Pancavimsabrahmana Input by Martin Kuemmel, Arlo Griffiths and Masato Kobayashi (March 31, 2005) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ oæ mahan me voco bhargo me voco यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस् तन् मावतु तन् माविशतु तेन भुक्षिषीय देवो देवम् एतु सोमः सोमम् एत्व् ऋतस्य पथा विहाय दौष्कृत्यम् बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम् पितरो भूः पितरो भूः पितरो भूः नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम् मृदा शिथिरा देवानां तीर्थं वेदिर् असि मा मा हिंसीः विष्णोः शिरो ऽसि यशोधा यशो मयि धेहि इष ऊर्ज आयुषे वर्चसे च युनज्मि ते पृथिवीम् अग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातो ऽन्तरिक्षेण ते सह युक्तास् तिस्रो विमृजः सूर्यस्य ऋतस्य सदने सीदामि ऋतपात्रम् असि वानस्पत्यो ऽसि बार्हस्पत्यो ऽसि प्राजापत्यो ऽसि प्रजापतेर् मूर्धास्य् अत्यायुपात्रम् असीदम् अहं मां präcaæ प्रोहामि तेजसे ब्रह्मवर्चसाय मरुतो नपातो ऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत इदम् अहम् अमुं यजमानं पशुष्व् अध्य् ऊहामि पशुषु च मां ब्रह्मवर्चसे च वसवस् त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास् त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्व् आदित्यास् त्वा जागतेन छन्दसा सं मृजन्तु पवित्रं ते विततं ब्रह्मणस्पते प्रभुर् गात्राणि पर्य् एषि विश्वतो ऽतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तः सं तद् आशतः प्रशुक्रैतु देवीमनीषास्मद् रथः सुतष्टो न वाज्य् आयुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच् छृण्वन्त्व् आपो ऽधः क्षरन्तीः सोमेहोद्गाय माम् आयुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस् पतये देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः सरस्वत्यै स्वाहा सूर्यो मा दिव्याभ्यो nëÂrÃbhya÷ पातु वायुर् अन्तरिक्षाभ्यो ऽग्निः पार्थिवाभ्यः स्वाहा यो ऽद्य सौम्यो वधो ऽघायूनाम् उदीरते विषूकुहस्य धन्वनाप तान् वरुणो ऽप धमतु यो म आत्मा या मे प्रजा ये मे पशवस् तैर् अहं मनो वाचं प्र सीदामि अग्नेस् तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस् त्वा युनक्तु देवेभ्यः प्राणायाग्निर् युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु अन्नं करिष्याम्य् अन्नं प्रविष्याम्य् अन्नं जनयिष्यामि अन्नम् अकरम् अन्नम् अभूद् अन्नम् अजीजनम् श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम् सं वर्चसा पयसा सं तपोभिर् अगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश् च सत्यैर् यथा वो ऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश् चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय नमो गन्धर्वाय विष्वग् वादिने वर्चोधा असि वर्चो मयि धेहि अध्वनाम् अध्वपते स्वस्ति मे ऽद्यास्मिन् देवयाने पथि भूयात् samrì असि कृशानुः तुथो ऽसि जनधायो नभो ऽसि प्रतक्वासंमृष्टो ऽसि हव्यसूदनः विबुर् असि प्रवाहणः वह्निर् असि हव्यवाहनः श्वात्रो ऽसि प्रचेताः तुथो ऽसि विश्ववेदा उशिग् असि कविर् अङ्घारिर् असि बम्भारिर् अवस्युर् असि दुवस्वान् शुन्ध्युर् असि मार्जालीयः ऋतधामासि स्वर्ज्योतिः समुद्रो ऽसि विश्वव्यचाः अहिर् असि बुध्न्यः अजो ऽस्य् एकपात् सगरा असि बुध्न्यः कव्यो ऽसि कव्यवाहनः पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वो ऽस्तु मा मा हिंसिष्ट ऋतस्य द्वारौ स्थो मा मा सं ताप्तम् नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः श्येनो नृचक्षा अग्नेष् ट्वा चक्षुषाव पश्यामि इन्दव् इन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि ऊर्ध्वः सप्त ऋषीन् उप तिष्ठस्वेन्द्रपीतो वाचस् पते सप्तर्त्विजो ऽभ्युच् छ्रयस्व जुषस्व लोकम् मार्वाग् अव गाः सोम रारन्धि नो हृदि पिता नो ऽसि मम तन् मा मा हिंसीः सोम गीर्भिष् ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे अवमैस् त ऊर्ध्वैस् ते काव्यैस् ते पितृभिर् भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस् त्वा युनक्तु प्रजाभ्यो ऽपानाय वायुर् युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु वृषको ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम् इन्दव् इन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्व् इन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम् इन्दव् इन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि आयुर् मे प्राणो मनो ऽसि मे प्राण आयुपत्न्याम् ऋचि यन् मे मनो यमं गतं यद् वा मे अपरागतं राज्ञा सोमेन तद् वयं पुनर् अस्मासु दध्नसि यन् मे यमं वैवस्वतं मनो जगाम दूरगास् तन् म आवर्तया पुनर् जीवातवे न मर्तवे ऽथो अरिष्टतातये येनाह्य् आजिम् अजयद् विचक्ष्य येन श्येनं शकुनं सुपर्णं यद् आहुश् चक्षुर् अदिताव् अनन्तं सोमो नृचक्षा मयि तद् दधातु ऐन्द्रं सहो ऽसर्जि तस्य त इन्दव् इन्द्रपीतस्येन्द्रियावतो ऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि इन्दव् इन्द्रपीतस्य त इन्द्रियावतो ऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि स्तुतस्य स्तुतम् अस्य् ऊर्जस्वत् पयस्वद् आ मा स्तोत्रस्य स्त्रोत्रं. गम्याद् इन्द्रवन्तो वनेमहि भक्षीमहि प्रजाम् इषम् इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य यो ऽश्वसनिर् गोसनिर् भक्षस् तस्योपहूत उपहूतस्य भक्षयामि ऋतस्य त्वा देव स्तोमपदे विष्णोर् धामानि वि मुञ्चाम्य् एतत् त्वं देव स्तोमान् अवकरम् अगन्न् अशीमहि वयं प्रतिष्ठाम् सोमेहानु मेहि सोम सह सदस इन्द्रियेण सुभूर् असि श्रेष्ठो रश्मिर् देवानां संसद् देवानां यातुर् यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु अपां पुष्पम् अस्य् ओषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य यो ऽश्वसनिर् गोसनिर् भक्षस् तस्योपहूत उपहूतस्य भक्षयामि देवकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् अस्य् अस्मत्कृतस्यैनसो ऽवयजनम् असि यद् दिवा च नक्तं चैनश् चकृम तस्यावयजनम् असि यत् स्वपन्तश् च जाग्रतश् चैनश् चकृम तस्यावयजनम् असि यद् विद्वांसश् चाविद्वांसश् चैनश् चकृम तस्यावयजनम् अस्य् एनस-एनसावयजनम् असि अप्सु घौतस्य ते देव सोम नृभिः सुतस्य मधुमन्तं भक्षं करोमि सम् अद्भ्य ओषधीभ्यः कामकामं म आ वर्तय ऊर्ग् अस्य् ऊर्जम् मयि धेहि प्राण सोमपीथे मे जागृहि दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत् अश्वो ऽस्य् अत्यो ऽसि मयो ऽसि हयो ऽसि वाज्य् असि सप्तिर् अर्वाग् सि वृषासि आदित्यानां पत्मान्व् इहि नमस् ते ऽस्तु मा मा हिंसीः वायोष् ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि रथन्तरम् असि वामदेव्यम् असि बृहद् असि अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रम् अभिसंचरतौ दूरे हेतिर् इन्द्रियवान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु वैश्वानरः प्रत्नथा नाकम् आ रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज् जन्तवे धनाः समानम् अय्मन् पर्य् एति जागृविः गिदैष ते रथ एष वाम् अश्विना रथो ऽरिष्टो विश्वभेषजः कृशानो सव्यान् आ यच्छ दासानो दक्षिणान् अव गृहाण देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि वरुणस् त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे ऽग्नये ऽजम् अग्नये हिरण्यम् अग्नीषोमाभ्याम् अजान् मयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे अन्नस्यान्नपतिः प्रादाद् अनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः वरुणस् त्वा नयतु देवि दक्षिणे त्वष्ट्रे ऽविं तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे ग्नास् त्वा 'कृन्तन्न् अपसो ऽतन्वत वयित्र्यो ऽवयन् वरुणस् त्वा नयतु देवि दक्षिणे बृहस्पतये वासस् तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिगृहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम् वायवे मृगं तेनामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस् तैर् अमृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे क्षेत्रपतये tilamëÃs तैर् अमृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे वरुणस् त्वा नयतु देवि दक्षिणे सवित्रे ऽश्वतरं वाश्वतरीं वा तयामृतत्वम् अशीय वयो दात्रे भूयान् मयो मह्यं प्रतिग्रहीत्रे क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रम् आविशत् कामेन त्वा प्रति गृह्णामि कामैतत् ते रश्मिर् असि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत प्रेतिर् असि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत अन्वितिर् असि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत संधिर् अस्य् अन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत प्राचो ऽस्य् अह्ने त्वाहर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत उशिग् असि वसुभ्यस् त्वा वसून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत प्रकेतो ऽसि रुद्रेभ्यस् त्वा रुद्रान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत सुदीतिर् अस्य् आदित्येभ्यस् त्वादित्यान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत ओजो ऽसि पितृभ्यस् त्वा पितॄन् जिन्व सवितृप्रसूता बृहस्पतये स्तुत तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत रोदस्य् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत p­tanëì असि पशुभ्यस् त्वा पशून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत अधिपतिर् असि प्राणाय त्वा प्राणान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत धरुणो ऽस्य् अपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत संसर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व सवितृप्रसूता बृहस्पतये स्तुत वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत त्रिवृद् असि त्रिवृते त्वा सवृद् असि सवृते त्वा प्रवृद् असि प्रवृते त्वानुवृद् अस्य् अनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत निरोहो ऽसि निरोहाय त्वा संरोहो ऽसि संरोहाय त्वा प्ररोहो ऽसि प्ररोहाय त्वानुरोहो ऽस्य् अनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असि सवितृप्रसूता बृहस्पतये स्तुत आक्रमो ऽस्य् आक्रमाय त्वा संक्रमो ऽसि संक्रमाय त्वोत्क्रमो ऽस्य् उत्क्रमाय त्वोत्क्रान्तिर् अस्य् उत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत तिसृभ्यो हिङ् करोति स प्रथमया तिसृभ्यो हिङ् करोति स मध्यमया तिसृभ्यो हिङ् करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः ज्येष्ठो ज्यैष्ठिनेय स्तुवीत अग्राद् अग्रं रोहत्य् अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव पापवसीयसो विधृतिर् विपाप्मना वर्तते य एतया स्तुते नावगतो ऽप रुध्यते नापरुद्धो ऽव गच्छति । न श्रेयांसं पापीयान् अभ्या रोहति न जनता जनताम् अभ्य् एति नान्यो ऽन्यस्य प्रजा आ ददते यथाक्षेत्रं कल्पन्ते । अवर्षुकस् तु पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण व्य् एति एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रति तिष्ठति य एतया स्तुते तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति स पराचीभिः परिवर्तिनी त्रिविष्टुतिः प्रपरीवर्तम् आप्नोति य एतया स्तुते संतता विष्टुतिः प्राणो ऽपानो व्यानस् त ऋचस् तान् हिङ्कारेण सं तनोति । सर्वम् आयुर् एति न पुरायुषः प्र मीयते य एतया स्तुते वर्षुकः पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण सं दधाति श्लक्ष्णेव तु वा ईश्वरा पशून् निर्मृजः सैषा च पराचोत श्रेयान् भवत्य् उत यादृङ् एव तादृङ् नेत् तु पापीयान् ताम् एतां भाल्लवय उपासते तस्मात् ते प्रतिगृणन्तः परीवर्तान् न च्यवन्ते तिसृभ्यो हिङ् करोति स पराचीभिस् तिसृभ्यो हिङ् करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा या प्रथमा सोत्तमा तिसृभ्यो हिङ् करोति योत्तमा सा प्रथमा या प्रथमा सा मध्यमा या मध्यमा सोत्तमा कुलायिनी त्रिवृतो विष्टुतिः प्रजाकामो वा पशुकामो वा स्तुवीत वै कुलानायपशवः कुलायं-कुलायम् एव भवति एताम् एवानुजावराय कुर्याद् एतासाम् एवाग्रं परियतीनां प्रजाना[m] अग्रं पर्य् एति एताम् एव बहुभ्यो यजमानेभ्यः कुर्यात् यत् सर्वा अग्रिया भवन्ति सर्वा मध्ये सर्वा उत्तमाः सर्वान् एवैनान् समावद्भाजः करोति नान्यो ऽन्यम् अप घ्नते सर्वे समावदिन्द्रिया भवन्ति वर्षुकः पर्जन्यो भवतीमे हि लोकास् तृचस् तान् हिङ्कारेण व्यति षजति पापवसीयसं तु भवति अधरोत्तरम् अपावगतो रुध्यतेव गच्छत्य् अपरुद्धः पापीयान् श्रेयांसम् अभ्या रोहति जनता जनताम् अभ्य् एत्य् अन्यो ऽन्यस्य प्रजा आ ददते न यथाक्षेत्रं कल्पन्ते पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः पाङ्क्तः पुरुषः पाङ्क्तात् पशवस् तया पुरुषं च पशूंश् चाप्नोति वज्रो वै पन्चपशो यत् पञ्च-पञ्च व्यूहति वज्रम् एव तद् व्य् ऊहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया तिसृभ्यो हिङ् करोति स पराचीभिः सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिस् त्रीन् स्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस् त्रिवृतं सप्तभिः सप्तदशम् वीर्यं वै स्तोमा वीर्यम् एव तद् एकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते तिसृभ्यो हिङ् करोति स पराचीभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् उद्यती पञ्चदशस्य विष्टुतिः एतया वै देवाः स्वर्गंल् लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् दशसप्ता सप्तदशस्य विष्टुतिः एतया वै देवा असुरान् अत्य् अक्रामन्न् अति पाप्मानं भ्रातृव्यं क्रामति य एतया स्तुते अभिक्रामन्ती विष्टुतिर् अभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव गर्भिणी विष्टुतिः प प्रजया प्र पशुभिर् जायते य एतया स्तुते विड् वै सप्तदशस् तस्या राजा गर्भो विश एव तद् राजानं गर्भं करोति नावगतो ऽप रुध्यते नापरुद्धो ऽव गच्छति अन्नं वै सप्तदशो यत् सप्त मध्ये भवन्ति पञ्च-पञ्चाभितो ऽन्नम् एव तन् मध्यतो धीयते ऽनशनायुको यजमानो भवत्य् अनशनायुकाः प्रजाः वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद् दशपूर्वा भवन्ति सप्तोत्तमा यजमानम् एव तत् पशुषु प्रति ष्ठापयति एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते एष एव व्यूहः सप्तैकमध्या ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् प्रथमा भूयिष्ठा भाजयति ब्रह्मण्य् एव तद् ओजो वीर्यं दधाति ब्रह्मण एव तत् क्षत्रं च विशं चानुगे करोति क्षत्रस्यास्य प्रकाशो भवति य एतया स्तुते ताम् एतां त्रिखर्वा उपासते तस्मात् ते स्पर्धमाना न व्लीयन्ते सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया तिसृभ्यो हिङ् करोति पराचीभिः सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिः सप्तास्थिता भ्रातृव्यं स्तुवीत यथा सप्तास्थितेन मत्येन समी करोत्य् एवं पाप्मानं भ्रातृव्यं प्र रुजति एताम् एव बहुभ्यो यजमानेभ्यः कुर्याद् यः प्रथमो हिङ्कारः स प्रथमाया यत्तां सप्तभ्यो हिङ् करोति तेन सा सप्त भजते यत् सप्तैव मध्ये सपद्यन्ते तेन सा सप्त भजते य उत्तमो हिङ्कारः स उत्तमया यत्तां सप्तभ्यो हिङ् करोति तेन सा सप्त भजते सर्वान् एवैनान् समावद्भाजः करोति नान्यो ऽन्यम् अप घ्नते समावदिन्द्रिया भवन्ति ताम् एताम् अभिप्रतारिण उपासते तस्मात् त ओजिष्ठास्वानाम् एष एव व्यूह उभयः सप्तैकमध्या निर्मध्या आनुजावर स्तुवीतालोको वा एष यद् आनुजावरो यत् सप्तप्रथमाः सप्तोत्तमास् तिस्रो मध्ये त्र्यक्षरः पुरुषो लोकम् एवास्मै तन् मध्यतः करोति तस्मिंल् लोके प्रति तिष्ठति एताम् एव प्रजाकामाय कुर्यान् मध्यतो वा एष saærƬho यः प्रजां न विन्दते लोकम् एवास्मै तं मध्यतः करोति तं लोकं प्रजया च पशुभिश् चानु प्र जायते एताम् एवापरुद्धराजन्याय कुर्याद् विड् वै सप्तदशस् तस्या राजा गर्भो विश एव तद् राजानं निर् हन्त्य् अपावगतो ऽप रुध्यते ऽव गच्छत्य् अपरुद्धः एताम् एवाभिचर्यमाणाय कुर्यात् प्रजापतिर् वै सप्तदशः प्रजापतिम् एव मध्यत्तः प्र विशन्त्य् अस्तृत्यै पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया तिसृभ्यो हिङ् करोति स पराचीभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः चतुरस्तोमान् प्रतिविहिता ब्रह्मवर्चसकामाः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस् त्रिवृतं नवभिस् त्रिणवं स्वयं सप्तदशः सम्पन्नो वीर्यं वै स्तोमा वीर्यम् एव तद् एकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते तिसृभ्यो हिङ् करोति स पराचीभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिर् उद्यतीसप्तदशस्य विष्टुतिः एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ् करोति स एकया स एकया स तिसृभिर् भस्त्रावाचीनबिला यं द्विष्यात् तस्य कुर्याद् यथावाचीनबिलया भस्त्रया प्रधूनुयाद् एवं यजमानस्य पशून् प्रधूनोत्य् अपक्रामन्ती विष्टुतिस् तया यजमानस्य पशवो ऽपक्रामन्ति पापीयान् भवति य एतया स्तुते सप्तभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्य् एकविंशस्य विष्स्टुतिः सप्त ग्राम्याः पशवस् तान् एतया स्पृणोति सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्य् एवैतयाप्नोति एषा वै प्रतिष्थितैकविंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते पञ्चभ्यो हिङ् करोति स तिसृभिः स एकया स एकया सप्तभ्यो हिङ् करोति स एकया स तिसृभिः स तिसृभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिर् उद्यत्य् एकविंशस्य विष्टुतिः एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव सैषा त्रिवृत् प्रायणा त्रिवृद् उदयना यत् त्रिवृद् बहिष्पवमानं भवति नवैता एकविंशस्योत्तमा भवन्ति प्राणा वै त्रिवृत् प्राणान् एव तद् उभयतो दधाति तस्माद् अयम् अर्धभागवाक् (?) प्राण उत्तरेषां प्राणानां सर्वम् आयुर् एति न पुरायुषः प्रमीयते य एतया स्तुते ताम् एतां क्रद्विष उपासते तस्मात् ते सर्वम् आयुर् यन्ति नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः पञ्चभ्यो हिङ् करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः प्रतिष्टुतिः नवभिस् त्रिवृतं प्रतिष्टौति पञ्चभिः पञ्चभिः पञ्चदशं सप्तभिः सप्तदशं स्वयम् एकविंशः संपन्नः स एव स्तोमा यज्ञं वहन्ति तान् उत्तमे स्तोत्रे संतर्पयति यथानडुहो वाश्वान् वाश्वतरान् वोहुषः संतर्पयेद् एवम् एतद् उत्तमे स्तोत्रे स्तोमान् संतर्पयति तृप्यति प्रजया पशुभिर् य एतया स्तुते एताम् एव पुरोधाकामाय कुर्याद् ब्रह्म वै त्रिवृत् क्षत्रम् एकविंशो यत् त्रिवृतैकविंशं प्रतिपद्यते ब्रह्म तत् क्षत्रस्य पुरस्तान् निदधाति गच्छति पुरोधां न पुरोधायाश् च्यवते य एतया स्तुते ताम् एतां प्रावाहण्य उपासते तस्मात् ते पुरोधाया न च्यवन्त नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिस् तिसृभ्यो हिङ् करोति स पराचीभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्य् उभयत आदीप्ता ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत् त्र्यक्षरः पुरुषो यत् त्रिवृताव् अभितो भवतस् तिस्रो मध्ये यथा हि हिरण्यं निष्टपेद् एवम् एनं त्रिवृतौ निष्टपतस् तेजसे ब्रह्मवर्चसाय अपशव्य् एव तु वा ईश्वरा पशून् निर्दहः किलासत्त्वान् नूभयमति हि निष्टपतः एताम् एवाभिशस्यमानाय कुर्याच् छमलं वा एतम् ऋच्छति यम् अश्लीला वाग् ऋच्छति यैवैनम् असाव् अश्लीलं वाग् वदति ताम् अस्य त्रिवृतौ निष्टपतस् तेजस्वी भवति य एतया स्तुते नवभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ् करोति स एकया स तिसृभिः स पञ्चभिर् नवभ्यो हिङ् करोति स पञ्चभिः स एकया स तिसृभिः वज्रो वै त्रिणवो वज्रम् एव तद् व्यूहति शान्त्यै पञ्चभिर् विहितैका परिचरा पाङ्क्ताः पशवो यजमानः परिचरा यत् पञ्चभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तत् पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते सप्तभ्यो हिङ् करोति स तिसृभिः स एकया नवभ्यो हिङ् करोति स एकया स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् उद्यती त्रिणवस्य विष्टुतिः एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव एकादशभ्यो हिङ् करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ् करोति स एकया स तिसृभिः स सप्तभिर् एकादशभ्यो हिङ् करोति स सप्तभिः स एकया स तिसृभिः अन्तो वै त्रयस्त्रिंशः परमो वै त्रयस्त्रिंश स्तोमानां सप्तभिर् विहितैका परिचरा सप्त ग्राम्याः पशवो यजमानः परिचरा यत् सप्तभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तद् अन्ततः पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता त्रयस्त्रिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते एकादशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स तिसृभिर् एकादशभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् नेदीयःसंक्रमा अन्तो वै त्रयस्त्रिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्य् एवम् एतन् नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति पञ्चभिर् विहितास् तिस्रः परिचराः पाङ्क्ताः पशव एतावान् पुरुषो यदात्मा प्रजा जाया यत् पञ्चभिर् विदधाति तिस्रः परिचरा भवन्ति यजमानम् एव तत् पशुषु प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते नवभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स एकयैकादशभ्यो हिङ् करोति स एकया स तिसृभिः स सप्तभिस् त्रयोदशभ्यो हिङ् करोति स सप्तभिः स तिसृभिर् उद्यती त्रयस्त्रिंशस्य विष्टुतिः एतया वै देवाः स्वर्गं लोकम् आयन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानो ऽग्राद् अग्रं रोहत्य् अभिक्रामन्ती विष्टुतिर् अभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्माद् एतया स्तोतव्यम् ऋद्ध्या एव त्रयोदशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिर् नवभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स तिसृभिः प्रत्यवरोहिणीत्रयस्त्रिंशस्य विष्टुतिः यथा महावृक्षस्याग्रं सृप्त्वा शाखायाः शाखाम् आलम्भम् उपावरोहेद् एवम् एतयेमं लोकम् उपावरोहति प्रतिष्ठित्यै त्रिवृता प्रइति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव प्रइति प्राणम् अभ्युदेति सर्वम् आयुर् एति न पुरायुषः प्रमीयते य एतया स्तुते ताम् एतां करद्विष उपासते तस्मात् ते सर्वम् आयुर् यन्ति पञ्चदशभ्यो हिङ् करोति स तिसृभिः स पञ्चभिर् एकादशभ्यो हिङ् करोति स पञ्चभिः स तिसृभिः स तिसृभिः सप्तभ्यो हिङ् करोति स तिसृभिः स एकया स तिसृभिः यो वै त्रयस्त्रिंशम् एकविंशे प्रतिष्ठितं वेद प्रतितिष्ठति प्रतिष्ठा वा एकविंशः स्तोमानां यद् एताः सप्त त्रयस्त्रिंशस्योत्तमा भवन्ति सप्तविधैकविंशस्य विष्टुतिर् एकविंश एव तत् त्रयस्त्रिंशं प्रतिष्ठापयति प्रतितिष्ठति य एतया स्तुते अष्टाभ्यो हिङ् करोति स तिसृभिः स चतसृभिः स ekayëÂÃbhyo हिङ् करोति स एकया स तिसृभिः स चतसृभिर् अष्टाभ्यो हिङ् करोति स चतसृभिः स एकया स तिसृभिः पशवो वै छन्दोगा यद् अष्टाभ्यो-'ष्टाभ्यो हिङ् करोति अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति चतसृभिर् विहितैका परिचरा चतुष्पादाः पशवो यजमानः परिचरा यच् चतसृभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तत् पशुषु प्रतिष्ठापयत्य् एषा वै प्रतिष्ठिता चतुर्विंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते पञ्चदशभ्यो हिङ् करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिङ् करोति स एकया स तिसृभिः स दशभिः पञ्चदशभ्यो हिङ् करोति स एकादशभिः स एकया स तिसृभिः ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् पञ्चदशिन्यौ पूर्वे भवतश् चतुर्दशोत्तमा ब्रह्मणि चैव तत् क्षत्रे चउजो वीर्यं दधाति ब्रह्मणे चैव तत् क्षत्राय च विशम् अनुगां करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते अस्तोमा वा एते यच् छन्दोगा अयुजो हि स्तोमा युग्मन्ति छन्दांसि यद् एषा युजिनी चतुश्चत्वारिंशस्य विष्टुतिस् तेनास्तोमाः एषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः प्रतितिष्ठइत् य एतया स्तुते चतुर्दशभ्यो हिङ् करोति स तिसृभिः स दशभिः स एकया पञ्चदशभ्यो हिङ् करोति स एकया स तिसृभिः स एकादशभिः पञ्चदशभ्यो हिङ् करोति स एकादशभिः स एकया स तिसृभिर् निर्मध्या अस्तीव वा अयं लोको ऽस्तीवासौ छिद्रम् इवेदम् अन्तरिक्षं यद् एषा निर्मध्या भवतीमान् एव लोकान् अनु प्रजायते प्र प्रजया प्र पशुभिर् जायते य एतया स्तुते पञ्चदशभ्यो हिङ् करोति स तिसृभिः स एकादशभिः स एकया पञ्चदशभ्यो हिङ् करोति स एकया स तिसृभिः स एकादशभिः चतुर्दशभ्यो हिङ् करोति स दशभिः स एकया स तिसृभिः आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया याज्यानां सा होतुर् या पृष्ठानां सा मैत्रावरुणस्य योक्थानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य या पृष्ठानां सहोतुर् योक्थानां सा मैत्रावरुणस्य याज्यानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य योक्थानां सा होतुर् याज्यानां सा मैत्रावरुणस्य या पृष्ठानां ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य सर्वा आज्येषु सर्वाः पृष्थेषु सर्वा उक्थेषु पशवो वै समीषन्ती यद् एषा सर्वाणि सवनान्य् अनुसंचरत्य् अनुसवनम् एवैनं पशुभिः समर्धयति पशुमन् भवति य एतया स्तुते षोडशभ्यो हिङ् करोति स तिसृभिः स द्वदशभिः स एकया षोडशभ्यो हिङ् करोति स एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिङ् करोति स द्वादशभिः स एकया स तिसृभिः अन्तो वा अष्टाचत्वारिंशः पशवश् छन्दोगा यत् षोडशभ्यः-षोडशभ्यो हिङ् करोति षोडशकलाः पशवः कलाशस् तत् पशून् आप्नोति द्वादशभिर् विहितैका परिचरा द्वादशमासास् संव्वत्सरो यजमानः परिचरा यद् द्वादशभिर् विदधात्य् एका परिचरा भवति यजमानम् एव तद् अन्ततस् संव्वत्सरे पशुषु प्रतिष्ठापयत्य् एषा वै prati«ÂhitëÂÃcatvÃriæÓasya विष्टुतिः प्रतितिष्ठति य एतया स्तुते षोडशभ्यो हिङ् करोति स तिसृभिः स दशभिः स तिसृभिः षोडशभ्यो हिङ् करोति स तिसृभिः स तिसृभिः स दशभिः षोडशभ्यो हिङ् करोति स दशभिः स तिसृभिः स तिसृभिर् नेदीयःसंक्रमा अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्य् एवम् एतन् नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति दशभिर् विहिता तिस्रः परिचरा दशाक्षरा virì एतावान् पुरुषो यद् आत्मा प्रजा जाया यद् दशभिर् विदधात्त् तिस्रः परिचरा भवन्ति यजमानम् एव तद् विराज्य् अन्नाद्ये ऽन्ततः प्रतिष्ठापयत्य् अन्नादो भवति य एतया स्तुते गावो वा एतत् सत्त्रम् आसत तासां दशसु मास्सु शृङ्गण्य् अजायन्त ता अब्रुवन्नराः स्मोत्तिष्ठामोपशा नो ऽज्ञतेति ता उदतिष्ठन् तासां त्व् एवाब्रुवन्न् आसामहा एवेमौ द्वादशौ मासौ संसंव्वत्सरम् आपयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्तन्त ताः सर्वम् अन्नाद्यम् आप्नुवंस् ता एतास् तूपरास् तस्मात् ताः सर्वान् द्वादशमासः प्रेरते सर्वं हि ता अन्नाद्यम् आप्नुवन् सर्वम् अन्नाद्यम् आप्नोति य एवंव् वेद प्रजापतिर् वा इदम् एक आसीत् सो ऽकामयत बहु स्यां प्रजायेयेति स एतम् अतिरात्रम् अपश्यत् तम् आहरत् तेनाहोरात्रे प्राजनयत् यद् एषो ऽतिरात्रो भवत्य् अहोरात्रे एव प्रजनयन्त्य् अहोरात्रयोः प्रतितिष्ठन्त्य् एतावान् वाव संव्वत्सरो यद् अहस् च रात्रिश् चाहोरात्राभ्याम् एव तत् संव्वत्सरम् आप्नुवन्ति यज् ज्योतिष्टोमो भवति यज्ञमुखं तद् ऋध्नुवन्ति यद् उक्थो यज्ञक्रतोर् अनन्तरयाय यद् रात्रिः सर्वस्याप्त्यै स एतान् स्तोमान् अपश्यत् ज्योतिर् गौर् और् इतीमे वै लोका एते स्तोमा अयम् एव ज्योतिर् अयं मध्यमो गौर् असाव् उत्तम आयुः यद् एते स्तोमा भवन्तीमान् एव लोकान् प्रजनयन्त्य् एषु लोकेषु प्रतितिष्ठन्ति स एतं त्र्यहं पुनः प्रायौङ्क्त तेन षडहेन षट्क्रतून् प्राजनयत् यद् एष षडहो भवति ऋतून् एव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां षडहाभ्यां द्वादशमसः प्राजनयत् यद् एतौ षडहौ भवतो मासान् एव प्रजनयन्ति मासेषु प्रतितिष्ठन्ति स एतौ द्वौ षडहौ पुनः प्रयुङ्क्त तैश् चतुर्भिः षडहैश् चतुर्विंशतिम् अर्धमासान् प्राजनयत् यद् एते चत्वारः षडहा भवन्त्य् अर्धमासान् एव प्रजनयन्त्य् अर्धमासेषु प्रतितिष्ठन्ति स इदं भुवनं प्रजनयित्व पृष्ठ्येन षडहेन वीर्यम् आत्मन्य् अधत्त यद् एषः पृष्ठ्यः षडहो भवति वीर्य एवान्ततः प्रतितिष्ठन्ति तेन मासान् संव्वत्सरं प्राजनयद् यद् एष मासो भवति संव्वत्सरम् एव प्रजनयन्ति संव्वत्सरे प्रतितिष्ठन्ति प्रायणीयम् एतद् अहर् भवति प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस् तत् प्रायणीयस्य प्रायणीयत्वम् तस्मात् प्रायणीयस्याह्न ऋत्विजा भवितव्यम् एतद् धि स्वर्गस्य लोकस्य नेदिष्ठं य एतस्यर्त्विङ् न भवति हीयते स्वर्गाल् लोकात् चतुर्विंशं भवति चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् आरभ्य प्रयन्ति चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरः साक्षाद् एव संव्वत्सरम् आरभन्ते यावत्यश् चतुर्विंशस्योक्थस्य स्तोत्रीयास् तावत्यः संव्वत्सरस्य रात्रयः स्तोत्रीयाभिर् एव तत् संव्वत्सरम् आप्नुवन्ति पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयो ऽर्धमासश एव तत् संव्वत्सरम् आप्नुवन्ति पञ्चदश स्तोत्राणि पञ्चदशशस्त्राणि समासो मासश एव तत् संव्वत्सरम् आप्नुवन्ति तद् आहुर् ईर्म इव वा एषा होत्रा यद् अच्छावाक्या यद् अच्छावाकम् अनुसंतिष्ठत ईश्वरेर्मा भवितोर् इति यद्य् उक्थं स्मात्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्यं वा एते समनी वीर्य एवान्ततः प्रतितिष्ठन्ति अथो खल्व् आहुर् अग्निष्टोमम् एव कार्यम् एष वै यज्ञः स्वर्ग्यो यद् अग्निष्टोम ऊर्ध्वो हि होतारम् अनुसंतिष्ठते द्वादशस्तोत्राण्य् अग्निष्टोमो द्वादश मासाः संव्वत्सरस् तेन संव्वत्सरसंमितो द्वादश स्तोत्रणि द्वादश शस्त्राणि तच् चतुर्विंशतिश् चतुर्विंशतिर् अर्धमासाः संव्वत्सरस् तेन संव्वत्सरसंमितः अथो खल्व् आहुर् उक्थम् एव कार्यम् अह्नः समृद्ध्यै सर्वाणि रूपाणि क्रियन्ते सर्वं ह्य् एताह्नाप्यते पवन्ते वाजसातये सोमाः सहस्रपाजस इति सहस्रवती प्रतिपत् कार्या संव्वत्सरस्य रूपं सर्वन् एवैनान् एतया पुनाति सर्वान् अभिवदति अथो खल्व् आहुः पवस्व वाचो अग्रिय इत्य् एव कार्या मुखं वा एतत् संव्वत्सरस्य यद् वाचो ऽग्रं मुखत एव तत् संव्वत्सरम् आरभन्ते मिथुनम् इव वा एषा व्याहृतिः पवस्वेति पुंसो रूपं वाच इति स्त्रियाः सोमेति पुंसो रूपं चित्राभिर् इति स्त्रिया मिथुनम् एवैभ्यो यज्ञमुखे दधाति प्रजननाय अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयम् अग्निष्टोम साम कार्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विंशत्यक्षरासु भवति चतुर्विंशस्य रूपम् अथो खल्व् आहुर् यज्ञायज्ञीयम् एव कार्यम् पन्था वै यज्ञायज्ञीयं पथ एव तन् न यन्ति अभीवर्तो ब्रह्मसाम भवति अभीवर्तेन वै देवाः स्वर्गं लोकम् अभ्यवर्तन्त यद् अभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै एकाक्षरणिधनो भवत्य् एकाक्षरा वै वाग् वाचैव तद् आरभ्य स्वर्गं लोकं यन्ति साम्नेतो यन्त्य् ऋचा पुनर् आयन्ति साम वै असौ लोक ऋग् अयं यद् इतः साम्ना यन्ति स्वर्गं लोकम् आरभ्य यन्ति यद् ऋचा पुनर् आयन्त्य् अस्मिन् लोके प्रतितिष्ठन्ति यत् सामावसृजेयुर् अव स्वर्गाल् लोकात् पद्येरन् यद् ऋचम् अनुसृजेयुर् नश्येयुर् अस्माल् लोकात् समानं साम भवत्य् अन्यो-'न्यः प्रगाथो ऽन्यद्-अन्यद् धि चित्रम् अध्वानम् अवगच्छन्न् एति वृषा वा एष रेतोधा यद् अभीवर्तः प्रगाथेषु रेतो दधद् एति यद् इतः समानं साम भवत्य् अन्यो-'न्यः प्रगाथो रेत एव तद् दधति यत् परस्तात् समानः प्रगाथो भवत्य् अन्यद्-अन्यत् साम रेत एव तद् धितं प्रजनयन्ति साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात् सामानि दुग्धे सलोमत्वाय यो वा अध्वानं पुनर् निवर्तयन्ति नैनं ते गच्छन्ति ये ऽपुनर् निवर्तं यन्ति ते गच्छति य आस्तुतं कुर्वते यथा दुग्धाम् उपसीदेद् एवं तत् ये नास्तुतं यं कामं कामयन्ते तम् अभ्यश्नुवते ब्रह्मवादिनो वदन्ति यातयामाः संव्वत्सरा3 अयातयामा3 इति ते नायातयामेति वक्तव्यं पुनर् अन्यानि स्तोत्राणि निवर्तन्त ऊर्ध्वम् एव ब्रह्मसामैति पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते तेष्व् आप्तेषु छन्दसी संयुज्यैतव्यम् तिस्र उष्णिहः स्युर् एका गायत्री तास् तिस्रो बृहत्यो भवन्ति तद् आहुः संशर इव वा एष च्छन्दसां यद् द्वे छन्दसी संयुञ्जन्तीति चतुर् उत्तरैर् एव च्छन्दोभिर् एतव्यम् पशवो वै चतुरुत्तराणि च्छन्दसांसि पशुभिर् एव तत् स्वर्गं लोकम् आक्रमम् आनयन्ति एकं गायत्रीम् एकाहम् उपेयुर् एकामुष्णिहम् एकाहम् एकाम् अनुष्टुभम् एकाहं बृहत्या पञ्चमास इयुः पङ्क्तिम् एकाहम् उपेयुस् त्रिष्टुभा षष्ठं मासम् ईयुः श्वो विषुवान् भवितेति जगतीम् उपेयुः तद् आहुर् अनवकॢप्तानि वा एतानि च्छन्दांसि मध्यन्दिने बृहत्या चैव त्रिष्टुभा चैतव्यम् एते वै छन्दसी वीर्यवती एते प्रत्यक्षं मध्यन्दिनस्य रूपम् रथन्तरे ऽहनि बृहती कार्यैतद् वै रथन्तरस्य स्वम् आयतनं यद् बृहती स्व एव तद् आयतने रथन्तरं प्रतितिष्ठति बार्हते ऽहनि त्रिष्टुप् कार्यैतद् वै बृहतः स्वम् आयतनं यत् त्रिष्टुप् स्व एव तद् आयतने बृहद्रथन्तरे प्रतितिष्ठन्ती इतः त्रयस्त्रिंशता प्रगाथैर् एतव्यं त्रयस्त्रिंशद् देवता देवतास्व् एव प्रतितिष्ठन्तो यन्ति चतुर्विंशत्यैतव्यं चतुर्विंशतिर् अर्धमासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति द्वादशभिर् एतव्यं द्वादश मासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति षड्भिर् एतव्यं षड् ऋतव ऋतुष्व् एव प्रतितिष्ठन्तो यन्ति चतुर्भिर् एतव्यं चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठन्तो यन्ति त्रिभिर् एतव्यं त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठन्तो यन्ति द्वाभ्याम् एतव्यं द्विपाद् यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्येनान्येन हि पदा पुरुषः प्रतितिष्ठन्न् एति स्वरसामान एते भवन्ते स्वर्भानुर् वा आसुर् आदित्यं तमसाविध्यत् तं देवाः स्वरैर् अस्पृण्वन् यत् स्वरसामानो भवन्त्य् आदित्यस्य स्पृत्यै परैर् वै देवा आदित्यं स्वर्गं लोकम् अपारयन् यद् अपरयंस् तत् पराणां परत्वं पारयन्त्य् एनं पराणि य एवंव् वेद सप्तदशा भवन्ति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवोपयन्ति अनुष्टुप् छन्दसो भवन्त्य् आनुष्टुभो वै प्रजापतिः साक्षाद् एव प्रजापतिम् आरभन्ते त्रयः पुरस्तात् त्रयः परस्ताद् भवन्ति देवा वा आदित्यस्य स्वर्गाल् लोकाद् अवपादाद् अबिभयुस् तम् एतैः स्तोमैः सप्तदशैर् अदृंहन् यद् एते स्तोमाभवन्त्य् आदित्यस्य धृत्यै चतुस्त्रिंशा भवन्ति वर्ष्म वै चतुस्त्रिंशो वर्ष्मणैवैनं संमिमते तस्य पराचीनातिपादाद् अबिभयुस् तं सर्वैः स्तोमैः +पर्यार्षन् विश्वजिदभिजिद्भ्यां वीर्यं वा एतौ स्तोमौ वीर्येणैव तद् आदित्यं पर्युषन्ति धृत्यै अनवपादायानतिपादाय तद् आहुः कर्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंशत+÷ सप्तदशम् उपयन्तीति पृष्ठ्यो ऽन्तरः कार्यः तस्य यत् सप्तदशम् अहस् तद् उत्तमं कार्यं सलोमत्वाय तद् आहुर् उदरं वा एष स्तोमानां यत् सप्तदशो यत् सप्तदशं मध्यतो निर्हरेयुर् अशनायवः प्रजाः स्युर् अशनायवः सत्त्रिणः त्रयस्त्रिंशाद् एव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिंशो वर्ष्म सप्तदशो वर्ष्मण एव तद् वर्ष्माभिसंक्रामन्ति नानाहुर् उक्थाः कार्या3 इति यद्य् उक्थाः स्युः पशवो वा उक्थानि शान्तिः पशवः शान्तेनैव तद् विषुवन्तम् उपयन्ति तद् आहुर् विवीवधम् इव वा एतद् यद् अग्निष्टोमो विषुवान् अग्निष्टोमौ विश्वजिदभिजिताव् अथेतर उक्थाः स्युर् इति अग्निष्टोमा एव सर्वे कार्याः वीर्यं वा अग्निष्टोमो वीर्य एव मध्यतः प्रतितिष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्रणेष्व् एव प्रतितिष्ठन्ति विषुवान् एष भवति देवलोको वा एष यद् विषुवान् देवओकम् एव तद् अभ्यारोहन्ति एकविंशो भवत्य् एकविंशो वा अस्य भुवनस्यादित्य आदित्यलोकम् एव तद् अभ्यारोहन्ति द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः मध्यत एव यज्ञस्य प्रतितिष्ठन्ति वायो शुक्रो अयामि त इति शुक्रवती प्रतिपद् भवत्य् आदित्यस्य रूपम् वायुर् वा एतं देवतानाम् आनशे ऽनुष्टुप् छन्दसं यद् अतो ऽन्या प्रतिपत् स्यात् प्रदहेत् यन्ति वा एते प्राणादित्याहुर् ये गायत्र्याः प्रतिपदो यन्तीति यद् वयव्या भवन्ति तेन प्राणान् न यन्ति प्राणो हि वायुः अथो शमयन्त्य् एवैनम् एतया शन्तिर् हि वायुः आ याहि सोमपीतय इति सौमी पावमानी नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः शान्तेनैव तद् आदित्यम् उपयन्ति दिवाकीर्त्यसामा भवति स्वर्भानुर् वा आसुर् आदित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस् तमो ऽपाघ्नन् यद् दिवाकीर्त्यानि भवन्ति तम एवास्माद् अपघ्नन्ति रश्मयो वा एत आदित्यस्य यद् दिवाकीर्त्यानि रश्मिभिर् एव तद् आदित्यं साक्षाद् आरभन्ते भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमो ऽपघ्नन्ति महादिवाकीर्त्यं च विकर्णं च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमो ऽपघ्नन्ति भासम् अन्ततो भवति पत्त एवास्य तेन तमो ऽपघ्नन्ति दशस्तोभं भव्ति दशाक्षरा virì विराज्य् एव प्रतितिष्ठन्ति यत् त्व् इत्य् आहुः षड्भिर् इतो मासैर् अध्वानं यन्ति षड्भिः पुनर् आयन्ति क्व तर्हि स्वर्गो लोको यस्य कामाय सत्त्रम् आसत इति मूर्धानं दिव इति स्वर्गं लोकम् आरभन्ते अरतिं पृथिव्या इत्य् अस्मिं लोके प्रतितिष्ठन्ति वैश्वानरम् ऋत आजातम् अग्निम् इति विषुवत एव तद् रूपं क्रियते कविं सम्राजम् अतितिहिं जनानाम् इत्य् अन्नाद्यम् एवोपयन्ति आसन् नापात्रं जनयन्त देवा इति जायन्त एव तत् त्रिष्टुब् जगतीषु भवति त्रैष्टुभ्जागतो वा आदित्यो यद् अतो ऽन्यासु स्याद् अव स्वर्गाल् लोकात् पद्येरन् samrìvatÅ«u भवति साम्राज्यं वै स्वर्गो लोकः स्वर्ग एव लोके प्रतितिष्ठन्ति आत्मा वा एष संव्वत्सरस्य यद् विषुवान् पक्षाव् एताव् अभितो भवतो येन चेतो ऽभीवर्तेन यन्ति यश् च परस्मात् प्रगाथो भवति ताव् उभौ विषुवति कार्यौ पक्षाव् एव तद् यज्ञस्यात्मन् प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै इन्द्र क्रतुं न आभरेति प्रगाथो भवति वसिष्ठो वा एतं पुत्रहतो ऽपश्यत् स प्रजया पशुभिः प्राजायत यद् एष प्रगाथो भवति प्रजात्यै जीवा ज्योतिर् अशीमहीति ये वै स्वस्ति संव्वत्सरं संतरन्ति ते जीवा ज्योतिर् अश्नुवते मानो अज्ञाता वृजना दुराध्यो माशिवासो ऽवक्रमुर् इति ये वै स्तेना रिपवस् ते दुराध्यस् तान् एव तद् अतिक्रामति त्वया व्ययं प्रवतः शश्वतीर् अपो ऽति शूर तराम सो ऽतिसंव्वत्सरो वै प्रवतः शश्वतीर् अपस् तम् एव तत् तरन्ति अद्याद्याश्वः श्वस् त्वाम् इदा ह्यो नरो वयम् एनम् इदा ह्य इति संतनयः प्रगाथा भवन्ति तेषाम् एकः कार्यः सलोमत्वाय श्वस्तनम् एवाभिसंतन्वन्ति अथो खल्व् आहुर् इन्द्र क्रतुं न आभरेत्य् एव कार्यं समृद्ध्यै प्रत्यवरोहिणो मासा भवन्ति यथा वा इतो वृक्षं रोहन्त्य् एवम् एनं प्रत्यवरोहन्ति स्वर्गम् एव लोकं rƬhvÃsmiæl लोके प्रतितिष्ठन्ति गौश् चायुश् च स्तोमौ भवतः द्विपाद् यजमानः प्रतिष्ठित्यै ऊनातिरिक्तौ भवत ऊनातिरिक्तं वा अनु प्रजाः प्रजायन्ते प्रजात्यै वैराजौ भवतो ऽन्नं virì अन्नाद्य एव प्रतितिष्ठन्ति द्वादशाहस्य दशाहानि भवन्ति virì वा एषा समृद्धा यद् दशाहानि विराज्य् एव समृद्धायां प्रतितिष्ठन्ति पृष्थानि भवन्ति वीर्यं वै पृष्ठानि वीर्य एव प्रतितिष्ठन्ति च्छन्दोमा भवन्ति पशवो वै च्छन्दोमाः पशुष्व् एव प्रतितिष्ठन्त्य् अथैतद् दशमम् अहर् आप्तस्तोमम् आप्तच्छन्द आप्तविभक्तिकम् अनिरुक्तं प्राजापत्यम् यद् अध्याहुर् अति तद् रेचयन्ति तस्मान् न व्युच्यम् परोक्षम् अनुष्टुभम् उपयन्ति प्रजापतिर् वा अनुष्टुब् यत् प्रत्यक्षम् उपेयुः प्रजापतिम् ऋच्छेयुः यो वै सत्त्रस्य सद् वेद सद् भवति वामदेव्यं वै साम्नां सद् अग्निर् देवतानां विराछन्दसां त्रयस्त्रिंशः स्तोमानां तान्य् एव तद् एकधा संभृत्योत्तिष्ठन्ति ब्रह्मवादिनो वदन्ति यतः सत्त्राद् उदस्थाता3स्थिता3d इति ये रथन्तरेण स्तुत्वोत्तिष्ठन्ति ते यत उत्तिष्ठन्ति तान् ब्रूयाद् अप्रतिष्ठाना भविष्यन्तीति ये बृहता स्तुत्योत्तिष्ठन्ति ते स्थिताद् उत्तिष्ठन्ति तान् ब्रूयात् स्थायुकैषां श्रीर् भविष्यति न वसीयांसो भविष्यन्तीति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति ते सतः सद् अभ्युत्तिष्ठन्ति पूर्णात् पूर्णम् आयतनाद् आयतनम् अन्तरिक्षायतना हि प्रजा त्रयस्त्रिंशदक्षरासु भवति त्रयस्त्रिंशद्देवतास्व् एव प्रतिष्ठायोत्तिष्ठन्ति प्राजापत्यं वै वामदेव्यं प्रजापताव् एव प्रतिष्ठायोत्तिष्ठन्ति पशवो वै वामदेव्यं पशुष्व् एव प्रतिष्ठायोत्तिष्ठन्ति पत्नीः संयाज्य präca उदेत्यायं सहस्रमानव इत्य् अतिच्छन्दसाहवनीयम् उपतिष्ठन्ते इमे वै लोका अतिच्छन्दा एष्व् एव लोकेषु प्रतितिष्ठन्ति गोर् इति निधनं भवति विराजो वा एतद् रूपं यद् गौर् विराज्य् एव प्रतितिष्ठन्ति प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति अर्बुदः सर्प एताभिर् मृतां त्वचम् अपाहत मृताम् एवैताभिर्स् त्वचम् अपघ्नते इयं वै सार्पराज्ञ्य् अस्याम् एव प्रतितिष्ठन्ति तिसृभिः स्तुवन्ति त्रय इमे लोका एष्व् एव प्रतितिष्ठन्ति मनसोपावर्तयति मनसा हिङ् करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै यद् वै वाचा न समाप्नुवन्ति मनसा तत् समाप्नुवन्ति परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति चतुर्होतारं होता व्याचष्टे स्तुतम् एव तद् अनुशंसति नहि तत् स्तुतं यद् अननुशस्तम् प्रजापतिं परिवदन्त्य् आप्त्वेवैनं तद् व्याचक्षते तावद् आपामैनम् इति गृहपतिर् औदुम्बरीं धारयति गृहपतिर् वा ऊर्जो यन्तोर्जम् एवैभ्यो यच्छति वाचं यच्छन्ति दुग्धानीव वै तर्हि छन्दसांसि यातयामान्य् अन्तर्गतानि तान्य् एव तद् रसेनाप्याययन्ति अथो श्वस्तनम् एवाभिसंतन्वन्ति आत्मदक्षिणं वा एतद् यत् सत्त्रम् यदा वै पुरुष आत्मनो ऽवद्यति यं कामं कामयते तम् अभ्यश्नुते द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्याम् अस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश् च लोहितं च शिखा अनुप्रवपन्ते पाप्मानम् एव तद् अपघ्नते लघीयांसः स्वर्गं लोकम् अयामेति अथो गवाम् एवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै प्रजापतिः प्रजा असृजत सो ऽरिच्यत सो ऽपद्यत तं देवा अभिसमगच्छन्त ते ऽब्रुवन् महद् अस्मै व्रतं संभराम यद् इमं धिनवद् इति तस्मै यत् संव्वत्सरम् अन्नं पच्यते तत् समभरंस् तद् अस्मै प्रायच्छंस् तद् अव्रजयत् तद् एनम् अधिनोन् महन् मर्या व्रतं यद् इमम् अधिन्वीद् इति तन् महाव्रतस्य महाव्रतत्वम् प्रजापतिर् वाव महांस् तस्यैतद् व्रतम् अन्नम् एव तद् आहुर् मध्यः संव्वत्सरस्योपेत्यं मध्यतो वा अन्नं जग्धं धिनोति तद् v आहुर् यन् मध्यत उपयन्त्य् अर्धम् अन्नाद्यस्याप्नुवन्त्य् अर्धं सम्ब कुर्वन्तीत्य् उपरिष्टाद् एव संव्वत्सरस्योपेत्यं संव्वत्सरे वा अन्नं सर्वं पच्यते चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरो ऽन्नं पञ्चविंशम् यद् वा अदश् चतुर्विंशंप्रायणीयं तद् एतद् उदयनीयम् यत् संव्वत्सरम् अन्नं संभरन्ति सैषा पञ्चविंश्य् उपजायते वामदेव्यं महाव्रतं कार्यम् त्रिवृच् छिरो भवति त्रिवृद् ध्य् एव शिरो लोम त्वग् अस्थि पाङ्क्त इतर आत्मा लोम त्वङ् मांसम् अस्थि मज्जा सकृद् धिङ्कृतेन शिरसा पाराचा स्तुवते तस्माच् छिरो ऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्य् अनुकृश्यति पुनर् अभ्यावर्तम् इतरेणात्मना स्तुवते तस्माद् इतर आत्मा मेद्यति च कृश्यति च अर्कवतीषु गायत्रीषु शिरो भवति अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्य् अन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति पञ्चदशसप्तदशौ पक्षौ भवतः प्रक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकम् एति ताव् आहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय तद् v आहुर् यत् समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशाव् एव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति दक्षिणतो बृहत् कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः अथो खल्व् आहुर् उत्तरत एव कार्यं ब्राह्मणाच्छंसिनो ऽर्धात् त्रैष्टुभं वै बृहत् त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद् गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः एकविंशं पुच्छं भवति एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद् वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्य् एव महाव्रतस्य पुच्छम् अथो खल्व् आहुर् अतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रम् कार्यं समृद्ध्यै वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम् यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशून् आप्नोति तस्य प्राची दिक् शिरस् तच् छन्दोभिः सहस्रम् असाव् अन्यतरः पक्षः सनक्षत्त्रैः साहस्रो ऽयम् अन्यतरः पक्षः स ओषधिभिश् च वनस्पतिभिश् च साहस्रो ऽन्तरिक्षम् आत्मा तद् वयोभिः साहस्रं प्रतीची दिक् पुच्छं तद् अग्निभिश् च रश्मिभिश् च साहस्रं प्र ससस्रं पशून् आप्नोति य एवंव् वेद तद् आहुर् अपृष्ठं वै वामदेव्यम् अनिधनं हीति अनायतनं वा एतत् साम यद् अनिधनम् राजनं महाव्रतं कार्यम् एतद् वै साक्षाद् अन्नं यद् राजनं पञ्चविधं भवति पाङ्क्तं ह्य् अन्नम् हिङ्कारवद् भवति तेन वामदेव्यस्य रूपम् निधनवद् भवति तेन प्र्ष्ठस्य रूपम् अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम् अति वा एषान्यानि च्छन्दांसि यद् अतिच्छन्दा अत्य् एतद् अन्यान्य् अहान्य् अहर् यन् महाव्रतम् ब्रह्मसाम्नैव तद् अन्यान्य् अहान्य् अतिमेदयति पञ्चनिधनं भवति पाङ्क्तं ह्य् अन्नम् इलान्दम् अग्निष्टोमसाम कार्यम् एतद् वै साक्षाद् अन्नं यद् इलान्दम् इरान्नं एतद् इरायाम् एवान्नाद्ये ऽन्ततः प्रतितिष्ठन्ति समुद्रो वा एतच् छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति तस्माद् एतासु कार्यं समृद्ध्यै व्रतम् इति निधनं भवति महाव्रतस्यैव तद् रूपं क्रियते स्वर् इति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल् लोकम् एति यज्ञायज्ञीयम् अग्निष्टोमसाम कार्यम् यद् वा अन्या वाङ् नातिवदेत् तद् अग्निष्टोमसाम कार्यं न वै वाग् वाचम् अतिवदति वाग् यज्ञायज्ञीयं वाच्य् एवान्ततः प्रतितिष्ठन्ति वारवन्तीयम् अग्निष्टोमसाम कार्यम् अग्निर् वा इदं वैश्वानरो ऽदहन् नैतस्माद् देवा अबिभयुस् तं वरणशाखयावारयन्त यद् अवारयन्त तस्माद् वारवन्तीयम् तस्माद् वरणो भिषज्य एतेन हि देवा आत्मानम् अत्रायन्त तस्माद् ब्राह्मणो वारणेन न पिबेद् वैश्वानरं नेच्छमया इति पशवो वै वारवन्तीयं शान्तिः पशवः शान्ताद् एव तत् संव्वत्सराद् उत्तिष्ठन्ति प्राणेन पुरस्ताद् आहवनीयम् उपतिष्ठन्ते प्राणम् एव तज् जयन्ति अपानेन पश्चात् पुच्छम् उपतिष्ठन्ते अपानम् एव तज् जयन्ति व्रतपक्षाभ्यां पक्षाव् उपतिष्ठन्ते दिश एव तज् जयन्ति प्रजापतेर् हृदयेनापिकक्षम् उपतिष्ठन्ते ज्यैष्ठ्यम् एव तज् जयन्ति वसिष्ठस्य निहवेन चात्वालम् उपतिष्ठन्ते स्वर्गम् एव तल् लोकम् आओत्वा श्रियं वदन्ते वैश्वदेव्याम् ऋचि भवति विश्वरूपं वै पशूनां रूपं पशून् एव तज् जयन्ति सत्त्रस्यर्द्ध्याग्नीध्रम् उपतिष्ठन्त ऋद्धाव् एव प्रतितिष्ठन्ति चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठन्ति आतमितोर् निधनम् उपयन्त्य् आयुर् एव सर्वम् आप्नुवन्ति श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिम् एव तज् जयन्ति यामेन मार्जालीयम् उपतिष्ठन्ते पितृलोकम् एव तज् जयन्ति आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत् क्षत्रं च जयन्ति ऋश्यस्य साम्ना गार्हपत्यम् उपतिष्ठन्ते इन्द्रं सर्वाणि भूतान्य् अस्तुवंस् तस्यर्श्य एकम् अङ्गम् अस्तुतम् अचायत् तद् अस्यैतेनास्तौत् तेनास्य प्रियं धामोपागच्छत् प्रियम् एवास्यैतेन धामोपगच्छन्ति यत् परोऽक्षं निधनम् उपेयुर् ह्रीतमुखं प्रतिमुञ्चेरन् प्रत्यक्षम् उपयन्ति ह्रीतमुखम् एवापजयन्ति आसन्दीम् आरुह्योद्गायति देवसाक्ष्य एव तद् उपरिषद्यं जयति औदुम्बरी भवत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्द्धे प्रादेशमात्री भवत्य् अस्य लोकस्यानुद्धानाय छन्दोभिर् आरोहति स्वर्गम् एव तल् लोकम् आरोहति छन्दोभिर् उपावरोहत्य् अस्मिं लोके प्रतितिष्ठति सर्वेणात्मना समुद्धृत्योद्गेयम् एषु लोकेषु नेद् व्याहितो ऽसानीति एकस्यां स्तोत्रीयायाम् अस्तुतायां पादाव् उपाहरति सह निधनेन प्रतिष्ठाम् उपयन्त्य् एषेष्व् एव लोकेषु प्रतितिष्ठन्ते प्रेङ्खाम् आरुह्य होता शंसति महस एव तद् रूपं क्रियते यदा वै प्रजा मह आविशति प्रेङ्खास् तर्ह्य् आरोहन्ति फलकम् आरुह्याध्वर्युः प्रतिगृणाति कूर्चान् इतरे ऽध्यासत ऊर्ध्वा एव तद् उत्क्रामन्तो यन्ति अभिगरापगरौ भवतो निन्दत्य् एनान् अन्यः प्रान्यः शंसति य एनान् निन्दति पाप्मानम् एषां सो ऽपहन्ति यः प्रशंसति यद् एवैषां सुष्टुतं सुशस्तं तत् सो ऽभिगृणाति शूद्रार्यौ चर्मणि व्यायच्छेते तयोर् आर्यं वर्णम् उज्जापयन्ति देवाश् च वा असुराश् चादित्ये व्यायच्छन्तस् तं देवा अभ्यजयंस् ततो देवा अभवन् । परासुरा अभवन्न् आत्मना परास्य भ्रातृव्यो भवति य एवंव् वेद यदार्यं वर्णम् उज्जापयन्त्य् आत्मानम् एव तद् उज्जापयन्ति परिमण्डलं चर्म भवत्य् आदित्यस्यैव तद् रूपं क्रियते सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक् ताम् एव तज् जयन्ति भूमिदुन्दुभिर् भवति या पृथिव्यां वाक् ताम् एव तज् जयन्ति सर्वा वाचो वदन्ति येषु लोकेषु वाक् ताम् एव तज् जयन्ति संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद् रूपं क्रियते ऽथो महाव्रतम् एव महयन्ति सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् अध्वर्युः शिरसोद्गायन् मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्य् उत्तरेण गृहपतिः पुच्छेनोद्गातात्मना तद् यद्य् एवं कुर्युर् एकैकया स्तोत्रीययास्तुतयोद्गातारम् अभिसमेयुः तिसृभिर् उद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्याद् अपराभिस् तिसृभिर् उद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्याद् अपराभिस् तिसृभिर् उद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात् तिसृभिर् वैकया वा स्तुतं स्याद् अथ या पुच्छस्य स्तोत्रीया तां दध्यात् आत्मन्य् एव तद् अङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै अथो खल्व् आहुः कथम् अध्वर्युर् बह्वृचः साम गायेद् इत्य् उद्गातैव सर्वेणोद्गायेत् तद् एव समृद्धं समृद्धाव् एव प्रतितिष्ठन्ति हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस् ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान् मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस् त उदञ्चः संसर्पेयुर् जघनेन होतुर् धिष्ण्यं पश्चाद् ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस् ते येनैव प्रसर्पेयुस् तेन पुनर् निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद् गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस् ते येनैव निःसर्पेयुस् तेन पुनः प्रसृप्य यथायतनम् उपविश्यासन्दीम् आरुह्योद्गातात्मनोद्गायति तं पत्न्यो ऽपघाटिलाभिर् उपगायन्त्य् आर्त्विज्यम् एव तत् पत्न्यः कुर्वन्ति सह स्वर्गंल् लोकम् अयामेति कुले-कुले ऽन्नं क्रियते तद् यत् पृच्छेयुः किम् इदं कुर्वन्तीतीमे यजमाना अन्नम् अत्स्यन्तीति ब्रूयुः यो वै दीक्षितानां पापं कीर्तयति तृतीयम् एवांशं पाप्मनो हरत्य् अन्नादस् तृतीयं पिपीलिकास् तृतीयम् परिमाद्भिश् चरन्ति त्वक् च वा एतल् लोम च महाव्रतस्य यत् परिमादस् त्वचं चैव तल् लोम च महाव्रतस्याप्त्वावरुन्धते वाणं वितन्वन्त्य् अन्तो वै वाणो ऽन्तो महाव्रतम् अन्तेनैव तद् अन्तम् अभिवादयन्ति शततन्त्रीको भवति शतायुर् वै पुरुषः शतवीर्यः तम् उल्लिखेत् प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानान् एव तद् आप्त्वावरुन्धते परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्व् इदं मध्व् इति सघोषा एव तद् वयो भूत्वा सह स्वर्गंल् लोकं यन्ति देवा वै वाचं व्यभजन्त तस्या यो रसो ऽत्यरिच्यत तद् गौरीवितम् अभवद् अनुष्टुभम् अनु परिप्लवते वाग् अनुष्टुब् वाचो रसो गौरीवितम् यद् गौरीवितेनान्वहंस् स्तुवते वाच्य् एव तद् वाचा रसं दधति रसवद् वाचा वदति य एवंव् वेदेति द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वम् अहः संस्थापयन्त्य् उत्तरेणोत्तरम् अहर् अभ्यतिवदन्ति एतद् वै यज्ञस्य श्वस्तनं यद् गौरीवितं यद् गौरीवितम् अनुसृजेयुर् अश्वस्तना अप्रजसः स्युः सं वा अन्यो यज्ञस् तिष्ठत इत्य् आहुर् वाग् एव न संतिष्ठत इति यद् गौरीवितम् अन्वहं भवति वाचम् एव तत् पुनः प्रयुञ्जते स्वर्णिधनम् अन्वहं भवति देवक्षेत्रं वा एते ऽभ्यारोहन्ति ये स्वर्णिधनम् उपयन्ति स उ वै सत्त्रिणः सत्त्रम् उपनयेद् इत्य् आहुर् य एनान् देवक्षेत्रम् अभ्यारोहेद् इति न वै देवक्षेत्र आसीन आर्तिम् आर्छति यत् स्वर्णिधनम् अन्वहं भवति नैव कां चनार्तिम् आर्छन्ति च्यवन्ते वा एते ऽस्माल् लोकाद् इत्य् आहुर् ये स्वर्णिधनम् उपयन्तीति यद् ऋचा स्वरूपं यन्त्य् अस्मिं लोके प्रतितिष्ठन्ति यद् एकारो ऽतरिक्षे यत् साम्नामुष्मिन्त् सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः सुज्ञानं भवति देवा वै स्वर्गंल् लोकं यन्तो ऽज्ञाताद् अबिभयुस् त एतत् संज्ञानम् अपश्यंस् तेन ज्ञात्रम् अगच्छन् यत् सुज्ञानम् अन्वहं भवति ज्ञात्रम् एव गच्छन्ति ये वै वाचम् अन्नम् आदयन्त्य् अन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचो ऽन्नम् एतेषां वाग् अन्नं यद् एतानि न च्यवन्ते वाचम् एव तद् अन्नम् आदयन्ति तेन सर्वे ऽन्नादा भवन्ति अभिक्रान्तापक्रान्तानि भवन्त्य् अभिक्रान्तापक्रान्तं वै वाचो रूपम् प्लवो ऽन्वहं भवति समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरम् उपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत् प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै अति विश्वानि दुरिता तरेमेति यद् एवैषां दुष्टुतं दुःशस्तं तद् एतेन तरन्ति ओकोनिधनं षडहमुखे भवति परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै यदा वै पुरुषः स्वम् ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वम् अस्मै दिवा भवति ekëÂakÃyÃæ दीक्षेरन् एषा वै संव्वत्सरस्य पत्नी यद् ekëÂakaitasyÃæ वा गतां रात्रिं वसति साक्षाद् एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते तस्य सानिर्या यद् अपो' नभिनन्दन्तो ऽभ्यवयन्ति विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य ekëÂakÃyÃæ दीक्षन्ते ऽन्तनामानाव् ऋतू भवेते आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते ये ऽन्तनामानाव् ऋतू अभिदीक्षन्ते तस्माद् ekëÂakÃyÃæ न दीक्ष्यम् फाल्गुने दीक्षेरन् मुखं वा एतत् संव्वत्सरस्य यत् फाल्गुनो मुखत एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते तस्य सानिर्या यत् संमेघे विषुवान् संपद्यते चित्रापूर्णमासे दीक्षेरन् चक्षुर् वा एतत् संव्वत्सरस्य यच् चित्रापूर्णमासो मुखतो वै चक्षुर् मुखत एव तत् संव्वत्सरम् आरभ्य दीक्षन्ते तस्य न निर्यास्ति चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन् तेषाम् akëÂakÃyÃæ क्रयः संपद्यते tenaikëÂakÃæ न संब कुर्वन्ति तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तान् उत्तिष्ठतः पशव ओषधयो ऽनूत्तिष्ठन्ति तान् कल्याणी वाग् अभिवदर्य् अरात्सुर् इमे सत्त्रिण इति ते राध्नुवन्ति आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति यथा वै दृतिर् आध्मात एवं संव्वत्सरो ऽनुत्सृष्टो यन् नोत्सृजेयुर् अमेहेन प्रमायुकाः स्युः प्राणो वै संव्वत्सर उदाना मासा यद् उत्सृजन्ति प्राण एवोदानान् दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक् सा तम् ऋच्छति तद् आहुर् उत्सृज्या3æ नोत्सृज्या3m इति यद्य् उत्सृजेयुर् उक्थान्य् उत्सृजेयुस् तद् एवोत्सृष्टं तद् अनुत्सृष्टम् अथो खल्व् आहुर् एकत्रिकं कार्यं तद् एव साक्षाद् उत्सृष्टम् अभ्युत्षुण्वन्ति छिद्रो वा एतेषां संव्वत्सर इत्य् आहुर् ये स्तोमम् उत्सृजन्तीति पशुम् आलभन्ते स्तोमम् एव तद् आलभन्ते स्तोमो हि पशुः श्व उत्सृष्टाः स्म इति वत्सान् अपाकुर्वन्ति प्रातः पशुम् आलभन्ते तस्य वपया प्रचरन्ति ततस् savanÅyenëÂÃkapÃlena तत ÃgneyenëÂÃkapÃlena ततो दध्नैन्द्रेण ततश् चरुणा वैश्वदेवेन तत् प्रातःसवनं संतिष्ठन्ते ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश् चरुणैन्द्रेण तन् माध्यन्दिनं सवनं संतिष्ठन्ते पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश् चरुणाग्निमारुतेन तत् तृतीयं सवनं संतिष्ठन्ते पृषदाज्येन प्रचर्य पत्नीस् संयाजयन्ति प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स एतम् अग्निष्टोमम् अपश्यत् तम् आहरत् तेनेमाः प्रजा असृजत एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतैकादशेन च मासा संव्वत्सरस्य ता द्वादशेन च स्तोत्रेणाग्निष्टोमस्य पर्यगृह्णाद् द्वादशेन च मासा संव्वत्सरस्य तस्मात् प्रजा दशमासो गर्भं भृत्वैकादशम् अनु प्रजायन्ते तस्माद् द्वादशं नाभ्यतिहरन्ति द्वादशेन हि परिगृहीतास् तद् य एवंव् वेद परि जाताः प्रजा गृह्णाति प्र जाता जनयन्ति तासां परिगृहीतानाम् अश्वतर्य् अत्यक्रामत् तस्या अनुहाय रेत आदत्ता तद् वडवायां nyamì यस्माद् वडवा द्विरेतास् तस्माद् अश्वतर्य् अप्रजा आत्तरेता हि तस्माद् v अदक्षिणीयाति हि सा यज्ञम् अरिच्यतातिरिक्तस्य दक्षिणा स्यात् सलोमत्वाय षोडशिनः स्तोत्रेदेयातिरिक्तो वै षोडश्य् अतिरिक्त एवातिरिक्तां ददाति सो ऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतम् असृजत तं गायत्री च्छन्दो ऽन्यसृज्यताग्निर् देवता ब्राह्मणो मनुष्यो वसन्त ऋतुस् तस्मात् त्रिवृत् स्तोमानां मुखं गायत्री च्छन्दसाम् अग्निर् देवतानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनां तस्माद् ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः करोति मुखेन वीर्यं य एवंव् वेद स उरस्त एव बाहुभ्यां पञ्चदशम् असृजत तं त्रिष्टुप् छन्दो ऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस् तस्माद् राजन्यस्य पञ्चदश स्तोमस् त्रिष्टुप् छन्द इन्द्रो देवता ग्रीष्म ऋतुस् तस्माद् उ बाहुवीर्यो बाहुभ्यां हि सृष्टः करोति बाहुभ्यां वीर्यं य एवंव् वेद स मध्यत एव प्रजननात् सप्तदशम् असृजत तं जगती च्छन्दो ऽन्वसृज्यत विश्वे देवा देवता वैश्यो मनुष्यो वर्षा ऋतुस् तस्माद् वैश्यो ऽद्यमानो न क्षीयते प्रजननाद् धि सृष्टस् तस्माद् उ बहुपशुर् वैश्वदेवो हि जागतो वर्षा ह्य् अस्यर्तुस् तस्माद् ब्राह्मणस्य च राजन्यस्य चाद्यो ऽधरो हि सृष्टः स पत्त एव प्रतिष्ठाया एकविंशम् असृजत तम् अनुष्टुप् छन्दो ऽन्वसृज्यत न का चन देवता शूद्रो मनुष्यस् तस्माच् छूद्र उत बहुपशुर् अयज्ञियो विदेवो हि न हि तं का चन देवता 'न्वसृज्यत तस्मात् पादाव् अनेज्यं नाति वर्धते पत्तो हि सृष्टस् तस्माद् एकविंशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस् तस्माद् अनुष्टुभं छन्दांसि नानु व्यूहन्ति पापवसीयसो विधृत्यै विधृतिः पापवसीयसो भवति य एवंव् वेद यो वै स्तोमान् उपदेशनवतो वेदोपदेशनवान् भवति प्राणो वै त्रिवृद् अर्धमासः पञ्चदशः संव्वत्सरः सप्तदश आदित्य एकविंश एते वै स्तोमा उपदेशनवन्त उपदेशनवान् भवति य एवंव् वेद इमे वै लोकास् त्रिणवस् त्रिणवस्य वै ब्राह्मणेनेमे लोकास् त्रिष् पुनर् नवा भवन्ति एषु लोकेषु प्रतितिष्ठति य एवंव् वेद देवता वाव त्रयस्त्रिंशो ऽष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश् च वषट्कारश् च त्रयस्त्रिंशौ स देवेन यज्ञेन यजते य एवंव् वेद यो वा अधिपतिं वेदाधिपतिर् भवति त्रयस्त्रिंशो वै स्तोमानम् अधिपतिः पुरुषः पशुमान् तस्मान् न्यञ्चो ऽन्ये पशवो ऽदन्त्य् ऊर्ध्वः पुरुषो ऽधिपतिर् हि सः अधिपतिः समानानां भवति य एवंव् वेद एष वाव यज्ञो यद् अग्निष्टोमः एकस्मा अन्यो यज्ञः कामायाह्रियते सर्वेभ्यो ऽग्निष्टोमः द्वादश स्तोत्राण्य् अग्निष्टोमो द्वादशमासाः संव्वत्सरः संव्वत्सरं पशवो ऽनु प्रजायन्ते तेन पशव्यः समृद्धः द्वादश स्तोत्राणि द्वादश शस्त्राणि तच् चतुर्विंशतिश् चतुर्विंशतिर् अर्धमासाः संव्वत्सरः संव्वत्सरं पशवो ऽनुप्रजायन्ते तेन पशव्यः समृद्धः अग्नौ स्तोत्रम् अग्नौ शस्त्रं प्रतितिष्ठति तेन ब्रह्मवर्चसस्य किं ज्योतिष्टोमस्य ज्योतिष्टोमत्वम् इत्य् आहुर् विराजं संस्तुतः संपद्यते virì वै च्छन्दसां ज्योतिः ज्योतिः समानानां भवति य एवंव् वेद ज्येष्ठयज्ञो वा एष यद् अग्निष्टोमः प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स एतम् अग्निष्टोमम् अपश्यत् तम् आहरत् ततो ऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवंव् वेद यत् त्व् इत्य् आहुर् गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दो ऽनुष्टुब् इति छन्दसां वा अन्ववलुप्तिं यजमानो ऽन्ववलुप्यते अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा त्रिष्टुब् द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभम् आप्नोति यजमानस्यानवलोपाय यो वा अनुष्टुभं सर्वत्रापिं सवनान्य् अन्वायत्तां वेद सर्वत्रास्यापिर् भवत्य् एषा वा अनुष्टुप् सर्वत्रापिः सवनान्य् अन्वायत्ता तद् य एवं व्वेद सर्वत्रापिर् भवति यद् वै राजानो ऽध्वानं धावयन्ति ये ऽश्वानांव् वीर्यवत्तमास् तान् युञ्जते त्रिवृत् पञ्चदश एकविंश एते वै स्तोमानांव् वीर्यवत्तमास् तान् एव युङ्क्ते स्वर्गस्य लोकस्य समष्ट्यै चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्यै प्रजापतिर् देवेभ्य ऊर्जं व्यभजत् तत उदुम्बरः समभवत् प्राजापत्यो वा उदुम्बरः प्राजापत्य उद्गाता यद् उद्गातौदुम्बरीं प्रथमेन कर्मणान्वारभते स्वयैव तद् देवतयात्मानम् आर्त्विज्याय वृणीते ताम् उच्छ्रयति द्युतानस् त्वा मारुत उच्छ्रयतूद् दिवं स्तभानान्तरिक्षं पृण दृंह पृथिवीम् ताम् अन्वारभत आयोष् ट्वा सदने सादयाम्य् अवतश् छायायां समुद्रस्य हृदय इति यज्ञो वा आयुस् तस्य तत् सदनं क्रियते यज्ञो वा अवति तस्य सा च्छाया क्रियते मध्यतो वा आत्मनो हृदयं तस्मान् मध्ये सदस औदुम्बरी मीयते नमः समुद्राय नमः समुद्रस्य चक्षुष इत्य् आह वाग् वै समुद्रो मनः समुद्रस्य चक्षुस् ताभ्याम् एव तन् नमस् करोति सामा यूनर्वाहासीद् इत्य् आह साम वै यूनर्वा साम्न एव तन् नमस्करोत्य् आर्त्विज्यं करिष्यन् यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति न साम्नो हीयते नैनं सामापहते य एनम् अनुव्याहरति स आर्तिम् आर्छति ऊर्ग् अस्य् ऊर्जोदा ऊर्जं मे देह्य् ऊर्जं मे धेह्य् अन्नं मे देह्य् अन्नं मे धेहि प्रजापतेर् वा एतद् उदरं यत् सद ऊर्ग् उदुम्बरो यद् औदुम्बरी मध्ये सदसो मीयते मध्यत एव तत् प्रजाभ्यो ऽन्नम् ऊर्जं दधाति तस्माद् यत्रैषा यातयामा क्रियते तत् प्रजा अशनायवो भवन्ति साम देवानाम् अन्नं सामन्य् एव तद् देवेभ्यो ऽन्न ऊर्हं दधाति स एव तद् ऊर्जि श्रितः प्रजाभ्य ऊर्जं विभजति उदङ्ङ् आसीन उद्गायत्य् उदीचीं तादृशम् ऊर्जा भाजयति प्रत्यङ्ङ् आसीनः प्रस्तौति प्रतीचीं तादृशम् ऊर्जा भाजयति दक्षिणासीनः प्रतिहरति दक्षिणां तादृशम् ऊर्जा भाजयति präco ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति तस्माद् एषा दिशां वीर्यवत्तमैतां हि भूयिष्ठाः प्रीणन्ति ब्रह्मवादिनो वदन्ति कस्मात् सत्यात् präco ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्तीति विपरिक्रम्योद्गातार इति दिशाम् अभीष्ट्यै दिशाम् अभिप्रीत्या इति ब्रूयात् तस्मात् सर्वासु दिक्ष्व् अन्नंव् विद्यते सर्वा ह्य् अभीष्टाः प्रीताः प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति सो ऽशोचत् तस्य शोचत आदित्यो मूर्ध्नो ऽसृज्यत सो ऽस्य मूर्धानम् उदहन् स द्रोणकलशो ऽभवत् तस्मिन् देवाः शुक्रम् अगृह्णत तां वै स आयुषार्तिम् अत्यजीवत् आयुषार्तिम् अतिजीवति य एवंव् वेद । रं प्रोहेद् वानस्पत्यो ऽसि बार्हस्पत्यो ऽसि प्राजापत्यो ऽसि प्रजापतेर् मूर्धास्य् अत्यायुपात्रम् असीदम् अहं मां präcaæ प्रोहामि तेजसे ब्रह्मवर्चसायेति यद् आह वानस्पत्य इति सत्येनैवैनं तत् प्रोहति यद् आह बार्हस्पत्य इति बृहस्पतिर् वै देवानाम् उद्गाता तम् एव तद् युनक्ति यद् आह प्राजापत्य इति प्राजापत्यो ह्य् एष देवताया यद् द्रोणकलशो यद् आह प्रजापतेर् मूर्धेति प्रजापतेर् ह्य् एष मूर्ध्न उदहन्यत यद् आहात्यायुपात्रम् इत्य् अति ह्य् एतद् अन्यानि पात्राणि यद् द्रोणकलशो देवपात्रं द्रोणकलशः देवपात्री भवति य एवंव् वेद ब्राह्मणं पात्रे न मीमांसेत यं ब्राह्मणम् इव मन्यते प्र देवपात्रम् आप्नोति न मनुष्यपात्राच् छिद्यते वाग् वै देवेभ्यो ऽपक्रामत् सापः प्राविशत् तां देवाः पुनर् अयाचंस् ता अब्रुवन् यत् पुनर् दद्याम किं नस् ततः स्याद् इति यत् कामयध्व इत्य् अब्रुवंस् ता अब्रुवन् यद् एवास्मासु मनुष्या अपूतं प्रवेशयांस् तेनासंसृष्टा असामेति शुद्धा अस्मा आपः पूता भवन्ति य एवंव् वेद सा पुनर्तात्यक्रामत् सा वनस्पतीन् प्राविशत् तान् देवाः पुनर् अयाचंस् तां न पुनर् अददुस् तान् अशपन् स्वेन वः किष्कुणा वज्रेण वृश्चान् इति तस्माद् वनस्पतीन् स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि तांव् वनस्पतयश् चतुर्धा वाचंव् विन्यदधुर् दुन्दुभौ वीणायाम् अक्षे तूणवे तस्माद् एषा वदिष्ठैषा वल्गुतमा वाग् वा वनस्पतीनां देवानां ह्य् एषा वाग् आसीत् अधो-'धो ऽक्षं द्रोणकलशं प्रोहन्ति तस्या वाचो ऽवरुध्या upary-upary अक्षं पवित्रं प्रयच्छन्त्य् उभयत एव वाचं परिगृह्णन्ति यस्य कामयेतासुर्यम् अस्य यज्ञं कुर्यांव् वाचंव् वृञ्जीयेति द्रोणकलशं प्रोहन् बाहुभ्याम् अक्षन् उपस्पृशेद् असुर्यम् अस्य यज्ञं करोति वाचंव् वृङ्क्ते यो ऽस्य प्रियः स्याद् अनुपस्पृशन्न् अक्षं प्रोहेत् प्राणा वै द्रोणकलशः प्राणान् एवास्य कल्पयति यन् न्व् इत्य् आहुर् वाचान्यान् ऋत्विजो वृणते कस्माद् उद्गातारो वृता आर्त्विज्यं कुर्वन्तीति यद् द्रोणकलशम् उपसीदन्ति तेनोद्गातारो वृताः प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो द्रोणकलश एवैनाम् आर्त्विज्याय वृणीते präca उपसीदन्ति präco यज्ञस्याग्रे करवामेति अनभिजिता वा एषोद्गातॄणां दिग् यत् प्राची यद् द्रोणकलशं präcaæ प्रोहन्ति दिशो ऽभिजित्यै यन् न्व् इत्य् आहुर् अन्तराश्वः प्रासेवौ युज्यते ऽन्तरा शम्य अनड्वान् क उद्गातॄणां योग इति यद् द्रोणकलशम् उपसीदन्ति स एषां योगस् तस्माद् युक्तैर् एवोपसद्यं न ह्य् अयुक्तो वहति ग्राव्णः संसाद्य द्रोणकलशम् अध्यूहन्ति विड् वै ग्रावाणो ऽन्नं सोमो rëÂraæ द्रोणकलशो यद् ग्रावसु द्रोणकलशम् अध्यूहन्ति विश्य् एव तद् rëÂram अध्यूहन्ति यं द्विष्याद् विमुखान् ग्राव्णः कृत्वेदम् अहम् अमुम् अमुष्यायणम् अमुष्याः पुत्रम् अमुष्या विशो ऽमुष्माद् अन्नाद्यान् निरूहामीति निरूहेद् विश एवैनम् अन्नाद्यान् निरूहति यो ऽस्य प्रियः स्यात् संमुखान् ग्राव्णः कृत्वेदम् अहम् अमुष्यायणम् अमुष्याः पुत्रम् अमुष्यां विश्य् अमुषिन्न् अन्नाद्ये ऽध्यूहामीत्य् अध्यूहेद् विश्य् एवैनम् अन्नाद्ये ऽध्यूहति अथो तद् उभयम् अनादृत्येदम् अहं मां तेजसि ब्रह्मवर्चस्से ऽध्यूहामीत्य् अध्यूहेत् तेजस्य् एव ब्रह्मवर्चस आत्मानम् अध्यूहति यः कामयेत विशा rëÂraæ हन्याम् इति व्यूह्य ग्राव्णो ऽधो द्रोणकलशं सादयित्वोपांशुसवनम् उपरिष्टाद् अभिनिदध्याद् इदम् अहम् अमुया विशा 'दो rëÂraæ हन्मीति विशैव तद् rëÂraæ हन्ति यो वै दैवानि पवित्राणि वेद पूतो यज्ञियो भवति च्छन्दांसि वै दैवानि पवित्राणि तैर् द्रोणकलशं पावयन्ति वसवस् त्वा गायत्रेण च्छन्दसा पुनन्तु रुद्रास् त्वा त्रैष्टुभेन च्छन्दसा पुनन्त्व् आदित्यास् त्वा जागतेन च्छन्दसा पुनन्त्व् एतानि वै दैवानि पवित्राणि पूतो यज्ञियो भवति य एवंव् वेद स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत् तं देवा न व्यजानंस् ते ऽत्रिम् उपाधावंस् तस्यात्रिर् भासेन तमो ऽपाहन् यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवद् यद् द्वितीयं सा रजता यत् तृतीयं सा लोहिनी यया वर्णम् अभ्यतृणत् सा शुक्लासीत् तस्माच् छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय यं द्विष्यात् तस्यैतेषां वर्णानाम् अपि पवित्रे कुर्यात् पाप्मनैवैनं तमसा विध्यति कृष्णम् इव हि तमो यो ऽस्य प्रियः स्याद् आसक्तिशुक्लं कुर्याज् ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधाति तस्माद् आत्रेयं चन्द्रेणेच्छन्त्य् अत्रिर् हि तस्य ज्योतिः अभ्यतृणत् पवित्रंव् विगृह्णन्ति हस्तकार्यम् एव तद् यज्ञस्य क्रियत एतद् वा उद्गातॄणां हस्तकार्यं यत् पवित्रस्य विग्रहणम् न हस्तवेष्यान् निर् ऋच्छति य एवंव् वेद यो ऽपि न विगृह्णाति प्राणाद् एनम् अन्तर्यन्ति तं ब्रूयाद् वेपमानः प्रमेष्यस इति वेपमान एव प्रमीयते प्र शुक्रैतु देवी मनीषास्मद् रथः सुतष्टो न वाजीत्य् उद्गाता धाराम् अनुमन्त्रयते आयुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच् छृण्वन्त्व् आपो ऽधः क्षरन्तीः सोमेहोद्गायेत्य् आह मह्यं तेजसे ब्रह्मवर्चसायेति एष वै सोमस्योद्गीथो यत् पवते सोमोद्गीथम् एव साम गायति आच्छिन्नं पावयन्ति यज्ञं चैव प्राणांश् च संतन्वन्ति संततं पावयन्ति यज्ञस्य संतत्यै बृहस्पतिर् वै देवानाम् उदगायत् तं रक्षांस्य् अजिघांसन् स य एषां लोकानाम् अधिपतयस् तान् भागधेयेनोपाधावत् सूर्यो मा दिवाभ्यो nëÂrÃbhya÷ पातु वायुर् अन्तरिक्षाभ्यो ऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति एते वा एषां लोकानाम् अधिपतयस् तान् भागधेयेनोपासरत् करोति वाचा वीर्यं न सदस्याम् आर्तिम् आर्च्छति य एवंव् वेद वाग् वै देवेभ्यो ऽपाक्रामत् तां देवा अन्वमन्त्रयन्त सा 'ब्रवीद् अभागास्मि भागधेयं मे ऽस्त्व् इति कस् ते भागधेयं कुर्याद् इत्य् उद्गातार इत्य् अब्रवीद् उद्गातारो वै वाचे भागधेयं कुर्वन्ति तस्यै जुहुयाद् बेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस् पतये देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः सरस्वत्यै स्वाहेति वाः वै सरस्वती ताम् एव तद् भागधेयेनारभते यं द्विष्यात् तस्यैताम् आहुतिं जुहुयाद् वाचं मनसा ध्यायेद् वाचम् एवास्य वृङ्क्ते बहिष्पवमानं सर्पन्ति स्वर्गम् एव तल् लोकं सर्पन्ति प्रक्वाणा इव सर्पन्ति प्रतिकूलम् इव हीतः स्वर्गो लोकः त्सरन्त इव सर्पन्ति मृगधर्मो वै यज्ञो यज्ञस्य शान्त्या अप्रत्रासाय वाचं यच्छन्ति यज्ञम् एव तद् यच्छन्ति यद् व्यववदेयुर् यज्ञं निर्ब्रूयुस् तस्मान् न व्यववद्यम् पञ्चर्त्विजः संरब्धाः सर्पन्ति पा-न्क्तो यज्ञो यावान् यज्ञस् तम् एव संतन्वन्ति यदि प्रस्तोतावच्छिद्यते यज्ञस्य शिरश् छिद्यते ब्रह्मणे वरं दत्त्वा स एव पुनर् वर्तव्यश् छिन्नम् एव तत् प्रतिदधाति यद्य् उद्गातावच्छिद्यते यज्ञेन यजमानो व्यृध्यते ऽदक्षिणः स यज्ञक्रतुः संस्थाप्यो ऽथान्य आहृत्यस् तस्मिन् देयं यावद् दास्यन् स्यात् यदि प्रतिहर्ता 'वच्छिद्यते पशुभिर् यजमानो व्यृध्यते पशवो वै प्रतिहर्ता सर्ववेदसं देयं यदि सर्ववेदसं न ददाति सर्वज्यानिं जीयते अध्वर्युः प्रस्तरं हरति यजमानो वै प्रस्तरो यजमानम् एव तत् स्वर्गंल् लोकं हरति यज्ञो वै देवेभ्यो ऽश्वो भूत्वापाक्रामत् तं देवाः प्रस्तरेणासमयंस् तस्माद् अश्वः प्रस्तरेण संमृज्यमान उपावरभते यद् अध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्या अप्रत्रासाय प्रजापतिः पशुन् असृजत ते ऽस्मात् सृष्टा अशनायन्तो ऽपाक्रामंस् तेभ्यः प्रस्तरम् अन्नं प्रायच्छत् एनम् उपावर्तन्त तस्माद् अध्वर्युणा प्रस्तर ईषद् इव विधूयो विधूतिम् इव हि तृणं पशव उपावर्तन्ते उपैनं पशव आवर्तन्ते य एवंव् वेद प्रस्तरम् आसद्योद्गायेद् धविषो ऽस्कन्दाय यजमानं तु स्वर्गाल् लोका अवगृह्णाति अष्ठीवतोपस्पृशतोद्गेयं तेनास्य हविर् अस्कन्नं भवति न यजमानं स्वर्गाल् लोकाद् अवगृह्णाति चात्वालम् अवेक्ष्य बहिष्पवमानं स्तुवन्त्य् अत्र वा असाव् आदित्य आसीत् त देवा बहिष्पवमानेन स्वर्गंल् लोकम् अहरन् यच् चात्वालम् अवेक्ष्य बहिष्पवमानं स्तुवन्ति यजमानम् एव तत् स्वर्गंल् लोकं हरन्ति स तु वै यज्ञेन यजेतेत्य् आहुर् यस्य विराजं यज्ञमुखे दध्युर् इति नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा virì विराजम् एवास्य यज्ञमुखे दधाति नवभिः स्तुवन्ति प्राणाः प्राणैर् एवैनं समर्द्धयन्ति हिङ्कारो दशमस् तस्मान् नाभिर् अनवतृण्णा दशमी प्राणानाम् नवभिः स्तुवन्ति नवाध्वर्युः प्रातःसवने ग्रहान् गृह्णाति तान् एव तत् पावयन्ति तेषां प्राणान् उत्सृजन्ति प्रजापतिर् वै हिङ्कारस् त्रयो बहिष्पवमान्यो यद् धिङ्कृत्य प्रस्तौति मिथुनम् एवास्या यज्ञमुखे दधाति प्रजननाय एष वै स्तोमस्य योगो यद् धिङ्कारो यद् धिङ्कृत्य प्रस्तौति युक्तेनैव स्तोमेन प्रस्तौति एष वै साम्नां रसो यद् धिङ्कारो यद् धिङ्कृत्य प्रस्तौति रसेनैवैता अभ्युद्य प्रस्तौति आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् बहिष्पवमानम् एकारूपाभिः स्तुवन्ति तस्माद् एकरूपा आरण्याः पशवः पराचीभिः स्तुवन्ति तस्मात् paräca÷ प्रजायन्ते paräco वितिष्ठन्ते अपरिश्रिते स्तुवन्ति तस्माद् अपरिगृहीता आरण्याः पशवः बहिः स्तुवन्त्य् अन्तर् अनुशंसन्ति तस्माद् ग्रामम् आहृतैर् भुञ्जते ग्रामेभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् आज्यैर् नानारूपैः स्तुवन्ति तस्मान् नानारूपा ग्राम्याः पशवः पुनरभ्यावर्तं स्तुवन्ति तस्मात् प्रेत्वर्यः प्रेत्य पुनर् आयन्ति परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः पशवः अमुष्मै वा एतल् लोकाय स्तुवन्ति यद् बहिष्पवमानं सकृद् धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद् धीतो ऽसौ पराङ् लोकः अस्मै वा एतल् लोकाय स्तुवन्ति यद् आज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्माद् अयंल् लोकः पुनः-पुनः प्रजायते paräco वा एतेषां प्राणा बह्वन्तीत्य् आहुर् ये पराचीभिर् बहिष्पवमानीभिः स्तुवत इत्य् आवतीम् उत्तमां गायेत् प्राणानां धृत्यै च्यवन्ते वा एते ऽस्माल् लोकाद् इत्य् आहुर् ये पराचीभिर् बहिष्पवमानीभिः स्तुवत इति रथन्तरवर्णम् उत्तमां गायेद् इयं वै रथन्तरम् अस्याम् एव प्रतितिष्ठति उपास्मै गायत नर इति ग्रामकामायप्रतिपदं कुर्यात् नरो वै देवानां ग्रामो ग्रामम् एवास्मा उपाकः उप वा अन्नम्-अन्नम् एवास्मा उपाकः उपोषु जातम् अप्तुरम् इति प्रजाकामाय प्रतिपदं कुर्यात् उप वै प्रजा तां जातम् इत्य् एवाजीजनत् स नः पस्वस्य शं गव इति प्रतिपदं कुर्यात् यां समां महादेवः पशून् हन्यात् स नः पवस्व शं गव इति चतुष्पदे भेषजं करोति शं जनायेति द्विपदे शम् अर्वत इत्य् एकशफाय विषेण वै तां समाम् ओषधयो ऽक्ता भवन्ति यां समां महादेवः पशून् हन्ति यच् छं राजन्न् ओषधीभ्य इत्य् आहौषधीर् एवास्मै स्वदयत्य् उभय्यो ऽस्मै स्वदिताः पच्यन्ते ऽकृष्टपच्याश् च कृष्टपच्याश् च पवस्व वाचो अग्रिय इति प्रतिपदं कुर्याद् यं कामयेत समानानां शीरेष्ठः स्याद् इति पवस्व वाचो अग्रिय इत्य् अग्रम् एवैनं परिणयति श्रीर् वै वाचो ऽग्रं श्रियम् एवास्मिन् दधाति एते असृग्रम् इन्दव इति बहुभ्यः प्रतिपदं कुर्यात् एत इति सर्वान् एवैनान् ऋद्ध्यै भूत्या अभिवदति एत इति वै प्रजापतिर् देवान् असृजतासृग्रम् इति मनुष्यान् इन्दव इति पितॄंस् तिरः पवित्र इति ग्रहान् आशव इति स्तोत्रंव् विश्वानीति शस्त्रम् अभि सौभगेत्य् अन्याः प्रजाः यद् एत इति तस्माद् यावन्त एवाग्रे देवास् तावन्त इदानीम् सर्वान् वृद्धिम् आर्ध्नुवं स्थितेव ह्य् एषा व्याहृतिः यद् असृग्रम् इति तस्मान् मनुष्याः श्वः-श्वः सृज्यन्ते यद् इन्दव इतीन्दव इव हि पितरः मन इव यान्ताः प्रजाः सृष्टा ऋद्धिम् आर्ध्नुवंस् ताम् ऋध्नुवन्ति येषाम् एवंव् विद्वान् एतां प्रतिपदं करोति छन्दांसि वै सोमम् आहरंस् तं गन्धर्वो विश्वावसुः पर्यमुष्णात्. तेनापः प्राविशत् तं देवता अन्वैच्छंस् तं विष्णुर् अप्सु पर्यपश्यत् स व्यकाङ्क्षद् अयं nÆ3 nÃ3 इति तं पदा प्रास्फुरत् तस्मात् पृथग् इन्दवो ऽसृज्यन्त स देवताभ्यो ऽभितस् तिष्ठन्तीभ्य एते असृग्रम् इन्दव इति प्राब्रवीद् बहिष्पवमानेन वै यज्ञः सृज्यते यद् एते असृग्रम् इन्दव इति प्रस्तौति यज्ञम् एव तत् सृष्टं देवताभ्यः प्राह व्यृद्धं वा एतद् अपशव्यं यत् प्रातःसवनम् अनिडं हि यद् इडाम् अस्मभ्यं संयतम् इत्य् आह प्रातःसवनम् एव तद् इडावत् पशुमत् करोति दविद्यूतत्या रुचेति व्राताय प्रतिपदं कुर्यात् दविद्यूतत्या रेचेति वै गायत्र्या रूपं परिष्टोभन्त्येति त्रिष्टुभः कृपेत्य् अनुष्टुभः सोमाः शुक्रा गवाशिर इति जगत्याः सर्वेषां वा एषा च्छन्दसां रूपं च्छन्दांसीव खलु वै व्रतोपदेषा प्रतिपद् भवति स्वेनैवैनांस् तद् रूपेण समर्धयति वृद्धा वा एत इन्द्रियेण वीर्येण यद् व्रात इन्द्रियं वीर्यं छन्दांसीन्द्रियेणैवैनान् वीर्येण समर्धयति अग्न आयूंषि पवस इति प्रतिपदं कुर्याद् येषां दीक्षितानां प्रमीयते अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्य् एषाग्निपावमानी प्रतिपद् भवत्य् अग्निर् एवैनान् निष्टपति पवमानः पुनाति यद् आयूंषीत्य् आह य एव जीवन्ति तेष्व् आयुर् दधाति आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात् अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योग् आमयति प्राणापानौ मित्रावरुणौ प्राणापानाव् एवास्मिन् दधाति अपघ्नन् पवते मृधो ऽप सोमो अराव्ण इत्य् अनृतम् अभिशस्यमानाय प्रतिपदं कुर्यात् अरावाणो वा एते ये ऽनृतम् अभिशंसन्ति तान् एवास्माद् अपहन्ति गच्छन्न् इन्द्रस्य निष्कृतम् इति पूतम् एवैनं यज्ञियम् इन्द्रस्य निष्कृतं गमयति वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद् वृषा वै राजन्यो वृषाणम् एवैनं करोति मरुत्वते च मत्सर इति मरुतो वै देवानां विशो विशम् एवास्मा अनु नियुनक्त्य् अनपक्रामुकास्माद् विड् भवति विश्वा दधान ओजसेत्य् ओजसैवास्मै वीर्येण विशं पुरस्तात् परिगृह्णात्य् अनपक्रामुकास्माद् विड् भवति पवस्वेन्दो वृषासुत इति प्रतिपदं कुर्याद् यः कामयेत जने म ऋध्येतेति कृधी नो यशसो जन इति जनतायाम् एवास्मा ऋध्यते युवं हि स्थः स्वः पती इति द्वाभ्यां प्रतिपदं कुर्यात् समावद्भाजाव् एवैनौ यज्ञस्य करोत्य् उभौ यज्ञयशसेनार्पयति प्रास्य धारा अक्षरन्न् इति वृष्टिकामाय प्रतिपदं कुर्यात् प्रास्य धारा अक्षरन्न् इति दिवो वृष्टिं च्यावयति वृष्णः सुतस्यौजस इत्य् अन्तरिक्षात् देवां अनु प्रभूषत इत्य् अस्मिन् लोके प्रतिष्ठापयति ओजसा वा एतद् वीर्येण प्रदीयते यद् अप्रत्तं भवति यद् वृष्णः सुतस्यौजस इत्य् आहौजसैवास्मै वीर्येण दिवो वृष्टिं प्रयच्छति तया पवस्व धारया यया गाव इहागमञ् जन्यास उप् नो गृहम् इति प्रतिपदं कुर्याद् यः कामयेतोप मा जन्या गावो नमेयुर् विन्देत मे जन्या गा rëÂram इति यद् एषा प्रतिपद् भवत्य् उपैनं जन्या गावो नमन्ति विन्दते ऽस्य जन्या गा rëÂram इमे वै लोका गायत्रं त्र्यावृद् गेयं त्रयो हीमे लोका यत् त्र्यावृद् गायत्य् एभिर् एवैनं लोकैः संमिमीते द्विर् अवनर्देद् धिङ् कुर्यात् तृतीयम् यत् त्रिर् अवनर्दत्य् अति तद् गायत्रं रेचयति यो वै गायत्रेणाप्रतिहृतेनोद्गायत्य् अप्रतिष्ठानो भवति हिङ्कारो वै गायत्रस्य प्रतिहारः स मनसा ध्येयः प्रतिहृतेन गायत्रेणोद्गायति प्रतितिष्ठति यो वा एभ्यो लोकेभ्यो गायत्रं गायति नैभ्यो लोकेभ्य आवृश्च्यत इम एनं लोका ऊर्ज्जाभिसंवसते मन्द्रम् इवाग्र आददीताथ तारतरम् अथ तारतमं तद् एभ्यो लोकेभ्यो ऽगासीत् अनिरुक्तं गेयम् एतद् वै गायत्रस्य क्रूरं यन् निरुक्तं यद् अनिरुक्तं गायति क्रूरम् एवास्य परिवृणक्ति प्राणो गायत्रं न व्यवान्यात् प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति यदि न व्यवानिति सर्वम् आयुर् एति यदि व्यवान्यान् मध्य ऋचो व्यवान्यात् प्राणो वै गायत्रं प्राणः स्वरः प्राणम् एव तन् मध्यत आत्मन् दधाति स सर्वम् आयुर् एति इडां पशुकामाय निधनं कुर्यात् स्वः स्वर्गकामाय यशो ब्रह्मवर्चसकामायायुर् आमयाविने हंसीत्य् अभिचरते एते वै गायत्रस्य दोहाः ब्रह्मवर्चससी पशुमान् भवति य एवंव् वेद प्रजापतिर् देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत् ते ऽन्यो ऽन्यस्मा अग्राय नातिष्ठन्त तान् अब्रवीद् आजिम् अस्मिन्न् इतेति त आजिम् आयन् यद् आजिम् आयंस् तद् आज्यानाम् आज्यत्वम् स इन्द्रो ऽवेद् अग्निर् वा इदम् अग्र उज्ज्येष्यतीति सो ऽब्रवीद् यतरो नाव् इदम् अग्र उज्जयत् तन् नौ सहेति सो ऽग्निर् अग्र उदजयद् अथ मित्रावरुणाव् अथेन्द्रो ऽथैषैका होत्रानुज्जितासीत् स इन्द्रो ऽग्निम् अब्रवीद् यत् सहावोचावही यन् नौ तद् इति सैषैन्द्राग्न्य् अध्यर्धम् अग्ने स्तोत्रम् अध्यर्धम् इन्द्रस्य चत्वारि सन्ति षड् देवत्यानि षड्धा विहितो यज्ञो यावान् यज्ञस् तम् एवारभते सर्वाणि स्वाराण्य् आज्यानि तज् जामि नानादेवत्यैः स्तुवन्त्य् अजामितायै ग्राम्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद् आज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मात् paräca÷ प्राज्यन्ते प्रत्यञ्चः प्रजायन्ते तस्माद् उ प्रेत्य पुनर् आयन्ति एतावता वाव माध्यन्दिनं सवनं पुपुवे त्रिभिश् च च्छन्दोभिः पञ्चभिश् च सामभिः यन् माध्यन्दिनेन पवमानेन स्तुवन्ति माध्यन्दिनम् एव तत् सवनं पावयन्ति एतावन्ति वाव सर्वाणि सामानि यावन्ति माध्यन्दिने पवमाने गायत्रं निधनवद् अनिधनम् ऐडम् यन् माध्यन्दिनेन पवमानेन स्तुवन्ति सर्वैर् एव तत् सामभिः स्तुवन्ति आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रं यद् गायत्र्यां गायत्रेण स्तुवन्ति मुखत एव तत् प्राणान् दधति प्राणापाना वा एतानि च्छन्दांसि प्राणो गायत्री व्यानो बृहत्य् अपानस् त्रिष्टुब् यद् एतैश् छन्दोभिः स्तुवन्ति प्राणापानानाम् अविच्छेदाय इमे वै लोका एतानि च्छन्दांस्य् अयम् एव गायत्र्य् अयं मध्यमो बृहत्य् असाव् उत्तमस् त्रिष्टुब् यद् एतश् छन्दोभिः संहितैः स्तुवन्त्य् एषां लोकानाम् अविच्छेदाय यद् अन्यच् छन्दो ऽन्तरा व्यवेयाद् इमांल् लोकान् विच्छिन्द्यात् गायत्रेण स्तुत्वा निधनवता स्तुवन्तीयं वै गायत्र्य् अस्याम् एव तद् आयतनं क्रियते यद् अनिधनेनाग्रे स्तुयुर् अनायतनो यजमानः स्यात् निधनवता स्तुवन्ति वीर्यं वै गायत्री वीर्यं निधनं वीर्येणैव तद् वीर्यं समर्धयति ऐडेन बृहतीम् आरभन्ते पशवो वा इडा पशवो बृहती पशुष्व् एव तत् पशून् दधाति बृहत्यां भूयिष्ठानि सामानि भवन्ति तत्रापि त्रिणिधनम् अबलिष्ठ इव वा अयं मध्यमि लोकस् तस्यैव तद् आयतनं क्रियते त्रिणिधनं भवति त्रीणि सवनानां छिद्राणि तानि तेनापिधीयन्ते त्रिणिधनं भवति त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति त्रिणिधनं भवत्य् एतेन वै माध्यन्दिनं सवनं प्रतिष्ठितं यत् त्रिणिधनं यत् त्रिणिधनं न स्याद् अप्रतिष्ठितं माध्यन्दिनं सवनं स्यात् द्व्यक्षराणि निधनानि भवन्ति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्थापयति अनिधनम् अन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय यन् निधनवत् स्याद् यजमानं स्वर्गाल् लोकान् निर्हन्यात् स्वारं भवति स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते स्वरेणैव तद् देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रयच्छति गायत्रं पुरस्ताद् भवति स्वारम् अन्ततः प्राणो वै गायत्रं प्राणः स्वरः प्राणान् एवतद् उभयतो दधाति तस्माद् उभयतः प्राणाः पशवः यद् गायत्रं पुरस्ताद् भवति स्वारम् अन्ततः प्राणैर् एव प्रैत्य् अपाने प्रतितिष्ठति एतद् वै यज्ञस्य स्वर्ग्यं यन् माध्यन्दिनं सवनं माध्यन्दिनस्य पवमानः पवमानस्य बृहती यद् बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल् लोकस्यायतने दीयन्ते देवा वै च्छन्दांस्य् अब्रुवन् युष्माभिः स्वर्ग्यंल् लोकम् अयामेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवंस् त्रिष्टुभं प्रायुञ्जत तया न व्याप्नुवञ् जगतीं प्रायुञ्जत तया न व्याप्नुवन्न् अनुष्टुभं प्रायुञ्जत तयाल्पकादि न व्याप्नुवंस् त आसां दिशां रसान् प्रबृह्य चत्वार्य् अक्षराण्य् उपादधुः सा बृहत्य् अभवत् तयेमांल् लोकान् व्याप्नुवन् बृहती मर्या ययेमांल् लोकान् व्यापामेति तद् बृहत्या बृहत्त्वम् पशून् वा अस्यान्तान् उपादधुः पशवो वै बृहती यद् बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तद् आयतने दीयन्ते यन् न्व् इत्य् आहुर् अन्यानि च्छन्दांसि वर्षीयांसि कस्माद् बृहत्य् उच्यत एषा हीमांल् लोकान् व्याप्नोन् नान्यच् छन्दः किं चन यानि सप्त चतुरुत्तराणि च्छन्दांसि तानि बृहतीम् अभिसंपद्यन्ते तस्माद् बृहत्य् उच्यते यन् न्व् इत्य् आहुर् गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं कस्माद् बृहत्या मध्यन्दिने स्तुवन्तीति बहिष्पवमानेन वै देवा आदित्यं स्वर्गंल् लोकम् अहरन् स नाध्रियत तं बृहत्या मध्यन्दिने ऽस्तभ्नुवंस् तस्माद् बृहत्या मध्यन्दिनं स्तुवन्त्य् आदित्यं ह्य् एषा मध्यन्दिने दाधार यैर् उ कैश् च च्छन्दोभिर् मध्यन्दिने स्तुवन्ति तानि त्रिष्टुभम् अभि संपद्यन्ते तस्मात् त्रिष्टुभो नयन्ति माध्यन्दिनात् सवनात् प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स शोचन्न् अमहीयमानो ऽतिष्ठत् स एतद् आमहीयवम् अपश्यत् तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त यद् अमहीयन्त तस्माद् आमहीयवम् ता अस्मात् सृष्टा अपाक्रामंस् तासां दिवि सद् भूम्य् आदद इति प्राणान् आदत्त ता एनं प्राणेष्व् आत्तेषु पुनर् उपावर्तन्त ताभ्य उग्रं शर्म महि श्रव इति पुनः प्राणान् प्रायच्छत् ता अस्माद् उद् एवायोधंस् तासां स्तौष इति मन्यून् अवाशृणात् ततो वै तस्मै ताः श्रैष्ठ्यायातिष्ठन्त तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवंव् वेद प्रजानां च वा एषा सृष्टिः पापवसीयश् च विधृतिर् यद् आमहीयवम् विधृतिः पापवसीयसो भवति य एवंव् वेद देवा वै यशस्कामाः सत्त्रम् आसताग्निर् इन्द्रो वायुर् मखस् ते ऽब्रुव्स्न् यन् नो यश ऋच्छात् तन् नः सहासद् इति तेषा मखं यश आर्च्छत् तद् आदायापाक्रामत् तद् अस्य प्रासहादित्सन्त तं पर्ययतन्त स्वधनुः प्रतिष्ठाभ्यातिष्ठत् तस्य धनुरार्त्निर् ऊर्ध्वा पतित्वा शिरो ऽच्छिनत् स प्रवर्ग्यो ऽभवद् यज्ञो वै मखो यत् प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच् छिरः प्रतिदधति तद् देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहत तद् वै स पशुवीर्यं प्राबृहत पशवो वै रौरवम् पशुमान् भवति य एवंव् वेद अग्निर् वै रूरस् तस्यैतद् रौरवम् असुरा वै देवान् पर्ययतन्त तत एताव् अग्नी रूरौ विष्वञ्चौ स्तोभाव् अपश्यत् ताभ्याम् एनान् प्रत्यौषत् ते प्रत्युष्यमाणा अरवन्त यद् अरवन्त तस्माद् रौरवम् अथेन्द्रो यौधाजयं प्राबृहत तद् वै स वज्रं प्राबृहत वज्रो वै यौधाजयम् वज्रं भ्रातृव्याय प्रहरति य एवंव् वेद इन्द्रो वै युधाजित् तस्यैतद् यौधाजयम् युधा मर्या अजैष्मेति तस्माद् यौधाजयम् अथ वायुर् औशनं प्राबृहत तद् वै स प्राण्वीर्यं प्राबृहत प्राणा वा औशनम् सर्वम् आयुर् एति य एवंव् वेद वायुर् वा उशनंस् तस्यैतद् औशनम् उशना वै काव्यो ऽसुराणां पुरोहित आसीत् तं देवाः कामदुघाभिर् अपामन्त्रयन्त तस्मा एतान्य् औशनानि प्रायच्छन् कामदुघा वा औशनानि कामदुघा एनम् उपतिष्ठन्ते य एवंव् वेद प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स तूष्णीं मनसाध्यायत् तस्य यन् मनस्य् आसीत् तद् बृहत् समभवत् स आदधीत गर्भो वै मे ऽयम् अन्तर्हितस् तंव् वाचा प्रजनया इति स वाचं व्यसृजत सा वाग् रथन्तरम् अन्वपद्यत रथम् अर्याः क्षेप्लातारीद् इति तद् रथन्तरस्य रथन्तरत्वम् ततो बृहद् अनु प्राजायत बृहन् मर्या इदं स ज्योग् अन्तरभूद् इति तद् बृहतो बृहत्त्वम् यथा वै पुत्रो ज्येष्ठ एवं बृहत् प्रजापतेः ज्येष्ठब्राह्मणं वा एतत् प्र ज्यैष्ठ्यम् आप्नोति य एवंव् वेद यन् न्व् इत्य् आहुर् बृहत् पूर्वं प्रजापतौ समभवत् कस्माद् रथन्तरं पूर्वं योगम् आनश इति बृहद् एव पूर्वं समभवद् रथन्तरं तु पूर्वं सृष्ट्यासृजत तस्मात् पूर्वं योगम् आनशे तयोः समानं निधनम् आसीत् तस्मिन् नातिष्ठेतां त आजिम् ऐतां तयोर् हस् इति बृहत् प्राणम् उदजयद् अस् इति रथन्तरम् अपानम् अभिसमवेष्टत प्राणापानौ वै बृहद्रथन्तरे ज्योग् आमयाविन उभे कुर्याद् अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योग् आमयति प्राणापानाव् एवास्मिन् दधाति यन् न्व् इत्य् आहुर् उभे बृहद्रथन्तरे बहिर्णिधने कस्माद् बृहद् बहिर्णिधनानि भजते ऽन्तर्णिधनानि रथन्तरम् इति प्राणो बृहत् तस्माद् बहिर्णिधनानि भजते बहिर् हि प्राणो ऽपानो रथन्तरं तस्माद् अन्तर्णिधनानि भजते ऽन्तर् ह्य् अपानः महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्प्ये यद् वै महावृक्षौ समृच्छेते बहु तत्र विभग्नं प्रभग्नं शेते ऐरं वै बृहद् ऐडं रथन्तरं मनो वै बृहद् वाग् रथन्तरं साम् अ वै बृहद् ऋग् रथन्तरं प्राणो वै बृहद् अपानो रथन्तरम् असौ वै लोको बृहद् अयं रथन्तरम् एतानि मनसान्वीक्ष्योद्गायेत् कॢप्ताभ्याम् एवाभ्याम् उद्गायति पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया (?) ऋचः प्रस्तौत्य् अष्टाशफांस् तत् पशून् अवरुन्धे द्व्यक्षरेणोत्तरयोर् ऋचोः प्रस्तौति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्ठापयति पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस् तत् पशून् अवरुन्धे चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस् तत् पशून् अवरुन्धे न वै बृहन् न रथन्तरम् एकं छन्दो ऽयच्छत् ततः ककुभाव् उत्तरे उपादधुस् तस्माद् बृहती प्रथमा ककुभाव् उत्तरे तस्माद् बृहद्रथन्तरे एकर्चेन कुर्वन्ति न हि ते एकं छन्दो ऽयच्छत् नव बृहतो रोहान् रोहति नव प्राणाः प्राणान् एवावरुन्धे त्रीन् प्रथमायां रोहति भूतं भवद् भविष्यत् तान् एवावरुन्धे त्रीन् मध्यमायां रोहत्य् आत्मानं प्रजां पश्+ऊंस् तान् एवावरुन्धे त्रीन् उत्तमायां रोहति त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति सर्वान् कामान् अवरुन्धे य एवंव् विद्वान् बृहतो रोहान् रोहति वज्रेण वा एतत् प्रस्तोतोद्गातारम् अभिप्रवर्तयति यद् रथन्तरं प्रस्तौति समुद्रम् अन्तर्धायोद्गायेद् वाग् इत्य् आदेयंव् वाग् वै समुद्रः समुद्रम् एवान्तर्दधात्य् अहिंसायै बलवद् गेयं वज्रम् एवं प्रवृत्तं प्रत्युद्गृह्णाति बल्वला कुर्वता गेयम् अभिलोभयतेव वज्रम् एवाभिलोभयति क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्ट्यै देवरथो वै रथन्तरम् अक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयम् अरेणारेण हि रथः प्रतितिष्ठति यो वै देवरथम् अनन्वालभ्यातिष्ठत्य् अवास्मात् पद्यत इयं वै देवरथ इमाम् आलभ्योद्गायेन् नास्माद् अवपद्यते ईश्वरं वै रथन्तरम् उद्गातुश् चक्षुः प्रमथितोः प्रस्तुयमाने संमीलेत् स्वर्दृशं प्रतिवीक्षेत नैनं चक्षुर् जहाति प्रजननं वै रथन्तरं यत् तस्थुष इत्य् आहास्थायुकोद्गातुर् वाग् भवत्य् अपि प्रजननं हन्त्य् अस्थुष इति वक्तव्यं सुस्थुष इति वा स्थायुकोद्गातुर् वाग् भवति न प्रजननम् अपि हन्ति पृष्ठानि वा असृज्यन्त तैर् देवाः स्वर्गंल् लोकम् आयंस् तेषां रथन्तरं महिम्ना नाशक्नोद् उत्पतत् तस्य वशिष्ठो महिम्नो विनिधाय तेन स्तुत्वा स्वर्गंल् लोकम् ऐत् तान् संभृत्योद्गायेत् यस् ते गोषु महिमा यस् ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस् ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन् न एधि अपो वा ऋत्व्यम् आर्च्छत् तासांव् वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन् मित्रावरुणौ पर्यपश्यतां ताव् अब्रूतांव् वामं मर्या इदं देवेष्व् आजानीति तस्माद् वामदेव्यम् तत् परिगृह्णन्ताव् अब्रूताम् इदम् अविदावेदं नौ माभ्यर्तिढ्वम् इति तत् प्रजापतिर् अब्रवीन् मद् वा एतद् ध्य् अजनि मम वा एतद् इति तद् अग्निर् अब्रवीन् मां (?) वा एतद् अन्नम् अजनि मम वा एतद् इति तद् इन्द्रो ऽब्रवीच् छ्रेष्ठस्था वा एतद् अहं वः श्रेष्ठो ऽस्मि मम वा एतद् इति तद् विश्वे देवा अब्रुवन्न् अस्मद्देवत्यं वा एतद् यद् अद्भ्यो ऽधि समभूद् अस्माकं वा एतद् इति तत् प्रजापतिर् अब्रवीत् सर्वेषां न इदम् अस्तु सर्व इदम् उपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम् यत् कवतीषु तेन प्राजापत्यं को हि प्रजापतिर् यद् अनिरुक्तासु तेन प्राजापत्यम् अनिरुक्तो हि प्रजापतिः यद् गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्य् अग्निः यत् पृष्ठेषु न्यददधुस् तेनैन्द्रं सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि यन् मैत्रावरुणो ऽनुशंसति तेन मैत्रावरुणम् यद् बहुदेवत्यम् उत्तमं पदं तेन वैश्वदेवं सर्वेष्व् एव रूपेषु प्रतितिष्ठति प्रजापतिर् वा एतां गायत्रीं योनिम् अपश्यत् स आदीधीतास्माद् योनेः पृष्ठानि सृजा इति स रथन्तरम् असृजत तद् रथस्य घोषो ऽन्वसृज्यत स बृहद् असृजत तत् स्तनयित्नोर् घोषो ऽन्वसृज्यत स वैरूपम् असृजत तद् वा तस्य घोषो ऽन्वसृज्यत स वैरूपम् असृजत तद् अग्नेर् घोषो ऽन्वसृज्यत स शक्वरीर् असृजत तद् अपां घोषो ऽन्वसृज्यत स रेवतीर् असृजत तद् गवां घोषो ऽन्वसृज्यत एतैर् वा एतानि सह घोषैर् असृज्यन्त सर्वे ऽस्मिन् घोषाः सर्वाः पुण्या वाचो वदन्ति य एवंव् वेद पिता वै वामदेव्यं पुत्राः पृष्ठानि एतस्माद् वा एतानि योनेर् असृज्यन्त तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्ति शान्त्यै यद् धि पुत्रो ऽशान्तं चरति पिता तच् छमयति अयं वै लोको मध्यमो वामदेव्यम् एतस्माद् वा इमौ लोकौ विष्वञ्चाव् असृज्येतां बृहच् च रतन्तरं च यद् रथन्तरेण स्तुवन्ति ये रथन्तराः पशवो ऽन्तरीक्षं त उपश्रयन्ति यद् बृहता स्तुवन्ति ये बार्हताः पशवो ऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः ध्रुव आसीनो वामदेव्येनोद्गायेत् पशूनाम् उपवृत्यै उपैनं पशव आवर्तन्ते य एवंव् वेद अन्तरिक्षं वै वामदेव्यम् अधून्वतेवोद्गेयम् अधूतम् इवान्तरिक्षं पशवो वै वामदेव्यम् अहिंसतेवोद्गेयं पशूनाम् अहिंसायै कथम् इव वामदेव्यं गेयम् इत्य् आहुः यथाङ्कुली पुत्रान् संदश्यासंभिन्दन्ती हरति यथा वातो ऽप्सु शनैर् वाति स्वधूर् वामदेव्यं गेयम् यो वै स्वधूर् वामदेव्यं गायति स्वधूर् भवति यात्य् अस्यान्यो नियानेन नान्यस्य नियानेन याति न बृहतो न रथन्तरस्यानुरूपं गेयं स्वेनैवायतनेन गेयम् आयतनवान् भवति देवा वै पशून् व्यभजन्त ते रुद्रम् अन्तरायंस् तान् वामदेव्यस्य स्तोत्र उपेक्षते अनिरुक्तं गेयम् यन् निराह रुद्राय पशून् अपिदधाति रुद्रस् तां समां पशून् धातुको भवति रेवतीषु वामदेव्येन पशुकामः स्तुवीत आपो वै रेवत्यः पशवो वामदेव्यम् अद्भ्य एवास्मै पशून् प्रजनयति अनवर्तिः पशुतो भवति प्रजा स्वस्य मीलितेव भवति कवतीभ्यो ह्य् एति प्रजापतेः इमौ वै लोकौ सहास्तां तौ वियन्ताव् अब्रूतांव् विवाहंव् विवहावहै सह नाव् अस्त्व् इति तयोर् अयम् अमुष्मै श्यैतं प्रायच्छन् नौधसम् असाव् अस्मै तत एनयोर् निधने विपर्यक्रामतां देवविवाहो वै श्यैतनौधसे प्रवसीयांसं विवाहम् आप्नोति य एवंव् वेद इतो वा इमे लोका ऊर्ध्वाः कल्पमाना यन्त्य् अमुतो 'rväca÷ कल्पमाना आयन्ति यद् रथन्तरेण स्तुवन्तीमंल् लोकं तेन युनक्त्य् अन्तरिक्षंव् वामदेव्येन नौधसेनामुं यद् बृहता स्तुवन्त्य् अमुंल् लोकं तेन यनक्त्य् अन्तरिक्षंव् वामदेव्येन श्यैतेनेमम् कॢप्तान् इमाल् लोकान् उपास्ते य एवंव् वेद बृहद्रथन्तरे वै शैतनौधसे यद् रथन्तराय नौधसं प्रति प्रयुञ्जन्ति बृहद् एवास्मै तत् प्रति प्रयुञ्जन्ति बृहद् ध्य् एतत् परोऽक्षं यन् नौधसं यद् बृहते श्यैतं प्रति प्रयुञ्जन्ति रथन्तरम् एवास्मै तत् प्रति प्रयुञ्जन्ति रथन्तरं ह्य् एतत् परोऽक्षं यच् छ्यैतम् उभभ्यां बृहद्रथन्तराभ्यां स्तुते य एवंव् वेद देवा वै ब्रह्म व्यभजन्त तां नोधाः काक्षीवत आगच्छत् ते ऽब्रुवन्न् ऋषिर् न आगंस् तस्मै ब्रह्म ददामेति तस्मा एतत् साम प्रायच्छंस् तस्मान् नौधसं ब्रह्म वै नौधसम् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति अथैतच् छ्यैतम् प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् एतेन साम्नाभिव्याहरत् ते ऽस्मा अतिष्ठन्त ते शेत्या अभवन् यच् छेत्या अभवंस् तस्माच् छ्यैतं पशवो वै श्यैतम् पशुकाम एतेन स्तुवीत पशुमान् भवति प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंस् ताः श्यैतेन हुंमा इत्य् अभ्यजिघ्रत् ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवं vidvä छ्यैतेनोद्गायति एष वै यजमानस्य प्रजापतिर् यद् उद्गाता यच् छ्यैतेन हिङ् करोति प्रजापतिर् एव भूत्वा प्रजा अभिजिह्ग्रति वसुनिधनं भवति पशवो वै वसु पशुष्व् एव प्रतितिष्ठति ëkÃraïidhanaæ काण्वंव् वषट्कारणिधनम् अभिचरणीयस्य ब्रह्मसाम कुर्याद् अभिनिधनं माध्यन्दिने पवमाने देवेषुर् वा एषा यद् वषत्कारो ऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरद् अभीत्येवास्मै वज्रं प्रहृत्य देवेष्व् आ वषट्कारेण विध्यति त्रैककुभं पशुकामाय ब्रह्मसाम कुर्यात् त्वम् अङ्ग प्रशंसिष इत्य् एतासु इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस् ते ऽब्रुवन् को नः पुत्रान् भरिष्यन्तीत्य् अहम् इन्तीन्द्रो ऽब्रवीत् तांस् त्रिककुब् अधिनिधायाचरत् स एतत् सामापश्यद् यत् त्रिककुब् अपश्यत् तस्मात् त्रैककुभम् स आत्मानम् एव पुनर् उपाधावत् त्वम् अङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वद् अन्यो मघवन्न् अस्ति च मर्डितेन्द्र ब्रवीमि ते वच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशून् असृजत तान् एभ्यः प्रायच्छत् ते प्रत्यतिष्ठन् यः पशुकामः स्याद् यः प्रतिष्ठाकाम एतस्मिन् प्रगाथ एतेन साम्ना स्तुवीत प्र सहस्रं पशून् आप्नोति प्रतितिष्ठति त्रिवीर्यं वा एतत् साम त्रीन्द्रियम् ऐन्द्र्य ऋच ऐन्द्रं सामैन्द्रेति निधनम् इन्द्रिय एव वीर्ये प्रतितिष्ठति त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात् इमे वै लोकाः सहासंस् ते ऽशोचन्तंस् तेषाम् इन्द्र एतेन साम्ना शुचम् अपाहन् यत् त्रयाणां शोचताम् अपाहंस् तस्मात् त्रैशोकम् यास्माद् अपाहन् सा पुंश्चलीं प्राविशद् याम् अन्तरिक्षात् सा क्लीबं याम् अमुष्मात् सैनस्विनम् तस्मात् तेषां नाशैतव्या य एषाम् आशामेति तस्मा एव शुचो ऽपभजते शुचा वा एष विद्धो यस्य ज्योग् आमयति यत् त्रैशोकं ब्रह्मसाम भवति शुचम् एवास्माद् अपहन्ति दिवेति निधनम् उपयन्ति व्युष्टिर् वै दिवा व्य् एवास्मै वासयति ëkÃraïidhanaæ काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कुर्यात् कण्वो वा एतत् सामर्ते निधनम् अपश्यत् स न प्रत्यतिष्ठत् स v­«adaæÓasyëiti क्षुवत उपाशृणोत् स तद् एव निधनम् अपश्यत् ततो वै स प्रत्यतिष्ठद् यद् एतत् साम भवति प्रतिष्ठित्यै वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्यात् वसिष्ठो वा एतत् पुत्रहतः सामापश्यत् स प्रजया पशुभिः प्राजायत यद् एतत् साम भवति प्रजात्यै आथर्वणं लोककामाय ब्रह्मसाम कुर्यात् अथर्वाणो वा एतल् लोकाकामाः सामापश्यंस् तेनामर्त्यंल् लोकम् अपश्यन् यद् एतत् साम भवति स्वर्गस्य लोकस्य प्रजात्यै अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात् अभीवर्तेन वै देवा असुरान् अभ्यवर्तन्त यद् अभीवर्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात् प्रजापतिर् उषसम् अध्यैत् स्वां दुहितरं तस्य रेतः परापतत् तद् अस्यां न्यषिच्यत तद् अश्रीणाद् इदं मे मा दुषद् इति तत् सद् अकरोत् पशून् एव यच् छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनं सच् च करोति देवाश् च वा असुराश् चैषु लोकेष्व् अस्पर्धन्त ते देवाः प्रजापतिम् उपाधावंस् तेभ्य एतत् साम प्रायच्छद् एतेनैनान् कालयिष्यद्धम् इति तेनैनान् एभ्यो लोकेभ्यो ऽकालयन्त यद् अकालयन्त तस्मात् कालेयम् एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवंव् वेद स्तोमो वै देवेषु तरो नामासीद् यज्ञो ऽसुरेषु विदद्वसुस् ते देवास् तरोभिर् वो विदद्वसुम् इति स्तोमेन यज्ञम् असुराणाम् आवृञ्जत स्तोमेन यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद साह्द्या वै नाम देवा आसंस् ते ऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल् लोकम् आयंस् तद् देवाः लोकेयेन समतन्वन् यत् कालेयं भवति तृतीयसवनस्य संतत्यै विदद्वसु वै तृतीयसवनं यत् तरोभिर् वो विदद्वसुम् इति प्रस्तौति तृतीयसवनम् एव तद् अभ्यतिवदति सर्वाणि वै रूपाणि कालेयं यत् पदप्रस्तावं तेन राथन्तरं यद् बृहतो रोहान् रोहति तेन बार्हतं यत् स्तोभवान् प्रतिहारस् तेन बार्हतं यद् द्रवदिडं तेन राथन्तरं सर्वेष्व् एव रूपेषु प्रतितिष्ठति साध्या वै नाम देवा आसंस् ते सर्वेण यज्ञेन सह स्वर्गंल् लोकम् आयंस् ते देवाशीछन्दांस्य् अब्रुवन् सोमम् आहरतेति ते जगतीं प्राहिण्वन् सा त्रीण्य् अक्षराणि हित्वैकाक्षरा भूत्वागच्छत् त्रिष्टुभं प्राहिण्वन् सैकम् अक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद् गायत्रीं प्राहिण्वंश् चतुरक्षराणि वै तर्हि च्छन्दांस्य् आसन् सा तानि चाक्षराणि हरन्त्य् आगच्छद् अष्टाक्षरा भूत्वा त्रीणि च सवनानि हस्ताभ्यां द्वे सवने दन्तैर् दंष्ट्वा तृतीयसवनं तस्माद् द्वे अंशुमती सवने धीतं तृतीयसवनं दन्तैर् हि तद् दंष्ट्वा धयन्त्य् अहरत् तस्य ये ह्रियमाणस्यांशवः परापतंस् ते पूतीका अभवन् यानि पुष्पाण्य् अवाशीयन्त तान्य् अर्ज्जुनानि यत् प्राप्रोथत् ते प्रप्रोथास् तस्मात् तृतीयसवन आशिरम् अवनयन्ति यम् एव तं गावः सोमम् अदन्ति तस्य तं रसम् अवनयन्ति ससोमत्वाय ते त्रिष्टुब् जगत्यै गायत्रीम् अब्रूताम् उप त्वायावेति साब्रवीत् किं मे ततः स्याद् इति यत् कामयस इत्य् अब्रूतां साब्व्रवीन् मम सर्वं प्रातःसवनम् अहम् उत्तरे सवने प्रणयानीति तस्माद् गायत्रं प्रातःसवनं गायत्र्य् उत्तरे सवने प्रणयति तान् त्रिष्टुप् त्रिभिर् अक्षरैर् उपैत् सैकादशाक्षरा भूत्वा प्राजायत तां जगत्य् एकेनाक्षरेणोपैत् सा द्वादशाक्षरा भूत्वा प्राजायत तस्माद् आहुर् गायत्री वाव सर्वाणि च्छन्दांसि गायत्री ह्य् एतान् पोषान् पुष्यन्त्य् ऐद् इति इन्द्रस् तृतीयसवनाद् बीभत्समान उदक्रामत् तद् देवाः स्वादिष्ठयेति अस्वदयन् मदिष्ठयेति मद्वद् अकुर्वन् पवस्व सोम धारयेत्य् अपावयन्न् इन्द्राय पातवे सुत इति ततो वै तद् इन्द्र उपावर्तत यत् स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय स्वादिष्ठा वै देवेषु पशव आसन् मदिष्ठा असुरेषु ते देवाः स्वादिष्ठया मदिष्ठयेति पशून् असुराणाम् अवृञ्जत पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद तासु संहितम् साध्या वै नामदेवा आसंस् ते ऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल् लोकम् आयंस् तद् देवाः संहितेन समदधुर् यत् समदधुस् तस्मात् संहितम् कालेयं पुरस्ताद् भवति संहितम् उपरिष्टाद् एताभ्यां हि तृतीयसवनं संतायते सर्वाणि वै रूपाणि संहितं यत् पदप्रस्तावं तेन राथन्तरं यद् बृहतो रोहान् रोहति तेन बार्हतं यद् पदनिधनं तेन राथन्तरं सर्वेष्व् एव रूपेषु प्रतितिष्ठति उष्णिक्ककुभाव् एते भवतः उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत् ककुभि पराक्रमतोष्णिहा प्राहरत् तस्मात् ककुभो मध्यमं पदं भूयिष्ठाक्षरं पराक्रमणं हि तद् अभि समौहत् तस्माद् उष्णिह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुर् इव हि वज्रः वज्रं भ्रातृव्याय प्रहरति य एवंव् वेद नासिके वा एते यज्ञस्य यद् उष्णिक्ककुभौ तस्मात् समानं छन्दः सती नाना यज्ञंव् वहतस् तस्मात् समानाया नासिकायाः सत्या नाना प्राणाव् उच्चरतः प्राणा वा उष्णिक्ककुभौ तस्मात् ताभ्यां न वष कुर्वन्ति यद् वष कुर्युः प्राणान् अग्नौ प्रदध्युः तासु सफं विफम् इव वै तृतीयसवनं तृतीयसवनस्य सफत्वायाथौष्कलम् एतेन वै प्रजापतिः पुष्कलान् पशून् असृजत तेषु रूपम् अदधाद् यद् एतत् साम भवति पशुष्व् एव रूपं दधाति पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल् लोकम् आयन्न् अक्षर्यया ऋषयो नु प्राजानान् यद् एते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै तासु श्यावाश्वम् श्यावाश्वम् आर्वनानसं सत्त्रम् आसीनं धन्वोदवहन् स एतत् सामापश्यत् तेन वृष्टिम् असृजत ततो वै स प्रत्यतिष्ठत् ततो गातुम् अविन्दत गातुविद् वा एतत् साम विन्दते गातुं प्रतितिष्ठत्य् एतेन तुष्टुवानः इन्द्रस् तृतीयसवनाद् बीभत्समान उदक्रामत् तं देवाः श्यावाश्ल्वेनैहायि एहियेत्य् अन्वाह्वयन् स उपावर्तत यद् एतत् साम भवति तृतीयसवनस्य सेन्द्रत्वाय अथैतद् आन्धीगवम् अन्धीगुर् वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्ट्यै मध्ये निधनम् ऐडं भवत्य् एतेन वै तृतीयसवनं प्रतिष्ठितं यन् मध्ये निधनम् ऐडं न स्याद् अप्रतिष्ठितं तृतीयसवनं स्यात् दशाक्षरं मध्यतो निधनम् उपयन्ति दशाक्षरा virì विराज्य् एव प्रतितिष्ठति अभि प्रियाणि पवत इति कावं प्राजापत्यं साम प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायाम् एव पशुषु प्रतितिष्त्शुषु प्रतितिष्ठति रश्मी वा एतौ यज्ञस्य यद् औशनकावे देवकोशो वा एष यज्ञम् अभिसमुब्जितो यद् एते अन्ततो भवतो यज्ञस्यारिष्ट्यै देवा वै ब्रह्म व्यभजन्त तस्य यो रसो ऽत्यरिच्यत तद् यज्ञायज्ञीयम् अभवत् ब्रह्मणो वा एष रसो यद् यज्ञायज्ञीयं यद् यज्ञायज्ञीयेन स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयति योनिर् वै यज्ञायज्ञीयम् एतस्माद् वै योनेः प्रजापतिर् यज्ञम् असृजत तस्माद् यज्ञायज्ञीयम् तस्माद् वा एतेन पुरा ब्राह्मणा बहिष्पवमानम् अस्तोषत योनेर् यज्ञं प्रतनवामहा इति यज्ञं ततः स्तुवन्ति योनौ यज्ञं प्रतिष्ठापयति असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयम् अपश्यंस् तेषां यज्ञा-यज्ञा वो अग्नय इत्य् अग्निहोत्रम् अवृञ्जत गिरा-गिरा च दक्षस इति दर्शपूर्णमासौ प्र-प्र वयम् अमृतं जातवेदसम् इति चातुर्मास्यानि प्रियं मित्रं न शंसिषम् इति सौम्यम् अध्वरम् यज्ञा वो अग्नये गिरा च दक्षसे प्र वयम् अमृतं जातवेदसं प्रियं मित्रं न शंसिषम् इति वै तर्हि च्छन्दांस्य् आसंस् ते देवा अभ्यारम्भम् अभिनिवर्त्यं च्छन्दोभिर् यज्ञम् असुराणाम् अवृञ्जत छन्दोभिर् यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद एतद् ध स्म वा आह कूशाम्बः स्वायवो ब्रह्मा लातव्यः कं स्विद् अद्य शिशुमारी यज्ञपथे ऽप्यस्ता गरिष्यति एषा वै शिशुमारी यज्ञपथे ऽप्यस्ता यज्ञायज्ञीयं यद् गिरा-गिरेत्य् आहात्मानं तद् उद्गाता गिरति ऐरं कृत्वोद्गेयम् इरायां यज्ञं प्रतिष्ठापयत्य् अप्रमायुक उद्गाता भवति वैश्वानरे वा एतद् उद्गातात्मानं प्रदधाति यत् प्र-प्र वयम् इत्य् आह प्रप्रीं वयम् इति वक्तव्यंव् वैश्वानरम् एव परिक्रामति यो वै निह्नुवानं च्छन्द उपैति पापीयान् उज्जगिवान् भवत्य् एतद् वै निह्नुवानं च्छन्दो यन् न शंसिषम् इति नु शंसिषम् इति वक्तव्यं सुशंसिषम् इति वा न निह्नुवानं छन्द उपैति वसीयान् उज्जगिवान् भवति यस्य वै यज्ञा वागन्ता भवन्ति वाचश् छिद्रेण स्रवन्त्य् एते वै यज्ञा वागन्ता ये यज्ञायज्ञीयान्ता एतद् वाचश् छिद्रं यद् अनृतं यद् अग्निष्टोमयाज्य् अनृतम् आह तद् अन्व् अस्य यज्ञः स्रवत्य् अक्षरेणान्ततः प्रतिष्ठाप्यम् अक्षरेणैव यज्ञस्य च्छिद्रम् अपि दधाति विराजो वा एतद् रूपं यद् अक्षरं विराज्य् एवान्ततः प्रतितिष्ठति इतो वै प्रातर् ऊर्ध्वाणि च्छन्दांसि युज्यन्ते ऽमुतो 'väci यज्ञायज्ञीयस्य स्तोत्रे युज्यन्ते यज्ञा वो अग्नये गिरा च दक्षस इति द्वादशाक्षरं प्र वयम् अमृतं जातवेदसम् इत्य् एकादशाक्षरं प्रियं मित्रंन् न शंसिषम् इत्य् अष्टाक्षरम् अनुष्टुभम् उत्तमां संपादयतीयं वा अनुष्टुब् अस्याम् एव प्रतितिष्ठति वाग् वा अनुष्टुब् वाच्य् एव प्रतितिष्ठति ज्यैष्ठ्यं वा अनुष्टुब् जैष्ठ्य एव प्रतितिष्ठति कथम् इव यज्ञायज्ञीयं गेयम् इत्य् आहुर् यथानड्वान् प्रस्रावयमाण इत्थम् इव चेत्थम् इव चेति वैश्वानरं वा एतद् उद्गातानु प्रसीदन्न् एतीत्य् आहुर् यद् यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव् वैश्वानरम् एव परिक्रामति वैश्वानरे वा एतद् अध्वर्युः सदस्यान् अभिसृजति यद् यज्ञायज्ञीयस्य स्तोत्रम् उपावर्तयति प्रावृतेनोद्गेयंव् वैश्वानरेणानभिदाहाय न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तद् एव प्रावृतं तद् अप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति अपः पश्चात् पत्न्य उपसृजन्ति वैश्वानरम् एव तच् छमयन्त्य् आपो हि शान्तिः अथो रेत एव तत् सिञ्चन्त्य् आपो हि रेतः दक्षिणान् ऊरून् अभिषिञ्चन्ति दक्षिणतो हि रेतः सिच्यते महद् इव प्रत्यूह्यं मन एवास्य तज् जनयन्ति उद्गात्रा पत्नीः संख्यापयन्ति रेतोधेयाय हिङ्कारं प्रति संख्यापयन्ति हिङ्कृताद् धि रेतो ऽधीयत आतृतीयायाः संख्यापयन्ति त्रिवद् धि रेतः देवा वा अग्निष्टोमम् अभिजित्योक्थानि नाशक्नुवन्न् अभिजेतुं ते ऽग्निम् अब्रुवंस् त्वया मुखेनेदं चयामेति सो ऽब्रवीत् किं मे ततः स्याद् इति यत् कामयस इत्य् अब्रुवन् सो ऽब्रवीन् मद्देवत्यासूक्थानि प्रणयान् इति तस्माद् आग्नेयीषूक्थानि प्रणयन्ति तस्माद् उ गायत्रीषु गायत्रच्छन्दा ह्य् अग्निः ते ऽग्निं मुखं कृत्वा साकम् अश्वेनाभ्यक्रामन् यत् साकम् अश्वेनाभ्यक्रामंस् तस्मात् साकमश्वम् तस्मात् साकमश्वेनोक्थानि प्रणयन्त्य् एतेन हि तान्य् अग्रे ऽभ्यजयन् स इन्द्रो ऽब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति वरुणस् तंव् वरुणो ऽन्वतिष्ठद् इन्द्र आहरत् तस्माद् ऐन्द्रावरुणम् अनुशस्यते स एवाब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति बृहस्पतिस् तं बृहस्पतिर् अन्वतिष्टद् इन्द्र आहरत् तस्माद् ऐन्द्राबार्हस्पत्यम् अनुशस्यते स एवाब्रवीत् कश् चाहं चेदम् अन्ववैष्याव इत्य् अहं चेति विष्णुस् तं विष्णुर् अन्वतिष्टद् इन्द्र आहरत् तस्माद् ऐन्द्रावैष्णवम् अनुशस्यते पशून् वा एभ्यस् तान् आहरत् पशवो वा उक्थानि पशुकाम उक्थेन स्तुवीत पशुमान् भवति बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत् तस्य तेजः परापतत् तत् सौभरम् अभवत् जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यद् रथन्तरं पृष्ठं रथन्तरं संधिर् नान्तरा बृहता स्तुवन्तीति यत् सौभरेण स्तुवन्ति बृहतैव तद् अन्तरा स्तुवन्ति बृहतो ह्य् एतत् तेजो यत् सौभरम् यदि बृहत् सामातिरात्रः स्यात् सौभरम् उक्थानां ब्रह्म साम कार्यं बृहद् एव तत् तेजसा समर्धयति यदि रथन्तरसाम्ना सौभरं कुर्याद् अजामितायै देवानां वै स्वर्गंल् लोकं +यतां दिशो ऽव्लीयन्त ताः सौभरेणो इत्य् उदस्तंभुवंस् ततो वै ता अदृंहन्त ततः प्रत्यतिष्ठंस् ततः स्वर्गंल् लोकं प्राजानन् यः स्वर्गकामः स्याद् यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्गंल् लोकं जानाति प्रतित्ष्ठति प्रजापतिः प्रजा असृजत ताः सृष्टा आशनायंस् ताभ्यः सौभरेणोर्ग् इत्य् अन्नं प्रायच्छत् ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवंव् विद्वान् सौभरेणोद्गायति ता अब्रुवन् सुभृतं नो ऽभार्षीर् इति तस्मात् सौभरम् वृष्टिं वा अभ्यस्तां प्रायच्छद् अन्नम् एव यो वृष्टिकामः स्याद् यो ऽन्नाद्यकामो यः स्वर्गकामः सौभरेण स्तुवीत हीषिति वृष्टिकामाय निधनं कुर्याद् ऊर्ग् इत्य् अन्नाद्यकामायो इति स्वर्गकामाय सर्वे वै कामाः सौभरं सर्वेष्व् एव कामेषु प्रतितिष्ठति अथैतन् नार्मेधम् नृमेधसम् आङ्गिरसं सत्त्रम् आसीनं श्वभिर् अभ्याह्वयन् सो ऽग्निम् उपाधावत् पाहि नो अग्न एकयेति तंव् वैश्वानरः पर्युदतिष्ठत् ततो वै स प्रत्यतिष्ठत् ततो गातुम् अविन्दत गातुविद् वा एतत् साम विन्दते गातुं प्रतितिष्ठत्य् एतेन तुष्टुवानः नैव ह्य् एतद् अह्नो रूपं न रात्रेर् यद् उक्थानाम् ककुप् प्रथमाथोष्णिग् अथ पुरौष्णिग् अनुष्टुप् तेनानुष्टुभो नयन्त्य् अच्छावाकसाम्नः हारिवर्णं भवति असुरा वा एषु लोकेष्व् आसंस् तान् देवा हरिश्रियम् इत्य् अस्माल् लोकात् प्राणुदन्त विराजसीत्य् अन्तरिक्षाद् दिवो-दिव इत्य् अमुष्मात् तद् य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्येमांल् लोकान् अभ्यारोहति हरिवर्णो वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्टैः अङ्गिरसः स्वर्गंल् लोकं यतो रक्षांस्य् अन्वसचन्त तान्य् एतेन हरिवर्णो ऽपाहन्त यद् एतत् साम भवति रक्षसाम् अपहत्यै पृष्ठानि वा असृज्यन्त तेषां यत् तेजो रसो ऽत्यरिच्यत तद् देवाः समभरंस् तद् उद्वंशीयम् अभवत् सर्वेषां वा एतत् पृष्ठानां तेजो यद् उद्वंशीयं तस्माद् वा एतत् पुरा सजाताय नाक्रन् पापवसीयसो विधृत्यै एष ह्य् एव पृष्ठैस् तुष्टुवानो य उद्वंशीयेन स्तुवते सर्वाणि वै रूपाण्य् उद्वंशीयम् गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपम् एति हि रथन्तरम् आदिर् बृहत ऊर्ध्वम् इव हि बृहत् परिष्टोभो वैरूपस्य परिष्टुभं हि वैरूपम् अनुतोदो वैराजस्यानुतुन्नं हि वैराजम् अर्धेडा शक्वरीणाम् अतिस्वारो रेवतीनाम् अर्धेडया वै देवा असुरान् अवहत्यातिस्वारेण स्वर्गंल् लोकम् आरोहन् तद् य एवंव् वेदार्धेडयैव भ्रातृव्यम् अवहत्यातिस्वारेण स्वर्गंल् लोकम् आरोहति अर्धेडया वै पूर्वं यज्ञं संस्थापयन्त्य् अतिस्वारेणोत्त्रम् आरभन्ते उपैनम् उत्तरो यज्ञो नमति य एवंव् वेद पाङ्क्तं वा एतत् साम पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति ëÂÃdaæ«Âre ऋद्धिकामाय कुर्यात् अष्टादंष्ट्रो वैरूपो ऽपुत्रो ऽप्रजा अजीर्यत् स इमांल् लोकान् विचिच्छिद्वां अमन्यत स एते जरसि सामनी अपश्यत् तयोर् अप्रयोगाद् अबिभेत् सो ऽब्रवीद् ऋध्नवद् योभे सामभ्यां स्तवता इति ऋषेर् वा एतत् प्राशोद्भूतं यद् अष्टादंष्ट्रे भवत ऋध्या एव गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर् गायत्र्यां ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा गायत्री संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे गायत्रीषु पशुकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषोष्णिक् संपद्यते पशवो वा उष्णिक् पशून् एवावरुन्धे गायत्रीषु पुरुषकामायोक्थानि प्रणयेयुः ककुभि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा ककुप् संपद्यते पुरुषो वै ककुप् पुरुषान् एवावरुन्धे विराट्स्व् अन्नाद्यकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषा विरासंपद्यते अन्नं virì अन्नाद्यम् एवावरुन्धे अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुर् उष्णिहि ब्रह्मसामानुष्टुभ्य् अच्छावाकसाम सैषानुष्टुप् संपद्यते ज्यैष्ठ्यं वा अनुष्टुब् ज्यैष्ठ्यम् अवावरुन्धे देवा वा उक्थान्य् अभिजित्य रात्रिं नाशक्नुवन्न् अभिजेतुं ते ऽसुरान् रात्रिं तमः प्रविष्टां नानुव्यपश्यंस् त एतम् अनुष्टुप्शिरसं प्रगाथ्म् अपश्यन् विराजं ज्योतिः तान् विराजा ज्योतिषानुपश्यन्तो ऽनुष्टुभा वज्रेण रात्रेर् निराघ्नन् यद् एषो ऽनुष्टुप्शिराः प्रगाथो भवति virì एव ज्योतिषानुपश्यन्न् अनुष्टुभा वज्रेण रात्रेर् भ्रातृव्यं निर्हन्ति तान् समन्तं पर्यायं प्राणुदन्त यत् पर्यायं प्राणुदन्त तत् पर्यायाणां पर्यायत्वम् प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य पर्यायस्य प्रथमैर् हि पदैः पुनर् आदाय प्रथमरात्रात् प्राणुदन्त पान्तम् आ वो अन्धस इति प्रस्तौति अहर् वै पान्तम् अन्धो रात्रिर् अह्नैव तद् रात्रिम् आरभन्ते तासु वैतहव्यम् वीतहव्यः श्रायसो ज्योग् निरुद्ध एतत् सामापश्यत् सो ऽवगच्छत् प्रत्यतिष्ठद् अवगच्छति प्रतितिष्ठत्य् एतेन तुष्टुवानः तम् इव वा एते प्रविशन्तिये रात्रिम् उपयन्ति यद् एको निधनं रात्रेर् मुखे भवति प्रज्ञात्यै यदा वै पुरुषः स्वम् ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वम् अस्मै दिवा भवति ते मध्यमं पर्यायम् अश्रयन्त तेषाम् और्ध्वसद्मनेन वाचम् अवृञ्जत वाचं भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद त्रिणिधनं भवति यथा वा अह्नो माध्यन्दिनं सवनं त्रिणिधनायतनम् एवम् एष रात्रेर् मध्यमः पर्यायस् त्रिणिधनायतनः सलोकत्वाय मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य पर्यायस्य मध्यमैर् हि पदैः पुनर् आदायं मध्यमरात्रात् प्राणुदन्त त उत्तमं पर्यायम् अश्रयन्त तेषां घृतश्च्युन् निधनेन पशून् अवृञ्जत पशवो वै घृतश्च्युतः पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव् वेद उत्तमानि पदानि पुनरादीनि भवन्त्य् उत्तमस्य पर्यायस्योत्तमैर् हि पदैःपुनर् आदायम् उत्तमरात्रात् प्राणुदन्त तान् सन्धिनाभिपलायन्त तान् आश्विनेनासंहाय्यम् अगमयन् असंहाय्यं भ्रातृव्यं गमयति य एवंव् वेद एषा वा अग्निष्टोमस्य संमा यद् रात्रिः द्वादश स्तोत्राण्य् अग्निष्टोमो द्वादश स्त्रोत्राणि रात्रिः एषा वा उक्थस्य संमा यद् रात्रिः त्रीण्य् उक्थानि त्रिदेवत्यः सन्धिः यथा वा अह्न उक्थान्य् एवम् एष रात्रेः सन्धिर् नानारूपाण्य् अह्न उक्थानि नानारूपा एते तृचा भवन्ति रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात् इयं वै रथन्तरम् अस्याम् एव प्रतितिष्ठति बृहत् स्वर्गकामाय सन्धिं कुर्यात् स्वर्गो लोको बृहत् स्वर्ग एव लोके प्रतितिष्ठति वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै तेषाम् एकं पशुकामाय सन्धिं कुर्यात् पशवो वा एतानि सामानि पशुष्व् एव प्रतितिष्ठति आश्विनं होतानुशंसति प्रजापतिर् वा एतत् सहस्रम् असृजत तद् देवेभ्यः प्रायच्छत् तस्मिन् न समराधयंस् ते सूर्यं këÂhÃæ कृत्वाजिम् अधावन् तेषाम् अश्विनौ प्रथमाव् अधावतां ताव् अन्ववदन् सह नो ऽस्त्व् इति ताव् अब्रूतां किं ततः स्याद् इति यत् कामयेथे इत्य् अब्रुवंस् ताव् अब्रूताम् अस्मद्देवत्यम् इदम् उक्थम् उच्याता इति तस्माद् आश्विनम् उच्यते सर्वाः खलु देवताः शस्यन्ते क्षिप्रं शस्यम् आजिम् इव ह्य् एते धावन्त्य् आ सूर्यस्योदेतोः शंसेत् सूर्यं हि këÂhÃm अकुर्वत पान्तम् आ वो अन्धस इति वैतहव्यम् अन्यक्षेत्रंवा एते प्रयन्ति ये रात्रिम् उपयन्ति यद् ओकोनिधनं रात्रेर् मुखे भवत्य् ओकसो ऽप्रच्यावाय प्र व इन्द्राय मादनम् इति गौरीवितम् ब्रह्म यद् देवा व्यकुर्वत ततो यद् अत्यरिच्यत तद् गौरीवितम् अभवत् अतिरिक्तं गौरीवितम् अतिरिक्तम् एतत् स्तोत्रं यद् रात्रिर् अतिरिक्त एवातिरिक्तं दधाति वयम् उ त्वा तद् इद् अर्था इति काण्वम् एतेन वै कण्व इन्द्रस्य सांविद्यम् अगच्छद् इन्द्रस्यैवैतेन सांविद्यं गच्छति इन्द्राय मद्वने सुतम् इति श्रौतकक्षं क्षत्रसाम प्र क्षत्रम् एवैतेन भवति अयं त इन्द्र सोम इति दैवोदासम् अग्निष्टोमेन वै देवा इमंल् लोकम् अभ्यजयन्न् अन्तरिक्षम् उक्थेनातिरात्रेणामुं. त इमंल् लोकं पुनर् अभ्यकामयन्त त इहेत्य् अस्मिंल् लोके प्रत्यतिष्ठन् यद् एतत् साम भवति प्रतिष्ठित्यै ऊर्ध्वसद्मनम् अपि शर्वरीषु प्रोहन्ति असुरा वा एषु लोकेष्व् आसंस् तान् देवा ऊर्ध्वसद्मनेनैभ्यो लोकेभ्यः प्राणुदन्त तद् य एवंव् वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आयतने सत्त्रम् आस्ते आ तू न इन्द्र क्षुमन्तम् इत्य् आकूपारम् अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास् त्वग् एव त्वग् आसीत् ताम् एतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसम् अकरोत् तद् वाव सा तर्ह्य् अकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते अभि त्वा वृषभा सुतं इत्य् आर्षभं क्षत्रसाम क्षत्रम् एवैतेन भवति इदंव् वसो सुतम् अन्ध इति गारम् एतेन वै गर इन्द्रम् अप्रीणात् प्रीत एवास्यैतेनेन्द्रो भवति इदं ह्य् अन्व् ओजसेति माधुच्छन्दसं प्रजापतेर् वा एषा तनूर् अयातयाम्नी प्रयुज्यते आ त्व् एता निषीदतेति दैवातिथम् देवातिथिः सपुत्रो ऽशनायंश् चरन्न् अरण्य उर्वारूण्य् अविन्दत् तान्य् एतेन साम्नोपासीदत् ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन् यद् एतत् साम् अ भवति पशूनां पुष्ट्यै योगे-योगे तवस्तरम् इति सौमेधं रात्रिषाम रात्रेर् एव समृध्यै इन्द्र सुतेषु सोमेष्व् इति कौत्सम् कुत्सश् च लुशश् चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्सम् उपावर्तत तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात् तं लुशो ऽभ्यवदत् प्रमुच्यस्व परि कुत्साद् इहागहि किम् उ त्वावान् आण्डयोर् बद्ध आसाता इति तास् संच्छिद्य प्राद्रवत् स एतत् कुत्सः सामापश्यत् तेनैनम् अन्ववदत् स उपावर्तत यद् एतत् साम भवति सेन्द्रत्वाय यदि सत्त्राय दीक्षेरन्न् अथ साम्य् उत्तिष्ठेत् सोमम् अपभज्य विश्वजितातिरात्रेण यजेत सर्ववेदसेन सर्वस्मा एव दीक्षते सर्वम् आप्नोति या इद् दक्षिणा ददाति ताभिर् इति प्रयुङ्क्ते यदि पर्यायैर् अस्तुतम् अभिव्युच्छेत् पन्चदशभिर् होत्रे स्तुयुः पञ्चभिः-पञ्चभिर् इतरेभ्यः अग्ने विवस्वद् उषस इति सन्धिना स्तुयुः प्राणा वै त्रिवृत् स्तोमानां प्रतिष्ठा रथन्तरं साम्नां प्राणांस् चैवोपयन्ति प्रतिष्ठां च षष्टिं च त्रीणि च शतानि होता शंसति तावत्यः संवत्सरस्य रात्रयः संवत्सरसंमिताभिर् एव तद् ऋग्भिर् आशीविनम् आप्नोति यद् अर्वाक् स्तुवन्ति तद् अस्तुतं यत् सम्प्रति स्तुवन्ति तत् स्तुतं यद् अतिष्टुवन्ति तत् सुष्टुतम् यद्य् अर्वाक् स्तुयुर् यावतीभिर् न स्तुयुस् तावतीभिर् वातिष्टुयुर् भूयो ऽक्षराभिर् वा यद्य् अतिष्टुयुर् यावतीभिर् अतिष्टुयुस् तावतीभिर् वा न स्तुयुः कनीयो ऽक्षराभिर् वा यद्य् अर्वाक् स्तुयुस् trŬam अग्निष्टोमसाम कार्यं निधनम् एकेडया ये द्वे ताभ्याम् एव तत् समं क्रियते यद्य् अतिष्टुयुः स्वारम् अग्निष्टोमसाम कार्यम् ऊनम् इव वा एतत् साम्नो यत् स्वरस् तेनैव तत् समं क्रियते यदि सोमौ संसुतौ स्यातां महति रात्रेः प्रातरनुवाकम् उपाकुर्यात् पूर्वो वाचं पूर्वश् छन्दांसि पूर्वो देवता वृङ्क्ते वृषण्वतीं प्रतिपदं कुर्याद् इन्द्रो वै वृषा प्रातःसवनाद् एवैषाम् इन्द्रंव् वृङ्क्ते अथो खल्व् आहुः सवनमुखे-सवनमुखे कार्या सवनमुखात्-सवनमुखाद् एवैषाम् इन्द्रंव् वृङ्क्ते सुसमिद्धे होतव्यम् अग्निर् वै सर्वा देवताः सर्वा एव देवताः पश्यञ् जुहोति संवेशायोपवेशाय गायत्र्यै च्छन्दसे ऽभिभूतये स्वाहा संवेशायोपवेशाय त्रिष्टुभे च्छन्दसे ऽभिभूतये स्वाहा संवेशायोपवेशाय जगत्यै च्छन्दसे ऽभिभूतये स्वाहेति जुहोति च्छन्दांसि वा अभिभूतयस् तैर् एवैनान् अभिभवत्य् उभे बृहद्रथन्तरे कार्ये यत्र वा इन्द्रस्य हरी तद् इन्द्रः. इन्द्रस्य वै हरी बृहद्रथन्तरे यद् उभे बृहद्रथन्तरे भवतः पूर्व एवेन्द्रस्य हरी आरभन्ते तैर् अश्रवसे कार्ये तुरश्रवसश् च वै पारावतानां च सोमौ संसुताव् आस्तां तत एते तुरश्रवाः सामनी अपश्यत् ताभ्याम् अस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं निरावहत् यत् तैर् अश्रवसे भवतो हव्यम् एवैषांव् वृङ्क्ते पूर्वे ऽभिषुणुयुः या वै पूर्वाः प्रस्नान्ति ताः पूर्वास् तीर्थं जयन्ति पूर्व एवेन्द्रम् आरभन्ते विहव्यं शस्यम् जमदग्नेश् च वा ऋषीणां च सोमौ संसुताव् आस्तां तत एतज् गमदग्निर् विहव्यम् अपश्यत् तम् इन्द्र उपावर्तत यद् विहव्यं होता शंसतीन्द्रम् एवैषांव् वृङ्क्ते यदीतरो ऽग्निष्टोमः स्याद् उक्थः कार्यो यद्य् उक्थो ऽतिरात्रो यो वै भूयान् यज्ञक्रतुः स इन्द्रस्य प्रियो भूयसैवैषां यज्नक्रतुनेन्द्रंव् वृङ्क्ते अथो खल्व् आहुर् दुष्प्राप इव वै परः पन्था यम् एवाग्रे यज्ञक्रतुम् आरभेत तस्मान् नेयाद् इति सजनीयं शस्यम् अगस्त्यस्य कयाशुभीयं शस्यम् अस्या अमुष्या अद्यश्वान् मिथुनाद् अहोरात्राभ्याम् एवैनान् निर्भजति यदि सोमम् अक्रीतम् अपहरेयुर् अन्यः क्रेतव्यः यदि क्रीतं यो ऽन्यो ऽभ्याशं स्यात् स आहृत्यः सोमविक्रयणे तु किं चिद् दद्यात् यदि सोमं न विन्देयुः पूतीकान् अभिषुणुयुर् यदि न पूतीकान् अर्ज्जुनानि गायत्री सोमम् आहरत् तस्या अनु विसृज्य सोमरक्षिः पर्णम् अच्छिनत् तस्य यो ऽंशुः परापतत् स पूतीको ऽभवत् तस्मिन् देवा ऊतिम् अविन्दन्न् ऊतीको वा एष यत् पूतीकान् अभिषुण्वन्त्य् ऊतिम् एवास्मै विन्दन्ति प्रतिधुक् च प्रातः पूतीकाश् च शृतं च मध्यन्दिने पूतीकाश् च दधि चापराह्णे पूतीकाश् च सोमपीथो वा एतस्माद् अपक्रामतीत्य् आहुर् यस्य सोमम् अपहरन्तीति स ओषधीश् च पशूंश् च प्रविशति तम् ओषधिभ्यश् च पशुभ्यश् चावरुन्धे इन्द्रो वृत्रम् अहंस् तस्य यो नस्तः सोमः समधावत् तानि बभ्रुतूलान्य् अर्जुनानि यो वपाया उत्खिन्नायास् तानि लोहिततूलानि यानि बभ्रुतूलान्य् अर्जुनानि तान्य् अभिषुणुयाद् एतद् वै ब्रह्मणो रूपं साक्षाद् एव सोमम् अभिषुणोति श्रायन्तीयं ब्रह्मसाम कार्यं सद् एवैनं करोति यज्ञायज्ञीयम् अनुष्टुभि प्रोहेद् वाचैवैनं समर्धयति वारवन्तीयम् अग्निष्टोमसाम कार्यम् इन्द्रियस्य वीर्यस्य परिगृहीत्यै पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान् यज्ञस् तम् एवारभते अवभृथाद् उदेत्य पुनर् दीक्षेत तत्र तद् दद्याद् यद् दास्यं स्यात् यदि कलशो दीर्येत वषट्कारणिधनं ब्रह्मसाम कुर्यात् अवषट्कृतो वा एतस्य सोमः परासिच्यते यस्य कलशो दीर्यते यद् वषट्कारणीधनं ब्रह्मसाम भवति वषट्कृत एवास्य सोमो भवति विधुं दद्राणं समने बहूनाम् इत्य् एतासु कार्यम् एष हि बहूनां समने दीर्यते यत् कलशः तद् आहुर् न वा आर्त्यार्तिर् अनूद्यार्त्या वा एष आर्तिम् अनुवदति यः कलशो दीर्णे दद्राणवतीषु करोतीति श्रायन्तीयम् एव कार्यम् प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानो ऽमन्यत स एतच् छ्रायन्तीयम् अपश्यत् तेनात्मानं समश्रीणात् प्रजया पशुभिर् इन्द्रियेण दुग्ध इव एष रिरिचानो यस्य कलशो दीर्यते यच् छ्रायन्तीयं ब्रह्मसाम भवति पुनर् एवात्मानं संश्रीणाति प्रजया पशुभिर् इन्द्रियेण यदि श्रायन्तीयं ब्रह्मसाम स्याद् वैष्णवीष्व् अनुष्टुप्सु वषट्कारणिधनं कुर्यात् यद् वै यज्ञस्य स्रवति वाचं प्रतिस्रवति वाग् अनुष्टुप् यज्ञो विष्णुर् वाचैव यज्ञस्य च्छिद्रम् अपिदधाति यद् वै यज्ञस्य स्रवत्य् अन्ततः स्रवति वारवन्तीयम् अग्निष्टोमसाम कार्यं यज्ञस्यैव च्छिद्रं वारयते यदि प्रातस्सवनात् सोमो ऽतिरिच्येत अस्ति सोमो अयं सुत इति मरुत्वतीषु गायत्रेषु स्तुयुः माध्यन्दिनं वा एष सवनं निकामयमानो ऽभ्यतिरिच्यते यः प्रातस्सवनाद् अतिरिच्यते तस्मान् मरुत्वतीषु स्तुवन्ति मरुत्वद् धि माध्यन्दिनं सवनं तस्माद् उ गायत्रीषु गायत्रं हि प्रातस्सवनम् यस्मात् स्तोमाद् अतिरिच्यते स एव स्तोमः कार्यः सलोमत्वाय ऐन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर् वीर्य एव यज्ञे प्रतितिष्ठति यदि माध्यन्दिनात् सवनाद् अतिरिच्येत बण् महां असि सूर्येत्य् आदित्यवतीषु गौरीवितेन स्तुयुः तृतीयसवनं वा एष निकामयमानो ऽभ्यतिरिच्यते यो माध्यन्दिनात् सवनाद् अतिरिच्यते तस्माद् आदित्यवतीषु स्तुवन्त्य् आदित्यं हि तृतीयसवनं तस्माद् उ बृहतीषु बार्हतं हि माध्यन्दिनं सवनम् यस्मात् स्तोमाद् अतिरिच्येत स एव स्तोमः कार्यः सलोमत्वायैन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर् वीर्य एव यज्ञे प्रतितिष्ठति यदि तृतीयसवनाद् अतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः यज्ञो वै विष्णुश् शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्य् अतिरिक्तं गौरीवितम् अतिरिक्त एवातिरिक्तं दधाति एतद् अन्यत् कुर्युर् उक्थानि प्रणयेयुर् उक्थानि वा एष निकामयमानो ऽभ्यतिरिच्यते यो ऽग्निष्टोमाद् अतिरिच्यते यद्य् उक्थ्येभ्यो ऽतिरिच्येतातिरात्रः कार्यो रात्रिं वा एष निकामयमानो ऽभ्यतिरिच्यते य उक्थ्येभ्यो ऽतिरिच्यते यदि रात्रेर् अतिरिच्येत विष्णोः शिपिविष्टवतीषु बृहता स्तुयुर् एषु तु वा अतिरिच्यत इत्य् आहुर् यो रात्रेर् अतिरिच्यत इति अमुं वा एष लोकं निकामयमानो ऽभ्यतिरिच्यते यो रात्रेर् अतिरिच्यते बृहता स्तुवन्ति बृहद् अमुं लोकम् आप्तुम् अर्हति तम् एवाप्नोति यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्य् उपनह्य यो नेदिष्ठी स्यात् तं दीक्षयित्वा सह यजेरन् एतद् अन्यत् कुर्युर् अभिषुत्यान्यत् सोमम् अगृहीत्वा ग्रहान् यासौ दक्षिणा स्रक्तिस् तद् वा स्तुयुर् मार्जालीये वा अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तम् एतेन निरवदयन्ते यामेन स्तुवन्ति यमलोकम् एवैनं गमयन्ति तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः पराचीभिः स्तुवन्ति पराङ् हीतो ऽसौ लोकः सर्पराज्ञ्या ऋग्भिः स्तुवन्ति अर्बुदः सर्प एताभिर् मृतां त्वचम् अपाहत मृताम् एवैताभिस् त्वचम् अपघ्नते ता ऋचो ऽनुब्रुवन्तस् त्रिर् मार्जालीयं परियन्ति सव्यान् ऊरून् आघ्नानाः स्तुतम् अनुशंसत्य् अमुष्मिन्न् एवैनं लोके निध्नुवन्ति यन्ति वा एते पथ इत्य् आहुर् ये मृताय कुर्वन्तीत्य् ऐन्द्रवायवाग्रान् ग्रहान् गृह्णते पुनः पन्थानम् अपियन्ति अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्व् आयुर् दधाति संवत्सरे ऽस्थीनि याजयेयुः संव्वत्सरो वै सर्वस्य शान्तिर् यत् पुरा संव्वत्सराद् याजयेयुर् वाचम् अरुष्कृतां क्रूराम् ऋच्छेयुः वृतः पवमानाः स्युः सप्तदशम् इतरत् सर्वम् यत् त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत् प्राणान् एवोपयन्ति यत् सप्तदशम् इतरत् सर्वं प्रजापतिर् वै सप्तदशः प्रजतिम् एवोपयन्ति प्राणापानैर् वा एते व्यृध्यन्त इत्य् आहुर् ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैर् एव समृध्यन्ते यस्य कलश उपदस्यति कलशम् एवास्योपदस्यन्तं प्राणो ऽनूपदस्यति प्राणो हि सोमः तद् आहुः पयो ऽवनयेद् इति अथो खल्व् आहुर् अन्तर्हितम् इव वा एतद् यत् पयो हिरण्यम् एवापोऽभ्यवनयेद् धिरण्यम् अभ्युन्नयेद् इति प्राणा वा आपो ऽमृतं हिरण्यम् अमृत एवास्य प्राणान् दधाति स सर्वम् आयुर् एति यस्य नाराशंस उपवायति नाराशंसम् एवास्योप+वायन्तं प्राणो ऽनूपदस्यति प्राणो हि सोमः यम् अध्वर्युर् अन्ततो ग्रहं गृह्णीयात् तस्याप्तुम् अवनयेत् प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवास्मै प्रायश्चित्तिं करोति यदि पीतापीतौ सोमौ संगच्छेयाताम् अन्तः परिध्यङ्गारान् निर्वर्त्य जुहुयात् हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहेति सैव तस्य प्रायश्चित्तिः प्रजापतये स्वाहेत्य् अभक्षणीयस्य जुहुयाद् उत्तरार्ध्यपूर्वार्ध्य उपरवः इन्दुर् इन्दुम् अवागाद् इत्य् अववृष्टस्य भक्षयेत् तस्य त इन्द्रव् इन्द्रपीतस्येन्द्रियावतस् सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि हिरण्यगर्भः समवर्तताग्र इत्य् आज्येनाभ्युपाकृतस्य जुहुयाद् अग्नीध्रं परेत्य भूतानां जातः पतिर् एक आसीत् स दाधार पृथिवीं द्याम् उतेमां तस्मै त इन्दो हविषा विधेम स्वाहेति सैव तस्य प्रायश्चित्तिः यदि ग्रावापि शीर्यते पशुभिर् यजमानो व्यृध्यते पशवो वै ग्रावाणो द्युतानस्य मारुतस्य साम्ना स्तुयुः मारुता वै ग्रावाणः स्वेनैवैनांस् तद् रूपेण समर्धयति यदि सोमम् अभिदहेद् ग्रहान् अध्वर्युः स्पाशयेत स्तोत्राण्य् उद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान् यज्ञस् तम् आरभते ऽवभृथाद् उदेत्य पुनर् दीक्षते तत्र तद् दद्याद् यद् दास्यं स्यात् पुरा द्वादश्या दीक्षेत यद् द्वादशीम् अतिनयेद् अन्तर्धीयेत यदि महावीरो भिद्येत तं भिन्नम् अभिमृशेद् य ऋते चिद् अभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर् निष्कर्ता विह्रुतं पुनः मा भेम निष्ट्या इवेन्द्र त्वद् अरणा इव । वनानि न प्रजहितान्य् अद्रिवो दुरोषासो अमन्महि । अमन्महीद् अनाशवो ऽनुग्राभश् च वृत्रहन् । सकृत् सुते महता शूर राधसानु स्तोमं मदेमहीति महावीरं भिन्नम् अभिमृशेत् सैव तस्य प्रायश्चित्तिः असुर्यं वा एतस्माद् वर्णं कृत्वा तेज इन्द्रियं वीर्यम् अन्नाद्यं प्रजाः पशवो ऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वरः पापीयान् भवितोः tvëÂraæ पशुं बहुरूपम् आलभेत त्वष्टा वै पशूनां रूपाणां विकर्ता तम् एव तद् उपधावति स एनं तेजसेइन्द्रियेण वीर्येणान्नाद्येन प्रजया पशुभिः पुनस् समर्धयति सैव तस्य प्रायश्चित्तिः अग्निना पृथिव्यौषधिभिस् तेनायं लोकस् त्रिवृद् वायुनान्तरिक्षेण वयोभिस् तेनैष लोकास् त्रिवृद् यो ऽयम् अन्तर् आदित्येन दिवा नक्षत्रैस् तेनासौ लोकस् त्रिवृद् एतद् एव त्रिवृत आयतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तम् उ प्रतिष्ठेत्याहुस् त्रिवृद् ध्य् एवैषु लोकेषु प्रतिष्ठितः अर्धमास एव पञ्चदशस्यायतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तं चउजो बलम् इत्य् आहुर् अर्धमासशो हि प्रजाः पशव ओजो बलं पुष्यन्ति संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चदर्तव एतद् एव सप्तदशस्यायतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तम् उ प्रजापतिर् इत्य् आहुः संवत्सरं हि प्रजाः पशवो ऽनुप्रजायन्ते आदित्य एवैकविंसस्यायतनं द्वादश मासाः पञ्चवर्तस् त्रय इमे लोका असाव् आदित्य एकविंश एतद् एवैकविंशस्यायतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तम् उ देवतल्प इत्य् आहुः प्र देवतल्पम् आप्नोति य एवंव् वेद त्रिवृद् एव त्रिणवस्यायतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तम् उ पुष्टिर् इत्य् आहुस् त्रिवृद् ध्य् एवैष पुष्टः देवता एव त्रयस्त्रिंशस्यायतनं त्रयस्त्रिंशद् देवताः प्रजापतिश् चतुस्त्रिंश एतद् एव त्रयस्त्रिंशस्यायतनम् एषास्य बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तम् उ नाक इत्य् आहुर् न हि प्रजापतिः कस्मै चनाकम् छन्दांस्य् एव छन्दोमानाम् आयतनम् एषैषां बन्धुता आयतनवान् बन्धुमान् भवति य एवंव् वेद तान् उ पुष्टिर् इत्य् आहुः पशवो हि छन्दोमाः प्रजापतिः प्रजा असृजत सो ऽताम्यत् तस्मै वाज् ज्योतिर् उदगृह्णात् सो ऽब्रवीत् को मे ऽयं ज्योतिर् उदगृह्णाद् इति स्वैव ते वाग् इत्य् अब्रवीत् ताम् अब्रवीद् विराजं त्वा च्छन्दसां ज्योतिष्कृत्वा यजान्ता इति तस्माद् यो विराजं स्तोमं संपद्यते तं ज्योतिष्टोमो ऽग्निष्टोम इत्य् आचक्षते virì ढि छन्दसां ज्योतिः ज्योतिः समानानां भवति य एवंव् वेद अनुष्टुप् च वै सप्तदशश् च समभवतां सानुष्टुप् चतुरुत्तराणि छन्दांस्य् असृजत षडुत्तरान् स्तोमान् सप्तदशस् ताव् एतान् मध्यतः प्राजनयताम् त्रिवृच् च त्रिणवश् च राथन्तरौ ताव् अजश् चाश्वश् चान्वसृज्येतां तस्मात् तौ राथन्तरं प्राचीनं प्रधूनुतः पञ्चदशश् चैकविंशश् च बार्हतौ तौ गौश् चाविश् चान्वसृज्येतां तस्मात् तौ बार्हतं प्राचीनं भास्कुरुतः एवं वै विद्वांसम् आहुर् अपि ग्राम्याणां पशूनां वाच आजानाति प्रजापतिर् अकामयत बहु स्यां प्रजायेयेति स आत्मन्न् ऋत्व्यम् अपश्यत् तत ऋत्विजो ऽसृजत यद् ऋत्व्याद् असृजत तद् ऋत्विजाम् ऋत्विक्त्वं तैर् एतं द्वादशाहम् उपासीदत् सो ऽराध्नोत् पिता नो ऽरात्सीद् इति मासा उपासीदंस् ते दीक्षयैवाराध्नुवन्न् उपसत्सु त्रयोदशम् अदीक्षयन् सो ' नुव्यम् अभवत् तस्माद् उपसत्सु दिदीक्षाणो ऽनुव्यं भवत्य् एव च हि त्रयोदशं मासं चक्षते नैव च एको दीक्षेतैको हि प्रजापतिर् अराध्नोद् द्वादश दीक्षेरन् द्वादश हि मासा अराध्नुवंश् चतुर्विंशतिर् दीक्षेरंश् चतुर्विंशतिर् ह्य् अर्धमासा अराध्नुवन् यदि पञ्चदशो दीक्षेतेमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारो ऽसाव् एक इति निर्दिशेयुर् यस्मा अराद्धिकामाः स्युस् तम् एवाराद्धिर् अन्वेति सर्व इतरे राध्नुवन्ति यो वै देवानां गृहपतिं वेदाश्नुते गार्हपतं प्र गार्हपतम् आप्नोति संवत्सरो वै देवानां गृहपतिः स एव प्रजापतिस् तस्य मासा एव सह दीक्षिणः विन्दते सह दीक्षिणो ऽश्नुते गार्हपत्यं प्र गार्हपत्यं आप्नोति य एवंव् वेद । यो वै छन्दसां स्वराजं वेदाश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति बृहती वाव छन्दसां svarì अश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति य एवंव् वेद ताम् एताम् अन्नाद्याय व्यावृज्यासते यद् एतं द्वादशाहं द्वादश दीक्षा स्वादशोपसदो द्वादश प्रसुतः षट्रिंशद् एता रात्रयो भवन्ति षट्त्रिंशदक्षरा बृहती जायते वाव दीक्षया पुनीत उपसद्भिर् देवलोकम् एव सुत्ययाप्येति एतावद् वाव संवत्सर इन्द्रियं वीर्यं यद् एता रात्रयो द्वादश पूऋनमास्यो द्वादशैकष्टका द्वादशामावास्या यावद् एव संवत्सर इन्द्रियं वीर्यं तद् एतेनाप्त्वावरुन्धे द्वादशाहेन त्रिंशदक्षरा वा एषा virì षड् ऋतव ऋतुष्व् एव विराजा प्रतितिष्ठत्य् ऋतुभिर् विराजि द्वात्रिंशदक्षरा वा एषानुष्टुब् वाग् अनुष्टुप् चतुष्पादः पशवो वाचा पशून् दाधार तस्माद् वाचा सिद्धा वाचाहूता आयन्ति तस्माद् उ नाम जानते भूतं पूर्वो ऽतिरात्रो भविष्यद् उत्तरः पृथिवी पूर्वो ऽतिरात्रो द्यौर् उत्तरो ऽग्निः पूर्वो ऽतिरात्र आदित्य उत्तरः प्राणः पूर्वो ऽतिरात्र उदान उत्तरः चक्षुषी अतिरात्रौ कनीनिके अग्निष्टोमौ यस्माद् अन्तरा अग्निष्टोमाव् अतिरात्राभ्यां तस्माद् अन्तरे सत्यौ कनीनिके भुङ्क्तः संवत्सरस्य वा एतौ दंष्ट्रौ यद् अतिरात्रौ तयोर् न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोर् आत्मानं नेद् अपिदधानीति तद् आहुः को ऽस्वप्तुम् अर्हति यद् वाव प्राणो +जागार तद् एव जागरितम् इति गायत्रीं वा एतां ज्योतिःपक्षाम् आसते यद् एतं द्वादशाहम् अष्टौ मध्य उक्था अग्निष्टोमाव् अभितो मासा स्वर्ग्ं लोकम् एत्याजरसं ब्रह्माद्यम् अन्नम् अत्ति दीप्यमानः त्रिष्पुरस्ताद् रथन्तरं उपयन्ति त्र्यावृद् वै वाक् सर्वाम् एव वाचम् अवरुध्य सर्वम् अन्नाद्यं द्वादशाहं तन्वते जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यत् त्रिष्पुरस्ताद् रथन्तरम् उपयन्तीति सौभरम् उक्थानां ब्रह्मसाम भवति तेनैव तद् अजामि प्रत्नवत्यः प्रायणीयस्याह्नः प्रतिपदो भवन्ति तेनो एव तद् अजामि त्रिर् वेवोपरिष्टाद् रथन्तरम् उपयन्ति त्रावृद् वै वाक् सर्वाम् एव वाचम् अवरुध्य सर्वम् अन्नाद्यं द्वादशाहाद् उत्तिष्ठन्ति त्रयो वा एते त्रिरात्रा यद् एष द्वादशाहो गाय्त्रमुखः प्रथमो गायत्रमध्यो द्वितीयो गायत्रोत्तमस् तृतीयः यस्माद् गायत्रमुखः प्रथमस् तस्माद् ऊर्ध्वो ऽग्निर् दीदाय यस्माद् गायत्रमध्यो द्वितीयस् तस्मात् तिर्यङ् वायुः पवते तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजो ऽभ्युद्यन्ति ज्योतिषा वा एते प्रयन्ति ज्योतिर् मध्ये दधति ज्योतिर् अभ्युद्यन्ति चक्षुषा वा एते प्रयन्ति चक्षुर् मध्ये दधति चक्षुर् अभ्युद्यन्ति प्राणेन वा एते प्रयन्ति प्राणं मध्ये दधति प्राणम् अभ्युद्यन्ति ये गायत्र्या प्रयन्ति गायत्रीं मध्ये दधति गायत्रिम् अभ्युद्यन्ति तन्त्रं वा एतद् वितायते यद् एष द्वादशाहस् तस्येतैर् (?) मयूखा यद् गायत्र्य् असंव्याथाय गिरिक्षिदउच्चामन्यवेति होवाचाभिप्रतारी काक्षसेनिः कथं द्वादशाह इति यथारान् नेमिः पर्येत्य् एवम् एनं गायत्री पर्येति अविस्रंसाय यथारा नाभौ धृता एवम् अस्यां द्वादशाहो धृतः अनुष्टुभं वा एताम् अन्नाद्याय व्यावृज्यासते यद् एतं द्वादशाहम् अष्टाभिर् वा अक्षैर् अनुष्टुप् प्रथमं द्वादशाहस्याहर् दुयच्छत्य् एकादशभिर् द्वितीयं द्वादशाभिस् तृतीयम् अक्षरं त्र्यक्षरम् उच्छिष्यते तद् एवोत्तरं त्रिरात्रम् अनुविदधाति छन्दांस्य् एवास्यास् तृतीयं त्रिरात्रं वहन्ति तां वा एतां प्रतीचीं तिरश्चीं पराचीम् आसते ऽन्नाद्याय तस्मात् प्रत्यञ्चं तिर्यञ्चं paräcaæ प्रजाः पशुम् उपजीवन्ति छन्दांसि वा अन्योऽन्यस्य लोकम् अभध्यायन् गायत्री त्रिष्टुभस् त्रिष्टुब् जगत्या जगती गायत्र्यास् तानि व्यौहन् यथालोकं ततो वै तानि यं-यं कामम् अकामयन्त तम् असन्वन् यत्कामो vyƬhacchandasà द्वदशाहेन यजते सो ऽस्मै कामः समृध्यते ओको वै देवानां द्वादशाहो यथो वै मनुष्या इमं लोकम् आविष्टा एवं देवता द्वादशाहम् आविष्टा देवता ह वा एतेन यजते य एवंव् विद्वान् द्वादशाहेन यजते गृहा वै देवानां द्वादशाहो नागृहताया भय्यम् यो वै द्वादशाहम् अग्निष्टोमेन कल्पमानं वेद कल्पते ऽस्मै प्रातःसवनेनैव प्रथमस् त्रिरात्रः कल्पते माध्यन्दिनेन द्वितीयस् तृतीयसवनेन तृतीयो ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते कल्पते ऽस्मै य एवंव् वेद एति प्रेत्य् आशुमद् वीतिमद् रुक्मत् तेजस्वद् युञ्जानं प्रथमस्याह्नो रूपं त्रिवृतः स्तोमस्य गायत्रस्य छन्दसो रथन्तरस्य साम्नः वृषवद् वृत्रवद् रयिमद् विश्ववद् उपस्थितं द्वितीयस्याह्नो रूपं पञ्चदशस्य स्तोमस्य त्रैष्टुभस्य छन्दसो बृहतः साम्नः उद्वत् त्रिवद् दिग्वत् गोम टषभवत् तृतीयस्याह्नो रूपं सप्तदशस्य स्तोमस्य जागतस्य छन्दसो वैरूपस्य साम्नः राजन्वज् जनवद्वत् सूर्यवद् virìanutodavac चतुर्थस्याह्नो रूपम् एकविंशस्य स्तोमस्यानुष्टुभस्य छन्दसो (?) राजस्य वै साम्नः चित्रवच् छिशुमत् पङ्क्तिः शक्वरी द्यूनाक्षरा गोमद् ऋषभवद् वज्र्यभिमत् पञ्चमस्याह्नो रूपं त्रिणवस्य स्तोमस्य पाङ्क्तेन छन्दसो शक्वरीणां साम्नः परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसा गोमद् ऋषभवत् षष्ठस्याह्नो रूपं त्रयस्त्रिंशस्य स्तोमस्य सर्वेषां छन्दसां रूपं (?) रेवतीनां साम्नः यस्माद् एषा समाना सती षडहविभक्तिर् नानारूपा तस्माद् विरूपः संव्वत्सरः विरूपम् एनम् अनुप्रजायते य एवंव् वेद अग्न इति प्रथमस्याह्नो रूपम् अग्निविभक्तेर् अग्निम् इति द्वितीयस्याग्निनेति तृतीयस्याग्निर् इति चतुर्थस्य देवा वै श्रियम् ऐच्छंस् तान् न प्रथमे ऽहन्य् अविन्दन् न द्वितीये न तृतीये tä चतुर्थे ऽहन्य् अविन्दन् विन्दते श्रियं य एवं वेदाग्नेर् इति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्य् आहुः अप्रतिवाद्य् एनं भ्रातृव्यो भवति य एवं वेद अग्न इति षष्ठस्य येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति यस्माद् एषा समाना सत्य् अग्निव्भक्तिर् नानारूपा तस्माद् यथर्त्व् आदित्यस् तपति इन्द्रेति प्रथमस्याह्नो रूपम् इन्द्रविभक्तेर् इन्द्रम् इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्राद् इति पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति यस्माद् एषा समाना सतीन्द्रविभक्तिर् नानारूपा तस्माद् यथर्त्व् ओषधयः पच्यन्ते यद् ऋचा प्रस्तौति तत् प्रथमस्याह्नो रूपम् स्वरविभक्तेर् यत् पुरस्तात् स्तोभं तद् द्वितीयस्य यद् उभयतः स्तोभं तत् तृतीयस्य यद् अनुतुन्नं तच् चतुर्थस्य यद् अभ्यारब्धं तत् पञ्चमस्य यद् इहकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम् स्वराणां यस्माद् एषा समाना सती स्वरविभक्तिर् न्नानारूपा तस्माद् यथर्तु वायुः पवते पदनिधनं प्रथमस्याह्नो रूपम् निधनविभक्तेर् बहिर्णिधनं द्वितीयस्य निंनिधनं तृतीयस्येनिधनञ् चतुर्थस्याथकारणिधनं पञ्चमस्य यद् इहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपं निधनानां यस्माद् एषा समाना सती निधनविभक्तिर् न्नानारूपा तस्माद् इमे लोकाः सह सन्तो नानैव द्रवदिडं प्रथमस्याह्नो रूपम् इडाविभक्तेर् ऊर्ध्वेडं द्वितीयस्य परिष्टुब्धेडं तृतीयस्येडाभिर् ऐडं चतुर्थस्याध्यर्धेडं पञ्चमस्य यद् इहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम् इडानां यस्माद् एषा समाना satŬÃvibhaktir न्नानारूपा तस्मात् समानाः सन्तः पशवो नानारूपाः भरद्वाजायना वै सत्त्रम् आसत तान् अपृच्छन् किं प्रथमेनाह्ना कुरुतेति प्रैवैमेति किं द्वितीयेनेत्य् अवसम् एवाकुर्महीति किं तृतीयेनेति पर्य् एवाप्लवामहीति किं चतुर्थेनेति सतैव सद् अप्यदध्मेति किं पञ्चमेनेति प्राणान् एव विच्छिन्दन्त ऐमेति किं षष्ठेनेतीदम् एवागच्छामेति इति यस्य पदेन प्रस्तौत्य् अथ स्वारम् अभि वाव तेन देवाः पशून् अपश्यन् यत् पुरस्तात् स्तोभं अथ स्वारम् उद् एव तेनासृजनत यद् उभयतः स्तोभम् अथ स्वारम् एभ्य एव तेन लोकेभ्यो देवाः पशुभ्यो ऽन्नाद्यं प्रायच्छन् यद् अनुतुन्नम् अथ स्वारम् उपैव तेनाशिक्षन् यस्य मध्ये निधनम् अथ स्वारं गर्भांस् तेनादधत तानि हवतास्वारेण प्राजनयन् इमं वाव देवा लोकं पदनिधनेनाभ्य् अजयन्न् अमुं बहिर्णिधनेनान्तरिक्षं दिङ्निधनेनामृतत्वम् ईनिधनेनागच्छन् ब्रह्मवर्चसम् अथनिधनेनावारुन्धतास्मिन्न् एव लोक इहनिधनेन प्रत्यतिष्ठन् इमं वाव देवा लोकं द्रवदिडेनाभ्य् अजयन्न् अमुम् ऊर्ध्वेडेनान्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठाम् इडाभिर् ऐडेनावारुन्धत प्रतिष्ठायाध्यर्धेडेन व्यजयन्तास्मिन्न् एव लोक इहेडेन प्रत्यतिष्ठन् न वाक् संवत्सरम् ativadatŬaiva संवत्सरम् अतिवदति गर्भेण संवत्सरे पर्यावृत्य प्रजायेते तेनातिवदति ता वा एताश् चतस्रः षडहं पराच्य इडा अतियन्त्य् एषा नूतैषा विषूच्य् एषा प्रतीच्य् एतद् vŬam संवत्सरो ऽग्निर् वाक् सम्वत्सरो यद् अग्निर् विभज्यते वाचम् एव तद् विभजन्ति द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासाव् ऋतुरथो मासानाम् एव तद् रूपं क्रियते षड् अहानि विभजन्ति षड् ऋतव ऋतूनां धृत्या ऋतूनां प्रतिष्ठित्या अथो ऋतूनाम् एव तद् रूपं क्रियते षड् उ पुरुषा यान् अग्निर् अनुविह्रियते यद् इदं बहुधाग्निर् विह्रियते तद् असाव् आदित्यः सर्वाः प्रजाः प्रत्यङ् तस्माद् एते देवते विभक्तिम् आनशाते नातो ऽन्या का चन स्तोमो युज्यते सत्त्रियेभ्यो ' हर्भ्यः प्रत्नवतीभिश् चोपवतीभिश् च यत् प्रत्नवत्यो उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत् पूर्वं क्षत्राद् युज्यते ब्रह्म हि पूर्वं क्षत्रम् मनस् तत् पूर्वं वाचो युज्यते मनो हि यद् धि मनसाभिगच्छति तद् वाचा वदति बृहत् तत् पूर्वं रथन्तराद् युज्यते बृहद् धि पूर्वं रथन्तराद् विजित्या तु वै रथन्तरं पूर्वं योगम् आनशे सम्भार्यास् तृचा भवन्ति यथाशिष्ठान् वहिष्ठान् सम्भरेद् एवम् एवैतान् सम्भरन्ति गत्यै नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाहर् युनक्ति यथाप्रार्थस्य शम्या अवदध्याद् एवम् एवैतन् नवाहस्य शम्या अवदधाति गत्यै त्रिवृद् एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तद् आज्येषु निराहावन्त्य् आज्यानि भवन्ति युक्तम् एव तैर् आह्वयति अग्न आयाहि वीतय आ नो मित्रावरुणायाहि सुषमा हि त इन्द्राग्नी आगतं सुतम् इति राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः इति प्र सोमासो विपश्चित इति गायत्री भवति प्रेत्या अभिद्रोणानि बभ्रव इत्य् अभिक्रान्त्यै स्तुता इन्द्राय वायव इति संस्कृत्यै प्र सोम देव वीतय इति प्रेत्यै प्र तु द्रवेति प्रेत्यै प्र वा एतेनाह्ना यन्ति गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् आश्वं भवति अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्राजायत बहुर् अभवत् प्रजायते बहुर् भवत्य् आश्वेन तुष्टुवानः एकाक्षरं निधनम् उपयन्ति रथन्तरस्यानतिवादाय अनतिवाद्य् एनं भ्रातृव्यो भवति य एवं वेद सोमसाम भवति यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपो ऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यम् अगच्छद् यशो ऽभवद् राज्यम् आधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः यौधाजयं भवति यद् एव यौधाजयस्य ब्राह्मणम् औशनं यद् औशनस्य स्तोमः अभि त्वा शूर नो नु म इत्य् अभीति रथन्तरस्य रूपं रथन्तरं ह्य् एतद् अहः कया नश् चित्र आभुवद् इति कवत्यस् तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेर् आप्त्यै तं वो दस्मम् ऋतीषहं वसोर् मन्दानम् अन्धसो ऽभिवत्सं न स्वसरेषु धेनव इत्य् अभीति रथन्तरस्य रूपं रथन्तरं ह्य् एतद् अहः इन्द्रं गीर्भिर् हवामह इति हवन्त एवैनम् तरोभिर् वो विदद्वसुम् इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर् वो विदद्वसुम् इत्य् आह यज्ञम् एव तद् युनक्ति रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयम् अहर् ब्रह्मण एव तद् ब्रह्माक्रम्य प्रयन्ति इयं वै रथन्तरम् अस्याम् एव प्रतिष्ठाय सत्त्रम् आसते वामदेव्यं भवति पशवो वै वामदेव्यं पशूनाम् अवरुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापताव् एव प्रतिष्ठाय सत्त्रम् आसते नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयम् अहर् ब्रह्मण एव तद् रह्माक्रमन्ते कालेयं भवति समानलोके वै कालेयञ् च रथन्तरञ् चेयं वै रथन्तरं पशवः कालेयम् asyä चैव पशुषु च प्रतिष्ठाय सत्त्रम् आसते द्रवदिडं तथा ह्य् एतस्याह्नो रूपं स्तोमः प्र सोमासो मदच्युत इति गायत्री भवति मदवद् वै रसवृत् तृतीयसवनं मदम् एव तद् रसं दधात्य् अया पस्वस्व देवयुर् इत्य् एति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः पवते ऽहर् यतो हरिर् इति बृहतो रूपं बृहद् एव तद् एतस्मिन्न् अहनि युनक्ति तद् युक्तं श्व आरभन्ते प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीण्यम् इव ह्य् एतद् अहर् अभि प्रियाणि पवते च नोहित इत्य् अभीति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः यज्ञा यज्ञा वो अग्नय इत्य् अग्नेर् वै यज्ञो यज्ञ एव तद् यज्ञं प्रतिष्ठापयति गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् संहितं भवति व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैव सत्त्रम् आसते सफं भवति सफेन वै देवा इमान् लोकान् समाप्नुव्वन् यत् समाप्नुवंस् तत् सफस्य सफत्वम् इमान् एवैतेन लोकान् समाप्य सत्त्रम् आसते आक्षारं भवति अष्टौ वा एताः कादुघा आसंस् तासाम् (?) एका समशीर्यत सा कृषिर् अभवद् ऋध्यते ऽस्मै कृषौ य एवं वेद तासु देवासुरा अस्पर्धन्त ते देवा असुरान् कामदुघाभ्य आक्षारेणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः एभ्यो वै लोकेभ्यो रसो ऽपाक्रामत् तं प्रजापतिर् आक्षारेणाक्षारयद् यद् आक्षारयत् तद् आक्षारस्याक्षारत्वम् तस्माद् यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्याद् आक्षारं ब्रह्म साम कुर्वीतात्मन्य् एवेद् इन्द्रियं वीर्यं रसम् आक्षारयति जनुषैकर्चो भवतो ऽह्नो धृत्यै यद् वा एतस्याह्नो ऽधृतं तद् एताभ्यां दाधार गौरीवितं भवति गौरीवितिर् वा एतच् छाक्त्यो ब्राह्मणो ऽतिरिक्तम् अपश्यत् तद् गौरीवितम् अभवत् अतिरिक्तं वा एतद् अतिरिक्तेन स्तुवन्ति यद् gaurÅvitenÃhÅnä छवस्तनवद् भवत्य् अपि प्रजाया उपकॢप्तम् वृषा वा एतद् वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते अनुष्टुभि छन्दसां क्रियते ऽनुष्टुब् भि छन्दसां योनिः स्वायाम् एव तद् योनौ रेतो धत्ते प्रजात्यै प्रजायते बहुर् भवति य एवं वेद द्व्युदासं भवत्य् एतौ वा उदासौ स्वर्गस्य लोकस्यावसानदर्शौ पूर्वेण पूर्वम् अहः संस्थापयन्त्य् उत्तरेणोत्तरम् अहर् अभ्यतिवदन्ति तद् यथादः पूर्वेद्युः स्पष्टं तृणोदकम् अन्ववस्यन्तो यन्त्य् एवम् एव ताभ्यां स्वर्गं लोकम् अन्ववस्यन्तो यन्ति गौतमं भवति सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः यद् उ चैवानुष्त्टुभस्य मध्ये निधनस्य ब्राह्मणं तद् दु चैतस्य कावं भवति लोकबिन्दुः साम विन्दते लोकं कावेन तुष्टुवानः स्वारसु स्वरेण स्वरेण हि देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते स्वरेणैव तद् देवेभ्यो ऽन्ततो ऽन्नाद्यं प्र यच्छति यज्ञायज्ञीयं भवति वाग् यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्य् एव तद् यज्ञम् अन्ततः प्रतिष्ठापयन्ति तं वाचो ऽधि श्व आरभन्ते त्रिवृद् एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय प्रतिपद् भवति समारभते द्विरात्रस्याव्रिस्रंसाय पवस्वेन्दो वृषासुत इत्य् अनुरूप्यो भवति वृषावद् वा एत ऐन्द्रं त्रैष्टुभम् अहर् यत् द्वितीयं तद् एव तद् अभिवदति पूर्वम् उ तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै वृषण्वन्तस् तृचा भवतीन्द्रियस्य वीर्यस्यावरुध्यै तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति पञ्ददश एव स्तोमो भवति ओजस्य् एव तद् वीर्ये प्रतितिष्ठति ओजो वीर्यं पञ्चदशः उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तद् आज्येषु निराहोपस्थितान्य् आज्यानि भवन्ति अग्निं दूतं वृणीमहे मित्रं वयं हवामह इन्द्रम् इद् गाथिनो बृहद् इन्द्रो अग्ना नमो बृहद् इति बार्हतम् एव तद् रूपं निर्द्योतयति स्तोमः वृषा पवस्व धारयेति गायत्री भवत्य् अह्नो धृत्यै वृषण्वत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः पुनानस् सोम धारयेति धृत्यै वृषा शोणो अभिकनिक्रदद् गा इति वृषण्वत्यस् त्रिष्टुभो रूपेण समृद्धा वृषण्वद् वा एतद् ऐन्द्रं त्रैष्टुभम् अहर् यत् द्वितीयं तद् एव तद् अभिवदति गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् यौक्ताश्वं भवति युक्ताश्वो व आङ्गिरसः शिशू जातौ विपर्यहरत् तस्मान् मन्त्रो ऽपाक्रामत् स तपो ऽतप्यत स एतद् यौक्ताश्वम् अपश्यत् तं मन्त्र उपावर्तत तद् वाव स तर्ह्य् अकामयत कामसनि सम यौक्ताश्वं कामम् एवैतेनावरुन्धे आयास्ये भवतः अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानाम् अन्नाद्यम् आश्नात् तं शुग् आर्च्छत् स तपो ऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचम् अपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः एभ्यो वै लोकेभ्यो वृष्टिर् अपाक्रामत् ताम् अयास्य आयास्याभ्याम् अच्यावयत् च्यावयति वृष्टिम् आयास्याभ्यां तुष्टुवानः अन्नाद्यं वाव तद् एभ्यो लोकेभ्यो ऽपाक्रामत् तद् अयास्य आयास्याभ्याम् अच्यावयत् च्यावयत्य् अन्नाद्यम् आयास्याभ्यां तुष्टुवानः वासिष्ठं भवति वसिष्ठो वा एतेन वैडवः stutväjasà स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः त्वाम् इद् धि हवामह इति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः अभिप्रवः सुराधसम् इति युञ्जते वै पूर्वेणाह्ना ह्य् एतेन प्रयन्ति त्वाम् इदा ह्यो नर इत्य् अद्य चैव ह्यश् च समारभते द्विरात्रस्याविस्रंसाय बृहद् भवति वर्ष्म वै बृहद् वर्ष्म द्वितीयम् अहर् वर्ष्मण एव तद् वर्ष्माक्रमन्ते श्येतं भवति साम्नोर्वाहो यज्ञस्य सन्तत्यै माधुच्छन्दसं भवति सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः ऊर्ध्वेडं तथा ह्य् एतस्याह्नो रूपं स्तोमः यस् ते मदो वरेण्य इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति पवस्व मधुमत्तम इति पवन्त इव ह्य् एतेनाह्ना मधुमत्तम इत्य् अन्नं वै मध्व् अन्नाद्यम् एव तद् यजमाने दधाति इन्द्रम् अच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै अयं पूषा रयिर् भग इति अनुष्टुभः सत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः वृषामतीनां पवते विचक्षण इति जगत्यः सत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् हाविष्मतं भवति हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव् आस्तां द्वितीये ऽहनि हविष्मान् अराध्नोन् नवमे ऽहनि हविष्कृत् अयं हविष्मान् इत्य् एव जातम् अहर् जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषम् आशास्ते साम हि सत्य् आशीः शङ्कु भवत्य् अह्नो धृत्यै यद् वा अधृतं शङ्कुना तद् दाधार तद् उ सीदन्तीयम् इय् आहुर् एतेन वै प्रजापतिर् ऊर्ध्व इमान् लोकान् असीदद् यद् असीदत् तत् सीदन्तीयस्य सीदन्तीयत्वम् ऊर्ध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः सुज्ञानं भवति स्वर्वद् वै राथन्तरं रूपं स्वर्णधनं बार्हतम् स्वर्णधनं भवति तथा ह्य् एतस्याह्नो रूपम् प्लुवौ वा एताव् उपोहन्ते स्वर्गस्य लोकस्य समष्ट्यै गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम् क्रौञ्चं भवति वाग् वै क्रौञ्चं वाग् द्वादशाहो वाच्य् एव तद् वाचा स्तुवते यज्ञस्य प्रभूत्यै यामं भवति एतेन वै यमो ऽनपजय्यम् अमुष्य लोकस्याधिपत्यम् आश्नुतानपजय्यम् अमुष्य लोकस्याधिपत्यम् अश्नुते यामेन तुष्टुवानः एतेन वै यमी यमं स्वर्गं लोकम् अगमयत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः एह्य् ऊ षु ब्रवाणि त इत्य् एहिवत्यै भवन्ति तृतीयस्याह्न उपहवाय सन्तत्यै अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वाय एवाह्य् असि वीरयुर् इति समानं वदन्तीदम् इत्थम् असद् इति इन्द्रं विश्वा अवीवृधन्न् इत्य् अवर्धन्त ह्य् एतर्हि यजमानम् एवैतया वर्धन्ति साकम् अश्वं भवत्य् उक्थानाम् अभिजित्या अभिक्रान्त्यै एतेन ह्य् अग्र उक्थान्य् अध्यजयन्न् एतेनाभ्यक्रामन् आमहीयवं भवति कॢप्तिश् चान्नाद्यञ् च समानं वदन्तीषु क्रियत इदम् इत्थम् असद् इति क्षत्रं वा एतद् अहर् अभिनिर्वदति यत् पञ्चदशं यद् गायत्रीषु ब्रह्मसाम भवति ब्रह्म चैव तत् क्षत्रञ् च सयुजी करोति ब्रह्मैव क्षत्रस्य पुरस्तान् निदधति ब्रह्मणे क्षत्रञ् च विशञ् चानुगे करोति ब्रह्म वै पूर्वम् अहः क्षत्रं द्वितीयं यद् गायत्रीषु ब्रह्म साम भवति ब्रह्म तद् यशसार्धयति ब्रह्म हि गायत्री तद् उ समानं वदन्तीषु क्रियते समृद्ध्यै ëÂÃdaæ«Âre भवतः ऐयाहा इति वा इन्द्रो वृत्रम् अहन्न् ऐयादोहोवेति न्यगृह्णाद् वार्त्रघ्ने सामनी वीर्यवती ओजो एवैताभ्यां वीर्यम् अवरुन्धे पञ्चदश एव स्तोमो भवत्य् ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्यं पञ्चदशः दविद्युतत्य् आरुचेति तृतीयस्याह्नः प्रतिपद् भवति दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब् गवाशीर् जगती त्रीणि रूपाणि समारभते त्रिरात्रस्याविस्रंसाय एते असृग्रम् इन्दव इत्य् अनुरूपो भवति एत इति वै प्रजापतिर् देवान् असृजतासृग्रम् इति मनुष्यान् इन्दव इति पित्.ऋंस् तद् एव तद् अभिवदति पूर्वम् उ चैव तद् रेपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपणो ऽनुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचो भवतः प्राणापानानाम् अवरुध्यै राजा मेधाभिर् ईयते पवमानो मनाव् अध्य् अन्तरिक्षेण यातव इति अन्तरिक्षदेवत्यस् तृचो भवत्य् अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति पञ्चर्चौ भवति पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाद्यस्यावरुध्यै तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्य् उपयान्ति सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै अग्निनाग्निः समिध्यत इत्य् आग्रेयम् आज्यं भवति पूर्वे एव तद् अहनी समिद्धे तृतीयम् अहर् अभिसमिन्धे मित्रं हुवे पूतदक्षम् इति राथन्तरम् मैत्रावरुणम् हुव इति वै राथन्तरं रूपम् रथन्तरम् एतत् परोक्षं यद् वैरूपं राथन्तरम् एव तद् रूपं निर्द्योतयति इन्द्रेण सं हि दृक्षुस इत्य् ऐन्द्रम् सम् इव वा इमे लोका ददृशिरे ऽन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति ता हुवे ययोर् इदम् इति राथन्तरम् ऐन्द्राग्नम् हुव इति वै राथन्तरं रूपं रथन्तरम् एतत् परोक्षं यद् वैरूपं राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः उच्चा ते जातम् अन्धस इति गायत्री भवति उद्वद् वा एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति अन्धस्वती भवत्य् अहर् वा अन्धो ऽह्न आरम्भः अभि सोमास आयव इति अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोः सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः तिस्रो वाच ईरयति प्रवह्निर् इति तृतीयस्याह्नो रूपं तेन तृतीयम् अहर् आरभन्ते त्रिष्टुभः सत्यो जगत्यो रूपेण जागतं ह्य् एतद् अहः गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् वैष्टम्भं भवति अहर् वा एतद् अव्लीयत तद् देवा वैष्टम्भैर् व्यष्टभ्नुवंस् तद् वैष्टम्भस्य वैष्टम्भत्वम् दिश इति निधनम् उपयन्ति दिशां धृत्यै पौरूमद्गं भवति अहर् वा एतद् अव्लीयमानं तद् रक्षांस्य् अन्वसचन्त तस्माद् देवाः पौरूमद्गेन रक्षांस्य् अपाघ्नन्न् अप पाप्मानं हते पौरूमद्गेन तुष्टुवानः देवाश् च वासुराश् चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरो ऽमज्जयन् यत् पुरो ऽमज्जयंस् तस्मात् पौरूमद्गं पाप्मानम् एवैतेन भ्रातृव्यं मज्जयति गौतमं भवति यद् एव गौतमस्य ब्राह्मणम् उभयतः स्तोत्रं तथा ह्य् एतस्याह्नो रूपम् अन्तरिक्षं भवति अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयम् अन्तरिक्ष एव तद् अन्तरिक्षेण स्तुवते प्रतिष्ठायै ëkÃraïidhanaæ काण्वं भवति अस् इति वै राथन्तरं रूपं हस् इति बार्हतं तृतीयम् एव तद् रूपम् उपयन्ति समृध्यै अङ्गिरसां संक्रोशो भवति एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकम् आपन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः स्तोमः यद्य् आव इन्द्र ते शतम् इति शतवत्यो भवन्ति शतवद् वै पशूनां रूपं सहस्रवत् पशूनाम् एवैताभी रूपम् अवरून्धे वयङ् घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश् छन्द आक्रमते ऽनपभ्रंशाय तरणिर् इत् सिषासति वाजं पुरन्ध्या युजा/ आव इन्द्रं पुरुहूतं न मे गिरेत्य् आवद् अक्षरम् उद्धतम् इव वै तृतीयम् अहर् यद् एव तावद् अक्षरं भवत्य् अहर् एवैतेन प्रतिष्ठापयति पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाघस्यावरूध्यै दिशां वा एतत् साम यद् वैरूपं दिशो ह्य् एवैतेनाभिवदति अथ यत् पञ्चनिधनं तेनर्तूनां पञ्च ह्य् ऋतवः ऋतुभिश् च वा इमे लोका दिग्भिश् चावृतास् तेष्व् एवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तम् उद्गाता प्रतितिष्ठति य एवं विद्वान् वैरूपेणोद्गायति दिग्वद् भवति भ्रातृव्यस्यापनुत्यै दिशं विशम् इति निधनम् उपयन्ति दिशां धृत्यै हस् इत्य् उपरिष्टाद् दिशां निधनम् उपयन्ति तेन बार्हतम् राथन्तरो वा अयं लोको बार्हतो ऽसाव् उभे एव तद् बृहद्रथन्तरयो रूपेणापराध्नोति अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद् बृहद्रथन्तरे ताव् एव तद् युनक्ति स्वर्गस्य लोकस्य समष्ट्यै अश्ववद् भवति प्रजात्यै यथा मण्डूक आकरोत्य् एवं निधनम् उपयन्त्य् अयातयामतायै द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति विरूपः संवत्सरो विरूपम् अन्नाद्यस्यावरुध्यै महावैष्टम्भं ब्रह्मसाम भवत्य् अन्नाद्यस्यावरुध्यै यदा वै पुरुषो ऽन्नम् अत्त्य् अथान्तरतो विष्टब्धः दिश इति निधनम् उपयन्ति दिशां धृत्यै सतो बृहतीषु स्तुवन्ति पूर्वयोर् अह्नोः प्रत्युद्यमाय रौरवम् अच्छावाकसाम भवति अग्निर् वै रूरो रूद्रो ऽग्निः अग्निर् वा एतस्य पशून् अपक्रमयति यस्य पशवो ऽपक्रामन्त्य् अग्निर् एव तस्य पशून् अभिक्रमयति यस्य पशवो ऽभिक्रामन्ति अभ्य् अभ्य् एवास्य पशवः क्रामन्ति य एवं विद्वान् रौरवेण स्तुवते परिष्टुब्धेडं तथा ह्य् एतस्याह्नो रूपं स्तोमः 'ऽतिस्रो वाच उदीरत'' इति तृतीयस्याह्नो रूपं तेन तृतीयम् अहर् आरभन्ते उद्वद् वा एतत् त्रिवद् अहर् यत् तृतीयं तद् एव तद् अभिवदति 'ऽआ सोता परिषिञ्चत'' इति परिवत्यो भवन्ति अन्तो वै तृतीयम् अहस् तस्यैताः पर्याप्त्यै 'ऽसखाय आनिषीदत'' इत्य् उद्धत्तम् इव वै तृतीयम् अहर् यद् आह निषीदतेत्य् अहर् एवैतेन प्रतिष्ठापयति 'ऽसुतासो मधुमत्तमा'' इत्य् अनुष्टुभः सत्यो जगत्यो रूपेण जागतं ह्य् एतद् अहः 'ऽपवित्रं ते विततं ब्रह्मणस्पत'' इति विततम् इव वा इदम् अन्तरिक्षम् अन्तरेमे अन्तरिक्षदेवत्यम् एतद् अहर् यत् तृतीयं तद् एव तद् अभिवदति गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् pëÂhauhaæ भवति pa«Âhavì वा एतेनाङ्गिरसश् चतुर्थस्याह्नो वाचं वदन्तीम् उपाशृणोत् स हो वाग् इति निधनम् उपैत् तद् अस्याभ्युदितं तद् अहर् अवसत् वाचः साम भवति वाग् वै द्वादशाहो वाच्य् एव तद् वाचा स्तुवते यज्ञस्य प्रभूत्यै निष्किरीयाः सत्त्रम् आसत ते तृतीयम् अहर् न प्राजानंस् तान् एतत् साम गायमानान् वाग् उपाप्लवत् तेन तृतीयम् अहः प्राजानंस् ते ऽब्रुवन्न् इयं वाव नस् तृतीयम् अहर् अदीदृशद् इति तृतीयस्यैवैषाह्नो दृष्टिः शौक्तं भवति शुक्तिर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम् tvëÂrÅsÃma भवति इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस् तम् एतेन tvëÂrayo ऽस्वापयंस् तद् वाव तास् तर्ह्य् अकामयन्त कामसनि साम tvëÂrÅsÃma कामम् एवैतेनावरुन्धे इन्द्रो वृत्राद् विभ्यद् गां प्राविशत् तं tvëÂrayo ऽब्रुवं जनयामेति तम् एतैः सामभिर् अजनयं जायामहा इति वै सत्त्रम् आसते जायन्त एव अरिष्टं भवति देवाश् च वा असुराश् चास्पर्धन्त यं देवानाम् अघ्नन् न स समभवद् यम् असुराणां सं सो ऽभवत् ते देवास् तपो ऽतप्यन्त त एतद् अरिष्टम् अपश्यंस् ततो ऽयं देवानाम् अघ्नत् सं सो ऽभवद् यम् असुराणां न स समभवद् अनेनारिषामेति तद् अरिष्टस्यारिष्टत्वम् अरिष्टया एवारिष्टम् अन्ततः क्रियते trŬaæ भवति त्रिरात्रस्य धृत्यै द्रवन्तीम् इडाम् उत्तमाम् उपयन्ति चतुर्थस्याह्नः सन्तत्यै स्तोमः प्रमंहिष्ठाय गायतेति यद् गायतेति महस एव तद् रूपं क्रियते ''तं ते मद् अङ्गणीम् असीति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति 'ऽश्रुधी हवं तिरश्च्या'' इति श्रुत्या एव प्रमंहिष्ठीय भवति प्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्तयत् तम् अस्तृणुत भ्रातृव्यवान् प्रमंहिष्ठीयेनोक्थानि प्रणयेत स्तृणुते भ्रातृव्यं वसीयां आत्मना भवति हारिवर्णं भवति इन्द्रश् च वै नमुचिश् चासुरः समदधातां न नो नक्तन् न दिवाहनन् नार्द्रेण न शुष्केणेति तस्य व्युष्टायाम् अनुदित आदित्ये ऽपां फेनेन शिरो ऽछिनद् एतद् वै न नक्तं न दिवा यत् व्युष्टायाम् अनुदित आदित्य एतन् नार्द्रन् न शुष्कं यद् अपां फेनस् तद् एनं पापीयां वाचं वदद् अन्ववर्तत वीरहन् न द्रुहो द्रुह इति तन् नर्चा न साम्नापहन्तुम् अशक्नोत् हारिवर्णस्यैव निधनेनापाहत अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश् चोपैति तुष्टुवानः तैरश्चयं भवति अङ्गिरसः स्वर्गं लोकं यन्तो रक्षांस्य् अन्वसचन्त तान्य् एतेन तिरश्चाङ्गिरसस् तिर्यङ् पर्यवैद् यत् तिर्यङ् अपर्यवैत् तस्मात् तैरश्च्यं पाप्मा वाव स तान् असचत तं तैरश्च्येनापाघ्नताप पाप्मानं हते तैरश्च्येन तुष्टुवानः सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै 'ऽप्र त आश्विनीः पवमानधेनव'' इति चतुर्थस्याह्नः प्रतिपद् भवति आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रति वै गायत्र्या रूपम् जगती प्रतिपद् भवति जागतम् एतद् अहर् यत् तृतीयं जगत्या एव तज् जगतीम् अभिसंक्रामन्ति यद् अतो ऽन्या प्रतिपत्स्यात् प्रतिकूलं वानुकूलं वा स्यात् पवमानो अजीजनद् इत्य् अनुरूपो भवति जनद्वद् वा एतद् अहर् यच् चतुर्थम् अन्नाद्यं जनयति विराजं जनयत्य् एकविंशं स्तोमं जनयति पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै षडृचौ भवत ऋतूनां धृत्यै तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति 'ऽजनस्य गोपा अजनिष्ट जागृविः'' इत्य् आग्नेयम् आज्यं भवति जनद्वद् वा एतद् अहर् यच् चतुर्थम् अन्नाद्यं जनयति विराजं जनयत्य् एकविंशं स्तोमं जनयति 'ऽअयं वां मित्रावरूणा-'' इति बार्हतं मैत्रावरूणम् बृहद् एतत् परोक्षं यद् वैराजं बार्हतम् एव तद् रूपं निर्द्योतयति 'ऽइन्द्रो दधीचो अस्थभिर्'' इति दाधीचस् तृचो भवति दध्यङ् वा आङ्गिरसो देवानां पुरोधानीय आसीद् अन्नं वै ब्रह्मणः पुरोधा अन्नाद्यस्यावरुध्यै 'ऽइयं वामस्य मन्मन'' इत्य् ऐन्द्राग्नम् 'ऽइन्द्राग्नी पूर्व्यस्तुतिर् अभ्राद् वृष्टिर् इवाजनि-'' इत्य् आनुष्टुभी वै वृष्टिर् आनुष्टुभम् एतद् अहर् यच् चतुर्थं समीच्यौ विराजौ दधात्य् अन्नाद्याय स्तोमः 'ऽपयस्व दक्षसाधन'' इति गायत्री भवति सिध्यै यत् पवस्वेति तद् बृहतो रूपं बार्हतं ह्य् एतद् अहः 'ऽतवाहं सोम रारण सख्य इन्दो दिवे दिवे/ पुरूणि बभ्रो निचरन्ति माम् अव परिधींर् अतितां इहि-'' इति अति ह्य् आयञ् छकुना इव पप्तिम् एत्य् अति ह्य् अपतत् पुनानो अक्रमीद् अभीति गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् चतुर्णिधनम् आथर्वणं भवति चतूरात्रस्य धृत्यै चतुष्पदानुष्टुभानुष्टुभम् एतद् अहर् यच् चतुर्थम् भेषजं वाथर्वणानि भेषजम् एव तत् करोति निधनकामं भवति एकं वा अन्येन निरुक्तेन निधनेन कामं सनोत्य् अथैतन् निधनकामं सर्वेषां कामानाम् अवरुध्यै ëÂÃdaæ«Âraæ भवति यद् evëÂÃdaæ«Ârasya ब्राह्मणम् आभीशवं भवत्य् अह्नो धृत्यै यद् वा अधृतम् अभीशुना तद् दाधार अनुतुन्नं गायति तथा ह्य् एतस्याह्नो रूपम् चतुर्णिधनम् आङ्गिरसं भवति चतूरात्रस्य धृत्यै स्वः पृष्ठं तथा ह्य् एतस्याह्नो रूपम् सत्त्रासाहीयं भवति यद् वा असुराणाम् असोढम् आसीत् तद् देवाः सत्त्रासाहीयेनासहन्त सत्त्रैनान् असक्ष्महीति तत् सत्त्रासाहीयस्य सत्त्रासाहीयत्वम् सत्त्रा भ्रातृव्यं सहते सत्त्रासाहीयेन तुष्टुवानः गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति वृषण्वत्यो गायत्रयो भवन्ति तद् उ त्रैष्टुभाद् रूपान् नयन्ति स्तोमः 'ऽपिबा सोमम् इन्द्र मन्दतु त्वा यन्ते सुषाव हर्यश्वाद्रिः/ सोतुर् बाहुभ्यां सुयतो नार्वा-'' इत्य् अयतम् इव वै चतुर्थम् अहस् तस्यैव यत्यै विश्वाः पृतना अभिभृतरन्नर इत्य् अतिजगती वर्षीययश् छन्द आक्रमते ऽनपभ्रंशाय अपभ्रंश इव वा एष यज् जयायसश् छन्दसः कनीयश् छन्द उपैति यद् एषा चतुर्थे ऽहन्य् अतिजगती क्रियते ऽनपभ्रंशाय यो राजा चर्षणीनाम् इति राज्ये ह्य् एतर्हि वाचो ऽगच्छन् राज्यम् एवैतया यजमानं गमयन्ति छन्दोभिर् वै देवा आदित्यं स्वर्गं लोकम् अहरन् स नाध्रियत तं वैराजस्य निधनेनादृंहंस् तस्मात् पराङ् चार्वाङ् चादित्यस् तपति पराङ् चार्वाङ् चेकारः प्रस्तावं प्रस्तुत्य विष्टम्भान् विष्टभ्नोति मुखत एव तद् अन्नाद्यं धत्ते मुखं हि साम्नः प्रस्तावः दशकृत्वो विष्टभ्नोति दशाक्षरा विराङ् वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै त्रिंशत्कृत्वो विष्टभ्नोति भूयसो ऽन्नाद्यस्यावरुध्यै वैराजं साम भवति विराट्सु स्तुवन्ति वैराजा विष्टम्भाः समीचीर् विराजो दधात्य् अन्नाद्याय अनुतुन्नं गायति रेतोधेयायानुतुन्नाद् धि रेतो धीयते दक्षिण ऊराव् उद्गतुर् अग्निं मन्थन्ति दक्षिणतो हि रेतः सिच्यते उपाकृते ऽहिङ्कृते मन्थन्ति जातम् अभिहिङ्करोति तस्माज् जातं पुत्रं पशवो ऽभिहिङ्कुर्वन्ति तस्मै जातायामीमांसन्त गार्हपत्ये प्रहरामा3 आग्नीध्रा3 आहवनीया3 इति आहवनीये प्रहरन्त्य् एतद् आयतनो वै यजमानो यदा हवनीये स्वम् एव तद् आयतनं ज्योतिष्मत् करोति ज्योतिष्मान् ब्रह्मवर्चसी भवति य एवं वेद अभिजुहोति शान्त्यै आज्येनाभिजुहोति तेजो वा आज्यं तेज एव तद् आत्मन् धत्ते ''प्रेद्धो अग्ने दीदिहि पुरो न'' इति विराजाभिजुहोत्य् अन्नं virì अन्नाद्यस्यावरुध्यै त्रैशोकं ब्रह्मसाम भवति अतिजगतीषु स्तुवन्त्य् अह्न उत्क्रान्त्या उद् वा एतेनाह्ना क्रामन्ति दिवेति निधनम् उपयन्ति पाप्मनो ऽपहत्या अपपाप्मानं हते त्रैशोकेन तुष्टुवानः भारद्वाजस्य पृश्न्य् अछावाकसाम भवति अन्नं वै देवाः पृश्नीति वदन्त्य् अन्नाद्यस्यावरुध्यै इडाभिर् ऐडं तथा ह्य् एतस्याह्नो रूपं स्तोमः 'ऽपरिप्रिया दिवः कविर्'' इति परिवत्यो भवन्त्य् अन्तो वै चतुर्थम् अहस् तस्यैताः पर्याप्त्यै त्वं ह्य् अङ्ग दैव्येति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः सोमः पुनान ऊर्मिणा व्यंवारं विधावति/ अग्रे वाचः पवमानः कनिक्रदद् इति अग्रं ह्य् एतर्हि वाचो ऽगच्छन्न् अग्रम् एवैतया यजमानं गमयन्ति 'ऽपुरो जितीवो अन्धसा-'' इति विराजौ वैराजं ह्य् एतद् अहः 'ऽसोमः पवते जनिता मतीनाम्'' इति प्रातस्सवने षोडशिनं गृहीतं तं तृतीयसवने प्रजनयन्ति त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् और्णायवं भवति अङ्गिरसो वै सत्त्रम् आसत तेषाम् आप्तः स्पृतः स्वर्गो लोक आसीत् पन्थानं तु देवयानं न प्राजानंस् तेषां कल्याण आङ्गिरसो ध्यायम् उदव्रजत् स ऊर्णायुं गन्धर्वम् अप्सरसां मध्ये प्रेङ्खयमाणम् उपैत् स इयाम् इति यां याम् अभ्यदिशत् सैनम् अकामयत तम् अभ्यवदत् काल्याणा3 इत्य् आसो वै वः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदं साम स्वर्ग्यं लोकम् एष्य् अथ मा तु वोचोहम् अदर्शम् इति स ऐत् कल्याणः सो ऽब्रवीद् आप्तो वै नः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं प्रजानीम इदं साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकम् एष्याम इति कस् ते ऽवोचद् इत्य् अहम् एवादर्शम् इति तेन स्तुत्वा स्वर्गं लोकम् आयन्न् अहीयत कल्याणो ऽनृतं हि सो ऽवदत् स एषः श्वित्रः स्वर्ग्यं वा एतत् साम स्वर्गलोकः पुण्यलोको भवत्य् और्णायवेन तुष्टुवानः बृहत्कं भवति सामार्षेयेण प्रशस्तं त्वं हीत्य् अन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयते षोडशिनम् उ चैवैतेनोद्यच्छति आतीषादीयं भवति आयुर् वा आतीषादीयम् आयुषो ऽषरुध्यै आतमितोर् निधनम् उपयन्त्य् आयुर् एव सर्वम् आप्नुवन्ति नानदं भवति ज्यायो ऽभ्यारम्भम् अतिहाय पञ्चम् अहः षष्ठस्याह्न आरम्भस् तेन षष्ठम् अहर् आरभन्ते सन्तत्यै षोडशाक्षरेण प्रस्तौति षोडशिनम् उ चैवैतेनोद्यच्छति आन्धीगवं भवति कयोर् अन्नाद्यम् अवरून्ध आन्धीगवेन तुष्टुवानः वात्सप्रं भवति एतस्मिन् वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः वत्सप्रीर् भालन्दनः श्रद्धां नाविन्दत स तपो ऽतप्यत स एतद् वात्सप्रम् अपश्यत् स श्रद्धाम् अविन्दत श्रद्धा विन्दामहा इति वै सत्त्रम् आसते विन्दते श्रद्धाम् ईनिधनं तथा ह्य् एतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः 'ऽअग्निं वो वृधन्तम्'' इति अवर्धन्त ह्य् एतर्हि यजमानम् एव तथा वर्धयन्ति 'ऽवयम् उ त्वाम् अपूर्व्य-'' इत्य् अपूर्वां ह्य् एतर्हि प्रजापतेस् तनूम् अगच्छन्न् अपूर्वम् एवैतया यजमानं गमयन्ति 'ऽइमम् इन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम्'' इति ज्यैष्ठं ह्य् एतर्हि वाचो ऽगच्छन् ज्यैष्ठ्यम् एवैतया यजमानं गमयन्ति सैन्धुक्षितं भवति सिन्धुक्षिद् वै राजन्यर्षिर् ज्योग् अपरुद्धश् चरन् स एतत् सैन्धुक्षितम् अपश्यत् सो ऽवागच्छत् प्रत्यतिष्ठद् अवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः सौभरं भवति बृहतस् तेजः पन्नम् इव वै चतुर्थम् अहस् तद् एतेन बृहतस् तेजसोत्तभ्नोति सौभरेण वसिष्ठस्य प्रियं भवति एतेन वै वसिष्ठ इन्द्रस्य प्रेमाणम् अगच्छत् प्रेमाणं देवतानां गच्छति वासिष्ठेन तुष्टुवानः स्तोमः इन्द्रश् च बृहच् च समभवतां तम् इन्द्रं बृहद् एकया तन्वात्य् अरिच्यत तस्या अबिभेदनया माभिभविष्यतीति सो ऽब्रवीत् षोडशी ते ऽयं यज्ञक्रतुर् अस्त्व् इति स षोडश्य् अभवत् तद् अस्य जन्म अतिश्रिया भ्रातृव्यं रिच्यते यो गायत्रीषु द्विपदासु बृहता षोडशिना स्तुते ''उप नो हरिभिः स्तुतम्'' इत्य् एता वै गायत्र्यो द्विपदा एतासु स्तोतव्यम् इन्द्रः प्रजापतिम् उपाधावद् वृत्रं हनानीति तस्मा एताम् अनुष्टुभम् अपहरसं प्रायच्छत् तया नास्तृणुत यद् अस्तृता व्यनदत् तन् नानदस्य नानदत्वम् तं पुनर् उपाधावत् तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् तम् अस्तृणुत स्तृणुते तं यं तुस्तूर्षते य एवं वेद तस्माद् धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्य् अस्मै निर्माय प्रायच्छत् एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने गौरीवितं भवति गौरीवितिर् वा एतच् छाक्त्यो ब्रह्मणो ऽतिरिक्तम् अपश्यत् तद् गौरीवितम् अभवद् अतिरिक्तं एतद् अतिरिक्तेन स्तुवन्ति यद् गौरीवितेन षोडशिनं श्वस्तनवान् भवत्य् अपि प्रजाया उपकॢप्तः विशालं लिब्जया श्रूत्याभ्यधाद् इति होवाचोपोदितिर् गोपालेयो ऽनुष्टुभि नानदम् अकर् गौरीवितेन षोडशिनम् asto«Âäjasà श्रियम् उपागान् न श्रिया अवपद्यत इति एष वै विशालं लिब्जया भूत्याभिदधाति यो ऽनुष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुते ऽञ्जसा श्रियम् उपैति न श्रिया अवपद्यते शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री स्याम् इति वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवास्मै वज्रं स्पृणोति वज्री भवति अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा वाग् अतिवदेत् वज्रो वै षोडशी वाग् अनुष्टुब् वज्रेणैवास्मै वाचं स्पृणोति नैनं वाग् अतिवदति 'ऽअसावि सोम इन्द्र त'' इत्य् एतासु स्तोतव्यम् विराट्स्व् अन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै षोडशी वैराजम् अन्नं वज्रेणैवास्मा अन्नं स्पृणोत्य् अन्नादो भवति 'ऽप्र वो महे वृधे भरध्वम्'' इत्य् एतासु स्तोतव्यम् त्रयस्त्रिंशदक्षरा वा एता विराजो यद् एकविंशतिः प्रतिष्ठा सा यद् द्वादश प्रजातिः सा प्रतिष्ठाय प्रजायते नो चान्तस्थायां जीर्यते य एवं वेद अथ वा एता एकपदास् त्र्यक्षरा विष्णोश् छन्दो भुरिजः शक्वर्यः एताभिर् वा इन्द्रो वृत्रम् अहन् क्षिप्रं वा एताभिः पाप्मानं हन्ति क्षिप्रं वसीयान् भवति चतुस्त्रिंशदक्षराः संस्तुतो भवति त्रयस्त्रिंशद्देवत्ताः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवोपयन्त्य् अरिष्ट्यै हिरण्यं सम्प्रदायं षोडशिना स्तुवते ज्योतिष्मान् अस्य षोडशी भवति अश्वः कृष्ण उपतिष्ठति साम्येक्षयाय भ्रातृव्यलोकम् एव स विधमंस् तिष्ठति एकाक्षरं वै देवानाम् अवमं छन्द आसीत् सप्ताक्षरं परमं नवाक्षरम् असुराणाम् अवमं छन्द आसीत् पञ्चदशाक्षरं परमं देवाश् च वा असुराश् चास्पर्धन्त तान् प्रजापतिर् आनुष्टुभो भूत्वान्तरातिष्ठत् तं देवासुरा व्यह्वयन्त स देवान् उपावर्तत ततो देवा अभवन् परासुराः भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद ते देवा असुराणाम् एकाक्षरेणैव पञ्चदशाक्षरम् अवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम् अष्टाभिर् evëÂÃv अवृञ्जत एवम् एव भ्रातृव्याद् भूतिं वृङ्क्ते य एवं वेद अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन इव वै तर्हि देवा आसन् भूयस्विनो ऽसुराः कनीयस्विन भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद 'ऽयस्माद् अन्यो न परो ऽस्ति जातो य आबभूव भुवनानि विश्वा/ प्रजापतिः प्रजया सम्विदानस् त्रीणि ज्योतीं षि सचते स षोडशी-'' इत्य् उद्गाता ग्रहम् अवेक्षते ज्योतिष्मान् अस्य षोडशी भवति य एवं वेद एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति 'ऽगोवित् पवस्व वसुविद् धिरण्यविद्'' इति पञ्चमस्याह्नः प्रतिपद् भवति गोविद् वा एतद् वसुविद् धिरण्यविद्यच् छक्वर्यः पशवश् शक्वर्यः सर्वं पशुभिर् विन्दते ''त्वं सुवीरो असि सोमविश्वविद्'' इत्य् एष याव सुवीरो यस्य पशवस् तद् एव तद् अभिवदति तास् ते क्षरन्तु मधुमद् घृतं पय'' इति मधुमद् वै घृतं पयः पशवः क्षरन्ति तद् एव तद् अभिवदति 'ऽपवमानस्य विश्वविद्'' इत्य् अनुरूपो भवति विश्वम् एव तद्वित् तम् अभिवदति विश्वं हि पशुभिर् विन्दते ''प्र ते सर्गा असृक्षत-'' इति सृष्टानीव ह्य् एतर्ह्य् अहानि पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम्, अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरुपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै सप्तर्चौ भवतः छन्दसां धृत्यै चतुरृचो भवति प्रतिष्ठायै तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्य् उद्यन्ति त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद् वा एष पुष्टः 'ऽतव श्रियो वर्षस्य् एव विद्युत'' इत्य् आग्नेयम् आज्यं भवति श्रीर् वै पशवः श्रीः शक्वर्यः तद् एव तद् अभिवदति 'ऽअग्नेश् चिकित्र उषसाम् इवेतय'' इतीतानीव ह्य् एतर्ह्य् अहानीति 'ऽआ ते यतेन्ते रथ्यो यथा पृथग्'' इत्य् एव ह्य् एतर्ह्य् अहानि यतन्ते ''पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण-'' इति मैत्रावरुणम् यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णाति तद् एव तद् अवयजति 'ऽउत्तिष्ठन्न् ओजसा सह-'' इत्य् ऐन्द्रम् पञ्च वा ऋतव उत्थानस्य रूपम् ओजसा सहेत्य् ओजसैव वीर्येण सहोत्तिष्ठन्ति 'ऽइन्द्राग्नी युवाम् इम'' इति राथन्तरम् ऐन्द्राग्नम् रथन्तरम् एतत् परोक्षं यच् छक्वर्यो राथन्तरम् एव तद् रूपं निर्द्योतयति स्तोमः 'ऽअर्षा सोम द्युमत्तम'' इति विष्णुमत्यो गायत्र्यो भवन्ति ब्रह्म वै गायत्री यज्ञो विष्णुर् ब्रह्मण्य् एव तद् यज्ञं प्रतिष्ठापयति 'ऽसोम उष्वाणस् सोतृभिर्'' इति सिमानां रूपं स्वेनैवैतास् तद् रूपेण समर्धयति 'ऽयत् सोम चित्रम् उक्थ्यम्'' इति गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् यण्वं भवति पशवो वै यण्वं पशूनाम् अवरुध्यै सन्ततं गायति यज्ञस्य सन्तत्ये अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम् शाकलं भवति एतेन वै शकलः पञ्चमे ऽहनि प्रत्यतिष्ठत् प्रतितिष्ठति शाकलेन तुष्टुवानः वार्शं भवति वृशो वैजानस् त्र्यरुणस्य त्रैधातवस्यैक्ष्वाकस्य पुरोहित आसीत् स ऐक्ष्वाको ऽधावयत् ब्राह्मणकुमारं रथेन व्यच्छिनत् स पुरोहितम् अब्रवीत् तव मा पुरोधायाम् इदम् ईदृग् उपागाद् इति तम् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वार्शं कामम् एवैतेनावरुन्धे अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम् मानवं भवति एतेन वै मनुः प्रजापतिं भूमानम् अगच्छत् प्रजायते बहुर् भवति मानवेन तुष्टुवानः आनूपं भवति एतेन वै वध्र्यश्व आनूपः पशूनां भूमानम् आश्नुत पशूनां भूमानम् अश्नुत आनूपेन तुष्टुवानः वाम्रं भवति मामार्षेयेण प्रशस्तं यं वै गाम् अश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्य् अहर् एवैतेन प्रशंसन्ति अध्यर्धेडं तथा ह्य् एतस्याह्नो रूपम् त्रिणिधनम् आग्नेयं भवति प्रतिष्ठायै अग्रिः सृष्टो नोददीप्यत तं प्रजापतिर् एतेन साम्नोपाधमत् स उददीप्यत दीप्तिश् च वा एतत् साम ब्रह्मवर्चसं च दीप्तिश् चैवैतेन ब्रह्मवर्चसं चावरुन्धे शैशवं भवति शिशुर् वा आङ्गिरसो मन्त्रकृतां मन्त्रकृद् आसीत् स पित्.ऋन् पुत्रका इत्य् आमन्त्रयत, तं पितरो ऽब्रुवन् न धर्मं करोषि यो नः पित्.ऋन् सतः पुत्रका इत्य् आमन्त्रयम इति, सो ऽब्रवीद् अहं वाव वः पितास्मि यो मन्त्रकृद् अस्मीति, तं देवेष्व् अपृच्छन्त ते देवा अबुवन्न् एष वाव पिता यो मन्त्रकृद् इति तद् वै स उदजयद् उज्जयति शैशवेन तुष्टुवानः गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति विष्णुमत्यो गायत्र्यो भवन्ति तद् उ त्रैष्टुभाद् रूपान् न यन्ति स्तोमः इन्द्रः प्रजापतिम् उपाधावद् वृत्रं हनानीति तस्मा एतच् छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छद् एतेन शक्नुहीति तच् छक्वरीणां शक्वरीत्वं सीमानम् अभिनत् तत् सिमा मह्न्यम् अकरोत् तन् मह्न्या महान् घोष आसीत् तन् महानाम्न्यः दिशः पञ्चपदा दाधारर्तून् षट्पदा छन्दांसि सप्तपदा पुरुषं द्विपदा द्व्योपशाः संस्तुता भवन्ति तस्माद् द्व्योपशाः पशवः इडे अभितो ऽथकारं तस्माच् छृङ्गे तीक्ष्णीयसी स्तूपात् उपक्षुद्रा गायति तस्माद् उपक्षुद्राः पशवः अंसश्लिष्टा गायति तस्माद् असंश्लिष्टाः पशवः नानारूपा गायति तस्मान् नानारूपाः पशवः आपो वै क्षीररसा आसंस्ते देवाः पापवसीयसाद् अबिभयुर् यद् अप उपनिधाय स्तुवते पापवसीयसो विधृत्यै विधृतिः पापवसीयसो भवति य एवं वेद गायत्रम् अयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनं मधुनामुष्मिंल् लोक उपतिष्ठते, त्रैष्टुभम् अयनं भवत्य् ओजस्कामस्याथकारणिधन माज्येनामुष्मिंल् लोक उपतिष्ठते, जागतम् अयनं भवति पशुकामस्येडानिधनं पयसामुष्मिंल् लोक उपतिष्ठते अञ्जसार्यो माल्यः शक्वरीः प्रारौत्सीद् इति होवाचालम्मं पारिजानतं रजनः कौणयो यद्य् एनाः प्रतिष्ठापं शक्ष्यतीत्य् एतद् वा एतासाम् अञ्जयति प्रतिष्ठिता य आभिः क्षिप्रं प्रस्तुत्य क्षिप्रम् उद्गायति शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठम् एव तत् पशुभ्यः पर्यस्यन्ति तम् एवैनान् प्रवर्त्यन्त्य् अविस्रंसाय 'ऽइन्द्रो मदाय वावृध'' इत्य् अवर्धन्त ह्य् एतर्हि तासु बार्हद्गिरम् 'ऽस्वादोर् इत्था विषुवत'' इति विषुवान् वै पञ्चमम् अहस् तासु रायोवाजीयम् इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर् बृहद्गिरी रायोवाजस् ते ऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्य् अहम् इतीन्द्रो ऽब्रवीत् तान् आधिनिधाय परिचार्यं चरद् (?) वर्धयंस् तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वम् इति, क्षत्रं मह्यम् इत्य् अब्रवीत् पृथुरश्मिस् तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यम् इत्य् अब्रवीत् बृहाद्गिरिस् तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून् मह्यम् इत्य् अब्रवीद् रायोवाजस् तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस् तद् रूपेण समर्धयति स्तोमः 'ऽअसाव्य् अंशुर् मदाय-'' इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति 'ऽअभि द्युम्नं बृहद्यश'' इत्य् अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोस् सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः 'ऽप्राणा शिशुर् महीनाम्'' इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास् तद् रूपेण समर्धयति 'ऽपवस्व वाजसातय'' इति वैष्णव्यो ऽनुष्टुभो भवन्ति यज्ञो वै विष्णुर् यद् अत्र नापि क्रियते तद् विष्णुना यज्ञेनापि करोति 'ऽइन्दुर् वाजी पवते गोन्योघा'' इति सिमानां रूपं स्वेनैवैनास् तद् रूपेण समर्धयति त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् सन्तनि भवति पञ्चमस्याह्नस् सन्तत्यै वाग् वा एषा प्रतता यद् द्वादशाहस् तस्या एष विषुवान् यत् पञ्चमम् अहस् ताम् एवैतेन सन्तनोति च्यावनं भवति प्रजातिर् वै च्यावनं प्रजायते बहुर् भवति च्यावनेन तुष्टुवानः एभ्यो वै लोकेभ्यो वृष्टिर् अपाक्रामत् तां प्रजापतिश् च्यावनेनाच्यावयद् यद् अच्यावयत् तच् च्यावनस्य च्यावनत्वं च्यावयति वृष्टिं च्यावनेन तुष्टुवानः क्रोष भवति एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्य् आक्रोशत् पशुनाम् अवरुध्यै क्रोशं क्रियते गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम् ऋषभः शाक्वरो भवति पशवो वै शक्वर्यः पशुष्व् एव तन् मिथुनम् अप्य् अर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते पार्थं भवति एतेन वै पृथुर् वैन्य उभयेषां पशूनाम् आधिपत्यम् आश्नुतोभयेषां पशुनाम् आधिपत्यम् अश्नुते पार्थेन तुष्टुवानः अष्टेडः पदस्तोभो भवति इन्द्रो वृत्राय वज्रम् उदयच्छत् तं षोडशभिर् भोगैः पर्यभुजत् स एतं पदस्तोभम् अपश्यत् तेनापावेष्टयद् अपावेष्टयन्न् इव गायेत् पाप्मनो ऽपहत्यै पाप्मा वाव स तम् अगृह्णात् तं पदस्तोभेनापाहताप पाप्मानं हते पदस्तोभेन तुष्टुवानः पदोर् उत्तमम् अपश्यत् तत् पदस्तोभस्य पदस्तोभत्वम् द्वादशनिधनो भवति प्रतिष्ठायै दाशस्पत्यं भवति यां वै गां प्रशंसन्ति दाशस्पत्येति तां प्रशंसन्त्य् अहर् एवैतेन प्रशंसन्ति निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः 'ऽआते अग्न इधीमहि-'' इति अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वायैव 'ऽइन्द्राय साम गायत-'' इति पूर्णाः ककुभस् तेनानशनायुको भवति पुरुषो वै ककुप् पुरुषम् एव तन् मध्यतः प्रीणाति 'ऽअसावि सोम इन्द्र त'' इति सिमानां रूपं स्वेनैवैनांस् तद् रूपेण समर्धयति सञ्जयं भवति देवाश् च वा असुराश् च समदधत यतरे नः सञ्जयांस् तेषां नः पशवो ऽसान् इति ते देवा असुरान् सञ्जयेन समजयन् यत् समजयंस् तस्मात् सञ्जयं पशूनाम् अवरुध्यै सञ्जयं क्रियते सौमित्रं भवति दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियान् अवलिहत्य् अचरत् ताम् इन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तम् अब्रवीद् इमाम् अच्छा ब्रूष्वेति ताम् अच्छा ब्रूत सैनम् अब्रवीन् नाहइतन् न शुश्रुव प्रियम् इव तु मे हृदयस्येति ताम् अज्ञपयत् तां संस्कृते ऽहतां तद् वाव तौ तर्ह्य् अकामयेतां कामसनि साम सौमित्रं कामम् एवैतेनावरुन्धे सुमित्रः सन् क्रूरम् अकर् इत्य् एनं वाग् अभ्यवदत् तं शुग् आर्च्छत् स तपो ऽतप्यत स एतत् सौमित्रम् अपश्यत् तेन शुचम् अपाहतापशुचं हते सौमित्रेण तुष्टुवानः महावैश्वामित्रं भवति पाप्मानं हत्वा यद् अमहीयन्त तन् महावैश्वामित्रस्य महावैश्वामित्रत्वम् हाया इहया ओहा ओहेति पशून् एवैतेन न्यौहन्त trŬaæ भवति त्रिरात्रस्य धृत्यै द्रवन्तीम् इडाम् उत्तमाम् उपयन्ति षष्ठस्याह्नः सन्तत्यै त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद् वा एष पुष्ठः 'ऽज्योतिर् यज्ञस्य पवते मधुप्रियम्'' इति षष्ठस्याह्नः प्रतिपद् भवति ज्योतिर् वै गायत्री छन्दमां ज्योतिः रेवती साम्नां ज्योतिस् त्रयस्त्रिंशः स्तोमानां ज्योतिर् एव तत् सम्यक् संदधास्य् अपि ह पुत्रस्य पुत्रो ज्योतिष्मान् भवति 'ऽमधु प्रियम्'' इति पशवो वै रेवत्यो मधुप्रियं तद् एव तद् अभिवदति 'ऽमदिन्तमो मत्सर इन्द्रियो रस'' इतीन्द्रियं वै वीर्यं रसः पशवस् तद् एव तद् अभिवदति 'ऽअमृक्षत प्रवाजिन'' इत्य् अनुरूपो भवति सृष्टानीव ह्य् एतर्ह्य् अहानि पूर्वम् उ चैव तद् रूपम् अपरेण रूपेणानुवदति यत् पूर्वं रूपम् अपरेण रूपेणानुवदति तद् अनुरूपस्यानुरूपत्वम् अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानाम् अवरुध्यै दशर्चौ भवतो दशाक्षरा विरावैराजम् अन्नम् अन्नाद्यस्यावरुध्यै उत्तरो दशर्चो भवति सोदर्क इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वे देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् चतुरृचो भवति प्रतिष्ठायै ध्वस्रे वै पुरुषन्ती tarantapurumŬhÃbhyÃæ वैतदश्विभ्यां सहस्राण्य् अदित्सतां ताव् ऐक्षेतां कथं नाव् इदम् आत्तम् अप्रतिगृहीतं स्याद् इति तौ प्रत्य् एतां ध्वस्रयोः पुरुषन्त्योर् आ सहस्राणि दद्महे (दप्रहे) तरत् स मन्दी धावतीति ततो वै तत् तयोर् आत्तम् अप्रतिगृहीतम् अभवत् आत्तम् अस्याप्रतिगृहीतं भवति य एवं वेद विनाराशंसो भवत्य् उभयस्यान्नाद्यस्यावरुध्यै मानुषस्य च दैवस्य च तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः 'ऽइमं स्तोमम् अर्हते जातवेदस'' इत्य् आग्नेयम् आज्यं भवति सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् 'ऽप्रतिवां सूर उदित'' इति सूरवन् मैत्रावरुणम् अन्तो वै सूरो ऽन्त एतत् षष्ठम् अहर् अह्नाम् अन्त एव तद् अन्ते स्तुवते प्रतिष्ठायै 'ऽभिन्धि विश्वा अपद्विष'' इत्य् ऐन्द्रं सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् 'ऽयज्ञस्य हि स्थ ऋत्विज'' इत्य् ऐन्द्राग्नं सोदर्कम् इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् स्तोमः 'ऽइन्द्रायेन्दो मरुत्वत'' इति मरुत्वत्यो गायत्र्यो भवन्ति मरुत्वद् धि माध्यन्दिनं सवनम् 'ऽमृज्यमानः सुहस्त्य-'' इति सिमानां रूपम् समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्य् अधिरेवत्यः प्रजायन्ते ''एतम् उ त्यं दश क्षिप'' इत्य् आदित्या आदित्या वा इमाः प्रजास् तासाम् एव मध्यतः प्रतितिष्ठति गायत्र्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् इषोवृधीयं भवति पशवो वा इषोवृधीयं पशूनाम् अवरुध्या इषे वै पञ्चमम् अहर् वृधे षष्ठम् अवर्धन्त ह्य् एतर्हि यजमानम् एवैतेन वर्धयन्ति क्रौञ्चं भवति क्रुङ्ङ् एष्यम् अहर् अविन्दद् एष्यम् इव वै षष्ठम् अहर् एवैतेन विन्दन्ति वाजदावर्यो भवन्ति अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नम् अथ गौर् अथाश्वो ऽथ पुरुषो वाजी रेवत्यो भवन्ति प्रतिष्ठायै षण्णिधनी षड्रात्रस्य धृत्यै आपो वै रेवत्यस् ता यत् पृष्ठं कुर्युर् अपशुर् यजमानः स्यात् पशून् अस्य निर्दहेयुर् यत्र वा आपो विवर्तन्ते तद् ओषधयो जायन्ते ऽथ यत्रावतिष्ठन्ते निर्मृतुकास् तत्र भवन्ति तस्मात् पवमाने कुर्वन्ति पराचा हि पवमानेन स्तुवते मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यद् एतान्य् एवं सामानि क्रियन्त एवम् एव प्रत्तां दुग्धे औक्ष्णोरन्ध्रे भवतः उक्ष्णोरन्ध्रो वा एताभ्यां काव्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः वाजजिद् भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये षष्ठम् अहर् आगच्छन्ति अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै वरुणसाम भवति एतेन वै वरुणो राज्यम् आधिपत्यम् अगच्छद् यशो ऽभवद् राज्यम् आधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः अङ्गिरसां गोष्ठो भवति पशवो वै रेवत्यो गौष्ठम् एव तत् पशुभ्यः पर्यस्यन्ति तम् एवैनान् प्रवर्तयन्त्य् अविस्रंसाय इहवद् वामदेव्यं भवति एतेन वै वामदेवो ऽन्नस्य पुरोधाम् अगच्छद् अन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति मरुत्वत्यो गायत्र्यो भवन्ति तद् उ त्रैष्टुभाद् रूपान् न यन्ति स्तोमः यातयामान्य् अन्यानि छन्दांस्य् अयातयामा गायत्री तस्माद् गायत्रीषु स्तुवन्ति 'ऽसुरूप कृत्नुम् ऊतय'' इत्य् अभ्यारम्भेण षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठम् अहर् आरभन्ते सन्तत्यै 'ऽउभे यद् इन्द्र रोदसी'' इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठम् अहर् आरभन्ते सन्तत्यै रेवतीषु वारवन्तीयं पृष्ठं भवति अपां वा एष रसो यद् रेवत्यो रेवतीनां रसो यद् वारवन्तीयं सरसा एव तद् रेवतीः प्रयुङ्क्ते यद् वारवन्तीयेन पृष्ठेन स्तुवते रेवद् वा एतद् रैवत्यं यद् वारवन्तीयम् अस्य रेवान् रेवात्या जायते रेवान् भवति य एवं वेद केशिने वा एतद् दाल्भ्याय सामाविर् अभवत् तद् एनम् अब्रवीद् अगातारो मा गायन्ति मा मयोद्गासिषुर् इति कथं त आगा भगव इत्य् अब्रवीद् आगेयम् एवास्म्य् आगायन्न् इव गायेत् प्रतिष्ठायै तद् अलम्मं पारिजानतं पश्चादक्षं शयानम् एताम् आगां गायन्तम् अजानात् तम् अब्रवीत् पुरस् त्वा दधा इति तम् अब्रुवन् को न्व् अयं कस्मा अलम् इत्य् अलं नु वै मह्यम् इति तद् अलम्मस्यालम्मत्वम् इहेहेति गायेत् प्रतिष्ठायै ऋषभो रैवतो भवति पशवो वै रैवत्यः पशुष्व् एव तन् मिथुनम् अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते श्येनो भवति श्येनो ह वै पूर्वप्रेतानि वयांस्य् आप्नोति पूर्वप्रेतानीव वै पूर्वाण्य् अहानि तेषाम् आप्त्यै श्येनः क्रियते श्येनो वा एतद् अहः सम्पारयितुम् अर्हति स हि वयसाम् आशिष्ठस् तस्यानपहननाय सम्पारणायैतत् क्रियते ऽन्तो हि षष्ठं चाहः सप्तमं च ब्रह्मवादिनो वदन्ति यद् बृहद् आयतनानि पृष्ठान्य् अथैते द्वे गायत्र्यौ द्वे जगत्यौ क्व तर्हि बृहत्यो भवन्तीति ये द्वे जगत्योः पदे ते गायत्र्या उपसम्पद्येते तत् सर्वा बृहत्यो भवन्त्य् आयतने पृष्ठानि यातयत्यायतनवान् भवति षट्पदासु स्तुवन्ति षड्रात्रस्य धृत्यै सप्तपदया यजति सप्तमस्याह्नः सन्तत्यै स्तोमः 'ऽपरिस्वानो गिरिष्ठा'' इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै 'ऽससुन्वेयो वसूनाम्'' इति पशवो वै वसु पशूनाम् अवरुध्यै 'ऽतं वस्सखायो मदाय-'' इति वालखिल्याः वालखिल्याव् एतौ तृचौ षष्ठे चाहनि सप्तमे च यद् एतौ वालखिल्यौ तृचौ भवतो ऽह्नोर् एव व्यतिषङ्गयाव्यतिस्रंसाय सन्तत्यै 'ऽसोमाः पवन्त इन्दव'' इत्य् अनुष्टुभो निभसदो भवन्ति प्रतिष्ठायै 'ऽअया पवा पवस्वैना वसूनि-'' इति त्रिष्टुभस् सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्रह्माणम् वैदन्वातानि भवन्ति विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहंस् तं शुग् आर्च्छत् स तपो ऽतप्यत स एतानि वैदन्वतान्य् अपश्यत् तैः शुचम् अपाहतापशुचं हते वैदन्वतैस् तुष्टुवानः भरद्वाजस्य लोमत भवति पशवो वै लोम पशूनाम् अवरुध्यै तद् उ दीर्घम् इत्य् आहुर् आयुर् वै दीर्घम् आयुषो ऽवरुध्यै कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम् कर्णश्रवा वा एतद् आङिगरसः पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत यद् एतत् साम भवति पशूनां पुष्ट्यै गौरीवितं भवति गौर्:इवितस्य ब्राह्मणम् मधुश्च्युन्निधनं भवति परमस्यान्नाद्यस्यावरुध्यै परमं वा एतद् अन्नाद्य यन् मधु प्रजापतेर् वा एतौ स्तनौ यद् घृतश्च्युन्निधनं च मधुश्च्युन्निधनं च यज्ञो वै प्रजापतिस् तम् एताभ्यां दुग्धे यं कामं कामयते तं दुग्धे क्रौञ्चे भवतः श्नौष्ठं भवति श्नुष्टिर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात् लोकान् न च्यवते तुष्टुवानः अग्नेर् वा एतद् वैश्वानरं साम दीदिहीति निधनम् उपयन्ति दीदा एव ह्य् अग्निर् वैश्वानरः निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता3 इति उदयनत एव कार्याः पुरुषो वै द्विपदाः प्रतिष्ठायै वाचा वै सर्वं यज्ञं तन्वते तस्मात् सर्वां वाचं पुरुषो वदति सर्वा ह्य् अस्मिन् संस्तुता प्रतितिष्ठति गूर्दो भवति गोपायनानां वै सत्त्रम् आसीनानां किरातकुल्याव् असुरमाये अन्तःपरिध्य् असून् प्राकिरतां ते ''अग्रे त्वन् नो अन्तम'' इत्य् अग्निम् उपासीदंस् तेनासून् अस्पृण्वंस् तद् वाव ते तर्ह्य् अकामयन्त कामसनि साम गूर्दः कामम् एवैतेनावरुन्धे गोतमस्य भन्द्र भवति आशिषम् एवास्मा एतेनाशास्ते साम हि सत्याशीः एतेन वै गोतमो जेमानं महिमानम् अगच्छत् तस्माद् ये च paräco गोतमाद् ये cÃrväcas त उभये गोतमा ऋषयो ब्रुवते उद्वंशपुत्रा भवति यद् वा उद्वंशीयं तद् उद्वंशपुत्रः अर्धेडाम् अतिस्वरति तस्माद् ऊधर्धारा अति carantŬÃyÃm अन्ततः पशुषु प्रतितिष्ठति कॢप्त उपरिष्टाद् ऋक् साम च विमुच्येते अभ्य् उ स्वरेण सप्तमम् अहः स्वरति सन्तत्यै ऊहुषीव वा एतर्हि वाग् यदा षडहः सन्तिष्ठते न बहु वदेन् नान्यं पृच्छेन् नान्यस्मै प्रब्रूयात् मधु वाशयेद् घृतं वा यथेहुषो बहं प्रत्यनक्ति तथा तत् त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः आप्यन्ते वा एतत् स्तोमाश् छन्दांसि यत् षडह आप्यते आप्ते षडहे छन्दांसि स्तोमान् कृत्वा प्रयन्ति 'ऽप्र काव्यम् उशनेवर ब्रुवाण'' इति गायत्र्या रूपेण प्रयन्ति इयं वै गायत्र्य् अस्याम् एव प्रतिष्ठाय प्रयन्ति त्रिष्टुप् प्रतिपद् भवति ओजो वीर्यं त्रिष्टुबोजस्येव वीर्ये पराक्रम्य प्रयन्ति स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै हरिवत्यो भवन्ति छन्दोमानाम् अयातयामतायै द्वादशर्चौ भवतः द्वादश मासाः संवत्सरः संवत्सरम् एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै चतुर्विंशतिर् भवन्ति चतुर्विंशतिर् अर्धमासाः संवत्सरः संवत्सरम् एव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर् ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन् पक्षिणः पतन्त्य् अवापक्षाः पद्यन्ते ये वै विद्वांसस् ते पक्षिणो ये ऽविद्वांसस् ते ऽपक्षास् त्रिवृत् पञ्चदशाव् एव स्तोमौ पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति चतुर्विंश एव स्तोमो भवति तेज से ब्रह्मवर्चसाय 'ऽमूर्धानं दिवो अरतिम् पृथिव्या'' इत्य् आग्रेयम् आज्यं भवति मूर्धा वा एष दिवो यस् तृतीयस् त्रिरात्रः 'ऽवैश्वानरम् ऋत आजातम् अग्निम्'' इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद् धाम्ना परोक्षम् उपशिक्षति 'ऽप्र वो मित्राय गायत-'' इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम प्रियेणैवैनौ तद् धाम्ना परोक्षम् उपशिक्षति 'ऽइन्द्रायाहि चित्रभानव्'' इत्य् आर्भवम् ऐन्द्रम् ऋभवो वा इन्द्रस्य प्रियं धाम प्रियेणैवैनं तद् धाम्ना परोक्षम् उपशिक्षति 'ऽतम् Ŭi«va यो अर्चिषा-'' इत्य् अनिरुक्तम् ऐन्द्राग्नं देवतानाम् अनभिधर्षायोत्तमार्धे ऽनिराह देवतानाम् अप्रणाशाय स्तोमः 'ऽवृषा पवस्व धारय-'' इति गायत्री भवत्य् अह्नो धृत्यै वृषण्वत्यस् त्रिष्टुभो रूपेण त्रैष्टुभं ह्य् एतद् अहः 'ऽपुनानः सोम धारय-'' इति धृत्यै 'ऽप्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम्'' इति प्रवत्यो भवन्ति प्रणिनीषेण्यम् इव ह्य् एतद् अहः जगत्यः सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते सन्तनि भवति सप्तमस्याह्नः सन्तत्यै यथा वै व्योकसौ विप्रद्रवत एवम् एते षष्ठं चाहः सप्तमं च विप्रद्रवतस् तौ यथा समानीय संयुज्याद् एवम् एवैते एतेन साम्ना संयुनक्ति यज्ञो वै देवेभ्यो ऽपाक्रामत् स सुपर्णरूपं कृत्वाचरत् तं देवा एतैः सामभिरारभन्त यज्ञ इव वा एष यच् छन्दोमा यज्ञस्यैवैष आरम्भः रोहितकूलीयं भवत्य् आजिजित्यायै एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिम् अजयत् विश्वामित्रो भरतानां मनस्सत्यायात् सो ऽदन्तिभिर् नाम जनतयांशं प्रास्यते मां मां यूयं अस्तिकां जयाथेमानि मह्यं यूयं पूरयाथ यदीमाव् इदं रोहिताव् अश्माचितं कूलम् उद्वहात इति स एते सामनी अपश्यत् ताभ्यां युक्त्वा प्रासेधत् स उद्जयत् आजिर् वा एष प्रततो यद् द्वादशाहस् तस्यैते उज्जित्यै कण्वरथन्तरं भवति तेजो वा एतद् रथन्तरस्य यत् कण्वरथन्तरम् सरसम् एव तद् रथन्तरं प्रयुङ्क्ते यत् कण्वरथन्तरेण सप्तमे ऽहनि स्तुवते जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर् बार्हतं षष्ठम् अहर् बार्हतं सप्तमं यत् कण्वरथन्तरं भवति तेनाजामि गौङ्गवं भवति अग्निर् अकामयतान्नादः स्याम् इति स तपो ऽतप्यत स एतद् गौङ्गवम् अपश्यत् तेनान्नादो ऽभवद् यद् अन्नं वित्वा गर्दद्यद् अगङ्गूयत् तद् गौङ्गवस्य गौङ्गवत्वम् अन्नाद्यस्यावरुध्यै गौङ्गवं कियते यत् साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषो ऽसामेति वै सत्त्रम् आसते सत्याशिष एव भवन्ति आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानाम् अन्नम् आश्नात् स व्यभ्रंशत स एतान्य् आयास्यान्य् अपश्यत् तैर् आत्मानं समश्रीणाद् विभ्रष्टम् इव वै सप्तमम् अहर् यद् एतत् साम भवत्य् अहर् एव तेन संश्रीणाति प्रवद्भर्गवं भवति 'ऽवयं घत्वा सुतावन्त'' इति बृहत्यो वर्षीयश्छन्द आक्रमते ऽनपभ्रंशाय 'ऽनकिष् टं कर्मणा नशद्'' इति बृहत्यः सत्यो ऽभ्यारम्भेण जगत्यः अपभ्रंश इव वा एष यज् ज्यायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एता अभ्यारम्भेण जगत्यो भवन्त्य् अह्न एव प्रत्युत्तम्भाय अभिनिधनं काण्वं भवित अभिनिधनेन वा इन्द्रो वृत्राय वज्रं प्राहरत् तम् अस्तृणुत स्तृणुते भ्रातृव्यम् अभिनिधनेन तुष्टुवानः वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस् तान् रहस्युर् देवमलिम्लुड् मुनिमरणे ऽमारयत् तं देवा अब्रुवन् क्व तर्षयो (?) 'भूवान्न् इति तान् प्रैषम् ऐच्छत् तान् नाविन्दत् स इमान् लोकान् एकधारेणापुनात् तान् मुनिमरणे ऽविन्दत् तान् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वैखानसं कामम् एवैतेनावरुन्धे स्तोमः 'ऽयस् ते मदो वरेण्य'' इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति 'ऽएषस्य धारया सुत'' इति ककुभः सत्यो ऽभ्यारम्भेण त्रिष्टुभः अपभ्रंश इव वा एष यत् ज्यायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एता अभ्यारम्भेण त्रिष्टुभो भवन्त्य् अह्न एव प्रत्युत्तम्भाय 'ऽसखाय आनिषीदत-'' इति वालखिल्या वालखिल्याव् एतौ तृचौ षष्ठे चाहनि सप्तमे च यद् एतौ वाखिल्यौ तृचौ भवतो ऽह्नोर् एव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै 'ऽपुरोजिती वो अन्धस'' इति virì अन्नं virì अन्नाद्यस्यावरुध्यै 'ऽप्र वाज्य् अक्षार्'' इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिः अथो एतद् (?) ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात् 'ऽये सोमासः परावति-'' इति परावतम् इव वा एतर्हि यज्ञो गतस् तम् एवैतेनान्विच्छन्ति दक्षणिधनं भवति प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अबला इवाच्छदयंस् तास्व् एतेन साम्ना दक्षायेत्य् ओजो वीर्यम् अदधाद् यद् एतत् साम भवत्य् ओज एव वीर्यम् आत्मन् धत्ते शार्करं भवति इन्द्रं सर्वाणि भूतान्य् अस्तुवन् स शर्करं शिशुमारर्षिम् उपेत्याब्रवीत् स्तुहि मेति सो ऽपः प्रस्कन्दन्न् अब्रवीद् एतावतो ऽहं त्वां स्तुयाम् इति तस्माद् अपां वेगम् अवेजयत् स हीन इवामन्यत स एतत् सामापश्यत् तेनापो ऽनुसमाश्नुत तद् वाव स तर्ह्य् अकामयत कामसनि साम शार्करं कामम् एवैतेनावरुन्धे प्लवो भवति समुद्रं वा एते प्रस्नान्तीत्य् आहुर् ये द्वादशाहम् उपयन्तीति यो वा अप्लवः समुद्रं प्ररुनाति न स तत उदेति यत प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै अतिविश्वानि दुरिता तरेमेति यद् एवैषां दुष्टुतं दुश्शस्तं तद् एतेन तरन्ति एकादशाक्षरणिधनो भवत्य् एकादशाक्षरा त्रिष्टुब् ओजीवीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये प्रतितिष्ठति गौरीवितं भवति यद् एव गौरीवितस्य ब्रह्मणम् कार्तयशं भवति हीति निधनम् उपयन्ति पाप्मनो ऽपहत्यै अप पाप्मानं हते कार्तयशेन तुष्टुवानः साहइविषं भवति सुहविर् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः ब्रह्मावादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषश् छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानाम् अयातयामतायै जराबोधीयं भवत्य् अन्नाद्यस्यावरुध्यै अन्नं वै जराबोधीयं मुखं गायत्री मुख एव तद् अन्नं धत्ते ऽन्नम् अत्ति अन्नादो भवति य एवं वेद गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति इडान्ताः पावमाना भवन्ति पशवो वा इडाः पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः 'ऽआ ते वत्सो मनो यमद्'' इत्य् अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि यद् एति सलोमत्वायैव 'ऽत्वं न इन्द्राभर-'' इति पूर्णाः ककुभः अपभ्रंश इव वा एष यज् जयायसः स्तोमात् कनीयांसं स्तोमम् उपयन्ति यद् एताः पूर्णाः ककुभो भवन्त्य् अनपभ्रंशाय वत्सश् च वै मेधातिथिश् च काण्वाव् आस्तां तं वत्सं मेधातिथिर् आक्रोशद् अब्राह्मणो ऽसि शूद्रापुत्र इति सो ऽब्रवीद् ऋतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयान् इति वात्सेन वत्सो व्यैन् मैधातिथेन मेधातिथिस् तस्य न लोम च नौषत् तद् वाव स तर्ह्य् अकामयत कामसनि साम वात्सं कामम् एवैतेनावरुन्धे सौश्रवसं भवति उपगुर् वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् स कुत्सः पर्यशपद् य इन्द्रं यजाता इति स इन्द्रः सुश्रवसम् उपेत्याब्रवीद् यजस्व माशनायामिवा इति तम् अयजत स इन्द्रः पुरोडाशस् तः कुत्सम् उपेत्याब्रवीद् अयक्षत मा क्व ते परिशप्तम् अभूद् इति कस् त्वा यष्टेति सुश्रवा इति स कुत्स औरव उपागाः सौश्रवसस्योद्गायत औदुम्बर्या शिरो ऽच्छिनत् स शुश्रवा इन्द्रम् अब्रवीत् त्वत्तनाद् वै मेदम् ईदृग् उपागाद् इति तम् एतेन साम्ना समैरयत् तद् वाव स तर्ह्य् अकामयत कामसनि साम सौश्रवसं कामम् एवैतेनावरुन्धे वीङ्कं भवति च्यवनो वै दाधीचो ऽश्विनोः प्रिय आसीत् सो ऽजीर्यत् तम् एतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानम् अकुरुतां तद् वाव तौ तर्ह्य् अकामयेतां कामसनि साम वीङ्कं कामम् एवैतेनावरुन्धे चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय 'ऽशिशुं जज्ञानं हर्यतं मृजन्ति'' इत्य् अष्टम् अस्य् आह्नः प्रतिद् भवति शिशुर् इव वा एष सप्तमेनाह्ना जायते तम् अष्टमेनाह्ना मृजन्ति स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै हरिवत्यो भवन्ति छन्दोमानाम् अयातयामतायै नवर्चा भवन्ति पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तम् अन्नम् अन्नाद्यस्यावरुध्यै बाणवान् भवत्य् अन्तो वै बाणो ऽन्त एतद् अष्टमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै त्रयस् तृचा भवन्ति प्राणापानानां सन्तत्यै 'ऽअग्निं वो देवम् अग्निभिः सजोषा'' इत्य् आग्नेयम् आज्यं भवति अग्निभिर् इत्य् एव पूर्वाण्य् अहानि अभि समिद्धान्य् अष्टमम् अहर् अभिसमिन्धे ''मित्रं वयं हवामह'' इति बार्हतं मैत्रावरुणम् उग्रगाधम् इव वा एतच् छन्दोमास् तद् यथात उग्रगाधे व्यातिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय 'ऽतम् इन्द्रं वाजयामसि-'' इत्य् ऐन्द्रम् अष्टमेन वै देवा अह्नेन्द्रम् अवाजयन् नवमेन पाप्मानम् अघ्नन्न् अहर् एवैतेन वाजयन्ति 'ऽइन्द्रे अग्ना नमो बृहद्'' इति बार्हतम् ऐन्द्राग्नम् उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रपे व्यतिषजति छन्दोमानाम् असंव्याथाय स्तोमः 'ऽअध्वर्यो अद्रिभिः सुतम्'' इति गायत्री भवत्य् अह्नो धृत्यै गायत्र्यः सत्यस् त्रिष्टुभोरूपेण त्रैष्टुभं ह्य् एतद् अहः 'ऽअभि सोमास आयव'' इत्य् अभीति रथन्तरस्य रूपं बृहद् इति बृहत उभयोः सह रूपम् उपैत्य् उभौ हि वर्णाव् एतद् अहः 'ऽधर्ता दिवः पवते कृत्व्यो रस'' इत्य् अधृत इव वा एषस् त्र्यहो यद् धर्तेति धृत्या एव जगत्यस् सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् वैरूपं भवति पशवो वै वैरूपं पशूनाम् अवरुध्यै विरूपः संवत्सरो विरूपम् अन्नम् अन्नाद्यस्यावरुध्यै आशु भार्गवं भवति अहर् वा एतद् अव्लीयत तद् देवा आशुनाभ्यधिन्वंस् तद् आशोर् आशुत्वम् मार्गीयवं भवति देवं वा एतं मृगयुर् इति वदन्त्य् एतेन वै स उभयेषां पशूनाम् आधिपत्यम् आश्नुतोभयेषां पशूनाम् आधिपत्यम् अश्नुते मार्गीयवेण तुष्टुवानः सौमित्रं भवति यद् एव सौमित्रस्य ब्राह्मणम् ऐटतं भवति इटन् वा एतेन काव्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः साकमश्वं भवति यद् एव साकमश्वस्य ब्राह्मणम् तद् उ धुरां सामेत्य् आहुः प्राणा वै धुरः प्राणानाम् अवरुध्यै विलम्बसौपर्णं भवति आत्मा वा एष सौपर्णानां यद् अष्टमे ऽहनि पक्षाव् एताव् अभितो भवतो ये सप्तमनवमयोर् वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद् विलम्बसौपर्णम् स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते द्वितीयं ह्य् एतद् रूपं यच् छन्दोमाः पशवो वै वामदेव्यं पशवश् छन्दोमाः पशुष्व् एव तत् पशून् संदधाति गायत्रपार्श्वं भवति अहर् वा एतद् अव्लीयत तद् देवा गायत्रपार्श्वेन समतन्वंस् तस्माद् गायत्रपार्श्वम् त्रिरात्रो यद् व्यशीर्यत तम् एतैः सामभिर् अभिषज्यन् गायत्रपार्श्वेनोपायच्छन् सन्तनिना समतन्वन् संकृतिना समस्कुर्वन् प्रतिष्ठितौ पूर्वौ त्रिरात्राव् अप्रतिष्ठित एष यद् एतान्य् एव सामानि क्रियन्त एतस्यैव प्रतिष्ठित्यै पौरुहन्मनं भवति पुरुहन्मा वा एतेन वैखानसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः अभ्याघात्यं भवत्य् अभ्याघात्यसामानो हि छन्दोमाः द्वैगतं भवति द्विगद् वा एतेन भार्गवो द्विः स्वर्गं लोकम् अगच्छद् आगत्य पुनर् अगच्छत् द्वयोः कामयोर् अवरुध्यै द्वैगतं क्रियते हारायणं भवति इन्द्रस् तेजस्कामो हरस्कामस् तपो ऽतप्यत, स एतद् धारायणम् अपश्यत् तेन तेजो हरो ऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः अछिद्रं भवति यद् वा एतस्याह्नश् छिद्रम् आसीत् तद् देवा अच्छिद्रेणाप्य् औहंस् तद् अच्छिद्रस्याच्छिद्रत्वम् बार्हदुक्थं भवति बृहदुक्थो वा एतेन वाम्नेयो ऽन्नस्य पुरोधाम् अगच्छद् अन्नं वै ब्रह्मणः पुरोधाम् अन्नाद्यस्यावरुध्यै उद्वद् भार्गवं भवति प्रवता वै देवाः स्वर्गं लोकं प्रायन्न् उद्वतोदायन् निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः 'ऽक ईं वेद सुते सचा-'' इति सतोबृहत्यः अपभ्रंश इव वा एष यस् सप्तमे ऽहनि सतोबृहत्यो भवन्ति nëÂame तस्माद् अष्टमे कार्या अनपभ्रंशाय तदाहुः शिथिलम् इव वा एतच् छन्दो यत् सतोबृहातीत्य् एषा वै प्रतिष्ठिता बृहती या पुनःपदा यद् इन्द्र प्राग् अपाग् उदग् इति दिशां विमर्शः प्रतिष्टित्यै तासु नैपातिथं ब्रह्मसाम सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल् लोकान् न च्यवते तुष्टुवानः 'ऽउभयं शृणवच् च न'' इति यच् च पृष्ठानि यानि चैतान्य् अहानि तेषाम् उभयेषां सन्तत्यै तासु वैयश्वम् व्यश्वो वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत् पृष्ठानाम् अन्ततः क्रियते स्तोमः 'ऽपवस्व देव आयुषग् इन्द्रं गच्छतु ते मद'' इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति 'ऽप्राणा शिशुर् महीनाम्'' इति प्राणवत्यो भवन्ति प्राणान् एव तद् यजमाने दधाति 'ऽअभी नो वाजसातमम्'' इत्य् अभीति रथन्तरस्य रूपं राथन्तरं ह्य् एतद् अहः 'ऽपवस्व सोम महान् समुद्र'' इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिर् अथो एतद् ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात् 'ऽहिन्वन्ति सूरम् उस्रय'' इति गायत्र्यः सत्यो जगत्यो रूपेण तस्माज् जगतीनां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् स्वाशिराम् अर्को भवति अन्नं वा अर्को ऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानाम् अरुध्यै सुरूपं भवति पशवो वै सुरूपं पशूनाम् अवरुध्यै भासं भवति भाति तुष्टुवानः पदनिधनं राथन्तरं ह्य् एतद् अहः स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत् स न व्यरोचत तस्यात्रिर् भासेन तमो ऽपाहन् स व्यरोचत यद् वै तद् भा अभवत् तद् भासस्य भासत्वम् तम इव वा एतान्य् अहानि यच् छन्दोमास् तेभ्य एतेन साम्ना विवासयति काक्षीवतं भवति काक्षीवान् वा एतेनौशिजः प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवति काक्षीवतेन तुष्टुवानः आसितं भवति असितो वा एतेन दैवलस् त्रयाणां लोकानां दृष्टिम् अपश्यत् त्रयाणां कामानाम् अवरुध्या आसितं क्रियते ऐषिरं भवति त्रैतं भवति प्रतिष्ठायै पदनिधनं राथन्तरं राथन्तरं ह्य् एतद् अहः नाथविन्दु साम विन्दते नाथं नाथविन्दून्य् एतान्य् अहानि यत् छन्दोमा नाथम् एवैतैर् विन्दते गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम् कौत्सं भवति एतेन वै कुत्सो ऽन्धसो विपानम् अपश्यत् स ह स्म वै सुरादृतिनोपवसथं धारयत्य् उभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते शुद्धाशुद्धीयं भवति इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् सो ऽशुद्धो ऽमन्यत स एतच् छुद्धाशुद्धीयम् अपश्यत् तेनाशुध्यच् छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः क्रौञ्चं भवति यद् एव क्रौञ्चस्य ब्राह्मणं यत् द्वितीये ऽहनि रयिष्ठं भवति पशवो वै रयिष्ठं पशूनाम् अवरुध्यै औदलं भवति उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवत्य् औदलेन तुष्टुवानः ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषछन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदाश् छन्दोमानाम् अयातयामतयौ विशोविशीयं भवति अग्निर् अकामयत विशो विशो ऽतिथिस् स्यां विशो विश आतिथ्यम् अश्नुवीयेति स तपो ऽतप्यत स एतद् विशोविशीयम् अपश्यत् तेन विशो विशो ऽतिथिर् अभवत् विशो विश आतिथ्यम् अश्नुत विशो विशो ऽतिथिर् भवति विशो विश आतिथ्यम् अश्नुते विशोविशीयेन तुष्टुवानः गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः 'ऽप्रेष्ठं वो अतिथिम्'' इत्य् आतिथ्यस्यैव तद् रूपं क्रियते ''ऐन्द्र नो गधि प्रिय-'' इतीन्द्रियस्य वीर्यस्यावरुध्यै 'ऽपुरां भिन्दुर् युवा कविर् अमितौजा अजायत/ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुत'' इति धृत्या एव औशनं भवति उशना वै काव्यो ऽकामयत यावान् इतरेषां काव्यानां लोकस् तावन्तं स्पृणुयाम् इति स तपो ऽतप्यत स एतद् औशनम् अपश्यत् तेन तावन्तं लोकम् अस्पृणोद् यावान् इतरेषां काव्यानाम् आसीत् तद् वाव स तर्ह्य् अकामयत कामसनि सामौशनं कामम् एवैतेनावरुन्धे सांवर्तं भवति देवानां वै यज्ञं रक्षांस्य् अजिघांसंस् तान्य् एतेन इन्द्रः संवर्तम् अपावपद् यत् संवर्तम् अपावपत् तस्मात् सांवर्तं पाप्मा वाव स तान् असचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः मारुतं भवति मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रम् आसते भूयिष्ठा एव भवन्त्य् ऋतुमन्ति पूर्वाण्य् अहान्य् अनृतवः छन्दोमा यद् एतत् साम भवति तेनैतान्य् अहान्य् अहान्य् ऋतुमन्ति भवन्ति चतुश्चत्वारिंश एव स्तोमो भवत्य् ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्ये त्रिष्टुप् 'ऽअक्रान् समुद्रः परमे विधर्मन्न्'' इति नवमस्याह्नः प्रतिपद् भवति परमं वा एतद् अहर् विधर्म विधर्म वा एतद् अन्यैर् अहर्भिर् अहर् यन् नवमं ज्येष्ठं हि वरिष्ठम् 'ऽमत्सि वायुम् इष्टये राधसे न'' इति वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णति तद् एव तद् अवयजति स्तोत्रीयस् तृचो भवति प्राणापानानाम् अवरुध्यै दशर्चो भवति दशाक्षरा विराट वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै सप्रभृतयो भवान्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसम् अपश्यंस् तद् अनुन्यतुदन् अष्टर्चो भवति (अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति) अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे षडृचा भवन्त्य् ऋतूनां धृत्यै चत्वारः षडृचा भवन्ति चतुर्विंशतिर् अर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति सवान् उत्तमः षडृचो भवत्य् उभयस्य परोक्षप्रत्यक्षस्यावरुध्यै तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति अष्टाचत्वारिंश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै 'ऽअगन्म महा नमसा यविष्ठम्'' इत्य् आग्नेयम् आज्यं भवति गच्छन्तीव वा एते ये नवमम् अहर् गच्छन्ति 'ऽयो दीदाय समिद्धस्वे दुरोण'' इति दीदायेव ह्य् एष यो नवभिर् अहर्भिस् तुष्टुवानः 'ऽस्वाहुतम्'' इति स्वाहुतो ह्य् एष यो नवभिर् अहर्भिर् आहुतो ''विश्वतः प्रत्यञ्चम्'' इति विश्वतो ह्य् एष प्रत्यङ् 'ऽत्वं वरुण उत मित्रो अग्न'' इति वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णति तद् एव तद् अवयजति 'ऽमित्रं हुवे पूतदक्षम्'' इति राथन्तरं मैत्रावरुणम् उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय 'ऽमहां इन्द्रो य ओजसा-'' इत्य् ऐन्द्रम् अष्टमेन वै देवा अह्नेन्द्रम् अवाजयन्न् अवमेन पाप्मानम् अघ्नन्न् अहर् एवैतेन महयन्ति 'ऽता हुवे ययोर् इदम्'' इति राथन्तरम् ऐन्द्राग्नम् उग्रगाधम् इव वा एतद् यच् छन्दोमास् तद् यथात उग्रगाधे व्यतिषज्य गाहन्त एवम् एवैतद् रूपे व्यतिषजति छन्दोमानाम् असंव्याथाय स्तोमः 'ऽपवमानस्य जिघ्नतो हरेश् चन्द्रा असृक्षत'' इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानाम् अयातयामतायै 'ऽपवमानस्य जिघ्नत'' इति वै बृहतो रूपं 'ऽहरेश् चन्द्रा असृक्षत-'' इति जगत्या उभयोः सहरूपम् उपैति साम्नश् च छन्दसश् च 'ऽपरीतो षिञ्चता सुतम्'' इति परिवत्यो भवन्त्य् अन्तो वै नवमम् अहस् तस्यैताः पर्याप्त्यै 'ऽअसावि सोमो अरुषो वृषा हरिर्'' इति जगत्यस् सत्यस् त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् भरद्वाजस्यादारसृद् भवति दिवोदासं वै भरद्वाजपुरोहितं ननाजनाः पर्ययन्त स उपासीदद् ऋषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुम् अविन्दद् गातुविद् वा एतत्सामानेन दारे नासृन्मेति तद् अदारसृतो ऽदारसृत्त्वं विन्दते गातुं न दारे धावत्य् अदारसृता तुष्टुवानः सुरूपं भवति यद् एव सुरूपस्य ब्राह्मणम् हरिश्रीनिधनं भवति पशवो वै हरिश्रियः पशूनाम् अवरुध्यै श्रियं च हरश् चोपैति तुष्टुवानः सैन्धुक्षितं भवति यद् एव सैन्धुक्षितस्य ब्राह्मणम् गतनिधनं वाभ्रवं भवति गत्यै वभ्रुर् वा एतेन कौम्भ्यो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः इडानां संक्षारो भवति पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति ऋषभः पावमानो भवति पशवो वै छन्दोमाः पशुष्व् एव तन् मिथुनम् अप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते पृष्ठं भवति पृष्ठं वा एतद् अह्नां यन् नवमं पृष्ठ एव तत् पृष्ठेन स्तुवते प्रतिष्ठायै कौल्मलबर्हिषं भवति कुल्मलबर्हिर् वा एतेन स्वर्गं लोकम् अपश्यत् प्रजातिं भूमानम् अगच्छत् प्रजायते बहुर् भवति कौल्मलबर्हिषेण तुष्टुवानः अर्कपुष्पं भवति अन्नं वै देवा अर्क इति वदन्ति रसम् अस्य पुष्पाम् इति सरसम् एवान्नाद्यम् अवरुन्धे ऽर्कपुष्पेण तुष्टुवानः दैर्घ्यश्रवसं भवति दीर्घश्रवा वै राजन्य ऋषिर् ज्योग् अपरुद्धो ऽशनायंश् चरन् स एतद् दैर्घश्रवसम् अपश्यत् तेन सर्वाभ्यो दिग्भ्यो ऽन्नाद्यम् अवारुन्ध सर्वाभ्यो अदिग्भ्यो ऽन्नाद्यम् अवारुन्धे दैर्घश्रवसेन तुष्टुवानः वैयश्वं भवति यद् एव वैयश्वस्य ब्राह्मणम् अभीशवं यद् आभीशवस्य देवस्थानं भवति प्रतिष्ठायै संस्कृति भवति संंस्कृत्यै अहर् वा एतद् अव्लीयत तद् देवा देवस्थाने तिष्ठन्तः संकृतिना समस्कुर्वंस् तत् संकृतेः संकृतित्वं देवस्थानेन वै देवाः स्वर्गे लोके प्रत्यतिष्ठन् स्वर्गे लोके प्रतितिष्टाम् एत्य् एतत् वरुणाय देवता राज्याय नातिष्ठन्त स एतद् देवस्थानम् अपश्यत् ततो वै तास् तस्मै राज्यायातिष्ठन्त तिष्ठन्ते ऽस्मै समानाः श्रेष्ठ्याय क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद भर्गो भर्गेण तुष्टुवानो भवति यशो यशसा वासिष्ठं भवति यद् एव वासिष्ठस्य ब्राह्मणम् दीर्घतमसो ऽर्को भवत्य् अन्नं वा अर्को ऽन्नाद्यस्यावरुध्यै सामराजं भवति साम्राज्यम् आधिपत्यं गच्छति सामराज्ञा तुष्टुवानः तद् उ संवद् इत्य् आहुः संवता वै देवाः स्वर्गं लोकं प्रायन्न् उद्वतोदायन् निधनान्ताः पवमाना भवन्त्य् अह्नो धृत्यै स्तोमः 'ऽश्रायन्त इव सूर्यम्'' इति सूर्यवत्यो भवन्ति आदित्यदेवत्यं ह्य् एतद् अहर् अन्तो वै सूरो ऽन्त एतन् नवमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै 'ऽयत इन्द्र भयावहे ततो नो अभयं कृधि/ मघवञ् छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि-'' इति द्विषश् चैव मृधश् च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति श्रीर् वै श्रायन्तीयं श्रीर् नवमम् अहः श्रियम् एव तच् छ्रियां प्रतिष्ठापयति समन्तं भवति समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत आग्नेयी पृथिव्य् आग्नेयो ब्राह्मण ऐन्द्री द्यौर् ऐन्द्रो राजन्यो ऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून् प्र पुरोधाम् आप्नोति य एवं विद्वान् समन्तेन स्तुवते स्तोमः 'ऽत्वं सोमासि धारयुर्'' इति गायत्री भवत्य् अह्नो धृत्यै त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः 'ऽत्वं ह्य् अङ्ग दैव्या'' इति त्वम् इति बृहतो रूपं बार्हतं ह्य् एतद् अहः 'ऽपवस्व देव वीतय'' इति बृहतो रूपं बार्हतं ह्य् एतद् अहः 'ऽपरित्यं हर्यतं हरिम्'' इति परिवत्यो भवन्त्य् अन्तो वै नवमम् अहस्यैताः पर्याप्त्यै 'ऽपवस्व सोम महे दक्षाय-'' इत्य् अक्षरपङ्क्तिः स्तोमानां प्रभूतिर् अथो एतद् ध्य् एवैतर्हि छन्दो ऽयातयाम यद् अक्षरपङ्क्तिस् तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इत्य् एतच् छन्दसो यद् एता अक्षरपङ्क्तय इति ब्रूयात् 'ऽउपोषु जातम् अप्तुरम्'' इति गायत्र्यस् सत्यो जगत्यो रूपेण तस्मात् जगतीनां लोके क्रियन्ते गायत्रं भवति यद् एव गायत्रस्य ब्रह्मणम् आश्वसूक्तं भवति अग्निं वै पूर्वैर् अहर्भिर् आजुहोत्य् अथैतद् आदित्यदैवत्यम् अहः शुक्र आहुत इत्य् असौ वा आदित्यः शुक्रस् तम् एवैतेनाजुहोति शाम्मदं भवति शम्मद् वा एतेनाङ्गिरसो ऽञ्जसा स्वर्गं लोकम् अपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल् लोकान् न च्यवते तुष्टुवानः आशिषम् एवास्मा एतेनाशास्ते साम हि सत्याशीः दावसुर् वा एतद् आङ्गिरसः पशुकामः सामापश्यत् तेन सहस्रं पशून् असृजत् यद् एतत् साम भवति पशूनां पुष्ट्यै प्रतीचीनेडं काशीतं भवति पराचीभिर् वा अन्याभिर् इडाभी रेतो दधद् अथैतत् प्रतीचीनेडं काशीतं प्रजात्यै तस्मात् paräco गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्माद् उते ऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्य् एव ते धृताः हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः सौपर्णं भवति यद् एव सौपर्णस्य ब्रह्मणम् वैश्वमनसं भवति विश्वमनसं वा ऋषिम् अध्यायम् उद्व्रजितं रक्षो ऽगृह्णात् तम् इन्द्रो ऽचायद् ऋषिं वै रक्षो ऽग्रहीद् इति तम् अभ्यवदद् ऋषे कस् त्वैष इति, स्थाणुर् इति ब्रूहीति रक्षो ऽब्रवीत्, स स्थाणुर् इत्य् अब्रवीत् तस्मै वा एतेन प्रहरेत्य् अस्मा इषीकां वज्रं प्रयच्छन्न् अब्रवीत् तेनास्य सीमानम् अभिनत् सैषेन्द्रेणतेषीका पाप्मा वाव स तम् अगृह्णात् तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वमनसेन तुष्टुवानः गौरीवितं भवति यद् एव गौरीवितस्य ब्राह्मणम् निहवो भवत्य् अन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयत ईत्य् आग्रिर् अन्नम् अत्ति ऋषयो वा इन्द्रं प्रत्यक्ष नापश्यन् स वसिष्ठो ऽकामयत कथम् इन्द्रं प्रत्यक्षं पश्येयम् इति स एतन् निहवम् अपश्यत् ततो वै स इन्द्रं प्रत्यक्षम् अपश्यत्, स एनम् अब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्ते ऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागान् अब्रवीत् ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत् साम यद् एतत् साम भवति सेन्द्रत्वाय यद् वाहिष्ठीयं भवति ब्रह्मयशसं वा एतानि सामान्य् ऋचा श्रोत्रीयाणि ब्रह्मायशसी भवति यद् वाहिष्ठीयेन तुष्टुवानः आसितं भवति यद् एवासितस्य ब्राह्मणम् साध्रं भवति सिद्ध्यै आकूपारं भवति अकूपारो वा एतेन कश्यपो जेमानं महिमानम् अगच्छज् जेमानं महिमानं गच्छत्य् आकूपारेण तुष्टुवानः विधर्म भवति धर्मस्य विधृत्यै ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश् छन्दांस्य् आप्यन्ते किं छन्दसश् छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानाम् अयातयामतायै श्रुध्यं भवति पशवो वै श्रुध्यं पशूनाम् अवरुध्यै प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् एतेन साम्ना श्रूधिया एहियेत्य् अन्वह्वयत् त एनम् उपावर्तन्त यद् एतत् साम भवति पशूनाम् उपावृत्यै उपैनं पशव आवर्तन्ते य एवं वेद गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तम् abhyudyantŬÃntÃ÷ पवमाना भवन्ति पशवो वा इडा पशवश् छन्दोमाः पशुष्व् एव तत् पशून् दधाति स्तोमः आग्रेयीषु पूर्वेषाम् अह्नाम् उक्थानि प्रणयन्त्य् अथैतस्याह्न आग्नेय्य् ऐन्द्रयां प्रणयन्त्य् उभयोर् एव रूपयोः प्रतितिष्ठति ऐध्मवाहं भवति आग्नेय्य् ऐन्द्रीषु स्तुवन्ति ब्रह्म चैव तत् क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान् निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति त्रैककुभं भवति ओजस्य् एव तद् वीर्ये प्रतितिष्ठत्य् ओजो वीर्यं त्रैककुभम् उद्वंशीयं भवति यद् एवोद्वंशीयस्य ब्राह्मणम् अष्टाचत्वारिंशं एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै गायत्रं वै सप्तमम् अहस् त्रैष्टुभम् अष्टमं जागतं नवमम् अथैतद् आनुष्टुभम् अहर् यद् दशमम् तद् आहुर् यद् आनुष्टुभं स्तोम्यां प्रत्यक्षम् उपेयुः परां परावतं यजमानो गच्छेन् न प्रतितिष्ठेद् इति या वै चतुर्विंशतिर् गायत्र्यस् ता अष्टादशानुष्टुभो ऽनुष्टुभम् एव तत् स्तोम्यां परोक्षम् उपयन्ति प्रतिष्ठायै प्रतितिष्ठति प्रजापतिं वा एतेनाह्ना परिवेविषति तत्र व्यववद्यं यद् वै श्रेष्ठे परिविष्यमाणो वदत्य् अन्नाद्यस्य सो ऽवग्रहस् तस्मान् न व्यववद्यम् अन्नाद्यस्यानवग्राहाय तद् उ व्यववद्यं यथा श्रेष्ठाय बलिं ह्रियमाणं पन्थानं पर्यनुवेदयति गत्यै तथा तत् यावत्य् अनुष्टुप् तावतीं वाचं सम्पाद्य विब्रूयुस् तद् v अनतिरिक्तं स्वस्यो चैव यज्ञस्यारिष्ट्यै अभि वा एते देवान् आरोहन्तीत्य् आहुर् ये दशभिर् अहर्भिः स्तुवत इति पञ्चानाम् अह्नाम् अनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत् तथा तन् नवर्चो भवति या एवामूः प्रयच्छन् या अवदधाति ता एता उदस्यति वारुण्य् एषा भवति यद् वै यज्ञस्य दुरिष्टं तद् वरुणो गृह्णाति तद् एव तद् अवयजत्य् आदित्यैषा भवतीयं वा अदितिर् अस्याम् एव प्रतितिष्ठति चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मर्चसाय 'ऽसुषमिद्धो न आवह-'' इत्य् आप्रिय आज्यानि भवन्ति प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्य् आप्रिय आज्यान्य् अपश्यत् तैर् आत्मानम् आप्रीणात् दुग्ध इव वा एष रिरिचानो यो दशभिर् अहर्भिस् तुष्टुवानो यद् एतान्य् आप्रिय आज्यानि भवन्त्य् आत्मानम् एवैतैर् आप्रीणाति 'ऽयद् अद्य सूर उदित'' इति सूरवन् मैत्रावरुणम् अन्तो वै सूरो ऽन्त एतद् दशमम् अह्नाम् अन्त एव तदन्तेन स्तुवते प्रतिष्ठायै 'ऽउत् त्वा मदन्तु सोमा'' इत्य् उद्वद् ऐन्द्रम् उत्थानस्य रूपम् 'ऽइन्द्राग्नी आगतं सुतम्'' इति येनैव रूपेण प्रयन्ति तद् अभ्युद्यन्ति स्तोमः 'ऽउच्चा ते जातम् अन्धस'' इत्य् उद्वत्यो गायत्र्यो भवन्त्य् उत्थानस्य रूपम् 'ऽपुनानस् सोम धारय-'' इति पन्थानम् एव तत् पर्यवयन्ति 'ऽआ जागृविर् विप्र ऋतं मतीनाम्'' इति यद् आप्ते प्रवतीः कुर्युर् अतिपद्येर् अन्यद् आवत्यो भवन्त्य् अनतिपादाय गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् आमहीयवं भवति कॢप्तिश् चान्नाद्यं च कॢप्तिं चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति आजिगं भवत्य् आजिजित्यायै आजिर् वा एष प्रततो यत् द्वादशाहस् तस्यैतद् उज्जित्यै आभीकं भवत्य् अभिक्रान्त्यै आङ्गिरसस् तपस् तेपानाः शुचम् अशोचंस् त एतत् सामापश्यंस् तान् अभीके ऽभ्यवर्षत् तेन शुचम् अशमयन्त यद् अभीके ऽभ्यवर्षत् तस्माद् आभीकं याम् एव पूर्वैर् अहर्भिः शुचं शोचन्ति ताम् एतेनान्न शमयित्वोत्तिष्ठन्ति उत्सेधो भवति उत्सेधेन वै देवाः पशून् उदसेधन् निषेधेन पर्यगृह्णन् अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम् पशवो ऽन्नाद्यं यज्ञायज्ञीयं पशून् एव तद् अन्नाद्यम् उत्सेधनिषेधाभ्यां परिगृह्णाति माध्यन्दिने वै पवमाने देवा यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकम् आरोहंस् तद् य एवं वेद माध्यन्दिन एवैतत् पवमाने यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकम् आरोहति अथो परोक्षम् अनुष्टुभं सम्पद्यते ऽहर् एषा वै प्रत्यक्षम् अनुष्टुप् यद् यज्ञायज्ञीयं तद् यत् तृतीयसवने कुर्युः प्रत्यक्षम् अनुष्टुभम् ऋच्छेयुस् तस्मान् माध्यन्दिने कुर्वन्ति तेन परोक्षम् अनुष्टुभम् उपयन्ति गौरीवितं भवति एतद् वै यज्ञस्य श्वस्तनं यद् गौरीवितम् एतद् आयतनो यजमानो यन् मध्यन्दिनो यद् गौरीवितं मध्यन्दिने भवति श्वस्तनम् एव तद् यजमान आत्मन् धत्ते स्तोमः 'ऽकया नश् चित्र आभुवद्'' इति कवत्यस् तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेर् आप्त्यै 'ऽमा चिद् अन्यद् विशंसत-'' इत्य् उत्थानम् एव तद् आशिषो ह्य् एतर्हि 'ऽउद् उ त्ये मधुमत्तमा'' इत्य् उद्वत्य उदयनीये ऽहन्य् एतद् आशिषो ह्य् एवैतर्हि 'ऽतरोभिर् वो विदद्वसुम्'' इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर् वो विदद्वसुम् इत्य् आह यज्ञम् एव तद् युनक्ति वामदेव्यस्यर्क्षु रथन्तरं पृष्ठं भवति गायत्री वै रथन्तरस्य योनिः स्वायाम् एव तद् योनौ रथन्तरं प्रतिष्ठापयति तेजो वै गायत्री छन्दसा तेजो रथन्तरं साम्ना तेजश् चतुर्विंशस्तोमानां तेज एव तत् सम्यक् संदधात्य् अपि ह पुत्रस्य पुत्रस् तेजस्वी भवति अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौत्य् अष्टाशफांस् तत्पशून् अवरुन्धे द्य्वक्षरेणोत्तरयोर् ऋचोः प्रस्तौति द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु प्रतिष्ठापयति गायत्रं वै रथन्तरं गायत्रच्छन्दो यद् गायत्रीषु रथन्तरम् भवति तेन स्वायां जनतायाम् ऋध्नोतीमे वै लोका गायत्री यद् गायत्रीषु रथन्तरं भवतीमान् एव तल् लोकान् समाप्योत्तिष्ठन्ति मैधातिथं भवति एतेन वै मेधातिथिः काण्वो विभिन्दुकाद् व्यूध्नीर् गा उदसृजत पशूनाम् अवरुध्यै मैधातिथं क्रियते अभीवर्तो ब्रह्मसाम भवत्य् एकाक्षरनिधनः प्रतिष्ठायै एकाक्षरा वै वाग् वाच्य् एव प्रतिष्ठायोत्तिष्ठन्ति कालेयम् अच्छावाकसाम भवति समानलोके वै कालेयं च रथन्तरं चेयं वै रथन्तरं पशवः कालेयम् अस्यां चैव पशुषु च प्रतिष्ठायोत्तिष्ठन्ति स्तोमः 'ऽस्वादिष्ठया मदिष्ठया-'' इति गायत्री भवति मदवद् वै रसवत् तृतीयसवनं मदम् एव तद् रसं दधाति गायत्रं भवति यद् एव गायत्रस्य ब्राह्मणम् संहितं भवति द्य्वक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैवोत्तिष्ठन्ति सफं भवति सफेन वै देवा इमान् लोकान् समाप्नुवन्त् समाप्नुवंस् तत् सफस्य सफत्वम् इमान् एवैतेन लोकान् समाप्योत्तिष्ठन्ति रोहितकूलीयं भवति यद् एव रोहितकूलीयस्य ब्राह्मणम् श्यावाश्वान्धीगवे भवतः समीच्यौ विराजौ दधात्य् अन्नाद्याय पिपीलिकामध्यासु स्तुवन्ति इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानः परां परावतम् अगच्छत् स एताम् अनुष्टुभं व्यौहत् तां मध्ये व्यवासर्पद् इन्द्रगृहे वा एषो ऽभये यजते अभय उत्तिष्ठति य एवं विद्वान् एतासु स्तुवते यज्ञायज्ञीयनिधनं सौहविषं भवति यज्ञायज्ञीयाद् एव तत् तृतीयसवेने न यन्ति वाजजिद् भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये दशमम् अहर् आगच्छन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै दशाक्षरं निधनम् उपयन्ति दशरात्रस्य धृत्यै दशाक्षरा virì वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै सूर्यवतीषु स्तुवन्त्य् अन्तो वै सूरो ऽन्त एतद् दशमम् अह्नाम् अन्त एव तद् अन्तेन स्तुवते प्रतिष्ठायै उपवत्यो भवन्ति प्रतिष्ठायै परिवत्यो भवन्ति सर्वस्य पर्याप्त्यै चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय विराट्सु वामदेव्यम् अग्निष्टोमसाम भवति शान्त्यै कॢप्त्यै सद् वै वामदेव्यं साम्नां सद् विराछन्दसां सत् त्रयस्त्रिंशः स्तोमानां सताम् अन्तान् संधायोत्तिष्ठन्त्य् अपि ह पुत्रस्य सत्त्वम् अश्नुते ब्रह्मवादिनो वदन्ति यतस् सत्त्राद् उदस्थाता3 स्थिता3d इति यद् यत इति ब्रूयुर् अप्रतिष्ठाना अप्रजसो भविष्यन्तीत्य् एनान् ब्रूयाद् यत् स्थिताद् इति ब्रूयुः स्थायुकैषां श्रीर् भविष्यति न वसीयांसो भविष्यन्तीत्य् एनान् ब्रूयात् पूर्णाद् एव पूर्णम् अभ्युदस्थामेति ब्रूयुः एते वै पूर्णात् पूर्णम् अभ्युत्तिष्ठन्ति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति अन्तरिक्षं वै वामदेव्यम् अन्तरिक्षेणेदं सर्वं पूर्णम् एष वै समृद्धः स्तोमो यत् त्रयस्त्रिंशस् त्रयस्त्रिंशदक्षरासु समृद्धाव् एव प्रतितिष्ठन्ति सर्वेषां वा एताश् छन्दसां रूपं यात् त्रिपदास् तेन गायत्र्यो यद् एकादशाक्षराणि पदानि तेन त्रिष्टुभो यत् द्वादशाक्षरं पदं तेन जगत्यो यत् त्रयस्त्रिंशदक्षरास् तेन विराजस् तेनैव चानुष्टुभो न ह्य् एकस्माद् अक्षराद् विराधयन्ति त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः प्रजापतिर् वा इदम् एक आसीन् नाहर् आसीन् न रात्रिर् आसीत् सो ऽस्मिन्न् अन्धे तमसि प्रासर्पत् स ऐच्छत् स एतम् अभ्यपद्यत ततो वै तस्मै व्यौच्छद् व्युष्टिर् वा एष आह्रियते यद् वै तज् ज्योतिर् अभवत् तत् ज्योतिषो ज्योतिष्ट्वम् एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते गर्तपत्यम् एव तज् जीयते प्र वा मीयते यथा वा इदम् अग्नेर् जाताद् अग्नयो विह्रियन्त एवम् एतस्माद् अध्य् अन्ये यज्ञा विह्रियन्ते यो हि त्रिवृद् अन्यं यज्ञक्रतुम् आपद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम् एतत् तद् यद् आहुर् एको यज्ञ इत्य् एतद् धि सर्वे ज्योतिष्टोमा भवन्ति अस्थूरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस् त्रिवृत् पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम् या मितदक्षिणैव स्याद् एष एव कार्य इयं वै ज्योतिर् इयम् अमितस्य यन्त्रिकैषा वा एतं यन्तुम् अर्हति तस्य नवतिशतं स्तोत्रीयास् तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षड् ऋतव ऋतुष्व् एव विराजा प्रतितिष्ठति अथ या दशैषा वा आत्मन्या virì एतस्यां वा इदं पुरुषः प्रतिष्ठितः गौश् चाश्वश् चाश्वतरश् च गर्दभश् चाजाश् चावयश् च व्रीहयश् च यवाश् च तिलाश् च mëÃÓ चैतस्याम् एव विराजि प्रतितिष्ठति तस्य द्वादशं शतं दक्षिणाः वीरहा वा एष देवानां यः सोमम् अभिषुणोति याः शतं वैरं तद् देवान् अवदयते ऽथ या दश दश प्राणाः प्राणांस् ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा श्लेष्म वा एतद् यज्ञस्य यद् दक्षिणा न वा अश्लेष्मा रथो वहत्य् अथ श्लेष्मवता यं कामं कामयते तम् अभ्यश्नुत एवम् एतेन दक्षिणावता यं कामं कामयते तम् अभ्यश्नुते शुभो वा एता यज्ञस्य यद् दक्षिणा यद् दक्षिणावता यजते शुभम् एवास्मिन् दधाति अथैष गौः गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद यद् वै तद् देवा असुरान् एभ्यो लोकेभ्यो गोवयंस् तद् गोर् गोत्वम् गोवयति पाप्मानं भ्रातृव्यं य एवं वेद तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रम् एव तत् पुरस्तान् निदधाति तेन विजयते पशुस्तोमो वा एष एवम् इव वै पशुः समाहितः शिरः स्थवीयो ऽणीयस् यो ग्रीवा पार्श्वाभ्यां वरीयां सक्थिभ्यां वरिष्ठः यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृत् त्याज्यानि सप्तदश माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति एका संस्तुतानां विराजम् अतिरिच्यते तस्मात् पशोः पश्चाद् अतिरिक्तम् अथैष गौः गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद यद् वै तद् देवा असुरान् एभ्यो लोकेभ्यो गोवयंस् तद् गोर् गोत्वम् गोवयति पाप्मानं भ्रातृव्यं य एवं वेद तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रम् एव तत् पुरस्तान् निदधाति तेन विजयते पशुस्तोमो वा एष एवम् इव वै पशुः समाहितः शिरः स्थवीयो ऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयांसक्थिभ्यां वरिष्ठः यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृन्त्य् आज्यानि सप्तदश माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति एका संस्तुतानां विराजम् अतिरिच्यते तस्मात् पशोः पश्चाद् अतिरिक्तम् अथैष आयुः आयुषा वै देवा असुरान् आयुवतायुते भ्रातृव्यं य एवं वेद स्वर्गकामो यजेत ऊर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय एतेनैवामयाविनं याजयेद् अतिरात्रः कार्यः स गायत्रीं संपद्यते प्राणो गायत्र्य् आयुर् एष आयुश् चैवास्मिन् प्राणं चोभे समीची दधाति स्वर्ग्या वा एते स्तोमा यत् ज्योतिर् भवति ज्योतिर् एवास्मै स पुरस्ताद् धरत्य् अथैष गौर् एकया विराजम् अतिरिक्त आरम्भणम् एव तद् अथैष आयुर् एकस्या विराज ऊन आसाद एव सो ऽथो ऊनातिरिक्तौ स्तोमौ मिथुनौ प्रजात्यै एते वै त्रिकद्रुकाः स्तोमा एतैर् वा इन्द्रः सर्वां तृप्तिम् अतृप्यत् तृप्यति प्रजया पशुभिर् य एवं वेद प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततो ऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त तिष्ठन्ते ऽस्मै समानाः श्रैष्ठ्याय य एवं वेद सो ऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्याद् इति ताम् अस्मै स्रजं प्रत्यमुञ्चत् ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच् छिल्पं पश्यन्त्यो यत् पितर्य् अपश्यन् तस्माद् यः पुत्राणां दायं धनतमम् इवोपैति तं मन्यन्ते ऽयम् एवेदं भविष्यतीति ततो वा इदम् इन्द्रो विश्वम् अजयद् यद् विश्वम् अजयत् तस्माद् विश्वजित् सो ऽकामयत यन् मे ऽनभिजितं तद् अभिजयेयम् इति स एतम् अभिजितम् अपश्यत् तेनानभिजितम् अभ्यजयत् यद् अभिजिद् भवत्य् अनाभिजितस्याभिजित्यै तौ वा एताव् इन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमाव् आस्ताम् पश्यते गृहे शिल्पं य एवं वेद न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्य् एताभ्याम् इन्द्रो ऽजितम् अजयत् त्रींस् त्रिवृदभिजितः प्रणयति त्रीन् पञ्चदशः त्रीन् सप्तदशः त्रीन् एकविंशस् ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिम् एवाप्नोति चतुरस् त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश् चतुरः सप्तदशस् ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिम् एवाप्नोति 'ऽउप त्वा जामयो गिर'' इत्य् उपवती प्रतिपद् भवति स्तोमस्य रूपम् प्राणैर् वा एष व्यृध्यत इत्य् आहुर् यः सर्वं ददाति सर्वान् स्तोमान् सर्वाणि पृष्ठान्य् उपैतीति यद् वायव्या भवति प्राणानां समृध्यै सरस्वतश् च सरस्वत्याश् चोत्तरे भवतः मिथुनं वा एतद् यत् सरस्वांश् च सरस्वती च मिथुनम् एवास्य यज्ञमुखे दधाति प्रजननाय सावित्री चतुर्थी भवति दुष्करं वा एष करोति यः सर्वं ददाति यत् सावित्री भवति सवितृप्रसृतं मे कर्मासद् इति सवितृप्रसूतम् एवास्य कर्म भवति ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्मैवास्य यज्ञमुखे दधाति आग्निपावमानी षष्ठी भवति अग्निर् एवैनं निष्टपति पवमानः पुनाति पूतम् एवैनं यज्ञियं पृष्ठान्य् उपनयति यन्ति वा एते पथ इत्य् आहुर् ये संभार्याः कुर्वते पावमान उत्तमस् तृचो भवति तेन पथो नयन्ति स तु वै पृष्ठैः स्तुवीतेत्य् आहुर् य एतानि बहिष्पवमाने युञ्ज्याद् इति उपवती प्रतिपद् भवत्य् उप वै रथन्तरं रथन्तरम् एवास्मै तया युनक्ति सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान् स्वर्गो लोको बृहद् बृहद् एवास्मै तया युनक्ति सरस्वत्यास् तृतीया भवति वाग् वै सरस्वती वाग् वैरूपं वैरूपम् एवास्मै तया युनक्ति सावित्री चतुर्थी भवति प्रजापतिर् वै सविता प्रजापतिर् वैराजं वैराजम् एवास्मै तया युनक्ति ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर् ब्रह्म शक्वर्यः शक्वरीर् एवास्मै तया युनक्ति आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीर् एवास्मै तया युनक्ति न चत्वारि षड्भ्यो विभवन्ति यद् अनिरुक्तानि तेन विभवन्ति सर्वाणि स्वाराण्य् आज्यानि तज् जामि नानादेवत्यैः स्तुवन्त्य् अजामितायै 'ऽसुषमिद्धो न आवह-'' इत्य् आप्रिय आज्यानि भवन्ति प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानो ऽमन्यत स एतान्य् आप्रिय आज्यान्य् अपश्यत् तैर् आत्मानम् [थुस् BI; KSS आत्मनम्] आप्रीणाद् दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यद् आप्रिय आज्यानि भवन्त्य् आत्मानम् एवैतैर् आप्रीणाति एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्य् आहुर् यद् रथन्तरं प्रथमं बृहद् उत्तमं मध्य इतराणीति जामि वा एतद् यज्ञे क्रियत इत्य् आहुर् यत् सर्वाणि निधनवन्ति सह क्रियन्त इति यद् अन्तरा सोमा यन्त्य् अन्तरोक्थानि शस्यन्ते ऽन्तरा वषट्कुर्वन्ति तेनाजामि व्यत्यासम् इडाश् च निधनानि चाहुस् तेनाजामि च्यवन्ते वा एतद् रेवत्यः स्वाद् आयतनाद् इत्य् आहुर् यत् त्रयस्त्रिंशात् स्तोमाद् यन्तीति यद् गायत्र्यो भवन्ति तेनायतनान् न च्यवन्ते या हि का च गायत्री सा रेवती परशुभिर् वा एष व्यृध्यत इत्य् आहुर् यः सर्वं ददाति तच् छवीं परिधत्ते पशुभिर् एव समृध्यते रोहिणी छवी भवत्य् एतद् वै पशुनां भूयिष्ठं रूपं यद् रोहितं साक्षाद् एवैनान् अवरुन्धे अरण्ये तिस्रो वसत्य् आरण्यं ताभिर् अन्नाद्यम् अवरुन्धे उदुम्बरे वसत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्धे खनित्रेण जीवत्य् अवृत्तिम् अपजयति उभयतःक्ष्णुद् अभ्रिर् भवत्य् उभयत एवास्मा अन्नाद्यं रजत्य् अस्माच् च लोकाद् अमुष्माच् च निषादेषु तिस्रो वसत्य् अस्यां वा एते परीत्ता यद् एवास्याम् अन्नाद्यं तद् अवरुन्धे जने तिस्रो वसति जन्यं ताभिर् अन्नाद्यम् अवरुन्धे समानजने तिस्रः समानजन्यं ताभिः द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरम् अन्व् अन्नाद्यं प्रजायते तद् एवाप्त्वावरुन्धे संवत्सरं न याचेद् आमाद्यम् इव वा एतद् यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानं संवत्सरः नोदीयमानं प्रति नुदेन् नाद्यस्याप्रतिनोदाय उष्णीषं बिभर्ति शिल्पत्वाय न मृन्मयेन पिबेद् आहुतिर् वा एषा यद् ब्राह्मणस्य मुखं न वै मृन्मयम् आहुतिम् आनशे ऽथ यद् अमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति पञ्चविंशो ऽग्निष्टोमः सर्वजिता वै देवाः सर्वम् अजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति तस्य महाव्रतं पृष्ठम् अर्क्यं शस्यते चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशो ऽन्नं व्रतं संवत्सराद् एतेनान्नाद्यम् अवरुन्धे अन्नादो भवति य एवं वेद एतेन वै गौराङ्गिरसः सर्वं पाप्मानम् अतरत् सर्वं पाप्मानं तरत्य् एतेन स्तोमेन तुष्टुवानः अथैष ज्योतिः पराङ् वै त्रिरात्रो ऽर्वाङ् अग्निष्टोमो यस् त्रिरात्रे विभ्रंशते न तस्मिन् पुनर् अस्त्य् अथ यो ऽग्निष्टोमे प्रायश्चित्तिमत् तद् अपि ह्य् एतेनैकविंशतिदक्षिणेन पुनर् यजेत यस्मिन् ह्य् एव यज्ञक्रतौ विभ्रंशते सैव तस्य प्रायश्चित्तिः उपसदि सहस्रं प्रातरनुवाकम् अन्वाह तद् असौ लोकः सहस्रं दक्षिणास् तद् अन्तरिक्षं सहस्रम् एतान्य् अक्षराणि तद् अयं लोक एषु लोकेषु प्रतितिष्ठति य एवं वेद ऋक्स्था वा अन्यत् सहस्रम् इत्य् आहुर् अक्षरेस्था अन्यद् इति यत् त्रिरात्रे दीयते तदृक्स्था/ अथ यद् अग्निष्टोमे तद् अक्षरेस्था यत् सहस्राक्षरासु ब्रह्मसाम भवति सहस्रस्यैव सा प्रतिष्टुतिः यावद् वै सहस्रं गाव उत्तराधरा इत्य् आहुस् तावद् अस्मात् लोकात् स्वर्गो लोक इति तस्माद् आहुः सहस्रयाजी वा इमान् लोकान् प्राप्नोति पशुभिर् वा एष व्यृध्यत इत्य् आहुर् यः सद्यः सहस्रं ददातीति पङ्क्तिषु ब्रह्मसाम भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति त्रिवृतं स्तोमं संपद्यते विराजं छन्दः प्राणो वै त्रिवृद् अन्नं विरान वै प्राण ऋते ऽन्नात् पारयति नान्नम् ऋते प्राणात् प्राणेषु चैवान्नाद्ये च प्रतितिष्ठति अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वम् एवैतेनाप्नोति सर्वं जयति परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद तस्य द्विशताः स्तोत्रीया अन्तो वै वाचो द्विशतमन्तः सहस्रमन्त एव तद् अन्तं प्रतिष्टापयति कृतस्तोमो वा एष सर्वम् एवैतेनाप्नोति सर्वं जयति सर्वं हि कृतेन जयति विराजं संपद्यते ऽन्नं virì अन्नाद्यम् एवावरुन्धे एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति अथैष विश्वज्योतिर् उक्थ्यः पशवो वा उक्थानि पशवो विश्वं ज्योतिर् विश्व एव ज्योतौ पशुषु प्रतितिष्ठति अहर्भिर् वै त्रिरात्र इमान् लोकान् आप्नोति सवनैर् एष उत्तमम् उत्तरं त्रिरात्रस्याहर् वर्षीय उत्तरम् उत्तरम् एतस्य सवनं वर्षीयस् तेन त्रिरात्रम् आप्नोत्य् उत्तर उत्तर एषां लोकानां ज्यायांस् तेनेमान् लोकान् आप्नोति अस्थूरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतः त्रिवृत्पञ्चदशौ प्रातःसवनं सप्तदशपञ्चविंशौ माध्यन्दिनं सवनं चतुर्विंशैकविंशौ तृतीयसवनम् यद् वै युक्ते सन्तत आधीयते वहति तद्यथा युक्ते सन्तत आदध्याद् एवम् एतस्मिन् सहस्रम् आधीयते उभे बृहद्रथन्तरे भवतः इयं वै रथन्तरं द्यौर् बृहद् एवास्माल् लोकाद् गायत्य् एवामुष्माद् उभयोर् अनयोर् लोकयोः प्रतितिष्ठति अनुष्टुभ्य् आथर्वणं भवति भेषजं वै देवानाम् अथर्वाणो भेषजायैवारिष्ट्यै उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं पशुष्व् एव तत् पशून् दधाति यो वा अग्निष्टोमे त्रिरात्रं प्रोतं विद्यात् सो ऽग्निष्टोमे सहस्रं दद्यात् त्रिरात्रायतनं हि सहस्रम् 'ऽउपास्मै गायता नरः'' 'ऽउपोषु जातम् अप्तुरं'' 'ऽपवस्व वाचो अग्रिय'' इति प्रतिपदो भवन्त्य् एतद् वै त्रिरात्रम् अकः पवमाने रथन्तरं करोति पवमानस्यान्त्यं वामदेव्यं बृहत् पृष्ठम् इयं वै रथन्तरम् अन्तरिक्षं वामदेव्यं द्यौर् बृहद् इमे लोकास् त्रिरात्रो यद् एतानि सामानि सध्र्यञ्चि करोतीमान् एव तल् लोकान् संदधाति तेन त्रिरात्रम् आप्नोति ककुभं प्राचीम् उदूहति पुरो ह्य् एतया सत्या अपशुवीर्यं करोति तस्याम् इडानां संक्षारः पुरुषो वै ककुप् पशव इडानां संक्षार आत्मन्य् एव तत् पशून् प्रतिष्ठापयति 'ऽप्रत्नं पीयूषं पूर्व्यं यद् उक्थम्'' इति सतोबृहत्यो भवन्ति सतोबृहत्या वै देवा इमान् लोकान् व्याप्नुवन्न् इमान् एवैताभिर् लोकान् व्याप्नोति ता वा एता गायत्र्यो यत् त्रिपदास् तेन गायत्र्यस् ता वा एता जगत्यो यद् द्वादशाक्षराणि पदानि तेन जगत्यस् ता वा एता बृहत्यो यत् षट्त्रिंशदक्षरास् तेन बृहत्यः सर्वेषां वा एताश् छन्दसां रूपं सर्वाणि रूपाणि पशूनाम् अवरुन्धे एतद् वै प्रत्यक्षं महाव्रतं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ वामदेव्यम् आत्मा यज्ञायज्ञीयं पुच्छं दक्षिणा एवार्क्यम् एष वाव प्रत्यक्षं महाव्रतेन स्तुवते य एतेन यजते तस्य बृहत् पृष्ठं पङ्क्तिषु ब्रह्मसाम तद् आहुश् छन्दो व्याधीयते यद् बृहत् पृष्ठं भवति पङ्क्तिषु ब्रह्मसामेति श्रायन्तीयम् एव कार्यं न छन्दो व्याधीयते एषो सहस्रस्य प्रतिष्टुतिः सहस्रम् अन्यम् अभितिष्ठतीत्य् आहुः सहस्रम् अन्यो ऽन्वातिष्ठतीति ककुभं प्राचीम् उदूहत्य् अथ यद् एषा द्विपदा ककुभो लोके क्रियते सहस्रस्यैव सो ऽन्वास्थायः अनुष्टुभं संपद्यते वाग् अनुष्टुब् वाक् त्रिरात्रस् तेन त्रिरात्रम् आप्नोति आदित्याश् चाङ्गिरसश् चादीक्षन्त ते स्वर्गे लोके ऽस्पर्धन्त ते ऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस् त आदित्या एतम् अपश्यंस् तं सद्यः परिक्रीयायास्यम् उद्गातारं वृत्वा तेन स्तुत्वा स्वर्गं लोकम् आयन्न् अहीयन्ताङ्गिरसः भ्रातृव्यवान् यजेत भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद तस्मा अमुम् आदित्यम् अश्वं श्वेतं कृत्वा दक्षिणाम् आनयंस् ते प्रतिगृह्य व्यभ्रंशत स एतान्य् आयास्यान्य् अपश्यत् तैर् आत्मानं समश्रीणात् तद् आयास्यानि भवन्ति भेषजायैव शान्त्यै स्वर्गकामो यजेत बृहतीं संपद्यते बृहत्या वै देवाः स्वर्गं लोकम् आयन् स्वर्गम् एवैतेन लोकम् आप्नोति पशुकामो यजेत पशवो वै बृहती पशुष्व् एव प्रतितिष्ठति एतस्यैवैकविंशम् अग्निष्टोमसाम कृत्वामयाविनं याजयेत् प्राणो वै त्रिवृत् प्राण आदित्यः प्राणैर् एष व्यृध्यते य आमयावी प्राणैर् एवैनं samardhayati [thus BI; KSS seems to read समर्ङ्घयति] विराजं संपद्यते ऽप वा एतस्माद् अन्नाद्यं क्रामति य आमयाव्य् अन्नं virì अन्नद्यम् एवास्मिन् दधाति एकविंशो ऽग्निष्टोमो भवत्य् अप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्य् एव तिष्ठति एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराप्रतिष्ठैकविंशो ऽत्त्य् अन्नं प्रतितिष्ठति उर्वरा वेदिर् भवत्य् एतद् वा अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति खल उत्तरवेदिर् अत्र हि स रसः समवैति सरसम् एव यज्ञं करोति खलेवाली यूपो भवत्य् एतया हि तं रसम् उत्कृषन्ति त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय सर्वा दिशो ऽश्वरथाः सोमप्रवाका विधावन्ति सर्वाभ्य एवास्मै दिग्भ्यो ऽन्नाद्यम् अवरुन्धे योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवम् इव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद् वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति सक्षीरदृतयो रथा भवन्ति ततो यन् नवनीतम् उदियात् तदाज्ये ऽपि कार्यं सद्यस्त्वाय अथैषो ऽङ्गिरसाम् अनुक्रीः एतेन वा अङ्गिरस आदित्यान् आप्नुवन् यो हीन आनुजावर इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहाम् आप्नुवन् ह्य् एतेनाङ्गिरस आदित्यान् तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन्न् इमान् एवैतेन लोकान् व्याप्नोति तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते उभये स्तोमा युग्मन्तश् चायुजश् [थुस् BI; KSS चार्युजश्] च तन् मिथुनं तस्मान् मिथुनात् प्रजायते विराजं संपद्यते ऽन्नं virì अन्नाद्यम् एवावरुन्धे एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति अथैष विश्वजिच् छिल्पः शिल्पं वा एष स्तोमानां पश्यति गृहे शिल्पं य एवं वेद tasyëÂÃdaÓau पवमानौ चक्रीवान् वा एष यज्ञः कामाय यं कामं कामयते तम् एतेनाभ्यश्नुते यत्र हि चक्रीवता कामयते तद् अभ्यश्नुते स्वर्गकामो यजेत स्वर्गो लोकः पृष्ठानि स्वर्गम् एवैतेन लोकम् आप्नोति तेजो ब्रह्मवर्चसं पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिंस् तेजो ब्रह्मवर्चसं दधाति अन्नं पशवः पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिन्न् अन्नाद्यं पशून् दधाति तद् आहुर् नानालोकानि पृष्ठानि यद् एकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो यजमानो ऽप्रतिष्ठातोर् इति एकविंशं होतुः पृष्ठं भवति प्रतिष्ठा वा एकविंशो मध्य एव यज्ञस्य प्रतितिष्ठत्य् एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति द्वाव् एताव् एकविंशौ भवतो द्विपाद् यजमानो यजमानम् एव यज्ञे पशुषु च प्रतिष्ठापयति अथैष एकत्रिकः प्रजापतेर् उद्भित् एतेन वै प्रजापतिर् एषां लोकानाम् उदभिनत् कृतस्तोमो वा एष उद्भिन्नं ह्य् एव कृतस्य यद् एकया स्तुवन्त्य् एको वै प्रजापतिः प्रजापतिम् एवाप्नोत्य् अथ यत् तिसृभिस् त्रय इमे लोका एष्व् एव लोकेषु प्रतितिष्ठति ता उ चतस्रस् संपद्यन्ते चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते ''अया रुचा हरिण्या पुनान'' इत्य् आर्भवः पवमानः सर्वेषां वा एषा छन्दसां रूपं सर्वेष्व् एव छन्दःस्व् आर्भवं पवमानं प्रतिष्ठापयति तस्यां गायत्रपार्श्वं न गायत्राद् एति न साम्नो न निधनात् देवा वै स्वर्गं लोकम् आयंस् तेषां दैवा अहीयन्त व्रात्यां प्रवसन्तस् त आगच्छन् यतो देवाः स्वर्गं लोकम् आयंस् तेन तं स्तोमं न छन्दो ऽविन्दन् येन तान् आप्स्यंस् ते देवा मरुतो ऽब्रुवन्न् एतेभ्यस् तं स्तोमं तच् छन्दः प्रयच्छत येनास्मान् आप्नवान् इति तेभ्य एतं षोडशं स्तोमं प्रायच्छन् परोक्षम् अनुष्टुभं ततो वै ते तान् आप्नुवन् हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यं चरन्ति न कृषिं वणिज्यां षोडशो वा एतत् स्तोमः समाप्तुम् अर्हति मरुत्स्तोमो वा एष यानि क्षुद्राणि छन्दांसि तानि मरुताम् ककुभं प्राचीम् उदूहत्य् अथ यद् एषा द्विपदा ककुभो लोके क्रियते रूपेणैवेनांस् तत् समर्धयति 'ऽअधाहीन्द्र गिर्वण'' इति विषमं छन्दो विषम इव वै व्रातः सर्वान् एवैतान् समान् करोति तासु द्यौतानम् द्युतानो मारुतस् तेषां गृहपतिर् आसीत् त एतेन स्तोमेनायजन्त ते सर्व आर्ध्नुवन् यद् एतत् साम भवत्य् ऋध्या एव यन् निरुक्तं निधनम् उपेयुर् गृहपतिर् एवर्ध्नुयाद् अपेतर आर्ध्नीताथ यद् अनिरुक्तम् उपयन्ति सर्वान् एवैतान् ऋद्धौ भूतौ प्रतिष्ठापयति गरगिरो वा एते ये ब्रह्माद्यं जन्यम् अन्नम् अदन्त्य् अदुरुक्तवाक्यं दुरुक्तम् आहुर् अदण्ड्यं दण्डेन घ्नन्तश् चरन्त्य् अदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निर्हन्तुम् अर्हति यद् एते चत्वारः षोडशा भवन्ति तेन पाप्मनो ऽधि निर्मुच्यन्ते ''देवो वो द्रविणोदा'' इत्य् अग्निष्टोमसाम कार्यं देवतास्व् एवैनान् प्रतिष्ठापयति अथो खल्व् आहुः 'ऽअदर्शि गातुवित्तम'' इत्य् एव सतोबृहतीषु कार्यं विषम इव वै व्रातः सर्वान् एवैनान् सतोबृहतः करोति तद् आहुः शिथिलम् इव वा एतत् छन्दश् चराचरं यत् सतोबृहती 'ऽदेवो वो द्रविणोदा '' इत्य् एव कार्यम् एषा वै प्रतिष्ठिता बृहती या पुनःपदा तद् यत् पदं पुनर् आरभते तस्मात् पुत्रो मातरम् अध्येति उष्णीषं च प्रतोदश् च ज्याह्णोडश् च विपथश् च फलकास्तीर्णः कृष्णशं वासः कृष्णवलक्षे अजिने रजतो निष्कस् तद् गृहपतेः वलूकान्तानि दामतूषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानहौ द्विषंहितान्य् अजिनानि एतद् वै व्रात्यधनं यस्मा एतद् ददति तस्मिन्न् एव मृजाना यान्ति त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिम् अभिसमायन्ति त्रयस्त्रिंशद् धि देवा आर्ध्नुवन् ऋध्या एव अथैष षषोडशी ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन् अभिपूर्वेण वा एते पाप्मना गृहीता ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसन्ति यत् षषोडशानि स्तोत्राणि भवन्ति तेन पाप्मानो ऽधि निर्मुच्यन्ते यद् एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठाया एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति उक्थो भवति पशवो वा उक्थानि पशवो नृशंसम् अग्र्यं परिणयन्ति पशुभिर् एवैनान् अग्र्यं परिणयति अथैष द्विषोडशो ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन् हीना वा एते अहीयन्ते ये कनिष्ठाः सन्तो व्रात्यां प्रवसन्ति यत् त्रिवृतः पवमाना भवन्ति मुखं वै त्रिवृत् स्तोमानां मुखत एवैनान् यज्ञस्य परिणयति यद् वै षोडशे स्तोत्रे भवतस् तेन पाप्मनो ऽधि निर्मुच्यन्ते एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति अथैष शमनीचामेढ्राणां स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस् त एतेन यजेरन् अग्राद् अग्रं रोहन्त्य् ऊर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय एतेन वै शमनीचामेढ्रा अयजन्त तेषां कुषीतकः सामश्रवसो गृहपतिर् आसीत् तान् लुशाकपिः खार्गलिर् अनुव्याहरद् अवाकीर्षत कनीयांसौ स्तोमाव् उपागुर् इति तस्मात् कौषीतकानां न कश् चनातीव जिहीते यज्ञाव कीर्णा हि इन्द्रो वै त्रिशिरसं tvëÂram अहंस् तम् अश्लीला वाग् अभ्यवदत् सो ऽग्निम् उपाधावत् स एतद् अग्निस्तोत्रम् अपश्यत् तद् आत्मन्य् अधिविधाय तेनैनम् अयाजयत् तेनास्याश्लीलां वाचम् अपाहन् अपाश्लीलां वाचं हते य एवं वेद यो ऽपूत इव स्याद् अग्निष्टुता यजेताग्निनैवास्य पाप्मानम् अपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति तद् आहुर् यत् त्रिवृद् भवत्य् एकस्माद् एवाङ्गात् पाप्मानम् अपहन्ति मुखाद् एवेति ज्योतिष्टोम एव कार्यः यत् त्रिवृद् भवति यद् एवास्य मुखतो ऽपूतं तत् तेनापहन्ति यत् पञ्चदशो यद् एवास्योरस्तो बाह्वोर् अपूतं तत् तेनापहन्ति यत् सप्तदशो यद् एवास्य मध्यतो ऽपूतं तत् तेनापहन्ति यद् एकविंशो यद् एवास्य पदोर् अष्ठीवतोर् अपूतं तत् तेनापहन्ति वैश्वानरं वा एष प्रविशतीत्य् आहुर् यो ऽग्निष्टुता यजत इति वारवन्तीयम् अग्निष्टोमसाम कार्यं तस्य यद् अपूतं तद् अग्निः क्षापयत्य् अथेतरः शुचिः पूत उदेति त्रिवृद् अग्निष्टुद् अग्निष्टोमस् तस्य वायव्यास्व् अग्निष्टोमसाम ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृद् ब्रह्मवर्चसं यद् वायव्यास्व् अग्निष्टोमसाम भवत्य् उपैवैनं तद् धमति यथा हिरण्यं निष्टपेद् एवम् एनम् अग्निष्टुन् निष्टपति एतस्यैव रेवतीषु वारवन्तीयम् अग्निष्टोमसाम कृत्वा पशुकामो यजेत जरत्कक्षो वा एष यो ऽपशुर् यथा वै जरत्कक्षे पशवो न रमन्त एवम् एतस्मिन् पशवो न रमन्ते यो ऽपशुर् यदा वै जरत्कक्षम् अग्निर् दहत्य् अथैनम् अभिवर्षत्य् अथास्मिन्न् ओषधयो जायन्ते ऽथ वै तस्मिन् पशवो रमन्ते रमन्ते ऽस्मिन् पशवो य एवं वेद यद् एवास्यापशव्यं तद् अग्निष्टुन् निर्दहति यद् अग्निष्टुन् निर्दहति तद् अद्भी रेवतीभिः शमयति ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत यस्मिन् वा यज्ञक्रतौ विभ्रंशेत अग्निर् वा एतस्य हव्यम् अत्ति यो यज्ञे विभ्रंशते न देवता हव्यं गमयत्य् अग्निम् एवैकधर्ध्नोति यद् वै संशीर्यते ऽथान्यन् निष्कुर्वन्ति तेन तद् याति यदा वाव तन् निष्कुर्वन्त्य् अथ तद् याति येष्व् एव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तैर् एव यजेत येष्व् एव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तेष्व् एव प्रतितिष्ठति सप्तदशेनाग्निष्टुतान्नाद्यकामो यजेत अन्नं वै सप्तदशो ऽग्निर् अन्नाद्यस्य प्रदाताग्निर् एवास्मा अन्नाद्यं प्रयच्छति अन्नादो भवति य एवं वेद सर्वः सप्तदशो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति त्रिवृद् अग्निष्टोमस् तस्यानिरुक्तं प्रातःसवनम् प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अपाक्रामन् स एतद् अनिरुक्तं प्रातःसवनम् अपश्यत् तेनासां मध्यं व्यवैत् ता एनम् उपावर्तन्त पर्य् एनम् आविशन् ग्रामकामो यजेत यद् एतद् अनिक्तं प्रातःसवनं भवति मध्यम् एवासां व्यवैत्य् उपैनम् आवर्तन्ते पर्य् एनं विशन्ति स एष प्रजापतेर् अपूर्वो नास्मात् पूर्वो भवति य एवं वेद त्रिवृद् अग्निष्टोमः तस्य प्रातःसवने सन्नेषु नाराशंसेष्व् एकादशदक्षिणा व्यादिशत्य् अश्वद्वादशा मध्यन्दिने ता उभयीर् अपाकरोत्य् एकादश तृतीयसवने ता वशायाम् अपाकरोति त्रयस्त्रिंशद् एता दक्षिणा भवन्ति त्रयस्त्रिंशद् देवता देवता एवाप्नोत्य् अश्वश् चतुस्त्रिंशो दक्षिणानां प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवाप्नोति स एष बृहस्पतिसवो बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति स एतेनायजत स देवानां पुरोधाम् अगच्छत् गच्छति पुरोधां य एवं वेद स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन् स एतेन यजेत गच्छति स्थापत्यं य एवं वेद कृष्णाजिने ऽध्य् अभिषिच्यत एतद् वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्य् अभिषिच्यते आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन् धत्ते त्रिवृद् अग्निष्टोमः स सर्वस्वारो यः कामयेतानामयतामुं लोकम् इयाम् इति स एतेन यजेत प्राणो वै त्रिवृत् प्राणः स्वरः प्राणान् एवास्य बहिर् णिरादधाति ताजक् प्रमीयते त्रिवृद् वै स्तोमानां क्षेपिष्ठो यत् त्रिवृद् भवत्य् आशीयः संगच्छाता इत्य् अनन्तो वै स्वरो ऽनन्तो ऽसौ लोको ऽनन्तम् एवैनं स्वर्गं लोकं गमयति अभिवत्यः प्रवत्यो भवन्त्य् अस्माद् एवैनं लोकात् स्वर्गं लोकं गमयन्ति आर्भवपवमाने स्तूयमान औदुम्बर्या दक्षिणा प्रावृतो निपद्यते तद् एव संगच्छते स एष शुनस्कर्णस्तोम एतेन वै शुनस्कर्णो bëkiho ऽयजत तस्माच् छुनस्कर्णस्तोम इत्य् आख्यायते त्रिवृद् अग्निष्टोमो वैश्वदेवस्य लोकः आग्नेयी प्रतिपद् वैश्वदेवः पशुर् बार्हस्पत्यानुबन्ध्या न यूपं मिन्वन्ति नोत्तरवेदिं निवपन्ति परिधौ पशुं नियुञ्जन्ति पञ्चाशद् दक्षिणा अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति ततश् चतुर्षु मासेषु वरुणप्रघासानां लोके द्विदिवः वारुणी प्रतिपन् मारुतः पशुः कवती प्रतिपद् वारुणः पशुः मैत्रावरुण्य् अनूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशू नियुञ्जन्ति शतं दक्षिणा अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति ततश् चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रः अनीकवती प्रतिपद् आग्नेयः पशुर् मारुती प्रतिपद् ऐन्द्राग्नः पशुर् वैश्वकर्मणी प्रतिपद् एकादशिनी पशवः सौर्यानूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशून् नियुञ्जन्ति पञ्चाशच्छतं दक्षिणा अहतं वसानो ऽवभृथाद् उदेति चतुरो मासो न मांसम् अश्नाति न स्त्रियम् उपैति ततश् चतुर्षु मासेषु शुनासीर्यस्य लोके ज्योतिष्टोमो ऽग्निष्टोमः उपवती प्रतिपद् वायव्यः पशुर् आश्विन्य् अनूबन्ध्या मिन्वन्ति यूपं न्य् उत्तरवेदिं वपन्ति यूपे पशुं नियुञ्जन्ति द्वादशं शतं दक्षिणा अग्निः संवत्सरः सूर्यः परिवत्सरश् चन्द्रमा इदावत्सरो वायुर् अनुवत्सरो ऽग्निं संवत्सरं वैश्वदेवेनाप्नोति सूर्यं परिवत्सरं वरुणप्रघासैश् चन्द्रमसम् इदावत्सरं साकमेधैर् वायुम् अनुवत्सरं शुनासीर्येण हविर्यज्ञैर् वै देवा इमं लोकम् अभ्यजयन्न् अन्तरिक्षं पशुमद्भिः सोमैर् अमुम् इमान् एव लोकान् आप्नोत्य् एषु लोकेषु प्रतितिष्ठति य एवं वेद यदाग्निहोत्रं जुहोत्य् अथ दश गृहमेधिन आप्नोत्य् एकया रात्र्या, यदा दश संवत्सरान् अग्निहोत्रं जुहोत्य् अथ दर्शपूर्णमासयाजिनम् आप्नोति, यदा दश संवत्सरान् दर्शपूर्णमासाभ्यां यजते ऽथाग्निष्टोमयाजिनम् आप्नोति, यदा दशभिर् अग्निष्टोमैर् यजते ऽथ सहस्रयाजिनम् आप्नोति, यदा दशभिः सहस्रैर् यजते ऽथायुतयाजिनम् आप्नोति, यदा दशभिर् अयुतैर् यजते ऽथ प्रयुतयाजिनम् आप्नोति, यदा दशभिः प्रयुतैर् यजते ऽथ नियुतयाजिनम् आप्नोति, यदा दशभिर् नियुतैर् यजते ऽथार्बुदयाजिनम् आप्नोति, यदा दशभिर् अर्बुदैर् यजते ऽथ न्यर्बुदयाजिनम् आप्नोति, यदा दशभिर् न्यर्बुदैर् यजते ऽथ निखर्वकयाजिनम् आप्नोति, यदा दशभिर् निखर्वकैर् यजते ऽथ बद्वयाजिनम् आप्नोति, यदा दशभिर् बद्वैर् यजते ऽथाक्षितयाजिनम् आप्नोति यदा दशभिर् अक्षितैर् यजते ऽथ गौर् भवति, यदा गौर् भवत्य् अथाग्निर् भवति यदाग्निर् भवत्य् अथ संवत्सरस्य गृहपतिम् आप्नोति यदा संवत्सरस्य गृहपतिर् भवत्य् अथ वैश्वदेवस्य मात्राम् आप्नोत्य् अतो वा इतरे परस्तरां परस्तराम् एव सर्वे एतान् एव लोकान् आप्नोत्य् एतान् लोकान् जयति य एवं वेद सप्तदशो ऽग्निष्टोमः देवाश् च वा असुराश् च प्रजापतेर् द्वयाः पुत्रा आसंस् ते ऽसुरा भूयांसो बलीयांस आसन् कनीयांसो देवास् ते देवाः प्रजापतिम् उपाधावन् स एतम् उपहव्यम् अपश्यत् स ऐक्षत यन् निरुक्तम् आहरिष्याम्य् असुरा मे यज्ञं हनिष्यन्तीति सो ऽनिरुक्तम् आहरत् स उत्तमे स्तोत्रे ''देवो वो द्रविणोदा'' इति देवान् अभिपर्यावर्तत ततो देवा अभवन् परासुराः भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद अथो खल्व् आहुः 'ऽयज्ञायज्ञा वो अग्नय'' इत्य् एव कार्यम् अग्निर् वै सर्वा देवतास् तेन न देवतानां कां चनान्तर् एति इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् स प्रजापतिम् उपाधावत् तस्मा एतम् उपहव्यं प्रायच्छत् तं विश्वे देवा उपाह्वयन्त तस्माद् उपहव्यः अभिशस्यमानं याजयेत् देवता वा एतं परिव्रजन्ति यम् अनृतम् अभिशंसन्ति देवता एवास्यान्नम् आदयन्ति तस्य पूतस्य स्वदितस्य मनुष्या अन्नम् अदन्ति ग्रामकामो यजेत मारुती भवति मरुतौ वै देवानां विशो विशम् एवास्मा अनुनियुनक्त्य् अनपक्रामुकास्माद् विड् भवति पशुकामो यजेत पौषी भवति पशवो वै पूषा पशून् एवावरुन्धे वैश्वदेवी भवति विश्वे ह्य् एनं देवा उपाह्वयन्त बृहत्सामा भवति प्रजापतिर् ह्य् एनम् इन्द्राय प्रायच्छत् अश्वः श्यवो दक्षिणा स ह्य् अनिरुक्तः स ब्रह्मणे देयः ब्रह्मा वा ऋत्विजाम् अनिरुक्तः स्वेनैवैनं तद् रूपेण समर्धयति यावद् ध वै कुमारे सद्यो जात एनो नास्मिंस् तावच् च नैनो भवति य एवं वेद सप्तदशो ऽग्निष्टोमः तस्य द्वादश दीक्षोपसदः स्वर्गकामो यजेत द्वादश मासाः संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गम् एवैतेन लोकम् आप्नोति घृतव्रतो भवति देवव्रतं वै घृतं देवव्रतेनैव देवता अप्येति उत्तरेणोत्तरेण काण्डेनोपैत्य् उत्तर उत्तर एषां लोकानां ज्यायान् स्वर्गस्य समष्ट्यै बृहत्साम भवति बृहता वै देवाः स्वर्गं लोकम् आयन् स्वर्गम् एवेतेन लोकम् आप्नोति ऋतम् उक्त्वा प्रसर्पन्त्य् ऋतेनैवैनं स्वर्गं लोकं गमयन्ति सोमचमसो दक्षिणा देवतयैव देवता अप्येति औदुम्बरो भवत्य् ऊर्ग् उदुम्बर ऊर्जम् एवावरुन्धे सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गम् एवैतेन लोकम् आप्नोति सप्तदशो ऽग्निष्टोमः तस्य दीक्षणीयायाम् इष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायां चत्वारि चतुर्विंशतिमानानि प्रातः प्रथमायाम् उपसद्य् अष्टौ चतुर्विंशतिमानान्य् अपराह्णे प्रथमायाम् उपसदि षोडशचतुर्विंशतिमानानि प्रातर् मध्यमायाम् उपसदि द्वात्रिंशतं चतुर्विंशतिमानान्य् अपराह्णे मध्यमायाम् उपसदि चतुःषष्टिं चतुर्विंशतिमानानि प्रातर् उत्तमायाम् उपसद्य् अष्टाविंशतिशतं चतुर्विंशतिमानान्य् अपराह्ण उत्तमायाम् उपसदि द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशोर् वपायां चत्वार्य् अष्टाविंशतिशतमानानि प्रातः पशोर् वपायाम् अष्टाव् अष्टाविंशतिशतमानानि प्रातःसवने सन्नेषु नाराशंसेषु «o¬aÓëÂÃviæÓatiÓatamÃnÃni माध्यन्दिने सवने ऽनडुच्छतं च रुक्मो होतुः स्रग् उद्गातुर् द्वात्रिंशतम् अष्टाविंशतिशतमानानि तृतीयसवने सन्नेषु नाराशंसेषु चतुःषष्टिम् अष्टाविंशतिशतमानान्य् उदयनीयायाम् इष्टाव् अष्टाविंशतिशतम् अष्टाविंशतिशतमानानि वशाया वपायाम् एष वा अनडुहो लोकम् आप्नोति य एवं वेद एष वै ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वान् एतेन यजते सप्तदशो ऽग्निष्टोमः तस्य प्रातःसवनीयान् सोमान् प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने पशुकामो यजेत यत् सर्वाणि सवनान्य् आशीर्वन्ति भवन्त्य् अनुसवनम् एवैनं पशुभिः सर्मर्धयति प्रजा त्व् अस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति वैश्यं याजयेत् एतद् वै वैश्यस्य समृद्धं यत् पशवः पशुभिर् एवैनं समर्धयति तस्य कण्वरथन्तरं पृष्ठम् सदोविशीयं ब्रह्मसाम पशवो वै कण्वरथन्तरं पशवः सदोविशीयम् आभिपूर्वान् एवास्मिन् पशून् दधाति सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवो ऽनुप्रजायन्ते तान् एवाप्त्वावरुन्धे सप्तदश उक्थ्यः इन्द्रो वृत्रम् अहन् स विष्वङ्वीर्येण व्यार्च्छत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छंस् तं न किं चनाधिनोत् तं तीव्रसोम एवाधिनोत् सोमातिपवितं याजयेत् छिद्र इव वा एष यं सोमो ऽतिपवते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै राजानम् अपरुद्धं याजयेत् विड् वा एतम् अतिपवते यो राजापरुध्यते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै ग्रामकामो यजेत ग्रामो वा एतम् अतिपवते यो ऽलं ग्रामाय सन् ग्रामं न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै प्रजाकामो यजेत प्रजा वा एतम् अतिपवते यो ऽलं प्रजायाः सन् प्रजां न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै पशुकामो यजेत पशवो वा एतम् अतिपवन्ते यो ऽलं पशुभ्यः सन् पशून् न विन्दते यत् तीव्रसोमेन यजते पिहित्या [थुस् BI; 'पिहित्या KSS] एवाच्छिद्रतायै आमयाविनं याजयेत् प्राणा वा एतम् अतिपवन्ते य आमयावी यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै शतम् आशिरं दुहन्ति तीव्रयन्त्य् एवैनम् तत् ता उ एव दक्षिणाः अभ्य् अभिसोमान् उन्नयन्ति तीव्र एनं धिनवद् इत्य् उभाव् अध्वर्यू सर्वे चमसाध्वर्यवो ऽच्छावाकाय प्रतिगृणन्ति तीव्रयन्त्य् एवैनम् तद् अभक्षयन्त ऋत्विजश् चमसान् अवजिघ्रन्ति तीव्रयन्त्य् एवैनं तत् तान् अच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्य् एवैनम् तद् यत् सवनानि व्यवभक्षयेयुर् अपक्रामुका यजमानाच् छ्रीः स्यात् सकृत्सकृत् सवनानाम् अन्ततो भक्षयन्ति सवनानाम् असंभेदाय रथन्तरं साम भवति इयं वै रथन्तरम् अस्यां वा एष न प्रतितिष्ठति यो न प्रतितिष्ठत्य् अस्याम् एवैनं प्रतिष्ठापयति श्रायन्तीयं ब्रह्मसाम भवत्य् एतद् एवास्मिञ् छ्रीणाति वाग् अनुष्टुप् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति विशोविशीयम् अग्निष्टोमसाम भवत्य् एतद् एवास्मिन् सर्वं प्रतिष्ठापयति उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति उक्थ्यो भवति पशवो वा उक्थानि पशुष्व् एव प्रतितिष्ठति सप्तदश उक्थ्यः षोडशिमान् सप्तदशी यावान् वै प्रजापतिर् ऊर्ध्वस् तावांस् तिर्यङ् यावन्त इमे लोका ऊर्ध्वास् तावन्तस् तिर्यञ्चः वाजपेययाजी वाव प्रजापतिम् आप्नोति यत् सप्तदश स्तोत्राणि तेनोर्ध्वम् अप्नोति यत् सर्वः सप्तदशस् तेन तिर्यञ्चम् तस्य नानावीर्याणि सवनानि अनिरुक्तं प्रातःसवनं वाजवन् माध्यन्दिनं सवनं चित्रवत् तृतीयसवनम् यद् अनिरुक्तं प्रातःसवनं भवत्य् अनिरुक्तो वै प्रजापतिः प्रजापतिम् एवाप्नोति यद् वाजवन् माध्यन्दिनं सवनं अन्नं वै वाजो ऽन्नाद्यस्यावरुध्यै यच् चित्रवत् तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै वियोनिर् वाजपेय इत्य् आहुः प्राजापत्यः सन् निरुक्तसामेति यद् अनिरुक्तं प्रातःसवनं तेन सयोनिः रथन्तरं साम भवत्य् आशीय उज्झित्यै इयं वै रथन्तरम् अस्याम् एवाध्य् अभिषिच्यते तस्माद् वाजपेययाज्य् अप्रत्यवरोही अस्यां हि सो ऽध्य् अभिषिच्यते अभीवर्तो ब्रह्मसाम भवति ब्रह्मणो वा एष ऋषभ ऋषभताम् एवैनं गमयति यज्ञायज्ञीयम् अनुष्टुभि भवति वाग् अनुष्टुप् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै उद्वंशीयम् उक्थानाम् अन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्व् एव रूपेषु प्रतितिष्ठति गौरीवितं षोडशिसाम भवति अतिरिक्तं गौरीवितम् अतिरिक्तः षोडश्य् अतिरिक्त एवातिरिक्तं दधाति तद् आहुर् जामि वा एतद् यज्ञे क्रियते यद् उद्वंशीयाद् गौरीवितेन स्तुवते स्वारात् स्वारेणेति न जाम्य् अस्ति सवनं संतिष्ठते उक्थं शस्यते वषट्कारो ऽन्तरा तेनाजामि अपच्छिद् इव वा एतद् यज्ञकाण्डं यत् षोडशी तेनाजामि यज्ञारण्ये संतिष्ठत इत्य् आहुर् अत्य् उक्थान्य् एत्य् अति षोडशिनं न रात्रिं प्राप्नोतीति विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति एषा वै प्रजापतेः पशुष्ठा तनूर् यच् छिपिविष्टः प्राणो वै बृहत् प्राण एव पशुषु प्रतितिष्ठति बृहता स्तुवन्ति बृहद् अमुं लोकम् आप्तुम् अर्हति तम् एवाप्नोति प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति स एतं वाजपेयम् अपश्यद् वाजपेयो वा एष वाजम् एवैतेन स्वर्गं लोकम् आप्नोति शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिर् अवरुन्धे वाजवत्यो माध्यन्दिने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति भूमानं ताभिर् अवरुनधे सर्वः सप्तदशो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद् रूपं क्रियते एष मे ऽमुष्मिन् लोके प्रकाशो ऽसद् इति ज्योतिर् वै हिरण्यं ज्योतिर् एवास्मिन् दधाति आजिं धावन्ति यजमानम् उज्जापयन्ति स्वर्गम् एवैनं तल् लोकम् उज्जापयन्ति नाकं रोहति स्वर्गम् एव तल् लोकं रोहति सरजसे रोहति मनुष्यलोकाद् एवैनम् अन्तर् दधाति वाजिनां साम ब्रह्मा रथचक्रे ऽभिगायति वाजो वै स्वर्गो लोकः स्वर्गम् एवैनं तल् लोकम् उज्जापयति विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गम् एव तल् लोकं rƬhvà ब्रध्नस्य विष्टपम् अभ्यतिक्रामति अग्निष्टोमं प्रथमम् आहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखम् एवारभ्य सवमाक्रमते अथैषो ऽभिषेचनीयः तस्य द्वात्रिंशाः पवमाना द्वात्रिंशदक्षरा 'नुष्टुब् वाग् अनुष्टुब् यावती वाक् तयैव सूयते संशर इव वा एष छन्दसां यद् विषमा स्तोमा अयथापूर्वम् इति यत् समाः पवमानास् तेनासंशरस् तेन यथापूर्वम् आत्मना वा अग्निष्टोमेनर्ध्नोत्य् आत्मना पुण्यो भवत्य् अथ यद् उक्थानि पशवो वा उक्थानि विड् उक्थानि यद् उक्थानि भवन्त्य् अनुसन्तत्या एव 'ऽवायो शुक्रो अयामित'' इति वायव्या प्रतिपद् भवति वाग् वै वायुर् वाचम् एवास्य यज्ञमुखे युनक्ति तयाभिषिच्यते सर्वस्या एव वाचः सूयते सर्वा एनं वाचो राजेति वदन्ति संभार्या भवन्ति पृष्ठान्य् एव ताभिर् युनक्ति यन् नानादेवत्यास् तेन युनक्ति वीर्यं वै पृष्ठानि वीर्य एवाध्य् अभिषिच्यते यन्ति वा एते यज्ञमुखाद् इत्य् आहुर् ये संभार्याः कुर्वत इति यत् 'ऽपवस्य वाचो अग्रिय'' इति तेन यज्ञमुखान् न यन्ति 'ऽदविद्युतत्या रुचा-'' इति छन्दसां रूपं छन्दांस्य् एवास्य यज्ञमुखे युनक्ति तैर् अभिषिच्यते ''एतम् उ त्यं दश क्षिप'' इत्य् आदित्या आदित्या वा इमाः प्रजास् तासाम् एव मध्यतः सूयते ''पवस्वेन्दो वृषा सुत'' वृषण्वत्यो भवन्ति त्रिष्टुभो रूपं वीर्यं वै त्रिष्टुप् वीर्य एवाध्य् अभिषिच्यते ''उत्ते शुष्मास ईरत'' इत्य् उद्वत्यो भवन्त्य् उद्वद् वा अनुष्टुभो रूपम् आनुष्टुभो राजन्यस् तस्माद् उद्वत्यो भवन्ति 'ऽपवमानस्य ते कव'' इति प्राणानां कॢप्त्यै 'ऽअध क्षपा परिष्कृत'' इत्य् अनुष्टुप् प्रथमानुष्टुब् उत्तमा वाग् वा अनुष्टुब् वाचैव प्रयन्ति वाचम् अभ्युद्यन्ति छिन्नम् इव वा एतद् यद् एकर्चा यद् एतावानुष्टुभौ तृचाव् अभितो भवतो बहवः पुरएतारो भवन्ति बहवः पश्चापिनः सौर्यानुष्टुब् उत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै वरुणस्य वै सुषुवाणस्य भर्गो ऽपाक्रामत् स त्रेधापतद् भृगुस् तृतीयम् अभवच् छ्रायन्तीयं तृतीयम् अपस् तृतीयं प्राविशत् यद् भार्गवो होता भवति तेनैव तद् इन्द्रियं वीर्यम् आप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तद् इन्द्रियं वीर्यम् आप्त्वारुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तद् इन्द्रियं वीर्यम् आप्त्वावरुन्धे दशमी भवति दश चमसा दश चमसाध्वर्यवो दश दश चमसम् अभियन्त्य् आ दशमात् पुरुषाद् अन्वाख्याय प्रसर्पन्ति दश समृद्धो ह्य् एष यज्ञ एनं वाव ते तद् यज्ञम् अन्वैच्छन् य एतेन यजत एतद् एवेन्द्रियं वीर्यम् आत्त्वास्मिन् दधाति सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सराद् एवेन्द्रियं वीर्यम् आप्त्वावरुन्धे इन्द्रो वृत्रम् अहंस् तस्येयं चित्राण्य् उपैद् रूपाण्य् असौ नक्षत्राणाम् अवकाशेन पुण्डरीकं जायते यत् पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद् रूपं क्षत्रं प्रतिमुञ्चते द्वादश पुष्करा भवन्ति द्वादश मासाः संवत्सरः संवत्सरे ऽन्तर् भूतं च भव्यं च भूतेन चैवैनं भव्येन च समर्धयति स्रग् उद्गातुस् सौर्य उद्गाता न वै तस्मै व्यौच्छद् अथो व्य् एवास्मै वासयति रुक्मो होतुर् आग्नेयो होताथो अमुम् एवास्मा आदित्यम् उन्नयति प्राकाशाव् अध्वर्योर् याव् इव ह्य् अध्वर्यू अथो चक्षुषी एवास्मिन् दधाति अश्वः प्रस्तोतुः प्राजापत्यो ऽश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्य् अश्वः प्रोथति प्रेव प्रस्तोता स्तौति धेनुः प्रतिहर्तुः पय एवास्मिन् दधाति वशा मैत्रावरुणस्य वशं मा नयाद् इति ऋषभो ब्राह्मणाच्छंसिनो वीर्यं वा ऋषभो वीर्यम् एवास्मिन् दधाति वासः पोतुः पवित्रत्वाय वरासी नेष्टुर् अनुलम्बेव ह्य् एषा होत्रा स्थूरि यवाचितम् अच्छावाकस्य स्थूरिर् इव ह्य् एषा होत्राथो निर्वरुणत्वायैव यवा न वै तर्हि यद् अस्यां दक्षिणा अभ्य् अभवन्न् अथो अस्य त एव तेनाभीष्टाः प्रीता भवन्ति अनड्वान् अग्नीधो युक्त्यै अजः सुब्रह्मण्यायै वत्सतर्य् उन्नेतुः साण्डस् त्रिवत्सो ग्रावस्तुतो मिथुनत्वाय द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणो द्वादश मासाः संवत्सरः संवत्सर एव प्रतितिष्ठत्य् अथ यद् गर्भिण्यो वाग् वै धेनुर् मन्त्रो गर्भो वाच्य् एवास्य मन्त्रं दधात्य् आमन्त्रणीयो भवत्य् अथ यद् धेनुभव्या द्वादश पयांसि तान्य् एवास्मिन् दधाति तस्माद् आहुः पयस्वी राजा पुण्य इति यो वै सवाद् एति नैनं सव उपनमत्य् अथ यः सामभ्य एति पापीयान् सुषुवाणो भवति संभार्या भवन्ति पृष्ठान्य् एव ताभिर् युनक्ति एतानि वाव सामानि यत् पृष्ठानि यत् संभार्या भवन्ति तद् एव सामभ्यो नैति यानि देवराज्ञां सामानि तैर् अमुष्मिन् लोक ऋध्नोति यानि मनुष्यराज्ञां तैर् अस्मिन्न् उभयोर् अनयोर् लोकयोर् ऋध्नोति देवलोके च मनुष्यलोके च सामत्रिष्टुभ्य् अध्य् अभिषिच्यते वीर्यं वै साम त्रिष्टुप् वीर्य एवाध्य् अभिषिच्यते एकादश राजसामानि भवन्त्य् एकादशाक्षरा त्रिष्टुब् ओजो वीर्यं त्रिष्टुब् ओजस्य् एव वीर्ये ऽध्य् अभिषिच्यते यत् त्रिवृतम् अभिषेचनीये कुर्युर् ब्रह्म क्षत्रायापिदध्युर् यत् त्रिवृतम् उद्धरन्ति ब्रह्म तत् क्षत्राद् उद्धरन्ति तस्माद् भरतां प्रतिदण्डा ब्रह्मणा न हि ते त्रिवृतम् अभिषेचनीये कुर्वन्ति एकविंशो ऽभिषेचनीयस्योत्तमः सप्तदशो दशपेय एकविंशः केशवपनीयस्य प्रथमः क्षत्रं वा एकविंशो वि सप्तदशः क्षत्रेणैवास्मै विशम् उभयतः परिगृह्णात्य् अनपक्रामुकास्माद् वि भवति यद् वै राजसूयेनाभिषिच्यते तत् स्वर्गं लोकम् आरोहति स यद् इमं लोकं नोपावरोहेद् अति जनं वा गच्छेद् उद् वा माद्येद् यद् एषो ऽर्वाचीनस्तोमः केशवपनीयो भवत्य् अस्य लोकस्यानुद्धानाय यथा शाखायाः शाखाम् आलम्भम् उपावरोहेद् एवम् एतेनेमं लोकम् उपावरोहति प्रतिष्ठायै इन्द्रो वृत्रम् अहन् स विष्यङ्वीर्येण व्यभ्रंशत स एतच् छ्रायन्तीयम् अपश्यत् तेनात्मानं समश्रीणाद् इन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यच् छ्रायन्तीयं ब्रह्मसाम भवति पुनर् एवात्मानं संश्रीणाति यज्ञायज्ञीयम् अनुष्टुभि भवति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति वाग् अनुष्टुब् वाचो रसो यज्ञायज्ञीयं वाच्य् एवास्य रसं दधाति वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यद् वारवन्तीयम् अग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेनेन्द्रियस्य वा एषा वीर्यस्य परिगृहीतिः अप्रतिष्ठितो वा एष यो राजसूयेनाभिषिच्यते यदा वा एतेन द्विरात्रेण यजते ऽथैव प्रतिष्ठा यावन्ति संवत्सरस्याहोरात्राणि तावत्य एताः स्तोत्रीयाः संवत्सर एव प्रतितिष्ठति अग्निष्टोमः पूर्वम् अहर् अतिरात्र उत्तरं नानैवाहोरात्रयोः प्रतितिष्ठति अमावास्यायां पूर्वम् अहर् उद्रिष्ट [em. Caland: उद्दृष्ट] उत्तरं नानैवार्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वम् अहर् व्यष्टकायाम् उत्तरं नानैव मासोः प्रतितिष्ठति तद् आहुर् य एव समानपक्षे पुण्याहनी स्यातां तयोर् एव कार्यं समृध्यै अपशव्यो द्विरात्र इत्य् आहुर् द्वे ह्य् एते छन्दसी गायत्रं च त्रैष्टुभं च जगतीम् अन्तर्यन्तीति न तेन जगती कृता यत् तृतीयसवने क्रियते यदा वा एषाहीनस्याहर् भजते साह्वस्य वा सवनम् अथैव जगती कृता त्रैशोकम् उत्तरस्याह्नो ब्रह्मसाम भवति वैखानसम् अच्छावाकसाम यच् छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः व्युष्टिर् वा एष द्विरात्रो व्य् एवास्मै वासयति अथैष रायो राज्य आशंसमानो राज्यं न प्राप्नुयात् स एतेन यजेत राजैवैनं राजानं करोति तं तु वैराजेति वदेयुर् यं राजा राजानं कुर्याद् राजैवैनं राजानं करोति छन्दो ऽन्ये यज्ञाः संपद्यन्ते स्तोमम् एष वीर्यं वै स्तोमो वीर्य एवाध्य् अभिषिच्यते अष्टाव् एकविंशाः संस्तुतो भवत्य् अष्टौ वै वीरा rëÂraæ समुद्यच्छन्ति राजभ्राता च राजपुत्रश् च पुरोहितश् च महिषी च सूतश् च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा rëÂraæ समुद्यच्छन्त्य् एतेष्व् एवाध्य् अभिषिच्यते क्षत्रं वा एकविंशः प्रतिष्ठा क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद अथैष virì अन्नाद्यकामो यजेत परोक्षम् अन्ये यज्ञा विराजं संपद्यन्ते प्रत्यक्षम् एष विराजं संपन्नः प्रत्यक्षम् एतेनान्नाद्यम् अवरुन्धे ऽन्नादो भवति य एवं वेद सर्वो दशदशी भवति दशाक्षरा virì वैराजम् अन्नम् अन्नाद्यस्यावरुध्यै ता उ पञ्च पञ्च भवन्ति पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञ एव पशुषु प्रतितिष्ठति एतेनैव प्रतिष्ठाकामो यजेत दशभिर् वा इदं पुरुषः प्रतिष्ठितो ऽस्याम् एव प्रतितिष्ठति अथैष औपशदः गन्धर्वाप्सरसां स्तोमः प्रजाकामो यजेत गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वाप्रजस्ताया वेशते तेषाम् अत्र सोमपीथस् तान् स्वेन भागधेयेन प्रीणाति ते ऽस्मै तृप्ताः प्रीताः प्रजां प्रयच्छन्ति एकैका स्तोत्रीयोपजायते प्रजाम् एवास्मा उपजनयति ककुभं प्राचीम् उदूहति पुरुषो वै ककुब् गर्भ एव स मध्यतो धीयते अथ यद् एषा द्विपदा ककुभो लोके क्रियते गर्भ एव तद् धि तं प्रजनयति च्यावनं भवति प्रजातिर् वै च्यावनम् प्रजायते बहुर् भवति य एवं वेद वसिष्ठस्य जनित्रे भवतो वसिष्ठो वा एते पुत्रहतः सामनी अपश्यत् स प्रजया पशुभिः प्राजायत यद् एते सामनी भवतः प्रजात्यै द्वे संस्तुतानां विराजम् अतिरिच्येते द्वे स्त्रिया ऊने प्रजननाय प्रजननम् एव तत् क्रियते प्रजात्यै अथैष पुनःस्तोमः यो बहु प्रतिगृह्य गरगीर् इव मन्येत स एतेन यजेत यैकादशी यद् एव पूर्ववयसे बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति प्रातःसवनाय तन् निहरति अथ या द्वादशी यद् एवोत्तरवयसे बहु प्रतिगृह्णति यद् गरं गिरति यद् अनन्नम् अत्ति तृतीयसवनाय तन् निहरति वैराजो वै पुरुषः स मध्यतो ऽशुद्धो मध्यत एवैनं पाप्मनो मुञ्चति शुद्धाशुद्धीये भवतः इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तम् अश्लीला वाग् अभ्यवदत् सो ऽशुद्धो ऽमन्यत स एते शुद्धाशुद्धीये अपश्यत् ताभ्याम् अशुध्यत् यद् एव बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति यद् अशुद्धो मन्यते तद् एताभ्यां शुध्यति गौषूक्तं चाश्वसूक्तं च भवतः गौषूक्तिश् चाश्वसूक्तिश् च बहु प्रतिगृह्य गरगिराव् अमन्येतां ताव् एते सामनी अपश्यतां ताभ्यां गरं निरघ्नाताम् यद् एव बहु प्रतिगृह्णाति यद् गरं गिरति यद् अनन्नम् अत्ति तद् एताभ्यां निर्हते पञ्चदश स्तोत्राणि भवन्त्य् ओजो वीर्यं पञ्चदशः पाप्मन एवैनं मुक्त्वौजसा वीर्येण समर्धयति अथैष चतुष्टोमः पशुकामो यजेत यच् चतसृभिर् बहिष्पवमानं भवति चतुष्पादाः पशवः पशून् एवावरुन्धे यद् अष्टाभिर् आज्यान्य् अष्टाशफाः पशवः शफशस् तत् पशून् आप्नोति यत् द्वादशो माध्यन्दिनः पवमानो द्वादश मासाः संवत्सरः संवत्सरं पशवो ऽनु प्रजायन्ते तान् एवावरुन्धे यत् षोडशानि पृष्ठानि षोडश कलाः पशवः कलाशस् तत् पशून् आप्नोति यद् विंश आर्भवः पाङ्क्तत्वम् एषां तद् आप्नोति यच् चतुर्विंशो ऽग्निष्टोमश् चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते एकं साम बहूनि छन्दांसि तस्माद् एको बहून् पोषान् पुष्यति आत्मा वा अग्निष्टोमः पशवश् छन्दांस्य् आत्मन्य् एव तत् पशून् प्रतिष्ठापयति नोक्थो नाग्निष्टोमो न हि ग्राम्याः पशवो नारण्याः अथ यस्य चत्वारि स्तोत्राणि चतसृभिश् चत्वार्य् अष्टाभिश् चत्वारि द्वादशभिश् चत्वारि षोडशभिः स गां नातिवदति षोडशकलाः पशवः कलाशस् तत् पशून् [KSS & BI: प्रशून्] आप्नोति उक्थ्यः षोडशिमान् भवति पशवो वा उक्थानि वज्रः षोडशी वज्रेणैवास्मै पशून् परिगृह्णात्य् अनपक्रामुका अस्मात् पशवो भवन्ति नोक्थो नातिरात्रो न हि ग्राम्याः पशवो नारण्याः असुराणां वै बलस् तमसा प्रावृतो ऽश्मापिधानश् चासीत् तस्मिन् गव्यं वस्व् अन्तर् आसीत् तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिम् अब्रुवन्न् इमान् न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद् बलभिदाभिनत् तान् उत्सेधेनैवोदसृजन् निषेधेन पर्यगृह्णात् पशुकामो यजेत यद् उद्भिदा यजेत बलम् एवस्मै विच्यावयति यद् बलभिदा बलम् एवास्मै भिनत्ति उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशून् उत्सिध्य निषेधेन परिगृह्णाति 'ऽयज्ञ इन्द्रम् अवर्धयद्'' इति ब्रह्मण आज्यं रूपेण समृद्धम् सप्तिसप्तदशौ भवतो यत् सप्तभिः स्तुवन्ति सप्त ग्राम्याः पशवः पशून् एवावरून्धे सप्तपदा शक्वरी पशवः शक्वरी पशून् एवावरून्धे ऽथ यत् सप्तदशभिः प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते अथैषो ऽपचितिर् अपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेजसैवास्मै ब्रह्मवर्चसेनापचितिं विन्दति उभे बृहद्रथन्तरे भवत उभाभ्याम् एवास्मै बृहद्रथन्तराभ्याम् अपचितिं विन्दति भर्गयशसी भवतो भर्गेणैवास्मै भर्गो दधाति यशसा यशः उभये स्तोमा युग्मन्तश् चायुजश् चोभयैर् एवास्मै स्तोमैर् अपचितिं विन्दति तद् आहुर् विलोमान स्तोमा ईश्वरा यजमानं विक्षेतोर् वि ह्य् अतियन्तीति एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति अथैष सर्वस्तोमो ऽपचितिर् अपचितिकामो यजेत सर्वैर् एवास्मै स्तोमैर् अपचितिं विन्दति विराजं संपद्यत एष वा अपचितो यो ऽन्नादो ऽन्नं virì अन्नाद्यम् एवास्मिन् दधाति उभे बृहद्रथन्तरे भवतो भर्गयशसी भवत उभये स्तोमाश् छन्दोमाश् च पृष्ठ्याश् चोभयैर् एवास्मै स्तोमैर् अपचितिं विन्दति तस्य छन्दोमाः पृष्ठानि पशवो वै छन्दोमा अन्नं पृष्ठान्य् अभिपूर्वम् एवास्मिन्न् अन्नाद्यं पशून् दधाति यच् छन्दोमवांस् तेन द्वादशाहयाजिनम् आप्नोति तद् आहुर् नानालोकाः स्तोमाश् छन्दोमाश् च पृष्ठ्याश् च यद् एकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो [corr. Caland; BI & KSS ईश्वरा] यजमानो ऽप्रतिष्ठातोर् इति एकविंशो ऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशः प्रतिष्ठाम् एव तद् अभ्यायन्ति पक्षी वा एष स्तोमः पक्ष्य् एष निधीयते न वा अपक्षः पक्षिणम् आप्नोत्य् अथ यद् एष पक्ष्य् अपक्षिणि निधीयते तस्मात् पक्षिणः पक्षैः पतन्ति पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद त्रिवृताव् अभितो भवतस् तेजो ब्रह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसम् अवरुन्धे अथ पञ्चदशौ वीर्यं वै पञ्चदशो वीर्यम् एवावरुन्धे अथ सप्तदशौ पशवो वै सप्तदशः पशून् एवावरुन्धे अथैकविंशौ प्रतिष्ठा वा एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति अथ त्रिणवाव् इमे वै लोकास् त्रिणव एष्व् एव लोकेषु प्रतितिष्ठति अथ त्रयस्त्रिंशो वर्ष्म वै त्रयस्त्रिंशः वर्ष्म स्वानां भवति य एवं वेद एष वाव ब्रध्नस्य विष्टपो यद् एतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपम् आरोहति मध्यतो वा अग्निर् वरिष्ठस् तस्माद् एते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते त्रिवृता प्रइति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रइति प्राणम् अभ्युदेति अथैष ज्योतिः तस्य त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि चतुर्विंशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि प्राणो वै त्रिवृद् आत्मा पञ्चदशः मुखं गायत्र्य् अन्नं वै सप्तदशो मुखत एव तद् अन्नं धत्ते अन्नम् अत्त्य् अन्नादो भवति य एवं वेद माध्यन्दिनेन वै पवमानेन देवाः स्वर्गं लोकम् आयन् यद् एष चतुर्विंशो माध्यन्दिनः पवमानो भवति स्वर्गस्य लोकस्याक्रान्त्यै चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसम् अवरुन्धे प्राणो गायत्री प्रजननं प्राणाद् एव गायत्र्याः प्रजायते उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते पक्षि वा एतच् छन्दः पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद मध्यतो वा अग्निर् वरिष्ठस् तस्माद् एते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते एका संस्तुतानां विराजम् अतिरिच्यत एकाकिनम् एवैनम् अन्नाद्यस्याध्यक्षं करोति ज्योतिर् वा एषो ऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वान् एतेन यजते अथैष ऋषभः ऋषभो वा एष स्तोमानाम् ऋषभतां गच्छति य एवं वेद राजन्यं याजयेद् ऋषभो वै पशूनाम् अधिपती राजन्यो मनुष्याणाम् यो वा अस्ति सो ऽधिपतिः अधिपतिः समानानां भवति य एवं वेद तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशम् एवास्मै सवनाभ्यां परिगृह्णात्य् अनपक्रामुकास्माद् विड् भवति समन्तं भवति समन्ताम् एवास्मै विशं करोत्य् अनपक्रामुकास्माद् विड् भवति उभे बृहद्रथन्तरे भवत इयं वै रथन्तरं द्यौर् बृहदेवास्माल् लोकाद् गायत्र्य् एवामुष्माद् उभयोर् अनयोर् लोकयोः प्रतितिष्ठति अनुष्टुभि बृहद् भवत्य् अन्तो वा अनुष्टुप् छन्दसाम् अन्तो बृहत् साम्नाम् अन्तो राजन्यो मनुष्याणाम् अन्त एव तद् अन्तं प्रतिष्ठापयति तस्माद् यो राजन्यानां हीयते न स पुनरग्रं पर्येति यो वै वाजपेयः स राजसूयो यो राजसूयः स वरूणसवो ऽथैष गोसवः स्वाराज्यो वा एष यज्ञः स्वाराज्यं गच्छति य एवं वेद प्रजापतिर् हि स्वाराज्यं परमेष्ठी स्वाराज्यम् परमेष्ठितां गच्छति य एवं वेद उभे बृहद्रथन्तरे भवतस् तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद अयुतं दक्षिणास् तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद प्रतिदुहाभिषिच्यते तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद बृहतः स्तोत्र प्रत्यभिषिच्यते तद् धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद अनुद्धते दक्षिणत आहवनीयस्याभिषिच्यते ऽस्याम् एवानन्तर्हिते ऽध्य् अभिषिच्यते सर्वः षट्त्रिंशस्तेन गोसवः अथैष मरुत्स्तोम एतेन वै मरुतो ऽपरिमितां पुष्टिम् अपुष्यन्न् अपरिमितां पुष्टिं पुष्यति य एवं वेद यद् गणशः स्तोमास् तेन मरुत्स्तोमो गणशो हि मरुतः एतेनैव त्रीन् याजयेत् यत् त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठन्ति यत् त्रीणि पञ्चदशानि नाना वीर्ये यत् त्रीणि सप्तदशानि नाना पशुषु यत् त्रीण्य् एकविंशानि नाना प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो वा यजेत प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलायम् एव भवति एतेनैव द्वौ याजयेत् यत् ष त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठतो यत् द्वे पञ्चदशे नाना वीर्ये यत् द्वे सप्तदशे नाना पशुषु यत् द्वे एकविंशे नाना प्रतितिष्ठतः प्रतितिष्ठति य एवं वेद अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः एतेन वा इन्द्रो ऽत्य् अन्या देवता अभवद् अत्य् अन्याः प्रजा भवति य एवं वेद राजन्यं याजयेत् सर्वः पञ्चदशो भवत्य् ओजो वीर्यं पञ्चदश ओजसैवैनं वीर्येण समर्धयति ऐन्द्रीषु भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयति उक्थ्यो भवति पशवो वा उक्थानि विड् उक्थानि विशम् एवास्मै पशून् अनुनियुनक्त्य् अनपक्रामुकास्माद् विड् भवति पञ्चदश स्तोत्राणि पञ्चदशानि भवन्त्य् ओजो वीर्यं पञ्चदशो ऽभिपूर्वम् एवास्मिन्न् ओजो वीर्यं दधाति अथैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्राग्नी अत्य् अन्या देवता अभवताम् अत्य् अन्याः प्रजा भवति य एवं वेद त्रिवृत् पञ्चदशो भवति ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशो ब्रह्मण इव चास्य क्षत्रस्येव च प्रकाशो भवति य एवं वेद राजा च पुरोहितश् च यजेयाताम् गायत्रीं च जगतीं च संपद्यते तेजो ब्रह्मवर्चसं गायत्र्या ब्राह्मणो ऽवरुन्धे विशं राजा जगत्या प्रविशति पुरोधाकामो यजेत बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति स एतेनायजत स देवानां पुरोधाम् अगच्छद् गच्छति पुरोधां य एवं वेद अथैष विघनः इन्द्रो ऽकामयत पाप्मानं भ्रातृव्यं विहन्याम् इति स एतं विघनम् अपश्यत् तेन पाप्मानं भ्रातृव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद यत् त्रिवृद् भवति प्राणांस् तेनावरुन्धे यत् द्वादशः संवत्सरं तेन यत् पञ्चदशो वीर्यं तेन यत् सप्तदशो ऽन्नाद्यं तेन यद् एकविंशः प्रतिष्ठा तेन यन् नवदशः प्रजननं तेन यच् चतुर्विंशो ब्रह्मवर्चसं तेन यत् त्रिणवो वज्रं भ्रातृव्याय प्रहरति पशुकामो यजेत बृहतीं संपद्यते पशवो वै बृहती पशून् एवावरुन्धे षड् एता बृहत्यो भवन्ति षड् ऋतवः संवत्सरः संवत्सरं पशवो ऽनु प्रजायन्ते तान् एवाप्त्वावरुन्धे इन्द्रम् अदेव्यो माया अयचन्त स प्रजापतिम् उपाधाववत् तस्मा एतं विघनं प्रायच्छत् तेन सर्वा मृधो व्यहत यद् व्यहत तद् विघनस्य विघनत्वम् सर्वा मृधो विहते य एवं विद्वान् विघनेन यजते यम् एवं विद्वान् विघनेन याजयति पशुकामो यजेत पशवो वै बृहती पशुष्व् एव प्रतितिष्ठति त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशो ऽग्निष्टोमः सोक्थ्यः पञ्चदशी रात्रिस् त्रिवृत् सन्धिः ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेताभिक्रमो वा एष स्तोमानाम् अभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोति एषो ऽग्निष्टोम एष उक्थ्य एषो ऽतिरात्रो ऽग्निष्टोमेन वै देवा इमं लोकम् अभ्यजयन्न् उक्थ्यैर् अन्तरिक्षं रात्र्यामुं लोकम् अजयन्न् अहोरात्राभ्याम् अभ्यवर्तन्त पराच्यो वा अन्या व्युच्छन्ति प्रतीच्यो ऽन्या एषा वाव प्रतीची व्युच्छति याश्विनेन व्युच्छति प्रतीचीर् एवास्मा उषसो विवासयति द्वे संस्तुतानां विराजम् अतिरिच्येते एषा वै स्तनवती विरायं कामं कामयते तम् एतां दुग्धे त्रिवृता प्रइति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रइति प्राणम् अभ्युदेति त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति यत् त्रिवृद् बहिष्पवमानं भवति तत् त्रिवृतं स्तोमम् आप्नोति गायत्रीं छन्दो यत् पञ्चदशान्य् आज्यानि तत् पञ्चदशं स्तोमम् आप्नोति त्रिष्टुभं छन्दो यत् सप्तदशो माध्यन्दिनः पवमानस् तत् सप्तदशं स्तोमम् आप्नोति जगतीं छन्दो यद् एकविंशानि पृष्टानि तद् एकविंशं स्तोमम् आप्नोत्य् अनुष्टुभं छन्दो यत् त्रिणव आर्भवस् तत् त्रिणवं स्तोमम् आप्नोति पङ्क्तिं छन्दो यत् त्रयस्त्रिंशो ऽग्निष्टोमस् तत् त्रयस्त्रिंशं स्तोमम् आप्नोति विराजं छन्दो यद् उष्णिक्ककुभौ क्रियेते तद् उष्णिक्ककुभाव् आप्नोति यद् आश्विनं शस्यते तत् सर्वम् एवैतेनाप्नोति सर्वं जयति präcaæ वै त्रयस्त्रिंशो यज्ञं प्रभुजति तम् अध्वर्युर् एकादशिन्या पुरस्तात् प्रत्युद्यच्छत्य् एकादश रशना एकादश पशव एकादश यूपा भवन्ति तत् त्रयस्त्रिंशे त्रयस्त्रिंशं प्रतिष्ठापयति तया समुद्यतया रात्र्या यं यं कामं कामयते तं तम् अभ्यश्नुते यं यं कामं कामयते तं तम् अभ्यश्नुते य एवं वेद त्रिवृद् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं छन्दोमा इतराणि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमम् अथैकविंशम् अथ सप्तदशम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिस् त्रिवृत् प्रथमम् अतिरिक्तस्तोत्रम् अथ पञ्चदशम् अथ सप्तदशम् अथैकविंशम् प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टा अपाक्रामंस् तान् अग्निष्टोमेन नाप्नोत् तान् उक्थैर् नाप्नोत् तान् षोडशिना नाप्नोत् तान् रात्र्या नाप्नोत् तान् सन्धिना नाप्नोत् तान् आश्विनेन नाप्नोत् तान् अग्निम् अब्रवीद् इमान् म ईप्सेति तान् अग्निस् त्रिवृता स्तोमेन जराबोधीयेन साम्ना नाप्नोत् तान् इन्द्रम् अब्रवीद् इमान् म ईप्सेति तान् इन्द्रः पञ्चदशेन स्तोमेन सत्त्रासाहीयेन साम्ना नाप्नोत् तान् विश्वान् देवान् अब्रवीद् इमान् म इप्सतेति तान् विश्वे देवाः सप्तदशेन स्तोमेन मार्गींयवेण साम्ना नाप्नुवंस् तान् विष्णुम् अब्रवीद् इमान् म ईप्सेति तान् विष्णुर् एकविंशेन स्तोमेनाप्नोद् वारवन्तीयेनावारयतेदं विष्णुर् विचक्रम इति व्यक्रमत यस्मात् प्र प्रेव पशवो भ्रंशेरन् स एतेन यजेत एतेन वै देवा जइत्वानि जित्वा यं यं कामम् अकामयन्त तं तम् आप्नुवन् यं कामं कामयते तम् एतेनाप्नोति तद् अप्तोर्याम्नो ऽप्तोर्यामत्वम् त्रिवृद् बहिष्पवमानं पञ्चदशं होतुर् आज्यं नवसप्तदशानि स्तोत्राण्य् एकविंशो ऽग्निष्टोमः सोक्थः पञ्चदशी रात्रिस् त्रिवृत् सन्धिः नवसप्तदशेनातिरात्रेण प्रजाकामो यजेत नव वै प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तद् अधि प्रजापतेः प्रजाः प्रजायन्ते ककुभं प्राचीम् उदूहति पुरुषो वै ककुप् गर्भो वा एष मध्यतो धीयते तस्यां साकमश्वम् प्रजापतिः प्रजा असृजत ता न प्राजायन्त स एतत् सामापश्यत् ता अश्वो भूत्वाभ्यजिघ्रत् ताः प्राजायन्त प्रजननं वा एतत् साम प्रजायते बहुर् भवति य एवं वेद द्विपदां ककुभो लोके करोति गर्भम् एव तद्धितं मध्यतः प्रजनयति अतिरात्रो भवत्य् अहोरात्रे वा अनु प्रजाः प्रजायन्ते ऽहोरात्रे एवानु प्रजया पशुभिः प्रजायते त्रिवृत् बहिष्पवमानं पञ्चदशान्य् आज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशो ऽग्निष्टोमः सप्तदशान्य् उक्थानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिः विषुवतातिरात्रेण ज्येष्ठं ज्यैष्ठिनेयं याजयेद् विषुवान् वा एष स्तोमानां विषुवान् एव भवति यद् एक एकविंशो भवत्य् एकविंशो वा इतो ऽसाव् आदित्य द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति एष वा उदेति न वा एनम् अन्यत् ज्योतिषां ज्योतिः प्रत्युदेति नैनम् अन्यः स्वेषु प्रत्युदेति य एवं वेद पञ्चदशं बहिष्पवमानं त्रिवृन्त्य् आज्यानि सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् गोष्टोमेनातिरात्रेण भ्रातृव्यवान् यजेत गवा वै देवा असुरान् एभ्यो लोकेभ्यो ऽनुदन्त रात्र्यानपजय्यम् अजयन्न् एभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य रात्र्यानपजय्यं जयति त्रिवृत् बहिष्पवमानं पञ्चदशान्य् आज्यानि सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् आयुष्टोमेनातिरात्रेण स्वर्गकामो यजेतोर्ध्वाः स्तोमा यन्त्य् अनपभ्रंशाय यद् अतिरात्रो भवत्य् अहोरात्राभ्याम् एव स्वर्गं लोकम् एति त्रिवृत् बहिष्पवमानं पञ्चदशं होतुर् आज्यं सप्तदशं मैत्रावरुणस्य पञ्चदशं ब्राह्मणाच्छंसिनः सप्तदशम् अच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुः पृष्ठम् एकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन एकविंशम् अच्छावकस्य त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् अभिजितातिरात्रेण भ्रातृव्यवान् यजेताभिजिता वै देवा असुरान् इमान् लोकान् अभ्यजयत् रात्र्यानपजय्यम् अजयन्न् अभिजितैव भ्रातृव्यम् इमान् लोकान् अभिजित्य रात्र्यानपजय्यं जयति त्रिवृत् बहिष्पवमानं पञ्चदशं होतुर् आज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशम् अच्छावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवं मैत्रावरुणस्य सप्तदशं ब्राह्मणाच्छंसिन एकविंशम् अच्छावाकस्य त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिः त्रिवृत् सन्धिर् विश्वजितातिरात्रेण पशुकामो यजेत रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन् नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस् तत् पशवः प्रजायन्ते रूपाणि विकरोति यद् वार्षाकपम् ऋतुषु प्रतितिष्ठति यद् एवयामरुत् त्रिवृत् आतिरात्रेण ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृत् ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसम् अवरुन्धे तेजसि ब्रह्मवर्चसे प्रतितिष्ठति पञ्चदशेनातिरात्रेण वीर्यकामो यजेतौजो वीर्यं पञ्चदश ओज एव वीर्यम् अवरुन्ध ओजसि वीर्ये प्रतितिष्ठति सप्तदशेनातिराच्रेणान्नाद्यकामो यजेतान्नं वै सप्तदशो ऽन्नाद्यम् एवावरुन्ध एकविंशेनातिरात्रेण प्रतिष्ठाकामो यजेत प्रतिष्ठा वा एकविंशो यद् अतिरात्रो भवत्य् अहोरात्रयोर् एव प्रतितिष्ठति ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहः सर्वस्तोमो ऽतिरात्र उत्तरम् तस्य चतुर्विंशं बहिष्पवमानं पञदशान्य् आज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस् त्रयस्त्रिंशो ऽग्निष्टोमः प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमम् अथैकविंशम् अथ सप्तदशम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिः अङ्गिरसः स्वर्गं लोकम् आयंस् तेषां हविष्मांश् च हविष्कृच् चाङ्गिरसाव् अहीयेता ताव् आगच्छेतां यतो ऽङ्गिरसः स्वर्गं लोकम् आयंस् ताव् अतप्येतां ताव् एते सामनी अपश्यतां ताभ्यां द्विरात्रम् अतन्वातां तेन स्वर्गं लोकम् ऐताम् यः पौण्यो हीन इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहाम् आप्नुतां हि ताव् अङ्गिरसः प्रजाकामो यजेत द्वितीयं ह्य् एतद् यत् प्रजाः स्वर्गकामो यजेत द्वितीयाद् धि लोकात् परो लोको ऽभिप्रक्रम्यो दुराधो द्विरात्र इत्य् आहुर् यद् अग्निष्टोमः पूर्वम् अहर् भवत्य् उक्थ्यम् अन्तर्यन्ति यद्य् उक्थ्यो ऽग्निष्टोमम् यज् ज्योतिर् उक्थ्यः पूर्वम् अहर् भवति नाग्निष्टोमम् अन्तर्यन्ति नोक्थानि तद् आहुर् एषा वाव यज्ञस्य मात्रा यद् अग्निष्टोमो यद् अग्निष्टोमः पूर्वम् अहर् भवति यज्ञस्य मात्रां नातिक्रामत्य् अथोत्तरस्याह्न उक्थेभ्यो ऽधि रात्रिम् उपयन्ति तेनोक्थान्य् अनन्तरितानि चतुर्विंशं बहिष्पवमानं भवत्य् उत्तरस्याह्नश् चतुर्विंशत्य् अक्षरा गायत्री प्रजननं गायत्री प्रजात्यै उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते सर्वस्तोमो ऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति अथ यस्य ज्योतिर् उक्थ्यः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम् तिस्रः पूर्वस्याह्नो विराजम् अतिरिच्यन्ते द्वाभ्याम् उत्तरम् अहर् विराज ऊनम् ऊनातिरिक्तं वा अनुप्रजाः प्रजायन्ते प्र प्रजया प्र पशुभिर् जायते य एवं वेद एका संस्तुतानां विराजम् अतिरिच्यते एकाकिनम् एवैनम् अन्नाद्यस्याध्यक्षं करोति एतेन वै चित्ररथं कापेया अयाजयंस् तम् एकाकिनम् अन्नाद्यस्याध्यक्षम् अकुर्वंस् तस्माच् चैत्ररथीनाम् एकः क्षत्रपतिर् जायते ऽनुलम्ब इव द्वितीयः अथ यस्य त्रिवृत् पञ्चदशो ऽग्निष्टोमः पूर्वम् अहर् भवत्य् आयुर् अतिरात्र उत्तरम् मिथुनाभ्यां स्तोमाभ्याम् उत्तरम् अहः प्रजनयन्ति तत् प्रजातं श्व आरभन्ते चक्रे वा एते साकंवृती यत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयते तम् एतेनाभ्यश्नुते यत्र यत्र हि चक्रीवता कामयते तत् तद् अभ्यश्नुते अथ यद् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै एतेन वै कपिवनो भौवायन इष्ट्वारूक्षताम् अगच्छत् अरूक्षो भवति य एवं विद्वान् एतेन यजते त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातःसवनं सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थम् एकविंशं प्रातःसवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंश आर्भवश् चतुस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि षोडशं प्रथमं रात्रिषाम पञ्चदशी रात्रिस् त्रिवृत् सन्धिः प्रजापतिर् वा इदम् एक आसीत् तस्य वाग् एव स्वम् आसीद् वाग् द्वितीया स ऐक्षतेमाम् एव वाचं विसृजा इयं वा इदं सर्वं विभवन्त्य् एष्यतीति स वाचं व्यसृजत सेदं सर्वं विभवन्त्य् ऐत् सोर्ध्वोदातनोद् यथापां धारा सन्ततैवं तस्या एति तृतीयम् अच्छिनत् तद् भूमिर् अभवद् अभूद् इव वा इदम् इति तद् भूमेर् भूमित्वं केति तृतीयम् अच्छिनत् तद् अन्तरिक्षम् अभवद् अन्तर् एव वा इदम् इति तद् अन्तरिक्षस्यान्तरिक्षत्वं हो इति तृतीयम् ऊर्ध्वम् उदास्यत् तत् द्यौर् अभवद् अद्युतद् इव वा इति तद् दिवो दिवत्वम् एषा वाव प्रत्यक्षं वाग् यज् जिह्वाग्रेणैतद् वाचो वदति यद् एति मध्येनैतद् वाचो वदति यत् केति सर्वयैतद् वाचो रसो ऽध्यूर्ध्व उद्वद् अति यद्धो इति यद् एतानि रूपाण्य् अन्वहं व्यज्यन्ते मुखत एव तद् वाचं विसृजन्ते मुखतो यज्ञियं कर्म प्रजापतिर् वा इदम् एकाक्षरां वाचं सतीं त्रेधा व्यकरोत् त इमे लोका अभवन् रूक्षा अनुपजीवनाः स ऐक्षत कथम् इमे लोका लोम गृह्णीयुः कथम् उपजीवनीयाः स्युर् इति स एतं त्रिरात्रम् अपश्यत् तम् आहरत् तेनेमान् लोकान् अन्वातनोत् ततो वा इमे लोका लोमागृह्णंस् तत उपजीवनीया अभवंस् त्रिरात्रस्य वा इदं पुष्टं त्रिरात्रस्योदरणं यद् इदम् एषु लोकेष्व् अधि गच्छति पशूनां भूमानं द्विपदां चतुष्पदां य एवं वेद प्रजापतिर् यद् वाचं व्यसृजत साक्षरद् एवेति प्रथमं क्षेति द्वितीयं रेति तृतीयं येन येन वै रूपेण प्रजापतिर् वाचं व्यसृजत तेन तेन रूपेणाज्यानि चारभ्यन्ते ऽहानि चाप्यन्ते तद् आहुर् ब्रह्मवादिनो ऽक्षरेस्थो वै त्रिरात्र इत्य् एकाक्षरा वै वाक् त्र्यक्षरम् अक्षरं त्र्यक्षरः पुरुषः स वा एनं वेदेत्य् आहुर् य एनं पुरुषसम्मितं वेदेति एतेन वै देवा एषु लोकेष्व् आर्ध्नुवन्न् एतेन स्वर्गं लोकमायन् वाग् वै त्रिरात्रो वाचो रूपेणाज्यानि चाहानि च विभज्यन्त एकाक्षरा वै वाक् त्र्यक्षरम् अक्षरम् अक्षरस्य रूपेण विभज्यन्ते त्रयो गन्धर्वास् तेषाम् एषा भक्तिर् अग्नेः पृथिवी वायोर् अन्तरिक्षम् असाव् आदित्यस्य द्यौस् त्रयो घर्मास उषसं सचन्ते अग्निर् उषसं सचते वायुर् उषसं सचते ऽसाव् आदित्य उषसं सचते त्रीणि मिथुनानि तान्य् एषः मिथुनं द्वे सम्भवतो मिथुनाद् यत् प्रजायते तत् तृतीयम् इन्द्रो वृत्राय वज्रम् उदयच्छत् सो ऽब्रवीन् मा मे प्रहर्षीर् अस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तद् अस्मै प्रायच्छत् तद् विष्णुः प्रत्यगृह्णात् स द्वितीयं स तृतीयम् उदयच्छत् स एवाब्रवीन् मा मे प्रहार्षीर् अस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तद् अस्मै प्रायच्छत् तद् विष्णुः प्रत्यगृह्णाद् एतद् वाच तद् अभ्यनूच्यते उभौ जिग्यथुर् न पराजयेथे न पराजिग्ये कतरश् च नैनोः इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वितद् (?) ऐरयेथाम् इति एतद् वा आभ्यां तत् सहस्रं प्रायच्छत् तस्यैषा भक्तिर् य आर्षेयो विद्वांस् तस्मै प्रथमे ऽहनि देयं यथा वा इयं एवं स प्रतिष्ठितेयं प्रतिष्ठितः सः यो ऽनार्षेयो विद्वांस् तस्मै द्वितीये ऽहनि देयं यथा वा अन्तरिक्षम् एवं सो ऽन्तरिक्षम् इत्य् अन्तरिक्षं विदुर् वेदं तस्य विदुः य आर्षेयो विद्वांस् तस्मै तृतीये ऽहनि देयं यथा वै द्यौर् एवं स द्यौर् इति दिवं विदुर् बन्धु तस्य विदुः शतान्य् अन्वहं दीयन्ते एषा वाव यज्ञस्य मात्रा यच् छतं सैव साविच्छिन्ना दीयते दशतो ऽन्वहं दीयन्ते दशाक्षरा virì वैराजो यज्ञः सैव सा विच्छिन्ना दीयते त्रयस्त्रिंशच् च त्रीणि च शतानि प्रथमे ऽहनि देयास् तथा द्वितीये तथा तृतीये अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयम् अग्नीधः काम्यासि प्रियासि havyÃsŬe रन्ते सरस्वति महि विश्रुत एतानि ते ऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूतात् इदं वाव प्रथमेनाह्ना व्यकरोद् यद् इदम् अस्याम् अध्यायत् त मूलम् इदं द्वितीयेन यद् इदं प्राणाद् एजत्य् अदस् तृतीयेन यद् वर्षति यन् नक्षत्राणि यद् अमुं लोकं भेजे तद् आहुर् ब्रह्मवादिनो महाव्रतं वा एतद् यद् एष त्रिरात्र इति तस्यै तद् एव मुखं यद् एतेषाम् अह्वां बहिष्पवमानं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्माग्निष्टोमसामानि पुच्छम् यद् एवासाव् उदेति तन् मुखं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्माग्निः पुच्छम् यद् एवासाव् उदेति तन् मुखं ये अभितो ऽहनी तौ पक्षौ यन् मध्यमम् अहः स आत्मा यद् अस्तम् एति तत् पुच्छम् एतावान् वाव त्रिरात्रो गायत्रः प्राणस् त्रैष्टुभं चक्षुर् जागतं श्रोत्रं सर्वम् आयुर् एति य एवं वेद तद् आहुर् ब्रह्मवादिनः कियांस् त्रिरात्र इतीयान् इति ब्रूयाद् इयद्धयेतद् अभ्य् अथो इयान् इति ब्रूयाद् इयद्धयेवैतद् अभिपरा3Ç अर्वा3Ç इत्य् आहुः पराङ् इति ब्रूयात् पराङ् हि वदति पराङ् पश्यति पराङ् प्राणित्य् ekÃ3 dvÃ3 उ त्रया3 इत्य् आहुर् एक इति ब्रूयात् समानो ह्य् एष यत् प्राणो ऽपानो व्यानस् तद् यथा वा अदो मणौ सूत्रम् ओतम् एवम् एषु लोकेषु त्रिरात्र ओतः शोभते ऽस्य मुखं य एवं वेद यद् वै त्रिरात्रस्य सलोम तद् अस्य विलोम यद् अस्य विलोम तद् अस्य सलोम तद् यद् एतत् परं सद् अहर् अवरं क्रियते यजमानायैव तत् पशून् परिगृह्णाति प्रजननाय न ह्य् अमुष्मिन् लोके पशवः प्रजायन्ते एते वाव छन्दसां वीर्यवत्तमे यद् गायत्री च त्रिष्टुप् च यद् एते अभितो भवतो मध्ये जगती वीर्यवतीभ्याम् एव तच् छन्दोभ्यां पशून् परिगृह्णाति प्रजननाय न ह्य् अमुष्मिन् लोके पशवः प्रजायन्ते असौ वाव त्रिरात्रो यथोदेत्य् एवं प्रथमम् अहर् यथा मध्यन्दिन एवं द्वितीयं यथास्तम् एत्य् एवं तृतीयं गच्छत्य् अमुष्यसायुज्यं गच्छति सावेश्यं य एवं वेद इन्द्रो मरुतः सहस्रम् अजिनात् स्वां विशं सोमाय राज्ञे प्रोच्य तस्माद् राज्ञे प्रोच्य विंश जिनन्ति तौ यमो ऽशृणोन् मरुतो ह सहस्रम् अज्याशिष्टाम् इति स आगच्छत् सो ऽब्रवीद् उप मास्मिन् सहस्रे ह्वयेथाम् इति तम् उपाह्वयेतां स यमो ऽपश्यद् एकाङ्गां सहस्रे ऽपि सहस्रस्य पयो बिभ्रतीं सो ऽब्रवीद् इयम् एव ममास्तु सहस्रं युवां विकल्पयेथाम् इति ताव् अब्रूतां यथा वाव त्वम् एतां पश्यस्य् एवम् आवम् एतां पश्याव इति तया वा इदं सहस्रं विकल्पयामहा इत्य् अब्रुवंस् ताम् उदके प्रावेशयंस् ते ऽब्रवन् न शानाहरामहै यस्मै न इयं प्रथमायादेष्यति इति ते ऽंशान् आहरन्त सोमस्य प्रथम ऐद् अथेन्द्रस्याथ यमस्य ते ऽब्रुवन् सोमाय राज्ञ उदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा बभ्रुः पिङ्गाक्ष्य् एकवर्षोदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयसः सा या सोमक्रयणी सैव सा तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयसः सोमः क्रीतो भवति य एवं विद्वान् सोमं क्रीणाति यस्मा एवं विदुषे सोमं क्रीणन्ति ते ऽब्रुवन्न् इन्द्रायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा शबली पष्ठौह्य् उदैत् तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयसः सा %येन्द्रियैष्या सैव सा तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयस इन्द्रियैष्या दत्ता भवति य एवं विद्वान् इन्द्रियैष्यां ददाति यस्मा एवं विदुष इन्द्रियैष्यां ददाति ते ऽब्रुवन् यमायोदेहि तृतीयेन चात्मनस् तृतीयेन च सहस्रस्य पयस इति सा जरती कुष्ठाशृङ्ग्यद् ऐद् धूम्रा वा दित्यौहीर्मतो ह्रसीयसी तृतीयेन चात्मनः तृतीयेन च सहस्रस्य पयसः सा यानुस्तरणी सैव सा तृतीयेन चास्य तस्या आत्मनस् तृतीयेन च सहस्रस्य पयसो ऽनुस्तरणी कृता भवति य एवं विद्वान् अनुस्तरणीं करोति यस्मा एवं विदुषे ऽनुस्तरणीं कुर्वन्ति नाचकृवान् मन्यते तद् आहुर् ब्रह्मवादिनो न वा अमुष्मिन् लोके sahasrayì अलोको ऽस्तीति तद् यावद् इतः सहस्रस्य गौर् गवि प्रतिष्ठिता तावद् अस्माल् लोकाद् असौ लोकः सरस्रयाजी वा इमान् लोकान् व्याप्नोत्य् अथो यावत् सहस्रं योजनान्य् अथो सहस्रम् आश्वीनान् यथो यावत् सहस्रम् अह्नयानि तद् गवा गवा स्पृणोति समाक्रमणाय वा एता दीयन्ते सहस्रं यद् असृजत तस्य तार्प्यं योनिर् आसीद् यत् तार्प्यं प्रत्यस्य नयति सयोनित्वाय प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराच्य आयन् नत्स्यति न इति बिभ्यत्यः सो ऽब्रवीद् उप मा वर्तध्वं तथा वै वो ऽत्स्यामि यथाद्यमाना भूयस्यः प्रजनिष्यथ इति ताभ्यो वैनं ऋतं ब्रूहीत्य् अब्रुवंस् ताभ्य ऋतनिधनेनर्तम् अब्रवीद् ईनिधनेनावयत् त्रिणिधनेन प्राजनयद् एतैर् ह वा इदं सामभिर् मृत्युः प्रजा अत्ति च प्रजनयति अद्यमानस्य भूयो भवति य एवं वेद ज्येष्ठसामानि वा एतानि श्रेष्ठसामानि प्रजापतिसामानि गच्छति ज्यैष्ठयं श्रैष्ठयं य एवं वेद एतैर् वै सामभिः प्रजापतिर् इमान् लोकान् सर्वान् कामान् दुग्धे यद् आच्या दुग्धे तद् आच्या दोहानाम् आच्या दोहत्वम् सर्वान् इमान् लोकान् कामान् दुग्धे य एवं विद्वान् एतैस् सामभिः स्तुते इमे वै लोका एतानि सामान्य् अयम् एवर्तनिधनम् अन्तरिक्षम् ईनिधनं द्यौस् त्रिणिधनम् यथा क्षेत्रज्ञः क्षेत्राण्य् अनुसञ्चरत्य् एवम् इमान् लोकान् अनुसञ्चरति य एवं वेद अग्नेर् वा एतानि वैश्वानरस्य सामानि यत्र वा एतैर् अशान्तैः स्तुवन्ति तत् प्रजा देवो घातुको भवत्य् अग्निम् उपनिधाय स्तुवते स्वाया एव तद् देवतायाः साम्येक्षाय नमस्कृत्योद्गायति शान्तैस् स्तुवन्ति वाग् वै शबली तस्यास् त्रिरात्रो वत्सस् त्रिरात्रो वा एतां प्रदापयति तद् य एवं वेद तस्मा एषा प्रत्ता दुग्धे यो ऽलम् अन्नाद्याय सन्न् अथान्नं नाद्यात् बरासीं परिधाय तप्तं पिबन् द्वादश रात्रीर् अधः शयीत या द्वादशी स्यात् तस्या उपव्युषं शबलीहोमं हुत्वा पुरा वाग्भ्यः सम्प्रवदितोर् यत्र ग्राम्यस्य पशोर् नाशृणुयात् तद् अरण्यं परेत्य दर्भस्तम्बम् आलभ्य शबलि शबलीति त्रिर् आह्वयेद् यद् अन्यच् छुनश् च गर्दभाच् च प्रतिवाश्यते सा समृद्धा यदि न प्रतिवाश्येत संवत्सरे पुनर् आह्वयेत शबलि समुद्रो ऽसि विश्वव्यचा ब्रह्म देवानां प्रथमजा ऋतस्यान्नम् असि शुक्रम् असि तेजो ऽस्य् अमृतम् असि तां त्वा विद्म शबलि दीद्यानां तस्यास्ते पृथिवी पादो ऽन्तरिक्षं पादो द्यौः पादः समुद्रः पाद एषासि शबलि तां त्वा विद्म सा न इषम् ऊर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शचिष्ठा व्रतम् अनुगेषं स्वाहा चतुष्टोमो ऽग्निष्टोम एकविंश उक्थ्यः सर्वस्तोमो ऽतिरात्रः प्रजापतेर् वा अक्ष्य् अश्वत् तत् परापतत् तद् अश्वो ऽभवत् तद् अश्वस्याश्वत्वं तद् देवा अश्वमेधेन प्रत्यदधुर् एष वाव प्रजापतिं सर्वं करोति यो ऽश्वमेधेन यजते एष वाव सशरीरः सम्भवत्य् अमुष्मै लोकाययो ऽश्वमेधी सरघा वा अश्वस्य सक्थ्य् आवृहत् तद् देवाश् चतुष्टोमेन प्रत्यदधुर् यच् चतुष्टोमो भवत्य् अश्वस्य सर्वत्वाय यत् तिस्रो ऽनुष्टुभश् चतस्रो गायत्रीः करोति तस्मात् त्रिभिस् तिष्ठन् प्रतितिष्ठति सर्वान् पलायमानः प्रतिदधाति अन्तो वा अश्वः पशूनाम् अन्तो ऽनुष्टुप् छन्दसाम् अन्तो विष्णुर् देवतानाम् अन्तश् चतुष्टोमस् स्तोमानाम् अन्तस् त्रिरात्रो यज्ञानां यद् वैप्लव्यो ऽनुष्टुभः प्रतिपदो भवन्ति चतुष्टोम स्तोमस् त्रिरात्रो यज्ञो ऽन्त एव तदन्तं प्रतिष्ठापयति एकविंशम् अहर् भवति यस्मिन्न् अश्व आलभ्यत एकविंशो वा इतो ऽसाव् आदित्यो द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति तस्य महानाम्न्यः पृष्ठं भवन्ति अन्यद्-अन्यद् वा एताश् छन्दो ऽन्योन्य एते पशव आलभ्यन्त एता वा एतं समाप्नुवन्ति यन् महानाम्न्यः पृष्ठं भवन्त्य् अश्वस्य सर्वत्वाय पार्थुरश्मं ब्रह्मसाम भवति ईश्वरो वा एषो ऽयतो ऽधृतः परां परावतम् एतो रश्मिना वा अश्वो धृतो यत् पार्थुरश्मं ब्रह्मसाम भवत्य् अश्वस्यैव यत्यै सर्वस्तोमो ऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति एकयूपो वैकादशिनी वान्येषां यज्ञानां भवत्य् एकविंशिन्य् अश्वमेधस्य खादिरो वा बैल्वो वा पार्णो वा 'न्येषां यज्ञानां भवति नैचुदार एकविंशत्यरत्निर् अश्वमेधस्य नान्येषां पशूनां तेजन्या अवद्यन्त्य् अवद्यन्त्य् अश्वमेधस्य दक्षिणतो ऽन्येषां पशूनाम् अवद्यन्त्य् उत्तरतो ऽश्वमेधस्य प्लक्षशाखास्व् अन्येषां पशूनाम् अवद्यन्ति वेतसशाखास्व् अश्वमेधस्य यूपे ग्राम्यान् पशून् नियुञ्जन्त्य् आरोकेष्व् आरण्यान् धारयन्त्य् आ ग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ति त्रयस् त्रिवृतो ऽतिरात्राः सर्वे षोडशिमन्तः यो राज्य आशंसेत स एतेन यजेत राजा वा एष स्तोमानां राज्यम् एवास्मिन् दधाति यदाक्षाराणि प्रथमम् अहर् भजन्त एकाक्षरा वै वाग् वाचो ऽनतिवादाय अथ यत् द्व्यक्षरणिधनम् आज्यदोहं भवत्य् उत्तरयोर् अहोर् अभिसन्तत्या अन्वहम् आज्यदोहानि भवन्त्य् अन्वहम् एवैनं पशुभिः समर्धयन्ति सर्वे षोडशिमन्तो भवन्तीन्द्रियं वीर्यं षोडशीन्द्रियेणैवैनान् वीर्येण समर्धयति चतुर्विंशाः पवमानास् त्रिवृन्त्य् आज्यानि पञ्चदशानि पृष्ठानि सप्तदशो ऽग्निष्टोमश् चतुश्चत्वारिंशाः पवमानाः पञ्चदशान्य् आज्यानि सप्तदशानि पृष्ठान्य् एकविंशो ऽग्निष्टोमः सोक्थो ऽष्टाचत्वारिंशाः पवमाना एकविंशान्य् आज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिश् छन्दोमपवमानः पशुकामो यजेत् पशवो वै छन्दोमा यच् छन्दोमाः पवमाना भवन्ति पशूनेवावरून्धे उभये स्तोमा युग्मन्तश् चायुजश् च तत् मिथुनं तस्मान् मिथुनात् प्रजायते त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनम् अष्टाचत्वारिंशं तृतीयसवनं सोक्थम् एकविंशं प्रातस्सवनन् त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिर् अन्तर्वसुः इमे लोकास् त्रिरात्रः अस्तीव वा अयं लोको ऽस्तीवासौ छिद्रम् इवान्तरिक्षम् अस्तीव त्रिरात्रस्य प्रथमम् अहर् अस्तीवोत्तमं छिद्रम् इव मध्यतः पशवो वै छन्दोमा यच् छन्दोमा मध्यतो भवन्त्य् अपिहित्या एवाच्छिद्रतायै त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनम् अष्टाचत्वारिंशं तृतीयसवनं सोक्थम् एकविंशः षोडशी पञ्चदशी रात्रिस् त्रिवृत् सन्धिः पराकः पराकेण वै देवाः स्वर्गं लोकमायन् स्वर्गकामो यजेत पराङ् एवैतेन स्वर्गं लोकम् आक्रमते यद् वा एतस्याकं तद् अस्य पराक् तत् पराकस्य पराकत्वम् न वै तत्र जग्मुषे किञ्चनाऽकम् नास्मा अकं भवति य एवं वेद प्रजायास् त्व् अकॢप्तः पराङ् ह्य् एवैतेन स्वर्गं लोकम् आक्रमते तद् यद् एकविंशः षोडशी भवति पञ्चदशी रात्रिस् त्रिवृत् सन्धिस् तेनास्मिन् लोके प्रतितिष्ठति चतुर्विंशाः पवमानास् त्रिवृन्त्य् आज्यानि पञ्चदशानि पृष्ठानि सप्तदशो ऽग्निष्टोमश् चतुर्विंशाः पवमानाः पञ्चदशान्य् आज्यानि सप्तदशानि पृष्ठान्य् एकविंशो ऽग्निष्टोमः सोक्थश् चतुर्विंशाः पवमानाः सप्तदशान्य् आज्यान्य् एकविंशनि पृष्ठानि त्रिणवो ऽग्निष्टोमः सोक्थश् चतुर्विंशाः पवमाना एकविंशान्य् आज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धि अत्रिर् अकामयत चत्वारो मे वीरा आजायेरन्न् इति स एतम् अपश्यत् तस्य चत्वारो वीरा आजायन्तास्य चत्वारो वीरा जायन्ते य एवं वेद एकं स्तोमम् उत्सृज्यैकम् अभ्यारभते वीरजननं वै स्तोमो वीरम् एवास्मै तत् प्रजनयति चतुर्विंशाः पवमाना भवन्ति चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते अग्निष्टोमः प्रथमम् अहर् ऊक्थो द्वितीयं षोडशी तृतीयम् अतिरात्रश् चतुर्थं नानावीर्यतायै नानावीर्याण्य् अहानि करोति गायत्रं वै प्रथमम् अहस् त्रैष्टुभं द्वितीयं जागतं तृतीयम् आनुष्टुभं चतुर्थम् तद् आहुर् यत् तृतीये ऽहनि षोडशिनं गृह्णीयुस् तृतीयेनाह्नानुष्टुभम् आप्नुयुर् अच्छन्दश् चतुर्थम् अहः स्याद् आनुष्टुभो वै षोडशीति चतुर्थे ऽहनि षोडशी ग्रहीतव्यः स्व आयतने षोडशी गृह्यते छन्दोभिर् अहानि नानावीर्याणि करोति नौधसं प्रथमस्याह्नो ब्रह्मसाम श्यैतं द्वितीयस्य श्रायन्तीयं तृतीयस्य त्रैशोकं चतुर्थस्य तद् आहुर् अपभ्रंश इव वा एष यत् ज्यायसः छन्दसो ऽधि कनीयश् छन्द उपैतीति तद्यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय कालेयं प्रथमस्याहो ऽच्छावाकसाम माधुच्छन्दसं द्वितीयस्य रौरवं तृतीयस्य समन्तं चतुर्थस्य नानावीर्यतायै नानावीर्याण्य् अहानि करोति 'ऽअभित्वा वृषभा सुत'' इति तृतीयस्याह्नो रथन्तरं 'ऽकस्तम् इन्द्र त्वा वसव'' इति वामदेव्यं 'ऽयज्ञा यथा अपूर्व'' इति चतुर्थस्याह्नो बृहत् 'ऽएद् उ मधोर् मदिन्तरम्'' इति वामदेव्यं छन्दसां नानावीर्यतायै नानावीर्याण्य् अहानि कारोति त्रिवृत् पञ्चदशो ऽग्निष्टोमः प्रथमम् अहः अथोत्तरस्याह्नोश् चतुर्विंशं वहिष्पवमानं पञ्चदशानि त्रीण्य् आज्यानि सप्तदशम् अच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशे द्वे पृष्ठे एकविंशं तृतीयसवनंं सोक्थम् तृतीयस्याह्न एकविंशं बहिष्पवमानं त्रीणि चाज्यानि पञ्चदशम् अच्छावाकस्य चतुर्विंशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणवं तृतीयसवनं द्वे चोक्थे एकविंशम् अच्छावाकस्य चतुर्थस्याह्नश् चतुर्विशाः पवमानाः पञ्चदशं होतुर् आज्यं सप्तदशानि त्रीण्य् एकविंशानि पृष्ठानि त्रयस्त्रिंशो ऽग्निष्टोम एकविंशान्य् उक्थानि सषोडशिकानि पञ्चदशी रात्रिस् त्रिवृत् सन्धिः जमदग्निः पुष्टिकाम एतम् आहरत् स इमान् पोषान् अपुष्यत् यद् इदम् आहुर् नवा ऊर्वौ पलितौ सञ्जानाते इति तत् सर्वान् एवैतेन पोषान् पुष्यति जगती छन्दोभिः सम्पद्यते जगती वै छन्दसां परमं पोषं पुष्टा परमम् एवैते पोषं पुष्यति पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशाः पशुष्वेव प्रतितिष्ठन्ति agne ver hotra ver adhvaram आपितरं वैश्वानरम् अवसे ऽकर् इन्द्राय देवेभ्यो जुहुता हविः स्वाहा देवाव् अश्विनौ मधुकशयाद्येमं यज्ञं यजमानाय मिमिक्षतम् इन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव विष्ण उर्व् अद्यास्मिन् यज्ञे यजमानायाधि विक्रमस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव सोम रेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव सवितः सुसावित्रम् अद्यास्मिन् यज्ञे यजमानासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव धातः सुधाताद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा देवा ग्रावाणो मधुमतीम् अद्यास्मिन् यज्ञे यजमानाय वाचं वदतेन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव्य् अनुमते ऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव्य् अदिते स्वादित्याम् अद्यास्मिन् यज्ञे यजमानायासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा देव्य आपो नन्नम्यध्वम् अद्यास्मिन् यज्ञे यजमानायेन्द्राय देवेभ्यो जुहुता हविः स्वाहा सदस्सदः प्रजावान् ऋभुर् जुषाण इन्द्राय देवेभ्यो जुहुता हविस् स्वाहा देव त्वष्टः सुरेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस् त्रिकपालः सौम्यश् चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारूतः सप्तकपालो बार्हस्पत्यो ऽष्टाकपालो मैत्रो नवकपालो वारूणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः त्रिवृत प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातस्सवनं सप्तदशं माध्यन्दिनं सवनम् एकविंशं तृतीयसवनं सोक्थं सप्तदशं प्रातस्सवनम् एकविंशं माध्यन्दिनं सवनं त्रिणवं तृतीयसवनं सोक्थम् एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः वसिष्ठः पुत्रहतो हीन इवामन्यत स एतम् अपश्यत् सो ऽग्रं पर्यैद् यो हीन इव मन्येत स एतेन यजेत यत् स्तोमात् स्तोमम् अभिसंक्रामत्य् अग्राद् एवाग्रं रोहति वसिष्ठस्य जनित्रे भवतः प्रजात्यै प्रत्यवरोहीण्य् उत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै त्रिवृद् अग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थ एकविंशो ऽतिरात्रो विश्वामित्रस्य सञ्जयः जह्नुवृचीवन्तो rëÂra आहिंसन्त स विश्वामित्रो जाह्नवो राजैतम् अपश्यत् स rëÂram अभवद् arëÂram इतरे भ्रातृव्यवान् यजेत भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद ज्योतिर् वा एष विहृतः ज्योतिः प्रजानां भवति य एवं वेद चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठति द्वे त्रिवृती सवने पञ्चदशम् एकं द्वे पञ्चदशे सवने सप्तदशम् एकं द्वे सप्तदशे सवने एकविंशम् एकं द्वे एकविंशे सवने त्रिणवम् एकं द्वे त्रिणवे सवने त्रयस्त्रिंशम् एकं प्रत्यवरोहीण्य् उक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस् त्रिवृत् सन्धिः देवाश् च वा असुराश् चास्पर्धन्त ते न व्यजयन्त ते ऽब्रुवन् वाचो मिथुनेन विजयामहै यतरे नो वाचो मिथुनं न प्रतिविन्दांस् ते परा भवान् इति ते देवा एक इत्य् अब्रुवन्न् एकेत्य् असुरा वाचो मिथुनं प्रत्यविन्दन् द्वाव् इति देवा अब्रुवन् द्वे इत्य् असुरा वाचो मिथुनं प्रत्यविन्दनंस् त्रय इति देवा अब्रुवंस् तिस्र इत्य् असुरा वाचो मिथुनं प्रत्यविन्दंश् चत्वार इति देवा अब्रुवंश् चतस्त्र इत्य् असुरा वाचो मिथुनं प्रत्यविन्दन् पञ्चेति देवा अब्रुवन् नासुरा अविन्दंस् ततो देवा अभवन् परासुराः भवत्य् आत्मना परास्य भ्रातृव्यो भवति य एवं वेद संवत्सरं वा एषां तद् वीर्यम् अन्नाद्यम् अवृञ्जत संवत्सरं वीर्यम् अन्नाद्यं भ्रातृव्यस्य वृङ्क्ते य एवं वेद पञ्चरात्रो वा एष पाङ्क्तः पुरूषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति आस्थरिर् वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमाव् अहर् वहतो यं कामं कामयते तम् एतेनाभ्यश्नुते यत्र यत्र ह्य् अस्थूरिणा कामयते तत् तद् अभ्यश्नुते अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै प्रत्यवरोहीण्य् उत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै त्रिवृद् अग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थः पञ्चदश उक्थः सप्तदशो ऽतिरात्रः पञ्चशारदीयो मरुतां स्तोमः यः कामयेत बहु स्याम् इति स एतेन यजेत मरूतो वै देवानां भूयिष्ठा बहुर् एव भवति सप्तदशं स्तोमा नातियन्ति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोति अगस्त्यो वै मरूद्भ्य उक्ष्णः प्रौक्षत् तान् इन्द्रायाबध्नात् ते वज्रम् आदायाभ्यपतन् स एतत् कयाशुभीयम् अपश्यत् तेनाशमयत् यत् कयाशुभीयं शस्यते शान्त्या एव सप्तदश पृश्नीन् उक्ष्णः पञ्चवर्षान् सप्तदश पृश्नीस् त्रिवत्सा अप्रवीतास् तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे नवनीतपृश्नीर् अरूणा आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे राजीवा आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे पिशङ्गीर् आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् प्रोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे सारङ्गीर् आनयन्ति तांश् चैवोक्ष्णस् तान् पर्यग्निकृतान् पोक्षितान् एतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे सोमा भवन्ति त्रींस् त्रीन् अन्वहम् आलभन्ते पञ्चोत्तमे ऽहनि अजो ऽग्नीषोमीयः ऐन्द्रा मारूतो उक्षाणो मारूत्यो वत्सतर्यः यदि रूद्रो ऽभिमन्योताग्नये रूद्रवते पुरोडाशम् अष्टाकपालं निरूप्याथान्यम् आलभेत यदि संशीर्यैत भौमम् एककपालं निरूप्याथान्यम् आलभेत यद्य् अवसीदेर् नैरृतं चरुं निरूप्याथान्यम् आलभेत यद्य् अप्सु म्रियेतापोनप्त्रीयं चरुं निरूप्याथान्यम् आलभेत यद्य् अन्धस्यात् सौर्यं चरुं निरूप्याथान्यम् आलभेत यदि श्लवणो वा कुटो वा स्याद् बार्हस्पत्यं चरुं निप्याथान्यम् आलभेत यदि पलायेत वायव्यं चरुं निरूप्याथान्यम् आलभेत यदि प्रासहाजयेयुर् इन्द्राय प्रसह्वन एकादशकपालं निरूप्याथान्यम् आलभेत यद्य् अन्येन मृत्युना म्रियेत प्राजापत्यं द्वादशकपालं निरूप्याथान्यम् आलभेत एतेन वा एकयावा गान्दमो वेतस्वतीष्ट्वा सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नोति य एवं वेद ज्योतिष्टोमो ऽग्निष्टोमो गौर् उक्थ्यो महाव्रतं गौर् उक्थ्य आयुर् अतिरात्रः संवत्सरो वै व्रतं तस्य वसन्त ऋतुर् मुखं ग्रीष्मश् च वर्षाश् च पक्षौ शरन् मध्यं हेमन्तः पुच्छम् तस्माच् छरदम् ओषधयो ऽभिसम्पच्यन्ते शरद् धि मध्यं संवत्सरस्य अकृतं वा एते कुर्वन्ति ये पुरा संवत्सरात् व्रतम् उपयन्ति एतद् वै व्रतम् आप्तं यत् पञ्चरात्रे पञ्च ह्य् ऋतवः आप्तेन व्रतेन स्तुते सर्वम् आयुर् एति य एवं वेद पृष्ठयः षडहः ऋतवो न प्रत्यतिष्ठंस् त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामो यजेत प्रत्य् एव तिष्ठति षड् वा ऋतव ऋतुष्व् एवैतेन प्रतितिष्ठति पृष्ठयः षडहो भवति प्रत्यक्षम् ऋध्यै प्रत्यक्षं ह्य् एतेनर्तव आर्ध्नुवन्न् ऋध्या एव त्रिवृद् अग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर् गौर् आयुर् अतिरात्रः यः कामयेत सर्वम् आयुर् इयाम् इति स एतेन यजेत यत् त्र्यहः पुरस्ताद् भवति त्रयः प्राणापानव्यानास् त एव तत् संधीयन्ते अथ यत् ज्योतिर् गौर् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै अभ्यासङ्ग्यः पञ्चाहो विश्वजिद् अतिरात्रः अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत्सत्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रम् सत्त्रम् इव वा एतद् यद् अनुलोमं पृष्ठानि यद् एकधा पृष्ठानि भवन्त्य् एकधैवास्मिंस् तद् ओजो वीर्यं दधाति अन्नं पृष्ठान्य् अन्नाद्यम् एवास्मिन् दधाति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठति अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै पृष्ठयः षडहो महाव्रतम् अतिरात्रः सप्त ऋषय एतेनार्ध्नुवंस् तेनर्द्धिस् तस्माद् एतेन यजन्त ऋद्ध्या एव सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्य् एवैतेनाप्नोति सप्त ग्राम्याः पशवस् तान् एतेनाप्नोति व्रतं सप्तमस्याह्नः पृष्ठं भवति तद् ध्य् अनाप्तम् अन्नं वै व्रतम् अन्नाद्यम् एवैतेनाप्नोति पृष्ठयः षडहो भवति प्रत्यक्षम् ऋध्यै प्रत्यक्षं ह्य् एतेन सप्त ऋषय आर्ध्नुवन्न् ऋध्या एव पृष्ठयः षडहः सप्तदशं महाव्रतम् अतिरात्रः तस्य त्रिवृच् छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम् एतेन वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर् जायते य एवं वेद सप्तदशो वै प्रजापतिर् यत् सप्तदशं व्रतं भवति प्रजापतिम् एवाप्नोति यत् त्रिवृच् छिरो भवति नव प्राणाः प्राणेष्व् एव प्रति तिष्ठति यत् पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर् वै सप्तदशः प्रजा पतिम् एवाप्नोति एकविंशं पुच्छ भवति प्रतिष्ठित्यै पृष्ठयः षडहश् छन्दोमपवमानं महाव्रतम् अतिरात्रः पशुकामो यजेत पशवो वै छन्दामाः यच् छदोमाः पवमाना महाव्रतस्य भवन्ति पशूनेवावरून्धे उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते अभ्यासङ्ग्यः पञ्चाहो ऽथ त्रयस्त्रिंशाम् अहस् तस्य चतुस्त्रिंशो ऽग्निष्टोमः सप्तदशं महाव्रतम् अतिरात्रस् तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच् छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम् एतेन वै जमदग्निः सर्वान् पोषान् अपुष्यत् सर्वान् एवैतेन पोषान् पुष्यति यद् अभ्यासङ्ग्यः पञ्चाहः पुरस्ताद् भवति सन्तत्या एव अथैतत् त्रयस्त्रिंशम् अहस् त्रयस्त्रिंशद् देवता देवता एवाप्नोति तस्य चतुस्त्रिंशो ऽग्निष्टोमः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतिम् एवाप्नोति चतुर्विंशं बहिष्पवमानं भवति महाव्रतस्य चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै उभये स्तोमा युग्मन्तश् चायुजश् च तन् मिथुनं तस्मान् मिथुनात् प्रजायते यत् त्रिवृच् छिरो भवति नव प्राणाः प्राणेष्व् एव प्रतितिष्ठति यत् पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् एकविंशं पुच्छं भवति प्रतिष्ठित्यै ज्योतिष्टोमो ऽग्निष्टोमो गौर् उक्थ्य आयुर् उक्थ्यो ऽभिजिद् अग्निष्टोमो विश्वजिद् अग्निष्टोमः सर्वजिद् अग्निष्टोमः सर्वस्तोमो ऽतिरात्रः एतेन वा इन्द्रो ऽत्य् आन्या देवता अभवद् अत्य् अन्या प्रजा भवति य एवं वेद यत् ज्योतिर् गौर् आयुस् त्र्यहः पुरस्ताद् भवति प्रज्ञातान् स्तोमानुपैतीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठति अथाभिजिद् अभिजिता वै देवा इमान् लोकान् अभ्यजयन् विश्वजिता विश्वम् अजयन् सर्वजिता सर्वम् अजयन् सर्वस्तोमातिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एवैतेनाप्नोति सर्वं जयति चत्वारि त्रिवृन्त्य् अहान्य् अग्निष्टोममुखानि विश्वजिन् महाव्रतं ज्योतिष्टोमो ऽतिरात्रः एतेन वै प्रजापतिः पुरूषम् असृजत स सर्वस्यान्नाद्यस्याधिपत्यम् अगच्छत् सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश् चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत् पृष्ठान्य् उपैति शिर एवात्मानम् अनुसन्दधाति एतद् वै पुरूषम् अकस् तस्मा अन्नम् एव व्रतम् अपिदधाति अथ यत् ज्योतिष्टोमो ऽतिरात्रो भवत्य् अकॢप्तस्य कॢप्त्यै पृष्ठयः स्तोमः षडहो विश्वजिद् अतिरात्रः अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रं सत्त्रम् इव वा एतद् यद् अनुलोमं पृष्ठानि यदैकधा पृष्ठानि भवत्य् एकधैवास्मिंस् तेजो वीर्यं दधात्य् अन्नं पृष्ठान्य् अन्नाद्यम् एवास्मिन् दधाति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठति यद् वै मनुष्याणां प्रत्यक्षं तद्देवानां परोक्षमथ यन्म मनुष्याणां परोक्षं तद्देवानां प्रत्यक्षम् एतद् वै परोक्षं व्रतं यद् विश्वजित् प्रत्यक्षम् एवैतेनान्नाद्यम् अवरुन्धे पृष्ठयः षडहो महाव्रतं ज्योतिष्टोमो ऽतिरात्रः एतेन वै देवा देवत्वम् अगच्छन् देवत्वं गच्छति य एवं वेद एतद् वै व्रतम् आप्तं यद् अष्टरात्रे ऽग्निष्टोमो हि व्रतं सम्पद्यते अथ यत् ज्योतिष्ठोमो ऽतिरात्रो भवत्य् अकॢप्तस्य कॢप्त्यै अष्टरात्रेण वै देवाः सर्वम् आश्नुवत सर्वम् अश्नुते य एवं वेद पृष्ठयः षडहो ज्योतिर् गौर् आयुर् अतिरात्रो देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य एतेन नवरात्रेणामृतत्वं प्रायच्छत् एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति सर्वम् आयुर् एति वसीयान् भवति य एवं वेद नवरात्रो वा एष नव प्राणाः प्राणेष्व् एव प्रतितिष्ठति पृष्ठयः षडहो भवति प्रत्यक्षम् ऋद्धया अथ यत् ज्योतिर् गौर् आयुर् अतिरात्रो भवति प्रतिष्ठित्यै ज्योतिष्टोमो ऽग्निष्ठोमो गौर् उक्थ्य आयुर् उक्थ्यो ऽभ्यासङ्ग्यः पञ्चाहो विश्वजिद् अतिरात्रः पशुकामो यजेत यत् ज्योतिर् गौर् आयुस् त्र्यहः पुरस्ताद् भवति प्रज्ञातान् स्तोमानुपैतीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठति अथ यद् अभ्यासङ्ग्यः पञ्चाहो मध्यतो भवति पाङ्क्तः पुरूषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै त्रिवृद् अग्निष्टोमः पञ्चदश उक्थ्यस् त्रिवृद् अग्निष्टोमः सप्तदशो ऽग्निष्टोम एकविंश उक्थ्यः सप्तदशो ऽग्निष्टोमस् त्रिणवो ऽग्निष्टोमस् त्रयस्त्रिंश उक्थ्यस् त्रिणवो ऽग्निष्टोमो विश्वजिद् अतिरात्रः इन्द्रो ऽसुरान् हत्वाकार्यं चकृवां अमन्यत तं देवा एतेन स्तोमेनायाजयन् स पाप्मनो नैर्दश्यम् अगच्छत् तस्माद् इषुहतो वा दण्डहतो वा दशमीं नैर्दश्यं गच्छति दश दशिनी वा एषा virì अन्नं virì अन्नाद्यम् एवास्मिन् दधाति अग्निष्टोमेन वै देवा असुरान् निगृह्य मध्यत उक्थैः प्रजया पशुभिः प्राजायन्ताग्निष्टोमेनैव भ्रातृव्यं निगृह्य मध्यत उक्थ्यैः प्रजया पशुभिः प्रजायते त्रिककुब् वा एष यज्ञः त्रिककुप् समानानां च प्रजानां च भवति य एवं वेद त्रयस्त्रिवृतो ऽग्निष्टोमास् त्रयः पञ्चदश उक्थ्यास् त्रयः सप्तदश उक्थ्या एकविंशो ऽतिरात्रः कुसुरुविन्ददशरात्रः यः कामयेत बहु स्याम् इति स एतेन यजेत यद् गणशः स्तोमो बहुर् एव भवति सह त्रिवृत सह पञ्चदशाः सह सप्तदशाः एकविंशो ऽतिरात्रो भवति प्रतिष्ठित्यै ज्योतिर् वा एष विहृतः ज्योतिष् प्रजानां भवति य एवं वेद चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्व् एव प्रतितिष्ठति एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशः प्रत्य् एव तिष्ठति एतेन वै कुसुरूविन्द औद्दालकिर् इष्ट्वा भूमानम् आश्नुत भूमानम् अश्नुते य एवं वेद अभ्यासङ्ग्यः पञ्चाहश् चत्वारश् छन्दोमः विश्वजिद् अतिरात्रः पशुकामो यजेत यद् अभ्यासङ्ग्यः पञ्चाहः पुरस्ताद् भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस् तेन पुरूषं च पशूंश् चाप्नोति छन्दोमा मध्यतो भवन्ति पशवो वै छन्दोमाः पशूनाम् अवरुध्यै विश्वजिद् अतिरात्रो भवति विश्वस्याभिजित्यै त्रिष्टोमो ऽग्निष्टोमो ज्योतिर् उक्थ्यस् त्रिष्टोमो ऽग्निष्टोमो गौरुक्थ्यो ऽभिजिद् अग्निष्टोमो गौर् उक्थ्यो विश्वजिद् अग्निष्टोम आयुर् उक्थ्यो विश्वजिद् अग्निष्टोमस्य सर्वस्तोमो ऽतिरात्रः देवा वा असुरैर् हन्यमानास् ते प्रजापतिम् उपाधावंस् तेभ्य एतां देवपुरं प्रायच्छत् तां प्राविशन् अभिचार्यमाणं याजयेद् एताम् एव देवपुरं प्रविशत्य् असृत्यै अभ्यासङ्ग्यः षडहस् त्रयश् छन्दोमाश् चतुष्टोमो ऽग्निष्टोमो विश्वजिद् अतिरात्रः स्वाराज्यो वा एष यज्ञः स्वाराज्यं गच्छति य एवं वेद प्रजापतिर् हि स्वाराज्यं परमेष्ठी स्वाराज्यम् परमेष्ठितां गच्छति य एवं वेद उभे बृहद्रथन्तरे भवतस् तद् धि स्वाराज्यम् अयुतं दक्षिणास् तद् धि स्वाराज्यं षड्विंशस्तोमो भवति स हि स्वाराज्यं चतुष्टोमस्तोमः स ह्य् अन्तो ऽन्ते श्रिया गच्छति य एवं वेद एतेन वै क्षेम धृत्वा पौण्डरीकं इष्ट्वा सुदाम्नस् तीर उत्तरे सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वामृद्धिम् ऋध्नोति य एवं वेद अतिरात्रः पृष्ठयः षडहः सर्वस्तोमो ऽतिरात्रश् चत्वारश् छन्दोमा अतिरात्रः एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः समानो ह्य् एष यत् प्रयणीयश् चोदयनीयश् चातिरात्रौ कामं कामयन्ते तम् एताभिर् अभ्यश्नुवते गृहपतेस् तु वाग् उपदासुका भवति तद् यन् मध्ये सर्वस्तोमो ऽतिरात्रो भवति तेन गृहपतेर् वाग् अनुपदासुका भवति एता वा अर्यलगृहपतय आरूणिहोतारः सुभगासूपयन्ति ते सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च वाग् वा एषा प्रतायते यद् एष द्वादशाहस् तां विच्छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युः यद् उपरिष्टाद् व्रतम् उपयन्ति न वाचं विच्छिन्दन्त्य् आप्नुवन्ति त्रयोदशं मासम् एता वै प्रतिष्ठितास् त्रयोदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रः पृष्ठयः षडहः पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रः कामसनयो वा एता रात्रयः virìh ढि दशात्मैकादशी प्रजा द्वादशी पशवस् त्रयोदशी कामाय चतुर्दशी सर्वान् एवैताभिः कामान् अवरून्धते एता वाव ब्रध्नस्य विष्टपो यद् एतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं रोहन्ति द्विः पृष्ठान्य् उपयन्त्य् अभिपूर्वम् एवैताभिर् अन्नाद्यं दधते अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहः पृष्ठ्य षडह आयुर् गौर् ज्योतिर् अतिरात्रः यांस् तल्पे वोदके वा विवाहे वा मीमांसेरंस् त एता उपेयुः यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रज्ञातां स्तोमान् उपयन्ति इमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठान्ति अथ यत् पृष्ठयः षडहो मध्यतो भवत्य् एषु वाव देवतल्पो देवतल्पम् एव तद् आरोहन्ति तल्प्या भवन्ति प्रवसीयसस् तल्पम् आप्नुवन्ति अथ यद् आयुर् गौर् ज्योतिर् अतिरात्रो येनेतो यन्ति तेन पुनर् आयन्ति अतिरात्रो गौश् चायुश् च द्वे अहनी द्वादशाहस्य दशाहान्य् अतिरात्रः यद् गौश् चायुश् च द्वे अहनी भवतो मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय एता वै प्रतिष्ठिताश् चतुर्दश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रः पृष्ठयः षडहो महाव्रतं पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रः एताभिर् वै देवा देवत्वम् अगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति एतद् वै देवानां सत्त्रं तद् अद्यापि देवाः सत्त्रम् आसते पौर्णमास्य् अतिरात्रो ऽथ यानि षड् अहानि स पृष्ठयः षडह ekëÂakà महाव्रतम् अथ यानि षड् अहानि स पृष्ठयः षडहो ऽमावास्यातिरात्रः तस्मात् तर्हि मनुष्याणां न सुतो देवानां हि तर्हि सुतः प्रत्यक्षम् एवैताभिर् देवता अभ्यारोहन्ति प्रतिनोदात् तु भय्यम् इतरम् अनुपक्षो दीक्षेरन्न् अप्रतिनोदाय अतिरात्रस् त्रिवृद् अग्निष्टुद् अग्निष्टोमो ज्योतिर् गौर् आयुस् त्र्यहः पृष्ठयः षडह आयुर् गौर् ज्योतिर् अतिरात्रः क्षत्रं वा एता रात्रयो ऽभिनिर्वदन्ति ब्रह्मवर्चसकामा उपेयुः यत् त्रिवृद् अग्निष्टुद् अग्निष्टोमो भवति ब्रह्म तद् यशसार्धयति ब्रह्म वै त्रिवृत् यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रज्ञातान् स्तोमान् उपयन्तीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठन्त्य् अथ यत् पृष्ठयः षडहो मध्यतो भवत्य् अन्नं वै पृष्टान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोत्य् अथ यद् आयुर् गौर् ज्योतिर् अतिरात्रो येनेतो यन्ति तेन पुनर् आयन्ति त्रिवृद् अग्निष्टुद् अग्निष्टोमो ज्योतिर् गौर् आयुस् त्र्यहो द्वादशाहस्य दशाहान्य् अतिरात्रः अन्यस्मै वै कामाय सत्त्रम् अन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद् यज्ञेनाप्नोति यस्मैकं सत्त्रम् यद् अन्यतो ऽतिरात्रास् तेन यज्ञो ऽथ यानि द्वादशाहस्य दशाहानि तेन सत्त्रम् उभाव् एवैताभिः कामाव् अवरून्धते अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजाकामा उपेयुः एताभिर् वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर् जायन्ते य एता उपयन्ति यत् ज्योतिर् गौर् आयुस् त्र्यहः प्रजातान् स्तोमान् उपयन्तीमान् एव लोकान् एष्व् एव लोकेषु प्रतितिष्ठन्ति अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय एता वै प्रतिष्ठिताः पञ्चदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति एता एव समहाव्रताः एताभिर् वा इन्द्रः परमां विजितिं व्यजयत परमाम् एवैताभिर् विजितिं विजयन्ते पञ्चदशो वै वज्रो न वा अगृहीतेन वज्रेण वीर्यं करोति या षोडश्य् आरम्भणम् एव तद् गृहीतेन वज्रेण वीर्यं करोति अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो द्वादशाहस्य दशाहान्य् अतिरात्रः एताभिर् वै प्रजापतिर् अनन्तां श्रियम् अजयद् अनन्ता वा एता यत् पञ्चाहविधाः यत् पञ्चाहो ऽनन्ताद् एव प्रजायन्ते अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय एता वै प्रतिष्ठिताः सप्तदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रो ऽभिप्लवः षडहो द्वादशाहस्य दशाहान्य् अतिरात्रः देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य etenëÂÃdaÓarÃtreïÃm­tatvaæ प्रायच्छत् एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति सर्वम् आयुर् यन्ति वसीयांसो भवन्ति य एता उपयन्ति द्विर् वा एता नव नव प्राणा अभिपूर्वम् एवैताभिर् आयुर् दधते एता एव समहाव्रताः एताभिर् वै वायुर् आरण्यानां पशुनाम् आधिपत्यं गच्छन्ति य एता उपयन्ति मृगसत्रं वा एतत् एताभिर् वा आरण्याः पशवो नाकृताः प्रजायन्ते अनाकृतम् एषां प्रजायते य एता उपयन्ति अत्रिरात्रो ऽभिप्लवः षडहो ऽभिजिच् च विश्वजिच् च द्वे अहनी द्वादशाहस्य दशाहान्य् अतिरात्रः पुरूषकामा उपेयुर् एताभिर् वै प्रजापतिः पुरूषम् असृजत स सर्वस्यान्नाद्यस्याधिपत्यम् अगच्छत् सर्वस्यान्नाद्यस्याधिपत्यं गच्छन्ति य एता उपयन्ति पुरूषसत्रं वा एतत् विंशो वै पुरूषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः यद् एता विंशती रात्रयो भवन्त्य् एष्व् एवैताभिर् लोकेषु पुरूषं प्रतिष्ठापयन्ति एता वै प्रतिष्ठिता विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो ऽभिप्लवः षडहो ऽतिरात्रः पशुकामा उपेयुः एताभिर् वा आदित्याः सप्त ग्राम्यान् पशून् उदसृजन्त पशून् एवैताभिर् उत्सृजन्ति (उत्सृजन्ते) त्रिर् वै सप्त सप्तादित्याः पशव आदित्याः आदित्या अस्मिंल् लोके ऋद्धा आदित्या अमुष्मिन् पशवो ऽस्मिन् ऋतवो ऽमुष्मिन् उभयोर् अनयोर् लोकयोर् ऋध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति अतिरात्रः पृष्ठयः षडहस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पृष्ठयः षडहस् त्रयस्त्रिंशारम्भणो ऽतिरात्रो ब्रह्मवर्चसकामा उपेयुः स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छंस् त एता अविन्दंस् ताभिर् अस्मात् तमो ऽपाघ्नन् अप तमो घ्नते य एता उपयन्ति सौमापौषं पशुम् उपालभ्यम् आलभेरन् सोमो वै ब्राह्मणः पशवः पूषा स्वाम् एव तद् देवतां पशुभिर् बंहयन्ते त्वचम् एवाक्रत मनोर् ऋचः सामिधेन्यो भवन्ति मनुर् वै यत् किं चावदत् तद् भेषजं भेषजतायै नैदाधीय उपेयुः तद् ध्य् एष प्रति तेजिष्ठं तपति किलासत्वात् तु भयम् अति ह्य् एभ्यो ऽपहन्ति एता वा उग्रदेवो राजनिर् उपैत् स किलासो ऽभवत् अकिलासो भवति य एवं विद्वानेता उपैति अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो ऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् चान्नाद्यकामा उपेयुः पञ्चर्तवो द्वादश मासास् त्रय इमे लोका असाव् आदित्य एकविंशो ऽन्नं द्वाविंशम् एभ्यो लोकेभ्यः संवत्सराद् अमुष्माद् आदित्याद् अन्नाद्यम् अवरुन्धते य एता उपयन्ति अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो ऽभिप्लवः षडहो द्वादशाहस्य दशाहान्य् अतिरात्रः प्रतिष्ठाकामा उपेयुः एताभिर् वै प्रजापतिर् एषु लोकेषु प्रत्यतिष्ठत् यद् एतास् त्रयोविंशती रात्रयो भवन्ति त्रय इमे लोका एष्व् एवैताभिर् लोकेषु प्रतितिष्ठन्ति एता वै प्रतिष्ठितास् त्रयोविंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रः पृष्ठयः स्तोमः षडहस् त्रयस्त्रिंशम् अहर् अनिरुक्तम् उपहव्यस्य तन्त्रे कॢप्त तस्य कण्वरथन्तरं मध्यन्दिने ऽथ त्रयस्त्रिंश निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशम् अहर् निरुक्तं त्रयस्त्रिंशम् अहर् अनिरुक्तम् पृष्ठयः स्तोमः षडहः प्रत्यङ् त्रिवृद् अहर् अनिरुक्तं ज्योतिष्टोमो ऽग्निष्टोमो ऽतिरात्रः एताभिर् वै देवाः स्वर्गे लोके समसीदन् स्वर्गे लोके सीदामेत्य् एताः एता वाव ब्रध्नस्य विष्टपो यद् एते त्रयस्तिंशा मध्यतः संधीयन्ते तेन ब्रध्नस्य विष्टपं रोहन्ति मध्यतः पृष्ठान्य् उपयन्त्य् अन्नं वै पृष्ठान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोति सप्ताहा वा एते अतो वै प्रजाः प्रजायन्ते प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यत् सप्ताहास् तेन छन्दोमवत्यस् तेन पशव्याः त्रयस्त्रिंशस् त्रयस्त्रिंशम् अन्वेति त्रिवृत् त्रिवृतम् अग्राद् अग्रं रोहन्ति यत् त्रयस्त्रिंशस् त्रयस्त्रिंशम् अन्वेति प्राणात् प्राणेषु प्रतितिष्ठन्ति यत् त्रिवृत् त्रिवृतम् विलोमानो वा एता रात्रयो यत् ज्योतिर् अग्निष्टोम उत्थानीयम् अहर् भवत्य् अकॢप्तस्य कॢप्त्यै अतिरात्रो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजाकामा वा पशुकामा वोपेयुः कॢप्ताद्वै योनेः प्रजाः पशवः प्रजायन्ते यत् कॢप्तौ षडहाव् उपयन्ति कॢप्तादेव योनेः प्रजया पशुभिः प्रजायन्ते अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय एता वै प्रतिष्ठिताश् चतुर्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति एता एव समहाव्रताः एताभिर् वै प्रजापतिः सर्वम् अन्नाद्यम् अवारून्ध चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशो ऽन्नं व्रतं संवत्सराद् एताभिर् अन्नाद्यम् अवरून्धते य एता उपयन्ति अतिरात्रो गौश् चायुश् च द्वे अहनी द्वाव् अभिप्लवौ षडाहौ द्वादशाहस्य दशाहान्य् अतिरात्रः ऋतवो न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति षड् वा ऋतव ऋतुष्व् एवैताभिः प्रतितिष्ठन्ति यद् गौश् चायुश् च द्वे अहनी भवतो मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै यत् कॢप्तौ षडहाव् उपयन्ति कॢप्त्या एव अथ यानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय एता वै प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्र ऋद्धिकामा उपेयुः एताभिर् वै नक्षत्राणि सर्वामृद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति यद् एता सप्तविंशती रात्रयो भवन्ति सप्तविंशतिर् नक्षत्राणि नक्षत्रसम्मिता वा एता रात्रयो नक्षत्राणाम् एवर्धिम् ऋध्नुवन्ति एता एव समहाव्रताः पशुकामा उपेयुर् यद् एता अष्टाविंशती रात्रयो भवन्त्य् अष्टाशफाः पशवः शफश एवैताभिः पशून् अवरून्धते अतिरात्रो ज्योतिर् गौर् आयुर् गौर् आयुः पञ्चाहो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः एताभिर् वै प्रजापतिर् अनन्तां श्रियम् अजयत् अनन्ता वा एता या एकयानत्रिंशन्न् एति वै वाचो ऽनन्तम् यद् एता एकयानत्रिंशद् रात्रयो भवन्त्य् अनन्ताम् एवैताभिः श्रियं जयन्ति अतिरात्रस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रो ऽन्नाद्यकामा उपेयुः परोक्षम् अन्यानि सत्त्राणि विराजं सम्पद्यन्ते प्रत्यक्षम् एता विराजं सम्पन्नाः प्रत्यक्षम् एताभिर् अन्नाद्यम् अवरून्धते य एता उपयन्ति एता एव समहाव्रता एताभिर् वै प्रजापतिर् अभिपूर्वम् अन्नाद्यम् अवारून्ध अन्नं virì अन्नं व्रतम् अभिपूर्वम् एवैताभिर् अन्नाद्यम् अवरून्धते अतिरात्रो गौश् चायुश् च द्वे अहनी त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः अनुष्टुब् वा एता रात्रयः द्वात्रिंशद् अक्षरानुष्टुप् वाग् अनुष्टुप् चतुष्पादाः पशवः वाचा पशून् दाधार एताभी रात्रीभिः तस्मात् ते वाचा सिद्धा वाचाहूता आ यन्ति अतिरात्रस् त्रयः पञ्चाहा विश्वजिद् अतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजापतिः प्रजा असृजत ता न प्रत्यतिष्ठंस् ता एताभिः प्रत्यतिष्ठन्न् इमे लोका न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति अरूपेण वा एताः सरूपा अरूपेण प्रजाः सरूपा अरूपेणेमे लोकाः सरूपा यद् रथन्तरस्य लोकं बृहद् आपद्यते बृहतो रथन्तरम् अरूपेणैवैभ्यस् तत् सरूपं प्रजनयन्ति लुप्यते वा एतत् षष्ठम् अहर् यत् पञ्चाहान् उपयन्ति नर्तवः कल्पन्तेः यत् पृष्ठयः षडहस् तेन षष्ठम् अहर् न लुप्यते तेनर्तवः कल्पन्ते अथ यानि द्वादशाहस्य दशाहानि तेन पञ्चाहेभ्यो न यन्ति ऊधर् वा अन्तरिक्षं स्तनाव् अभितो ऽनेन वा एष देवेभ्यो दुग्धे ऽमुना प्रजाभ्यः इदं वा अन्तरिक्षं वियद् इमौ स्तनाव् अभितः तद् अभ्यनूक्ता त्रिंशति त्रयः परो ये देवा बर्हिर् आसत व्यन्न् अह द्विता तनेति ऊधर् वै मध्यमो ऽतिरात्रः स्तनाव् अभितः यद् एषो ऽनतिरात्रः स्याद् ऊधः प्रतिहरेत् तस्माद् अतिरात्रः कार्य ऊधसो ऽप्रतिहाराय त्रयस्त्रिंशद् देवता एताभिर् आर्ध्नुवंस् तेनर्धिस् तस्माद् एताभिर् यजन्त ऋध्या एव नाना ब्रह्मसामान्य् उपयन्त्य् अह्ना नाना वीर्यतायै नानैव वीर्याण्य् अवरून्धते अतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो ऽतिरात्रो ऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिराश् च आदित्याश् चाङ्गिरसश् चैतत् सत्त्रं समदधतादित्यानाम् एकविंशतिर् अङ्गिरसां द्वादशाह आदित्या अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् अङ्गिरसो ऽस्मिन्न् अङ्गिरसो ऽमुष्मिन् द्वयं सत्त्रं यावद् द्वयेन सत्त्रेणर्ध्नुवन्ति तावत्य् एतासाम् ऋद्धिः अतिरात्रस् त्रयः पञ्चाहा विश्वजिद् अतिरात्रस् त्रयः पञ्चाहा अतिरात्रः अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यद्विश्वजिति छन्दोमान् उपयन्ति तेन छन्दोमवत्यस् तेन पशव्याः पक्षिण्यो वा एता रात्रयो यं कामं कामयन्ते तम् एताभिर् अभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तद् अभ्यश्नुते त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैर् एव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् चर्धिकामा उपेयुः एताभिर् वै प्रजापतिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति यद् एताश् चतुस्त्रिंशद् रात्रयो भवन्ति त्रयस्त्रिंशद् देवताः प्रजापतिश् चतुस्त्रिंशो देवतानां प्रजापतेर् एवर्धिम् ऋध्नुवन्ति अतिरात्रो ज्योतिर् गौर् आयुः पञ्चाहस् त्रयो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः यद् एताः पञ्चात्रिंशद् रात्रयो भवन्ति पाङ्क्ताः पशवः पशून् एवैताभिर् अवरुन्धते अतिरात्रश् चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः एताभिर् वै देवा आदित्यम् अस्तभ्नुवन्न् आदित्यलोकं जयन्ति य एता उपयन्ति बृहती वा एता रात्रयः स्वाराज्यं छन्दसां बृहती यो वै पशूनां भूमानं गच्छति स स्वाराज्यं गच्छति प्र स्वाराज्यम् आप्नुवन्ति य एता उपयन्ति एता एव समहाव्रताः एताभिर् वै प्रजापतिर् उभौ कामाव् अवारून्धान्नं व्रतं पशवो बृहत्य् उभाव् एवैताभिः कामाव् अवरून्धते अतिरात्रो गौश् चायुश् च द्वे अहनी चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः पशुकामा उपेयुः स्पष्टो ऽर्थः यद् एता अष्टात्रिंशद् रात्रयो भवन्त्य् अष्टाशफाः पशवः शफश एवैताभिः पशुन् अवरून्धते अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहश् चत्वारो ऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्य् अतिरात्रः एताभिर् वै प्रजापतिर् अनन्ता श्रियम् अजयद् अनन्ता वा एता या एकयानचत्वारिंशन् नेति वै वाचो ऽनन्तम् यद् एता एकयानचत्वारिंशद् रात्रयो भवन्त्य् अनन्ताम् एवैताभिः श्रियं जयन्ति एता एव समहाव्रताः सर्वा वा एता विराजो दशिनी प्रथमा विंशिनी द्वितीया त्रिंशिनी तृतीयैषा वै परमा विरायच् चत्वारिंशद् रात्रयः पङ्क्तिर् वै परमा विरापरमायाम् एव विराजि प्रतितिष्ठन्ति अतिरात्रस् त्रीणि त्रिवृन्त्य् अहान्य् अग्निष्टोममुखान्य् अतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद् दशमम् अहर् अतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठयः षडहो ऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्याम् आदंस् तेन प्रजापतिर् अशोचत् स एता अपश्यत् ततो वा इदं व्यावर्तत गावो ऽभवन्न् अश्वा अश्वाः पुरूषाः पुरूषा मृगा मृगाः वि पाप्मना वर्तन्ते य एता उपयन्ति यद् अतिरात्रा अन्तरा विधृत्यै तस्मान् नेतर इतरस्मिन् रेतो दधाति यत् पृष्ठ्याः स्तोमाः स सृष्टास् तस्माद् अजावयः पशूनां सह चरन्ति तस्माद् उ गर्दभो वडवाया रेतो दधाति अपशव्यं वा एतत् सत्त्रं यद् अच्छन्दोमं यत् सन्धिषामसु छन्दांस्य् उपयन्ति तेन छन्दोमवत्यस् तेन पशव्याः गायत्रीषु जराबोधीयम् उष्णिक्षु श्रुध्यम् अनुष्टुप्सु नानदं बृहतीषु रथन्तरं पङ्क्तिषु रायोवाजीयं त्रिष्टुप्स्व् औशनं जगतीषु कावम् ऊर्ध्वानि छन्दांस्य् उपयन्त्य् अनपभ्रंशाय प्राणो वै स्वरो यत् स्वराव् अन्ततो भवतस् तस्मात् द्वाव् अन्ततः प्राणौ अतिरात्रौ द्वाव् अभिप्लवौ षडहौ गौश् चायुश् चातिरात्रौ द्वाव् अभिप्लवौ षडहाव् अभिजिच् च विश्वजिच् चतिरात्राव् एको ऽभिप्लवः षडहः सर्वस्तोमश् च नव सप्तदशश् चातिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च आदित्यानां यमातिरात्राः यमेवैषा श्रीर् भवति य एता उपयन्ति एताभिर् वा आदित्या द्वन्द्वम् आर्ध्नुवन् मित्रश् च वरूणश् च धाता चार्यमा चांशश् च भगश् चेन्द्रश् च विवस्वाश् चैतासाम् एव देवतानाम् ऋद्धिम् ऋध्नुवन्ति य एता उपयन्ति तद् अभ्यनूक्ता अष्टौ पुत्रासो अदितेर् ये जातास् तन्वं परि देवा उपप्रइत् सप्तभिः परा मार्ताण्डम् आस्यद् इति आदित्या अस्मिंल् लोक ऋद्धा आदित्या अमुष्मिन्न् उभयोर् अनयोर् लोकयोर् ऋध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति अतिरात्रश् चत्वारो ऽभिप्लवाः षडहाः सर्वस्तोमो ऽतिरात्रो द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः प्रजापतिः प्रजा असृजत स रूक्षो ऽभवत् तं रूक्षं नाजनन् स आ चाङ्क्ताभि चाङ्क्त य आत्मानं नेव जानीरंस् त एता उपेयुर् यदा cäjate ऽभि cäjate शुभम् एवात्मन् दधते जानन्त्य् एनान् गउग्गुलवेन प्रातस्सवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने अग्निर् वै देवानां हौत्रम् उपैष्यञ् छरीरम् अधूनुत तस्य यन्मां समासीत् तद् गुग्गुल्व् अभवद्यत् स्नाव तत् सुगन्धितेजनं यद् अस्थि तत् पोतुदार्व् एतानि वै देवसुरभीणि देवसुरभिभिर् एव तद् अभ्यञ्जते अतिरात्रश् चतुर्विंशं प्रायणीयम् अहस् त्रयो ऽभिप्लवाः षडहा अभिजित् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजिद् एको ऽभिप्लवः षडह आयुश् च गौश् च द्वे आहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च संवत्सरसम् मिता यावती संवत्सरस्यर्द्धिस् तावत्य् एतासाम् ऋद्धिः तद् आहुर् यच् चतुर्विंशम् अहः प्रयणीयं कुर्युः संवत्सरम् आरभ्य न समापयेयुर् इति त्रिवृद् एव कार्यं प्राणा वै त्रिवृत् प्राणान् एवोपयन्ति अथो खल्व् आहुश् चतुर्विंशम् एव कार्यं समृध्यै अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद् दिवाकीर्त्यम् अभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते अथ यावन्त्यौ प्राणौ तौ विश्वजिद् अभिजिताव् अथैते गोआयुषी मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै अथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननाय अथैतद् व्रतम् अन्नं वै व्रत न वा अन्यत्र मुखाद् अन्नं धिनोति यद् उपरिष्टाद् व्रतम् उपयन्ति मुखत एव तद् अन्नाद्यं धीयते तस्मान् मुखे सद् अन्नं धिनोति अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युधन्ति अतिरात्रो नव त्रिवृन्त्य् अहान्य् अग्निष्टोममुखष् षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नव पञ्चदशान्य् अहान्य् अग्निष्टोमम् उखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नव सप्तदशान्य् अहान्य् अग्निष्टोममुखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो नवैकविंशान्य् अहान्य् अग्निष्टोममुखः षडहो ऽथ यानि त्रीण्य् अहान्य् अग्निष्टोमाव् अभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च एताभिर् वै सविता सर्वस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति यद् गणशः स्तोमा बहव एव भवन्ति सह त्रिवृतः सह पञ्चदशाः सह सप्तदशाः सहैकविंशाः सवितुर् वा एताः ककुभः ककुभः समानानां च प्रजानां च भवन्ति य एता उपयन्ति अतिरात्रश् चत्वारो ऽभिप्लवाः षडहा महाव्रतं द्वाव् अभिप्लवौ षडहौ द्वादशाहस्य दशाहान्य् अतिरात्रः ऋतवो न प्रत्यतिष्ठंस् त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति षड् वा ऋतव ऋतुष्व् एवैताभिः प्रतितिष्ठन्ति यत् कॢप्तान् षडहान् उपयन्ति कॢप्त्या एव अथैतद् व्रतम् अन्नं वै व्रतं न वा अन्यत्र मध्याद् अन्नं धिनोति यद् व्रतं मध्यत उपयन्ति मध्यत एव तद् अन्नाद्यं धीयते तस्मान् मध्ये सद् अन्नं धिनोति यत् कॢप्तौ षडहाव् उपयन्ति कॢप्त्या एव अथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननायाथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च एताभिर् वा इन्द्राग्नी अत्यन्या देवता अभवताम् अत्यन्याः प्रजा भवन्ति य एता उपयन्ति इन्द्राग्नी वै देवानाम् ओजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति यत् कॢप्तान् षडहान् उपयन्ति कॢप्त्या एवाथैतानि द्वादशाहस्य दशाहानि वाचम् अविच्छिन्नाम् उपयन्ति प्रजननायाथैतद् व्रतम् अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युधन्ति अतिरात्रश् चतुर्विंशं प्रायणीयम् अहस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहो ऽभिजित् त्रयस्स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भण एको ऽभिप्लवः षडह आयुश् च गौश् च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतश् चातिरात्रश् च तद् एतद् एकषष्टिरात्रं दैवानां व्रात्यानाम् दैवा वै व्रात्याः सत्त्रम् आसत बुधेन स्थपतिना ते ह वा अनिर्याच्य वरुणं राजानं देवयजनं दिदीक्षुस् तान् ह वा वरूणो राजानु व्याजहारान्तर् एमि वो यज्ञियाद् भागधेयान् न देवयानं पन्थानं प्रज्ञास्यथेति तस्मात् तेभ्यो न हविर् गृह्णन्ति न ग्रहम् अथ ह वै तर्हि नौषधीषु पय आसीन् न क्षीरे सर्पिर् न मांसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद् यत एतद् एकषष्टिरात्रं दैवा व्रात्या उपायंस् ततो वै तानि भुतान्य् एतैर् वीर्यैः समसृज्यन्त तेजस्वन्त्य् एवासन् पयस्वन्ति तद् एष श्लोको ऽभ्यनूच्यते किम् अकर्तेति यत् पुत्रान् मुहुर् दैवां अपृच्छत मही बुधस्यासीद् दीक्षा स क्षीरे सर्पिर् आहरत् महीं दीक्षां सौमायनो बुधो यद् उदयच्छदनन्दत् सर्वम् आप्नोन् मन्मांसे मेदो ऽधा इति दरिद्रा आसन् पशवः कृशाः सन्तो व्यस्थकाः सौमायनस्य दीक्षायां समसृज्यन्त मेदसेति तद् य एतद् एकषष्टिरात्रम् उपेयुस् ते देवयजनम् अध्यवसाय गार्हपत्य आहुतिं जुहयुर् देव वरुण देवयजनं नो देहि स्वाहेति ते दत्ते देवजने यजन्ते ते सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहश् चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च देवा वै मृत्योर् अबिभयुस् ते प्रजापतिम् उपाधावंस् तेभ्य एतेन शतरात्रेणामृतत्वं प्रायच्छद् एतद् वाव मनुष्यस्यामृतत्वं यत् सर्वम् आयुर् एति वसीयान् भवति सर्वम् आयुर् यन्ति वसीयांसो भवन्ति य एतद् उपयन्ति अभिप्रयायम् अभिषुण्वन्त्य् अभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्यै अतिरात्रश् चतुर्विंशं प्रायणीयम् अहश् चत्वारो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहो ऽभिजित् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भणस् त्रयो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहस् त्रयस्त्रिंशारम्भणश् चत्वारो ऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थस् त्रयो ऽभिप्लवाः षडहा आयुश् च गौश् च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रञ्चातिरात्रश् च संवत्सरब्राह्मणं ब्राह्मणम् अतिरात्रश् चतुर्विंशं प्रायणीयम् अहर् द्वौ त्रिवृत् पञ्चदशौ षडहौ पृष्ठ्यः षडहो द्वौ त्रिवृत् पञ्चदशौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयस् त्रिवृत् पञ्चदशाः षडहाः पृष्ठ्यः षडहस् त्रिवृद् बृहस्पतिस्तोमस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस् त्रयस्त्रिंशारम्भण एकः पञ्चदशस् त्रिवृत् षडहो द्वादशाहस्य दशाहानि vyƬhà अग्निष्टोमास् त्रिवृत उद्भिच् च बलभिच् च द्वे अहनी द्वौ पञ्चदशत्रिवृतौ षडहौ पृष्ठ्यः षडहो द्वौ पञ्चदशत्रिबृतौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः पञ्चदशत्रिवृत् षडहः पृष्ठ्यः षडहः पञ्चदशत्रिवृत् षडहो गौश् चायुश् च द्वे अहनी छन्दोमदशाहो ऽष्टाचत्वारिंशं प्रथमम् अहर् अथ चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिंशं द्वे अष्टाविंशे पञ्चविंशं चतुर्विंशं महाव्रतं चातिरात्रश् च आदित्यानाम् मध्ये पृष्ठ्यम् मध्ये पृष्ठ्येन वा आदित्याः स्वर्गं लोकम् आक्रमन्त यन् मध्ये पृष्ठान्य् उपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै अन्नं वै पृष्ठान्य् अन्नम् एव तन् मध्यतो धीयते तस्मान् मध्ये सद् अन्नं धिनोति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठन्ति चक्रे वा एते साकंवृतीयत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयन्ते तम् एतेनाभ्यश्नुवते यत्र यत्र हि चक्रीवता कामयते तत् तद् अभ्यश्नुते अथैष त्रिवृद् बृहस्पतिस्तोम एतेन वै बृहस्पतिर् देवानां पुरोधाम् अगच्छत् पुरोधकामा उपेयुर् गच्छन्ति पुरोधां पुर एनान् दधते अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद् दिवाकीर्त्यम् अभितः स्वरसामानो भवन्ति शिवस्येव तत् प्राणा धीयन्ते अथैष पञ्चदश इन्द्रस्तोम उक्थ्य एतेन वा इन्द्रो ऽत्यन्या देवता अभवद् अत्यन्याः प्रजा भवन्ति य एतद् उपयन्ति अथैतानि द्वादशाहस्य दशाहानि vyƬhà अग्निष्टोमास् त्रिवृतो मध्यतः पाप्मनो मुच्यन्त एष वाव देवतल्पो देवतल्पम् एव तद् आरोहन्ति तल्प्या भवन्ति प्रवसीयसस् तल्पम् आप्नुवन्ति अथैताव् उद्भिद्बलभिदाव् एताभ्यां वै बृहस्पतिर् देवेभ्यः पशून् उदसृजत् पशून् एवैताभ्याम् उत्सृजन्ते अथैते गो आयुषी मिथुनौ स्तोमाव् उपयन्ति प्रजात्यै अथैष छन्दोमदशाहश् छन्दसां दोहो 'rväci छन्दांस्य् उपयन्ति तस्माद् arväco भुञ्जन्तः पशव उपतिष्ठन्ते अथैद् व्रतम् अन्नं वै व्रतं न वा अन्यत्र मुखाद् अन्नं धिनोति यद् उपरिष्टाद् व्रतम् उपयन्ति मुखत एव तद् अन्नाद्यं धीयते तस्मान् मुखे सद् अन्नं धिनोति अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैव प्राणेन प्रयन्ति तम् अभ्युद्यन्ति अतिरात्रश् चतुर्विंशं प्रायणीयम् अहः पृष्ठ्यः षडहश् चत्वारस् त्रिवृतो ऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस् त्रयस् त्रिवृतो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहस् त्रिवृद् बृहस्पतिस्तोमस् त्रयः स्वरसामानो दिवाकीर्त्यम् अहस् त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस् त्रयस्त्रिंशारम्भण एकस् त्रिवृद् अभिप्लवः षडहो द्वादशाहस्य दशाहानि vyƬhà अग्निष्टोमास् त्रिवृत उद्भिच् च बलभिच् च द्वे अहनी चत्वारस् त्रिवृतो ऽभिप्लवाः षडहाः पृष्ठ्यः षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थो द्वौ त्रिवृताव् अभिप्लवौ षडहौ पृष्ठ्यः षडह आयुश् च गौश् च द्वे अहनी छन्दोमदशाहश् चतुर्विंशं प्रथमम् अहर् द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशम् अष्टाचत्वारिंशं चतुर्विंशं महाव्रतं चातिरात्रश् चाङ्गिरसां पुरस्तात् पृष्ठ्यम् पुरस्तात् पृष्ठ्येन वा अङ्गिरसः स्वर्गं लोकम् आक्रमन्त यत् पुरस्तात् पृष्ठान्य् उपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै अन्नं वै पृष्ठान्य् अन्नम् एव तन् मुखतो धीयते तस्मान् मुखे सद् अन्नं धिनोति पशवः पृष्ठानि पशुष्व् एव प्रतितिष्ठन्ति यद् अन्यच् चक्राभ्यां साकवृद्भ्यां तत्समानम् आ छन्दोमदशाहात् अथैष छन्दोमदशाहश् छन्दसां दोह ऊर्ध्वानि छन्दांस्य् उपयन्त्य् अनपभ्रंशायैष वाव देवयानः पन्थाः प्र देवयानं पन्थानम् आप्नुवन्ति य एतद् उपयन्त्य् अथैतद् व्रतम् अथैतौ प्रायणीयोदयनीयाव् अतिरात्रौ येनैष प्राणेन प्रयन्ति तम् अभ्युद्यन्ति अतिरात्रस् त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासम् एकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं महाव्रतं त्रयस्त्रिंशेन मासं त्रिणवेन मासम् एकविंशेन मासं सप्तदशेन मासं पञ्चदशेन मासं त्रिवृता मासम् अतिरात्रः ऋतवो न प्रत्यतिष्ठंस् त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्य् एव तिष्ठन्ति षड् वा ऋतव ऋतुष्व् एवैतेन प्रतितिष्ठन्ति यद् गतं मध्यत उपयन्ति मध्यत एव तद् अन्नाद्यं धीयते तस्मान् मध्ये धिनोति पक्षि वा एतत् सत्त्रायणं यं कामं कामयन्ते तम् एतेनाभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तद् अभ्यश्नुते त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैर् एव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति एतद् वै दृतिवातवन्तौ खाण्दव उपेतो विषुवति वातवान् उत्तिष्ठति समापयति दृतिस् तस्मात् तनीयांसो वातवता भूयांसो दार्तेयाः मासं दीक्षिता भवन्ति ते मासि सोमं क्रीणन्ति तेषां द्वादशोपसद उपसद्भिश् चरित्वा सोमम् उपनह्य मासम् अग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यां यजन्ते मासं वैश्वदेवेन मासं वरुणप्रघासैर् मासं साकमेधैर् मासं शुनासीर्येण त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासम् एकविंशेन मासं त्रिणवेन मासम् अष्टादश त्रयस्त्रिंशान्य् अहानि द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश् च अग्निहोत्रं दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोता एते वाव सर्वेण यज्ञेन यजन्ते य एतद् उपयन्ति सर्व एव भवन्ति ते सर्वे कुण्डपायिनो ऽत्सरुकैश् चमसैर् भक्षयन्ति यो होता सो ऽध्वर्युः स पोता य उद्गाता स नेष्टा सो ऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्तायः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत् यः प्रतिप्रस्थाता सो ऽग्नीत् स उन्नेता गृहपतिर् गृहपतिः सुब्रह्मण्यस्सुब्रह्मण्यः संवत्सरं दीक्षिता भवन्ति संवत्सरम् उपसद्भिश् चरन्ति संवत्सरं प्रसुतो भवति तत् संवत्सरं दीक्षिता भवन्ति तप एव तेन तप्यन्ते यत् संवत्सरम् उपसद्भिश् चरन्ति पुनत एव तेन यत् संवत्सरं प्रसुतो भवति देवलोकम् एव तेनापि यन्ति एतेन वै तपश्चितो देवाः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति त्रयस्त्रिवृतः संवत्सरास् त्रयः पञ्चदशास् त्रयः सप्तदशास् त्रय एकविंशाः प्रजापतेर् द्वादशसंवत्सरम् एतेन वै प्रजापतिः सर्वस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति यत् त्रयस् त्रिवृतः संवत्सरा भवन्ति तेजो ब्राह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसम् अवरुन्धते यत् त्रयः पञ्च दशा ओजो वीर्यं पञ्चदश ओज एव वीर्यम् अवरुन्धते यत् त्रयः सप्तदशा अन्नं वै सप्तदशो ऽन्नाद्यम् एवावरुन्धते यत् त्रय एकविंशाः प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति एतेन वै नैमिशीयाः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति ते ह सप्तदशेभ्य एवाध्युत्तस्थुस् त उ होचुर् यो नः प्रजायाम् ऋध्यातै स एतत् सत्त्रं समापयाद् इति तद् एतत् समीप्सन्तो ब्राह्मणास् सत्त्रम् आसते नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविंशाः शाक्त्यानां षट्त्रिंशत् संवत्सरम् एतेन वै गौरीवितिः शाक्तस् तरसपुरोडाशो यव्यावत्यां सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति बृहती वा एतत् सत्त्रायणं स्वाराज्यं छन्दसां बृहती प्र स्वाराज्यम् आप्नुवन्ति य एतद् उपयन्ति तद् एतच् छाक्त्यानां दशवीरम् एषां दश वीरा जायन्ते य एतद् उपयन्ति पञ्चविंशतिस् त्रिवृतः संवत्सराः पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतिर् एकविंशाः साध्यानां शतसंवत्सरम् साध्या वै नाम देवेभ्यो देवाः पूर्व आसंस् त एतत् सत्त्रायणम् उपायंस् तेनार्ध्नुवंस् ते सगवः सपुरुषाः सर्व एव सह स्वर्गं लोकम् आयन्न् एवं वाव ते सह स्वर्गं लोकं यन्ति य एतद् उपयन्ति आयुर् वा एतत् सत्त्रायणं शतायुः पुरुषो यावद् एवायुस् तद् अवरुन्धते न ह्य् अत्यायुषं सत्त्रम् अस्ति तद् अभ्यनूक्ता तानीद् अहानि बहुलान्य् आसन् या प्राचीनम् उदिता सूर्यस्य यतः परि जार इवाचरन्त्य् ऊषा (?) दादृशे न पुनर् यतीवेति ज्योतिष्टोमस्यायनेन यन्ति ज्योतिर् एव भवन्ति एकविंशो ऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशो ऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशो ऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति अतिरात्रः सहस्रम् अहान्य् अतिरात्रो ऽग्नेः सहस्रसाव्यम् एतेन वा अग्निः सवस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति अग्नेर् वै सर्वम् आद्यं सर्वम् एषाम् आद्यं भवति य एतद् उपयन्ति अथ यत् सहस्रसाव्यं भवति सहस्राक्षरा वै परमा विरापरमायाम् एव विराजि प्रतितिष्ठन्ति सरस्वत्या विनशने दीक्षन्ते तेषां द्वादश दीक्षा द्वादशोपसदः यद् अहर् अतिरात्रो भवति तद् अहर् वत्सान् अपाकुर्वन्ति संस्थिते ऽतिरात्रे सान्नाय्येन यजन्ते सान्नाय्येनेष्ट्वाध्वर्युः शम्यां परास्यति सा यत्र निपतति तद् गार्हपत्यस् ततः षट्त्रिंशतं प्रक्रमान् प्रक्रमति तद् आहवनीयः चक्रीवत् सदश् चक्रीवद् धविर्धानं चक्रीवद् आग्नीध्रम् उलूखलबुध्नो यूपः प्रकृष्य उपोप्त एव नोपरवान् खनन्ति ते तम् आपूर्यमाणम् आवास्येन यन्ति तेषां पौर्णमास्यां गोष्टोमस्तोमो भवत्य् उक्थ्यो बृहत्सामा संस्थिते गोष्टोमे पौर्णमासं निर्वपन्ते ते तम् अपक्षीयमाणं पौर्णमासेन यन्ति तेषाम् अमावास्यायाम् आयुष्टोमस्तोमो भवत्य् उक्थ्यो रथन्तरसामा मित्रावरुणयोर् अयनम् एतेन वै मित्रावरुणाव् इमान् लोकान् आजयताम् अहोरात्रौ वै मित्रावरुणाव् अहर् मित्रो रात्रिर् वरुणो ऽर्धमासौ वै मित्रावरुणौ य आपूर्यते स मित्रो यो ऽपक्षीयते स वरुणः स एष मित्रो वरुणे रेतः सिञ्चति सरस्वत्या वै देवा आदित्यम् अस्तभ्नुवन् सा नायच्छत् साभ्यव्लीयत तस्मात् सा कुब्जिमतीव तं बृहत्यास्तभ्नुवन् सायच्छत् तस्माद् बृहती छन्दसां वीर्यवत्तमादित्यं हि तयास्तभ्नुवन् प्रतीपं यन्ति न ह्य् अन्वीपम् अष्ट वै पूर्वेण पक्षसा यन्ति तद् धि प्रत्य् एकाप्येति दृषद्वत्य् एव दृषद्वत्या अप्यये ऽपोनप्त्रीयं चरुं निरुप्याथातियन्ति चतुश्चत्वारिंशद् आश्वीनानि सरस्वत्या विनशनात् प्लक्षः प्रास्रवणस् तावद् इतः स्वर्गो लोकः सरस्वतीसम्मितेनाध्वना स्वर्गं लोकं यन्ति एतेन वै नमी साप्यो वैदेहो rÃjäjasà स्वर्गं लोकम् ऐद् अञ्जसागामेति तद् अञ्जस्कीयानाम् अञ्जस्कीयत्वम् स एतद् अवभृथम् अभ्यवैद् य एष उत्तरेण स्थूलार्मं ह्रदस् तद् धास्य शतं गावः सहस्रं सम्पेदुः शते गोष्व् ऋषभम् अप्य् ऋजन्ति(?) ता यदा सहस्रं सम्पद्यन्ते ऽथोत्थानम् यदा सर्वज्यानिं जीयन्ते ऽथोत्थानं यदा गृहपतिर् म्रियते ऽथोत्थानम् यदा प्लक्षं प्रास्रवणम् आगच्छन्त्य् अथोत्थानम् प्लक्षं प्रास्रवणम् आगम्याग्नये कामायेष्टिं निर्वपन्ते तस्याम् अश्वां च पुरुषीं च धेनुके दत्वा कारपचवं प्रति यमुनाम् अवभृथम् अभ्यवयन्ति अतिरात्रस् त्रिवृत् पञ्चदशम् इन्द्राग्न्योर् अयनं गोआयुषी इन्द्रकुक्षी अतिरात्रः एतेन वा इन्द्राग्नी अत्यन्या देवता अभवताम् अत्यन्याः प्रजा भवन्ति य एतद् उपयन्ति इन्द्राग्नी वै देवानाम् ओजिष्ठा ओजिष्ठा भवन्ति य एतद् उपयन्ति अथ यत् त्रिवृत् पञ्चदशम् इन्द्राग्न्योर् अयनं गोआयुषी इन्द्रकुक्षी भवतो ऽसंव्याथाय अतिरात्रो ज्योतिर् गौर् आयुस् त्र्यहो विश्वजिद् अभिजिताव् इन्द्रकुक्षी अतिरात्रः एतेन वार्यमैतं लोकम् अजयत् यद् आहुर् अर्यम्णः पन्था इत्य् एष वाव देवयानः पन्थाः प्र देवयानं पन्थानम् आप्नुवन्ति य एतद् उपयन्ति तस्माद् एषो ऽरुणतम इव दिव उपददृशे ऽरुणतम इव हि पन्थाः अथ यत् ज्योतिर् गौर् आयुस् त्र्यहो विश्वजिद् अभिजिताव् इन्द्रकुक्षी भवतो ऽसंव्याथाय संवत्सरं ब्राह्मणस्य गा रक्षेत् संवत्सरं व्यर्णे नैतन्धवे ऽग्निम् इन्धीत संवत्सरे परीणह्य् अग्नीन् आदधीत स दक्षिणेन तीरेण दृषद्वत्या ÃgneyenëÂÃkapÃlena शम्यापरासीयात् इन्द्रश् च रुशमा चांशं प्रास्येतां यतरो नौ पूर्वो भूमिं पर्येति स जयतीति भूमिम् इन्द्रः पर्यैत् कुरुक्षेत्रं रुशमा सो ऽब्रवीद् अजैषं त्व् एत्य् अहम् एव त्वाम् अजैषम् इतीन्द्रो ऽब्रवीत् तौ देवेष्व् अपृच्छेतां ते देवा अब्रुवन्न् एतावती वाव प्रजापतेर् वेदिर् यावत् कुरुक्षेत्रम् इति तौ न व्यजयेताम् स य ÃgneyenëÂÃkapÃlena दक्षिणेन तीरेण दृषद्वत्याः शम्यापरास्येति त्रिप्लक्षान् प्रति यमुनाम् अवभृथम् अभ्यवैति तद् एव मनुष्येभ्यस् तिरो भवति आग्नेयो ऽष्टाकापाल ऐन्द्र एकादशकपालो वैश्वदेवश् चरुः अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यद् अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यो मानुष्य् ऋद्धिस् तां तेनर्ध्नोति अथ यत् तपस् तप्यते या दैवी तां तेन यद् आग्नेयो ऽष्टाकपालो भवत्य् अग्निमुखा वै देवता मुखत एव तद् देवता ऋध्नोत्य् अथो प्रातस्सवनम् एव तेनाप्नोत्य् अथ यद् ऐन्द्र एकादशकपालो भवत्य् ऐन्द्रं वै माध्यन्दिनं सवणं माध्यन्दिनम् एव सवनं तेनाप्नोत्य् अथ यद् वैश्वदेवश् चरुर् भवति वैश्वदेवं वै तृतीयसवनं तृतीयसवनम् एव तेनाप्नोति एतेन वै पुरो देवमुनिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नोति य एतद् उपैति अतिरात्राव् अभितो ऽग्निष्टोमा मध्ये सर्वो दशदशी संवत्सरो द्वादशो विषुवान् सर्पसामानि विषुवति क्रियन्ते एतेन वै सर्पा एषु लोकेषु प्रत्यतिष्ठन्न् एषु लोकेषु प्रतितिष्ठन्ति य एतद् उपयन्ति जर्वरो गृहपतिः dh­tarëÂra ऐरावतो ब्रह्मा पृथुश्वरा दौरेश्रवस उद्गाता ग्लावश् चाजगावश् च प्रस्तोतृप्रतिहर्तारौ दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालेयो ब्राह्मणाच्छंसी शिखानुशिखौ नेष्टापोतारौ अरुण आटोच्छावाकः तिमिर्घो दौरेश्रुतो ऽग्नीत् कौतस्ताव् अध्वर्यू अरिमेजयश् च जनमेजयश् चार्बुदो ग्रावस् तु दजिरः सुब्रह्मण्यः चक्कपिशङ्गाव् उन्नेतारौ षण्डकुषण्डाव् अभिगरापगरौ एतेन वै सर्पा अपमृत्युम् अजयन्न् अपमृत्युं जयन्ति य एतद् उपयन्ति तस्मात् ते हित्वा जीर्णां त्वचम् अतिसर्पन्त्य् अप हि ते मृत्युम् अजयन् सर्पा वा आदित्या आदित्यानाम् इवैषां प्रकाशो भवति य एतद् उपयन्ति गवाम् अयनं प्रथमः संवत्सरो ऽथादित्यानाम् अथाङ्गिरसाम् एतेन वै गावः प्रजातिं भूमानम् अगच्छन् प्रजायन्ते बहवो भवन्ति य एतद् उपयन्त्य् एतेन वा आदित्या एषु लोकेषु प्रत्यतिष्ठन् प्रतितिष्ठन्ति य एतद् उपयन्त्य् एतेन वा अङ्गिरसः स्वर्गं लोकम् आयन् स्वर्गं लोकं यन्ति य एतद् उपयन्ति पर आह्णारस् त्रसदस्युः पौरुकुत्सो वीतहव्यः श्रायसः कक्षीवान् औशिजस् त एतत् प्रजातिकामाः सत्त्रायणम् उपायंस् ते सहस्रं सहस्रं पुत्रान् अपुष्यन्न् एवं वाव ते सहस्रं सहस्रं पुत्रान् पुष्यन्ति य एतद् उपयन्ति अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः प्रजापतेः सहस्रसंवत्सरम् एतेन वै प्रजापतिः सर्वस्य प्रसवम् अगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतद् उपयन्ति एतद् वै प्रजापतिर् जीर्या मूर उपैत् तेन जराम् अपाहताप जरां घ्नते य एतद् उपयन्ति तद् एतत् प्रजापतेः सहस्रसंवत्सरम् एतेन वै प्रजापतिः सर्वाम् ऋद्धिम् आर्ध्नोत् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति पञ्च पञ्चाशतस् त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशा पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम् एतेन वै विश्वसृज इदं विश्वम् असृजन्त यद् विश्वम् असृजन्त तस्मात् विश्वसृजः विश्वम् एनान् अनु प्रजायते य एतद् उपयन्ति तपो गृहपतिर् ब्रह्म ब्रह्मेरा पत्न्य् अमृतम् उद्गाता भूतं प्रस्तोता भविष्यत् प्रतिहर्तर्तव उपगातार आर्तवाः सदस्याः सत्यं होतर्तं मैत्रावरुण ओजो ब्राह्मणाच्छंसी त्विषिश् चापचितिश् च नेष्टापोतारौ यशो ऽच्छावाको ऽग्निर् एवाग्नीद् भगो ग्रावस्तुद् ऊर्ग् उन्नेता वाक् सुब्रह्मण्यः प्राणो ऽध्वर्युर् अपानः प्रतिप्रस्थाता दिष्टिर् विशास्ता बलं ध्रुवगोपम् आशा हविष्येष्य् अहोरात्राव् इध्मवाहौ मृत्युः शमितैते दीक्षन्ते तद् एष श्लोको विश्वसृजः प्रथमे सत्त्रम् आसत सहस्रसमं प्रसुतेन यन्तस् ते ह यज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनाम् एति ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतद् उपयन्ति तद् एतद् विश्वसृजां सहस्रसंवत्सरम् एतेन वै विश्वसृजः सर्वाम् ऋद्धिम् आर्ध्नुवन् सर्वाम् ऋद्धिम् ऋध्नुवन्ति य एतद् उपयन्ति