathamnuub uttam vg v anuub vcaiva prayanti vcam abhyudyanti chinnam iva v etad yad ekarc yad etvnuubhau tcv abhito bhavato bahava puraetro bhavanti bahava pacpina saurynuub uttam bhavati svargasya lokasya samayai varuasya vai suuvasya bhargo 'pkrmat sa tredhpatad bhgus ttyam abhavac chryantya ttyam apas ttya prviat yad bhrgavo hot bhavati tenaiva tad indriya vryam ptvvarundhe yat ryantya brahmasma bhavati tenaiva tad indriya vryam ptvrundhe yat pukarasraja pratimucate tenaiva tad indriya vryam ptvvarundhe daam bhavati daa camas daa camasdhvaryavo daa daa camasam abhiyanty daamt purud anvkhyya prasarpanti daa samddho hy ea yaja ena vva te tad yajam anvaicchan ya etena yajata etad evendriya vryam ttvsmin dadhti sarva saptadao bhavati dvdaa ms pacartava sa vai savatsara savatsard evendriya vryam ptvvarundhe indro vtram ahas tasyeya citry upaid rpy asau nakatrm avakena puarka jyate yat pukarasraja pratimucate vtrasyaiva tad rpa katra pratimucate dvdaa pukar bhavanti dvdaa ms savatsara savatsare 'ntar bhta ca bhavya ca bhtena caivaina bhavyena ca samardhayati srag udgtus saurya udgt na vai tasmai vyaucchad atho vy evsmai vsayati rukmo hotur gneyo hottho amum evsm dityam unnayati prkv adhvaryor yv iva hy adhvary atho caku evsmin dadhti ava prastotu prjpatyo 'va prjpatya prastottho preva hy ava prothati preva prastot stauti dhenu pratihartu paya evsmin dadhti va maitrvaruasya vaa m nayd iti abho brhmacchasino vrya v abho vryam evsmin dadhti vsa potu pavitratvya vars neur anulambeva hy e hotr sthri yavcitam acchvkasya sthrir iva hy e hotrtho nirvaruatvyaiva yav na vai tarhi yad asy daki abhy abhavann atho asya ta eva tenbh prt bhavanti anavn agndho yuktyai aja subrahmayyai vatsatary unnetu sas trivatso grvastuto mithunatvya dvdaa pahauhyo garbhiyo brahmao dvdaa ms savatsara savatsara eva pratitihaty atha yad garbhiyo vg vai dhenur mantro garbho vcy evsya mantra dadhty mantrayo bhavaty atha yad dhenubhavy dvdaa paysi tny evsmin dadhti tasmd hu payasv rj puya iti yo vai savd eti naina sava upanamaty atha ya smabhya eti ppyn suuvo bhavati sabhry bhavanti phny eva tbhir yunakti etni vva smni yat phni yat sabhry bhavanti tad eva smabhyo naiti yni devarj smni tair amumin loka dhnoti yni manuyarj tair asminn ubhayor anayor lokayor dhnoti devaloke ca manuyaloke ca smatriubhy adhy abhiicyate vrya vai sma triup vrya evdhy abhiicyate ekdaa rjasmni bhavanty ekdakar triub ojo vrya triub ojasy eva vrye 'dhy abhiicyate yat trivtam abhiecanye kuryur brahma katrypidadhyur yat trivtam uddharanti brahma tat katrd uddharanti tasmd bharat pratida brahma na hi te trivtam abhiecanye kurvanti ekavio 'bhiecanyasyottama saptadao daapeya ekavia keavapanyasya prathama katra v ekavio vi saptadaa katreaivsmai viam ubhayata parighty anapakrmuksmd vi bhavati yad vai rjasyenbhiicyate tat svarga lokam rohati sa yad ima loka nopvarohed ati jana v gacched ud v mdyed yad eo 'rvcnastoma keavapanyo bhavaty asya lokasynuddhnya yath khy khm lambham upvarohed evam etenema lokam upvarohati pratihyai indro vtram ahan sa viyavryea vyabhraata sa etac chryantyam apayat tentmna samard indriyea v ea vryea vydhyate yo rjasyenbhiicyate vtra hi hanti yac chryantya brahmasma bhavati punar evtmna sarti yajyajyam anuubhi bhavati vc v ea vydhyate yo rjasyenbhiicyate vtra hi hanti vg anuub vco raso yajyajya vcy evsya rasa dadhti vravantyam agniomasma bhavatndriyea v ea vryea vydhyate yo rjasyenbhiicyate vtra hi hanti yad vravantyam agniomasma bhavatndriyasya vryasya parightyai arayan vva ryantyenvrayanta vravantyenendriyasya v e vryasya parighti apratihito v ea yo rjasyenbhiicyate yad v etena dvirtrea yajate 'thaiva pratih yvanti savatsarasyhortri tvatya et stotry savatsara eva pratitihati agnioma prvam ahar atirtra uttara nnaivhortrayo pratitihati amvsyy prvam ahar udria [em. Caland: udda] uttara nnaivrdhamsayo pratitihati pauramsy prvam ahar vyaakym uttara nnaiva mso pratitihati tad hur ya eva samnapake puyhan syt tayor eva krya samdhyai apaavyo dvirtra ity hur dve hy ete chandas gyatra ca traiubha ca jagatm antaryantti na tena jagat kt yat ttyasavane kriyate yad v ehnasyhar bhajate shvasya v savanam athaiva jagat kt traiokam uttarasyhno brahmasma bhavati vaikhnasam acchvkasma yac chukriye savane kriyete tenaiva jagat kt tena paavya vyuir v ea dvirtro vy evsmai vsayati athaia r yo rjya asamno rjya na prpnuyt sa etena yajeta rjaivaina rjna karoti ta tu vairjeti vadeyur ya rj rjna kuryd rjaivaina rjna karoti chando 'nye yaj sapadyante stomam ea vrya vai stomo vrya evdhy abhiicyate av ekavi sastuto bhavaty aau vai vr rra samudyacchanti rjabhrt ca rjaputra ca purohita ca mahi ca sta ca grma ca katt ca sagraht caite vai vr rra samudyacchanty etev evdhy abhiicyate katra v ekavia pratih katrasyevsya prako bhavati pratitihati ya eva veda athaia vir anndyakmo yajeta parokam anye yaj virja sapadyante pratyakam ea virja sapanna pratyakam etennndyam avarundhe 'nndo bhavati ya eva veda sarvo daada bhavati dakar vir vairjam annam anndyasyvarudhyai t u paca paca bhavanti pkto yaja pkt paavo yaja eva pauu pratitihati etenaiva pratihkmo yajeta daabhir v ida purua pratihito 'sym eva pratitihati athaia aupaada gandharvpsaras stoma prajkmo yajeta gandharvpsaraso vai manuyasya prajy vprajasty veate tem atra somapthas tn svena bhgadheyena prti te 'smai tpt prt praj prayacchanti ekaik stotryopajyate prajm evsm upajanayati kakubha prcm udhati puruo vai kakub garbha eva sa madhyato dhyate atha yad e dvipad kakubho loke kriyate garbha eva tad dhi ta prajanayati cyvana bhavati prajtir vai cyvanam prajyate bahur bhavati ya eva veda vasihasya janitre bhavato vasiho v ete putrahata sman apayat sa prajay paubhi prjyata yad ete sman bhavata prajtyai dve sastutn virjam atiricyete dve striy ne prajananya prajananam eva tat kriyate prajtyai athaia punastoma yo bahu pratighya garagr iva manyeta sa etena yajeta yaikda yad eva prvavayase bahu pratighti yad gara girati yad anannam atti prtasavanya tan niharati atha y dvda yad evottaravayase bahu pratighati yad gara girati yad anannam atti ttyasavanya tan niharati vairjo vai purua sa madhyato 'uddho madhyata evaina ppmano mucati uddhuddhye bhavata indro yatn slvkeyebhya pryacchat tam all vg abhyavadat so 'uddho 'manyata sa ete uddhuddhye apayat tbhym audhyat yad eva bahu pratighti yad gara girati yad anannam atti yad auddho manyate tad etbhy udhyati gaukta cvaskta ca bhavata gaukti cvaskti ca bahu pratighya garagirv amanyet tv ete sman apayat tbhy gara niraghntm yad eva bahu pratighti yad gara girati yad anannam atti tad etbhy nirhate pacadaa stotri bhavanty ojo vrya pacadaa ppmana evaina muktvaujas vryea samardhayati athaia catuoma paukmo yajeta yac catasbhir bahipavamna bhavati catupd paava pan evvarundhe yad abhir jyny aaph paava aphaas tat pan pnoti yat dvdao mdhyandina pavamno dvdaa ms savatsara savatsara paavo 'nu prajyante tn evvarundhe yat oani phni oaa kal paava kalas tat pan pnoti yad via rbhava pktatvam e tad pnoti yac caturvio 'gnioma caturviatyakar gyatr tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe pro gyatr prajanana prd eva gyatry prajyate eka sma bahni chandsi tasmd eko bahn pon puyati tm v agnioma paava chandsy tmany eva tat pan pratihpayati noktho ngniomo na hi grmy paavo nray atha yasya catvri stotri catasbhi catvry abhi catvri dvdaabhi catvri oaabhi sa g ntivadati oaakal paava kalas tat pan [KSS & BI: pran] pnoti ukthya oaimn bhavati paavo v ukthni vajra oa vajreaivsmai pan parighty anapakrmuk asmt paavo bhavanti noktho ntirtro na hi grmy paavo nray asur vai balas tamas prvto 'mpidhna cst tasmin gavya vasv antar st ta dev naknuvan bhettu te bhaspatim abruvann imn na utsjeti sa udbhidaiva bala vyacyvayad balabhidbhinat tn utsedhenaivodasjan niedhena paryaght paukmo yajeta yad udbhid yajeta balam evasmai vicyvayati yad balabhid balam evsmai bhinatti utsedhaniedhau brahmasman bhavata utsedhenaivsmai pan utsidhya niedhena parighti ''yaja indram avardhayad'' iti brahmaa jya rpea samddham saptisaptadaau bhavato yat saptabhi stuvanti sapta grmy paava pan evvarndhe saptapad akvar paava akvar pan evvarndhe 'tha yat saptadaabhi prajpatir vai saptadaa prajpatim evpnoti gyatr sapadyate tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe pro gyatr prajanana prd eva gyatry prajyate athaio 'pacitir apacitikmo yajetpacityaivsm apaciti vindati tasya caturviau pavamnau caturviatyakar gyatr tejo brahmavarcasa gyatr tejasaivsmai brahmavarcasenpaciti vindati ubhe bhadrathantare bhavata ubhbhym evsmai bhadrathantarbhym apaciti vindati bhargayaas bhavato bhargeaivsmai bhargo dadhti yaas yaa ubhaye stom yugmanta cyuja cobhayair evsmai stomair apaciti vindati tad hur vilomna stom var yajamna viketor vi hy atiyantti ekavio 'gniomo bhavati pratih v ekavio 'ntata eva yajasya pratitihati athaia sarvastomo 'pacitir apacitikmo yajeta sarvair evsmai stomair apaciti vindati virja sapadyata ea v apacito yo 'nndo 'nna vir anndyam evsmin dadhti ubhe bhadrathantare bhavato bhargayaas bhavata ubhaye stom chandom ca phy cobhayair evsmai stomair apaciti vindati tasya chandom phni paavo vai chandom anna phny abhiprvam evsminn anndya pan dadhti yac chandomavs tena dvdahayjinam pnoti tad hur nnlok stom chandom ca phy ca yad ekasmin yajakratau samavarudhyanta varo [corr. Caland; BI & KSS var] yajamno 'pratihtor iti ekavio 'gniomo bhavati pratih v ekavia pratihm eva tad abhyyanti pak v ea stoma paky ea nidhyate na v apaka pakiam pnoty atha yad ea paky apakii nidhyate tasmt pakia pakai patanti pak jyotimn puyn lokn sacarati ya eva veda trivtv abhito bhavatas tejo brahmavarcasa trivt teja eva brahmavarcasam avarundhe atha pacadaau vrya vai pacadao vryam evvarundhe atha saptadaau paavo vai saptadaa pan evvarundhe athaikaviau pratih v ekavio madhyata eva yajasya pratitihati atha triavv ime vai loks triava ev eva lokeu pratitihati atha trayastrio varma vai trayastria varma svn bhavati ya eva veda ea vva bradhnasya viapo yad etau trayastriau madhyata sadhyete tena bradhnasya viapam rohati madhyato v agnir varihas tasmd ete stom madhyato varih kriyante trivt praiti trivtodeti pro vai trivt prenaiva praiti pram abhyudeti athaia jyoti tasya trivd bahipavamna pacadany jyni caturvio mdhyandina pavamna saptadani phni pro vai trivd tm pacadaa mukha gyatry anna vai saptadao mukhata eva tad anna dhatte annam atty anndo bhavati ya eva veda mdhyandinena vai pavamnena dev svarga lokam yan yad ea caturvio mdhyandina pavamno bhavati svargasya lokasykrntyai caturviatyakar gyatr tejo brahmavarcasa gyatr teja eva brahmavarcasam avarundhe pro gyatr prajanana prd eva gyatry prajyate ubhaye stom yugmanta cyuja ca tan mithuna tasmn mithunt prajyate paki v etac chanda pak jyotimn puyn lokn sacarati ya eva veda madhyato v agnir varihas tasmd ete stom madhyato varih kriyante ek sastutn virjam atiricyata ekkinam evainam anndyasydhyaka karoti jyotir v eo 'gniomo jyotimanta puya loka jayati ya eva vidvn etena yajate athaia abha abho v ea stomnm abhat gacchati ya eva veda rjanya yjayed abho vai panm adhipat rjanyo manuym yo v asti so 'dhipati adhipati samnn bhavati ya eva veda tasya sadoviya mdhyandine pavamne bhavati viam evsmai savanbhy parighty anapakrmuksmd vi bhavati samanta bhavati samantm evsmai via karoty anapakrmuksmd vi bhavati ubhe bhadrathantare bhavata iya vai rathantara dyaur bhadevsml lokd gyatry evmumd ubhayor anayor lokayo pratitihati anuubhi bhad bhavaty anto v anuup chandasm anto bhat smnm anto rjanyo manuym anta eva tad anta pratihpayati tasmd yo rjanyn hyate na sa punaragra paryeti yo vai vjapeya sa rjasyo yo rjasya sa varasavo 'thaia gosava svrjyo v ea yaja svrjya gacchati ya eva veda prajpatir hi svrjya parameh svrjyam paramehit gacchati ya eva veda ubhe bhadrathantare bhavatas tad dhi svrjya svrjya gacchati ya eva veda ayuta dakis tad dhi svrjya svrjya gacchati ya eva veda pratiduhbhiicyate tad dhi svrjya svrjya gacchati ya eva veda bhata stotra pratyabhiicyate tad dhi svrjya svrjya gacchati ya eva veda anuddhate dakiata havanyasybhiicyate 'sym evnantarhite 'dhy abhiicyate sarva atriastena gosava athaia marutstoma etena vai maruto 'parimit puim apuyann aparimit pui puyati ya eva veda yad gaaa stoms tena marutstomo gaao hi maruta etenaiva trn yjayet yat tri trivnti stotri bhavanti nn brahmavarcase pratitihanti yat tri pacadani nn vrye yat tri saptadani nn pauu yat try ekavini nn pratitihanti pratitihati ya eva veda athaia indrgnyo kulya prajkmo v paukmo v yajeta praj vai kulya paava kulya gh kulya kulyam eva bhavati etenaiva dvau yjayet yat a trivnti stotri bhavanti nn brahmavarcase pratitihato yat dve pacadae nn vrye yat dve saptadae nn pauu yat dve ekavie nn pratitihata pratitihati ya eva veda athaia pacadaa indrastoma ukthya etena v indro 'ty any devat abhavad aty any praj bhavati ya eva veda rjanya yjayet sarva pacadao bhavaty ojo vrya pacadaa ojasaivaina vryea samardhayati aindru bhavantndriyeaivaina vryea samardhayati ukthyo bhavati paavo v ukthni vi ukthni viam evsmai pan anuniyunakty anapakrmuksmd vi bhavati pacadaa stotri pacadani bhavanty ojo vrya pacadao 'bhiprvam evsminn ojo vrya dadhti athaia indrgnyo stoma etena v indrgn aty any devat abhavatm aty any praj bhavati ya eva veda trivt pacadao bhavati brahma vai trivt katra pacadao brahmaa iva csya katrasyeva ca prako bhavati ya eva veda rj ca purohita ca yajeytm gyatr ca jagat ca sapadyate tejo brahmavarcasa gyatry brhmao 'varundhe via rj jagaty praviati purodhkmo yajeta bhaspatir akmayata devn purodh gaccheyam iti sa etenyajata sa devn purodhm agacchad gacchati purodh ya eva veda athaia vighana indro 'kmayata ppmna bhrtvya vihanym iti sa eta vighanam apayat tena ppmna bhrtvya vyahan vi ppmna bhrtvya hate ya eva veda yat trivd bhavati prs tenvarundhe yat dvdaa savatsara tena yat pacadao vrya tena yat saptadao 'nndya tena yad ekavia pratih tena yan navadaa prajanana tena yac caturvio brahmavarcasa tena yat triavo vajra bhrtvyya praharati paukmo yajeta bhat sapadyate paavo vai bhat pan evvarundhe a et bhatyo bhavanti a tava savatsara savatsara paavo 'nu prajyante tn evptvvarundhe indram adevyo my ayacanta sa prajpatim updhvavat tasm eta vighana pryacchat tena sarv mdho vyahata yad vyahata tad vighanasya vighanatvam sarv mdho vihate ya eva vidvn vighanena yajate yam eva vidvn vighanena yjayati paukmo yajeta paavo vai bhat pauv eva pratitihati trivd bahipavamna pacadany jyni pacadao mdhyandina pavamna saptadani phni saptadaa rbhava ekavio 'gnioma sokthya pacada rtris trivt sandhi jyotiomentirtrearddhikmo yajetbhikramo v ea stomnm abhikrnty abhikrntena hi yajasyardhnoti eo 'gnioma ea ukthya eo 'tirtro 'gniomena vai dev ima lokam abhyajayann ukthyair antarika rtrymu lokam ajayann ahortrbhym abhyavartanta parcyo v any vyucchanti pratcyo 'ny e vva pratc vyucchati yvinena vyucchati pratcr evsm uaso vivsayati dve sastutn virjam atiricyete e vai stanavat vir ya kma kmayate tam et dugdhe trivt praiti trivtodeti pro vai trivt prenaiva praiti pram abhyudeti trivd bahipavamna pacadany jyni saptadao mdhyandina pavamna ekavini phni triava rbhavas trayastrio 'gnioma pratyavarohy ukthni triava prathama dve ekavie saoaike pacada rtris trivt sandhi sarvastomentirtrea bubhan yajeta sarvasyptyai sarvasya jityai sarvam evaitenpnoti sarva jayati yat trivd bahipavamna bhavati tat trivta stomam pnoti gyatr chando yat pacadany jyni tat pacadaa stomam pnoti triubha chando yat saptadao mdhyandina pavamnas tat saptadaa stomam pnoti jagat chando yad ekavini pni tad ekavia stomam pnoty anuubha chando yat triava rbhavas tat triava stomam pnoti pakti chando yat trayastrio 'gniomas tat trayastria stomam pnoti virja chando yad uikkakubhau kriyete tad uikkakubhv pnoti yad vina asyate tat sarvam evaitenpnoti sarva jayati prca vai trayastrio yaja prabhujati tam adhvaryur ekdainy purastt pratyudyacchaty ekdaa raan ekdaa paava ekdaa yp bhavanti tat trayastrie trayastria pratihpayati tay samudyatay rtry ya ya kma kmayate ta tam abhyanute ya ya kma kmayate ta tam abhyanute ya eva veda trivd bahipavamna pacadany jyni saptadao mdhyandina pavamna ekavia hotu pha chandom itari triava rbhavas trayastrio 'gnioma pratyavarohy ukthni triava prathamam athaikaviam atha saptadaam ekavia oa pacada rtris trivt sandhis trivt prathamam atiriktastotram atha pacadaam atha saptadaam athaikaviam prajpati pan asjata te 'smt s apkrmas tn agniomena npnot tn ukthair npnot tn oain npnot tn rtry npnot tn sandhin npnot tn vinena npnot tn agnim abravd imn ma pseti tn agnis trivt stomena jarbodhyena smn npnot tn indram abravd imn ma pseti tn indra pacadaena stomena sattrshyena smn npnot tn vivn devn abravd imn ma ipsateti tn vive dev saptadaena stomena mrgyavea smn npnuvas tn vium abravd imn ma pseti tn viur ekaviena stomenpnod vravantyenvrayateda viur vicakrama iti vyakramata yasmt pra preva paavo bhraeran sa etena yajeta etena vai dev jaitvni jitv ya ya kmam akmayanta ta tam pnuvan ya kma kmayate tam etenpnoti tad aptorymno 'ptorymatvam trivd bahipavamna pacadaa hotur jya navasaptadani stotry ekavio 'gnioma soktha pacada rtris trivt sandhi navasaptadaentirtrea prajkmo yajeta nava vai pr prajpati saptadaa prebhya eva tad adhi prajpate praj prajyante kakubha prcm udhati puruo vai kakup garbho v ea madhyato dhyate tasy skamavam prajpati praj asjata t na prjyanta sa etat smpayat t avo bhtvbhyajighrat t prjyanta prajanana v etat sma prajyate bahur bhavati ya eva veda dvipad kakubho loke karoti garbham eva taddhita madhyata prajanayati atirtro bhavaty ahortre v anu praj prajyante 'hortre evnu prajay paubhi prajyate trivt bahipavamna pacadany jyni pacadao mdhyandina pavamna saptadani phni saptadaa rbhava ekavio 'gnioma saptadany ukthni pacada rtris trivt sandhi viuvattirtrea jyeha jyaihineya yjayed viuvn v ea stomn viuvn eva bhavati yad eka ekavio bhavaty ekavio v ito 'sv ditya dvdaa ms pacartavas traya ime lok asv ditya ekavia dityasyaivaina mtr gamayati ea v udeti na v enam anyat jyoti jyoti pratyudeti nainam anya sveu pratyudeti ya eva veda pacadaa bahipavamna trivnty jyni saptadaa mdhyandina savanam ekavia ttyasavana soktha pacada rtris trivt sandhir goomentirtrea bhrtvyavn yajeta gav vai dev asurn ebhyo lokebhyo 'nudanta rtrynapajayyam ajayann ebhyo lokebhyo bhrtvya praudya rtrynapajayya jayati trivt bahipavamna pacadany jyni saptadaa mdhyandina savanam ekavia ttyasavana soktha pacada rtris trivt sandhir yuomentirtrea svargakmo yajetordhv stom yanty anapabhraya yad atirtro bhavaty ahortrbhym eva svarga lokam eti trivt bahipavamna pacadaa hotur jya saptadaa maitrvaruasya pacadaa brhmacchasina saptadaam acchvkasyaikavio mdhyandina pavamna saptadaa hotu pham ekavia maitrvaruasya triava brhmacchasina ekaviam acchvakasya triava rbhavas trayastrio 'gnioma pratyavarohy ukthni triava prathama dve ekavie saoaike pacada rtris trivt sandhir abhijittirtrea bhrtvyavn yajetbhijit vai dev asurn imn lokn abhyajayat rtrynapajayyam ajayann abhijitaiva bhrtvyam imn lokn abhijitya rtrynapajayya jayati trivt bahipavamna pacadaa hotur jya saptadaa maitrvaruasyaikavia brhmacchasina pacadaam acchvkasya saptadao mdhyandina pavamna ekavia hotu pha triava maitrvaruasya saptadaa brhmacchasina ekaviam acchvkasya triava rbhavas trayastrio 'gnioma pratyavarohy ukthni triava prathama dve ekavie saoaike pacada rtri trivt sandhir vivajittirtrea paukmo yajeta reto hi nbhnedihya paavo vlakhily yan nbhnedihya prva asyata uttar vlakhily retasas tat paava prajyante rpi vikaroti yad vrkapam tuu pratitihati yad evaymarut trivt tirtrea brahmavarcasakmo yajeta tejo vai trivt brahmavarcasa teja eva brahmavarcasam avarundhe tejasi brahmavarcase pratitihati pacadaentirtrea vryakmo yajetaujo vrya pacadaa oja eva vryam avarundha ojasi vrye pratitihati saptadaentircrenndyakmo yajetnna vai saptadao 'nndyam evvarundha ekavientirtrea pratihkmo yajeta pratih v ekavio yad atirtro bhavaty ahortrayor eva pratitihati jyotiomo 'gnioma prvam aha sarvastomo 'tirtra uttaram tasya caturvia bahipavamna paadany jyni saptadao mdhyandina pavamna ekavini phni triava rbhavas trayastrio 'gnioma pratyavarohy ukthni triava prathamam athaikaviam atha saptadaam ekavia oa pacada rtris trivt sandhi agirasa svarga lokam yas te havim ca havikc cgirasv ahyet tv gacchet yato 'girasa svarga lokam yas tv atapyet tv ete sman apayat tbhy dvirtram atanvt tena svarga lokam aitm ya pauyo hna iva syt sa etena yajetpnoti prve prahm pnut hi tv agirasa prajkmo yajeta dvitya hy etad yat praj svargakmo yajeta dvityd dhi lokt paro loko 'bhiprakramyo durdho dvirtra ity hur yad agnioma prvam ahar bhavaty ukthyam antaryanti yady ukthyo 'gniomam yaj jyotir ukthya prvam ahar bhavati ngniomam antaryanti nokthni tad hur e vva yajasya mtr yad agniomo yad agnioma prvam ahar bhavati yajasya mtr ntikrmaty athottarasyhna ukthebhyo 'dhi rtrim upayanti tenokthny anantaritni caturvia bahipavamna bhavaty uttarasyhna caturviaty akar gyatr prajanana gyatr prajtyai ubhaye stom yugmanta cyuja ca tan mithuna tasmn mithunt prajyate sarvastomo 'tirtro bhavati sarvasyptyai sarvasya jityai sarvam evaitenpnoti sarva jayati atha yasya jyotir ukthya prvam ahar bhavaty yur atirtra uttaram tisra prvasyhno virjam atiricyante dvbhym uttaram ahar virja nam ntirikta v anupraj prajyante pra prajay pra paubhir jyate ya eva veda ek sastutn virjam atiricyate ekkinam evainam anndyasydhyaka karoti etena vai citraratha kpey ayjayas tam ekkinam anndyasydhyakam akurvas tasmc caitrarathnm eka katrapatir jyate 'nulamba iva dvitya atha yasya trivt pacadao 'gnioma prvam ahar bhavaty yur atirtra uttaram mithunbhy stombhym uttaram aha prajanayanti tat prajta va rabhante cakre v ete skavt yat trivt pacadaau stomau ya kma kmayate tam etenbhyanute yatra yatra hi cakrvat kmayate tat tad abhyanute atha yad yur atirtro bhavati pratihityai etena vai kapivano bhauvyana ivrkatm agacchat arko bhavati ya eva vidvn etena yajate trivt prtasavana pacadaa mdhyandina savana saptadaa ttyasavana pacadaa prtasavana saptadaa mdhyandina savanam ekavia ttyasavana soktham ekavia prtasavana triava mdhyandina savana trayastria rbhava catustrio 'gnioma ekaviny ukthni saoaikni oaa prathama rtrima pacada rtris trivt sandhi prajpatir v idam eka st tasya vg eva svam sd vg dvity sa aikatemm eva vca visj iya v ida sarva vibhavanty eyatti sa vca vyasjata seda sarva vibhavanty ait sordhvodtanod yathp dhr santataiva tasy eti ttyam acchinat tad bhmir abhavad abhd iva v idam iti tad bhmer bhmitva keti ttyam acchinat tad antarikam abhavad antar eva v idam iti tad antarikasyntarikatva ho iti ttyam rdhvam udsyat tat dyaur abhavad adyutad iva v iti tad divo divatvam e vva pratyaka vg yaj jihvgreaitad vco vadati yad eti madhyenaitad vco vadati yat keti sarvayaitad vco raso 'dhyrdhva udvad ati yaddho iti yad etni rpy anvaha vyajyante mukhata eva tad vca visjante mukhato yajiya karma prajpatir v idam ekkar vca sat tredh vyakarot ta ime lok abhavan rk anupajvan sa aikata katham ime lok loma ghyu katham upajvany syur iti sa eta trirtram apayat tam harat tenemn lokn anvtanot tato v ime lok lomghas tata upajvany abhavas trirtrasya v ida pua trirtrasyodaraa yad idam eu lokev adhi gacchati pan bhmna dvipad catupad ya eva veda prajpatir yad vca vyasjata skarad eveti prathama keti dvitya reti ttya yena yena vai rpea prajpatir vca vyasjata tena tena rpejyni crabhyante 'hni cpyante tad hur brahmavdino 'karestho vai trirtra ity ekkar vai vk tryakaram akara tryakara purua sa v ena vedety hur ya ena puruasammita vedeti etena vai dev eu lokev rdhnuvann etena svarga lokamyan vg vai trirtro vco rpejyni chni ca vibhajyanta ekkar vai vk tryakaram akaram akarasya rpea vibhajyante trayo gandharvs tem e bhaktir agne pthiv vyor antarikam asv dityasya dyaus trayo gharmsa uasa sacante agnir uasa sacate vyur uasa sacate 'sv ditya uasa sacate tri mithunni tny ea mithuna dve sambhavato mithund yat prajyate tat ttyam indro vtrya vajram udayacchat so 'bravn m me praharr asti v ida mayi vrya tat te pradsymti tad asmai pryacchat tad viu pratyaght sa dvitya sa ttyam udayacchat sa evbravn m me prahrr asti v ida mayi vrya tat te pradsymti tad asmai pryacchat tad viu pratyaghd etad vca tad abhyancyate ubhau jigyathur na parjayethe na parjigye katara ca naino indra ca vio yad apaspdheth tredh sahasra vitad (?) airayethm iti etad v bhy tat sahasra pryacchat tasyai bhaktir ya reyo vidvs tasmai prathame 'hani deya yath v iya eva sa pratihiteya pratihita sa yo 'nreyo vidvs tasmai dvitye 'hani deya yath v antarikam eva so 'ntarikam ity antarika vidur veda tasya vidu ya reyo vidvs tasmai ttye 'hani deya yath vai dyaur eva sa dyaur iti diva vidur bandhu tasya vidu atny anvaha dyante e vva yajasya mtr yac chata saiva svicchinn dyate daato 'nvaha dyante dakar vir vairjo yaja saiva s vicchinn dyate trayastriac ca tri ca atni prathame 'hani deys tath dvitye tath ttye athai dvidevaty trirp brahmao dve ttye ttyam agndha kmysi priysi havyse rante sarasvati mahi viruta etni te 'ghnye nmni deveu na sukto brtt ida vva prathamenhn vyakarod yad idam asym adhyyat ta mlam ida dvityena yad ida prd ejaty adas ttyena yad varati yan nakatri yad amu loka bheje tad hur brahmavdino mahvrata v etad yad ea trirtra iti tasyai tad eva mukha yad etem ahv bahipavamna ye abhito 'han tau pakau yan madhyamam aha sa tmgniomasmni puccham yad evsv udeti tan mukha ye abhito 'han tau pakau yan madhyamam aha sa tmgni puccham yad evsv udeti tan mukha ye abhito 'han tau pakau yan madhyamam aha sa tm yad astam eti tat puccham etvn vva trirtro gyatra pras traiubha cakur jgata rotra sarvam yur eti ya eva veda tad hur brahmavdina kiys trirtra ityn iti bryd iyaddhayetad abhy atho iyn iti bryd iyaddhayevaitad abhipar3 arv3 ity hu par iti bryt par hi vadati par payati par prity ek3 dv3 u tray3 ity hur eka iti bryt samno hy ea yat pro 'pno vynas tad yath v ado maau stram otam evam eu lokeu trirtra ota obhate 'sya mukha ya eva veda yad vai trirtrasya saloma tad asya viloma yad asya viloma tad asya saloma tad yad etat para sad ahar avara kriyate yajamnyaiva tat pan parighti prajananya na hy amumin loke paava prajyante ete vva chandas vryavattame yad gyatr ca triup ca yad ete abhito bhavato madhye jagat vryavatbhym eva tac chandobhy pan parighti prajananya na hy amumin loke paava prajyante asau vva trirtro yathodety eva prathamam ahar yath madhyandina eva dvitya yathstam ety eva ttya gacchaty amuyasyujya gacchati sveya ya eva veda indro maruta sahasram ajint sv via somya rje procya tasmd rje procya via jinanti tau yamo 'on maruto ha sahasram ajyim iti sa gacchat so 'bravd upa msmin sahasre hvayethm iti tam uphvayet sa yamo 'payad ekg sahasre 'pi sahasrasya payo bibhrat so 'bravd iyam eva mamstu sahasra yuv vikalpayethm iti tv abrt yath vva tvam et payasy evam vam et payva iti tay v ida sahasra vikalpaymah ity abruvas tm udake prveayas te 'bravan na nharmahai yasmai na iya prathamydeyati iti te 'n haranta somasya prathama aid athendrasytha yamasya te 'bruvan somya rja udehi ttyena ctmanas ttyena ca sahasrasya payasa iti s babhru pigky ekavarodait ttyena ctmanas ttyena ca sahasrasya payasa s y somakraya saiva s ttyena csya tasy tmanas ttyena ca sahasrasya payasa soma krto bhavati ya eva vidvn soma krti yasm eva vidue soma kranti te 'bruvann indryodehi ttyena ctmanas ttyena ca sahasrasya payasa iti s abal pahauhy udait ttyena ctmanas ttyena ca sahasrasya payasa s %yendriyaiy saiva s ttyena csya tasy tmanas ttyena ca sahasrasya payasa indriyaiy datt bhavati ya eva vidvn indriyaiy dadti yasm eva vidua indriyaiy dadti te 'bruvan yamyodehi ttyena ctmanas ttyena ca sahasrasya payasa iti s jarat kuhgyad aid dhmr v dityauhrmato hrasyas ttyena ctmana ttyena ca sahasrasya payasa s ynustara saiva s ttyena csya tasy tmanas ttyena ca sahasrasya payaso 'nustara kt bhavati ya eva vidvn anustara karoti yasm eva vidue 'nustara kurvanti ncakvn manyate tad hur brahmavdino na v amumin loke sahasray aloko 'stti tad yvad ita sahasrasya gaur gavi pratihit tvad asml lokd asau loka sarasrayj v imn lokn vypnoty atho yvat sahasra yojanny atho sahasram vnn yatho yvat sahasram ahnayni tad gav gav spoti samkramaya v et dyante sahasra yad asjata tasya trpya yonir sd yat trpya pratyasya nayati sayonitvya prajpati praj asjata t asmt s parcya yan natsyati na iti bibhyatya so 'bravd upa m vartadhva tath vai vo 'tsymi yathdyamn bhyasya prajaniyatha iti tbhyo vaina ta brhty abruvas tbhya tanidhanenartam abravd nidhanenvayat triidhanena prjanayad etair ha v ida smabhir mtyu praj atti ca prajanayati adyamnasya bhyo bhavati ya eva veda jyehasmni v etni rehasmni prajpatismni gacchati jyaihaya raihaya ya eva veda etair vai smabhi prajpatir imn lokn sarvn kmn dugdhe yad cy dugdhe tad cy dohnm cy dohatvam sarvn imn lokn kmn dugdhe ya eva vidvn etais smabhi stute ime vai lok etni smny ayam evartanidhanam antarikam nidhana dyaus triidhanam yath ketraja ketry anusacaraty evam imn lokn anusacarati ya eva veda agner v etni vaivnarasya smni yatra v etair antai stuvanti tat praj devo ghtuko bhavaty agnim upanidhya stuvate svy eva tad devaty smyekya namasktyodgyati ntais stuvanti vg vai abal tasys trirtro vatsas trirtro v et pradpayati tad ya eva veda tasm e pratt dugdhe yo 'lam anndyya sann athnna ndyt bars paridhya tapta piban dvdaa rtrr adha ayta y dvda syt tasy upavyua abalhoma hutv pur vgbhya sampravaditor yatra grmyasya paor nuyt tad araya paretya darbhastambam labhya abali abalti trir hvayed yad anyac chuna ca gardabhc ca prativyate s samddh yadi na prativyeta savatsare punar hvayeta abali samudro 'si vivavyac brahma devn prathamaj tasynnam asi ukram asi tejo 'sy amtam asi t tv vidma abali ddyn tasyste pthiv pdo 'ntarika pdo dyau pda samudra pda esi abali t tv vidma s na iam rja dhukva vasordhr abali prajn acih vratam anugea svh catuomo 'gnioma ekavia ukthya sarvastomo 'tirtra prajpater v aky avat tat parpatat tad avo 'bhavat tad avasyvatva tad dev avamedhena pratyadadhur ea vva prajpati sarva karoti yo 'vamedhena yajate ea vva saarra sambhavaty amumai lokyayo 'vamedh saragh v avasya sakthy vhat tad dev catuomena pratyadadhur yac catuomo bhavaty avasya sarvatvya yat tisro 'nuubha catasro gyatr karoti tasmt tribhis tihan pratitihati sarvn palyamna pratidadhti anto v ava panm anto 'nuup chandasm anto viur devatnm anta catuomas stomnm antas trirtro yajn yad vaiplavyo 'nuubha pratipado bhavanti catuoma stomas trirtro yajo 'nta eva tadanta pratihpayati ekaviam ahar bhavati yasminn ava labhyata ekavio v ito 'sv dityo dvdaa ms pacartavas traya ime lok asv ditya ekavia dityasyaivaina mtr gamayati tasya mahnmnya pha bhavanti anyad-anyad v et chando 'nyonya ete paava labhyanta et v eta sampnuvanti yan mahnmnya pha bhavanty avasya sarvatvya prthurama brahmasma bhavati varo v eo 'yato 'dhta par parvatam eto ramin v avo dhto yat prthurama brahmasma bhavaty avasyaiva yatyai sarvastomo 'tirtro bhavati sarvasyptyai sarvasya jityai sarvam evaitenpnoti sarva jayati ekaypo vaikdain vnye yajn bhavaty ekaviiny avamedhasya khdiro v bailvo v pro v 'nye yajn bhavati naicudra ekaviatyaratnir avamedhasya nnye pan tejany avadyanty avadyanty avamedhasya dakiato 'nye panm avadyanty uttarato 'vamedhasya plakakhsv anye panm avadyanti vetasakhsv avamedhasya ype grmyn pan niyujanty rokev rayn dhrayanty grmyn pan labhante prrayn sjanti trayas trivto 'tirtr sarve oaimanta yo rjya aseta sa etena yajeta rj v ea stomn rjyam evsmin dadhti yadkri prathamam ahar bhajanta ekkar vai vg vco 'nativdya atha yat dvyakaraidhanam jyadoha bhavaty uttarayor ahor abhisantaty anvaham jyadohni bhavanty anvaham evaina paubhi samardhayanti sarve oaimanto bhavantndriya vrya oandriyeaivainn vryea samardhayati caturvi pavamns trivnty jyni pacadani phni saptadao 'gnioma catucatvri pavamn pacadany jyni saptadani phny ekavio 'gnioma soktho 'catvri pavamn ekaviny jyni triavni phni trayastrio 'gnioma ekaviny ukthni saoaikni pacada rtris trivt sandhi chandomapavamna paukmo yajet paavo vai chandom yac chandom pavamn bhavanti panevvarndhe ubhaye stom yugmanta cyuja ca tat mithuna tasmn mithunt prajyate trivt prtassavana pacadaa mdhyandina savana saptadaa ttyasavana caturvia prtassavana catucatvria mdhyandina savanam acatvria ttyasavana soktham ekavia prtassavanan triava mdhyandina savana trayastria ttyasavana soktham ekavia oa pacada rtris trivt sandhir antarvasu ime loks trirtra astva v aya loko 'stvsau chidram ivntarikam astva trirtrasya prathamam ahar astvottama chidram iva madhyata paavo vai chandom yac chandom madhyato bhavanty apihity evcchidratyai trivt prtassavana pacadaa mdhyandina savana saptadaa ttyasavana ekavia prtassavana triava mdhyandina savana trayastria ttyasavana soktha caturvia prtassavana catucatvria mdhyandina savanam acatvria ttyasavana soktham ekavia oa pacada rtris trivt sandhi parka parkea vai dev svarga lokamyan svargakmo yajeta par evaitena svarga lokam kramate yad v etasyka tad asya park tat parkasya parkatvam na vai tatra jagmue kican'kam nsm aka bhavati ya eva veda prajys tv akpta par hy evaitena svarga lokam kramate tad yad ekavia oa bhavati pacada rtris trivt sandhis tensmin loke pratitihati caturvi pavamns trivnty jyni pacadani phni saptadao 'gnioma caturvi pavamn pacadany jyni saptadani phny ekavio 'gnioma soktha caturvi pavamn saptadany jyny ekaviani phni triavo 'gnioma soktha caturvi pavamn ekaviny jyni triavni phni trayastrio 'gnioma ekaviny ukthni saoaikni pacada rtris trivt sandhi atrir akmayata catvro me vr jyerann iti sa etam apayat tasya catvro vr jyantsya catvro vr jyante ya eva veda eka stomam utsjyaikam abhyrabhate vrajanana vai stomo vram evsmai tat prajanayati caturvi pavamn bhavanti caturviatyakar gyatr prajanana gyatr prajtyai ubhaye stom yugmanta cyuja ca tan mithuna tasmn mithunt prajyate agnioma prathamam ahar ktho dvitya oa ttyam atirtra caturtha nnvryatyai nnvryy ahni karoti gyatra vai prathamam ahas traiubha dvitya jgata ttyam nuubha caturtham tad hur yat ttye 'hani oaina ghyus ttyenhnnuubham pnuyur acchanda caturtham aha syd nuubho vai oati caturthe 'hani oa grahtavya sva yatane oa ghyate chandobhir ahni nnvryi karoti naudhasa prathamasyhno brahmasma yaita dvityasya ryantya ttyasya traioka caturthasya tad hur apabhraa iva v ea yat jyyasa chandaso 'dhi kanya chanda upaitti tadyade caturthe'hanyatijagat kriyate'napabhraya kleya prathamasyho 'cchvkasma mdhucchandasa dvityasya raurava ttyasya samanta caturthasya nnvryatyai nnvryy ahni karoti ''abhitv vabh suta'' iti ttyasyhno rathantara ''kastam indra tv vasava'' iti vmadevya ''yaj yath aprva'' iti caturthasyhno bhat ''ed u madhor madintaram'' iti vmadevya chandas nnvryatyai nnvryy ahni kroti trivt pacadao 'gnioma prathamam aha athottarasyhno caturvia vahipavamna pacadani try jyni saptadaam acchvkasyaikavio mdhyandina pavamna saptadae dve phe ekavia ttyasavana soktham ttyasyhna ekavia bahipavamna tri cjyni pacadaam acchvkasya caturvio mdhyandina pavamna ekavini phni triava ttyasavana dve cokthe ekaviam acchvkasya caturthasyhna caturvi pavamn pacadaa hotur jya saptadani try ekavini phni trayastrio 'gnioma ekaviny ukthni saoaikni pacada rtris trivt sandhi jamadagni puikma etam harat sa imn pon apuyat yad idam hur nav rvau palitau sajnte iti tat sarvn evaitena pon puyati jagat chandobhi sampadyate jagat vai chandas parama poa pu paramam evaite poa puyati puroinya upasado bhavanti paavo vai puro pauveva pratitihanti agne ver hotra ver adhvaram pitara vaivnaram avase 'kar indrya devebhyo juhut havi svh devv avinau madhukaaydyema yaja yajamnya mimikatam indrya devebhyo juhut havi svh deva via urv adysmin yaje yajamnydhi vikramasvendrya devebhyo juhut havi svh deva soma retodh adysmin yaje yajamnyaidhndrya devebhyo juhut havi svh deva savita susvitram adysmin yaje yajamnsuvasvendrya devebhyo juhut havi svh deva dhta sudhtdysmin yaje yajamnyaidhndrya devebhyo juhut havi svh dev grvo madhumatm adysmin yaje yajamnya vca vadatendrya devebhyo juhut havi svh devy anumate 'nvadyema yaja yajamnya manyasvendrya devebhyo juhut havi svh devy adite svditym adysmin yaje yajamnysuvasvendrya devebhyo juhut havi svh devya po nannamyadhvam adysmin yaje yajamnyendrya devebhyo juhut havi svh sadassada prajvn bhur jua indrya devebhyo juhut havis svh deva tvaa suretodh adysmin yaje yajamnyaidhndrya devebhyo juhut havi svh gneya ekakapla vino dvikaplo vaiavas trikapla saumya catukapla svitra pacakaplo dhtra akaplo mrta saptakaplo brhaspatyo 'kaplo maitro navakaplo vro daakapla aindra ekdaakaplo vaivadevo dvdaakapla trivta prtassavana pacadaa mdhyandina savana saptadaa ttyasavana pacadaa prtassavana saptadaa mdhyandina savanam ekavia ttyasavana soktha saptadaa prtassavanam ekavia mdhyandina savana triava ttyasavana soktham ekavia prtassavana triava mdhyandina savana trayastria ttyasavana pratyavarohy ukthni triava prathama dve ekavie saoaike pacada rtris trivt sandhi vasiha putrahato hna ivmanyata sa etam apayat so 'gra paryaid yo hna iva manyeta sa etena yajeta yat stomt stomam abhisakrmaty agrd evgra rohati vasihasya janitre bhavata prajtyai pratyavarohy uttamasyhna ukthni bhavanti pratihityai trivd agnioma pacadaa uktha saptadaa uktha ekavio 'tirtro vivmitrasya sajaya jahnuvcvanto rra hisanta sa vivmitro jhnavo rjaitam apayat sa rram abhavad arram itare bhrtvyavn yajeta bhavaty tman parsya bhrtvyo bhavati ya eva veda jyotir v ea vihta jyoti prajn bhavati ya eva veda catuomo v ea catupd paava pauv eva pratitihati ekavia stom ntiyanti pratih v ekavio 'ntata eva yajasya pratitihati dve trivt savane pacadaam eka dve pacadae savane saptadaam eka dve saptadae savane ekaviam eka dve ekavie savane triavam eka dve triave savane trayastriam eka pratyavarohy ukthni triava prathama dve ekavie saoaike pacada rtris trivt sandhi dev ca v asur cspardhanta te na vyajayanta te 'bruvan vco mithunena vijaymahai yatare no vco mithuna na prativinds te par bhavn iti te dev eka ity abruvann ekety asur vco mithuna pratyavindan dvv iti dev abruvan dve ity asur vco mithuna pratyavindanas traya iti dev abruvas tisra ity asur vco mithuna pratyavinda catvra iti dev abruva catastra ity asur vco mithuna pratyavindan paceti dev abruvan nsur avindas tato dev abhavan parsur bhavaty tman parsya bhrtvyo bhavati ya eva veda savatsara v e tad vryam anndyam avjata savatsara vryam anndya bhrtvyasya vkte ya eva veda pacartro v ea pkta pura pkt paavas tena pura ca pa cpnoti stharir v ea santato yajo dvau dvau hi stomv ahar vahato ya kma kmayate tam etenbhyanute yatra yatra hy asthri kmayate tat tad abhyanute abhysagya pacho bhavati santatyai pratyavarohy uttamasyhna ukthni bhavanti pratihityai trivd agnioma pacadaa uktha saptadaa uktha pacadaa uktha saptadao 'tirtra pacaradyo marut stoma ya kmayeta bahu sym iti sa etena yajeta marto vai devn bhyih bahur eva bhavati saptadaa stom ntiyanti prajpatir vai saptadaa prajpatim evpnoti agastyo vai mardbhya uka praukat tn indrybadhnt te vajram dybhyapatan sa etat kayubhyam apayat tenamayat yat kayubhya asyate nty eva saptadaa pnn uka pacavarn saptadaa pns trivats apravts tn paryagniktn prokitnetar labhante pretarn sjanti tata savatsare navantapnr ar nayanti t caivokas tn paryagniktn prokitn etar labhante pretarn sjanti tata savatsare rjv nayanti t caivokas tn paryagniktn prokitn etar labhante pretarn sjanti tata savatsare piagr nayanti t caivokas tn paryagniktn prokitn etar labhante pretarn sjanti tata savatsare sragr nayanti t caivokas tn paryagniktn pokitn etar labhante pretarn sjanti tata savatsare som bhavanti trs trn anvaham labhante pacottame 'hani ajo 'gnomya aindr mrto uko mrtyo vatsatarya yadi rdro 'bhimanyotgnaye rdravate puroam akapla nirpythnyam labheta yadi saryaita bhaumam ekakapla nirpythnyam labheta yady avasder nairta caru nirpythnyam labheta yady apsu mriyetponaptrya caru nirpythnyam labheta yady andhasyt saurya caru nirpythnyam labheta yadi lavao v kuo v syd brhaspatya caru nipythnyam labheta yadi palyeta vyavya caru nirpythnyam labheta yadi prsahjayeyur indrya prasahvana ekdaakapla nirpythnyam labheta yady anyena mtyun mriyeta prjpatya dvdaakapla nirpythnyam labheta etena v ekayv gndamo vetasvatv sarvm ddhim rdhnot sarvm ddhim dhnoti ya eva veda jyotiomo 'gniomo gaur ukthyo mahvrata gaur ukthya yur atirtra savatsaro vai vrata tasya vasanta tur mukha grma ca var ca pakau aran madhya hemanta puccham tasmc charadam oadhayo 'bhisampacyante arad dhi madhya savatsarasya akta v ete kurvanti ye pur savatsart vratam upayanti etad vai vratam pta yat pacartre paca hy tava ptena vratena stute sarvam yur eti ya eva veda phaya aaha tavo na pratyatihas ta etena pratyatihan pratihkmo yajeta praty eva tihati a v tava tuv evaitena pratitihati phaya aaho bhavati pratyakam dhyai pratyaka hy etenartava rdhnuvann dhy eva trivd agnioma pacadaa ukthya saptadaa ukthyo jyotir gaur yur atirtra ya kmayeta sarvam yur iym iti sa etena yajeta yat tryaha purastd bhavati traya prpnavyns ta eva tat sadhyante atha yat jyotir gaur yur atirtro bhavati pratihityai abhysagya pacho vivajid atirtra anyasmai vai kmya sattram anyasmai yajo na tatsatrepnoti yasmaika yajo na tad yajenpnoti yasmaika sattram sattram iva v etad yad anuloma phni yad ekadh phni bhavanty ekadhaivsmis tad ojo vrya dadhti anna phny anndyam evsmin dadhti paava phni pauv eva pratitihati abhysagya pacho bhavati santatyai vivajid atirtro bhavati vivasybhijityai phaya aaho mahvratam atirtra sapta aya etenrdhnuvas tenarddhis tasmd etena yajanta ddhy eva sapta irasi pr pr indriyndriyy evaitenpnoti sapta grmy paavas tn etenpnoti vrata saptamasyhna pha bhavati tad dhy anptam anna vai vratam anndyam evaitenpnoti phaya aaho bhavati pratyakam dhyai pratyaka hy etena sapta aya rdhnuvann dhy eva phaya aaha saptadaa mahvratam atirtra tasya trivc chira pacadaau pakau saptadaa tmaikavia puccham etena vai prajpati praj asjata pra prajay pra paubhir jyate ya eva veda saptadao vai prajpatir yat saptadaa vrata bhavati prajpatim evpnoti yat trivc chiro bhavati nava pr prev eva prati tihati yat pacadaau pakau savvadhatvya saptadaa tm bhavati prajpatir vai saptadaa praj patim evpnoti ekavia puccha bhavati pratihityai phaya aaha chandomapavamna mahvratam atirtra paukmo yajeta paavo vai chandm yac chadom pavamn mahvratasya bhavanti panevvarndhe ubhaye stom yugmanta cyuja ca tan mithuna tasmn mithunt prajyate abhysagya pacho 'tha trayastrim ahas tasya catustrio 'gnioma saptadaa mahvratam atirtras tasya caturvia bahipavamna trivc chira pacadaau pakau saptadaa tmaikavia puccham etena vai jamadagni sarvn pon apuyat sarvn evaitena pon puyati yad abhysagya pacha purastd bhavati santaty eva athaitat trayastriam ahas trayastriad devat devat evpnoti tasya catustrio 'gnioma prajpati catustrio devatn prajpatim evpnoti caturvia bahipavamna bhavati mahvratasya caturviatyakar gyatr prajanana gyatr prajtyai ubhaye stom yugmanta cyuja ca tan mithuna tasmn mithunt prajyate yat trivc chiro bhavati nava pr prev eva pratitihati yat pacadaau pakau savvadhatvya saptadaa tm bhavati prajpatir vai saptadaa prajpatim evpnoty ekavia puccha bhavati pratihityai jyotiomo 'gniomo gaur ukthya yur ukthyo 'bhijid agniomo vivajid agnioma sarvajid agnioma sarvastomo 'tirtra etena v indro 'ty ny devat abhavad aty any praj bhavati ya eva veda yat jyotir gaur yus tryaha purastd bhavati prajtn stomnupaitmn eva lokn ev eva lokeu pratitihati athbhijid abhijit vai dev imn lokn abhyajayan vivajit vivam ajayan sarvajit sarvam ajayan sarvastomtirtro bhavati sarvasyptyai sarvasya jityai sarvam evaitenpnoti sarva jayati catvri trivnty ahny agniomamukhni vivajin mahvrata jyotiomo 'tirtra etena vai prajpati puram asjata sa sarvasynndyasydhipatyam agacchat sarvasynndyasydhipatya gacchati ya eva veda iro v agre sambhavata sambhavati caturdh vihita vai ira pra caku rotra vgtm vai phni yat phny upaiti ira evtmnam anusandadhti etad vai puram akas tasm annam eva vratam apidadhti atha yat jyotiomo 'tirtro bhavaty akptasya kptyai phaya stoma aaho vivajid atirtra anyasmai vai kmya sattram anyasmai yajo na tat sattrepnoti yasmaika yajo na tad yajenpnoti yasmaika sattra sattram iva v etad yad anuloma phni yadaikadh phni bhavaty ekadhaivsmis tejo vrya dadhty anna phny anndyam evsmin dadhti paava phni pauv eva pratitihati yad vai manuy pratyaka taddevn parokamatha yanma manuy paroka taddevn pratyakam etad vai paroka vrata yad vivajit pratyakam evaitennndyam avarundhe phaya aaho mahvrata jyotiomo 'tirtra etena vai dev devatvam agacchan devatva gacchati ya eva veda etad vai vratam pta yad aartre 'gniomo hi vrata sampadyate atha yat jyotihomo 'tirtro bhavaty akptasya kptyai aartrea vai dev sarvam nuvata sarvam anute ya eva veda phaya aaho jyotir gaur yur atirtro dev vai mtyor abibhayus te prajpatim updhvas tebhya etena navartremtatva pryacchat etad vva manuyasymtatva yat sarvam yur eti vasyn bhavati sarvam yur eti vasyn bhavati ya eva veda navartro v ea nava pr prev eva pratitihati phaya aaho bhavati pratyakam ddhay atha yat jyotir gaur yur atirtro bhavati pratihityai jyotiomo 'gnihomo gaur ukthya yur ukthyo 'bhysagya pacho vivajid atirtra paukmo yajeta yat jyotir gaur yus tryaha purastd bhavati prajtn stomnupaitmn eva lokn ev eva lokeu pratitihati atha yad abhysagya pacho madhyato bhavati pkta pura pkt paavas tena pura ca pa cpnoti vivajid atirtro bhavati vivasybhijityai trivd agnioma pacadaa ukthyas trivd agnioma saptadao 'gnioma ekavia ukthya saptadao 'gniomas triavo 'gniomas trayastria ukthyas triavo 'gniomo vivajid atirtra indro 'surn hatvkrya cakv amanyata ta dev etena stomenyjayan sa ppmano nairdayam agacchat tasmd iuhato v daahato v daam nairdaya gacchati daa dain v e vir anna vir anndyam evsmin dadhti agniomena vai dev asurn nighya madhyata ukthai prajay paubhi prjyantgniomenaiva bhrtvya nighya madhyata ukthyai prajay paubhi prajyate trikakub v ea yaja trikakup samnn ca prajn ca bhavati ya eva veda trayastrivto 'gnioms traya pacadaa ukthys traya saptadaa ukthy ekavio 'tirtra kusuruvindadaartra ya kmayeta bahu sym iti sa etena yajeta yad gaaa stomo bahur eva bhavati saha trivta saha pacada saha saptada ekavio 'tirtro bhavati pratihityai jyotir v ea vihta jyoti prajn bhavati ya eva veda catuomo v ea catupd paava pauv eva pratitihati ekavia stom ntiyanti pratih v ekavia praty eva tihati etena vai kusurvinda auddlakir iv bhmnam nuta bhmnam anute ya eva veda abhysagya pacha catvra chandoma vivajid atirtra paukmo yajeta yad abhysagya pacha purastd bhavati pkta purua pkt paavas tena pura ca pa cpnoti chandom madhyato bhavanti paavo vai chandom panm avarudhyai vivajid atirtro bhavati vivasybhijityai triomo 'gniomo jyotir ukthyas triomo 'gniomo gaurukthyo 'bhijid agniomo gaur ukthyo vivajid agnioma yur ukthyo vivajid agniomasya sarvastomo 'tirtra dev v asurair hanyamns te prajpatim updhvas tebhya et devapura pryacchat t prvian abhicryama yjayed etm eva devapura praviaty astyai abhysagya aahas traya chandom catuomo 'gniomo vivajid atirtra svrjyo v ea yaja svrjya gacchati ya eva veda prajpatir hi svrjya parameh svrjyam paramehit gacchati ya eva veda ubhe bhadrathantare bhavatas tad dhi svrjyam ayuta dakis tad dhi svrjya aviastomo bhavati sa hi svrjya catuomastoma sa hy anto 'nte riy gacchati ya eva veda etena vai kema dhtv pauarka iv sudmnas tra uttare sarvm ddhim rdhnot sarvmddhim dhnoti ya eva veda atirtra phaya aaha sarvastomo 'tirtra catvra chandom atirtra ea v pto dvdaho yat trayodaartra samno hy ea yat prayaya codayanya ctirtrau kma kmayante tam etbhir abhyanuvate ghapates tu vg upadsuk bhavati tad yan madhye sarvastomo 'tirtro bhavati tena ghapater vg anupadsuk bhavati et v aryalaghapataya rihotra subhagspayanti te sarvm ddhim rdhnuvan sarvm ddhim dhnuvanti ya et upayanti atirtro dvdahasya dahni mahvrata ctirtra ca vg v e pratyate yad ea dvdahas t vicchindyur yan madhye 'tirtra kuryu yad uparid vratam upayanti na vca vicchindanty pnuvanti trayodaa msam et vai pratihits trayodaa rtraya pratitihanti ya et upayanti atirtra phaya aaha phaya aahas trayastrirambhao 'tirtra kmasanayo v et rtraya virh hi datmaikda praj dvda paavas trayoda kmya caturda sarvn evaitbhi kmn avarndhate et vva bradhnasya viapo yad etau trayastriau madhyata sadhyete tena bradhnasya viapa rohanti dvi phny upayanty abhiprvam evaitbhir anndya dadhate atirtro jyotir gaur yus tryaha phya aaha yur gaur jyotir atirtra ys talpe vodake v vivhe v mmseras ta et upeyu yat jyotir gaur yus tryaha prajt stomn upayanti imn eva lokn ev eva lokeu pratitihnti atha yat phaya aaho madhyato bhavaty eu vva devatalpo devatalpam eva tad rohanti talpy bhavanti pravasyasas talpam pnuvanti atha yad yur gaur jyotir atirtro yeneto yanti tena punar yanti atirtro gau cyu ca dve ahan dvdahasya dahny atirtra yad gau cyu ca dve ahan bhavato mithunau stomv upayanti prajtyai atha yni dvdahasya dahni vcam avicchinnm upayanti prajananya et vai pratihit caturdaa rtraya pratitihanti ya et upayanti atirtra phaya aaho mahvrata phaya aahas trayastrirambhao 'tirtra etbhir vai dev devatvam agacchan devatva gacchanti ya et upayanti etad vai devn sattra tad adypi dev sattram sate pauramsy atirtro 'tha yni a ahni sa phaya aaha ekak mahvratam atha yni a ahni sa phaya aaho 'mvsytirtra tasmt tarhi manuy na suto devn hi tarhi suta pratyakam evaitbhir devat abhyrohanti pratinodt tu bhayyam itaram anupako dkerann apratinodya atirtras trivd agniud agniomo jyotir gaur yus tryaha phaya aaha yur gaur jyotir atirtra katra v et rtrayo 'bhinirvadanti brahmavarcasakm upeyu yat trivd agniud agniomo bhavati brahma tad yaasrdhayati brahma vai trivt yat jyotir gaur yus tryaha prajtn stomn upayantmn eva lokn ev eva lokeu pratitihanty atha yat phaya aaho madhyato bhavaty anna vai pny annam eva tan madhyato dhyate tasmn madhye sad anna dhinoty atha yad yur gaur jyotir atirtro yeneto yanti tena punar yanti trivd agniud agniomo jyotir gaur yus tryaho dvdahasya dahny atirtra anyasmai vai kmya sattram anyasmai yajo na tat sattrepnoti yasmaika yajo na tad yajenpnoti yasmaika sattram yad anyato 'tirtrs tena yajo 'tha yni dvdahasya dahni tena sattram ubhv evaitbhi kmv avarndhate atirtro jyotir gaur yus tryaho dvdahasya dahny atirtra prajkm upeyu etbhir vai prajpati praj asjata pra prajay pra paubhir jyante ya et upayanti yat jyotir gaur yus tryaha prajtn stomn upayantmn eva lokn ev eva lokeu pratitihanti atha yni dvdahasya dahni vcam avicchinnm upayanti prajananya et vai pratihit pacadaa rtraya pratitihanti ya et upayanti et eva samahvrat etbhir v indra param vijiti vyajayata paramm evaitbhir vijiti vijayante pacadao vai vajro na v aghtena vajrea vrya karoti y oay rambhaam eva tad ghtena vajrea vrya karoti atirtro jyotir gaur yur gaur yu pacho dvdahasya dahny atirtra etbhir vai prajpatir anant riyam ajayad anant v et yat pachavidh yat pacho 'nantd eva prajyante atha yni dvdahasya dahni vcam avicchinnm upayanti prajananya et vai pratihit saptadaa rtraya pratitihanti ya et upayanti atirtro 'bhiplava aaho dvdahasya dahny atirtra dev vai mtyor abibhayus te prajpatim updhvas tebhya etendaartremtatva pryacchat etad vva manuyasymtatva yat sarvam yur eti vasyn bhavati sarvam yur yanti vasyso bhavanti ya et upayanti dvir v et nava nava pr abhiprvam evaitbhir yur dadhate et eva samahvrat etbhir vai vyur rayn paunm dhipatya gacchanti ya et upayanti mgasatra v etat etbhir v ray paavo nkt prajyante anktam e prajyate ya et upayanti atrirtro 'bhiplava aaho 'bhijic ca vivajic ca dve ahan dvdahasya dahny atirtra purakm upeyur etbhir vai prajpati puram asjata sa sarvasynndyasydhipatyam agacchat sarvasynndyasydhipatya gacchanti ya et upayanti purasatra v etat vio vai puro daa hi hasty agulyo daa pdy yad et viat rtrayo bhavanty ev evaitbhir lokeu pura pratihpayanti et vai pratihit viat rtraya pratitihanti ya et upayanti atirtro 'bhiplava aaho 'tirtro 'bhiplava aaho 'bhiplava aaho 'tirtra paukm upeyu etbhir v dity sapta grmyn pan udasjanta pan evaitbhir utsjanti (utsjante) trir vai sapta saptdity paava dity dity asmil loke ddh dity amumin paavo 'smin tavo 'mumin ubhayor anayor lokayor dhnuvanti devaloke ca manuyaloke ca ya et upayanti atirtra phaya aahas traya svarasmno divkrtyam ahas traya svarasmna phaya aahas trayastrirambhao 'tirtro brahmavarcasakm upeyu svarbhnur v sura srya tamasvidhyat tasmai dev pryacittim aicchas ta et avindas tbhir asmt tamo 'pghnan apa tamo ghnate ya et upayanti saumpaua paum uplabhyam labheran somo vai brhmaa paava p svm eva tad devat paubhir bahayante tvacam evkrata manor ca smidhenyo bhavanti manur vai yat ki cvadat tad bheaja bheajatyai naiddhya upeyu tad dhy ea prati tejiha tapati kilsatvt tu bhayam ati hy ebhyo 'pahanti et v ugradevo rjanir upait sa kilso 'bhavat akilso bhavati ya eva vidvnet upaiti atirtro jyotir gaur yus tryaho 'bhiplava aaho dvdahasya dahni mahvrata ctirtra cnndyakm upeyu pacartavo dvdaa mss traya ime lok asv ditya ekavio 'nna dvviam ebhyo lokebhya savatsard amumd dityd anndyam avarundhate ya et upayanti atirtro jyotir gaur yur gaur yu pacho 'bhiplava aaho dvdahasya dahny atirtra pratihkm upeyu etbhir vai prajpatir eu lokeu pratyatihat yad ets trayoviat rtrayo bhavanti traya ime lok ev evaitbhir lokeu pratitihanti et vai pratihits trayoviat rtraya pratitihanti ya et upayanti atirtra phaya stoma aahas trayastriam ahar aniruktam upahavyasya tantre kpta tasya kavarathantara madhyandine 'tha trayastria nirukta triava dve ekavie triava trayastriam ahar nirukta trayastriam ahar aniruktam phaya stoma aaha pratya trivd ahar anirukta jyotiomo 'gniomo 'tirtra etbhir vai dev svarge loke samasdan svarge loke sdmety et et vva bradhnasya viapo yad ete trayasti madhyata sadhyante tena bradhnasya viapa rohanti madhyata phny upayanty anna vai phny annam eva tan madhyato dhyate tasmn madhye sad anna dhinoti sapth v ete ato vai praj prajyante pra prajay pra paubhirjyante ya et upayanti apaavya v etat sattra yad acchandoma yat sapths tena chandomavatyas tena paavy trayastrias trayastriam anveti trivt trivtam agrd agra rohanti yat trayastrias trayastriam anveti prt preu pratitihanti yat trivt trivtam vilomno v et rtrayo yat jyotir agnioma utthnyam ahar bhavaty akptasya kptyai atirtro dvv abhiplavau aahau dvdahasya dahny atirtra prajkm v paukm vopeyu kptdvai yone praj paava prajyante yat kptau aahv upayanti kptdeva yone prajay paubhi prajyante atha yni dvdahasya dahni vcam avicchinnm upayanti prajananya et vai pratihit caturviat rtraya pratitihanti ya et upayanti et eva samahvrat etbhir vai prajpati sarvam anndyam avrndha caturviati savatsarasyrdhams savatsara pacavio 'nna vrata savatsard etbhir anndyam avarndhate ya et upayanti atirtro gau cyu ca dve ahan dvv abhiplavau ahau dvdahasya dahny atirtra tavo na pratyatihas ta etbhi pratyatihan pratihkm upeyu praty eva tihanti a v tava tuv evaitbhi pratitihanti yad gau cyu ca dve ahan bhavato mithunau stomv upayanti prajtyai yat kptau aahv upayanti kpty eva atha yni dvdahasya dahni vcam avicchinnm upayanti prajananya et vai pratihit aviat rtraya pratitihanti ya et upayanti atirtro jyotir gaur yus tryaho dvv abhiplavau aahau dvdahasya dahny atirtra ddhikm upeyu etbhir vai nakatri sarvmddhim rdhnuvan sarvm ddhim dhnuvanti ya et upayanti yad et saptaviat rtrayo bhavanti saptaviatir nakatri nakatrasammit v et rtrayo nakatrm evardhim dhnuvanti et eva samahvrat paukm upeyur yad et aviat rtrayo bhavanty aaph paava aphaa evaitbhi pan avarndhate atirtro jyotir gaur yur gaur yu pacho dvv abhiplavau aahau dvdahasya dahny atirtra etbhir vai prajpatir anant riyam ajayat anant v et y ekaynatriann eti vai vco 'nantam yad et ekaynatriad rtrayo bhavanty anantm evaitbhi riya jayanti atirtras trayo 'bhiplav aah dvdahasya dahny atirtro 'nndyakm upeyu parokam anyni sattri virja sampadyante pratyakam et virja sampann pratyakam etbhir anndyam avarndhate ya et upayanti et eva samahvrat etbhir vai prajpatir abhiprvam anndyam avrndha anna vir anna vratam abhiprvam evaitbhir anndyam avarndhate atirtro gau cyu ca dve ahan trayo 'bhiplav aah dvdahasya dahny atirtra paukm upeyu anuub v et rtraya dvtriad akarnuup vg anuup catupd paava vc pan ddhra etbh rtrbhi tasmt te vc siddh vcht yanti atirtras traya pach vivajid atirtra eka pacho dvdahasya dahny atirtra prajpati praj asjata t na pratyatihas t etbhi pratyatihann ime lok na pratyatihas ta etbhi pratyatihan pratyatihan pratihkm upeyu praty eva tihanti arpea v et sarp arpea praj sarp arpeeme lok sarp yad rathantarasya loka bhad padyate bhato rathantaram arpeaivaibhyas tat sarpa prajanayanti lupyate v etat aham ahar yat pachn upayanti nartava kalpante yat phaya aahas tena aham ahar na lupyate tenartava kalpante atha yni dvdahasya dahni tena pachebhyo na yanti dhar v antarika stanv abhito 'nena v ea devebhyo dugdhe 'mun prajbhya ida v antarika viyad imau stanv abhita tad abhyankt triati traya paro ye dev barhir sata vyann aha dvit taneti dhar vai madhyamo 'tirtra stanv abhita yad eo 'natirtra syd dha pratiharet tasmd atirtra krya dhaso 'pratihrya trayastriad devat etbhir rdhnuvas tenardhis tasmd etbhir yajanta dhy eva nn brahmasmny upayanty ahn nn vryatyai nnaiva vryy avarndhate atirtro 'bhiplava aaho 'tirtro 'bhiplava aaho 'tirtro 'bhiplava aaho dvdahasya dahni mahvrata ctir ca dity cgirasa caitat sattra samadadhatditynm ekaviatir agiras dvdaha dity asmil loka ddh dity amuminn agiraso 'sminn agiraso 'mumin dvaya sattra yvad dvayena sattreardhnuvanti tvaty etsm ddhi atirtras traya pach vivajid atirtras traya pach atirtra apaavya v etat sattra yad acchandoma yadvivajiti chandomn upayanti tena chandomavatyas tena paavy pakiyo v et rtrayo ya kma kmayante tam etbhir abhyanuvate yatra yatra hi pak kmayate tat tad abhyanute trivt prayanti trivtodyanti pr vai trivt stomn prair eva prayanti preu pratitihanti atirtro jyotir gaur yus tryahas trayo 'bhiplav aah dvdahasya dahni mahvrata ctirtra cardhikm upeyu etbhir vai prajpati sarvm ddhim rdhnot sarvm ddhim dhnuvanti ya et upayanti yad et catustriad rtrayo bhavanti trayastriad devat prajpati catustrio devatn prajpater evardhim dhnuvanti atirtro jyotir gaur yu pachas trayo 'bhiplav aah dvdahasya dahny atirtra paukm upeyu yad et pactriad rtrayo bhavanti pkt paava pan evaitbhir avarundhate atirtra catvro 'bhiplav aah dvdahasya dahny atirtra paukm upeyu etbhir vai dev dityam astabhnuvann dityaloka jayanti ya et upayanti bhat v et rtraya svrjya chandas bhat yo vai pan bhmna gacchati sa svrjya gacchati pra svrjyam pnuvanti ya et upayanti et eva samahvrat etbhir vai prajpatir ubhau kmv avrndhnna vrata paavo bhaty ubhv evaitbhi kmv avarndhate atirtro gau cyu ca dve ahan catvro 'bhiplav aah dvdahasya dahny atirtra paukm upeyu spao 'rtha yad et atriad rtrayo bhavanty aaph paava aphaa evaitbhi paun avarndhate atirtro jyotir gaur yus tryaha catvro 'bhiplav aah dvdahasya dahny atirtra etbhir vai prajpatir anant riyam ajayad anant v et y ekaynacatvrian neti vai vco 'nantam yad et ekaynacatvriad rtrayo bhavanty anantm evaitbhi riya jayanti et eva samahvrat sarv v et virjo dain pratham viin dvity triin ttyai vai param vir yac catvriad rtraya paktir vai param vir paramym eva virji pratitihanti atirtras tri trivnty ahny agniomamukhny atirtro daa pacada ukthy oaimad daamam ahar atirtro dvdaa saptada ukthy atirtra phaya aaho 'tirtro dvdaaikavi ukthy atirtra prajpati praj asjata t avidht asajnn anyonym das tena prajpatir aocat sa et apayat tato v ida vyvartata gvo 'bhavann av av pur pur mg mg vi ppman vartante ya et upayanti yad atirtr antar vidhtyai tasmn netara itarasmin reto dadhti yat phy stom sa ss tasmd ajvaya pan saha caranti tasmd u gardabho vaavy reto dadhti apaavya v etat sattra yad acchandoma yat sandhimasu chandsy upayanti tena chandomavatyas tena paavy gyatru jarbodhyam uiku rudhyam anuupsu nnada bhatu rathantara paktiu ryovjya triupsv auana jagatu kvam rdhvni chandsy upayanty anapabhraya pro vai svaro yat svarv antato bhavatas tasmt dvv antata prau atirtrau dvv abhiplavau aahau gau cyu ctirtrau dvv abhiplavau aahv abhijic ca vivajic catirtrv eko 'bhiplava aaha sarvastoma ca nava saptadaa ctirtro dvdahasya dahni mahvrata ctirtra ca dityn yamtirtr yamevai rr bhavati ya et upayanti etbhir v dity dvandvam rdhnuvan mitra ca vara ca dht cryam ca ca bhaga cendra ca vivasv caitsm eva devatnm ddhim dhnuvanti ya et upayanti tad abhyankt aau putrso aditer ye jts tanva pari dev upaprait saptabhi par mrtam syad iti dity asmil loka ddh dity amuminn ubhayor anayor lokayor dhnuvanti devaloke ca manuyaloke ca ya et upayanti atirtra catvro 'bhiplav aah sarvastomo 'tirtro dvv abhiplavau aahau dvdahasya dahny atirtra prajpati praj asjata sa rko 'bhavat ta rka njanan sa cktbhi ckta ya tmna neva jnras ta et upeyur yad cjate 'bhi cjate ubham evtman dadhate jnanty enn gauggulavena prtassavane saugandhikena mdhyandine savane paitudravea ttyasavane agnir vai devn hautram upaiya charram adhnuta tasya yanm samst tad guggulv abhavadyat snva tat sugandhitejana yad asthi tat potudrv etni vai devasurabhi devasurabhibhir eva tad abhyajate atirtra caturvia pryayam ahas trayo 'bhiplav aah abhijit traya svarasmno divkrtyam ahas traya svarasmno vivajid eko 'bhiplava aaha yu ca gau ca dve han dvdahasya dahni mahvrata ctirtra ca savatsarasam mit yvat savatsarasyarddhis tvaty etsm ddhi tad hur yac caturviam aha prayaya kuryu savatsaram rabhya na sampayeyur iti trivd eva krya pr vai trivt prn evopayanti atho khalv hu caturviam eva krya samdhyai athaite svarasmna iro vai divkrtya pr svarasmno yad divkrtyam abhita svarasmno bhavanti irasyeva tat pr dhyante atha yvantyau prau tau vivajid abhijitv athaite goyu mithunau stomv upayanti prajtyai athaitni dvdahasya dahni vcam avicchinnm upayanti prajananya athaitad vratam anna vai vrata na v anyatra mukhd anna dhinoti yad uparid vratam upayanti mukhata eva tad anndya dhyate tasmn mukhe sad anna dhinoti athaitau pryayodayanyv atirtrau yenaiva prena prayanti tam abhyudhanti atirtro nava trivnty ahny agniomamukha aaho 'tha yni try ahny agniomv abhita ukthya madhyato nava pacadany ahny agniomam ukha aaho 'tha yni try ahny agniomv abhita ukthya madhyato nava saptadany ahny agniomamukha aaho 'tha yni try ahny agniomv abhita ukthya madhyato navaikaviny ahny agniomamukha aaho 'tha yni try ahny agniomv abhita ukthya madhyato dvdahasya dahni mahvrata ctirtra ca etbhir vai savit sarvasya prasavam agacchat sarvasya prasava gacchanti ya et upayanti yad gaaa stom bahava eva bhavanti saha trivta saha pacada saha saptada sahaikavi savitur v et kakubha kakubha samnn ca prajn ca bhavanti ya et upayanti atirtra catvro 'bhiplav aah mahvrata dvv abhiplavau aahau dvdahasya dahny atirtra tavo na pratyatihas ta etbhi pratyatihan pratihkm upeyu praty eva tihanti a v tava tuv evaitbhi pratitihanti yat kptn aahn upayanti kpty eva athaitad vratam anna vai vrata na v anyatra madhyd anna dhinoti yad vrata madhyata upayanti madhyata eva tad anndya dhyate tasmn madhye sad anna dhinoti yat kptau aahv upayanti kpty eva athaitni dvdahasya dahni vcam avicchinnm upayanti prajananythaitau pryayodayanyv atirtrau yenaiva prena prayanti tam abhyudyanti atirtra aabhiplav aah dvdahasya dahni mahvrata ctirtra ca etbhir v indrgn atyany devat abhavatm atyany praj bhavanti ya et upayanti indrgn vai devnm ojih ojih bhavanti ya et upayanti yat kptn aahn upayanti kpty evthaitni dvdahasya dahni vcam avicchinnm upayanti prajananythaitad vratam athaitau pryayodayanyv atirtrau yenaiva prena prayanti tam abhyudhanti atirtra caturvia pryayam ahas trayo 'bhiplav aah phya aaho 'bhijit trayassvarasmno divkrtyam ahas traya svarasmno vivajit phya aahas trayastrirambhaa eko 'bhiplava aaha yu ca gau ca dve ahan dvdahasya dahni mahvrata ctirtra ca tad etad ekaairtra daivn vrtynm daiv vai vrty sattram sata budhena sthapatin te ha v anirycya varua rjna devayajana didkus tn ha v varo rjnu vyjahrntar emi vo yajiyd bhgadheyn na devayna panthna prajsyatheti tasmt tebhyo na havir ghanti na graham atha ha vai tarhi nauadhu paya sn na kre sarpir na mse medo na tvaci lomni na vanaspatiu palni tad yata etad ekaairtra daiv vrty upyas tato vai tni bhutny etair vryai samasjyanta tejasvanty evsan payasvanti tad ea loko 'bhyancyate kim akarteti yat putrn muhur daiv apcchata mah budhasysd dk sa kre sarpir harat mah dk saumyano budho yad udayacchadanandat sarvam pnon manmse medo 'dh iti daridr san paava k santo vyasthak saumyanasya dky samasjyanta medaseti tad ya etad ekaairtram upeyus te devayajanam adhyavasya grhapatya huti juhayur deva varua devayajana no dehi svheti te datte devajane yajante te sarvm ddhim rdhnuvan sarvm ddhim dhnuvanti ya etad upayanti atirtro jyotir gaur yus tryaha caturdabhiplav aah dvdahasya dahni mahvrata ctirtra ca dev vai mtyor abibhayus te prajpatim updhvas tebhya etena atartremtatva pryacchad etad vva manuyasymtatva yat sarvam yur eti vasyn bhavati sarvam yur yanti vasyso bhavanti ya etad upayanti abhiprayyam abhiuvanty abhikrntyai samnatrbhiuvanti pratihityai atirtra caturvia pryayam aha catvro 'bhiplav aah phya aaha sa msa sa dvitya sa ttya sa caturtha sa pacamas trayo 'bhiplav aah phya aaho 'bhijit traya svarasmno divkrtyam ahas traya svarasmno vivajit phya aahas trayastrirambhaas trayo 'bhiplav aah phya aahas trayastrirambhaa catvro 'bhiplav aah sa msa sa dvitya sa ttya sa caturthas trayo 'bhiplav aah yu ca gau ca dve ahan dvdahasya dahni mahvractirtra ca savatsarabrhmaa brhmaam atirtra caturvia pryayam ahar dvau trivt pacadaau aahau phya aaho dvau trivt pacadaau aahau sa msa sa dvitya sa ttya sa caturtha sa pacamas trayas trivt pacada aah phya aahas trivd bhaspatistomas traya svarasmno divkrtyam ahas traya svarasmna pacadaa indrastoma ukthya pya aahas trayastrirambhaa eka pacadaas trivt aaho dvdahasya dahni vyh agnioms trivta udbhic ca balabhic ca dve ahan dvau pacadaatrivtau aahau phya aaho dvau pacadaatribtau aahau sa msa sa dvitya sa ttya sa caturtha pacadaatrivt aaha phya aaha pacadaatrivt aaho gau cyu ca dve ahan chandomadaho 'catvria prathamam ahar atha catucatvria catvria atria dvtria tria dve avie pacavia caturvia mahvrata ctirtra ca ditynm madhye phyam madhye phyena v dity svarga lokam kramanta yan madhye phny upayanti svargasya lokasykrntyai anna vai phny annam eva tan madhyato dhyate tasmn madhye sad anna dhinoti paava phni pauv eva pratitihanti cakre v ete skavtyat trivt pacadaau stomau ya kma kmayante tam etenbhyanuvate yatra yatra hi cakrvat kmayate tat tad abhyanute athaia trivd bhaspatistoma etena vai bhaspatir devn purodhm agacchat purodhakm upeyur gacchanti purodh pura enn dadhate athaite svarasmna iro vai divkrtya pr svarasmno yad divkrtyam abhita svarasmno bhavanti ivasyeva tat pr dhyante athaia pacadaa indrastoma ukthya etena v indro 'tyany devat abhavad atyany praj bhavanti ya etad upayanti athaitni dvdahasya dahni vyh agnioms trivto madhyata ppmano mucyanta ea vva devatalpo devatalpam eva tad rohanti talpy bhavanti pravasyasas talpam pnuvanti athaitv udbhidbalabhidv etbhy vai bhaspatir devebhya pan udasjat pan evaitbhym utsjante athaite go yu mithunau stomv upayanti prajtyai athaia chandomadaha chandas doho 'rvci chandsy upayanti tasmd arvco bhujanta paava upatihante athaid vratam anna vai vrata na v anyatra mukhd anna dhinoti yad uparid vratam upayanti mukhata eva tad anndya dhyate tasmn mukhe sad anna dhinoti athaitau pryayodayanyv atirtrau yenaiva prena prayanti tam abhyudyanti atirtra caturvia pryayam aha phya aaha catvras trivto 'bhiplav aah sa msa sa dvitya sa ttya sa caturtha sa pacamas trayas trivto 'bhiplav aah phya aahas trivd bhaspatistomas traya svarasmno divkrtyam ahas traya svarasmna pacadaa indrastoma ukthya pya aahas trayastrirambhaa ekas trivd abhiplava aaho dvdahasya dahni vyh agnioms trivta udbhic ca balabhic ca dve ahan catvras trivto 'bhiplav aah phya aahau sa msa sa dvitya sa ttya sa caturtho dvau trivtv abhiplavau aahau phya aaha yu ca gau ca dve ahan chandomadaha caturvia prathamam ahar dve avie tria dvtria atria catvria catucatvriam acatvria caturvia mahvrata ctirtra cgiras purastt phyam purastt phyena v agirasa svarga lokam kramanta yat purastt phny upayanti svargasya lokasykrntyai anna vai phny annam eva tan mukhato dhyate tasmn mukhe sad anna dhinoti paava phni pauv eva pratitihanti yad anyac cakrbhy skavdbhy tatsamnam chandomadaht athaia chandomadaha chandas doha rdhvni chandsy upayanty anapabhrayaia vva devayna panth pra devayna panthnam pnuvanti ya etad upayanty athaitad vratam athaitau pryayodayanyv atirtrau yenaia prena prayanti tam abhyudyanti atirtras trivt msa pacadaena msa saptadaena msam ekaviena msa triavena msa trayastriena msa mahvrata trayastriena msa triavena msam ekaviena msa saptadaena msa pacadaena msa trivt msam atirtra tavo na pratyatihas ta etena pratyatihan pratihkm upeyu praty eva tihanti a v tava tuv evaitena pratitihanti yad gata madhyata upayanti madhyata eva tad anndya dhyate tasmn madhye dhinoti paki v etat sattryaa ya kma kmayante tam etenbhyanuvate yatra yatra hi pak kmayate tat tad abhyanute trivt prayanti trivtodyanti pr vai trivt stomn prair eva prayanti preu pratitihanti etad vai dtivtavantau khdava upeto viuvati vtavn uttihati sampayati dtis tasmt tanyso vtavat bhyso drtey msa dkit bhavanti te msi soma kranti te dvdaopasada upasadbhi caritv somam upanahya msam agnihotra juhvati msa darapramsbhy yajante msa vaivadevena msa varuapraghsair msa skamedhair msa unsryea trivt msa pacadaena msa saptadaena msam ekaviena msa triavena msam adaa trayastriny ahni dvdahasya dahni mahvrata ctirtra ca agnihotra daahot darapramsau caturhot cturmsyni pacahot saumyo 'dhvara saptahot ete vva sarvea yajena yajante ya etad upayanti sarva eva bhavanti te sarve kuapyino 'tsarukai camasair bhakayanti yo hot so 'dhvaryu sa pot ya udgt sa ne so 'cchvko yo maitrvarua sa brahm sa pratihartya prastot sa brhmacchas sa grvastut ya pratiprastht so 'gnt sa unnet ghapatir ghapati subrahmayassubrahmaya savatsara dkit bhavanti savatsaram upasadbhi caranti savatsara prasuto bhavati tat savatsara dkit bhavanti tapa eva tena tapyante yat savatsaram upasadbhi caranti punata eva tena yat savatsara prasuto bhavati devalokam eva tenpi yanti etena vai tapacito dev sarvm ddhim rdhnuvan sarvm ddhim dhnuvanti ya etad upayanti trayastrivta savatsars traya pacadas traya saptadas traya ekavi prajpater dvdaasavatsaram etena vai prajpati sarvasya prasavam agacchat sarvasya prasava gacchanti ya etad upayanti yat trayas trivta savatsar bhavanti tejo brhmavarcasa trivt teja eva brahmavarcasam avarundhate yat traya paca da ojo vrya pacadaa oja eva vryam avarundhate yat traya saptada anna vai saptadao 'nndyam evvarundhate yat traya ekavi pratih v ekavio 'ntata eva yajasya pratitihanti etena vai naimiy sarvm ddhim rdhnuvan sarvm ddhim dhnuvanti ya etad upayanti te ha saptadaebhya evdhyuttasthus ta u hocur yo na prajym dhytai sa etat sattra sampayd iti tad etat sampsanto brhmas sattram sate nava trivta savatsar nava pacada nava saptada navaikavi ktyn atriat savatsaram etena vai gaurviti ktas tarasapuroo yavyvaty sarvm ddhim rdhnot sarvm ddhim dhnuvanti ya etad upayanti bhat v etat sattryaa svrjya chandas bhat pra svrjyam pnuvanti ya etad upayanti tad etac chktyn daavram e daa vr jyante ya etad upayanti pacaviatis trivta savatsar pacaviati pacada pacaviati saptada pacaviatir ekavi sdhyn atasavatsaram sdhy vai nma devebhyo dev prva sas ta etat sattryaam upyas tenrdhnuvas te sagava sapuru sarva eva saha svarga lokam yann eva vva te saha svarga loka yanti ya etad upayanti yur v etat sattryaa atyu puruo yvad evyus tad avarundhate na hy atyyua sattram asti tad abhyankt tnd ahni bahulny san y prcnam udit sryasya yata pari jra ivcaranty (?) dde na punar yatveti jyotiomasyyanena yanti jyotir eva bhavanti ekavio 'ntata stomn bhavati pratih v ekavio 'ntata stomn bhavati pratih v ekavio 'ntata eva yajasya pratitihanti atirtra sahasram ahny atirtro 'gne sahasrasvyam etena v agni savasya prasavam agacchat sarvasya prasava gacchanti ya etad upayanti agner vai sarvam dya sarvam em dya bhavati ya etad upayanti atha yat sahasrasvya bhavati sahasrkar vai param vir paramym eva virji pratitihanti sarasvaty vinaane dkante te dvdaa dk dvdaopasada yad ahar atirtro bhavati tad ahar vatsn apkurvanti sasthite 'tirtre snnyyena yajante snnyyenevdhvaryu amy parsyati s yatra nipatati tad grhapatyas tata atriata prakramn prakramati tad havanya cakrvat sada cakrvad dhavirdhna cakrvad gndhram ulkhalabudhno ypa prakya upopta eva noparavn khananti te tam pryamam vsyena yanti te pauramsy goomastomo bhavaty ukthyo bhatsm sasthite goome pauramsa nirvapante te tam apakyama pauramsena yanti tem amvsyym yuomastomo bhavaty ukthyo rathantarasm mitrvaruayor ayanam etena vai mitrvaruv imn lokn jayatm ahortrau vai mitrvaruv ahar mitro rtrir varuo 'rdhamsau vai mitrvaruau ya pryate sa mitro yo 'pakyate sa varua sa ea mitro varue reta sicati sarasvaty vai dev dityam astabhnuvan s nyacchat sbhyavlyata tasmt s kubjimatva ta bhatystabhnuvan syacchat tasmd bhat chandas vryavattamditya hi taystabhnuvan pratpa yanti na hy anvpam aa vai prvea pakas yanti tad dhi praty ekpyeti dadvaty eva dadvaty apyaye 'ponaptrya caru nirupythtiyanti catucatvriad vnni sarasvaty vinaant plaka prsravaas tvad ita svargo loka sarasvatsammitendhvan svarga loka yanti etena vai nam spyo vaideho rjjas svarga lokam aid ajasgmeti tad ajaskynm ajaskyatvam sa etad avabhtham abhyavaid ya ea uttarea sthlrma hradas tad dhsya ata gva sahasra sampedu ate gov abham apy janti(?) t yad sahasra sampadyante 'thotthnam yad sarvajyni jyante 'thotthna yad ghapatir mriyate 'thotthnam yad plaka prsravaam gacchanty athotthnam plaka prsravaam gamygnaye kmyei nirvapante tasym av ca puru ca dhenuke datv krapacava prati yamunm avabhtham abhyavayanti atirtras trivt pacadaam indrgnyor ayana goyu indrakuk atirtra etena v indrgn atyany devat abhavatm atyany praj bhavanti ya etad upayanti indrgn vai devnm ojih ojih bhavanti ya etad upayanti atha yat trivt pacadaam indrgnyor ayana goyu indrakuk bhavato 'savythya atirtro jyotir gaur yus tryaho vivajid abhijitv indrakuk atirtra etena vryamaita lokam ajayat yad hur aryama panth ity ea vva devayna panth pra devayna panthnam pnuvanti ya etad upayanti tasmd eo 'ruatama iva diva upadade 'ruatama iva hi panth atha yat jyotir gaur yus tryaho vivajid abhijitv indrakuk bhavato 'savythya savatsara brhmaasya g raket savatsara vyare naitandhave 'gnim indhta savatsare parahy agnn dadhta sa dakiena trea dadvaty gneyenkaplena amyparsyt indra ca ruam ca prsyet yataro nau prvo bhmi paryeti sa jayatti bhmim indra paryait kuruketra ruam so 'bravd ajaia tv ety aham eva tvm ajaiam itndro 'bravt tau devev apcchet te dev abruvann etvat vva prajpater vedir yvat kuruketram iti tau na vyajayetm sa ya gneyenkaplena dakiena trea dadvaty amyparsyeti triplakn prati yamunm avabhtham abhyavaiti tad eva manuyebhyas tiro bhavati gneyo 'kpla aindra ekdaakaplo vaivadeva caru adkita kjina pratimucate yad adkita kjina pratimucate yo mnuy ddhis t tenardhnoti atha yat tapas tapyate y daiv t tena yad gneyo 'kaplo bhavaty agnimukh vai devat mukhata eva tad devat dhnoty atho prtassavanam eva tenpnoty atha yad aindra ekdaakaplo bhavaty aindra vai mdhyandina savaa mdhyandinam eva savana tenpnoty atha yad vaivadeva carur bhavati vaivadeva vai ttyasavana ttyasavanam eva tenpnoti etena vai puro devamuni sarvm ddhim rdhnot sarvm ddhim dhnoti ya etad upaiti atirtrv abhito 'gniom madhye sarvo daada savatsaro dvdao viuvn sarpasmni viuvati kriyante etena vai sarp eu lokeu pratyatihann eu lokeu pratitihanti ya etad upayanti jarvaro ghapati dhtarra airvato brahm pthuvar daureravasa udgt glva cjagva ca prastotpratihartrau dattastpaso hot itipho maitrvarua takako vaileyo brhmacchas ikhnuikhau nepotrau arua occhvka timirgho daureruto 'gnt kautastv adhvary arimejaya ca janamejaya crbudo grvas tu dajira subrahmaya cakkapiagv unnetrau aakuav abhigarpagarau etena vai sarp apamtyum ajayann apamtyu jayanti ya etad upayanti tasmt te hitv jr tvacam atisarpanty apa hi te mtyum ajayan sarp v dity ditynm ivai prako bhavati ya etad upayanti gavm ayana prathama savatsaro 'thditynm athgirasm etena vai gva prajti bhmnam agacchan prajyante bahavo bhavanti ya etad upayanty etena v dity eu lokeu pratyatihan pratitihanti ya etad upayanty etena v agirasa svarga lokam yan svarga loka yanti ya etad upayanti para hras trasadasyu paurukutso vtahavya ryasa kakvn auijas ta etat prajtikm sattryaam upyas te sahasra sahasra putrn apuyann eva vva te sahasra sahasra putrn puyanti ya etad upayanti atirtra sahasra trivta savatsar atirtra prajpate sahasrasavatsaram etena vai prajpati sarvasya prasavam agacchat sarvasya prasava gacchanti ya etad upayanti etad vai prajpatir jry mra upait tena jarm aphatpa jar ghnate ya etad upayanti tad etat prajpate sahasrasavatsaram etena vai prajpati sarvm ddhim rdhnot sarvm ddhim dhnuvanti ya etad upayanti paca pacatas trivta savatsar paca pacata pacada paca pacata saptada paca pacata ekavi vivasj sahasrasavatsaram etena vai vivasja ida vivam asjanta yad vivam asjanta tasmt vivasja vivam enn anu prajyate ya etad upayanti tapo ghapatir brahma brahmer patny amtam udgt bhta prastot bhaviyat pratihartartava upagtra rtav sadasy satya hotarta maitrvarua ojo brhmacchas tvii cpaciti ca nepotrau yao 'cchvko 'gnir evgnd bhago grvastud rg unnet vk subrahmaya pro 'dhvaryur apna pratiprastht diir vist bala dhruvagopam haviyey ahortrv idhmavhau mtyu amitaite dkante tad ea loko vivasja prathame sattram sata sahasrasama prasutena yantas te ha yaje bhuvanasya gop hiramaya akuno brahmanm eti brahmaa salokat srit syujya gacchanti ya etad upayanti tad etad vivasj sahasrasavatsaram etena vai vivasja sarvm ddhim rdhnuvan sarvm ddhim dhnuvanti ya etad upayanti