Kausitaki-Brahmana (or Sankhayana-Brahmana)
Input by Muneo Tokunaga, March-April, 1995

Based on the edition by E. R. Sreekrishna Sarma
(Wiesbaden 1968; VOHD, Suppl. 9,1)

*************[The text is not proofread.]**************

(Note that preverbs are partly united with main verbs for convenience in word-search. AlsoN `LD is typed `DD in this text.)







THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha kauṣītakibrāhmaṇam

KB_1.1.1: asmin.vai.loka.ubhaye.deva.manuṣyā.āsuḥ /
KB_1.1.2: te.devāḥ.svargaṃl.lokam.yanto.agnim.acuḥ /
KB_1.1.3: tvam.no.asya.lokasya.adhyakṣa.edhi.iti / (agnyādhāna)
KB_1.1.4: tān.agir.uvāca /
KB_1.1.5: atha.yad.vo.aham.ghora.saṃsparśatamo.asmi /
KB_1.1.6: anapacāyitāro.manuṣyāḥ / (agnyādhāna)
KB_1.1.7: katham.vas.tad.bhaviṣyati.yan.manuṣyeṣv.iti /
KB_1.1.8: te.devā.ūcuḥ /
KB_1.1.9: tasya.vai.te.vayam.ghorās.tanūr.vinidhāsyāmaḥ / (agnyādhāna)
KB_1.1.10: atha.yā.eva.te.śivā.śagmā.yajñiyā.tanūḥ /
KB_1.1.11: tayā.iha.manuṣyebhyo.bhaviṣyasi.iti / (agnyādhāna)
KB_1.1.12: tasya.apsu.pavamānām.adadhuḥ /
KB_1.1.13: vāyau.pāvakām /
KB_1.1.14: āditye.śucim / (agnyādhāna)
KB_1.1.15: atha.yā.eva.asya.śivā.śagmā.yajñiyā.tanūr.āsīt /
KB_1.1.16: tayā.iha.manuṣyebhyo.atapat / (agnyādhāna)
KB_1.1.17: etā.vā.agnes.tanvaḥ /
KB_1.1.18: tad.yad.etā.devatā.yajati /
KB_1.1.19: atra.agniḥ.sāṅgaḥ.satanūḥ.prīto.bhavati / (agnyādhāna)
KB_1.1.20: tā.vai.tisro.bhavanti /
KB_1.1.21: trayo.vā.ime.lokāḥ /
KB_1.1.22: imān.eva.tal.lokān.āpnoti / (agnyādhāna)

KB_1.2.1: paurṇamāsam.prathamāyai.tantram.bhavati /
KB_1.2.2: āmāvāsyam.dvitīyāyai /
KB_1.2.3: tena.ha.asya.darśa.pūrṇa.māsāv.anvārabdhau.bhavataḥ / (agnyādhāna)
KB_1.2.4: īḍitavatyau.havyavāḍvatyau.prathamāyai.samyājye /
KB_1.2.5: tat.samyājyā.rūpam /
KB_1.2.6: dvy.agnī.dvitīyāyai / (agnyādhāna)
KB_1.2.7: dvau.hi.agnī.yajati /
KB_1.2.8: saptasasa.sāmidhenīkā.tṛtīyā /
KB_1.2.9: saptadaśa.sāmidhenīkā.vā.iṣṭi.paśu.bandhāḥ / (agnyādhāna)
KB_1.2.10: tad.iṣṭi.pauś.bandhān.āpnoti /
KB_1.2.11: sadvantāv.ājya.bhāgau.bhavataḥ /
KB_1.2.12: asāni.iti.vā.agnīn.ādhatte / (agnyādhāna)
KB_1.2.13: syām.iti.kāmayate /
KB_1.2.14: sa.yadi.ha.vā.api.svaiṣāvīra.iva.sann.agnīn.ādhatte /
KB_1.2.15: kṣipra.eva.sambhavati / (agnyādhāna)
KB_1.2.16: kṣipre.bhogyatām.aśnute /
KB_1.2.17: yaḥ.sadvantau.kurute /
KB_1.2.18: virājau.samyājye /
KB_1.2.19: śrīr.virāḍ.anna.adyam / (agnyādhāna)
KB_1.2.20: śriyo.virājo.anna.adyasya.upāptyai /
KB_1.2.21: tā.vai.gāyatryo.bhavanti /
KB_1.2.22: gāyatro.vā.agnir.gāyatrac.chandāḥ / (agnyādhāna)
KB_1.2.23: svena.eva.tac.chandasā.agnīn.ādhatte /
KB_1.2.24: tā.vā.upāṃśu.bhavanti /
KB_1.2.25: retaḥ.siktir.vā.agny.ādhyeyam / (agnyādhāna)
KB_1.2.26: upāṃśu.vai.retaḥ.sicyate /
KB_1.2.27: abhirūpā.bhavanti /
KB_1.2.28: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (agnyādhāna)
KB_1.2.29: dvādaśa.dadyāt /
KB_1.2.30: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_1.2.31: saṃvatsarasya.eva.āptyai / (agnyādhāna)
KB_1.2.32: aśvam.trayodaśam.dadāti /
KB_1.2.33: yas.trayodaśo.māsas.tasya.āpyai / (agnyādhāna)

KB_1.3.1: deva.asurā.vā.eṣu.lokeṣu.samyattā.āsuḥ /
KB_1.3.2: tebhyo.agnir.apākrāmat /
KB_1.3.3: sa.ṛtūn.prāviśat /
KB_1.3.4: te.devā.hatvā.asurān.vijitya.agnim.anvaicchan / (agnyādhāna)
KB_1.3.5: tam.yamaś.ca.varuṇaś.ca.anvapaśyatām /
KB_1.3.6: tam.upāmantrayanta /
KB_1.3.7: tam.ajñapayan /
KB_1.3.8: tasmai.varam.adaduḥ / (agnyādhāna)
KB_1.3.9: sa.ha.etam.varam.vavre /
KB_1.3.10: prayājān.me.anuyājāṃś.ca.kevalān.ghṛtam.ca.apām.puruṣam.ca.oṣadhīnām.iti / (agnyādhāna)
KB_1.3.11: tasmād.āhur.āgneyāḥ.prayāja.anuyājā.āgneyam.ājyam.iti /
KB_1.3.12: tato.vai.devā.abhavan / (agnyādhāna)
KB_1.3.13: parā.asurāḥ /
KB_1.3.14: bhavaty.ātmanā /
KB_1.3.15: parā.asya.dveṣyo.ya.evam.veda /
KB_1.3.16: tad.āhuḥ.kasminn.ṛtau.punar.ādadhīta.iti / (agnyādhāna)
KB_1.3.17: varṣāsv.iti.ha.eka.āhuḥ /
KB_1.3.18: varṣāsu.vai.sarve.kāmāḥ /
KB_1.3.19: sarveṣām.eva.kāmānām.āptyai / (agnyādhāna)
KB_1.3.20: madhyā.varṣe.punar.vasū.nakṣatram.udīkṣya.punar.ādadhīta /
KB_1.3.21: punar.mā.vasu.vittam.upanamatv.iti / (agnyādhāna)
KB_1.3.22: atho.punaḥ.kāmasya.upāptyai /
KB_1.3.23: tad.vai.na.tasmin.kāle.pūrva.pakṣe.punar.vasubhyām.sampadyate / (agnyādhāna)
KB_1.3.24: yā.eva.eṣā.āṣāḍhyā.upariṣṭād.amāvāsyā.bhavati /
KB_1.3.25: tasyām.punar.ādadhīta /
KB_1.3.26: sā.punar.vasubhyām.sampadyate / (agnyādhāna)
KB_1.3.27: upāpto.amāvāsyāyām.kāmo.bhavati /
KB_1.3.28: upāpto.varṣāsu /
KB_1.3.29: upāptaḥ.punar.vasvoḥ / (agnyādhāna)
KB_1.3.30: tasmāt.tasyām.punar.ādadhīta /
KB_1.3.31: pañca.kapālaḥ.puroḍāśo.bhavati /
KB_1.3.32: pañca.padā.paṅktiḥ /
KB_1.3.33: pāṅkto.vai.yajño.yajñasya.eva.āptyai / (agnyādhāna)

KB_1.4.1: vibhaktibhiḥ.prayāja.anuyājān.yajati /
KB_1.4.2: ṛtavo.vai.prayāja.anuyājāḥ /
KB_1.4.3: ṛtubhya.enam.tat.samāharanti / (agnyādhāna)
KB_1.4.4: agra.āyāhi.vītaye.agnim.dūtam.vṛṇīmahe.agninā.agniḥ.samidhyate.agnir.vṛtrāṇi.jaṅghanad.agneḥ.stomam.manāmahe.agnā.yo.martyo.duva.ity.etām.ṛcām.pratīkāni.vibhaktayaḥ / (agnyādhāna)
KB_1.4.5: tā.vai.ṣaḍ.bhavanti /
KB_1.4.6: ṣaḍ.vā.ṛtavaḥ /
KB_1.4.7: ṛtubhya.eva.enam.tat.punar.samāharati / (agnyādhāna)
KB_1.4.8: yathā.yatham.uttamau.prayāja.anuyājau.yajati /
KB_1.4.9: tathā.ha.asya.prayāja.anuyājebhyo.anitam.(?).bhavati /
KB_1.4.10: vārtraghnaḥ.pūrva.ājya.bhāgaḥ.pāpmana.eva.vadhāya / (agnyādhāna)
KB_1.4.11: atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati /
KB_1.4.12: agnim.stomena.bodhaya.ity.agnaye.buddhimate.pūrvam.kuryād.iti.ha.eka.āhuḥ / (agnyādhāna)
KB_1.4.13: svapiti.iva.vā.etasya.agnir.yo.agmim.udvāsayate /
KB_1.4.14: tad.eva.enam.tat.punaḥ.prabodhayati.iti / (agnyādhāna)
KB_1.4.15: vārtraghnas.tv.eva.sthitaḥ /
KB_1.4.16: agna.āyūṃṣi.pavasa.ity.uttarasya.puronuvākyā / (agnyādhāna)
KB_1.4.17: pavasa.it.tat.saumyam.rūpam /
KB_1.4.18: kevala.āgneyo.hi.yajña.kratuḥ /
KB_1.4.19: tad.yat.pavamānasya.kīrtayati /
KB_1.4.20: tathā.ha.asya.saumyād.ājya.bhāgād.anitam.bhavati / (agnyādhāna)

KB_1.5.1: pada.paṅktayo.yājyā.puronuvākyāḥ /
KB_1.5.2: pañca.padā.paṅktiḥ /
KB_1.5.3: pāṅkto.vai.yajo.yajñasya.eva.āptyai / (agnyādhāna)
KB_1.5.4: vyatiṣaktā.bhavanti /
KB_1.5.5: vyatiṣaktā.iva.vā.ime.prāṇā.ātmānam.bhuñjanti.iti /
KB_1.5.6: sā.sarvā.eva.sasāmidhenīka.upāṃśu.bhavaty.āpūrvābhyām.anuyājābhyām / (agnyādhāna)
KB_1.5.7: ā.hy.ato.vibhaktayo.anuprotā.bhavanti /
KB_1.5.8: atho.sarve.vai.kāmā.vibhaktiṣu /
KB_1.5.9: tasmād.upāṃśu.bhavanti / (agnyādhāna)
KB_1.5.10: sarveṣām.eva.kāmānām.āptyai /
KB_1.5.11: uccais.tv.eva.uttamena.anuyājena.yajati /
KB_1.5.12: uccaiḥ.sūkta.vāka.śamyu.vāka.āvāha / (agnyādhāna)
KB_1.5.13: tad.yathā.vidam.ity.āvir.naṣṭam.kruyāt /
KB_1.5.14: evam.tad.āviḥ.kāmān.karoty.āpam.iti / (agnyādhāna)
KB_1.5.15: trayam.ha.eka.upāṃśu.kurvanti.vibhaktīr.uttaram.ājya.bhāgam.havir.iti / (agnyādhāna)
KB_1.5.16: etāvadd.hy.āgantu.bhavati.iti /
KB_1.5.17: sā.vā.upāṃśu.niruktā.bhavati /
KB_1.5.18: dvayam.vā.agre.rūpam.niruktam.ca.aniruktam.ca / (agnyādhāna)
KB_1.5.19: tad.eva.asya.tena.āpnoti /
KB_1.5.20: sarva.āgneyam.ha.eke.kurvanti /
KB_1.5.21: na.tathā.kuryāt /
KB_1.5.22: tasyai.punar.utsyūto.jarat.saṃvyāhaḥ.punaḥ.saṃskṛtaḥ.kadratho.anaḍvān.hiraṇyam.vā.dakṣiṇā / (agnyādhāna)
KB_1.5.23: punaḥ.karma.hy.etat /
KB_1.5.24: ādityā.dvitīyā /
KB_1.5.25: pratiṣṭhā.vā.adithi /
KB_1.5.26: pratiṣṭhityā.eva.pratiṣṭhityā.eva / (agnyādhāna)

KB_2.1.1: gharmo.vā.eṣa.pravṛjyate.yad.agnihotram /
KB_2.1.2: tad.asau.vai.gharmo.yo.asau.tapati /
KB_2.1.3: etam.eva.ta.prīṇāti / (agnihotra)
KB_2.1.4: sa.vai.sāyam.ca.prātaś.ca.juhoti /
KB_2.1.5: agnaye.sāyam.sūryāya.prātaḥ /
KB_2.1.6: sauryam.vā.ahar.āgneyī.rātriḥ / (agnihotra)
KB_2.1.7: mukhata.eva.tad.aho.rātre.prīṇāti /
KB_2.1.8: payasā.juhuyāt /
KB_2.1.9: eṣa.ha.vai.sarvāsām.oṣadhīnām.raso.yat.payaḥ / (agnihotra)
KB_2.1.10: sarvair.eva.tad.rasair.agnīn.prīṇāti /
KB_2.1.11: tad.u.vā.āhur.yad.aśanasya.eva.juhuyāt /
KB_2.1.12: sarvam.vā.idam.agner.annam / (agnihotra)
KB_2.1.13: svena.eva.tad.annena.agnīn.prīṇāti.iti /
KB_2.1.14: gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra)
KB_2.1.15: śrapaṇo.vai.gārhapatyaḥ /
KB_2.1.16: āhavana.āhavanīyaḥ /
KB_2.1.17: tasmād.gārhapatye.adhiśritya.āhavanīye.juhuyāt / (agnihotra)
KB_2.1.18: dvy.antān.aṅgārān.karoti /
KB_2.1.19: imāv.eva.tal.lokau.vitārayati /
KB_2.1.20: tasmādd.hi.imau.lokau.saha.santau.nānā.iva / (agnihotra)
KB_2.1.21: atha.yad.adhiśritya.avadyotayati /
KB_2.1.22: śrapayaty.eva.etat.tat /
KB_2.1.23: atha.yad.apaḥ.pratyānayati / (agnihotra)
KB_2.1.24: āpaḥ.kṛtsnāni.ha.vai.sarvāṇi.havīṃṣi.bhavanti /
KB_2.1.25: haviṣa.eva.kṛtsnatāyai / (agnihotra)
KB_2.1.26: atha.yat.punar.avadyogayati /
KB_2.1.29: trivṛdd.hi.deva.karma /
KB_2.1.30: anucchindann.iva.hareti / (agnihotra)
KB_2.1.31: tathā.ha.yajamāno.apracyāvuko.bhavati /
KB_2.1.32: atha.upaveṣeṇa.dakṣiṇato.aṅgārān.upaspṛśati.namo.devebhya.iti / (agnihotra)
KB_2.1.33: na.hi.namas.kāram.ati.devāḥ /
KB_2.1.34: supratyūḍhān.aṅgārān.pratyūhet /
KB_2.1.35: tathā.ha.asya.na.antama.cāriṇo.cana.naśyati / (agnihotra)

KB_2.2.1: catur.unnayet /
KB_2.2.2: catuṣṭayam.vā.idam.sarvam /
KB_2.2.3: asya.eva.sarvasya.āptyai /
KB_2.2.4: pañca.kṛtva.unnayet / (agnihotra)
KB_2.2.5: pāṅkto.vai.yajño.yajñasya.eva.āptyai /
KB_2.2.6: upasado.agnihotre.veditavyāḥ /
KB_2.2.7: unnīya.uttareṇa.gārhapatyam.upasādayati / (agnihotra)
KB_2.2.8: tad.imaṃl.lokam.āpnoti /
KB_2.2.9: āhavanīye.hoṣyan.dvitīyam /
KB_2.2.13: pālāśīm.samidham.abhyādadhāti / (agnihotra)
KB_2.2.14: somo.vai.palāśaḥ /
KB_2.2.15: sā.prathamā.soma.āhutiḥ /
KB_2.2.16: prādeśa.mātrī.bhavati / (agnihotra)
KB_2.2.17: prādeśa.mātram.hi.ima.ātmano.adhi.prāṇāḥ /
KB_2.2.18: dvy.aṅgulam.samidho.atihṛtya.anudṛbhann.iva.abhijuhoti / (agnihotra)
KB_2.2.19: dvy.aṅgule.vā.idam.mukhasya.annam.dhīyate /
KB_2.2.20: dhūmāyantyām.grāma.kāmasya.juhuyāt / (agnihotra)
KB_2.2.21: jvalantyām.brahma.varcasa.kāmasya /
KB_2.2.22: aṅgāreṣu.paśu.kāmasya /
KB_2.2.23: abhyādhāya.iti.tv.eva.sthitam / (agnihotra)
KB_2.2.24: atra.hy.eva.ete.sarve.kāmā.upāpyanta.iti /
KB_2.2.25: ubhe.āhutī.hutvā.japati /
KB_2.2.26: yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti / (agnihotra)
KB_2.2.27: yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya.bhavati /
KB_2.2.28: uttarāv.avatīra.āhutīr.(.uttara.avatīra.āhutīr).juhuyāt / (agnihotra)
KB_2.2.29: uttara.uttariṇa.eva.tat.svargāṃl.lokān.āpnoti /
KB_2.2.30: sruco.budhnena.aṅgārān.upaspṛśati /
KB_2.2.31: svarga.eva.tal.loke.yajamānam.dadhāti / (agnihotra)

KB_2.3.1: dvir.udīcīm.srucam.udyacchati /
KB_2.3.2: rudram.eva.tat.svāyām.diśi.prītvā.avasṛjati / (agnihotra)
KB_2.3.3: tasmādd.hūyamānasya.uttarato.na.tiṣṭhet /
KB_2.3.4: na.id.etasya.akhilasya.devasya.pariprādhve.asāni.iti / (agnihotra)
KB_2.3.5: tām.uttarataḥ.sāyam.upamārṣṭi.pratīcīm /
KB_2.3.6: ādityam.tad.astam.nayati /
KB_2.3.7: dakṣiṇata.ūrdhvām.prātaḥ / (agnihotra)
KB_2.3.8: ādityam.tad.unnayati /
KB_2.3.9: yat.pūrvam.upamārṣṭi.tat.kūrce.nilimpati /
KB_2.3.10: oṣadhīs.tena.prīṇāti / (agnihotra)
KB_2.3.11: yad.dvitīyam.tad.dakṣiṇena.kūrcam.uttānam.pāṇim.nidadhāti /
KB_2.3.12: pitṝṃs.tena.prīṇāti / (agnihotra)
KB_2.3.13: atha.yad.dṣip.pradeśinyā.prāśnāti /
KB_2.3.14: garbhān.pūrveṇa.prīṇāti /
KB_2.3.15: tasmād.anaśnanto.garbhāḥ.prāṇanti / (agnihotra)
KB_2.3.16: vayāṃsy.uttareṇa /
KB_2.3.17: tasmād.vayāṃsi.bahu.kiṃca.kiṃcid.iva.bhakṣayanti.śvetam.iva.prasrāvayanti / (agnihotra)
KB_2.3.18: atha.yat.srucā.bhakṣayati /
KB_2.3.19: bhūtam.ca.tena.bhavyam.ca.prīṇāti / (agnihotra)
KB_2.3.20: atha.yat.srucam.nirleḍhi /
KB_2.3.21: sarva.deva.janāṃs.tena.prīṇāti /
KB_2.3.22: atha.yat.srucam.mārjayate /
KB_2.3.23: rakṣo.deva.janāṃs.tena.prīṇāti / (agnihotra)
KB_2.3.24: atha.yat.prācīru.udīcīr.apa.utsiñcati /
KB_2.3.25: gandharva.apsarasas.tena.prīṇāti /
KB_2.3.26: atha.yat.prācīm.udīcīm.srucam.uddiśati / (agnihotra)
KB_2.3.27: rudram.eva.tat.svāyām.diśi.dadhāti /
KB_2.3.28: evam.agnihotreṇa.sarvāṇi.bhūtāni.prīṇāti / (agnihotra)

KB_2.4.1: āhavanīya.eva.juhuyād.iti.ha.eka.āhuḥ /
KB_2.4.2: sarveṣu.tv.eva.juhuyāt /
KB_2.4.3: homāya.hy.eta.ādhīyante /
KB_2.4.4: catasro.gārhapatye /
KB_2.4.5: catasro.anvāhārya.pacane /
KB_2.4.6: dve.āhavanīye / (agnihotra)
KB_2.4.7: tā.daśa.sampadyate /
KB_2.4.8: daśa.daśinī.virāṭ /
KB_2.4.9: śrīr.virāḍ.anna.adyam /
KB_2.4.10: śriyo.virājo.anna.adyasya.upāptyai / (agnihotra)
KB_2.4.11: sa.ya.evam.virāṭ.sampannam.agnihotram.juhoti /
KB_2.4.12: sarvān.kāmān.āpnoti /
KB_2.4.13: atha.yadd.hutvā.agnīn.upatiṣṭhate / (agnihotra)
KB_2.4.14: prītvā.eva.tad.deveṣv.antato.artham.vadate /
KB_2.4.15: yad.v.eva.vatsam.spṛśati /
KB_2.4.16: tasmād.vātsapram / (agnihotra)
KB_2.4.17: tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti /
KB_2.4.18: atha.yad.apa.ācamya.vratam.visṛjate / (agnihotra)
KB_2.4.19: apsv.eva.tad.vratam.dadhāti /
KB_2.4.20: tā.asya.vratam.gopāyantyā.punar.homāt /
KB_2.4.21: atho.yat.pravatsyaṃś.ca.proṣivāṃś.ca.agnīn.upatiṣṭhate / (agnihotra)
KB_2.4.22: abhivādo.ha.eṣa.devatāyai.yad.utkāśam.bhavati /
KB_2.4.23: atho.agnibhya.eva.etad.ātmānam.paridadāti / (agnihotra)
KB_2.4.24: ye.ca.enam.anvañco.bhavanti /
KB_2.4.25: atha.yad.araṇyor.agnīnt.samāropayate / (agnihotra)
KB_2.4.26: deva.ratho.vā.araṇī /
KB_2.4.27: deva.ratha.eva.enāṃs.tat.samāropayate /
KB_2.4.28: sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute / (agnihotra)
KB_2.4.29: yad.v.eva.punaḥ.punar.nirmanthate /
KB_2.4.30: teno.ha.eva.asya.punar.ādheyam.upāptam.bhavati / (agnihotra)
KB_2.4.31: ye.vai.ke.ca.ānandā.anne.pāne.mithune /
KB_2.4.32: rātryā.eva.te.saṃtatā.avyavacchinnāḥ.kriyante /
KB_2.4.33: teṣām.rātriḥ.kārotaraḥ /
KB_2.4.34: ya.u.vai.ke.ca.ānandāḥ / (agnihotra)

KB_2.5.1: annād.eva.te.sarve.jāyante /
KB_2.5.2: te.devā.abruvan /
KB_2.5.3: katham.nv.imān.vayam.ānandān.asmādṛśasya.eva.pratigṛhṇīyāma.iti / (agnihotra)
KB_2.5.4: te.apām.ūrdhvam.rasam.udauhan /
KB_2.5.5: tā.oṣadhayaś.ca.vanaspatayaś.ca.samabhavan /
KB_2.5.6: oṣadhīnām.ca.vanaspatīnām.ca.ūrdhvam.rasam.udauhan /
KB_2.5.7: tat.phalam.abhavat / (agnihotra)
KB_2.5.8: phalasya.ūrdhvam.rasam.udauhan /
KB_2.5.9: tad.annam.abhavat /
KB_2.5.10: annasya.ūrdhvam.rasam.udauhan /
KB_2.5.11: tad.reto.abhavat / (agnihotra)
KB_2.5.12: retasa.ūrdhvam.rasam.udauhan /
KB_2.5.13: sa.puruṣo.abhavat /
KB_2.5.14: so.ayam.puruṣo.yat.prāṇiti.vā.apāniti.vā / (agnihotra)
KB_2.5.15: na.tat.prāṇena.na.anāpena.āha.iti.prāṇiṣam.vā.apāniṣam.vā.iti /
KB_2.5.16: vācā.eva.tad.āha / (agnihotra)
KB_2.5.17: tat.prāṇa.avānau.vācam.apīto.vānmayau.bhavataḥ /
KB_2.5.18: atha.yac.cakṣuṣā.paśyati / (agnihotra)
KB_2.5.19: na.tac.cakṣuṣā.āha.ity.adrākṣam.iti /
KB_2.5.20: vācā.eva.tad.āha /
KB_2.5.21: tac.cakṣur.vāacam.apyeti.vānmayam.bhavati / (agnihotra)
KB_2.5.22: atha.yat.śrotreṇa.śṛṇoti /
KB_2.5.23: na.tat.śrotreṇa.āha.ity.aśrauṣam.iti /
KB_2.5.24: vācā.eva.tad.āha / (agnihotra)
KB_2.5.25: tat.śrotram.vācam.apyeti.vānmayam.bhavati /
KB_2.5.26: atha.yan.manasā.saṃkalpayate /
KB_2.5.27: na.tan.manasā.āha.iti.samacīkḷpam.iti / (agnihotra)
KB_2.5.28: vācā.eva.tad.āha /
KB_2.5.29: tan.mano.vācam.apyeti.vānmayam.bhavati /
KB_2.5.30: atha.yad.aṅgaiḥ.suśīmam.vā.duhśīmam.vā.spṛśati / (agnihotra)
KB_2.5.31: na.tad.aṅgair.āha.iti.suśīmam.vā.duhśīmam.vā.asprākṣam.iti /
KB_2.5.32: vācā.eva.tad.āha / (agnihotra)
KB_2.5.33: tat.sarva.ātmā.vācam.apyeti.vānmayo.bhavati /
KB_2.5.34: tad.etad.ṛcā.abhyuditam / (agnihotra)
KB_2.5.35: na.indrād.ṛte.pavate.dhāma.kiṃcana.iti /
KB_2.5.36: vāg.vā.indraḥ /
KB_2.5.37: na.hy.ṛte.vācaḥ.pavate.dhāma.kiṃcana / (agnihotra)

KB_2.6.1: sa.vai.sāyam.juhoty.agnir.jyotir.jyotir.agnir.iti /
KB_2.6.2: tam.jyotiḥ.santam.jyotir.ity.āha /
KB_2.6.3: sa.satyam.vadati / (agnihotra)
KB_2.6.4: tasya.ayam.vānmaya.ātmā.satyamayo.bhavati /
KB_2.6.5: satyamayā.u.devāḥ /
KB_2.6.6: atha.svāhā.iti.juhoti / (agnihotra)
KB_2.6.7: tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti /
KB_2.6.8: rātryā.u.śīrṣant.satyam.vadati / (agnihotra)
KB_2.6.9: sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati /
KB_2.6.10: satyam.ha.eva.asya.uditam.bhavati / (agnihotra)
KB_2.6.11: rātryā.u.hi.śīrṣant.satyam.vadati /
KB_2.6.12: atha.prātar.juhoti.sūryo.jyotir.jyotiḥ.sūrya.iti / (agnihotra)
KB_2.6.13: tam.jyotiḥ.santam.jyotir.ity.āha /
KB_2.6.14: sa.satyam.vadati /
KB_2.6.15: tasya.ayam.vānmaya.ātmā.satyamayo.bhavati / (agnihotra)
KB_2.6.16: satyamayā.u.devāḥ /
KB_2.6.17: atha.svāhā.iti.juhoti /
KB_2.6.18: tasya.etām.devāḥ.satya.hutasya.āhutim.pratigṛhṇanti / (agnihotra)
KB_2.6.19: ahna.u.śīrṣant.satyam.vadati /
KB_2.6.20: sa.yadi.ha.vā.api.tata.ūrdhvam.mṛṣā.vadati /
KB_2.6.21: satyam.ha.eva.asya.uditam.bhavati / (agnihotra)
KB_2.6.22: ahna.u.hi.śīrṣant.satyam.vadati /
KB_2.6.23: sa.vā.eṣo.agnir.udyaty.āditya.ātmānam.juhoti /
KB_2.6.24: asāv.astam.yant.sāye.agnāv.āditya.ātmānam.juhoti / (agnihotra)

KB_2.7.1: rātrir.eva.ahan.juhoty.aho.rātrau /
KB_2.7.2: prāṇa.eva.apāne.juhoty.apānaḥ.prāṇe /
KB_2.7.3: tāni.vā.etāni.ṣaḍ.juhvaty.anyonya.ātmānam / (agnihotra)
KB_2.7.4: sa.ya.etāni.ṣaḍ.juhvati.veda /
KB_2.7.5: ajuhvata.eva.asya.agnihotram.hutam.bhavati /
KB_2.7.6: juhvata.eva.asya.dvir.hutam.bhavati.ya.evam.eva /
KB_2.7.7: sa.yadi.ha.vā.api.suruśād.evam.vidvān.agnihotram.juhoti / (agnihotra)
KB_2.7.8: prati.ha.eva.asya.ete.devā.āhutī.gṛhṇanti /
KB_2.7.9: yasyo.ha.vā.api.devāḥ.sakṛd.aśnanti / (agnihotra)
KB_2.7.10: tata.eva.so.amṛtaḥ /
KB_2.7.11: satyamayo.ha.vā.amṛtamayaḥ.sambhavati.ya.evam.veda / (agnihotra)
KB_2.7.12: tad.yathā.ha.vai.śraddhād.(.eva.asya.).satya.vādinas.tapasvino.hutam.bhavati /
KB_2.7.13: evam.ha.eva.asya.hutam.bhavati / (agnihotra)
KB_2.7.14: ya.evam.vidvān.agnihotram.juhoti /
KB_2.7.15: tasmād.evaṃvid.agnihotram.juhuyād.iti /
KB_2.7.16: udite.hotavyam.anudita.iti.mīmāṃsante / (agnihotra)

KB_2.8.1: sa.ya.udite.juhoti /
KB_2.8.2: prasavata.eva.etan.mahate.devāya.ātithyam.karoti /
KB_2.8.3: atha.yo.anudite.juhoti /
KB_2.8.4: samnihitāya.eva.etan.mahate.devāya.ātithyam.karoti / (agnihotra)
KB_2.8.5: tasmād.anudite.hotavyam /
KB_2.8.6: tadd.ha.api.vṛṣa.śuṣmo.vātāvataḥ.pūrveṣām.eko.jīrṇiḥ.śayāno.rātryām.eva.ubhe.āhutī.hūyamāne.dṛṣṭvā.uvāca /
KB_2.8.7: rātryām.eva.ubhe.āhutī.juhvati.iti / (agnihotra)
KB_2.8.8: rātryā.hi.iti.sa.ha.uvāca /
KB_2.8.9: vaktā.asmo.(.vaktāsmo).nv.eva.vayam.amuṃl.lokam.paretya.pitṛbhyaḥ / (agnihotra)
KB_2.8.10: atho.eva.enam.na.śraddhātāraḥ /
KB_2.8.11: yad.v.eva.etad.ubhaye.dyur.agnihotram.ahūyata / (agnihotra)
KB_2.8.12: anye.dyur.vā.tad.etarhi.hūyate /
KB_2.8.13: rātryām.eva.ity.etad.eva.kumārī.gandharva.gṛhītā.uvāca / (agnihotra)
KB_2.8.14: rātryām.eva.ubhe.āhutī.juhvati.iti /
KB_2.8.15: rātryām.hi.iti.sā.ha.uvāca /
KB_2.8.16: saṃdhau.juhuyāt / (agnihotra)
KB_2.8.17: samudro.ha.vā.eṣa.sarvam.haro.yad.aho.rātre /
KB_2.8.18: tasya.ha.ete.gādhe.tīrthe.yat.saṃdhye / (agnihotra)
KB_2.8.19: tad.yathā.gādhābhyām.tīrthābhyām.samudram.atīyāt.tādṛk.tat /
KB_2.8.20: yat.saṃdhau.juhoti / (agnihotra)
KB_2.8.21: atho.deva.senā.ha.vā.eṣa.adhvagā.haniṣyantī.yad.aho.rātre / (agnihotra)
KB_2.8.22: tasyā.ha.ete.pakṣasī.yat.saṃdhye /
KB_2.8.23: tad.yathā.pakṣābhyām.kṣipram.adhvānam.anviyāt.tādṛk.tat / (agnihotra)
KB_2.8.24: yat.saṃdhau.juhoti /
KB_2.8.25: atho.mṛtyor.ha.vā.etau.virāja.bāhū.yad.ahorātre / (agnihotra)
KB_2.8.26: tad.yathā.virāja.bāhubhyām.parijigrahīṣyann.antareṇa.atimucyeta.tādṛk.tat /
KB_2.8.27: yat.saṃdhau.juhoti / (agnihotra)

KB_2.9.1: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_2.9.2: sāyam.astamite.purā.tamasas.tasmin.kāle.juhuyāt /
KB_2.9.3: sa.deva.yānaḥ.ketuḥ / (agnihotra)
KB_2.9.4: tam.eva.ārabhya.svasti.svargaṃl.lokam.eti /
KB_2.9.5: prātaḥ.purodayād.apahate.tamasi.tasmin.kāle.juhuyāt / (agnihotra)
KB_2.9.6: sa.deva.yānaḥ.ketuḥ /
KB_2.9.9: tam.eva.ārabhya.svasti.svargaṃl.lokam.eti /
KB_2.9.8: atha.yo.ato.anyathā.agnihotram.juhoti / (agnihotra)
KB_2.9.9: śyāma.śabalau.ha.asya.agnihotram.vikhidataḥ /
KB_2.9.10: ahar.vai.śabalaḥ /
KB_2.9.11: rātriḥ.śyāmaḥ / (agnihotra)
KB_2.9.12: sa.yo.mahā.rātre.juhoti /
KB_2.9.13: śyāmo.ha.asya.agnihotram.vikhidati /
KB_2.9.14: atha.yo.mahā.ahne.juhoti /
KB_2.9.15: śabalo.ha.asya.agnihotram.vikhidati / (agnihotra)
KB_2.9.16: tad.vai.khalu.yadā.eva.kadācana.juhuyāt /
KB_2.9.17: huta.samṛddhim.eva.upāsīta.iti.huta.samṛddham.eva.upāsīta.iti / (agnihotra)

KB_3.1.1: yad.darśa.pūrṇa.māsayor.upavasati /
KB_3.1.2: na.ha.vā.avratasya.devā.havir.aśnanti /
KB_3.1.3: tasmād.upavasati / (DpM)
KB_3.1.4: uta.me.devā.havir.aśnīyur.iti /
KB_3.1.5: pūrvām.paurṇamāsīm.upavased.iti.paiṅgyam /
KB_3.1.6: uttarām.iti.kauṣītakam / (DpM)
KB_3.1.7: yām.paryastamayam.utsarped.iti.sā.sthitiḥ /
KB_3.1.8: pūrvām.paurṇamāsīm.upavased.anirjñāya.purastād.amāvāsyāyām.candramasam / (DpM)
KB_3.1.9: yad.upavasati.tena.pūrvām.prīṇāti /
KB_3.1.10: yad.yajate.tena.uttarām /
KB_3.1.11: uttarām.upavaset / (DpM)
KB_3.1.12: uttarām.u.ha.vai.samudro.vijate.somam.anu.daivatam /
KB_3.1.13: etad.vai.deva.satyam.yac.candramāḥ /
KB_3.1.14: tasmād.uttarām.upavaset / (DpM)

KB_3.2.1: atha.yat.purastāt.sāmidhenīnām.japati /
KB_3.2.2: svastyayanam.eva.tat.kurute /
KB_3.2.3: hiṃkṛtya.sāmidhenīr.anvāha / (DpM)
KB_3.2.4: vajro.vai.hiṃkāraḥ /
KB_3.2.5: vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /
KB_3.2.6: trir.him.karoti / (DpM)
KB_3.2.7: trivṛd.vai.vajraḥ /
KB_3.2.8: vajram.eva.tad.abhisampādayati /
KB_3.2.9: etena.vai.devās.trivṛtā.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (DpM)
KB_3.2.10: tatho.eva.etad.yajamāna.etena.eva.trivṛtā.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudati / (DpM)
KB_3.2.11: ekādaśa.sāmidhenīr.anvāha /
KB_3.2.12: ekādaśa.akṣarā.vai.triṣṭup /
KB_3.2.13: traiṣṭubha.indraḥ /
KB_3.2.14: tad.ubhā.indrāgnī.āpnoti / (DpM)
KB_3.2.15: triḥ.prathamayā.trir.uttamayā.pañcadaśa.sampadyate /
KB_3.2.16: pañcadaśa.vai.pūrva.pakṣa.apara.pakṣayor.ahāni / (DpM)
KB_3.2.17: tat.sāmidhenībhiḥ.pūrva.pakṣa.apara.pakṣāv.āpnoti /
KB_3.2.18: atho.vajro.vai.sāmidhenyaḥ /
KB_3.2.19: pañcadaśo.vai.vajraḥ / (DpM)
KB_3.2.20: vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /
KB_3.2.21: yad.v.eva.triḥ.prathamām.triru.uttamām / (DpM)
KB_3.2.22: yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya /
KB_3.2.23: tāsām.vai.trīṇi.ṣaṣṭi.śatāny.akṣarāṇām.bhavanti / (DpM)
KB_3.2.24: trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /
KB_3.2.25: tat.sāmidhenībhiḥ.saṃvatsarasya.ahāny.āpnoti / (DpM)
KB_3.2.26: tā.vai.gāyatryo.bhavanti /
KB_3.2.27: gāyatro.vā.agnir.gāyatrac.chandāḥ / (DpM)
KB_3.2.28: svena.eva.tat.chandasā.agnim.stauti /
KB_3.2.29: abhirūpā.bhavanti /
KB_3.2.30: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (DpM)
KB_3.2.31: uttamāyai.tṛtīye.vacane.praṇavena.nigadam.upasaṃdadhāti / (DpM)

KB_3.3.1: agne.mahān.asi.brāhmaṇa.bhārata.iti /
KB_3.3.2: agnir.vai.bharataḥ /
KB_3.3.3: sa.vai.devebhyo.havyam.bharati / (DpM)
KB_3.3.4: atha.yad.yajamānasya.ārṣeyam.āha /
KB_3.3.5: na.ha.vā.anārṣeyasya.devā.havir.aśnanti / (DpM)
KB_3.3.6: tasmād.asya.ārṣeyam.āha /
KB_3.3.9: atha.etam.pañcadaśa.padam.nigadam.upasaṃdadhāti / (DpM)
KB_3.3.8: eṣā.ha.vai.sāmidhenīnām.nivit /
KB_3.3.9: tasmāt.pañcadaśa.pado.bhavati /
KB_3.3.10: pañcadaśa.hi.sāmidhenyaḥ /
KB_3.3.11: sa.vā.acchandas.kṛto.bhavati / (DpM)
KB_3.3.12: dvayam.vā.idam.sarvam.chandas.kṛtam.ca.acchandas.kṛtam.ca /
KB_3.3.13: tena.sarveṇa.agnim.stavāni.iti / (DpM)
KB_3.3.14: tasya.sapta.padāni.samasya.avasyet /
KB_3.3.15: sapta.vai.chandāṃsi /
KB_3.3.16: sarveṣām.eva.chandasām.āptyai / (DpM)
KB_3.3.17: atha.catvāry.atha.catvāri /
KB_3.3.18: catuṣṭayam.vā.idam.sarvam /
KB_3.3.19: asya.eva.sarvasya.āptyai / (DpM)
KB_3.3.20: atha.yad.vyavagrāham.devatā.āvāhayati /
KB_3.3.21: nānā.hy.ābhyo.havīṃṣi.gṛhītāni.bhavanti / (DpM)
KB_3.3.22: tasmād.vyavagrāham.devatā.āvāhayati /
KB_3.3.23: atha.yad.agnim.agninā.āvāhayati / (DpM)
KB_3.3.24: eṣā.vā.agner.yajñiyā.tanūr.yā.asya.havya.vāṭ /
KB_3.3.25: sā.vā.asau.yad.ado.amuṣyād.ity.asya.upariṣṭād.divi.iva.bhāti.jyotir.iva / (DpM)
KB_3.3.26: tad.yad.āha.agnim.agna.āvaha.iti /
KB_3.3.27: tām.āvaha.ity.eva.tad.āha /
KB_3.3.28: atha.yad.devān.ājyapān.āvāhayati / (DpM)
KB_3.3.29: prayāja.anuyājāṃs.tad.āvāhayati /
KB_3.3.30: atha.yad.agnim.hotrāya.āvāhayati /
KB_3.3.31: sviṣṭakṛtam.tad.āvāhayati / (DpM)
KB_3.3.32: atha.yat.svam.mahimānam.āvāhayati /
KB_3.3.33: vāyum.tad.āvāhayati /
KB_3.3.34: vāyur.vā.agneḥ.svo.mahimā / (DpM)

KB_3.4.1: tena.hi.sampadya.mahimānam.gacchati /
KB_3.4.2: yad.v.eva.vācā.anvāha.vācā.yajati /
KB_3.4.3: tena.u.ha.eva.asya.svo.mahimā.iṣṭo.bhavati / (DpM)
KB_3.4.4: ā.ca.vaha.jātavedaḥ.suyujā.ca.yaja.ity.āha /
KB_3.4.5: āvaha.ca.jātavedo.devānt.sayujā.ca.devatā.yaja.ity.eva.enam.tad.āha / (DpM)
KB_3.4.6: atha.yat.parastāt.sāmidhenīnām.japati /
KB_3.4.7: vajro.vai.sāmidhenyaḥ /
KB_3.4.8: tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca /
KB_3.4.9: atha.yat.srug.ādāpanena.srucāv.ādāpayati / (DpM)
KB_3.4.10: deva.ratham.eva.tad.yunakti.devebhyo.haviḥ.pradāsyan /
KB_3.4.11: sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute /
KB_3.4.12: prayājān.yajati /
KB_3.4.13: ṛtavo.vai.prayājāḥ /
KB_3.4.14: ṛtūn.eva.tat.prīṇāti / (DpM)
KB_3.4.15: te.vai.pañca.bhavanti /
KB_3.4.16: tair.yat.kiṃca.pañca.vidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti / (DpM)
KB_3.4.17: samidho.yajati.vasantam.eva /
KB_3.4.18: vasante.vā.iḍam.sarvam.samidyate /
KB_3.4.19: tanūnapātam.yajati.gīṣmam.eva / (DpM)
KB_3.4.20: grīṣme.hi.tanvam.tapati /
KB_3.4.21: iḍo.yajati.varṣā.eva /
KB_3.4.22: varṣābhir.hi.īḍitam.anna.adyam.uttiṣṭhati / (DpM)
KB_3.4.23: barhir.yajati.śaradam.eva /
KB_3.4.24: śaradi.hi.barhiṣṭhā.oṣadhayo.bhavanti /
KB_3.4.25: svāhā.kṛtim.antam.yajati.hemantam.eva / (DpM)
KB_3.4.26: hemante.vā.idam.sarvam.svāhā.kṛtam /
KB_3.4.27: tad.āhur.yat.pañca.prayājāḥ.ṣaḍ.ṛtavaḥ.kvaitam.ṣaṣṭham.ṛtum.yajati.iti /
KB_3.4.28: yad.eva.caturthe.prayāje.samānayati.tad.enam.itareṣv.anuvibhajati / (DpM)

KB_3.5.1: atha.yad.uttame.prayāje.devatāḥ.samāvapati /
KB_3.5.2: prayāja.bhāja.eva.enās.tat.karoti /
KB_3.5.3: tad.yathā.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (DpM)
KB_3.5.4: evam.tad.agner.bhāge.devatā.bhāginīḥ.karoti /
KB_3.5.5: na.atra.agnim.hotrād.ity.āha /
KB_3.5.6: paśavo.vai.prayājāḥ / (DpM)
KB_3.5.7: rudraḥ.sviṣṭakṛt /
KB_3.5.8: na.id.rudreṇa.yajamānasya.paśūn.prasajāni.iti /
KB_3.5.9: svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.vyantv.iti.ha.eka.āhuḥ / (DpM)
KB_3.5.10: na.tathā.kuryāt /
KB_3.5.11: ardham.ha.vai.yajñasya.ājyam.ardham.haviḥ /
KB_3.5.12: sa.yadd.ha.anyatarad.brūyāt / (DpM)
KB_3.5.13: ardham.ha.vai.yajñasya.samiṣṭam.syād.ardham.asamiṣṭam /
KB_3.5.14: tasmāt.svāhā.devā.ājyapā.juṣāṇā.agna.ājyasya.haviṣo.vyantv.ity.eva.brūyāt / (DpM)
KB_3.5.15: atha.yat.paurṇamāsyām.vārtraghnāv.ājya.bhāgau.bhavataḥ /
KB_3.5.16: paurṇamāsena.vā.indro.vṛtram.ahan / (DpM)
KB_3.5.17: atha.yad.amāvāsyāyām.vṛdhanvantau /
KB_3.5.18: kṣayam.vā.atra.candro.gacchati /
KB_3.5.19: tam.eva.etad.āpyāyayati.tam.vardhayati / (DpM)

KB_3.6.1: tau.vai.juṣāṇa.yājyau.bhavataḥ /
KB_3.6.2: samāna.haviṣau.hi.prayājair.bhavataḥ /
KB_3.6.3: atho.brahma.vai.juṣāṇaḥ / (DpM)
KB_3.6.4: brāhmaṇā.eva.tad.devebhyo.haviḥ.prayacchati /
KB_3.6.5: tau.vai.tribṛtau.bhavataḥ /
KB_3.6.6: ye.yajāmaho.nigado.vaṣaṭ.kāraḥ / (DpM)
KB_3.6.7: cakṣur.vā.ājya.bhāgau /
KB_3.6.8: trivṛd.vai.cakṣuḥ.śuklam.kṛṣṇam.lohitam.iti /
KB_3.6.9: tau.na.paśau.na.some.karoti / (DpM)
KB_3.6.10: paśunā.vai.cakṣuṣmān.adhvaraḥ /
KB_3.6.11: na.ic.catur.akṣam.bībhatsam.adhvaram.karavāṇi.iti / (DpM)
KB_3.6.12: atha.yadāvatyoṇ(?).hūtavatyaḥ.puronuvākyā.bhavanti /
KB_3.6.13: pravatyaḥ.prattavatyo.yājyāḥ /
KB_3.6.14: hūtvā.eva.tad.devebhyo.haviḥ.prayacchati / (DpM)
KB_3.6.15: tā.vai.gāyatrī.triṣṭubhau.bhavanti /
KB_3.6.16: brahma.vai.gāyatrī /
KB_3.6.19: kṣatram.triṣṭup / (DpM)
KB_3.6.20: brahma.kṣatrābhyām.eva.tad.devebhyo.haviḥ.prayacchati /
KB_3.6.21: ṛg.ante.vaṣaṭ.karoti /
KB_3.6.22: tathā.ha.asya.sarvā.yājyā.rūpavatyo.bhavanti /
KB_3.6.23: ṣaḍ.iti.vaṣaṭ.karoti /
KB_3.6.24: ṣaḍ.vā.ṛtavaḥ /
KB_3.6.25: ṛtūn.eva.tat.prīṇāti / (DpM)

KB_3.7.1: bārhata.rāthantaram.vaṣaṭ.kuryāt.purastād.dīrgham.upariṣṭādd.hrasvam /
KB_3.7.2: yadd.hrasvam.tad.rathantaram / (DpM)
KB_3.7.3: yad.dīrgham.tad.bṛhati /
KB_3.7.4: atho.iyam.vai.rathantaram.asau.bṛhat /
KB_3.7.5: anayor.eva.tat.pratitiṣṭhati / (DpM)
KB_3.7.7: atho.etāvān.vai.vāco.vikāraḥ /
KB_3.7.7: sarveṇa.eva.tad.vāco.vikāreṇa.devebhyo.haviḥ.prayacchati / (DpM)
KB_3.7.8: bhūr.bhuva.iti.purastād.ye.yajāmahasya.japati /
KB_3.7.9: vaṣaṭ.kṛtyā.anujapaty.ojaḥ.sahaḥ.saha.ojaḥ.svar.iti / (DpM)
KB_3.7.10: vajro.vai.vaṣaṭ.kāraḥ /
KB_3.7.11: tam.eva.etat.śamayati.purastāc.ca.upariṣṭāc.ca / (DpM)
KB_3.7.12: atho.ete.eva.vaṣaṭ.kārasya.prīyatame.tanū.yad.ojaś.ca.sahaś.ca /
KB_3.7.13: tābhyām.eva.enam.śamayati / (DpM)
KB_3.7.14: atha.yad.agnim.prathamam.devatānām.yajati /
KB_3.7.15: agnir.vai.devānām.mukham /
KB_3.7.17: mukhata.eva.tad.devān.prīṇāti / (DpM)
KB_3.7.17: atha.yat.paurṇamāsyām.agnīṣomau.yajati /
KB_3.7.18: agnīṣomau.vā.antar.vṛtra.āstām / (DpM)
KB_3.7.19: tāv.indro.na.aśaknod.abhi.vajram.prahartum /
KB_3.7.22: yad.upāṃśu.yajati.tena.somam.prīṇāti /
KB_3.7.23: yan.niruktam.tena.agnim / (DpM)

KB_3.8.1: atha.yad.amāvāsyāyām.indrāgnī.yajati /
KB_3.8.2: pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (DpM)
KB_3.8.3: atha.yat.samnayann.indram.yajati.mahā.indram.vā /
KB_3.8.4: etaj.jyotir.vā.amāvāsyā / (DpM)
KB_3.8.5: na.hy.atra.candro.dṛśyate /
KB_3.8.6: atha.yad.asamnayan.puroḍāśāv.antareṇa.upāṃśv.ājyasya.yajaty.ajāmitāyai / (DpM)
KB_3.8.7: atha.yat.samnayant.sānnāyyasya.antareṇa.upāṃśv.ājyasya.yajati.tasya.uktam.brāhmaṇam / (DpM)
KB_3.8.8: atha.yad.agnim.sviṣṭakṛtam.antato.yajati /
KB_3.8.9: eṣa.ha.vai.devebhyo.haviḥ.prayacchati / (DpM)
KB_3.8.10: yo.vā.annam.vibhajaty.antataḥ.sa.bhajate /
KB_3.8.11: atho.rudro.vai.sviṣṭakṛt / (DpM)
KB_3.8.12: anta.bhāg.vā.vā.eṣaḥ /
KB_3.8.13: tasmād.enam.antato.yajati /
KB_3.8.14: tasya.tac.chandasau.yājyā.puronuvākye.nigado.vyavaiti / (DpM)
KB_3.8.15: tena.ajāmi.bhavati /
KB_3.8.16: vaṣaṭ.kṛtyā.apa.upaspṛśati /
KB_3.8.17: śāntir.vai.bheṣajam.āpaḥ / (DpM)
KB_3.8.18: śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /
KB_3.8.19: atha.yat.pradeśinyām.iḍāyāḥ.pūrvam.añjanam.adhara.oṣṭhe.nilimpate / (DpM)
KB_3.8.20: uttaram.uttara.oṣṭhe /
KB_3.8.21: ayam.vai.loko.adhara.oṣṭhaḥ /
KB_3.8.22: asau.lokaḥ.uttara.oṣṭhaḥ / (DpM)
KB_3.8.23: atha.yad.oṣṭhāv.antareṇa.tad.idam.antarikṣam /
KB_3.8.24: tad.yad.prāśnāti /
KB_3.8.25: imān.eva.tal.lokān.anusaṃtanvan.prīṇāti / (DpM)

KB_3.9.1: atha.yad.iḍām.upahvayate /
KB_3.9.2: sarveṣv.eva.tad.bhūteṣu.upahavam.icchate /
KB_3.9.3: atho.annam.vā.iḍā / (DpM)
KB_3.9.4: annam.eva.tad.ātman.dhatte /
KB_3.9.4: atho.paśavo.vā.iḍā /
KB_3.9.6: paśūnām.eva.āptyai / (DpM)
KB_3.9.9: tasyām.caturavān.iti /
KB_3.9.11: tathā.pañcapadī.bhavati /
KB_3.9.12: pañcapadā.paṅktiḥ / (DpM)
KB_3.9.13: pāṅkto.vai.yajño.yajñasya.eva.āptyai /
KB_3.9.14: atha.yaj.japena.utttara.iḍām.prāśnāti /
KB_3.9.15: brahma.vai.japaḥ / (DpM)
KB_3.9.16: brahmaṇā.eva.enām.tat.śamayati /
KB_3.9.17: atha.yad.adhvaryur.barhiṣadam.puroḍāśam.karoti / (DpM)
KB_3.9.18: pitṝn.eva.tat.prīṇāti /
KB_3.9.19: atha.yat.pavitravati.mārjayante /
KB_3.9.20: śāntir.vai.bheṣajam.āpaḥ / (DpM)
KB_3.9.21: śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /
KB_3.9.22: atha.yad.anvāhāryam.āharanti / (DpM)
KB_3.9.23: etad.dakṣiṇau.vai.darśa.pūrṇa.māsau /
KB_3.9.24: tasmād.enam.āharanti /
KB_3.9.25: atha.yat.samidham.anumantrayate /
KB_3.9.26: idhmasya.vā.eṣā.eka.atiśiṣṭā.bhavati /
KB_3.9.27: tasmād.enām.anustauti / (DpM)

KB_3.10.1: atha.yat.trīn.anuyājān.yajait /
KB_3.10.2: tryo.vā.ime.lokāḥ /
KB_3.10.3: imān.eva.tal.lokān.āpnoti / (DpM)
KB_3.10.4: atha.yat.sarvam.uttamam.āha /
KB_3.10.5: pratiṣṭhā.vai.sviṣṭakṛt.pratiṣṭhityā.eva /
KB_3.10.6: atha.yat.sūkta.vākam.āha / (DpM)
KB_3.10.7: pratiṣṭhā.vai.sūkta.vākaḥ.pratiṣṭhityā.eva /
KB_3.10.8: atha.yad.dyāvā.pṛthivyoḥ.kīrtayati / (DpM)
KB_3.10.9: pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /
KB_3.10.10: agnir.idam.havir.ajuṣata.iti.ha.eka.āhuḥ / (DpM)
KB_3.10.11: na.tathā.kuryāt /
KB_3.10.12: abhyāvartate.ha.asya.devatā.punar.yajña.iti.manvānā / (DpM)
KB_3.10.13: punar.me.haviḥ.pradāsyati.iti /
KB_3.10.14: sā.yajamānasya.āśiṣo.nivartayati.ya.idam.havir.ity.āha / (DpM)
KB_3.10.15: tasmādd.havir.ajuṣata.havir.ajuṣata.ity.eva.brūyāt /
KB_3.10.16: atho.yā.eva.etad.devatāḥ.purastād.yajati / (DpM)
KB_3.10.17: tābhir.eva.etad.antataḥ.pratitiṣṭhati /
KB_3.10.18: atha.yat.sūkta.vāke.yajamānasya.nāma.gṛhṇāti / (DpM)
KB_3.10.19: eṣa.ha.vai.daiva.ātmā.yajamānasya.yam.ṛtvijaḥ.saṃskurvanti /
KB_3.10.20: tasmād.asya.nāma.gṛhṇāti /
KB_3.10.21: atra.hi.jāyate / (DpM)
KB_3.10.22: uccair.gṛhṇīyād.yady.apy.ācāryaḥ.syāt /
KB_3.10.23: tathā.ha.yajamāno.aprācyāvuko.bhavati / (DpM)
KB_3.10.24: atha.pañca.āśiṣo.vadata.iḍāyām.tisras.tā.aṣṭau /
KB_3.10.25: etābhir.vai.devāḥ.sarvā.aṣṭīr.aśnuvata / (DpM)
KB_3.10.26: tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /
KB_3.10.27: atha.barhiṣi.prāñcam.añjalim.nidhāya.japati.nama.upa.iti / (DpM)
KB_3.10.28: na.hi.namas.kāram.ati.devāḥ /
KB_3.10.29: atha.yat.śamyor.vākam.āha /
KB_3.10.30: pratiṣṭhā.vai.śamyor.vākaḥ.pratiṣṭhityā.eva / (DpM)
KB_3.10.31: atho.śamyur.ha.vai.bārhaspatyaḥ.sarvān.yajñān.śamayām.cakāra / (DpM)
KB_3.10.32: tasmāt.śamyor.vākam.āha /
KB_3.10.33: atha.yad.apa.upaspṛśati /
KB_3.10.34: śāntir.vai.bheṣajam.āpaḥ /
KB_3.10.35: śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (DpM)

KB_3.11.1: atha.yad.gārhapatye.patnī.samyājaiś.caranti /
KB_3.11.2: gārhapatya.bhājo.vai.patnyaḥ / (DpM)
KB_3.11.3: āhavanīya.bhāg.yajamānaḥ /
KB_3.11.4: tasmād.gārhapatye.patnī.samyājaiś.caranti / (DpM)
KB_3.11.5: te.vai.catvāro.bhavanti /
KB_3.11.6: ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (DpM)
KB_3.11.7: te.vā.upāṃśu.bhavanti /
KB_3.11.8: retaḥ.siktir.vai.patnī.samyājāḥ /
KB_3.11.9: upāṃśu.vai.retaḥ.sicyate / (DpM)
KB_3.11.10: abhirūpā.bhavanti /
KB_3.11.11: yad.yaje.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (DpM)
KB_3.11.12: atha.somam.tvaṣṭāram.devānām.patnīr.agnim.gṛhapatim.iti / (DpM)
KB_3.11.13: etā.ha.vai.devatā.mithunānām.īśate /
KB_3.11.14: tā.atra.prīṇanti /
KB_3.11.15: tā.asmai.prītā.mithunāni.dadhati / (DpM)

KB_3.12.1: somam.prathamam.yajati /
KB_3.12.2: retas.tat.siñcati /
KB_3.12.3: tvaṣṭāram.dvitīyam /
KB_3.12.4: tvaṣṭā.vai.retaḥ.ṣiktam.vikaroti /
KB_3.12.5: tataḥ.patnyaḥ / (DpM)
KB_3.12.6: patnī.samyājā.hy.ete /
KB_3.12.7: atha.yad.agnim.gṛhapatim.antato.yajati /
KB_3.12.8: etat.sviṣṭakṛto.vai.patnyaḥ / (DpM)
KB_3.12.9: tasmād.enam.antato.yajati /
KB_3.12.10: atha.ya.apa.upaspṛśati.tasya.uktam.brāhmaṇam / (DpM)
KB_3.12.11: atha.yad.ṛcam.japati.svastyayanam.eva.tat.kurute / (DpM)
KB_3.12.12: atha.yad.ilām.upahvayate.yan.mārjayate.yat.śamyor.vākam.āha.tasya.uktam.brāhmaṇam / (DpM)
KB_3.12.13: atha.yad.vede.patnīm.vācayati /
KB_3.12.14: vṛṣā.vai.vedaḥ /
KB_3.12.15: yoṣā.patnī / (DpM)
KB_3.12.16: mithunam.eva.tat.patnīṣu.dadhāti /
KB_3.12.17: tasmāt.patnī.veda.tṛṇāny.antara.ūrū.kurute / (DpM)
KB_3.12.18: atha.yad.vedam.stṛṇāti /
KB_3.12.19: tena.ha.asya.darśa.pūrṇa.māsau.saṃtatau.bhavataḥ / (DpM)
KB_3.12.20: atho.etena.eva.asya.agnihotram.stīrṇa.barhir.bhavati /
KB_3.12.21: atha.yad.veda.atiśeṣam.upatiṣṭhate / (DpM)
KB_3.12.22: āśiṣam.eva.tad.vadate /
KB_3.12.23: atha.yad.āhavanīyam.upatiṣṭhate /
KB_3.12.24: prītvā.eva.tad.deveṣv.antato.artham.vadate /
KB_3.12.25: atha.yad.apa.upaspṛśati /
KB_3.12.26: śāntir.vai.bheṣajam.āpaḥ /
KB_3.12.27: śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate.antato.yajñe.kriyate / (DpM)

KB_4.1.1: anunirvāpyayā.vai.devā.asurān.apāghrata /
KB_4.1.2: tatho.eva.etad.yajamāno.anunirvāpyayā.eva.dviṣato.bhrātṛvyān.apahate / (Vikṛti.iṣṭayah)
KB_4.1.3: sa.vā.indrāya.vimṛdha.ekādaśa.kapālam.puloḍāśam.nirvapati /
KB_4.1.4: indro.vai.mṛdhām.vihantā / (Vikṛti.iṣṭayah)
KB_4.1.5: sa.eva.asya.mṛdho.vihanti /
KB_4.1.6: atho.āmāvāsyam.eva.etat.pratyāharati.yat.paurṇamāsyām.indram.yajati / (Vikṛti.iṣṭayah)
KB_4.1.7: atra.saṃsthita.darśa.pūrṇa.māsau.yajamāno.yady.apara.pakṣe.bhaṅgam.nīyāt / (Vikṛti.iṣṭayah)
KB_4.1.8: na.asya.yajña.vikarṣaḥ.syāt /
KB_4.1.9: atha.yad.amāvāsyāyām.aditim.yajati /
KB_4.1.10: yajñasya.eva.sabhāratāyai /
KB_4.1.11: sā.samyājyāto.vimṛdvatī.bhavati / (Vikṛti.iṣṭayah)

KB_4.2.1: atha.ato.abhyuditāyāḥ /
KB_4.2.2: ehi.ha.vā.eṣa.yaja.pathāt /
KB_4.2.3: yasya.upavasathe.purastāc.candro.dṛśyate / (Vikṛti.iṣṭayah)
KB_4.2.4: so.agnaye.dātre.aṣṭā.kapālam.puroḍāśam.nirvapati /
KB_4.2.5: agnir.vai.dātā / (Vikṛti.iṣṭayah)
KB_4.2.6: sa.eva.asmai.yajñam.dadāti /
KB_4.2.7: indrāya.pradātre.sāyam.dohitam.dadhi /
KB_4.2.8: indro.vai.pradātā / (Vikṛti.iṣṭayah)
KB_4.2.9: sa.eva.asmai.yajñam.prayacchati /
KB_4.2.10: viṣṇave.śipi.viṣṭāya.prātar.dohite.payasi.carum / (Vikṛti.iṣṭayah)
KB_4.2.11: yajño.vai.viṣṇuḥ /
KB_4.2.12: sa.eva.asmai.yajñam.dadāti /
KB_4.2.13: tad.yad.etā.devatā.yāti / (Vikṛti.iṣṭayah)
KB_4.2.14: na.id.yajña.pathād.ayāni.iti /
KB_4.2.15: tisṛdhanvam.dakṣiṇā /
KB_4.2.16: tat.svastyayanasya.rūpam / (Vikṛti.iṣṭayah)

KB_4.3.1: atha.ato.abhyuddṛṣṭāyāḥ /
KB_4.3.2: ehi.ha.vā.eṣa.yajña.pathāt /
KB_4.3.3: yasya.upasavathe.paścāc.candro.dṛśyate / (Vikṛti.iṣṭayah)
KB_4.3.4: so.agnaye.pathi.kṛte.aṣṭā.kapālam.puroḍāśam.nirvapati /
KB_4.3.5: agnir.vai.pakṣikṛt / (Vikṛti.iṣṭayah)
KB_4.3.6: sa.eva.enam.yajña.patham.apipātayati /
KB_4.3.7: indrāya.vṛtraghna.ekādaśa.kapālam /
KB_4.3.8: indro.vai.vṛtrahā / (Vikṛti.iṣṭayah)
KB_4.3.9: sa.eva.enam.punar.yajña.patham.apipātayati /
KB_4.3.10: vaiśvānarīyam.dvādaśa.kapālam / (Vikṛti.iṣṭayah)
KB_4.3.11: asau.vai.vaiśvānaro.yo.asau.tapati /
KB_4.3.12: eṣa.eva.enam.punar.yajña.patham.apipātayati /
KB_4.3.13: tad.yad.etā.devatā.yajati / (Vikṛti.iṣṭayah)
KB_4.3.14: na.id.yajña.pathād.ayāni.iti /
KB_4.3.15: daṇḍa.upānaham.dakṣiṇā /
KB_4.3.16: tad.abhayasya.rūpam / (Vikṛti.iṣṭayah)

KB_4.4.1: atha.atho.dākṣāyaṇa.yajñasya /
KB_4.4.2: dākṣāyaṇa.yajñena.iṣyan.phālgunyām.paurṇamāsyām.prayuṅkte / (Vikṛti.iṣṭayah)
KB_4.4.3: mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī /
KB_4.4.4: tasmāt.tasyām.adīkṣita.ayanāni.prayujyante / (Vikṛti.iṣṭayah)
KB_4.4.5: atho.dakṣo.ha.vai.pārvatir.etena.yajñena.iṣṭvā.sarvān.kāmān.āpa /
KB_4.4.6: tad.yad.dākṣāyaṇa.yajñena.yajate / (Vikṛti.iṣṭayah)
KB_4.4.7: sarveṣām.eva.kāmānām.āptyai /
KB_4.4.8: nāśane.kāmam.āpayīta /
KB_4.4.9: somam.rājānam.candramasam.bhakṣayāni.iti.manasā.dhyāyann.aśnīyāt / (Vikṛti.iṣṭayah)
KB_4.4.10: tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ /
KB_4.4.11: tam.etam.apara.parkṣam.devā.abhiṣuṇvanti / (Vikṛti.iṣṭayah)
KB_4.4.12: tad.yad.apara.pakṣam.dākṣāyaṇa.yajñasya.vratāni.caranti /
KB_4.4.13: devānām.api.soma.pītho.asāni.iti / (Vikṛti.iṣṭayah)
KB_4.4.14: .atha.yad.upavasathe.agnīṣomīyam.ekādaśa.kapālam.puroḍāśam.nirvapati /
KB_4.4.15: ya.eva.asau.somasya.upavasathe.agnīṣomīyaḥ / (Vikṛti.iṣṭayah)
KB_4.4.16: tam.eva.asya.tena.āpnoti /
KB_4.4.17: atha.yat.prātar.āmāvāsyena.yajate /
KB_4.4.18: aindram.vai.sutyam.ahaḥ / (Vikṛti.iṣṭayah)
KB_4.4.19: tat.sutyam.ahar.āpnoti /
KB_4.4.20: atha.yad.amāvāsyāyā.upavasatha.aindrāgnam.dvādaśa.kapālam.puroḍāśam.nirvapati / (Vikṛti.iṣṭayah)
KB_4.4.21: aindrāgnam.vai.sāmatas.tṛtīya.savanam /
KB_4.4.22: tat.tṛtīya.savanam.āpnoti / (Vikṛti.iṣṭayah)
KB_4.4.23: atha.yan.maitrāvaruṇī.payasyā /
KB_4.4.24: maitrāvaruṇī.vā.anūbandhyā /
KB_4.4.25: tad.anūbandhyām.āpnoti / (Vikṛti.iṣṭayah)
KB_4.4.26: sa.eṣa.somo.havir.yajñān.anupraviṣṭaḥ /
KB_4.4.27: tasmād.adīkṣito.dīṣkita.vrato.bhavati / (Vikṛti.iṣṭayah)

KB_4.5.1: atha.ata.iḍādadhasya /
KB_4.5.2: iḍādadhena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.5.3: sa.eṣa.paśu.kāmasya.anna.adya.kāmasya.yajñaḥ /
KB_4.5.4: tena.paśu.kāmo.anna.adya.kāmo.yajeta / (Vikṛti.iṣṭayah)
KB_4.5.5: tatra.tathā.eva.vratāni.carati /
KB_4.5.6: dākṣāyaṇa.yajñasya.hi.samāsaḥ /
KB_4.5.7: atha.ataḥ.sārvaseni.yajñasya / (Vikṛti.iṣṭayah)
KB_4.5.8: sārvaseni.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.5.9: sa.eṣa.tu.stūrṣamāṇasya.yajñaḥ /
KB_4.5.10: sa.ya.icched.dviṣantam.bhrātṛvyam.stṛṇvīya.iti / (Vikṛti.iṣṭayah)
KB_4.5.11: sa.etena.yajane.stṛṇute.ha /
KB_4.5.12: atha.ataḥ.śaunaka.yajñasya /
KB_4.5.13: śaunaka.yajñena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.5.14: sa.eṣa.prajāti.kāmasya.yajñaḥ /
KB_4.5.15: tena.prajāti.kāmo.yajeta /
KB_4.5.16: tad.yad.adhvaryur.havīṃṣi.prajanayati.tat.prajātyai.rūpam / (Vikṛti.iṣṭayah)

KB_4.6.1: atha.ato.vasiṣṭha.yajñasya /
KB_4.6.2: vasiṣṭha.yajñena.iṣyan.phālgunyām.amāvāsyāyām.prayuṅkte / (Vikṛti.iṣṭayah)
KB_4.6.3: brahma.vai.paurṇamāsī /
KB_4.6.4: kṣatram.amāvāsyā /
KB_4.6.5: kṣatram.iva.eṣa.yajñaḥ / (Vikṛti.iṣṭayah)
KB_4.6.6: kṣatreṇa.śatrūnt.sahā.iti /
KB_4.6.7: vasiṣṭho.akāmayata.hata.putraḥ.prajāyena.prajayā.paśubhir.abhi.saudāsān.bhaveyam.iti / (Vikṛti.iṣṭayah)
KB_4.6.8: sa.etam.yajña.kratum.apaśyad.vasiṣṭha.yajñam /
KB_4.6.9: tena.iṣṭvā.prājāyata.prajayā.paśubhir.abhi.saudāsān.abhavat / (Vikṛti.iṣṭayah)
KB_4.6.10: tatho.eva.etad.yajamāno.yad.vasiṣṭha.yajñena.yajane /
KB_4.6.11: prajāyate.prajayā.paśubhir.abhi.dviṣato.bhrātṛvyān.bhavati / (Vikṛti.iṣṭayah)
KB_4.6.12: atha.ataḥ.sākam.prasthāyyasya /
KB_4.6.13: sākam.prasthāyyena.iṣyann.etasyām.eva.amāvāsyāyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.6.14: sa.eṣa.śraiṣṭhya.kāmasya.pauruṣa.kāmasya.yajñaḥ /
KB_4.6.15: tena.śraiṣṭhya.kāmaḥ.pauruṣa.kāmo.yajate / (Vikṛti.iṣṭayah)
KB_4.6.16: tad.yat.sākam.sampratiṣṭhante /
KB_4.6.17: sākam.samprayajante /
KB_4.6.18: sākam.sambhakṣayante /
KB_4.6.19: tasmāt.sākam.prasthāyyaḥ / (Vikṛti.iṣṭayah)

KB_4.7.1: atha.ato.munyayanasya /
KB_4.7.2: munyayanena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.7.3: sa.eṣa.sarva.kāmasya.yajñaḥ /
KB_4.7.4: tena.sarva.kāmo.yajeta /
KB_4.7.5: atha.atas.turāyaṇasya / (Vikṛti.iṣṭayah)
KB_4.7.6: turāyaṇena.iṣyann.etasyām.eva.paurṇamāsyām.prayuṅkte.tasyā.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.7.7: sa.eṣa.svarga.kāmasya.yajñaḥ /
KB_4.7.11: brahmaṇā.eva.tad.ātmānam.samardhayati / (Vikṛti.iṣṭayah)
KB_4.7.12: tāni.vai.trīṇi.havīṃṣi.bhavanti /
KB_4.7.13: trayo.vā.ime.lokāḥ /
KB_4.7.14: imān.eva.tal.lokān.āpnoti / (Vikṛti.iṣṭayah)

KB_4.8.1: atha.ata.āgrayaṇasya /
KB_4.8.2: āgrayaṇena.anna.adya.kāmo.yajeta.varṣās.āgate.śyāmāka.sasye / (Vikṛti.iṣṭayah)
KB_4.8.3: śyāmākān.uddhartava.āha /
KB_4.8.4: sā.yā.tasmin.kāle.amāvāsyā.upasampadyeta / (Vikṛti.iṣṭayah)
KB_4.8.5: tayā.iṣṭvā.atha.etayā.iṣṭyā.yajeta /
KB_4.8.6: yadi.pauruṇamāsī /
KB_4.8.7: etayā.iṣṭvā.atha.paurṇamāsena.yajeta / (Vikṛti.iṣṭayah)
KB_4.8.8: yady.u.nakṣatram.upepset /
KB_4.8.9: pūrva.pakṣe.nakṣatram.udīkṣya.yasmin.kalyāṇe.nakṣatre.kāmayeta.tasmin.yajeta / (Vikṛti.iṣṭayah)
KB_4.8.10: tasyai.saptadaśa.sāmidhenyaḥ.sadvāntāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Vikṛti.iṣṭayah)
KB_4.8.11: saumyaś.caruḥ /
KB_4.8.12: somo.vai.rājā.oṣadhīnām /
KB_4.8.13: tad.enam.svayā.diśā.prīṇāti / (Vikṛti.iṣṭayah)
KB_4.8.14: atha.yan.madhu.parkam.dadāti /
KB_4.8.15: eṣa.hy.āraṇyānām.rasaḥ / (Vikṛti.iṣṭayah)

KB_4.9.1: atha.vasanta.āgate.pakveṣu.veṇu.yaveṣu /
KB_4.9.2: veṇu.yavān.uddhartava.āha /
KB_4.9.3: tasyā.etad.eva.parva.etat.tantram.eṣā.devatā.eṣā.dakṣiṇā.etad.brāhmaṇam/ (Vikṛti.iṣṭayah)
KB_4.9.4: tām.ha.eka.āgneyīm.vā.vāruṇīm.vā.prājāpatyām.vā.kurvanty.etat.tantrām.eva.etad.brāhmaṇām / (Vikṛti.iṣṭayah)
KB_4.9.5: atha.vrīhi.sasye.vā.yava.sasye.vā.āgate /
KB_4.9.6: āgrayaṇīyān.uddhartava.āha / (Vikṛti.iṣṭayah)
KB_4.9.7: tasyā.etad.eva.parva.etat.tantram /
KB_4.9.8: atha.yad.aindrāgno.dvādaśa.kapālaḥ / (Vikṛti.iṣṭayah)
KB_4.9.9: indrāgnī.vai.devānām.mukham /
KB_4.9.10: mukhata.eva.tad.devān.prīṇāti / (Vikṛti.iṣṭayah)
KB_4.9.11: atha.yad.vaiśvadevaś.caruḥ /
KB_4.9.12: ete.vai.sarve.devā.yad.viśve.devāḥ /
KB_4.9.13: sarveṣām.eva.devānām.prītyai / (Vikṛti.iṣṭayah)
KB_4.9.14: atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ /
KB_4.9.15: dyāvā.pṛthivī.vai.sasyasya.sādhayitryai / (Vikṛti.iṣṭayah)
KB_4.9.16: pratiṣṭhā.pṛthivī.odmnā.asāv.anuveda.(?) /
KB_4.9.17: tad.yad.etā.devatā.yajati /
KB_4.9.18: etābhir.devatābhiḥ.śāntam.annam.atsyāmi.iti / (Vikṛti.iṣṭayah)

KB_4.10.1: atha.ya.prathajam.gām.dadāti /
KB_4.10.2: pathama.karma.hy.etat /
KB_4.10.3: yady.etasyai.glāyāt / (Vikṛti.iṣṭayah)
KB_4.10.4: paurṇamāsam.vā.amāvāsyam.vā.haviṣ.kurvīta.navānām.ubhayasya.āptyai / (Vikṛti.iṣṭayah)
KB_4.10.5: api.vā.paurṇamāse.vā.amāvāsye.vā.havīṃṣy.anuvartayed.devatānām.aparihāṇāya / (Vikṛti.iṣṭayah)
KB_4.10.6: api.vā.yavāg.vā.eva.sāyam.prātar.agnihotram.juhuyān.navānām.ubhayasya.āptyai / (Vikṛti.iṣṭayah)
KB_4.10.7: api.vā.sthālī.pākam.eva.gārhapatye.śrapayitvā.navānām.etābhya.āgrayaṇa.devatābhya.āhavanīye.juhuyāt.sviṣṭakṛc.caturthībhyo.amuṣyai.svāhā.amuṣyai.svāhā.iti.devatānām.aparihāṇāya / (Vikṛti.iṣṭayah)
KB_4.10.8: api.vā.agnihotrīm.eva.navān.ādayitvā.tasyai.dugdhena.sāyam.prātar.agnihotram.juhuyād.ubhayasya.āptyai / (Vikṛti.iṣṭayah)
KB_4.10.9: eta.etāvantaḥ.pātāḥ /
KB_4.10.10: teṣām.yena.kāmayeta.tena.yajeta / (Vikṛti.iṣṭayah)
KB_4.10.11: trihavis.tu.sthitā /
KB_4.10.12: trayo.vā.ime.lokāḥ /
KB_4.10.13: imān.eva.tal.lokān.āpnoti.imān.eva.tal.lokān.āpnoti / (Vikṛti.iṣṭayah)

KB_5.1.1: atha.ataś.cāturmāsyānām /
KB_5.1.2: cāturmāsyāni.prayuñjānaḥ.phālgunyām.paurṇamāsyām.prayuṅkte / (Cāturmāsya)
KB_5.1.3: mukham.vā.etat.saṃvatsarasya.yat.phālgunī.paurṇamāsī /
KB_5.1.4: mukham.uttare.phalgū / (Cāturmāsya)
KB_5.1.5: puccham.pūrve /
KB_5.1.6: tad.yathā.pravṛttasya.antau.sametau.syātām /
KB_5.1.7: evam.eva.etau.saṃvatsarasya.antau.sametau / (Cāturmāsya)
KB_5.1.8: tad.yat.phālgunyām.paurṇamāsyām.vaiśvadevena.yajeta /
KB_5.1.9: mukhata.eva.tas.saṃvatsaram.prīṇāti / (Cāturmāsya)
KB_5.1.10: atho.bhaiṣajya.yajñā.vā.ete.yac.cāturmāsyāni /
KB_5.1.11: tasmād.ṛtu.saṃdhiṣu.prayujyante / (Cāturmāsya)
KB_5.1.12: ṛtu.saṃdhiṣu.hi.vyādhir.jāyate /
KB_5.1.13: tāni.vā.aṣṭau.havīṃṣi.bhavanti / (Cāturmāsya)
KB_5.1.14: aṣṭau.vai.catasṛṇām.paurṇamāsīnām.havīṃṣi.bhavanti /
KB_5.1.15: catasṛṇām.vai.paurṇamāsīnām.vaiśvadevam.samāsaḥ / (Cāturmāsya)
KB_5.1.16: atha.yad.agnir.mathyate /
KB_5.1.17: prajāpatir.vai.vaiśvadevam /
KB_5.1.18: tasmād.etam.daivam.garbham.prajanayanti / (Cāturmāsya)
KB_5.1.19: atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.1.20: atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.vājinam.navamam /
KB_5.1.21: tan.nakṣatriyām.virājam.āpnoti / (Cāturmāsya)

KB_5.2.1: atha.yad.agnīṣomau.prathamau.devatānām.yajati /
KB_5.2.2: dārśapaurṇamāsike.vā.ete.devate / (Cāturmāsya)
KB_5.2.3: tasmād.enau.prathamau.yajati /
KB_5.2.4: atha.yat.savitāram.yajati /
KB_5.2.5: savitā.vai.prasavānām.īśe / (Cāturmāsya)
KB_5.2.6: savitṛ.prasūtatāyai /
KB_5.2.7: atha.yat.sarasvatīm.yajati /
KB_5.2.8: vāg.vai.sarasvatī / (Cāturmāsya)
KB_5.2.9: vācam.eva.tat.prīṇāti /
KB_5.2.10: atha.yat.pūṣaṇam.yajati /
KB_5.2.11: asau.vai.pūṣā.yo.asau.tapati / (Cāturmāsya)
KB_5.2.12: etam.eva.ta.prīṇāti /
KB_5.2.13: atha.yan.marutaḥ.sva.tavaso.yajati /
KB_5.2.14: ghorā.vai.marutaḥ.sva.tavasaḥ / (Cāturmāsya)
KB_5.2.15: bhaiṣajyam.eva.tat.kurute /
KB_5.2.16: atha.yad.vaiśvadevī.payasyā /
KB_5.2.17: ete.vai.sarve.devā.yad.viśve.devāḥ / (Cāturmāsya)
KB_5.2.18: sarveṣām.eva.devānām.prītyai /
KB_5.2.19: atha.yad.dyāvā.pṛthivīya.eka.kapālaḥ /
KB_5.2.20: pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (Cāturmāsya)
KB_5.2.21: atha.yat.prathamajam.gām.dadāti /
KB_5.2.22: prathama.karma.hy.etat /
KB_5.2.23: atha.yat.purastād.vā.upariṣṭād.vā.śamyor.vākasyān.āvāhitān.vājino.yajati / (Cāturmāsya)
KB_5.2.24: deva.aśvā.vai.vājinaḥ /
KB_5.2.25: tān.eva.tat.prīṇāti /
KB_5.2.26: atra.devāḥ.sa.aśvāḥ.prītā.bhavanti / (Cāturmāsya)
KB_5.2.27: atho.ṛtavo.vai.vājinaḥ /
KB_5.2.28: ṛtūn.eva.tat.prīṇāti /
KB_5.2.29: atha.yat.parastāt.paurṇamāsena.yajate /
KB_5.2.30: tathā.ha.asya.pūrva.pakṣe.vaiśvadevena.iṣṭam.bhavati / (Cāturmāsya)

KB_5.3.1: vaiśvadevena.vai.prajāpatiḥ.prajā.asṛjata /
KB_5.3.2: tāḥ.sṛṣṭā.aprasūtā.varuṇasya.yavān.jakṣuḥ /
KB_5.3.3: tā.varuṇo.varuṇa.pāśaiḥ.pratyamuñcat / (Cāturmāsya)
KB_5.3.4: tāḥ.prajāḥ.prajāpatim.pitaram.etya.upādhāvan /
KB_5.3.5: upa.tam.yajña.kratum.jānīhi.yena.iṣṭvā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyemahi.iti / (Cāturmāsya)
KB_5.3.6: tata.etam.prajāpatir.yajña.kratum.apaśyad.varuṇa.praghāsān /
KB_5.3.7: tam.āharat.tena.ayajata / (Cāturmāsya)
KB_5.3.8: tena.iṣṭvā.varuṇam.aprīṇāt /
KB_5.3.9: sa.prīto.varuṇo.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.prajāḥ.prāmuñcat / (Cāturmāsya)
KB_5.3.10: pra.ha.vā.asya.prajā.varuṇa.pāśebhyaḥ.sarvasmāc.ca.pāpmanaḥ.sampramucyate.ya.evam.veda / (Cāturmāsya)

KB_5.4.1: atha.yad.agnim.praṇayanti /
KB_5.4.2: yam.eva.amum.vaiśvadeve.manthanti /
KB_5.4.3: tam.eva.tat.praṇayanti / (Cāturmāsya)
KB_5.4.4: atha.yan.mathyate.tasya.uktam.brāhmaṇam /
KB_5.4.5: atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.4.6: atha.yan.nava.prayājā.nava.anuyājā.nava.etāni.havīṃṣi /
KB_5.4.7: tan.nakṣatriyām.virājam.āpnoti / (Cāturmāsya)
KB_5.4.8: samānāni.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāni.vaiśvadevikāni / (Cāturmāsya)
KB_5.4.9: teṣām.uktam.brāhmaṇam /
KB_5.4.10: atha.yad.aindrāgno.dvādaśa.kapālaḥ /
KB_5.4.11: pratiṣṭhe.vā.indrāgnī.pratiṣṭhityā.eva / (Cāturmāsya)

KB_5.5.1: atho.madhyastho.vā.indraḥ /
KB_5.5.2: tasmād.enam.madhyato.yajati /
KB_5.5.3: atha.yad.vāruṇī.payasyā / (Cāturmāsya)
KB_5.5.4: indro.vai.varuṇaḥ /
KB_5.5.5: sa.u.vai.payo.bhojanaḥ /
KB_5.5.6: tasmād.vāruṇī.payasyā / (Cāturmāsya)
KB_5.5.7: atha.yan.mārutī.payasyā /
KB_5.5.8: apsu.vai.marutaḥ.śritāḥ /
KB_5.5.9: tasmād.enān.payasyā.yajati / (Cāturmāsya)
KB_5.5.10: āpo.hi.payaḥ /
KB_5.5.11: atho.indrasya.vai.marutaḥ /
KB_5.5.12: aindram.payaḥ /
KB_5.5.13: tasmān.mārutī.payasyā / (Cāturmāsya)
KB_5.5.14: atha.yat.kāya.eka.kapālaḥ /
KB_5.5.15: prajāpatir.vai.kaḥ /
KB_5.5.16: tam.eva.tat.prīṇāti / (Cāturmāsya)
KB_5.5.17: atho.sukhasya.eva.etan.nāmadheyam.kam.iti /
KB_5.5.18: sukham.eva.tad.ātman.dhatte / (Cāturmāsya)
KB_5.5.19: atha.yan.mithunau.gāvau.dadāti /
KB_5.5.20: tat.prajātyai.rūpam /
KB_5.5.21: atha.yad.vājino.yajati / (Cāturmāsya)
KB_5.5.22: teṣām.uktam.brāhmaṇam /
KB_5.5.23: atha.yad.apsu.varuṇam.yajati /
KB_5.5.24: sva.eva.enam.tad.āyatane.prīṇāti / (Cāturmāsya)
KB_5.5.25: atha.yat.parastāt.paurṇamāsena.yajate /
KB_5.5.26: tathā.ha.asya.pūrva.pakṣe.varuṇa.praghāsair.iṣṭam.bhavati / (Cāturmāsya)

KB_5.6.1: aindro.vā.eṣa.yajña.kratur.yat.sākamedhāḥ /
KB_5.6.2: tad.yathā.mahā.rājaḥ.purastāt.senānīkāni.pratyūhya.abhayam.panthānam.anviyāt / (Cāturmāsya)
KB_5.6.3: evam.eva.etat.purastād.devatā.yajati /
KB_5.6.4: tad.yathā.adaḥ.somasya.mahā.vratam / (Cāturmāsya)
KB_5.6.5: evam.eva.etad.iṣṭi.mahā.vratam /
KB_5.6.6: atha.yad.agnim.anīkavantam.prathamam.devatānām.yajati / (Cāturmāsya)
KB_5.6.7: agnir.vai.devānām.mukham /
KB_5.6.8: mukhata.eva.tad.devān.prīṇāti /
KB_5.6.9: atha.yan.madhyaṃdine.marutaḥ.sāṃtapanāt.yajati / (Cāturmāsya)
KB_5.6.10: madhyaṃdine.vai.saṃtapati /
KB_5.6.11: tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (Cāturmāsya)
KB_5.6.12: atho.indrasya.vai.marutaḥ /
KB_5.6.13: aindro.madhyaṃdinaḥ /
KB_5.6.14: tasmān.madhyaṃdine.marutaḥ.sāṃtapanān.yajati / (Cāturmāsya)
KB_5.6.15: atha.yat.sāyam.gṛha.medhīyena.caranti /
KB_5.6.16: puṣṭi.karma.vā.etad.yad.gṛha.medhīyaḥ / (Cāturmāsya)
KB_5.6.17: sāyam.poṣaḥ /
KB_5.6.18: tasmāt.poṣavantāv.ājya.bhāgau.bhavataḥ /
KB_5.6.19: yajamānam.eva.tat.poṣayati / (Cāturmāsya)
KB_5.6.20: atha.yat.prātaḥ.pūrṇa.darveṇa.caranti /
KB_5.6.21: pūrve.dyuḥ.karmaṇā.eva.etat.prātaḥ.karma.upasaṃtanoti / (Cāturmāsya)

KB_5.7.1: atha.ya.marutaḥ.krīḍino.yajati /
KB_5.7.2: indrasya.vai.marutaḥ.krīḍinaḥ /
KB_5.7.3: tasmād.enān.indreṇa.upasaṃhitān.yajati / (Cāturmāsya)
KB_5.7.4: atha.yan.mahā.indram.antato.yajati /
KB_5.7.5: antam.vai.śreṣṭhī.bhajate /
KB_5.7.6: tasmād.enam.antato.yajati / (Cāturmāsya)
KB_5.7.7: atha.yad.agnim.praṇayanti.yan.mathyate.tasya.uktam.brāhmaṇam /
KB_5.7.8: atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.7.9: atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (Cāturmāsya)
KB_5.7.10: tan.nakṣatriyām.virājam.āpnoti /
KB_5.7.11: samānāni.ṣaṭ.saṃcarāṇi.havīṃṣi.bhavanty.aindrāgna.antāni.vāruṇa.praghāsikāni / (Cāturmāsya)
KB_5.7.12: teṣām.uktam.brāhmaṇam /
KB_5.7.13: atha.yan.mahā.indram.yajati.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.7.14: atha.yad.vaiśva.karmaṇa.eka.kapālaḥ /
KB_5.7.15: asau.vai.viṣva.karmā.yo.asau.tapati / (Cāturmāsya)
KB_5.7.16: etam.eva.tat.prīṇāti /
KB_5.7.17: atha.yad.ṛṣabham.dadāti /
KB_5.7.18: aindro.hi.yajña.kratuḥ / (Cāturmāsya)

KB_5.8.1: atha.yad.apara.ahṇe.pitṛ.yajñena.caranti /
KB_5.8.2: apakṣaya.bhājau.vai.pitaraḥ /
KB_5.8.3: tasmād.apara.ahṇe.pitṛ.yajñena.caranti / (Cāturmāsya)
KB_5.8.4: tad.āhur.yad.apara.pakṣa.bhājaḥ.pitaro.atha.kasmād.etān.pūrva.pakṣe.yajanti.iti / (Cāturmāsya)
KB_5.8.5: daivā.vā.ete.pitaraḥ /
KB_5.8.6: tasmād.enān.pūrva.pakṣe.yajanti /
KB_5.8.7: atha.yad.ekām.sāmidhenīm.anvāha / (Cāturmāsya)
KB_5.8.8: sakṛd.iva.vai.pitaraḥ /
KB_5.8.9: tasmād.ekām.sāmidhenīm.anvāha /
KB_5.8.10: sā.vā.anuṣṭub.bhavati / (Cāturmāsya)
KB_5.8.11: vāg.anuṣṭup /
KB_5.8.12: parāñca.u.vai.pitaraḥ /
KB_5.8.13: tān.eva.etad.vācā.anuṣṭubhā.āgamayati / (Cāturmāsya)
KB_5.8.14: atha.yad.yajamānasya.ārṣeyam.na.āha /
KB_5.8.15: na.id.yajamānam.pravṛṇajāni.iti / (Cāturmāsya)
KB_5.8.16: atha.etam.nigadam.anvāha.tasya.uktam.brāhmaṇam /
KB_5.8.17: atha.yat.somam.pitṛmantam.pitṝn.vā.somavataḥ.pitṝn.barhiṣadaḥ.pitṝn.agniṣv.āttān.ity.āvāhayati / (Cāturmāsya)
KB_5.8.18: daivā.vā.ete.pitaraḥ /
KB_5.8.19: tasmād.enān.āvāhayati /
KB_5.8.20: atha.yad.agnim.kavya.vāhanam.āvāhayati / (Cāturmāsya)
KB_5.8.21: etat.sviṣṭakṛto.vai.pitaraḥ /
KB_5.8.22: tasmād.enam.āvāhayati /
KB_5.8.23: na.ha.eke.svam.mahimānam.āvāhayanti.yajamānasya.eṣa.mahimā.iti.vadantaḥ / (Cāturmāsya)
KB_5.8.24: āvāhayed.iti.tv.eva.sthitam /
KB_5.8.25: agner.hy.eva.eṣa.mahimā /
KB_5.8.26: atha.yat.prayāja.anuyājebhyo.barhiṣmantā.utsṛjati / (Cāturmāsya)
KB_5.8.27: prajā.vai.barhiḥ /
KB_5.8.28: tena.prajām.pravṛṇajāni.iti /
KB_5.8.29: te.vai.ṣaḍ.bhavanti /
KB_5.8.30: ṣaḍ.vā.ṛtavaḥ / (Cāturmāsya)
KB_5.8.31: ṛtavaḥ.pitaraḥ /
KB_5.8.32: pitṝn.eva.tat.prīṇāti /
KB_5.8.33: atha.yaj.jīvanavantāv.ājya.bhāgau.bhavataḥ / (Cāturmāsya)
KB_5.8.34: yajamānam.eva.taj.jīvayati /
KB_5.8.35: atha.yat.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (Cāturmāsya)
KB_5.8.36: trīṇi.vai.havīṃṣi.bhavanti /
KB_5.8.37: teṣām.samavadyati /
KB_5.8.38: tasmāt.tisras.tisra.eka.ekasya.haviṣo.bhavanti / (Cāturmāsya)
KB_5.8.39: atho.deva.karmaṇā.eva.etat.pitṛ.karma.vyāvartayati /
KB_5.8.40: atho.parām.u.vai.parāvatam.pitaro.gatāḥ /
KB_5.8.41: āhvayaty.eva.enān.prathamayā / (Cāturmāsya)
KB_5.8.42: dvitīyayā.āgamayati /
KB_5.8.43: pra.eva.tṛtīyayā.yacchati / (Cāturmāsya)

KB_5.9.1: atha.yad.agnim.kavya.vāhanam.antato.yajati /
KB_5.9.2: etat.sviṣṭakṛto.vai.pitaraḥ /
KB_5.9.3: tasmād.enam.antato.yajati / (Cāturmāsya)
KB_5.9.4: atha.yad.apa.upaspṛśati.tasya.uktam.brāhmaṇam /
KB_5.9.5: atha.yad.iḍām.upahūya.avaghrāya.na.prāśnanti / (Cāturmāsya)
KB_5.9.6: paśavo.vai.iḍā /
KB_5.9.7: na.id.yajamānasya.paśun.pravṛṇajāni.iti /
KB_5.9.8: atha.yad.adhvaryuḥ.pitṛbhyo.dadāti / (Cāturmāsya)
KB_5.9.9: pitṝn.eva.tat.prīṇāti /
KB_5.9.10: atha.yat.pavitravati.mārjayante.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.9.11: atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate /
KB_5.9.12: atha.yad.udañcaḥ.paretya.gārhapatyā.āhavanīyā.upatiṣṭhante / (Cāturmāsya)
KB_5.9.13: prītvā.eva.tad.deveṣv.antatato.artham.vadante /
KB_5.9.14: atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ / (Cāturmāsya)
KB_5.9.15: tam.eva.etad.udak.saṃstham.kurvanti /
KB_5.9.16: atha.yat.prāñca.upaniṣkramya.ādityam.upatiṣṭhante / (Cāturmāsya)
KB_5.9.17: deva.loko.vā.ādityaḥ /
KB_5.9.18: pitṛ.lokaḥ.pitaraḥ /
KB_5.9.19: deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (Cāturmāsya)
KB_5.9.20: atha.yat.sūkta.vāke.yajamānasya.nāma.na.gṛhṇāti /
KB_5.9.21: na.id.yajamānam.pravṛṇajāni.iti / (Cāturmāsya)
KB_5.9.22: atha.yat.patnī.samyājair.na.caranti /
KB_5.9.23: na.it.patnyaḥ.pravṛṇajāma.iti / (Cāturmāsya)
KB_5.9.24: atha.yad.udañcaḥ.paretya.tryambakaiś.caranti /
KB_5.9.25: rudram.eva.tat.svāyām.diśi.prīṇanti / (Cāturmāsya)
KB_5.9.26: atho.dakṣiṇā.saṃstho.vai.pitṛ.yajñaḥ /
KB_5.9.27: tam.eva.etad.udak.saṃstham.kurvanti / (Cāturmāsya)
KB_5.9.28: atha.yad.antata.iṣṭvā.iṣṭyā.yajate /
KB_5.9.29: etat.saṃsthā.vai.sākamedhāḥ / (Cāturmāsya)
KB_5.9.30: tasmād.antata.iṣṭvā.iṣṭyā.yajate /
KB_5.9.31: atha.yat.parastāt.paurṇamāsena.yajate / (Cāturmāsya)
KB_5.9.32: tathā.ha.asya.pūrva.pakṣe.sākamedhair.iṣṭam.bhavati / (Cāturmāsya)

KB_5.10.1: trayodaśam.vā.etan.māsam.āpnoti.yat.śunāsīryeṇa.yajate /
KB_5.10.2: etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ / (Cāturmāsya)
KB_5.10.3: tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati /
KB_5.10.4: atha.yat.śunāsīrau.yajati / (Cāturmāsya)
KB_5.10.5: śāntir.vai.bheṣajam.śunā.sīrau /
KB_5.10.6: śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (Cāturmāsya)
KB_5.10.7: sa.yady.agnir.mathyate.yad.vaiśvadevasya.tantram.tat.tantram /
KB_5.10.8: yady.u.na.mathyate.paurṇamāsam.eva.tantram.bhavati / (Cāturmāsya)
KB_5.10.9: pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva /
KB_5.10.10: atha.yat.saptadaśa.sāmidhenyaḥ.sadvantāv.ājya.bhāgau.virājau.samyājye.tasya.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.10.11: atha.yan.nava.prayājā.nava.anuyājā.aṣṭau.havīṃṣi.sviṣṭakṛn.navamaḥ / (Cāturmāsya)
KB_5.10.12: tan.nakṣatriyām.virājam.āpnoti /
KB_5.10.13: samānāni.tv.eva.pañca.saṃcarāṇi.havīṃṣi.bhavanti.pauṣṇa.antāi.vaiśvadekikāni /
KB_5.10.14: teṣām.uktam.brāhmaṇam / (Cāturmāsya)
KB_5.10.15: atha.yat.śunā.sīrau.yajati /
KB_5.10.16: tayor.uktam.brāhmaṇam /
KB_5.10.17: atha.yad.vāyum.yajati /
KB_5.10.18: prāṇo.vai.vāyuḥ / (Cāturmāsya)
KB_5.10.19: prāṇam.eva.tad.ātman.dhatte /
KB_5.10.20: atha.yat.saurya.eka.kapālaḥ /
KB_5.10.21: asau.vai.sūryo.yo.asau.tapati / (Cāturmāsya)
KB_5.10.22: etam.eva.tat.prīṇāti /
KB_5.10.23: atha.yat.śvetā.dakṣiṇā /
KB_5.10.24: etam.eva.tat.prīṇāti / (Cāturmāsya)
KB_5.10.25: etasya.eva.tad.rūpam.kriyate /
KB_5.10.26: atha.yat.prāyaś.citta.pratinidhīn.kurvanti.yad.āhutīr.juhvati / (Cāturmāsya)
KB_5.10.27: svastyayanam.eva.tat.kurvate /
KB_5.10.28: yajñasya.eva.śāntyai /
KB_5.10.29: yajamānasya.ca.bhiṣajyāyai / (Cāturmāsya)
KB_5.10.30: atha.yat.svair.agnibhir.yajamānam.saṃskurvanti /
KB_5.10.31: deva.ratho.va.agnayaḥ / (Cāturmāsya)
KB_5.10.32: deva.ratha.eva.enam.tat.samāropayanti /
KB_5.10.33: sa.etena.deva.rathena.svargaṃl.lokam.eti /
KB_5.10.34: sukṛtām.yatra.lokaḥ.sukṛtām.yatra.lokaḥ / (Cāturmāsya)

KB_6.1.1: prajāpatiḥ.prajāti.kāmas.tapo.atapyata /
KB_6.1.2: tasmāt.taptāt.pañca.ajāyanta / (Zūlagava: brahmatva)
KB_6.1.3: aghir.vāyur.ādityaś.candramā.uṣāḥ.pañcamī /
KB_6.1.4: tān.abravīd.yūyam.api.tapyadhvam.iti /
KB_6.1.5: te.adīkṣanta / (Zūlagava: brahmatva)
KB_6.1.6: tān.dīkṣitāṃs.tepānān.uṣāḥ.prājāpatya.apsaro.rupam.kṛtvā.purastāt.pratyudait / (Zūlagava: brahmatva)
KB_6.1.7: tasyām.eṣām.manaḥ.samapatat /
KB_6.1.8: te.reto.asiñcanta /
KB_6.1.9: te.prajāpatim.pitaram.ity.abruvan / (Zūlagava: brahmatva)
KB_6.1.10: reto.vā.asicāmahai.tan.no.māmuyā.bhūd.iti /
KB_6.1.11: sa.prajāpatir.hiraṇmayam.camasam.akarod.iṣu.mātram.ūrdhvam.evam.tiryañcam / (Zūlagava: brahmatva)
KB_6.1.12: tasminn.enat.samasiñcat /
KB_6.1.13: tata.udatiṣṭhat.sahasra.akṣaḥ.sahasra.pāt / (Zūlagava: brahmatva)
KB_6.1.14: sahasreṇa.pratihitābhiḥ /
KB_6.1.15: sa.prajāpatim.pitaram.abhyāyacchat /
KB_6.1.16: tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva)
KB_6.1.17: nāma.me.kurv.ity.abravīt /
KB_6.1.18: na.vā.idam.avihitena.nāmnā.annam.atsyāmi.iti / (Zūlagava: brahmatva)

KB_6.2.1: sa.vai.tvam.ity.abravīd.bhava.eva.iti /
KB_6.2.2: yad.bhava.āpas.tena /
KB_6.2.3: na.ha.vā.enam.bhavo.hinasti /
KB_6.2.4: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.2.5: atha.ya.enam.dveṣṭi /
KB_6.2.6: sa.eva.pāpīyān.bhavati /
KB_6.2.7: na.sa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.2.8: tasya.vratam.ārdram.eva.vāsaḥ.paridadhīta.āpo.vai.na.paricakṣīta.iti / (Zūlagava: brahmatva)
KB_6.2.9: tam.dvitīyam.abhyāyacchat /
KB_6.2.10: tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva)
KB_6.2.11: dvitīyam.me.nāma.kurv.ity.abravīt /
KB_6.2.12: na.vā.idam.ekena.nāmnā.annam.atsyāmi.iti / (Zūlagava: brahmatva)
KB_6.2.13: sa.vai.tvam.ity.abravīt.śarva.eva.iti /
KB_6.2.14: yat.śarvo.agnis.tena /
KB_6.2.15: na.ha.vā.enam.śarvo.hinasti / (Zūlagava: brahmatva)
KB_6.2.16: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana /
KB_6.2.17: atha.ya.enam.dveṣṭi / (Zūlagava: brahmatva)
KB_6.2.18: sa.eva.pāpīyān.bhavati /
KB_6.2.19: na.sa.ya.evam.veda /
KB_6.2.20: tasya.vratam.sarvam.eva.na.aśnīyād.iti / (Zūlagava: brahmatva)
KB_6.2.21: tam.tṛtīyam.abhyāyacchat /
KB_6.2.22: tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva)
KB_6.2.23: tṛtīyam.me.nāma.kurv.ity.abravīt /
KB_6.2.24: na.vā.idam.dvābhyām.nāmabhyām.annam.atsyāmi.iti /
KB_6.2.25: sa.vai.tvam.ity.abravīt.paśu.patir.eva.iti / (Zūlagava: brahmatva)
KB_6.2.26: yat.paśu.patir.vāyus.tena /
KB_6.2.27: na.ha.vā.enam.paśu.patir.hinasti /
KB_6.2.28: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.2.29: atha.ya.enam.dveṣṭi /
KB_6.2.30: sa.eva.pāpīyān.bhavati /
KB_6.2.31: nasa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.2.32: tasya.vratam.brāhmaṇam.eva.na.parivaded.iti /
KB_6.2.33: tam.caturtham.abhyāyacchat / (Zūlagava: brahmatva)
KB_6.2.34: tam.abravīt.kathā.mā.abhyāyacchasi.iti /
KB_6.2.35: caturtham.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva)
KB_6.2.36: na.vā.idam.tribhir.nāmabhir.annam.atsyāmi.iti /
KB_6.2.37: sa.vai.tvam.ity.abravīd.ugra.eva.deva.iti / (Zūlagava: brahmatva)
KB_6.2.38: yad.ugro.deva.oṣadhayo.vanaspatayas.tena /
KB_6.2.39: na.ha.vā.enam.ugro.devo.hinasti / (Zūlagava: brahmatva)
KB_6.2.40: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana /
KB_6.2.41: atha.ya.enam.dveṣṭi / (Zūlagava: brahmatva)
KB_6.2.42: sa.eva.pāpīyān.bhavati /
KB_6.2.43: na.sa.ya.evam.veda /
KB_6.2.44: tasya.vratam.striyā.eva.vivaram.na.īkṣeta.iti / (Zūlagava: brahmatva)

KB_6.3.1: tam.pañcamam.abhyāyacchat /
KB_6.3.2: tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva)
KB_6.3.3: pañcamam.me.nāma.kurv.ity.abravīt /
KB_6.3.4: na.vā.idam.caturbhir.nāmabhir.annam.atsyāmi.iti / (Zūlagava: brahmatva)
KB_6.3.5: sa.vai.tvam.ity.abravīn.mahān.eva.deva.iti /
KB_6.3.6: yan.mahān.deva.ādityas.tena /
KB_6.3.7: na.ha.vā.enam.mahān.devo.hinasti / (Zūlagava: brahmatva)
KB_6.3.8: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.3.9: atha.ya.enam.dveṣṭi /
KB_6.3.10: sa.eva.pāpīyān.bhavati /
KB_6.3.11: na.sa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.3.12: tasya.vratam.udyantam.eva.enam.na.īkṣeta.astam.yantam.ca.iti /
KB_6.3.13: tam.ṣaṣṭham.abhyāyacchat / (Zūlagava: brahmatva)
KB_6.3.14: tam.abravīt.kathā.mā.abhyāyacchasi.iti /
KB_6.3.15: ṣaṣṭham.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva)
KB_6.3.16: na.vā.idam.pañcabhir.nāmabhir.annam.atsyāmi.iti /
KB_6.3.17: sa.vai.tvam.ity.abravīd.rudra.eva.iti / (Zūlagava: brahmatva)
KB_6.3.18: yad.rudraś.candramās.tena /
KB_6.3.19: na.ha.vā.enam.rudro.hinasti /
KB_6.3.20: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.3.21: atha.ya.enam.dveṣṭi /
KB_6.3.22: sa.eva.pāpīyān.bhavati /
KB_6.3.23: na.sa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.3.24: tasya.vratam.vimūrtam.eva.na.aśnīyān.majjānam.ca.iti /
KB_6.3.25: tam.saptamam.abhyāyacchat / (Zūlagava: brahmatva)
KB_6.3.26: tam.abravīt.kathā.mā.abhyāyacchasi.iti /
KB_6.3.27: saptamam.me.nāma.kurv.ity.abravīt / (Zūlagava: brahmatva)
KB_6.3.28: na.vā.idam.ṣaḍbhir.nāmabhir.annam.atsyāmi.iti /
KB_6.3.29: sa.vai.tvam.ity.abravīd.īśāna.eva.iti / (Zūlagava: brahmatva)
KB_6.3.30: yad.īśāno.annam.tena /
KB_6.3.31: na.ha.vā.enam.īśāno.hinasti /
KB_6.3.32: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.3.33: atha.ya.enam.dveṣṭi /
KB_6.3.34: sa.eva.pāpīyān.bhavati /
KB_6.3.35: na.sa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.3.36: tasya.vratam.annam.eva.icchamānam.na.pratyācakṣīta.iti /
KB_6.3.37: tam.aṣṭamam.abhyāyacchati /
KB_6.3.38: tam.abravīt.kathā.mā.abhyāyacchasi.iti / (Zūlagava: brahmatva)
KB_6.3.39: aṣṭamam.me.nāma.kurv.ity.abravīt /
KB_6.3.40: na.vā.idam.saptābhir.nāmabhir.annam.atsyāmi.iti / (Zūlagava: brahmatva)
KB_6.3.41: sa.vai.tvam.ity.abravīd.aśanir.eva.iti /
KB_6.3.42: yad.aśanir.indras.tena / (Zūlagava: brahmatva)
KB_6.3.43: na.ha.vā.enam.aśanir.hinasti /
KB_6.3.44: na.asya.prajām.na.asya.paśūn.na.asya.bruvāṇam.cana / (Zūlagava: brahmatva)
KB_6.3.45: atha.ya.enam.dveṣṭi /
KB_6.3.46: sa.eva.pāpīyān.bhavati /
KB_6.3.47: na.sa.ya.evam.veda / (Zūlagava: brahmatva)
KB_6.3.48: tasya.vratam.satyam.eva.vadedd.hiraṇyam.ca.bibhṛyād.iti /
KB_6.3.49: sa.eṣo.aṣṭa.nāmā /
KB_6.3.50: aṣṭadhā.vihito.mahān.devaḥ / (Zūlagava: brahmatva)
KB_6.3.51: ā.ha.vā.asya.aṣṭamāt.puruṣāt.prajā.annam.atti /
KB_6.3.52: vasīyān.vasīyān.ha.eva.asya.prajāyām.ājāyate.ya.evam.veda / (Zūlagava: brahmatva)

KB_6.4.1: prajāpatis.tapo.atapyata /
KB_6.4.2: sa.tapas.taptvā.prāṇād.eva.imaṃl.lokam.prāvṛhati / (Zūlagava: brahmatva)
KB_6.4.3: apānād.antarikṣa.lokam /
KB_6.4.4: vyānād.amuṃl.lokam /
KB_6.4.5: sa.etāṃs.trīṃl.lokān.abhyatapyata / (Zūlagava: brahmatva)
KB_6.4.6: so.agnim.eva.asmāl.lokād.asṛjata /
KB_6.4.7: vāyum.antarikṣa.lokād.ādityam.divaḥ / (Zūlagava: brahmatva)
KB_6.4.8: sa.etāni.trīṇi.jyotīṃṣy.abhyatapyata /
KB_6.4.9: so.agner.eva.ṛco.asṛjata / (Zūlagava: brahmatva)
KB_6.4.10: vāyur.yajūṃṣy.ādityāt.sāmāni /
KB_6.4.11: sa.etām.trayīm.vidyām.abhyatapyata / (Zūlagava: brahmatva)
KB_6.4.12: sa.yajñam.atanuta /
KB_6.4.13: sa.ṛcā.eva.aśaṃsat /
KB_6.4.14: yajuṣā.prācarat.sāmnā.udagāyat / (Zūlagava: brahmatva)
KB_6.4.15: atha.etasyā.eva.trayyai.vidyāyai.tejo.rasam.prāvṛhat /
KB_6.4.16: eteṣām.eva.vedānām.bhiṣajyāyai / (Zūlagava: brahmatva)
KB_6.4.17: sa.bhūr.ity.ṛcām.prāvṛhat /
KB_6.4.18: bhuva.iti.yajuṣām.svar.iti.sāmnām / (Zūlagava: brahmatva)
KB_6.4.19: tena.dakṣiṇato.brahmā.āsīt /
KB_6.4.20: tasya.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtasthe / (Zūlagava: brahmatva)
KB_6.4.21: tasya.ha.vai.dakṣiṇato.varṣīyān.udīcīna.pravaṇo.yajñaḥ.saṃtiṣṭhate / (Zūlagava: brahmatva)

KB_6.5.1: yasya.evam.vidvān.brahmā.bhavati /
KB_6.5.2: tad.āhur.yad.ṛcā.hotā.hotā.bhavati.yajuṣā.adhvaryur.adhvaryuḥ.sāmnā.udgātā.udgātā.kena.brahmā.brahmā.bhavati.iti / (Zūlagava: brahmatva)
KB_6.5.3: yam.eva.amum.trayyai.vidyāyai.tejo.rasam.prāvṛhati /
KB_6.5.4: tena.brahmā.brahmā.bhavati / (Zūlagava: brahmatva)
KB_6.5.5: tad.āhuḥ.kiṃvidam.kim.chandasam.brāhmaṇam.vṛṇīta.iti /
KB_6.5.6: adhvaryum.ity.eke / (Zūlagava: brahmatva)
KB_6.5.7: sa.parikramāṇām.kṣetrajño.bhavati.iti /
KB_6.5.8: chandogam.ity.eke /
KB_6.5.9: tathā.ha.asya.tribhir.vedair.havir.yajñāḥ.saṃskriyanta.iti / (Zūlagava: brahmatva)
KB_6.5.10: bahvṛcam.iti.tv.eva.sthitam /
KB_6.5.11: etat.parisaraṇāv.itarau.vedau /
KB_6.5.12: atra.bhūyiṣṭhā.hotrā.āyattā.bhavanti.iti / (Zūlagava: brahmatva)
KB_6.5.13: ṛgbhir.grahā.gṛhyante /
KB_6.5.14: ṛkṣu.sāmāni.gīyante /
KB_6.5.15: tasmād.bahvṛca.eva.syāt / (Zūlagava: brahmatva)
KB_6.5.16: tad.āhuḥ.kiyad.brahmā.yajñasya.saṃskaroti.kiyad.anya.ṛtvija.iti /
KB_6.5.17: ardham.iti.brūyāt / (Zūlagava: brahmatva)
KB_6.5.18: dve.vai.yajñasya.vartanī /
KB_6.5.19: vācā.anyā.saṃskriyate /
KB_6.5.20: manasā.anyā / (Zūlagava: brahmatva)
KB_6.5.21: sā.yā.vācā.saṃskriyate /
KB_6.5.22: tām.anya.ṛtvijaḥ.saṃskurvanti /
KB_6.5.23: atha.yā.manasā.tām.brahmā / (Zūlagava: brahmatva)
KB_6.5.24: tasmād.yāvad.ṛcā.yajuṣā.sāmnā.kuryuḥ /
KB_6.5.25: tūṣṇīm.tāvad.brahmā.āsīta / (Zūlagava: brahmatva)
KB_6.5.26: ardham.hi.tad.yajñasya.saṃskaroti /
KB_6.5.27: atha.yatra.enam.brūyuḥ /
KB_6.5.28: brahman.pracariṣyāmo.brahman.praṇeṣyāmo.brahman.prasthāsyāmo.brahmant.stoṣyāma.iti.vā / (Zūlagava: brahmatva)
KB_6.5.29: om.ity.etāvatā.prasuyāt /
KB_6.5.30: etadd.ha.vā.ekam.akṣaram.trayīm.vidyām.prati.prati / (Zūlagava: brahmatva)

KB_6.6.1: tathā.ha.asya.trayyā.vidyayā.prasūtam.bhavati /
KB_6.6.2: brahmaṇi.vai.yajñaḥ.pratiṣṭhitaḥ / (Zūlagava: brahmatva)
KB_6.6.3: yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati /
KB_6.6.4: brahmaṇa.eva.tat.prāhuḥ / (Zūlagava: brahmatva)
KB_6.6.5: tat.sa.trayyā.vidyayā.bhiṣajyati /
KB_6.6.6: atha.yady.ṛcy.ulbaṇam.syāt /
KB_6.6.7: catur.gṛhītam.ājyam.gṛhītvā.gārhapatye.prāyaś.citta.āhutim.juhuyād.bhūḥ.svāhā.iti / (Zūlagava: brahmatva)
KB_6.6.8: tad.ṛcam.ṛci.dadhāti /
KB_6.6.9: ṛca.ṛce.prāyaś.cittam.karoti /
KB_6.6.10: atha.yadi.yajuṣy.ulbaṇam.syāt / (Zūlagava: brahmatva)
KB_6.6.11: catur.gṛhītam.ājyam.gṛhītvā.anvāhārya.pacane.prāyaś.citta.āhutim.juhuyādd.havir.yajña.āgnīdhriye.saumye.adhvare.bhuvaḥ.svāhā.iti / (Zūlagava: brahmatva)
KB_6.6.12: tad.yajur.yajuṣi.dadhāti /
KB_6.6.13: yajuṣā.yajuṣe.prāyaś.cittimm.karoti / (Zūlagava: brahmatva)
KB_6.6.14: atha.yadi.sāmny.ulbaṇam.syāt /
KB_6.6.15: catur.gṛhītam.ājyam.gṛhītvā.āhavanīye.prāyaś.citta.āhutim.juhuyāt.svaḥ.svāhā.iti / (Zūlagava: brahmatva)
KB_6.6.16: tat.sāma.sāman.dadhāti /
KB_6.6.17: sāmnā.sāmne.prāyaś.cittim.karoti / (Zūlagava: brahmatva)
KB_6.6.18: atha.yady.avijñātam.ulbaṇam.syāt /
KB_6.6.19: catur.gṛhītam.ājyam.gṛhītvā.āhavanīya.eva.prāyś.citta.āhutim.juhuyād.bhūr.bhuvaḥ.svaḥ.svāhā.iti / (Zūlagava: brahmatva)

KB_6.7.1: eṣa.ha.vai.yajñasya.vyṛddhim.samardhayati.ya.etābhir.vyāhṛtibhiḥ.prāyaścittim.karoti / (Zūlagava: brahmatva)
KB_6.7.2: na.ha.vā.upasṛto.brūyān.na.aham.etad.veda.ity.etā.vyāhṛtīr.vidvān / (Zūlagava: brahmatva)
KB_6.7.3: sarvam.ha.vā.u.sa.veda.ya.etā.vyāhṛtīr.veda /
KB_6.7.4: tad.yathā.ha.vai.dāruṇaḥ.śleṣma.saṃśleṣaṇam.syāt.paricarmaṇyam.vā / (Zūlagava: brahmatva)
KB_6.7.5: evam.eva.etā.vyāhṛtayaḥ.sarvasyai.trayyai.vidyāyai.saṃśleṣiṇyaḥ /
KB_6.7.6: atha.yad.brahma.sadanāt.tṛṇam.nirasyati / (Zūlagava: brahmatva)
KB_6.7.7: śodhayaty.eva.enat.tat /
KB_6.7.8: atha.upaviśati.idam.aham.arvāvasoḥ.sadasi.sīdāmi.iti / (Zūlagava: brahmatva)
KB_6.7.9: arvāvasur.ha.vai.devānām.brahmā /
KB_6.7.10: tam.eva.etat.pūrvam.sādayaty.ariṣṭam.yajñam.tanutād.iti / (Zūlagava: brahmatva)
KB_6.7.11: atha.upaviśya.japati.bṛhaspatir.brahmā.iti /
KB_6.7.12: bṛhaspatir.ha.vai.devānām.brahmā / (Zūlagava: brahmatva)

KB_6.8.1: tasminn.eva.etad.anujñām.icchate /
KB_6.8.2: praṇītāsu.praṇīyamānāsu.vācam.yacchatyā.haviṣkṛta.udvādanāt / (Zūlagava: brahmatva)
KB_6.8.3: etad.vai.yajñasya.dvāram /
KB_6.8.4: tad.eva.etad.aśūnyam.karoti /
KB_6.8.5: iṣṭe.ca.sviṣṭakṛtyā.anuyājānām.prasavāt / (Zūlagava: brahmatva)
KB_6.8.6: etadd.ha.vai.yajñasya.dvitīyam.dvāram /
KB_6.8.7: tad.eva.etad.aśūnyam.karoti / (Zūlagava: brahmatva)
KB_6.8.8: atha.yatra.ha.tad.devā.yajñam.atanvata /
KB_6.8.9: tat.savitre.prāśitram.parijahruḥ / (Zūlagava: brahmatva)
KB_6.8.10: tasya.pāṇī.praciccheda /
KB_6.8.11: tasmai.hiraṇmayau.pratidadhuḥ /
KB_6.8.12: tasmādd.hiraṇya.pāṇir.iti.stutaḥ / (Zūlagava: brahmatva)
KB_6.8.13: tad.bhagāya.parijahruḥ /
KB_6.8.14: tasya.akṣiṇī.nirjaghāna /
KB_6.8.15: tasmād.āhur.andho.bhaga.iti / (Zūlagava: brahmatva)
KB_6.8.16: tat.pūṣṇe.parijahruḥ /
KB_6.8.17: tasya.dantān.parovāpa /
KB_6.8.18: tasmād.āhur.adantakaḥ.pūṣā.karambha.bhāga.iti /
KB_6.8.19: te.devā.ūcuḥ / (Zūlagava: brahmatva)

KB_6.9.1: indro.vai.devānām.ojiṣṭho.baliṣṭhas.tasmā.enat.pariharata.iti /
KB_6.9.2: tat.tasmai.parijahruḥ / (Zūlagava: brahmatva)
KB_6.9.3: tat.sa.brahmaṇā.śamayām.cakāra /
KB_6.9.4: tasmād.āha.indro.brahmā.iti / (Zūlagava: brahmatva)
KB_6.9.5: tat.pratīkṣate.mitrasya.tvā.cakṣuṣā.pratīkṣa.iti /
KB_6.9.6: mitrasya.eva.entat.tac.cakṣuṣā.śamayati / (Zūlagava: brahmatva)
KB_6.9.7: atha.entat.pratigṛhṇāti.devasya.tvā.savituḥ.prasave.aśvinor.bāhubhyām.pūṣṇo.hastābhyām.pratigṛhṇāmi.iti / (Zūlagava: brahmatva)
KB_6.9.8: etābhir.eva.enat.tad.devatābhiḥ.śamayati /
KB_6.9.9: tad.vyūhya.tṛṇāni.prāg.daṇḍam.sthaṇḍile.sādayati.pṛthivyās.tv.ānābhau.sādayāmy.ādityā.upastha.iti / (Zūlagava: brahmatva)
KB_6.9.10: pṛthivī.vā.annānām.śamayitrī /
KB_6.9.11: śamayaty.eva.enat.tat /
KB_6.9.12: tata.ādāya.prāśnāty.agneṣ.ṭv.āsyena.prāśnāmi.iti / (Zūlagava: brahmatva)
KB_6.9.13: agnir.vā.annānām.śamayitā /
KB_6.9.14: śamayaty.eva.enat.tat /
KB_6.9.15: atha.apo.anvācāmati.śāntir.asi.iti / (Zūlagava: brahmatva)
KB_6.9.16: śāntir.vai.bhṣajam.āpaḥ /
KB_6.9.17: śāntir.eva.eṣā.bheṣajam.yajñe.kriyate / (Zūlagava: brahmatva)
KB_6.9.1: atha.prāṇānt.sammṛśate /
KB_6.9.2: tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayati.tad.bhiṣajyati / (Zūlagava: brahmatva)
KB_6.9.3: indrasya.tvā.jaṭhare.sādayāmi.iti.nābhim.antato.abhimṛśate /
KB_6.9.4: indro.hy.eva.enat.śamayām.cakāra / (Zūlagava: brahmatva)
KB_6.9.5: atha.yat.sāvitreṇa.japena.prasauti /
KB_6.9.6: savitā.vai.prasavitā.karmaṇa.eva.prasavāya / (Zūlagava: brahmatva)
KB_6.9.7: prajāpatir.ha.yajñam.sasṛje /
KB_6.9.8: so.agnyādheyena.eva.reto.asṛjata /
KB_6.9.9: devān.manuṣyān.asurān.ity.agnihotreṇa / (Zūlagava: brahmatva)
KB_6.9.10: darśa.pūrṇa.māsābhyām.indram.asṛjata /
KB_6.9.11: tebhya.etad.anna.pānam.sasṛje / (Zūlagava: brahmatva)
KB_6.9.12: etān.havir.yajñānt.saumyam.adhvaram.iti /
KB_6.9.13: atho.yam.yam.kāmam.aicchaṃs.tam.tam.etair.ayanair.āpuḥ / (Zūlagava: brahmatva)
KB_6.9.14: anna.adyam.āgrayaṇena /
KB_6.9.15: tad.āhuḥ.kasmād.ayanāni.iti /
KB_6.9.16: gamanāny.eva.bhavanti.kāmasya.kāmasya.svargasya.ca.lokasya / (Zūlagava: brahmatva)

KB_6.10.1: cāturmāsyair.āpnuvant.svargāṃl.lokānt.sarvān.kāmānt.sarvā.aṣṭīḥ.sarvam.amṛtatvam / (Zūlagava: brahmatva)
KB_6.10.2: sa.eṣa.prajāpatiḥ.saṃvatsaraś.caturviṃśo.yac.cāturmāsyāni /
KB_6.10.3: tasya.mukham.eva.vaiśvadevam / (Zūlagava: brahmatva)
KB_6.10.4: darśa.pūrṇa.māsau.parvāṇi /
KB_6.10.5: aho.rātrāṇy.asthi.majjānāni /
KB_6.10.6: bāhū.varuṇa.praghāsāḥ / (Zūlagava: brahmatva)
KB_6.10.7: prāṇo.apāno.vyāna.ity.etās.tisra.iṣṭayaḥ /
KB_6.10.8: ātmā.mahā.haviḥ / (Zūlagava: brahmatva)
KB_6.10.11: yā.imā.antar.devatās.tad.anyā.iṣṭīḥ /
KB_6.10.12: sarvam.vai.prajāpatiḥ.saṃvatsaraś.caturviṃśaḥ / (Zūlagava: brahmatva)
KB_6.10.13: sarvam.cāturmāsyāni /
KB_6.10.14: tat.sarveṇa.sarvam.āpnoti.ya.evam.veda.ya.evam.veda / (Zūlagava: brahmatva)

KB_7.1.1: vāg.dīkṣā /
KB_7.1.2: vācā.hi.dīkṣate /
KB_7.1.3: prāṇo.dīkṣitaḥ /
KB_7.1.4: vācā.vai.dīkṣayā.devāḥ.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātmann.adadhata / (soma: dīkṣaṇīyeṣṭi)
KB_7.1.5: tatho.eva.etad.yajamāno.vācā.eva.dīkṣatā.prāṇena.dīkṣitena.sarvān.kāmān.ubhayataḥ.parigṛhya.ātman.dhatte / (soma: dīkṣaṇīyeṣṭi)
KB_7.1.6: āgnāvaiṣṇavam.ekādaśa.kapālam.puroḍāśam.nirvapati /
KB_7.1.7: agnir.vai.devānām.avara.ardhyo.viṣṇuḥ.para.ardhyaḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.1.8: tad.yaś.caiva.devānām.avara.ardhyo.yaś.ca.para.ardhyaḥ /
KB_7.1.9: tābhyām.eva.etat.sarvā.devatāḥ.parigṛhya.salokatām.āpnoti / (soma: dīkṣaṇīyeṣṭi)
KB_7.1.10: tasmāt.kāmam.pūrvo.dīkṣitvā.saṃsunuyāt /
KB_7.1.11: pūrvasya.hy.asya.devatāḥ.parigṛhītā.bhavanti / (soma: dīkṣaṇīyeṣṭi)
KB_7.1.12: aśarīrābhiḥ.prāṇa.dīkṣābhir.dīkṣate / (soma: dīkṣaṇīyeṣṭi)

KB_7.2.1: prāṇā.vai.prayājā.apānā.anuyājāḥ /
KB_7.2.2: tad.yat.prayāja.anuyājaiś.caranti /
KB_7.2.3: tat.prāṇa.apānā.dīkṣante / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.4: yadd.haviṣā.tat.śarīram /
KB_7.2.5: so.ayam.śarīreṇa.eva.dīkṣamāṇena.sarvān.kāmān.āpnoti / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.6: prāṇa.apānair.dīkṣamāṇaiḥ.sarvāsām.devatānām.salokatām.sāyujyam / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.7: pañcadaśa.sāmidhenīr.anvāha /
KB_7.2.8: vajro.vai.sāmidhenyaḥ /
KB_7.2.9: pañcadaśo.vai.vajraḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.10: vārtraghnāv.ājya.bhāgau.bhavataḥ /
KB_7.2.11: vajro.vārtraghnāv.ājya.bhāgau / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.12: triṣṭubhau.haviṣo.yājyā.puronuvākye /
KB_7.2.13: vajras.triṣṭup /
KB_7.2.14: etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.15: tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.16: vajro.vārtraghnāv.ājya.bhāgau.tā.uktau /
KB_7.2.17: atha.ato.haviṣo.yājyā.puronuvākye / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.18: upa.vām.jihvā.ghṛtam.ācaraṇyad.ity.āvatī /
KB_7.2.19: tat.puronuvākyā.rūpam / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.20: prati.vām.jihvā.ghṛtam.uccaraṇyad.ity.udvatī /
KB_7.2.21: tad.yājyā.rūpam / (soma: dīkṣaṇīyeṣṭi)
KB_7.2.22: triṣṭubhau.samyājye /
KB_7.2.23: balam.vai.vīryam.triṣṭup /
KB_7.2.24: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: dīkṣaṇīyeṣṭi)

KB_7.3.1: āgura.udṛcam.iti.iḍāyām.ca.sūkta.vāke.ca.āha /
KB_7.3.2: yadā.vā.āgnāvaiṣṇavaḥ.puroḍāśo.nirupyate /
KB_7.3.3: atha.eva.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.4: tasmād.āgura.udṛcam.ity.eva.brūyāt /
KB_7.3.5: yathā.eva.dīkṣitasya.na.sūkta.vāke.yajamānasya.nāma.gṛhṇāti /
KB_7.3.6: deva.garbho.vā.eṣa.yad.dīkṣitaḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.7: na.vā.ajātasya.garbhasya.nāma.kurvanti /
KB_7.3.8: tasmād.asya.nāma.na.gṛhṇāti / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.9: na.vede.patnīm.vācayati.na.evam.stṛṇāti /
KB_7.3.10: asaṃsthita.iva.vā.atra.yajño.yat.saumyo.adhvaraḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.11: na.it.purā.kālāt.saumyam.adhvaram.saṃsthāpayāni.iti /
KB_7.3.12: tad.āhuḥ.kasmād.dīkṣitasya.aśanam.na.aśnanti.iti / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.13: havir.eṣa.bhavati.yad.dīkṣate /
KB_7.3.14: tad.yathā.haviṣo.anavattasya.aśnīyād.evam.tat / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.15: kāmam.prasūte.aśnīyāt /
KB_7.3.16: tad.yathā.haviṣo.yāta.yāmasya.aśnīyād.evam.u.tat / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.17: tad.āhuḥ.kasmād.dīkṣitasya.anye.nāma.na.gṛhṇanti.iti /
KB_7.3.18: agim.vā.ātmānam.dīkṣamāṇo.abhidīkṣate / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.19: tad.yad.asya.anye.nāma.na.gṛhṇanti /
KB_7.3.20: na.id.agnim.āsīdāma.iti / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.21: yad.u.so.anyasya.nāma.na.gṛhṇāti /
KB_7.3.22: na.id.enam.agni.bhūtaḥ.pradahāni.iti / (soma: dīkṣaṇīyeṣṭi)
KB_7.3.23: yam.eva.diṣyāt /
KB_7.3.24: tasya.dīkṣitaḥ.san.nāma.graseta.eva /
KB_7.3.25: tad.eva.enam.agni.bhūtaḥ.pradahati /
KB_7.3.26: atha.yam.icchet / (soma: dīkṣaṇīyeṣṭi)

KB_7.4.1: vicakṣaṇavatyā.vācā.tasya.nāma.gṛhṇīyāt /
KB_7.4.2: so.tatra.prāyaś.cittiḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.3: cakṣur.vai.vicakṣaṇam /
KB_7.4.4: cakṣuṣā.hi.vipaśyati /
KB_7.4.5: ekā.ha.tv.eva.vyāhṛtir.dīkṣita.vādaḥ.satyam.eva / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.6: sa.yaḥ.satya.vadati /
KB_7.4.7: sa.dīkṣita.iti.ha.sma.āha /
KB_7.4.8: tad.āhuḥ.kasmād.dīkṣito.agnihotram.na.juhoti.iti / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.9: asurā.vā.ātmann.ajuhavur.udvāte.anagnau /
KB_7.4.10: te.parābhavann.anagnau.juhvataḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.11: atha.devā.imam.eva.prāṇam.agnim.antarā.adadhata /
KB_7.4.12: tad.yat.sāyam.prātar.vratam.pradīyate / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.13: agnihotram.ha.eva.asya.etad.asmin.prāṇe.agnau.saṃtatam.avyavacchinnam.juhoti / (soma: dīkṣaṇīyeṣṭi)
KB_7.4.14: eṣā.agnihotrasya.saṃtatir.dīkṣāsu /
KB_7.4.15: pra.upasatsu.caranti /
KB_7.4.16: kā.mīmāṃsā.sutyāyām / (soma: dīkṣaṇīyeṣṭi)

KB_7.5.1: atha.ataḥ.kaiśinī.dīkṣā /
KB_7.5.2: keśī.ha.dārbhyo.dīkṣito.niṣasāda /
KB_7.5.3: tam.ha.hiraṇmayaḥ.śakuna.āpatya.uvāca / (soma: dīkṣaṇīyeṣṭi)
KB_7.5.4: adīkṣito.vā.asi.dikṣām.aham.veda.tām.te.bravāṇi /
KB_7.5.5: sakṛd.ayaje.tasya.kṣayād.bibhemi / (soma: dīkṣaṇīyeṣṭi)
KB_7.5.6: sakṛd.iṣṭasya.ho.tvam.akṣitim.vettha.tām.tvam.mahyam.iti /
KB_7.5.7: sa.ha.tathā.ity.uvāca / (soma: dīkṣaṇīyeṣṭi)
KB_7.5.8: tau.ha.samprocāte /
KB_7.5.9: sa.ha.sa.āsa /
KB_7.5.10: ulo.vā.vārṣṇa.vṛddha.iṭan.vā.kāvyaḥ.śikhaṇḍī.vā.yājñasenaḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.5.11: yo.vā.sa.āsa.sa.sa.āsa /
KB_7.5.12: sa.ha.uvāca /
KB_7.5.13: śarīrāṇi.vā.etayā.iṣṭyā.dīkṣante / (soma: dīkṣaṇīyeṣṭi)
KB_7.5.14: yā.vā.imāḥ.puruṣe.devatāḥ /
KB_7.5.15: yasya.etā.dīkṣante /
KB_7.5.16: sa.dīkṣita.iti.ha.sma.āha / (soma: dīkṣaṇīyeṣṭi)

KB_7.6.1: sa.yatra.adhvaryur.audgrabhaṇāni.juhoti /
KB_7.6.2: tad.upa.yajamānaḥ.pañca.āhutīr.juhuyāt / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.3: mano.me.manasā.dīkṣatām.svāhā.iti.prathamām /
KB_7.6.4: vān.me.vācā.dīkṣatām.svāhā.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.5: prāṇo.me.prāṇena.dīkṣatām.svāhā.iti.tṛtīyām /
KB_7.6.6: madhye.prāṇam.āha / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.7: madhye.hy.ayam.prāṇaḥ /
KB_7.6.8: cakṣur.me.cakṣuṣā.dīkṣatām.svāhā.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.9: śrotram.me.śrotreṇa.dīkṣatām.svāhā.iti.pañcamīm /
KB_7.6.10: tad.u.ha.sma.āha.kauṣītakiḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.11: na.hotavyāḥ /
KB_7.6.12: atiriktā.āhutayaḥ.syur.yadd.hūyeran /
KB_7.6.13: adhvaryum.eva.juhvatam.anvārabhya.pratīkair.anumantrayet / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.14: mano.me.manasā.dīkṣatām.iti.prathamām /
KB_7.6.15: vān.me.vācā.dīkṣatām.iti.dvitīyām / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.16: prāṇo.me.prāṇena.dīkṣatām.iti.tṛtīyām /
KB_7.6.17: madhye.prāṇam.āha /
KB_7.6.18: madhye.hy.ayam.prāṇaḥ /
KB_7.6.19: cakṣur.me.cakṣuṣā.dīkṣatām.iti.caturthīm / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.20: śrotram.me.śrotreṇa.dīkṣatām.iti.pañcamīm /
KB_7.6.21: dīkṣayaty.u.ha.eva.etā.yāḥ.puruṣe.devatāḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.22: no.atiriktā.āhutayo.hūyanta.iti /
KB_7.6.23: atha.khalu.śraddhā.eva.sakṛd.iṣṭasya.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.24: sa.yaḥ.śraddadhāno.yajate /
KB_7.6.25: tasya.iṣṭam.na.kṣīyate /
KB_7.6.26: āpo.akṣitiḥ / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.27: yā.imā.eṣu.lokeṣu.yāś.ca.imā.adhyātmam /
KB_7.6.28: sa.yo.ammayy.akṣitir.iti.vidvān.yajate / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.29: tasya.iṣṭam.na.kṣīyate /
KB_7.6.30: etām.u.ha.eva.tat.keśī.dārbhyo.hiraṇmayāya.śakunāya.sakṛd.iṣṭasya.akṣitim.provāca / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.31: apara.ahṇe.dīkṣate /
KB_7.6.32: apara.ahṇe.ha.vā.eṣa.sarvāṇi.bhūtāni.saṃvṛṅkte / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.33: api.ha.vā.enam.rajanā.atiyanti /
KB_7.6.34: tasmāl.lohitāyānn.iva.astaṃvā.iti / (soma: dīkṣaṇīyeṣṭi)
KB_7.6.35: etaṃvā.iva.ātmānam.dīkṣamāṇo.abhidīkṣate /
KB_7.6.36: tad.yad.apara.ahṇe.dīkṣate /
KB_7.6.37: sarveṣām.eva.kāmānām.āptyai / (soma: dīkṣaṇīyeṣṭi)

KB_7.7.1: prāyaṇīyena.vai.devāḥ.prāṇam.āpnuvann.udayanīyena.udānam /
KB_7.7.2: tatho.eva.etad.yajamānaḥ.prāyaṇīyena.eva.prāṇam.āpnoty.udayanīyena.udānam / (soma: prāyaṇīyeṣṭi)
KB_7.7.3: tau.vā.etau.prāṇa.udānāv.eva.yat.prāyaṇīya.udayanīye /
KB_7.7.4: tasmād.ya.eva.prāyaṇīyasya.ṛtvijas.ta.udayanīyasya.syuḥ / (soma: prāyaṇīyeṣṭi)
KB_7.7.5: samānau.hi.imau.prāṇa.udānau /
KB_7.7.6: prāyaṇīyena.ha.vai.devāḥ.svargaṃl.lokam.abhiprayāya.diśo.na.prajajñuḥ / (soma: prāyaṇīyeṣṭi)
KB_7.7.7: tān.agnir.uvāca /
KB_7.7.8: mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)
KB_7.7.9: tasmā.ajuhavuḥ /
KB_7.7.10: sa.prācīm.diśam.prājānāt /
KB_7.7.11: tasmāt.prāñcam.agnim.praṇayanti / (soma: prāyaṇīyeṣṭi)
KB_7.7.12: prān.yajñas.tāyate /
KB_7.7.13: prāñca.u.eva.asminn.āsīnā.juhvati /
KB_7.7.14: eṣāhi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi)
KB_7.7.15: atha.abravīt.somaḥ /
KB_7.7.16: mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)
KB_7.7.17: tasmā.ajuhavuḥ /
KB_7.7.18: sa.dakṣiṇām.diśam.prājānāt /
KB_7.7.19: tasmāt.somam.krītam.dakṣiṇā.parivahanti /
KB_7.7.20: dakṣiṇā.tiṣṭhann.abhiṣṭauti / (soma: prāyaṇīyeṣṭi)
KB_7.7.21: dakṣiṇā.tiṣṭhan.paridadhāti /
KB_7.7.22: dakṣiṇo.eva.enam.āsīnā.abhiṣuṇvanti / (soma: prāyaṇīyeṣṭi)
KB_7.7.23: eṣā.hi.tasya.dik.prajñātā /
KB_7.7.24: atha.abravīt.savitā /
KB_7.7.25: mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)
KB_7.7.26: tasmā.ajuhavuḥ /
KB_7.7.27: sa.pratīcīm.diśam.prājānāt /
KB_7.7.28: tad.asau.vai.savitā.yo.asau.tapati / (soma: prāyaṇīyeṣṭi)
KB_7.7.29: tasmād.etam.pratyañcam.eva.ahar.ahar.yantam.paśyanti.na.prāñcam /
KB_7.7.30: eṣā.hi.tasya.dik.prajñātā / (soma: prāyaṇīyeṣṭi)
KB_7.7.31: atha.abravīt.pathyā.svastiḥ /
KB_7.7.32: mahyam.ekām.ājya.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)
KB_7.7.33: tasyā.ajuhavuḥ /
KB_7.7.34: sā.udīcīm.diśam.prājānāt /
KB_7.7.35: vāg.vai.pathyā.svastiḥ / (soma: prāyaṇīyeṣṭi)
KB_7.7.36: tasmād.udīcyām.diśi.prajñātatarā.vāg.udyate /
KB_7.7.37: udañca.u.eva.yanti.vācam.śikṣitum / (soma: prāyaṇīyeṣṭi)
KB_7.7.38: yo.vā.tata.āgacchati /
KB_7.7.39: tasya.vā.śuśrūṣanta.iti.ha.sma.āha /
KB_7.7.40: eṣā.hi.vāco.dik.prajñātā / (soma: prāyaṇīyeṣṭi)

KB_7.8.1: atha.abravīd.aditiḥ /
KB_7.8.2: mahyam.ekām.anna.āhutim.juhuta.aham.ekām.diśam.prajñāsyāmi.iti / (soma: prāyaṇīyeṣṭi)
KB_7.8.3: tasyā.ajuhavuḥ /
KB_7.8.4: sā.ūrdhvām.diśam.prājānāt /
KB_7.8.5: iyam.vā.aditiḥ / (soma: prāyaṇīyeṣṭi)
KB_7.8.6: tasmād.asyām.ūrdhvā.oṣadhaya.ūrdhvā.vanaspataya.ūrdhvā.manuṣyā.uttiṣṭhanti / (soma: prāyaṇīyeṣṭi)
KB_7.8.7: ūrdhvo.agnir.dīpyate /
KB_7.8.8: yad.asyām.kiṃca.ūrdhvam.eva.tad.āyattam / (soma: prāyaṇīyeṣṭi)
KB_7.8.9: eṣā.hi.tasyai.dik.prajñātā /
KB_7.8.10: evam.vai.devāḥ.prāyaṇīyena.svargaṃl.lokam.prājānat / (soma: prāyaṇīyeṣṭi)
KB_7.8.11: tatho.eva.etad.yajamāna.evam.eva.prāyaṇīyena.eva.svargaṃl.lokam.prajānāti / (soma: prāyaṇīyeṣṭi)
KB_7.8.12: te.same.syātām.prāyaṇīya.udayanīye /
KB_7.8.13: deva.ratho.vā.eṣa.yad.yajñaḥ / (soma: prāyaṇīyeṣṭi)
KB_7.8.14: tasya.ete.pakṣasī.yat.prāyaṇīya.udayanīye /
KB_7.8.15: te.yaḥ.same.kurute / (soma: prāyaṇīyeṣṭi)
KB_7.8.16: yathā.ubhayataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.samaśnuvīta / (soma: prāyaṇīyeṣṭi)
KB_7.8.17: evam.sa.svasti.svargaṃl.lokam.samaśnute /
KB_7.8.18: atha.yo.viṣame.kurute / (soma: prāyaṇīyeṣṭi)
KB_7.8.19: yathā.anyatarataḥ.pakṣasā.rathena.ugra.vāhaṇena.dhāvayann.adhvānam.yatra.akūtam.na.samaśnuvīta / (soma: prāyaṇīyeṣṭi)
KB_7.8.20: evam.sa.na.svasti.svargaṃl.lokam.samaśnute /
KB_7.8.21: tasmāt.same.eva.syātām.prāyaṇīya.udayanīye / (soma: prāyaṇīyeṣṭi)

KB_7.9.1: śamyuvantam.prāyaṇīyam.śamyvantam.udayanīyam /
KB_7.9.2: pathyām.svastim.prathamām.prāyaṇīye.yajati / (soma: prāyaṇīyeṣṭi)
KB_7.9.3: atha.agnim.atha.somam.atha.savitāram.atha.aditim /
KB_7.9.4: svargam.vai.lokam.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi)
KB_7.9.5: tad.yat.purastāt.pathyām.svastim.yajati /
KB_7.9.6: svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prāyaṇīyeṣṭi)
KB_7.9.7: agnim.pathamam.udayanīye.yajati /
KB_7.9.8: atha.somam.atha.savitāram.atha.pathyām.svastim.atha.aditim / (soma: prāyaṇīyeṣṭi)
KB_7.9.9: imam.vai.lokam.udayanīyena.pratyeti /
KB_7.9.10: tad.yat.parastāt.pathyām.svastim.yajati / (soma: prāyaṇīyeṣṭi)
KB_7.9.11: svastyayanam.eva.tat.kurute.asya.lokasya.samaṣṭyai /
KB_7.9.12: tā.vai.pañca.devatā.yajati / (soma: prāyaṇīyeṣṭi)
KB_7.9.13: tābhir.yat.kiṃca.pañcavidham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti /
KB_7.9.14: tāsām.yājyā.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi)
KB_7.9.15: tā.vai.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi)
KB_7.9.16: maruto.ha.vai.deva.viśo.antarikṣa.bhājanā.īśvarā.yajamānasya.svargaṃl.lokam.yato.yajña.peśasam.kartoḥ / (soma: prāyaṇīyeṣṭi)
KB_7.9.17: tad.yat.svastimatyaḥ.pathimatyaḥ.pāritavatyaḥ.pravatyo.nītavatyo.bhavanti / (soma: prāyaṇīyeṣṭi)
KB_7.9.18: na.enam.maruto.deva.viśo.hiṃsanti /
KB_7.9.19: svasti.svargaṃl.lokam.samaśnute / (soma: prāyaṇīyeṣṭi)

KB_7.10.1: tā.vai.viparyasyati /
KB_7.10.2: yāḥ.prāyṇīyāyām.puronuvākyās.tā.udayanīyāyām.yājyāḥ.karoti /
KB_7.10.3: yā.yājyās.tāḥ.puronuvākyāḥ / (soma: prāyaṇīyeṣṭi)
KB_7.10.4: pra.iva.vā.eṣo.asmāl.lokāc.cyavate.yaḥ.prāyaṇīyena.abhipraiti / (soma: prāyaṇīyeṣṭi)
KB_7.10.5: tad.yad.viparyasyati /
KB_7.10.6: tad.asmiṃl.loke.pratitiṣṭhati /
KB_7.10.7: pratiṣṭhāyām.apracyutyām / (soma: prāyaṇīyeṣṭi)
KB_7.10.8: atho.prāṇā.vai.chandāṃsi /
KB_7.10.9: prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: prāyaṇīyeṣṭi)
KB_7.10.10: tasmādd.hi.ime.prāṇā.viṣvañco.vānto.na.nirvānti /
KB_7.10.11: tvām.citra.śravastama.yad.vāhiṣṭham.tad.agnaya.ity.anuṣṭubhau.samyājye / (soma: prāyaṇīyeṣṭi)
KB_7.10.12: tatir.vai.yajñasya.prāyaṇīyam /
KB_7.10.13: vāg.anuṣṭup / (soma: prāyaṇīyeṣṭi)
KB_7.10.14: vācā.yajñas.tāyate /
KB_7.10.15: na.ete.viparyasyati /
KB_7.10.16: pratiṣṭhe.vai.samyājye /
KB_7.10.17: na.it.pratiṣṭhe.vyatiṣajāni.iti / (soma: prāyaṇīyeṣṭi)

KB_7.11.1: samyvantam.bhavati /
KB_7.11.2: abhikrāntyai.tad.rūpam /
KB_7.11.3: tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: prāyaṇīyeṣṭi)
KB_7.11.4: yad.v.eva.śamyvantam.bhavati /
KB_7.11.5: sarvā.ha.vai.devatāḥ.prāyaṇīye.saṃgacchante / (soma: prāyaṇīyeṣṭi)
KB_7.11.6: sa.yo.atra.samyājayet /
KB_7.11.7: yathā.saṃgatam.bhūmānam.devānām.patnīr.abhyavanayed.evam.tat / (soma: prāyaṇīyeṣṭi)
KB_7.11.8: yas.tam.tatra.brūyāt /
KB_7.11.9: saṃgatām.vā.ayam.bhūmānam.devānām.patnīr.abhyavānaiṣīt / (soma: prāyaṇīyeṣṭi)
KB_7.11.10: sabhāmasya.patny.abhyavaiṣyati.iti.tathā.ha.syāt /
KB_7.11.11: tasmād.u.śamyvantam.bhavati / (soma: prāyaṇīyeṣṭi)
KB_7.11.12: devatānām.asamarāya / (soma: prāyaṇīyeṣṭi)
KB_7.11.13: asurā.vai.asyām.diśi.devānt.samarundhan.yā.iyam.prācy.udīcī / (soma: soma.kraya)
KB_7.11.14: ta.etasyām.diśi.santaḥ.somam.rājyāya.abhyaṣiñcanta /
KB_7.11.15: te.somena.rājñā.ebhyo.lokebhyo.asurān.anudanta / (soma: soma.kraya)
KB_7.11.16: tatho.eva.etad.yajamānaḥ.somena.eva.rājñā.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: soma.kraya)

KB_7.12.1: tam.vai.caturbhiḥ.krīṇāti.gavā.candreṇa.vastreṇa.chāgayā /
KB_7.12.2: ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: soma.kraya)
KB_7.12.3: tad.asau.vai.somo.rājā.vicakṣaṇaś.candramāḥ / (soma: soma.kraya)
KB_7.12.4: sa.imam.krītam.eva.praviśati /
KB_7.12.5: tad.yat.somam.rājānam.krīṇāti / (soma: soma.kraya)
KB_7.12.6: asau.vai.somo.rājā.vicakṣaṇaś.candramā.abhiṣuto.asad.iti /
KB_7.12.7: tasmai.krītāya.nava.anvāha / (soma: soma.kraya)
KB_7.12.8: nava.ime.prāṇāḥ /
KB_7.12.9: prāṇān.eva.tad.yajamāne.dadhāti /
KB_7.12.10: sarvāyutvāya.asmiṃl.loke / (soma: soma.kraya)
KB_7.12.11: amṛtatvāya.amuṣmin /
KB_7.12.12: bhadrād.abhi.śreyaḥ.preti.iti.pravatīm.pravatyamānāya.anvāha / (soma: soma.kraya)
KB_7.12.13: bṛhaspatiḥ.pura.etā.te.astv.iti /
KB_7.12.14: brahma.vai.bṛhaspatiḥ /
KB_7.12.15: brahma.yaśasasya.avaruddhyai / (soma: soma.kraya)
KB_7.12.16: imām.dhiyam.śikṣamāṇasya.deva.vaneṣu.vyantarikṣam.tatāna.iti.triṣṭubhau.vāruṇyāv.anvāha / (soma: soma.kraya)
KB_7.12.17: kṣatram.vai.triṣṭup /
KB_7.12.18: kṣatram.varuṇaḥ /
KB_7.12.19: kṣatra.yaśasasya.avaruddhyai / (soma: soma.kraya)
KB_7.12.20: soma.yās.te.mayo.bhuva.iti.catasro.gāyatrīḥ.saumīr.anvāha /
KB_7.12.21: brahma.vai.gāyatrī / (soma: soma.kraya)
KB_7.12.22: kṣatram.somaḥ /
KB_7.12.23: brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai / (soma: soma.kraya)
KB_7.12.24: tāsām.uttamāyā.ardharcam.uktvā.uparamati /
KB_7.12.25: amṛtam.vā.ṛk /
KB_7.12.26: amṛtam.tat.praviśati / (soma: soma.kraya)
KB_7.12.27: atho.brahma.vā.ṛk /
KB_7.12.28: ubhayata.eva.tad.brahma.ardharcau.varma.kurute / (soma: soma.kraya)
KB_7.12.29: tad.yatra.kvaca.ardharcena.uparamet /
KB_7.12.30: etad.brāhmaṇam.eva.tat /
KB_7.12.31: yā.te.dhāmāni.haviṣā.yajanti.iti.pravatīm.prapādyamānāya.anvāha / (soma: soma.kraya)
KB_7.12.32: āgan.deva.ṛtubhir.vardhatu.kṣayam.ity.āgatavatyā.ṛtumatyā.paridadhāti / (soma: soma.kraya)
KB_7.12.33: saṃvatsaro.vai.somo.rājā.iti.ha.sma.āha.kauṣītakiḥ /
KB_7.12.34: so.abhyāgacchann.ṛtubhir.eva.saha.abhyeti.iti / (soma: soma.kraya)
KB_7.12.35: abhirūpā.anvāha /
KB_7.12.36: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: soma.kraya)
KB_7.12.37: tā.vai.nava.anvāha /
KB_7.12.38: tāsām.uktam.brāhmaṇam /
KB_7.12.39: triḥ.prathamayā.trir.uttamayā.trayodaśa.sampadyante / (soma: soma.kraya)
KB_7.12.40: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_7.12.41: saṃvatsarasya.eva.āptyai /
KB_7.12.42: asti.trayodaśo.māsaḥ /
KB_7.12.43: upacaro.vijñāta.iva.tasya.āptyai.tasya.āptyai / (soma: soma.kraya)

KB_8.1.1: ātithyena.ha.vai.devā.dvipadaś.ca.catuṣpataś.ca.paśunā.āpuḥ /
KB_8.1.2: tatho.eva.etad.yajamāya.ātithyena.eva.dvipadaś.ca.catuṣpadaś.ca.paśunā.āpnoti / (soma: agni.manthana)
KB_8.1.3: āsanne.haviṣya.ātithye.agnim.manthanti /
KB_8.1.4: śiro.vā.etad.yajñasya.yad.ātithyam / (soma: agni.manthana)
KB_8.1.5: prāṇo.agniḥ /
KB_8.1.6: śīrṣaṃs.tat.prāṇam.dadhāti /
KB_8.1.7: dvādaśa.agni.manthanīyā.anvāha / (soma: agni.manthana)
KB_8.1.8: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_8.1.9: saṃvatsarasya.eva.āptyai /
KB_8.1.10: abhi.tvā.deva.savitar.iti.sāvitrīm.prathamām.anvāha / (soma: agni.manthana)
KB_8.1.11: savitṛ.prasūtatāyai /
KB_8.1.12: savitṛ.prsūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agni.manthana)
KB_8.1.13: mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyām.anvāha /
KB_8.1.14: pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva / (soma: agni.manthana)
KB_8.1.15: tvām.agne.puṣkarād.adhi.iti.mathitavantam.tṛcam.mathyamānāya.anvāha / (soma: agni.manthana)
KB_8.1.16: uta.bruvantu.jantava.iti.jātavatīm.jātāya /
KB_8.1.17: ā.yam.haste.na.khādinam.iti.hastavatīm.hastena.dhāryamāṇāya / (soma: agni.manthana)
KB_8.1.18: pra.devam.deva.vītaya.iti.pravatīm.prahriyamāṇāya /
KB_8.1.19: ā.jātam.jāta.vedasi.ity.āvatīm.āhūyamānāya / (soma: agni.manthana)
KB_8.1.20: agninā.agniḥ.samidhyate.tvam.hy.agne.agninā.iti.samiddhavatyau.samidhyamānāya / (soma: agni.manthana)
KB_8.1.21: tam.marjayanta.sukratum.iti.paridadhāti.sveṣu.kṣayeṣu.vājinam.ity.antavatyā / (soma: agni.manthana)
KB_8.1.22: anto.vai.kṣayaḥ /
KB_8.1.23: antaḥ.paridhānīyā /
KB_8.1.24: ante.antam.dadhāti / (soma: agni.manthana)

KB_8.2.1: etayā.nv.atra.ca.cāturmāsyeṣu.ca /
KB_8.2.2: triḥ.prathamayā.trir.uttamayā.ṣoḍaśa.sampadyante / (soma: agni.manthana)
KB_8.2.3: ṣoḍala.kalam.vā.idam.sarvam /
KB_8.2.4: asya.eva.sarvasya.āptyai /
KB_8.2.5: atha.yatra.paśur.ālabhyate / (soma: agni.manthana)
KB_8.2.6: tad.etām.parācīm.anūcya.yajñena.yajñam.ayajanta.devā.iti.triṣṭubhā.paridadhāti / (soma: agni.manthana)
KB_8.2.7: traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai /
KB_8.2.8: triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante / (soma: agni.manthana)
KB_8.2.9: saptadaśo.vai.prajāpatiḥ /
KB_8.2.10: etad.vā.ārdhnukam.dharma.yat.prajāpati.sammitam / (soma: agni.manthana)
KB_8.2.12: saptadaśa.sāmidhenīr.anvāha /
KB_8.2.12: saptadaśo.vai.prajāpatiḥ /
KB_8.2.13: etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (soma: aAtithya.iṣṭi)
KB_8.2.14: vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya /
KB_8.2.15: atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati / (soma: aAtithya.iṣṭi)
KB_8.2.16: atithimantau.ha.eke.kurvanti /
KB_8.2.17: vārtraghnau.tv.eva.sthitau /
KB_8.2.18: ṛg.yājyau.syātām.iti.ha.eka.āhuḥ / (soma: aAtithya.iṣṭi)
KB_8.2.19: ṛg.yājyā.vā.etā.devatā.upasatsu.bhavanti.iti.vadantaḥ /
KB_8.2.20: juṣāṇa.yājyau.tv.eva.sthitau / (soma: aAtithya.iṣṭi)
KB_8.2.21: somam.santam.viṣṇur.iti.yajati /
KB_8.2.22: tad.yad.eva.idam.krīto.viśati.iva /
KB_8.2.23: tad.u.ha.eva.asya.vaiṣṇavam.rūpam /
KB_8.2.24: yad.v.eva.somam.santam.viṣṇur.iti.yajati / (soma: aAtithya.iṣṭi)
KB_8.2.25: attā.eva.etena.nāmnā.yad.viṣṇur.iti /
KB_8.2.26: ādyo.amunā.yat.soma.iti / (soma: aAtithya.iṣṭi)
KB_8.2.27: tasmāt.soma.iti.vadanto.juhvaty.evam.bhakṣayanti /
KB_8.2.28: triṣṭubhau.haviṣo.yājyā.puronuvākye /
KB_8.2.29: balam.vai.vīryam.triṣṭup /
KB_8.2.30: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: aAtithya.iṣṭi)

KB_8.3.1: hotāram.citra.ratham.adhvarasya.yas.tvā.svaśvaḥ.suhiraṇyo.agna.iti.samyājye.atithimatyau.rathavatyau.triṣṭubhāv.āgneyyau / (soma: aAtithya.iṣṭi)
KB_8.3.2: tad.yathā.catuḥ.samṛddham.evam.ta /
KB_8.3.3: upamānuka.u.eva.enam.ratho.bhavati.ya.ete.kurute / (soma: aAtithya.iṣṭi)
KB_8.3.4: iḍā.antam.bhavati /
KB_8.3.5: abhikrāntyai.tad.rūpam /
KB_8.3.6: tad.yathā.upaprayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: aAtithya.iṣṭi)
KB_8.3.7: upāṃśu.haviṣi.etā.iṣṭayo.bhavanti.dīkṣaṇīyā.prāyaṇīyā.ātithyya.upasadaḥ / (soma: aAtithya.iṣṭi)
KB_8.3.8: retaḥ.siktir.vā.etā.iṣṭayaḥ /
KB_8.3.9: upāṃśu.vai.retaḥ.sicyate /
KB_8.3.10: utsṛjantaḥ.karmāṇi.yanti / (soma: aAtithya.iṣṭi)
KB_8.3.11: patnī.samyāja.antā.dīkṣaṇīyā /
KB_8.3.12: śamyvantā.prāyaṇīyā /
KB_8.3.13: iḍā.antā.ātithyā / (soma: aAtithya.iṣṭi)
KB_8.3.14: devatā.upasatsu.pratiyajati /
KB_8.3.15: utsargam.vai.prajāpatir.etair.karmabhiḥ.svargaṃl.lokam.ait / (soma: aAtithya.iṣṭi)
KB_8.3.16: tatho.eva.etad.yajamāna.utsargam.eva.etaiḥ.karmabhiḥ.svargaṃl.lokam.eti / (soma: aAtithya.iṣṭi)

KB_8.4.1: śiro.vā.etad.yajñasya.yan.mahā.vīraḥ /
KB_8.4.2: tan.na.prathama.yajñe.pravṛñjyāt /
KB_8.4.3: upanāmuka.u.eva.enam.uttaro.yajño.bhavati.yaḥ.prthama.yajñe.na.pravṛṇakti / (soma: pravargya)
KB_8.4.4: kāmam.tu.yo.anūcānaḥ.śrotriyaḥ.syāt.tasya.pravṛñjyāt /
KB_8.4.5: ātmā.vai.sa.yajñasya / (soma: pravargya)
KB_8.4.6: ātmanā.eva.tad.yajñam.samardhayati /
KB_8.4.7: tad.asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya)
KB_8.4.8: etam.eva.tat.prīṇāti /
KB_8.4.9: tam.eka.śatena.abhiṣṭuyāt /
KB_8.4.10: śata.yojane.ha.vā.eṣa.hitas.tapati / (soma: pravargya)
KB_8.4.11: sa.śatena.eva.enam.śata.yojanam.adhvānam.samaśnute /
KB_8.4.12: atha.yā.eka.śatatamī.sa.yajamāna.lokaḥ / (soma: pravargya)
KB_8.4.13: tam.etam.ātmānam.yajamā.no.abhisambhavati /
KB_8.4.14: yam.etam.āditye.puruṣam.vedayante / (soma: pravargya)
KB_8.4.15: sa.indraḥ.sa.prajāpatis.tad.brahma /
KB_8.4.16: tad.atra.eva.yajamānaḥ.sarvāsām.devatānām.salokatām.sāyujyam.āpnoti / (soma: pravargya)

KB_8.5.1: anavānam.abhiṣṭuyāt.prāṇānām.saṃtatyai /
KB_8.5.2: saṃtatā.iva.hi.ime.prāṇāḥ /
KB_8.5.3: uccair.niruktam.abhiṣṭuyāt / (soma: pravargya)
KB_8.5.4: prāṇā.vai.stubhaḥ /
KB_8.5.5: nirukto.hy.eṣaḥ /
KB_8.5.6: vāg.devatyo.hy.eṣaḥ /
KB_8.5.7: sāvitrīḥ.prathamā.abhiṣṭauti / (soma: pravargya)
KB_8.5.8: savitṛ.prasūtatāyai /
KB_8.5.9: savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: pravargya)
KB_8.5.10: brahma.jajñānam.prathamam.purastād.iti /
KB_8.5.11: ado.vai.brahma.jajñānam.prathamam.purastād / (soma: pravargya)
KB_8.5.12: yatra.asau.tapati /
KB_8.5.13: tad.eva.tad.yajamānam.dadhāti /
KB_8.5.14: añjanti.yam.prathayanto.na.viprāḥ.saṃsīdasva.mahān.asi.ity.aktavatīm.ca.sannavatīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya)
KB_8.5.15: bhavā.no.agne.sumanā.upetau.tapo.ṣv.agne.antarām.amitrān.yo.naḥ.sanutyo.abhidāsad.agna.iti.tisras.tapasvatīr.abhirūpā.abhiṣṭauti / (soma: pravargya)
KB_8.5.16: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_8.5.17: kṛṇuṣva.pājaḥ.prasitim.na.pṛthvīm.iti.rākṣoghnīr.abhiṣṭauti.rākṣasām.apahatyai / (soma: pravargya)
KB_8.5.18: agnir.vai.rakṣasām.apahantā /
KB_8.5.19: tā.vai.pañca.bhavanti.diśām.rūpeṇa / (soma: pravargya)
KB_8.5.20: digbhya.eva.etāni.samnirhanti /
KB_8.5.21: atho.yān.eva.adhvaryuḥ.prādeśān.abhimimīte.tān.eva.etābhir.anuvadati / (soma: pravargya)
KB_8.5.22: pari.tvā.girvaṇo.giro.adhi.dvayor.adadhā.ukthyam.vaca.ity.aindryāv.abhirūpe.abhiṣṭauti / (soma: pravargya)
KB_8.5.23: aindram.eva.svāhā.kāram.etābhyām.anuvadati / (soma: pravargya)

KB_8.6.1: atho.yān.eva.adhvaryuḥ.śakalān.paricinoti.tān.pūrvayā.anuvadati /
KB_8.6.2: yam.uttamam.abhi.nidadhāti.tam.uttarayā / (soma: pravargya)
KB_8.6.3: śukram.te.anyad.yajatam.te.anyad.arhan.bibharti.sāyakāni.dhanvā.iti.pauṣṇīm.ca.raudrīm.ca.abhirūpe.abhiṣṭauti / (soma: pravargya)
KB_8.6.4: pauṣṇam.ca.eva.raudram.ca.svāhā.kāram.etābhyām.anuvadati /
KB_8.6.5: atho.yāv.eva.adhvaryuḥ.suvarṇa.rajatau.hiraṇya.śakalau.karoti.tāv.eva.etābhyām.anuvadati / (soma: pravargya)
KB_8.6.6: pataṅgam.aktam.asurasya.māyayā.iti /
KB_8.6.7: prāṇo.vai.pataṅgaḥ /
KB_8.6.8: vāyur.vai.prāṇaḥ /
KB_8.6.9: vāyavyam.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya)
KB_8.6.10: apaśyam.tvā.manasā.cekitānam.ity.etad.asya.āyatane.prajā.kāmasya.ahiṣṭuyāt /
KB_8.6.11: atho.ubhe.asampanna.kārī / (soma: pravargya)
KB_8.6.12: srakve.drapsasya.dhamataḥ.samasvarann.iti.sarvam /
KB_8.6.13: pavitram.te.vitatam.brahmaṇaspata.iti.dve /
KB_8.6.14: vi.yat.pavitram.dhiṣaṇā.atanvata.ity.ekā / (soma: pravargya)
KB_8.6.15: tā.dvādaśa.pāvamānyaḥ /
KB_8.6.16: saumyam.eva.svāhā.kāram.etābhir.anuvadati /
KB_8.6.17: ayam.venaś.codayat.pṛśni.garbhā.iti / (soma: pravargya)
KB_8.6.18: indro.vai.venaḥ /
KB_8.6.19: aindram.eva.svāhā.kāram.etābhir.anuvadati / (soma: pravargya)
KB_8.6.20: tasya.ekām.utsṛjati.nāke.suparṇam.upa.yat.patantam.iti /
KB_8.6.21: so.ayam.ātmano.atīkāśaḥ / (soma: pravargya)
KB_8.6.22: tām.uttarāsu.karoti /
KB_8.6.23: tena.u.sā.ānantaritā.bhavati /
KB_8.6.24: ubhayato.venam.pāpa.uktasya.(?).pāvamānīr.abhiṣṭuyāt / (soma: pravargya)
KB_8.6.25: ātmā.vai.venaḥ /
KB_8.6.26: pavitram.pāvamānyaḥ /
KB_8.6.27: punāty.eva.enam.tat / (soma: pravargya)
KB_8.7.1: gaṇānām.tvā.gaṇa.patim.havāmaha.iti.brāhmaṇaspatyā.abhirūpā.abhiṣṭauti /
KB_8.7.2: śiro.vā.etat / (soma: pravargya)
KB_8.7.3: brahma.vai.brahmaṇaspatiḥ /
KB_8.7.4: brahmaṇā.eva.tat.śiraḥ.samardhayati /
KB_8.7.5: sa.yatra.upādhigacched.bṛhad.vadema.vidathe.suvīrā.iti / (soma: pravargya)
KB_8.7.6: tad.vīra.kāmāyai.vīram.dhyāyāt /
KB_8.7.7: labhate.ha.vīram /
KB_8.7.8: kā.rādhadd.hotrā.aśvinā.vām.iti.nava.akudhrīcyaḥ / (soma: pravargya)
KB_8.7.9: gāyatrac.chandasa.iva.vā.akūdhrīcyaḥ /
KB_8.7.10: gāyatra.u.vai.prāṇaḥ / (soma: pravargya)
KB_8.7.11: prāṇo.vai.akūdhrīcyaḥ /
KB_8.7.12: ā.no.viśvābhir.ūtibhir.ity.ānuṣṭubham.tṛcam.sā.vāk / (soma: pravargya)
KB_8.7.13: viṣṇur.yonim.kalpayatv.ity.etad.asya.āyatane.prajā.kāmasya.abhiṣṭuyāt / (soma: pravargya)
KB_8.7.14: atho.ubhe.asampanna.kārī /
KB_8.7.15: prātar.yāvāṇā.prathamā.yajadhvam.iti.pūrva.ahṇe.sūktam / (soma: pravargya)
KB_8.7.16: ā.bhāty.agnir.uṣasām.anīkam.ity.apara.ahṇe /
KB_8.7.17: traiṣṭubhe.pañcarce.tac.cakṣuḥ / (soma: pravargya)
KB_8.7.18: iḍe.dyāvā.pṛthivī.pūrva.cittaya.iti.jāgatam.pañcaviṃśam.tat.śrotram / (soma: pravargya)
KB_8.7.19: śiro.vā.etat /
KB_8.7.20: tad.vai.śiraḥ.samṛddham.yasmin.prāṇo.vāk.cakṣuḥ.śrotram.iti / (soma: pravargya)
KB_8.7.21: tān.eva.asmiṃs.tad.dadhāti /
KB_8.7.24: rucito.gharma.ity.ukte.arūrucad.uṣasaḥ.pṛśnir.agniya.iti.rucitavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya)
KB_8.7.25: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_8.7.26: tā.eka.śata.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: pravargya)

KB_8.8.1: trayas.triṃśad.uttarāḥ /
KB_8.8.2: trayas.triṃśad.vai.sarvā.devatāḥ /
KB_8.8.3: tā.eva.etad.udyantum.arhanti / (soma: pravargya)
KB_8.8.4: tābhyo.vai.tat.samunnītam /
KB_8.8.5: abhirūpā.dohanīyā.abhiṣṭauti /
KB_8.8.6: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: pravargya)
KB_8.8.7: ā.sute.siñcata.śriyam.ā.nūnam.aśvinor.ṛṣir.ity.āsiktavatyāv.abhirūpe.abhiṣṭauti / (soma: pravargya)
KB_8.8.8: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ity.udyamyamāna.udyatavatīm.abhirūpām.abhiṣṭauti / (soma: pravargya)
KB_8.8.9: praitu.brahmaṇaspatir.iti.pravrajatsu.pravatīm.brāhmaṇaspatyām.abhirūpām.abhiṣṭauti / (soma: pravargya)
KB_8.8.10: nāke.suparṇam.upa.yat.patantam.iti.vrajatsu.patantam.ity.abhirūpām.abhiṣṭauti / (soma: pravargya)
KB_8.8.11: dvābhyām.yajet /
KB_8.8.12: dvandvam.vai.vīryam.savīryatāyai /
KB_8.8.13: triṣṭubvatībhyām.pūrva.ahṇe / (soma: pravargya)
KB_8.8.14: traiṣṭubho.hy.eṣaḥ /
KB_8.8.15: trīṃl.lokām.stabdhvā.tiṣṭhati /
KB_8.8.16: jagadvatībhyām.apara.ahṇe / (soma: pravargya)
KB_8.8.17: jāgato.hy.eṣaḥ /
KB_8.8.18: etam.u.ha.viśantam.jagad.anu.sarvam.viśati / (soma: pravargya)
KB_8.8.19: viparyasya.dāśatayībhyām.vaṣaṭ.kuryād.iti.ha.eka.āhuḥ / (soma: pravargya)
KB_8.8.20: yathā.āmnātam.iti.tv.eva.sthitam /
KB_8.8.21: atha.uttarā.abhirūpā.abhiṣṭauti / (soma: pravargya)
KB_8.8.22: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_8.8.23: havir.haviṣmo.mahi.sadma.daivyam.iti.purā.āhuteḥ.prāpaṇāt / (soma: pravargya)
KB_8.8.24: punar.haviṣam.eva.enam.tad.ayāta.yāmānam.karoti /
KB_8.8.25: sūyavasād.bhagavatī.hi.bhūyā.ity.āśīrvatyā.paridadhāti / (soma: pravargya)
KB_8.8.26: paśubhya.eva.tad.āśiṣam.vadate /
KB_8.8.27: tathā.ha.yajamānātpaśavo.anutkrāmukā.bhavanti / (soma: pravargya)
KB_8.8.28: atha.vai.sute.pravargye.ity.ācakṣate.stute.bahiṣ.pavamāne /
KB_8.8.29: tad.aśvinau.devā.upāhvayanta / (soma: pravargya)
KB_8.8.30: etasmin.kāle.āgnīdhriye.pravṛñjyuḥ /
KB_8.8.31: tad.yathā.eva.ada.upasatsu / (soma: pravargya)
KB_8.8.32: evam.eva.apy.atra.stutyāyām /
KB_8.8.33: anavānam.eva.upacāraḥ /
KB_8.8.34: tad.yadā.karma.apavṛjyeta / (soma: pravargya)
KB_8.8.35: atha.paśu.karma.tāyate /
KB_8.8.36: sa.eṣa.mahā.vīro.madhyaṃdina.utsargaḥ / (soma: pravargya)
KB_8.8.39: tad.yad.etena.madhyaṃdine.pracaranti /
KB_8.8.38: asau.vai.mahā.vīro.yo.asau.tapati / (soma: pravargya)
KB_8.8.39: etam.eva.tat.prīṇāti /
KB_8.8.40: etasya.eva.tad.rūpam.kriyate / (soma: pravargya)

KB_8.9.1: upasadaḥ /
KB_8.9.2: asurā.eṣa.lokeṣu.puro.akurvata /
KB_8.9.3: ayasmayīm.asmin / (soma: upasadah)
KB_8.9.4: rajatām.antarikṣa.loke /
KB_8.9.5: hariṇīm.hādo.divi.cakrire /
KB_8.9.6: te.devāḥ.pariśriteṣv.eṣu.lokeṣv.etam.pañcadaśam.vajram.apaśyan / (soma: upasadah)
KB_8.9.7: tisraḥ.sāmidhenyaḥ.samanūktā.nava.sampadyante /
KB_8.9.8: ṣaḍ.yājyā.puronuvākyāḥ / (soma: upasadah)
KB_8.9.9: tāḥ.pañcadaśa /
KB_8.9.10: etena.vai.devāḥ.pañcadaśena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: upasadah)
KB_8.9.11: tatho.eva.etad.yajamāna.etena.eva.pañcadaśena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: upasadah)
KB_8.9.12: upasadyāya.mīḍhuṣe.ity.etam.tṛcam.pūrva.ahṇe.anubrūyāt /
KB_8.9.13: upasado.hy.etāḥ / (soma: upasadah)
KB_8.9.14: tad.vai.karma.samṛddham.yat.prathamena.abhivyāhriyate /
KB_8.9.15: upasadyam.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah)
KB_8.9.16: imām.me.agne.samidham.ity.apara.ahṇe.tad.rātre.rūpam /
KB_8.9.17: samiddham.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah)
KB_8.9.19: atha.dvitīye.ahani /
KB_8.9.19: imām.me.agne.samidham.iti.pūrva.ahṇe.tad.ahno.rūpam /
KB_8.9.20: samiddham.iva.vā.etad.ahar.amunā.ādityena.bhavati.iti / (soma: upasadah)
KB_8.9.21: upasadyāya.mīḍhuṣa.ity.apara.ahṇe.tad.rātre.rūpam /
KB_8.9.22: upasadyam.iva.vā.imam.agnim.sāyam.paryāsata.iti / (soma: upasadah)
KB_8.9.23: te.vā.ubhe.eva.rūpe.yaj.jñāyete /
KB_8.9.24: tasmād.ahar.ahar.viparyāsam.anubrūyāt / (soma: upasadah)
KB_8.9.25: ubhe.rūpe.kāmā.upāptāv.asatām.iti / (soma: upasadah)

KB_8.10.1: anavānam.anubrūyāt.prāṇānām.saṃtatyai /
KB_8.10.2: saṃtatā.iva.hi.ime.prāṇāḥ / (soma: upasadah)
KB_8.10.3: tris.trir.eka.ekām.anvāha /
KB_8.10.4: trayo.vā.ime.lokāḥ /
KB_8.10.5: imān.eva.tal.lokān.āpnoti / (soma: upasadah)
KB_8.10.6: tāḥ.samanūktā.nava.sampadyante /
KB_8.10.7: ṣaḍ.vā.ṛtavas.traya.ime.lokāḥ / (soma: upasadah)
KB_8.10.8: etad.eva.tad.abhisampadyante /
KB_8.10.9: na.etam.nigadam.brūyād.ya.eṣa.sāmidhenīṣu / (soma: upasadah)
KB_8.10.10: utsṛjyante.ha.nigadāḥ /
KB_8.10.11: jāmi.ha.syād.ya.etam.nigadam.brūyāt / (soma: upasadah)
KB_8.10.12: na.āvāhayec.cana.iti.ha.eka.āhuḥ /
KB_8.10.13: kim.u.devatām.anvāvāhya.jayed.iti / (soma: upasadah)
KB_8.10.14: ṛca.eva.āvāhayet /
KB_8.10.15: agnim.āvaha.somam.āvaha.viṣṇum.āvaha.iti / (soma: upasadah)
KB_8.10.16: tā.vai.tisro.devatā.yajati /
KB_8.10.17: trayo.vā.ime.lokāḥ /
KB_8.10.18: imān.eva.tal.lokān.jyotiṣmataḥ.karoti / (soma: upasadah)

KB_8.11.1: gāyatryāv.āgneyyau /
KB_8.11.2: gāyatro.ayaṃl.lokaḥ /
KB_8.11.3: tad.imaṃl.lokam.āpnoti / (soma: upasadah)
KB_8.11.4: triṣṭubhau.saumyau /
KB_8.11.5: traiṣṭubho.antarikṣa.lokaḥ /
KB_8.11.6: tad.antarikṣa.lokam.āpnoti / (soma: upasadah)
KB_8.11.7: jagatyau.vaiṣṇavyau /
KB_8.11.8: jāgato.asau.lokaḥ /
KB_8.11.9: tad.amuṃl.lokam.āpnoti / (soma: upasadah)
KB_8.11.10: tā.vai.viparyasyati /
KB_8.11.11: yāḥ.pūrva.ahṇe.puronuvākyās.tā.apara.ahṇe.yājyāḥ.karoti / (soma: upasadah)
KB_8.11.12: yā.yājyās.tāḥ.puronuvākyāḥ /
KB_8.11.13: ayāta.yāmatāyai /
KB_8.11.14: vaṣaṭ.kāreṇa.ha.vā.ṛg.yāta.yāmā.bhavati.samāne.ahan / (soma: upasadah)
KB_8.11.15: ayāta.yāmābhir.me.vaṣaṭkṛtam.asad.iti /
KB_8.11.16: yad.v.eva.viparyasyati.grīvāṇām.sthemne /
KB_8.11.17: tasmādd.ha.āsām.grīvāṇām.vyatiṣaktāni.iva.parvāṇi.bhavanti / (soma: upasadah)
KB_8.11.18: ājya.haviṣo.devatāḥ /
KB_8.11.19: payo.vrato.yajamānaḥ /
KB_8.11.20: tat.saloma /
KB_8.11.21: tāḥ.parovarīyasīr.abhyupeyāt.trīn.agre.stanān.atha.dvāv.atha.ekam / (soma: upasadah)
KB_8.11.22: paraspara.eva.tal.lokān.varīyasaḥ.kurute /
KB_8.11.23: na.abhyunnayeta /
KB_8.11.24: svargam.ha.vā.ete.lokam.abhiprayanti.ya.upasada.upayanti / (soma: upasadah)

KB_8.12.1: dvādaśo.ha.vā.antar.uṣyāt.svargo.lokaḥ /
KB_8.12.2: sa.yaḥ.sakṛd.abhyunnayate / (soma: upasadah)
KB_8.12.3: yathā.eka.rātram.sārthān.proṣitān.anupreyād.evam.tat /
KB_8.12.4: yo.dvitīyam / (soma: upasadah)
KB_8.12.5: yathā.dvi.rātram.evam.tat /
KB_8.12.6: hīyate.tṛtīyena /
KB_8.12.7: svargāṃl.lokān.na.anvaśnute /
KB_8.12.8: apy.anugacched.iti.ha.sma.āha.paiṅgyaḥ / (soma: upasadah)
KB_8.12.9: na.tv.eva.abhyunnayeta /
KB_8.12.10: yatra.eva.kāmayeta /
KB_8.12.11: tat.pūrvo.gatvā.svargasya.eva.lokasya.avasyed.iti / (soma: upasadah)
KB_8.12.12: samāptiḥ.śreyasī.iti.ha.sma.āha.kaṣītakiḥ /
KB_8.12.13: saṃrājo.bhakṣo.asmai.dadhy.ānayeyur.na.vrate / (soma: upasadah)
KB_8.12.14: somo.vai.dadhi /
KB_8.12.15: anantarhitau.ha.asya.bhakṣo.bhavati.samāpnoti / (soma: upasadah)
KB_8.12.16: uta.yadi.saṃkrīṇīyuḥ /
KB_8.12.17: yā.madhyama.upasat /
KB_8.12.18: tayā.dvyaham.anyatare.careyuḥ / (soma: upasadah)
KB_8.12.19: āvapanam.hi.sā /
KB_8.12.20: idam.antarikṣa.loka.āyatanena /
KB_8.12.21: atha.asamaram.abhyudaity.atha.asamaram.abhyudaiti / (soma: upasadah)

KB_9.1.1: brahma.vai.agniḥ /
KB_9.1.2: tad.yad.upavasathe.agnim.praṇayati /
KB_9.1.3: brahmaṇā.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agni.praṇayana)
KB_9.1.4: purastād.āhavanīyena /
KB_9.1.5: paścād.gārhapatyena /
KB_9.1.6: uttarata.āgnīdhriyeṇa / (soma: agni.praṇayana)
KB_9.1.7: dakṣiṇato.mārjālīyena /
KB_9.1.8: ye.antaḥ.sadasam.tair.madhyataḥ /
KB_9.1.9: tasmād.upavasathe.prāñcam.agnim.praṇayanti / (soma: agni.praṇayana)
KB_9.1.10: vi.dhiṣṇyān.haranti /
KB_9.1.11: yajamānasya.eva.pāpmano.apahatyai /
KB_9.1.12: devā.vai.dīkṣiṣyamāṇā.vācam.apāsādayanta / (soma: agni.praṇayana)
KB_9.1.15: bahu.tvam.ucca.avacam.nigacchasi /
KB_9.1.16: tām.devās.tatra.na.abhājanta / (soma: agni.praṇayana)
KB_9.1.17: sā.prāyaṇīye.tām.u.tatra.no.bhava /
KB_9.1.18: sā.kraye.tām.u.tatra.no.bhava / (soma: agni.praṇayana)
KB_9.1.19: sā.ātithye.tām.u.tara.no.bhava /
KB_9.1.20: so.vā.etad.upasado.nācana.(?).āgacchan.nirvidya.eva /
KB_9.1.21: tasmād.u.tatra.upāṃśu.careyuḥ /
KB_9.1.22: yathā.eva.eva.mithaḥ.saṃśṛṇvīran / (soma: agni.praṇayana)

KB_9.2.1: so.vā.etad.upavasathe.agnau.praṇīyamāna.āgacchat /
KB_9.2.2: tām.devās.tatra.abhajanta /
KB_9.2.3: tasmād.u.tatra.prathamata.eva.uccair.anubrūyāt / (soma: agni.praṇayana)
KB_9.2.4: yathā.enām.āgatām.anubudhyeran.na.abhaktām.yajñe /
KB_9.2.5: pra.devam.devyā.dhiyā.iti.pravantam.tṛcam.prahriyamāṇāya.anvāha / (soma: agni.praṇayana)
KB_9.2.6: iḍāyās.tvā.pade.vayam.iti /
KB_9.2.7: iyam.vā.iḍā /
KB_9.2.8: asyām.hi.idam.sarvam.īṭṭe / (soma: agni.praṇayana)
KB_9.2.9: jātavedo.nidhīmahi.iti.nihitavatā.ardharcena.nidhīyamānam.anustauti / (soma: agni.praṇayana)
KB_9.2.10: agne.viśvebhiḥ.svanīka.devaiḥ.sīda.hotaḥ.sva.u.loke.cikitvān.nihotā.hotṛ.ṣadane.vidāna.iti.sannavatībhiḥ.sannam.anustauti / (soma: agni.praṇayana)
KB_9.2.11: tvam.dūtas.tvam.u.naḥ.paraspā.iti.dūtavatyā.paridadhāti /
KB_9.2.12: abhirūpā.anvāha / (soma: agni.praṇayana)
KB_9.2.13: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_9.2.14: tā.vā.aṣṭau.bhavanti /
KB_9.2.15: etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: agni.praṇayana)
KB_9.2.16: tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /
KB_9.2.17: triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante / (soma: agni.praṇayana)
KB_9.2.18: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_9.2.19: saṃvatsarasya.eva.āptyai / (soma: agni.praṇayana)
KB_9.2.20: tāḥ.samanūktā.aṣṭādaśa.gāyatryaḥ.sampadyante /
KB_9.2.21: āgneyam.eva.chandobhiḥ / (soma: agni.praṇayana)
KB_9.2.22: yasya.ha.kasya.ca.ṣaṭ.samānasya.(?).chandasas.tā.gāyatrīm.abhisampadyante / (soma: agni.praṇayana)
KB_9.2.23: yasya.sapta.tā.uṣṇiham /
KB_9.2.24: yasya.aṣṭau.tā.anuṣṭubham /
KB_9.2.25: yasya.nava.tā.bṛhatīm / (soma: agni.praṇayana)
KB_9.2.26: yasya.daśa.tāḥ.paṅktim /
KB_9.2.27: yasya.ekādaśa.tās.triṣṭubham /
KB_9.2.28: yasya.dvādaśa.tā.jagatīm / (soma: agni.praṇayana)

KB_9.3.1: vāk.ca.vai.manaś.ca.havir.dhāne /
KB_9.3.2: vāci.ca.vai.manasi.ca.idam.sarvam.hitam / (soma: havir.dhāna.pravartana)
KB_9.3.3: tad.yadd.havir.dhāne.pravartayanti /
KB_9.3.4: sarveṣām.eva.kāmānām.āptyai / (soma: havir.dhāna.pravartana)
KB_9.3.5: dve.havir.dhāne.bhavataḥ /
KB_9.3.6: chadis.tṛtīyam.abhinidadhati /
KB_9.3.7: tair.yat.kiṃca.trividham.adhidaivatam.adhyātmam.tat.sarvam.āpnoti /
KB_9.3.8: pretām.yajñasya.śambhuvā.iti.pravatīm.pravartyamānābhyām.anvāha / (soma: havir.dhāna.pravartana)
KB_9.3.9: dyāvā.naḥ.pṛthivī.imam.tayor.id.ghṛtavat.paya.iti /
KB_9.3.10: āśīrvatī.pūrvā / (soma: havir.dhāna.pravartana)
KB_9.3.11: atho.dvidevatyā.dvayor.havir.dhānayoḥ /
KB_9.3.12: yām.adhvaryur.vartmany.āhutim.juhoti.tām.pūrvayā.anuvadati / (soma: havir.dhāna.pravartana)
KB_9.3.13: yadd.havirdhāne.pravartayanti.tad.uttarayā /
KB_9.3.14: yame.iva.yatamāne.yadā.etam.ity.abhirūpayā.havir.dhāne.anustauti / (soma: havir.dhāna.pravartana)
KB_9.3.15: pra.vām.bharan.mānuṣā.devayanta.iti /
KB_9.3.16: bahavo.hy.ete.haranti /
KB_9.3.17: adhi.dvayor.adadhā.ukthyam.vaco.viśvā.rūpāṇi.prati.muñcate.kavir.iti / (soma: havir.dhāna.pravartana)
KB_9.3.18: yac.chardis.tṛtīyam.abhinidadhati.tat.pūrvayā.anuvadati /
KB_9.3.19: yadd.havir.dhāne.pariśrayante.tad.uttarayā / (soma: havir.dhāna.pravartana)
KB_9.3.20: ato.rarāṭyām.eva.uttarayāṇ/
KB_9.3.21: te.yadā.manyeta.atra.na.iṅgayiṣyanti.iti / (soma: havir.dhāna.pravartana)
KB_9.3.22: yadā.ene.nabhyasthe.kuryuḥ /
KB_9.3.23: athā.vām.upastham.adruhā.iti /
KB_9.3.24: yadā.vai.kṣemo.atha.upasthaḥ / (soma: havir.dhāna.pravartana)
KB_9.4.1: pari.tvā.girvaṇo.gira.iti.parivatyā.paridadhāti /
KB_9.4.2: abhirūpā.anvāha / (soma: havir.dhāna.pravartana)
KB_9.4.3: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_9.4.4: tā.vā.aṣṭau.bhavanti / (soma: havir.dhāna.pravartana)
KB_9.4.5: etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /
KB_9.4.6: tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute / (soma: havir.dhāna.pravartana)
KB_9.4.7: triḥ.prathamayā.trir.uttamayā.dvādaśa.sampadyante /
KB_9.4.8: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: havir.dhāna.pravartana)
KB_9.4.9: saṃvatsarasya.eva.āptyai /
KB_9.4.10: yad.v.eva.triḥ.prathamām.trir.uttamām /
KB_9.4.11: yajñasya.eva.tad.barsau.nahyati.sthemne.avisraṃsāya / (soma: havir.dhāna.pravartana)
KB_9.4.12: tad.u.hotāram.abhibhāṣante.yathā.hotar.abhayam.asat.tathā.kurv.iti / (soma: havir.dhāna.pravartana)
KB_9.4.13: sampreṣitaḥ.purarcaḥ.pratipadanād.dakṣiṇasya.pādasya.prapadena.pratyañcaṃl.lokam.apāsyati / (soma: havir.dhāna.pravartana)
KB_9.4.14: apeto.janyam.(?).bhayam.anya.janyam.ca.vṛtrahan /
KB_9.4.15: apa.cakrā.avṛtsata.iti / (soma: havir.dhāna.pravartana)
KB_9.4.16: ata.u.ha.cakrāṇām.abhyācāraḥ /
KB_9.4.17: tata.u.ha.tasmā.ardhāya.abhayam.bhavati / (soma: havir.dhāna.pravartana)
KB_9.4.18: sa.prān.yan.dakṣiṇasya.havir.dhānasya.uttaram.vartma.upaniśrayīta / (soma: havir.dhāna.pravartana)
KB_9.4.19: ayam.vai.loko.dakṣiṇam.havir.dhānam /
KB_9.4.20: pratiṣṭhā.vā.ayaṃl.lokaḥ / (soma: havir.dhāna.pravartana)
KB_9.4.21: pratiṣṭhāyā.anucchinno.ayāni.iti /
KB_9.4.22: yatra.tiṣṭhan.paridadhyāt / (soma: havir.dhāna.pravartana)
KB_9.4.26: cyoṣyata.iti.tathā.ha.syāt /
KB_9.4.27: tasmāt.paridhāya.dakṣiṇam.bāhum.anvāvṛtya.vācam.yamo.yathetam.(?).pratyetya / (soma: havir.dhāna.pravartana)
KB_9.4.28: yatra.prathāam.tiṣṭhann.anvavocat /
KB_9.4.29: tat.sthitvā.atra.ca.agni.praharaṇe.ca /
KB_9.4.30: atha.yathā.āvasatham.abhyupeyāt / (soma: havir.dhāna.pravartana)

KB_9.5.1: brahma.vā.agniḥ.kṣatram.somaḥ /
KB_9.5.2: tad.yad.upavasathe.agnīṣomau.praṇayanti /
KB_9.5.3: brahma.kṣatrābhyām.eva.tad.yajamānasya.pāpmānam.apaghnanti / (soma: agnī.ṣoma.praṇayana)
KB_9.5.4: tad.u.vā.āhur.āsīna.eva.hotā.etām.prathamām.anubrūyāt /
KB_9.5.5: sarvāṇi.ha.vai.bhūtāni.somam.rājānam.praṇīyamānam.anu.pracyavante / (soma: agnī.ṣoma.praṇayana)
KB_9.5.6: tad.yad.āsīno.hotā.etām.ṛcam.anvāha /
KB_9.5.7: tad.eva.sarvāṇi.bhūtāni.yathā.āyatanam.niyacchati.iti / (soma: agnī.ṣoma.praṇayana)
KB_9.5.8: sāvīr.(?).hi.deva.prathamāya.pitra.iti.sāvitrīm.prathamām.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.5.9: savitṛ.prasūtatāyai /
KB_9.5.10: savitṛ.prasūtasya.ha.vai.na.kācana.riṣṭir.bhavaty.ariṣṭyai / (soma: agnī.ṣoma.praṇayana)
KB_9.5.11: uttiṣṭha.brahmaṇaspata.ity.utthāpayati.praitu.brahmaṇaspatir.iti.praṇayati.brāhmaṇaspatye.abhirūpe.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.5.12: brahma.vai.brahmaṇaspatiḥ /
KB_9.5.13: brahmaṇā.eva.tad.brahma.samardhayati / (soma: agnī.ṣoma.praṇayana)
KB_9.5.14: hotā.devo.amartya.upa.tvā.agne.dive.diva.iti.kevala.āgneyau.tṛcāv.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.5.15: agnim.hi.pūrvam.haranti /
KB_9.5.16: tau.vā.itavantau.bhavataḥ /
KB_9.5.17: hriyamāṇam.hy.agnim.stauti / (soma: agnī.ṣoma.praṇayana)
KB_9.5.18: sa.yatra.upādhigacched.bhūtānām.garbham.ādadha.iti /
KB_9.5.19: tad.garbha.kāmāyai.garbham.dhyāyāt / (soma: agnī.ṣoma.praṇayana)
KB_9.5.20: labhate.ha.garbham /
KB_9.5.21: atha.agnīdhre.agnim.nidadhati /
KB_9.5.22: tad.adhvaryur.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana)
KB_9.5.23: tām.sampraty.etām.anubrūyād.agne.juṣasva.pati.harya.tad.vaca.iti /
KB_9.5.24: tasyā.eva.eṣā.yājyā.juṣasva.prati.haryā.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana)

KB_9.6.1: atha.kevalam.somam.prāñcam.haranti /
KB_9.6.2: tasmāt.kevalīḥ.saumīr.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.6.3: somo.jigāti.gātuvid.iti.itavat.tṛcam.anubruvann.anusameti /
KB_9.6.4: atha.adhvaryur.āhavanīye.punar.āhutim.juhoti / (soma: agnī.ṣoma.praṇayana)
KB_9.6.5: tām.sampraty.etām.anubrūyād.upa.priyam.panipnatam.iti /
KB_9.6.6: tasyā.eva.eṣā.yājyā.āhutī.vṛdham.ity.abhirūpā / (soma: agnī.ṣoma.praṇayana)
KB_9.6.7: atha.pūrvayā.dvārā.rājānam.prapādayanti /
KB_9.6.8: tasmin.prapādyamāne.tam.asya.rājā.varuṇas.tam.aśvinā.iti / (soma: agnī.ṣoma.praṇayana)
KB_9.6.9: vrajam.ca.viṣṇuḥ.sakhivām.aporṇuta.ity.abhirūpām.prapādyamānāya.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.6.10: antaś.ca.prāgā.aditir.bhavāsi.iti.prapannavatīm.prapannāya /
KB_9.6.11: śyeno.na.yonim.sadanam.dhiyā.kṛtam.gaṇānām.tvā.gaṇa.patim.havāmahe.astabhnād.dyām.asuro.viśva.devā.iti.sannavatībhiḥ.sannam.anustauti / (soma: agnī.ṣoma.praṇayana)
KB_9.6.12: evā.vandasva.varuṇam.bṛhantam.ity.āśīrvatyā.paridadhāti /
KB_9.6.13: abhirūpā.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.6.14: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_9.6.15: tā.vai.viṃśatim.anvāha / (soma: agnī.ṣoma.praṇayana)
KB_9.6.16: tā.virājam.abhisampadyante /
KB_9.6.17: vairājaḥ.somaḥ /
KB_9.6.18: annam.virāḍ.annam.somaḥ / (soma: agnī.ṣoma.praṇayana)
KB_9.6.19: annena.tad.anna.adyam.samardhayati /
KB_9.6.20: triḥ.prathamayā.triru.uttamayā.caturviṃśatiḥ.sampadyante / (soma: agnī.ṣoma.praṇayana)
KB_9.6.21: caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ /
KB_9.6.22: saṃvatsarasya.eva.āptyai / (soma: agnī.ṣoma.praṇayana)
KB_9.6.23: evam.nu.yadi.pūrvayā.dvārā.rājānam.prapādayeyuḥ /
KB_9.6.24: yady.u.vā.aparayā / (soma: agnī.ṣoma.praṇayana)
KB_9.6.25: tena.eva.hotā.anusamiyāt /
KB_9.6.26: ātmā.vai.yajñasya.hotā /
KB_9.6.27: prāṇaḥ.somaḥ / (soma: agnī.ṣoma.praṇayana)
KB_9.6.28: na.it.prāṇād.ātmānam.apādadhāni.iti /
KB_9.6.29: uttarato.dakṣiṇā.tiṣṭhan.paridadhāti /
KB_9.6.30: yaśo.vai.somo.rājā.anna.adyam /
KB_9.6.31: amuta.eva.tad.arvāg.ātman.yaśo.dhatte.yaśo.dhatte / (soma: agnī.ṣoma.praṇayana)

KB_10.1.1: vajro.vā.eṣa.yad.yūpaḥ /
KB_10.1.2: tad.yad.upavasathe.yūpam.ucchrayanti /
KB_10.1.3: vajreṇa.eva.tad.yajamānasya.pāpmānam.apaghnanti / (paśu: yūpa.mīmāṃsā)
KB_10.1.4: sa.na.apanata.iva.syāt /
KB_10.1.5: aśanāyato.vā.etad.rūpam /
KB_10.1.6: abhinata.iva.udareṇa / (paśu: yūpa.mīmāṃsā)
KB_10.1.7: atha.āhavanīyam.punar.abhyāvṛttaḥ /
KB_10.1.8: tad.vai.suhitasya.rūpam /
KB_10.1.9: anaśanāyukā.ha.asya.bhāryā.bhavanti.ya.evam.rūpam.yūpam.kurute / (paśu: yūpa.mīmāṃsā)
KB_10.1.10: pālāśam.brahma.varcasa.kāmaḥ.kurvīta /
KB_10.1.11: bailvam.anna.adya.kāmaḥ /
KB_10.1.12: khādiram.svarga.kāmaḥ /
KB_10.1.13: try.aratniḥ.syāl.lokānām.rūpeṇa / (paśu: yūpa.mīmāṃsā)
KB_10.1.14: catur.aratniḥ.paśūnām.rūpeṇa /
KB_10.1.15: pañca.aratniḥ.paṅktyai.rūpeṇa /
KB_10.1.16: ṣaḍ.aratnir.ṛtūnām.(?).rūpeṇa /
KB_10.1.17: sapta.aratniś.chandasām.rūpeṇa / (paśu: yūpa.mīmāṃsā)
KB_10.1.18: aṣṭa.aratnir.gāyatryai.rūpeṇa /
KB_10.1.19: nava.aratnir.bṛhatyai.rūpena /
KB_10.1.20: daśa.aratnir.virājo.rūpeṇa /
KB_10.1.21: ekādaśa.aratnis.triṣṭubho.rūpeṇa / (paśu: yūpa.mīmāṃsā)
KB_10.1.22: dvādaśa.aratnir.jagatyai.rūpeṇa / (paśu: yūpa.mīmāṃsā)

KB_10.2.1: etā.mātrāḥ.sampado.yūpasya /
KB_10.2.2: tāsām.ekām.sampadam.abhisampādya.yūpam.kurvīta / (paśu: yūpa.mīmāṃsā)
KB_10.2.3: tad.u.vā.āhur.na.mined.yūpam /
KB_10.2.4: aparimita.eva.syāt /
KB_10.2.5: mitam.ha.vai.mitena.jayati / (paśu: yūpa.mīmāṃsā)
KB_10.2.6: amitam.amitena /
KB_10.2.7: aparimitasya.avaruddhyai /
KB_10.2.8: yatra.eva.manasā.velām.manyate.tat.kurvīta / (paśu: yūpa.mīmāṃsā)
KB_10.2.9: tad.yūpasya.ca.vedeś.ca.iti.ha.sma.āha /
KB_10.2.10: prajāpatir.vai.manaḥ /
KB_10.2.11: yajña.u.vai.prajāpatiḥ / (paśu: yūpa.mīmāṃsā)
KB_10.2.12: svayam.vai.tad.yajño.yajñasya.juṣate /
KB_10.2.13: yan.mano.manasaḥ /
KB_10.2.14: vājapeya.yūpa.eva.avadhṛtaḥ.saptadaśa.aratniḥ /
KB_10.2.15: so.aṣṭa.aśrir.niṣṭhito.bhavati /
KB_10.2.16: sarveṣām.eva.kāmānām.aṣṭyai /
KB_10.2.17: atha.enam.praṇenijati / (paśu: yūpa.saṃskāra)
KB_10.2.18: tad.yad.eva.idam.paraśunā.krūrī.kṛta.iva.taṣṭa.iva.bhavati /
KB_10.2.19: tad.eva.asya.etad.āpyāyayati.tad.bhiṣajyati /
KB_10.2.20: atha.enam.abhyañjati / (paśu: yūpa.saṃskāra)
KB_10.2.21: tad.yā.eva.imāḥ.puruṣaḥ.āpaḥ /
KB_10.2.22: tā.eva.asmiṃs.tad.dadhāti /
KB_10.2.23: svabhyaktam.svayam.eva.yajamānaḥ.kurvīta /
KB_10.2.24: tathā.ha.yajamāno.arūkṣa.iva.bhavati / (paśu: yūpa.saṃskāra)

KB_10.3.1: añjanti.tvām.adhvare.devayanta.ity.aktavatīm.abhirūpām.ajyamānāya.anvāha /
KB_10.3.2: ucchrayasva.vanaspate.samiddhasya.śrayamāṇaḥ.purastāj.jāto.jāyate.sudinatve.ahnām.ūrdhva.ū.ṣu.ṇa.ūtaya.ūrdhvo.naḥ.pāhy.aṃhaso.ketunā.ity.ucchritavatīś.ca.udvatīś.ca.ucchrīyamāṇāya.anvāha / (paśu: yūpa.saṃskāra)
KB_10.3.3: yuvā.suvāsāḥ.parivīta.āgād.iti.parivītavatyā.paridadhāti /
KB_10.3.4: abhirūpā.anvāaha / (paśu: yūpa.saṃskāra)
KB_10.3.5: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_10.3.6: tā.vai.sapta.anvāha / (paśu: yūpa.saṃskāra)
KB_10.3.7: sapta.vai.chandāṃsi /
KB_10.3.8: sarveṣām.eva.chandasām.āptyai /
KB_10.3.9: triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante / (paśu: yūpa.saṃskāra)
KB_10.3.10: ekādaśa.akṣarā.triṣṭup /
KB_10.3.11: traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai /
KB_10.3.12: iti.nv.eka.yūpa.eka.paśau.ca / (paśu: yūpa.saṃskāra)
KB_10.3.13: atha.yady.eka.yūpa.ekādaśinīm.ālabheran /
KB_10.3.14: paśau.paśāv.eva.adhvaryuḥ.sampreṣyati / (paśu: yūpa.saṃskāra)
KB_10.3.15: paśau.paśāv.eva.yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra)
KB_10.3.16: iti.nv.eka.yūpe /
KB_10.3.17: atha.katham.yūpa.ekādaśinyām.iti /
KB_10.3.18: etā.eva.sapta.saptādaśabhyo.anubrūyāt / (paśu: yūpa.saṃskāra)
KB_10.3.19: atha.yam.uttamam.samminvanti /
KB_10.3.20: tasmin.yat.sūktasya.pariśiṣyeta.tad.anuvartayet / (paśu: yūpa.saṃskāra)
KB_10.3.21: pragātahsya.upariṣṭāt.tat /
KB_10.3.22: śṛṅgāṇi.iva.it.śṛṅgiṇām.sam.dadṛśra.iti.sarvān.eva.abhivadati / (paśu: yūpa.saṃskāra)
KB_10.3.23: yuvā.suvāsāḥ.parivīta.āgād.iti.sā.eva.paridhānīyā.sā.parivīyamāṇāya / (paśu: yūpa.saṃskāra)

KB_10.4.1: tam.āhur.anupraharet /
KB_10.4.2: yajamāno.vā.eṣa.yad.yūpaḥ /
KB_10.4.3: svarlo.loka.āhavanīyaḥ / (paśu: yūpa.saṃskāra)
KB_10.4.4: tad.eva.enam.svargaṃl.lokam.gamayati /
KB_10.4.5: tat.svargyam.iti /
KB_10.4.6: tad.u.vā.āhus.tiṣṭhed.eva / (paśu: yūpa.saṃskāra)
KB_10.4.7: yad.idam.āsthānam.svarostata.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ / (paśu: yūpa.saṃskāra)
KB_10.4.8: tasmād.eṣa.vajra.udyato.yajña.vāstau.tiṣṭhed.eva.asura.rakṣasāny.apaghnann.apabādhamāno.yajñam.caiva.yajamānam.ca.abhigopāyann.iti / (paśu: yūpa.saṃskāra)
KB_10.4.9: atha.yūpya.keo.dravya.eko.gatya.ekaḥ /
KB_10.4.10: yo.avācīna.vakalaḥ.sa.gartyaḥ / (paśu: yūpa.saṃskāra)
KB_10.4.11: tasya.āśām.na.iyāt /
KB_10.4.12: atha.ya.ūrdhva.vakalo.dravyaḥ.sa.mānuṣaḥ / (paśu: yūpa.saṃskāra)
KB_10.4.13: kāmam.tasya.api.kurvīta /
KB_10.4.14: atha.yasya.prasavy.ādityasya.āvṛtam.anvāvṛttā.vakalāḥ / (paśu: yūpa.saṃskāra)
KB_10.4.15: sa.yūpyaḥ.sa.svargyam.ekastho.bhrātṛvyaḥ /
KB_10.4.16: yo.vā.anuvṛtaḥ.palāśair.āmūlāt.syāt /
KB_10.4.17: so.anagnaḥ.sa.paśavyaḥ /
KB_10.4.18: tam.paśu.kāmaḥ.kurvīta / (paśu: yūpa.saṃskāra)

KB_10.5.1: agnīṣomayor.vā.eṣa.āsyam.āpadyate.yo.dīkṣate /
KB_10.5.2: tad.yad.upavasathe.agnīṣomīyam.paśum.ālabhate / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.3: ātma.niṣkriyaṇo.ha.eva.asya.eṣa.tena.ātmānam.niṣkrīṇīya.anṛṇo.bhūtvā.atha.yajate / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.4: tasmād.u.tasya.na.aśnīyāt /
KB_10.5.5: puruṣo.hi.sa.pratimayā / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.6: tad.u.vā.āhur.havir.havir.vā.ātma.niṣkrayaṇam /
KB_10.5.7: haviṣo.haviṣi.eva.sa.tarhi.na.aśnīyāt / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.8: ya.ātma.niṣkrayaṇam.iti.na.aśnīyāt /
KB_10.5.9: tasmād.u.kāma.eva.aśitavyam / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.10: ahorātre.vā.agnīṣomau /
KB_10.5.11: tad.yad.divā.vapayā.caranti /
KB_10.5.12: tena.ahaḥ.prītam.āgneyam / (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.13: rātrim.anu.saṃtiṣṭhate /
KB_10.5.14: tena.rātriḥ.saumī.prītā /
KB_10.5.15: sā.eṣā.aho.rātrayor.atimuktiḥ /
KB_10.5.16: atyahorātre.yajñena.mucyate/ (paśu: Zeṣa.bhakṣa.vicāra)
KB_10.5.17: na.enam.te.āpnutaḥ /
KB_10.5.18: ya.evam.vidvān.etam.paśum.ālbhate / (paśu: Zeṣa.bhakṣa.vicāra)

KB_10.6.1: tam.āhur.dvirūpaḥ.syāt.śuklam.ca.kṛṣṇam.ca.aho.rātrayo.rūpeṇa.iti /
KB_10.6.2: śuklam.vā.ca.lohitam.c.agnīṣomayo.rūpeṇa.iti / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.3: tasya.ekādaśa.prayājā.ekādaśa.anuyājā.ekādaśa.upayajaḥ.(upayājah?) / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.4: tāni.trayas.triṃśat /
KB_10.6.5: trayas.triṃśad.vai.sarve.devāḥ /
KB_10.6.6: sarveṣām.eva.devānām.prītyai / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.7: prāṇā.vai.prayājā.apānā.anuyājāḥ /
KB_10.6.8: tasmāt.samā.bhavanti /
KB_10.6.9: samānā.hi.ime.prāṇa.apānāḥ / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.10: tad.āhuḥ.kasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti /
KB_10.6.11: retaḥ.siktir.vai.prayājāḥ / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.12: retodheyam.anuyājāḥ /
KB_10.6.13: tasmād.ṛcā.prayājeṣu.yajati.pratīkair.anuyājeṣv.iti / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.14: atha.yat.sarvam.uttamam.āha /
KB_10.6.15: svarga.eva.tal.loke.yajamānam.dadhāti / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.16: āprībhir.āprīṇāti /
KB_10.6.17: sarveṇa.ha.vā.eṣa.ātmanā.sarveṇa.manasā.yajñam.sambharate.yo.yajate / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.18: tasya.riricāna.iva.ātmā.bhavati /
KB_10.6.19: tam.asya.etābhir.āprībhir.āprīṇāti / (paśu: paśau.prayāja.anuyājāh)
KB_10.6.20: tad.yad.āprīṇāti /
KB_10.6.21: tasmād.āpryo.nāma / (paśu: paśau.prayāja.anuyājāh)

KB_10.7.1: paryagnim.paśum.karoti.rakṣasām.apahatyai /
KB_10.7.2: agnir.vai.rakṣasām.apahantā / (paśu: paryagni.karaṇa)
KB_10.7.3: triḥ.prasavi.paryagni.karoti /
KB_10.7.4: tad.yathā.tisro.agni.puraḥ.kuryād.evam.tat / (paśu: paryagni.karaṇa)
KB_10.7.5: tasmāt.punaḥ.parīhi.ity.agnidham.brūyāt /
KB_10.7.6: yam.icchen.na.pracyaveta.iti / (paśu: paryagni.karaṇa)
KB_10.7.7: daivyāḥ.śamitāra.uta.ca.manuṣyā.ārabhadhvam.upanayata.medhyā.dura.āśāsānā.medhapatibhyām.medham.iti / (paśu: adhrigu.praiṣa)
KB_10.7.8: tadd.ha.eka.āhuḥ /
KB_10.7.9: yajamāno.vai.medha.patir.iti /
KB_10.7.10: ko.manuṣya.iti.brūyāt / (paśu: adhrigu.praiṣa)
KB_10.7.11: devatā.eva.medha.patir.iti /
KB_10.7.12: ṣaḍviṃśatir.asya.vaṅkraya.iti /
KB_10.7.13: parśava.u.ha.vai.vaṅkrayaḥ /
KB_10.7.14: ubhayato.asṛk.paryavān.iti / (paśu: adhrigu.praiṣa)
KB_10.7.15: asṛg.bhājanāni.ha.vai.rakṣāṃsi.bhavanti /
KB_10.7.16: na.id.rakṣasām.bhāgena.daivam.bhāgam.prasajāni.iti / (paśu: adhrigu.praiṣa)
KB_10.7.17: sa.eṣo.adhriguḥ.saṃśāsanam.eva /
KB_10.7.18: aṅgāni.mā.parikartor.iti /
KB_10.7.19: yadd.ha.vā.aduṣṭam.tad.devānām.haviḥ / (paśu: adhrigu.praiṣa)
KB_10.7.20: na.vai.te.duṣṭam.havir.adanti /
KB_10.7.21: navakṛtvo.adhrigāv.avān.iti /
KB_10.7.22: nava.ime.prāṇāḥ / (paśu: adhrigu.praiṣa)
KB_10.7.23: prāṇān.eva.tad.yajamāne.dadhāti /
KB_10.7.24: sarvāyutvāya.asmiṃl.loke / (paśu: adhrigu.praiṣa)
KB_10.7.25: amṛtatvāya.amuṣmin /
KB_10.7.26: triḥ.paridadhāty.apara.aktvāya /
KB_10.7.27: sakṛt.purastād.āha / (paśu: adhrigu.praiṣa)
KB_10.7.28: sakṛd.iva.vai.pitaraḥ /
KB_10.7.29: pitṛ.devatya.iva.vai.paśur.ālabhyamāno.bhavati / (paśu: adhrigu.praiṣa)
KB_10.7.30: atha.yat.trir.upariṣṭād.āha /
KB_10.7.31: trir.vai.devatyāḥ /
KB_10.7.32: deva.devatyam.eva.enam.tad.ayāta.yāmānam.karoti / (paśu: adhrigu.praiṣa)

KB_10.8.1: paridhāya.upāṃśu.japaty.ubhāv.apāpaś.ca.iti /
KB_10.8.2: apāpo.ha.vai.devānām.śamitā / (paśu: adhrigu.praiṣa)
KB_10.8.3: tasmā.eva.enam.tat.samprayacchati /
KB_10.8.4: sa.hi.devān.anuveda / (paśu: adhrigu.praiṣa)
KB_10.8.5: atha.stokīyā.anvāha /
KB_10.8.6: stokān.eva.etābhir.agnaye.svadayati /
KB_10.8.7: etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ / (paśu: stoka.anuvacana)
KB_10.8.8: tasmād.abhirūpā.bhavanti / (paśu: stoka.anuvacana)
KB_10.8.9: svāhā.kṛtibhirś.caritvā.vapayā.caranti /
KB_10.8.10: prayājān.eva.tat.paśu.bhājaḥ.kurvanti /
KB_10.8.11: na.svāhā.kṛtīś.ca.vapām.ca.antareṇa.vācam.visṛjeta / (paśu: vapā.yāga)
KB_10.8.12: prāṇā.vai.svāhā.kṛtayaḥ /
KB_10.8.13: ātmā.vapā /
KB_10.8.14: na.it.prāṇāṃś.ca.ātmānam.ca.anyena.antar.dadhāti.iti / (paśu: vapā.yāga)
KB_10.8.15: atha.yad.anuṣṭubho.agnīṣomīyasya.paśoḥ.puronuvākyā.bhavanti /
KB_10.8.16: gāyatrī.vai.sā.yā.anuṣṭup / (paśu: vapā.yāga)
KB_10.8.17: gāyatram.agneś.chandaḥ /
KB_10.8.18: atha.yat.triṣṭubho.yājyāḥ /
KB_10.8.19: kṣatrasya.etac.chando.yat.triṣṭup /
KB_10.8.20: kṣatram.somaḥ /
KB_10.8.21: tad.yathā.chandasam.devate.prīṇāti / (paśu: vapā.yāga)
KB_10.8.22: atha.vai.paśum.ālabhyamānam.puroḍāśo.anunirupyate /
KB_10.8.25: atha.yatra.puroḍāśo.nirupyate / (paśu: paśu.puroḍāśa)
KB_10.8.26: tat.puroḍāśa.sviṣṭakṛd.acyutaḥ /
KB_10.8.27: agnir.vai.sviṣṭakṛt /
KB_10.8.28: tasmād.acyuto.bhavati / (paśu: paśu.puroḍāśa)
KB_10.8.26: vaiśvāmitrīm.puroḍāśa.sviṣṭakṛd.acyutaḥ /
KB_10.8.29: puronuvākyām.anūcya.vaiśvāmitryā.yajati /
KB_10.8.30: tatir.vai.yajñasya.puroḍāśaḥ / (paśu: paśu.puroḍāśa)
KB_10.8.31: vāg.vai.viśvāmitraḥ /
KB_10.8.32: vācā.yajñas.tāyate / (paśu: paśu.puroḍāśa)

KB_10.9.1: atha.manotām.anvāha /
KB_10.9.2: sarvā.ha.vai.devatāḥ.paśum.ālabhyamānam.upasaṃgacchante.mama.nāma.grahīṣyati.mama.nāma.grahīṣyati.iti / (paśu: manotā.anuvacana)
KB_10.9.3: tāsām.sarvāsām.paśāv.eva.manāṃsy.otāni.bhavanti /
KB_10.9.4: tā.atra.prīṇāti / (paśu: manotā.anuvacana)
KB_10.9.5: tathā.ha.āsām.sarvāsām.amoghāya.eva.upasametam.bhavati /
KB_10.9.6: tad.āhur.yan.nānā.devatāḥ.paśava.ālabhyante.atha.kasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana)
KB_10.9.7: tisro.vai.devānām.manotāḥ /
KB_10.9.8: agnir.vai.devānām.manotā /
KB_10.9.9: tasmin.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)
KB_10.9.10: atho.vāg.vai.devānām.manotā /
KB_10.9.11: tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)
KB_10.9.12: atho.gaur.vai.devānām.manotā /
KB_10.9.13: tasyām.hy.eṣām.manāṃsy.otāni.bhavanti / (paśu: manotā.anuvacana)
KB_10.9.14: agnir.sarvā.manotāḥ /
KB_10.9.15: agnau.manotāḥ.saṃgacchante /
KB_10.9.16: tasmād.āgneyam.eva.anvāha.iti / (paśu: manotā.anuvacana)
KB_10.9.17: tā.vai.trayodaśa.bhavanti /
KB_10.9.18: trayodaśa.vai.paśor.avadānāni.bhavanti / (paśu: paśor.avadānāni)
KB_10.9.19: triḥ.prathamayā.trir.uttamayā.saptadaśa.sampadyante /
KB_10.9.20: saptadaśo.vai.prajāpatiḥ / (paśu: paśor.avadānāni)
KB_10.9.21: etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam /
KB_10.9.22: saptadaśa.sāmidhenīr.anvāha / (paśu: paśor.avadānāni)
KB_10.9.23: saptadaśo.vai.prajāpatiḥ /
KB_10.9.24: etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam / (paśu: paśor.avadānāni)
KB_10.9.25: atha.yatra.paśur.ālabhyate /
KB_10.9.26: tad.vanaspatir.acyutaḥ /
KB_10.9.27: agnir.vai.vanaspatiḥ /
KB_10.9.28: sa.vai.devabhyo.haviḥ.śrapayati / (paśu: vanaspati.yāga)

KB_10.10.1: tasmād.acyuto.bhavati /
KB_10.10.2: sa.u.vai.payo.bhājanaḥ /
KB_10.10.3: atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (paśu: vanaspati.yāga)
KB_10.10.4: tad.āhur.yad.dhāma.bhājo.devā.atha.kasmāt.pātho.bhāg.vanaspatir.iti / (paśu: vanaspati.yāga)
KB_10.10.5: dhāma.vai.devā.yajñasya.abhajanta /
KB_10.10.6: pāthaḥ.pitaraḥ /
KB_10.10.7: pitṛ.devatya.iva.vai.paśuḥ /
KB_10.10.8: pitṛ.devatyam.payaḥ /
KB_10.10.9: tasmād.iti.brūyāt / (paśu: vanaspati.yāga)
KB_10.10.10: tad.āhuḥ.kasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti)
KB_10.10.11: akṛtsnā.eva.vā.eṣā.deva.yajyā.yadd.havir.yajñaḥ /
KB_10.10.12: atha.eṣā.eva.kṛtsnā.deva.yajñā.yat.saumyo.adhvaraḥ / (paśu: pravṛta.āhuti)
KB_10.10.13: tasmāt.saumya.eva.adhvare.pravṛta.āhutī.juhvati.na.havir.yajña.iti / (paśu: pravṛta.āhuti)
KB_10.10.14: juṣṭo.vāco.bhūyāsam.juṣṭo.vācaspater.devi.vāk /
KB_10.10.15: yat.te.vāco.madhumattamam.tasmin.no.adya.dhāḥ.svāhā.sarasvatyā.iti.purastāt.svāhā.kāreṇa.juhoti / (paśu: pravṛta.āhuti)
KB_10.10.16: vācam.tad.utsṛjate /
KB_10.10.17: tasmād.vāg.ata.ūrdhva.utsṛṣṭā.yajñam.vahati / (paśu: pravṛta.āhuti)
KB_10.10.18: manasā.uttarām /
KB_10.10.19: manahā.hi.manaḥ.prītam.manaḥ.prītam / (paśu: pravṛta.āhuti)

KB_11.1.1: atha.ataḥ.prātar.anuvākaḥ /
KB_11.1.2: yad.eva.enam.prātar.anvāha /
KB_11.1.3: tat.prātar.anuvākasya.prātar.anuvākatvam / (soma: prātar.anuvāka)
KB_11.1.4: atha.yat.prapado.japati.yad.āhutīr.juhoti /
KB_11.1.5: svastyayanam.eva.tat.kurute / (soma: prātar.anuvāka)
KB_11.1.6: hiṃkṛtya.prātar.anuvākam.anvāha /
KB_11.1.7: vajro.vai.hiṃkāraḥ /
KB_11.1.8: vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti / (soma: prātar.anuvāka)
KB_11.1.9: uccair.niruktam.anubrūyāt /
KB_11.1.10: etadd.ha.vā.ekam.vāco.ananvavasitam.pāpmanā.yan.niruktam / (soma: prātar.anuvāka)
KB_11.1.11: tasmān.niruktam.anubrūyāt /
KB_11.1.12: yajamānasya.eva.pāpmano.apahatyai / (soma: prātar.anuvāka)
KB_11.1.13: ardharcaśo.anubrūyāt /
KB_11.1.14: ṛk.sammitā.vā.ime.lokāḥ /
KB_11.1.15: ayaṃl.lokaḥ.pūrvo.ardharcaḥ / (soma: prātar.anuvāka)
KB_11.1.16: asau.loka.uttaraḥ /
KB_11.1.17: atha.yad.ardharcāv.antareṇa.tad.idam.antarikṣam / (soma: prātar.anuvāka)
KB_11.1.18: tad.yad.ardharcaśo.anvāha /
KB_11.1.19: ebhir.eva.tal.lokair.yajamānam.samardhayati / (soma: prātar.anuvāka)
KB_11.1.20: eṣv.eva.tal.lokeṣu.yajamānam.dadhāti / (soma: prātar.anuvāka)

KB_11.2.1: atha.vai.paṅkteḥ.pañca.padāni.katham.sārdharcaśo.anuktā.bhavati.iti /
KB_11.2.2: praṇava.uttarayos.tṛtīyaḥ / (soma: prātar.anuvāka)
KB_11.2.3: tathā.sārdharcaśo.anuktā.bhavati /
KB_11.2.4: āgneyam.kratum.anvāha /
KB_11.2.5: tad.imaṃl.lokam.āpnoti / (soma: prātar.anuvāka)
KB_11.2.6: uṣasyam.anvāha /
KB_11.2.7: tad.antarikṣa.lokam.āpnoti /
KB_11.2.8: āśvinam.anvāha /
KB_11.2.9: tad.amuṃl.lokam.āpnoti / (soma: prātar.anuvāka)
KB_11.2.10: gāyatrīm.anvāha /
KB_11.2.11: mukham.eva.gāyatrī /
KB_11.2.12: anuṣṭubham.anvāha / (soma: prātar.anuvāka)
KB_11.2.13: vāg.anuṣṭup /
KB_11.2.14: mukhe.tad.vācam.dadhāti /
KB_11.2.15: mukhena.vai.vācam.vadati / (soma: prātar.anuvāka)
KB_11.2.16: triṣṭubham.anvāha /
KB_11.2.17: balam.vai.vīryam.triṣṭup /
KB_11.2.18: bṛhatīm.anvāha /
KB_11.2.19: go.aśvam.eva.bṛhatī / (soma: prātar.anuvāka)
KB_11.2.20: uṣṇiham.anvāha /
KB_11.2.21: aja.avikam.eva.uṣṇik /
KB_11.2.22: jagatīm.anvāha /
KB_11.2.23: balam.vai.vīryam.jagatī / (soma: prātar.anuvāka)
KB_11.2.24: balam.vīryam.purastāt.triṣṭup /
KB_11.2.25: balam.vīryam.upariṣṭāj.jagatī /
KB_11.2.26: madhye.bārhatāś.ca.auṣṇuhāś.ca.paśavaḥ / (soma: prātar.anuvāka)
KB_11.2.27: balena.eva.tad.vīryeṇa.ubhayataḥ.paśūn.parigṛhya.yajamāne.dadhāti /
KB_11.2.28: tathā.yajamānāt.paśavo.anutkrāmukā.bhavanti / (soma: prātar.anuvāka)
KB_11.2.29: tad.yathā.ha.vā.asmiṃl.loke.manuṣyāḥ.paśūn.aśnanti /
KB_11.2.30: yathā.ebhir.bhuñjate / (soma: prātar.anuvāka)
KB_11.2.31: evam.eva.amuṣmiṃl.loke.paśavo.manuṣyān.aśnanti /
KB_11.2.32: evam.ebhir.bhuñjate / (soma: prātar.anuvāka)
KB_11.2.33: sa.ya.enān.iha.prātar.anuvākena.avarundhe /
KB_11.2.34: tam.iha.avaruddhā.amuṣmiṃl.loke.na.aśnanti / (soma: prātar.anuvāka)
KB_11.2.35: na.enena.pratibhuñjate /
KB_11.2.36: yathā.eva.enān.asmiṃl.loke.aśnāti /
KB_11.2.37: yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka)
KB_11.2.38: evam.eva.enān.amuṣmiṃl.loke.aśnāti /
KB_11.2.36: yathā.eva.enān.asmiṃl.loke.aśnāti /
KB_11.2.37: yathā.ebhir.bhuṅkte / (soma: prātar.anuvāka)
KB_11.2.38: evam.eva.enān.amuṣmiṃl.loke.aśnāti /
KB_11.2.39: evam.ebhir.bhuṅkte /
KB_11.2.40: paṅktim.anvāha / (prātar.anuvāka)
KB_11.2.41: pratiṣṭhā.vai.paṅktiḥ /
KB_11.2.42: sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: prātar.anuvāka)

KB_11.3.1: atha.sarvā.ha.vai.devatā.hotāram.prātar.anuvākam.anuvakṣyantam.āśaṃsamānāḥ.pratyupatiṣṭhante.mayā.pratipatsyate.mayā.pratipatsyata.iti / (soma: prātar.anuvāka)
KB_11.3.2: sa.ya.ekām.devatām.ādiśya.pratipadyeta /
KB_11.3.3: atha.itarābhyo.devatābhyo.vṛścyeta / (soma: prātar.anuvāka)
KB_11.3.4: aniruktayā.pratipadyate /
KB_11.3.5: tena.u.na.kasyai.cana.devatāyā.āvṛścyate / (soma: prātar.anuvāka)
KB_11.3.6: āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyate /
KB_11.3.7: āpo.vai.sarvā.devatāḥ / (soma: prātar.anuvāka)
KB_11.3.8: sarvābhir.eva.tad.devatābhiḥ.pratipadyate /
KB_11.3.9: uparayanto.adhvaram.ity.upasaṃdadhāti / (soma: prātar.anuvāka)
KB_11.3.10: upa.iti.tad.asya.lokasya.rūpam /
KB_11.3.11: prayanta.it.tad.amuṣya /
KB_11.3.12: upa.iti.tad.agne.rūpam / (soma: prātar.anuvāka)
KB_11.3.13: prayanta.iti.tad.amuṣya.ādityasya /
KB_11.3.14: evam.eva.sarvāsu.pratipatsu.sarveṣu.ṛtuṣu / (soma: prātar.anuvāka)

KB_11.4.1: āgneya.uṣasya.āśvine.pūrvā.pūrvā.eva.vyāhṛtir.agne.rūpam /
KB_11.4.2: uttarā.amuṣya.ādityasya / (soma: prātar.anuvāka)
KB_11.4.3: atha.etad.dve.nānā.chandāṃsy.antareṇa.kartā.iva /
KB_11.4.4: atha.ete.baliṣṭhe.ariṣṭe.anārte.devate / (soma: prātar.anuvāka)
KB_11.4.5: tābhyām.pratipadyate /
KB_11.4.6: samānena.sūktena.samārohet /
KB_11.4.7: tad.akartaskadyaṃl.(?).lohasya.rūpam.svargyam / (soma: prātar.anuvāka)
KB_11.4.8: yatra.vā.samānasya.ṛṣe.syāt /
KB_11.4.9: tad.anavānam.saṃkrāmet /
KB_11.4.10: amṛtam.vai.prāṇaḥ / (soma: prātar.anuvāka)
KB_11.4.11: amṛtena.tan.mṛtyum.tarati /
KB_11.4.12: tad.yathā.vaṃśena.vā.matyena.(matsyena?)vā.kartam.saṃkrāmed.evam.tat / (soma: prātar.anuvāka)
KB_11.4.13: praṇavena.saṃkrāmati /
KB_11.4.14: brahma.vai.praṇavaḥ /
KB_11.4.15: brahmaṇā.eva.tad.brahma.upasaṃtanoti / (soma: prātar.anuvāka)

KB_11.5.1: śuddhaḥ.praṇavaḥ.syāt.prajā.kāmānām /
KB_11.5.2: makāra.antaḥ.pratiṣṭhā.kāmānām / (soma: prātar.anuvāka)
KB_11.5.3: makāra.antaḥ.praṇavaḥ.syād.iti.ha.eka.āhuḥ /
KB_11.5.4: śuddha.iti.tv.eva.sthitaḥ / (soma: prātar.anuvāka)
KB_11.5.5: mīmāṃsitaḥ.praṇavaḥ /
KB_11.5.6: atha.ata.iha.śuddha.iha.pūrṇa.iti /
KB_11.5.7: śuddha.eva.praṇavaḥ.syāt.śastra.anuvacanayor.madhya.iti.ha.sma.āha.kauṣītakiḥ / (soma: prātar.anuvāka)
KB_11.5.8: tathā.saṃhitam.bhavati /
KB_11.5.9: makāra.anto.avasāna.arthe /
KB_11.5.10: pratiṣṭhā.vā.avasānam.pratiṣṭhityā.eva / (soma: prātar.anuvāka)
KB_11.5.11: atho.ubhayoḥ.kāmayor.āptyai /
KB_11.5.12: eta.u.ha.vai.chandaḥ.pravāhā.avaram.chandaḥ.param.chando.atipravahanti /
KB_11.5.13: tasya.ārtir.na.asti.chandasā.chando.atiproḍhasya / (soma: prātar.anuvāka)
KB_11.5.14: atiyann.eva.yam.dviṣyāt /
KB_11.5.15: tam.manasā.pra.iva.vidhyet.chandasām.kṛntatreṣu / (soma: prātar.anuvāka)
KB_11.5.16: dravati.vā.sam.vā.śīryata.iti.ha.sma.āha /
KB_11.5.17: samānodarkāṇy.uttamāni.kratūnām.pāṅktāny.anvāha / (soma: prātar.anuvāka)
KB_11.5.18: raso.vā.udarkaḥ /
KB_11.5.19: paśavaś.chandāṃsi /
KB_11.5.20: rasam.eva.tat.chandāṃsy.abhyupanivartante / (soma: prātar.anuvāka)
KB_11.5.21: upanivartam.iva.vai.paśavaḥ / (soma: prātar.anuvāka)

KB_11.6.1: sauyavase.ramante /
KB_11.6.2: sā.ekonā.virāḍ.dvir.anuktayā /
KB_11.6.3: samprati.virāṭ.trir.anūktayā / (soma: prātar.anuvāka)
KB_11.6.4: ekā.virājam.atyeti /
KB_11.6.5: trayo.vai.yajñe.kāmāḥ /
KB_11.6.6: yaḥ.sampanne.yo.nyūne.yo.atirikte / (soma: prātar.anuvāka)
KB_11.6.7: yad.vai.yajñasya.sampannam.tat.svargyam/
KB_11.6.8: yan.nyūnam.tad.anna.adyam / (soma: prātar.anuvāka)
KB_11.6.9: yad.atiriktam.tat.prājātyai /
KB_11.6.10: tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti / (soma: prātar.anuvāka)
KB_11.6.11: abhūd.eṣā.ruśat.paśur.ity.āśīrvatyā.paridadhāti /
KB_11.6.12: paśubhya.eva.tad.āśiṣam.vadate / (soma: prātar.anuvāka)
KB_11.6.13: tathā.ha.yajamānāt.paśavo.anutkrāmukā.bhavanti /
KB_11.6.14: tasyām.vācam.utsṛjate /
KB_11.6.15: tad.enam.ajanīti.devebhyo.nivedayati / (soma: prātar.anuvāka)
KB_11.6.16: atra.hi.jāyate /
KB_11.6.17: ayā.vājam.deva.hitam.sanema.iti.dvipadām.abhyasyati / (soma: prātar.anuvāka)
KB_11.6.18: paśavo.vā.etāni.catur.uttarāṇi.chandāṃsi /
KB_11.6.19: yajamāna.chandasam.dvipadā / (soma: prātar.anuvāka)
KB_11.6.20: adhiṣṭhāyām.eva.tat.paśūnām.yajamānam.dadhāti /
KB_11.6.21: adhi.iva.vai.paśūn.puruṣas.tiṣṭhati /
KB_11.7.1: triḥ.saptāni.kratūnām.chandāṃsy.anvāha /
KB_11.7.2: tad.ekaviṃśatiḥ /
KB_11.7.3: ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ / (soma: prātar.anuvāka)
KB_11.7.4: tat.paramam.stomam.āpnoti /
KB_11.7.5: yad.u.eva.ekaviṃśatiḥ / (soma: prātar.anuvāka)
KB_11.7.6: dvādaśa.māsāḥ.pañca.ṛtavas.traya.ime.lokāḥ /
KB_11.7.7: asāv.āditya.evaviṃśaḥ / (soma: prātar.anuvāka)
KB_11.7.8: tena.eva.tas.salokatāyām.yajamānam.adhyūhati /
KB_11.7.9: tad.āhur.yad.imā.havir.yajñasya.vā.paśor.vā.sāmidhenyo.atha.kāḥ.saumyasya.adhvarasya.iti / (soma: prātar.anuvāka)
KB_11.7.10: prātar.anuvāka.iti.brūyāt /
KB_11.7.11: akṣarair.ha.vā.itarāsām.saṃvatsaram.upepsati / (soma: prātar.anuvāka)
KB_11.7.12: ṛbhir.iha /
KB_11.7.13: śata.mātram.anubrūyāt /
KB_11.7.14: śata.āyur.vai.puruṣaḥ /
KB_11.7.15: āyur.eva.asmiṃs.tad.dadhāti / (soma: prātar.anuvāka)
KB_11.7.16: viṃśati.śatam.anubrūyāt /
KB_11.7.17: viṃśati.śatam.vā.ṛtor.ahāni /
KB_11.7.18: tad.ṛtum.āpnoti / (soma: prātar.anuvāka)
KB_11.7.19: ṛtunā.saṃvatsaram /
KB_11.7.20: ye.ca.saṃvatsare.kāmāḥ /
KB_11.7.21: trīṇi.ṣaṣṭi.śatāny.anubrūyāt / (soma: prātar.anuvāka)
KB_11.7.22: trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /
KB_11.7.23: tat.saṃvatsarasya.ahāny.āpnoti / (soma: prātar.anuvāka)
KB_11.7.24: saptaviṃśati.śatāny.anubrūyāt /
KB_11.7.25: sapta.vai.viśaṃti.śatāni.saṃvatsarasya.aho.rātrāṇām / (soma: prātar.anuvāka)
KB_11.7.26: tat.saṃvatsarasya.aho.rātrān.āpnoti / (soma: prātar.anuvāka)

KB_11.8.1: sahasram.anubrūyāt /
KB_11.8.2: sarvam.vai.tad.yat.sahasram /
KB_11.8.3: sarvam.prātar.anuvākaḥ / (soma: prātar.anuvāka)
KB_11.8.4: tat.sarveṇa.sarvam.āpnoti.ya.evam.veda /
KB_11.8.5: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_11.8.6: prajāpatir.vai.prātar.anuvākaḥ /
KB_11.8.7: aparimita.u.vai.prajāpatiḥ /
KB_11.8.8: kas.tam.mātum.arhed.iti / (soma: prātar.anuvāka)
KB_11.8.9: eṣā.ha.eva.sthitiḥ /
KB_11.8.10: tad.āhur.yat.sadasy.ukthāni.śasyante.atha.kasmādd.havir.dhānayoḥ.prātar.anuvākam.anvāha.iti / (soma: prātar.anuvāka)
KB_11.8.11: śiro.vai.yajñasya.yadd.havir.dhāne /
KB_11.8.12: vāk.prātar.anuvākaḥ /
KB_11.8.13: vācā.eva.tat.śiraḥ.samardhayati / (soma: prātar.anuvāka)
KB_11.8.14: udaram.vai.sadaḥ /
KB_11.8.15: annam.ukthāni /
KB_11.8.16: udara.saceyam.u.vā.anna.adyam / (soma: prātar.anuvāka)
KB_11.8.17: tad.yathā.ha.vā.ana.evam.yajñaḥ.pratimayā /
KB_11.8.18: yathā.dhānyam.evam.prātar.anuvākaḥ / (soma: prātar.anuvāka)
KB_11.8.19: yathā.pātrāṇy.evam.ukthāni /
KB_11.8.20: sa.yo.alpakam.anvāha / (soma: prātar.anuvāka)
KB_11.8.21: yathā.alpa.dhānye.pātrāṇi.samṛccheran /
KB_11.8.22: evam.tasya.ukthāi.samṛcchante / (soma: prātar.anuvāka)
KB_11.8.23: ukhānām.anu.samaram.īśvaro.yajamānam.bhreṣonvetoḥ /
KB_11.8.24: tad.u.vā.āhur.bahum.eva.anubrūyāt / (soma: prātar.anuvāka)
KB_11.8.25: ukthāni.tat.parivṛṃhati.(paribṛnhati) /
KB_11.8.26: yā.yajñasya.samṛddhasya.āśīḥ.sā.me.samṛdhyatām.iti /
KB_11.8.27: yā.vai.yajñasya.samṛddhasya.āśīḥ.sā.yajamānasya / (soma: prātar.anuvāka)

KB_11.9.1: atho.trīṇi.vā.etāni.sāhasrāṇy.adhiyajñam /
KB_11.9.2: prātar.anuvāka.āśvinam.mahā.vratam.iti /
KB_11.9.3: etad.uktham.mahā.rātra.upākuryāt.purā.vāco.visargāt / (soma: prātar.anuvāka)
KB_11.9.4: yatra.etat.paśavo.manuṣyā.vayāṃsi.iti.vācam.vyālabhante.purā.tataḥ / (soma: prātar.anuvāka)
KB_11.9.6: āpīnām.vācam.avyāsiktām.prathamata.ṛdhnavāni.iti /
KB_11.9.7: na.prātar.anuvākam.ca.upāṃśv.antaryāmau.ca.antareṇa.vācam.visṛjate / (soma: prātar.anuvāka)
KB_11.9.8: prāṇa.apānau.vā.upāṃśv.antaryāmau /
KB_11.9.9: vāk.prātar.anuvākaḥ /
KB_11.9.10: na.it.prāṇa.apānau.ca.vācam.ca.anyena.antar.dadhāti.iti / (soma: prātar.anuvāka)
KB_11.9.11: tadd.ha.eke.kaś.chandasām.yogam.āveda.dhīra.iti.japitvā.atha.āpo.revatīḥ.kṣayathā.hi.vasva.iti.pratipadyante / (soma: prātar.anuvāka)
KB_11.9.12: na.āpo.revatyai.purastāt.kiṃcana.parihared.iti /
KB_11.9.13: tad.iha.sthitam.anāvraskāya.tad.iha.sthitam.anāvraskāya / (soma: prātar.anuvāka)

KB_12.1.1: yajño.vā.āpaḥ /
KB_12.1.2: tad.yad.apo.accha.yanti /
KB_12.1.3: yajñam.eva.tad.accha.yanti /
KB_12.1.4: atho.ūrg.vā.āpo.rasaḥ /
KB_12.1.5: aurjena.eva.tad.rasena.haviḥ.saṃsṛjanti /
KB_12.1.6: atho.amṛtatvam.vā.āpaḥ / (soma: apOṇApUṭṛIYA)
KB_12.1.7: amṛtatvam.eva.tad.ātman.dhatte /
KB_12.1.8: tadd.ha.sma.vai.purā.yajña.muho.rakṣāṃsi.tīrtheṣv.apo.gopāyanti / (soma: apOṇApUṭṛIYA)
KB_12.1.9: tad.ye.ke.ca.āpo.accha.jagmuḥ /
KB_12.1.10: tad.eva.tānt.sarvān.jaghnuḥ /
KB_12.1.11: tat.etat.kavaṣaḥ.sūktam.apaśyat.pañcadaśarcam.pra.devatrā.brahmaṇe.gātur.etv.iti / (soma: apOṇApUṭṛIYA)
KB_12.1.12: tad.anvabravīt /
KB_12.1.13: tena.yajña.muho.rakṣāṃsi.tīrthebyo.apāhan / (soma: apOṇApUṭṛIYA)
KB_12.1.14: tata.u.ha.etad.arvāk.svasty.ariṣṭyāḥ.punaḥ.pratyāyanti /
KB_12.1.15: atha.ado.amutra.apsv.adhvaryur.āhutim.juhoti /
KB_12.1.16: tām.sampraty.etām.anubrūyāt / (soma: apOṇApUṭṛIYA)

KB_12.2.1: hinotā.no.adhvaram.deva.yajyā.iti /
KB_12.2.2: tasyā.eva.eṣā.yājyā.deva.yajyā.ity.abhirūpā / (soma: apOṇApUṭṛIYA)
KB_12.2.3: āvarvṛtatīr.adha.nu.dvidhārā.ity.āvṛttāsu /
KB_12.2.4: prati.yad.āpo.adṛśramāyatīr.iti.pratikhyātāsu / (soma: apOṇApUṭṛIYA)
KB_12.2.5: samanyā.yanty.upa.yanty.anyā.iti.samāyatīṣu /
KB_12.2.6: āpo.na.devīr.upa.yanti.hotriyam.iti.hotṛ.camase.avanīyamānāsu / (soma: apOṇApUṭṛIYA)
KB_12.2.7: ādhenavaḥ.payasā.tūrṇy.arthā.iti / (soma: apOṇApUṭṛIYA)
KB_12.2.8: āpo.vai.dhenavaḥ /
KB_12.2.9: āpo.hi.idam.sarvam.dhinvanti /
KB_12.2.10: atha.adhvaryur.hotāram.abhyāvṛtya.tiṣṭhati / (soma: apOṇApUṭṛIYA)
KB_12.2.11: tam.hotā.pṛcchaty.adhvaryav.aiṣīr.apa.iti /
KB_12.2.12: aiṣīr.yajñam.ity.eva.enam.tad.āha / (soma: apOṇApUṭṛIYA)
KB_12.2.13: utemanannamur.(?).iti.pratyāha /
KB_12.2.14: avidāma.tad.yad.āsya.aiṣīṣma.anaṃsata.tasmā.ity.eva.enam.tad.āha / (soma: apOṇApUṭṛIYA)
KB_12.2.15: pratyukto.hotā.etam.nigadam.pratipadyate /
KB_12.2.16: ūrg.vai.raso.nigadaḥ / (soma: apOṇApUṭṛIYA)
KB_12.2.17: aurjam.eva.tad.rasam.nigadena.haviṣi.dadhāti /
KB_12.2.18: ambayo.yanty.adhvabhir.iti / (soma: apOṇApUṭṛIYA)
KB_12.2.19: āpo.vā.ambayaḥ /
KB_12.2.20: apo.hi.yatīḥ.stauti /
KB_12.2.21: emā.agman.revatīr.jīva.dhanyā.ity.āgatāsu / (soma: apOṇApUṭṛIYA)
KB_12.2.22: āgmann.āpa.uśatīr.barhir.edam.ity.āgatavatyā.paridadhāti /
KB_12.2.23: abhirūpā.anvāha / (soma: apOṇApUṭṛIYA)
KB_12.2.24: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai / (soma: apOṇApUṭṛIYA)

KB_12.3.1: anūktaḥ.prātar.anuvāka.āsīt /
KB_12.3.2: aprāptāny.ukthāny.āsan /
KB_12.3.3: tān.etasmint.saṃdhāv.asurā.upāyan /
KB_12.3.4: te.devāḥ.pratibudhya.bibhyata.etam.trihsamṛddham.vajram.apaśyan / (soma: apOṇApUṭṛIYA)
KB_12.3.5: āpa.iti.tat.prathamam.vajra.rūpam /
KB_12.3.6: sarasvatī.iti.tad.dvitīyam.vajra.rūpam / (soma: apOṇApUṭṛIYA)
KB_12.3.7: pañcadaśarcam.bhavati /
KB_12.3.8: tat.tṛtīyam.vajra.rūpam /
KB_12.3.9: etena.vai.devās.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.asurān.anudanta / (soma: apOṇApUṭṛIYA)
KB_12.3.10: tatho.eva.etad.yajamāna.etena.eva.triḥ.samṛddhena.vajreṇa.ebhyo.lokebhyo.dviṣato.bhrātṛvyān.nudate / (soma: apOṇApUṭṛIYA)
KB_12.3.11: mādhyamāḥ.sarasvatyām.satram.āsata /
KB_12.3.12: tadd.ha.api.kavaṣo.madhye.niṣasāda / (soma: apOṇApUṭṛIYA)
KB_12.3.13: tam.ha.ima.upoduḥ /
KB_12.3.14: dāsyā.vai.tvam.putro.asi.na.vayam.tvayā.saha.bhakṣayiṣyāma.iti / (soma: apOṇApUṭṛIYA)
KB_12.3.15: sa.ha.kruddhaḥ.pradravant.sarasvatīm.etena.sūktena.tuṣṭāva /
KB_12.3.16: tam.ha.iyam.anviyāya / (soma: apOṇApUṭṛIYA)
KB_12.3.17: tata.u.ha.ime.nirāgā.iva.menire /
KB_12.3.18: tam.ha.anvādrutya.ūcuḥ /
KB_12.3.19: ṛce.namas.te.astu.mā.no.hāsīḥ / (soma: apOṇApUṭṛIYA)
KB_12.3.20: tvam.vai.naḥ.śreṣṭho.asi /
KB_12.3.21: yam.tvā.iyam.anveti.iti /
KB_12.3.22: tam.ha.jñapayām.cakruḥ / (soma: apOṇApUṭṛIYA)
KB_12.3.23: tasya.ha.krodham.vininyuḥ /
KB_12.3.24: sa.eṣa.kavaṣasya.eva.mahimā.sūktasya.ca.anuveditā / (soma: apOṇApUṭṛIYA)

KB_12.4.1: atha.yat.saha.patnībhir.yanti /
KB_12.4.2: gandharvā.ha.vā.indrasya.somam.apsu.pratyāhitā.gopāyanti /
KB_12.4.3: ta.u.ha.strī.kāmāḥ / (soma: apOṇApUṭṛIYA)
KB_12.4.4: te.ha.āsu.manāṃsi.kurvate /
KB_12.4.5: tad.yathā.pramattānām.yajñam.āhared.evam.tat / (soma: apOṇApUṭṛIYA)
KB_12.4.6: upanāmuka.u.eva.enam.yajño.bhavati /
KB_12.4.7: tā.vai.viṃśatim.anvāha /
KB_12.4.8: tā.virājam.abhisampadyante / (soma: apOṇApUṭṛIYA)
KB_12.4.9: vairājīr.vā.āpaḥ /
KB_12.4.10: annam.virāḍ.annam.āpaḥ /
KB_12.4.11: annena.tad.anna.adyam.samardhayati /
KB_12.4.12: triḥ.prathamayā.trir.uttamayā.caturviṃśatiḥ.sampadyante / (soma: apOṇApUṭṛIYA)
KB_12.4.13: caturviṃśaty.akṣarā.gāyatrī /
KB_12.4.14: gāyatrī.prātaḥ.savanam.vahati /
KB_12.4.15: tad.u.ha.prātaḥ.savana.rūpān.na.apaiti /
KB_12.4.16: iti.nv.āponaptrīyasya / (soma: apOṇApUṭṛIYA)

KB_12.5.1: atha.vā.upāṃśuḥ.prāṇa.eva /
KB_12.5.2: tam.hūyamānam.anuprāṇyāt.prāṇam.me.pāhi.prāṇam.me.jinva.svāhā.tvā.subhava.sūryāya.iti / (soma: ekādaśinī)
KB_12.5.3: sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ /
KB_12.5.4: na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī)
KB_12.5.5: antaryāmo.apāna.eva /
KB_12.5.6: tam.hūyamānam.anvavānyād.apānam.me.pāhy.apānam.me.jinva.svāhā.itvā.subhava.sūryāya.iti / (soma: ekādaśinī)
KB_12.5.7: sa.eva.tasya.vaṣaṭ.kāraḥ.sa.svāhā.kāraḥ /
KB_12.5.8: na.ha.vai.tā.āhutayo.devān.gacchanti.yā.avaṣaṭ.kṛtā.vā.asvāhā.kṛtā.vā.bhavanti / (soma: ekādaśinī)
KB_12.5.9: tau.vā.etau.prāṇa.apānāv.eva.yad.upāṃśv.antaryāmau /
KB_12.5.10: tayor.vā.udite.anyam.anudite.anyam.juhvati / (soma: ekādaśinī)
KB_12.5.11: imāv.eva.tat.prāṇa.apānau.vitārayati /
KB_12.5.12: tasmādd.hi.imau.prāṇa.apānau.saha.santau.nānā.iva / (soma: ekādaśinī)
KB_12.5.13: yad.v.eva.udite.anyam.anudite.anyam.juhvati /
KB_12.5.14: aho.rātrābhyām.eva.tad.asurān.antarayanti / (soma: ekādaśinī)
KB_12.5.15: ubhayato.hy.amum.ādityam.aho.rātre.pāpmānam.vā.yajamāna.iti.ha.sma.āḥ / (soma: ekādaśinī)
KB_12.5.16: atha.yasya.etā.ubhā.udite.juhvaty.ubhau.vā.anudite /
KB_12.5.17: udaka.yājī.sa.na.soma.yājī / (soma: ekādaśinī)
KB_12.5.18: yasya.eva.etau.yathā.yatham.hūyete.sa.soma.yājī /
KB_12.5.19: iti.nv.āupāṃśv.antaryāmayoḥ / (soma: ekādaśinī)

KB_12.6.1: anūttheyaḥ.pavamāno.na.iti /
KB_12.6.2: na.anūttheya.ity.āhuḥ /
KB_12.6.3: ṛca.etad.āyatanam.yatra.etadd.ha.uta.āste / (soma: ekādaśinī)
KB_12.6.4: atha.adaḥ.sāmno.yatra.amī.sāma.gāyanti /
KB_12.6.5: sa.yo.anūttiṣṭhati / (soma: ekādaśinī)
KB_12.6.6: ṛcam.sa.svāda.āyatanāc.cyavayati /
KB_12.6.7: ṛcam.sa.sāmno.anuvartmānam.karoti / (soma: ekādaśinī)
KB_12.6.8: tasmād.u.na.anūttiṣṭhet /
KB_12.6.9: na.id.ṛcam.svāda.āyatanāc.cyavayāni.iti / (soma: ekādaśinī)
KB_12.6.10: na.id.ṛcam.sāmno.anuvartmānam.karavāṇi.iti /
KB_12.6.11: yadi.tu.svayam.hotā.syāt / (soma: ekādaśinī)
KB_12.6.12: anūttiṣṭhet /
KB_12.6.13: aupagātram.hy.asya.bhavati /
KB_12.6.14: svargo.vai.lokaḥ.svaraḥ.sāma / (soma: ekādaśinī)
KB_12.6.15: svarge.loke.svare.sāmany.ātmānam.atisṛjā.iti /
KB_12.6.16: atha.pavamāne.ha.vā.u.prātaḥ.sarvā.devatāḥ.saṃtṛpyanti /
KB_12.6.17: katham.tatra.aparibhakṣito.bhavati.iti / (soma: ekādaśinī)

KB_12.7.1: sa.stute.pavamāna.etam.japam.japet /
KB_12.7.2: upahūtā.devā.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣa.upa.mām.devā.hvayantām.asya.somasya.pavamānasya.vicakṣaṇasya.bhakṣe.manasā.tvā.bhakṣayāmi.vācā.tvā.bhakṣayāmi.prāṇena.tvā.bhakṣayāmi.cakṣuṣā.tvā.bhakṣayāmi.śrotreṇa.tvā.bhakṣayāmi.iti / (soma: ekādaśinī)
KB_12.7.3: sa.eṣa.devaiḥ.samupahavaḥ /
KB_12.7.4: tathā.ha.asya.asau.somo.rājā.vicakṣaṇaś.candramā.bhakṣo.bhakṣito.bhavati / (soma: ekādaśinī)
KB_12.7.5: yam.amum.devā.bhakṣam.bhakṣayanti /
KB_12.7.6: atha.paśuḥ /
KB_12.7.7: soma.eva.eṣa.pratyakṣam.yat.paśuḥ / (soma: ekādaśinī)
KB_12.7.8: udaka.peyam.iva.hi.syād.yad.eṣa.na.ālabhyeta /
KB_12.7.9: savanāny.etena.tīvrī.karoti / (soma: ekādaśinī)
KB_12.7.10: tad.yad.vapayā.caranti /
KB_12.7.11: tena.prātaḥ.savanam.tīvrī.kṛtam / (soma: ekādaśinī)
KB_12.7.12: yat.śrapayanti.yat.paśu.puroḍāśena.caranti /
KB_12.7.13: tena.mādhyaṃdinam.savanam.tīvrī.kṛtam / (soma: ekādaśinī)
KB_12.7.14: atha.yad.enena.tṛtīya.savane.pracaranti /
KB_12.7.15: tena.tṛtīya.savanam.tīvṛī.kṛtam / (soma: ekādaśinī)
KB_12.7.16: sa.eṣa.savanānām.eva.tīvrī.kāraḥ /
KB_12.7.17: yāś.ca.somapā.devatāḥ / (soma: ekādaśinī)
KB_12.7.18: yāś.ca.paśu.bhājanāḥ /
KB_12.7.19: trayas.triṃśad.vai.somapā.devatāḥ / (soma: ekādaśinī)
KB_12.7.20: yāḥ.soma.āhutīr.anvāyattāḥ /
KB_12.7.21: aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśaḥ / (soma: ekādaśinī)
KB_12.7.22: prajāpatis.trayas.triṃśaḥ /
KB_12.7.23: trayas.triṃśat.paśu.bhājanāḥ /
KB_12.7.24: tā.ubhayyaḥ.prītā.bhavanti.yad.eṣa.ālabhyate / (soma: ekādaśinī)

KB_12.8.1: tam.etam.aindrāgnaḥ.syād.iti.ha.eka.āhuḥ /
KB_12.8.2: indrāgnī.vai.sarve.devāḥ / (soma: ekādaśinī)
KB_12.8.3: tad.enena.sarvān.devān.prīṇāti.iti.vadantaḥ /
KB_12.8.4: tad.u.vā.āhur.ati.tad.indram.bhājayanti / (soma: ekādaśinī)
KB_12.8.8: agner.vai.prātaḥ.savanam /
KB_12.8.9: prātaḥ.savana.eṣa.ālabhyate /
KB_12.8.10: agner.vā.etam.santam.anyasmai.haranti.ye.anya.devatyam.kurvanti / (soma: ekādaśinī)
KB_12.8.11: tad.yathā.anyasya.santam.anyasmai.hared.evam.tat /
KB_12.8.12: api.kevalam.saṃvatsaram.saṃvatsara.sadām.āgneya.eva.na.cyaveta.iti / (soma: ekādaśinī)
KB_12.8.13: tadvihā.eka.āhuḥ /
KB_12.8.14: śikṣāyām.eva.avadhṛta.āgneyaḥ /
KB_12.8.15: tasya.bhuvo.yajñasya.rajasaś.ca.netā.iti.vapāyai.yājyā / (soma: ekādaśinī)
KB_12.8.16: pra.vaḥ.śukrāya.bhānave.bharadhvam.iti.śukravatī.puroḍāśasya /
KB_12.8.17: pra.kāravo.mananā.vacyamānā.iti.haviṣmatī.haviṣaḥ / (soma: ekādaśinī)
KB_12.8.18: ekādaśinīs.tv.eva.anvāyātayeyur.iti.sā.sthitiḥ /
KB_12.8.19: yadi.pṛṣṭha.upāyam.bhavati / (soma: ekādaśinī)

KB_12.9.1: atha.āvāhane /
KB_12.9.2: āvaha.devān.yajamānāya /
KB_12.9.3: agnim.agna.āvaha.vanaspatim.āvaha.indram.vasumantam.āvaha.iti / (soma: ekādaśinī)
KB_12.9.4: tat.prātaḥ.savanam.āvāhayati /
KB_12.9.5: indram.rudravantam.āvaha.iti / (soma: ekādaśinī)
KB_12.9.6: tan.mādhyaṃdinam.savanam.āvāhayati /
KB_12.9.7: indram.ādityavantam.ṛbhumantam.vibhumantam.vājavantam.bṛhaspativantam.viśva.devyā.vantam.āvaha.iti / (soma: ekādaśinī)
KB_12.9.8: tat.tṛtīya.savanam.āvāhayati /
KB_12.9.9: ata.u.ha.eke.vanaspatim.āvāhayanti/ (soma: ekādaśinī)
KB_12.9.10: antata.āvāhyaḥ /
KB_12.9.11: tṛtīya.savane.hy.enam.yajanti.iti.vadantaḥ /
KB_12.9.12: tad.u.vā.āhur.ātmā.vai.paśuḥ / (soma: ekādaśinī)
KB_12.9.13: prāṇo.vanaspatiḥ /
KB_12.9.14: yas.tam.tatra.brūyāt /
KB_12.9.15: prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt /
KB_12.9.16: tasmāt.paśum.eva.upasaṃdhāya.vanaspatir.āvāhyaḥ /
KB_12.9.17: mīmāṃsitaḥ.paśuḥ /
KB_12.9.18: prajāpatiḥ.prajā.sṛṣṭvā.riricāna.iva.amanyata / (soma: ekādaśinī)
KB_12.9.19: sa.ha.aikṣata /
KB_12.9.20: katham.nu.tena.yajña.kratunā.yajeya.yena.iṣṭvā.upa.kāmān.āpnuyām.ava.anna.adyam.rundhīya.iti / (soma: ekādaśinī)
KB_12.9.21: sa.tām.ekādaśinīm.apaśyat /
KB_12.9.22: tām.āharat.tayā.ayajata / (soma: ekādaśinī)
KB_12.9.23: tayā.iṣṭvā.upa.kāmān.āpnod.ava.anna.adyam.arundhata /
KB_12.9.24: tatho.evaitad.yajamāna.etayā.eva.ekādaśinyā.iṣṭvā.upa.kāmān.āpnoty.ava.anna.adyam.rundhe / (soma: ekādaśinī)

KB_12.10.1: tasyai.vā.etasyā.ekādaśinyai.yājyā.puronuvākyāś.caiva.nānā / (soma: ekādaśinī)
KB_12.10.2: manotāyai.ca.haviṣaḥ /
KB_12.10.3: atha.itarat.samānam /
KB_12.10.4: āgneyaḥ.prathamaḥ / (soma: ekādaśinī)
KB_12.10.5: brahma.vā.agniḥ /
KB_12.10.6: brahma.yaśasasya.avaruddhyai /
KB_12.10.7: sārasvato.dvitīyaḥ / (soma: ekādaśinī)
KB_12.10.8: vāg.vai.sarasvatī /
KB_12.10.9: vācā.vā.idam.svaditam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī)
KB_12.10.10: saumyas.tṛtīyaḥ /
KB_12.10.11: kṣatram.vai.somaḥ / (soma: ekādaśinī)
KB_12.10.12: kṣatra.yaśasasya.avaruddhyai /
KB_12.10.13: pauṣṇaś.caturthaḥ /
KB_12.10.14: annam.vai.pūṣā / (soma: ekādaśinī)
KB_12.10.15: anna.adyasya.upāptyai /
KB_12.10.16: bārhaspatyaḥ.pañcamaḥ /
KB_12.10.17: brahma.vai.bṛhaspatiḥ / (soma: ekādaśinī)
KB_12.10.18: brahma.yaśasasya.avaruddhyai /
KB_12.10.19: vaiśvadevaḥ.ṣaṣṭhaḥ /
KB_12.10.20: viśva.rūpam.vā.idam.annam.adyate.anna.adyasya.upāptyai / (soma: ekādaśinī)
KB_12.10.21: aindraḥ.saptamaḥ /
KB_12.10.22: kṣatram.vā.indraḥ /
KB_12.10.23: kṣatra.yaśasasya.avaruddhyai / (soma: ekādaśinī)
KB_12.10.24: māruto.aṣṭamaḥ /
KB_12.10.25: āpo.vai.marutaḥ /
KB_12.10.29: brahma.kṣatre.vā.indrāgnī / (soma: ekādaśinī)
KB_12.10.30: brahma.yaśasasya.ca.kṣatra.yaśasasya.ca.avaruddhyai /
KB_12.10.31: sāvitro.daśamaḥ / (soma: ekādaśinī)
KB_12.10.32: savitṛ.prasūtam.vā.idam.annam.adyate.anna.adyasya.upāptyai /
KB_12.10.33: vāruṇa.ekādaśaḥ / (soma: ekādaśinī)
KB_12.10.34: kṣatram.vai.varuṇaḥ /
KB_12.10.35: kṣatra.yaśasasya.avaruddhyai /
KB_12.10.36: evam.vai.prajāpatir.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parihṛhṇāno.avarundhāna.ait / (soma: ekādaśinī)
KB_12.10.37: tatho.eva.etad.yajamāna.evam.eva.brahmaṇā.ca.kṣatreṇa.ca.kṣatreṇa.ca.brahmaṇā.ca.ubhayato.anna.adyam.parigṛhṇāno.avarundhāna.ety.avarundhāna.eti / (soma: ekādaśinī)

KB_13.1.1: prajāpatir.vai.yajñaḥ /
KB_13.1.2: tasmint.sarve.kāmāḥ.sarvam.amṛtatvam /
KB_13.1.3: tasya.ete.goptāro.yad.dhiṣṇyāḥ / (soma: sadaḥ.prasarpaṇa)
KB_13.1.4: tānt.sadaḥ.pasrapsyan.namasyati.namo.nama.iti /
KB_13.1.5: na.hi.namas.kāram.ati.devāḥ /
KB_13.1.6: te.namasitā.hotāram.atisṛjante /
KB_13.1.7: sa.etam.prajāpatim.yajñam.prapadyate / (soma: sadaḥ.prasarpaṇa)
KB_13.1.8: tad.atra.eva.yajamānaḥ.sarvān.kāmān.āpnoti.sarvam.amṛtatvam / (soma: sadaḥ.prasarpaṇa)

KB_13.1.9: atha.haviṣ.paṅktyā.caranti /
KB_13.1.10: paśavo.vai.haviṣ.paṅktiḥ /
KB_13.1.11: paśūnām.eva.āptyai /
KB_13.1.12: tāni.vai.pañca.havīṃṣi.bhavanti / (soma: haviṣ.paṅkti.yāga)
KB_13.1.13: dadhi.dhānāḥ.saktavaḥ.puroḍāśaḥ.payasya.iti /
KB_13.1.14: pañcapadā.paktiḥ /
KB_13.1.15: pāṅkto.yajñaḥ /
KB_13.1.16: pāṅktāḥ.paśavaḥ /
KB_13.1.17: pāṅktaḥ.puruṣaḥ /
KB_13.1.18: yajñasya.ca.paśūnām.ca.āptyai / (soma: haviṣ.paṅkti.yāga)
KB_13.1.19: sā.iyam.nirupyate.paśūnām.eva.parigrahāya /
KB_13.1.20: atho.savanānām.eva.tīvrī.kārāya / (soma: haviṣ.paṅkti.yāga)
KB_13.1.21: atha.vai.haviṣ.paṅktiḥ.prāṇa.eva /
KB_13.1.22: tasmād.yena.eva.maitrāvaruṇaḥ.preṣyati.tena.hotā.yajati / (soma: haviṣ.paṅkti.yāga)
KB_13.1.23: samāno.hy.ayam.prāṇaḥ / (soma: haviṣ.paṅkti.yāga)

KB_13.2.1: tad.āhur.yayā.vai.prātar.yajaty.ṛk.sā.tad.ahar.yāta.yāmā.bhavaty.atha.kasmād.eṣā.sarveṣu.savaneṣv.ayāta.yāmā.iti / (soma: haviṣ.paṅkti.yāga)
KB_13.2.2: yad.eva.savanair.vitārayann.eti /
KB_13.2.5: prātaḥ.prātaḥ.sāvasya.iti.tṛtīya.savane / (soma: haviṣ.paṅkti.yāga)
KB_13.2.6: tena.ayāta.yāmā /
KB_13.2.7: tad.āhuḥ.kasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga)
KB_13.2.8: yajño.vai.maitrāvaruṇaḥ /
KB_13.2.9: etad.vai.yajño.jāyate.yat.prātaḥ.savane / (soma: haviṣ.paṅkti.yāga)
KB_13.2.10: payo.bhājano.vai.taruṇaḥ.kumāraḥ /
KB_13.2.11: tad.yathā.jātāya.stanam.upadadhyād.evam.tat / (soma: haviṣ.paṅkti.yāga)
KB_13.2.12: vṛddho.vā.uttarayoḥ.savanayoḥ /
KB_13.2.13: yadā.vai.vardhate /
KB_13.2.14: atistano.vai.tadā / (soma: haviṣ.paṅkti.yāga)
KB_13.2.15: tasmāt.prātar.eva.payasyā.na.mādhyaṃdine.na.tṛtīya.savana.iti / (soma: haviṣ.paṅkti.yāga)

KB_13.3.1: havir.agre.vīhi.ity.anusavanam.puroḍāśa.sviṣṭakṛto.yajati /
KB_13.3.2: avatsāroha.prāśravaṇo.devānām.hotā.āsa / (soma: haviṣ.paṅkti.yāga)
KB_13.3.3: tam.etasmin.dyumne.mṛtyuḥ.pratyālilye /
KB_13.3.4: agnir.vai.mṛtyuḥ /
KB_13.3.5: sa.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumuce / (soma: haviṣ.paṅkti.yāga)
KB_13.3.6: tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga)
KB_13.3.7: etair.ha.vā.antar.ākāśair.devāḥ.svargaṃl.lokam.jagmuḥ /
KB_13.3.8: tān.etasmin.dyumne.mṛtyuḥ.pratyālilye / (soma: haviṣ.paṅkti.yāga)
KB_13.3.9: agnir.vai.mṛtyuḥ /
KB_13.3.10: te.havir.agne.vīhi.iti.haviṣā.agnim.prītvā.atha.atimumucire / (soma: haviṣ.paṅkti.yāga)
KB_13.3.11: tatho.eva.evam.vidvān.hotā.havir.agne.vīhi.ity.eva.haviṣā.agnim.prītvā.atha.atimucyate / (soma: haviṣ.paṅkti.yāga)
KB_13.3.12: tāni.vā.etāni.ṣaḍ.akṣarāṇi.havir.agne.vīhi.iti /
KB_13.3.13: ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ / (soma: haviṣ.paṅkti.yāga)
KB_13.3.14: tad.ātmanā.eva.ātmānam.niṣkrīya.anṛṇo.bhūtvā.atha.yajate / (soma: haviṣ.paṅkti.yāga)
KB_13.3.15: sa.eṣo.avatsārasya.prāśravaṇasya.mantraḥ /
KB_13.3.16: sa.na.manyeta.kena.vā.nu.kena.vā.yajāmi.iti /
KB_13.3.17: ṛṣi.kṛtena.mantreṇa.ṛcā.yajāmi.ity.eva.vidyāt / (soma: haviṣ.paṅkti.yāga)
KB_13.3.18: atha.soma.iti.vai.paśum.avocāma /
KB_13.3.19: evam.puroḍāśān / (soma: haviṣ.paṅkti.yāga)(ttt)

KB_13.4.1: daśa.tvā.ete.soma.aṃśavaḥ /
KB_13.4.2: pratno.aṃśur.yam.etam.abhiṣuṇvanti /
KB_13.4.3: tṛpto.aṃśur.āpaḥ / (soma: soma.bheda.vicāra)
KB_13.4.4: raso.aṃśur.vrīhiḥ /
KB_13.4.5: vṛṣo.aṃśur.yavaḥ /
KB_13.4.6: śukro.aṃśuḥ.payaḥ /
KB_13.4.7: jīvo.aṃśuḥ.paśuḥ / (soma: soma.bheda.vicāra)
KB_13.4.8: amṛto.aṃśur.hiraṇyam / (soma: soma.bheda.vicāra)
KB_13.4.9: ṛg.aṃśur.yajur.aṃśuḥ.sāma.aṃśur.iti /
KB_13.4.10: eta.vā.u.daśa.soma.aṃśavaḥ / (soma: soma.bheda.vicāra)
KB_13.4.11: yadā.vā.ete.sarve.saṃgacchante /
KB_13.4.12: ataḥ.somo.ataḥ.sutaḥ /
KB_13.4.13: puroḍāśair.caritvā.dvidevatyaś.caranti /
KB_13.4.14: ātmā.vai.yajamānasya.puroḍāśāḥ / (soma: soma.bheda.vicāra)
KB_13.4.15: prāṇā.dvidevatyāḥ /
KB_13.4.16: tad.yat.puroḍāśaiś.caritvā.dvidevatyaiś.caranti /
KB_13.4.17: tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra)
KB_13.4.18: te.vā.ete.prāṇā.eva.yad.dvidevatyāḥ /
KB_13.4.19: vāg.eva.indraḥ /
KB_13.4.20: prāṇo.vāyuḥ /
KB_13.4.21: cakṣur.maitrāvaruṇaḥ /
KB_13.4.22: śrotram.āśvinaḥ / (soma: soma.bheda.vicāra)

KB_13.5.1: tasmād.anavānam.yajati.prāṇānām.saṃtatyai /
KB_13.5.2: saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)
KB_13.5.3: na.anuvaṣaṭ.karoti /
KB_13.5.4: prāṇā.vai.dvidevatyāḥ /
KB_13.5.5: saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra)
KB_13.5.6: na.it.purā.kālāt.prāṇānt.saṃsthāpayāni.iti /
KB_13.5.7: yaktā.(.yuktā.?).iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)
KB_13.5.8: aindrāvāyavam.pūrva.ardham.sādayati /
KB_13.5.9: pūrva.ardhyo.hy.eṣa.eṣām.prāṇām.abhidhānatama.iva / (soma: soma.bheda.vicāra)
KB_13.5.10: abhita.itarau.paścād.upanidadhāti /
KB_13.5.11: abhita.iva.hi.idam.cakśuś.ca.śrotram.ca / (soma: soma.bheda.vicāra)
KB_13.5.12: tān.avagṛhya.āste /
KB_13.5.13: na.it.pravṛtta.antā.iti /
KB_13.5.14: na.apidadhāti /
KB_13.5.15: prāṇā.vai.dvidevatyāḥ / (soma: soma.bheda.vicāra)
KB_13.5.16: na.it.prāṇān.apidadhāni.iti /
KB_13.5.17: idam.te.somyam.madhv.iti.prasthitānām.yājyā.madhu.ścutām.madhumatī /
KB_13.5.18: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: soma.bheda.vicāra)
KB_13.5.19: āhutīnām.pratiṣṭhityai /
KB_13.5.20: atha.hotrāḥ.samyajanti /
KB_13.5.21: yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti / (soma: soma.bheda.vicāra)
KB_13.5.22: dvidevatyānām.prathamo.bhakṣaḥ /
KB_13.5.23: atha.iḍā.atha.hotṛ.camasha / (soma: soma.bheda.vicāra)
KB_13.5.24: ātmā.vai.yajamānasya.puroḍāśāḥ /
KB_13.5.25: prāṇā.dvidevatyāḥ /
KB_13.5.26: annam.paśava.iḍā / (soma: soma.bheda.vicāra)
KB_13.5.27: annena.vai.prāṇāś.ca.ātmā.ca.saṃhitaḥ /
KB_13.5.28: tasmād.dvidevatyānām.prathamo.bhakṣaḥ / (soma: soma.bheda.vicāra)
KB_13.5.29: atha.iḍā.atha.hotṛ.camasaḥ /
KB_13.5.30: tān.adhvaryave.prayacchati /
KB_13.5.31: na.anusṛjatyā.śeṣasya.avanayanāt / (soma: soma.bheda.vicāra)
KB_13.5.32: prāṇā.vai.dvidevatyāḥ /
KB_13.5.33: na.it.prāṇān.anusṛjāni.iti /
KB_13.5.34: dvir.aindravāyavasya.bhakṣayati / (soma: soma.bheda.vicāra)
KB_13.5.35: dvir.hi.tasya.vaṣṭak.karoti /
KB_13.5.36: sakṛn.maitrāvaruṇasya /
KB_13.5.37: sakṛd.āśvinasya /
KB_13.5.38: sarvataḥ.parihāram.āśvinasya.bhakṣayati /
KB_13.5.39: sarvato.hy.anena.śrotreṇa.śṛṇoti / (soma: soma.bheda.vicāra)

KB_13.6.1: saṃsravān.hotṛ.camase.avanayati /
KB_13.6.2: iḍā.bhāja.eva.enāṃs.tat.karoti / (soma: soma.bheda.vicāra)
KB_13.6.3: atha.iḍām.upahvayate /
KB_13.6.4: upodyacchanti.camasān /
KB_13.6.5: hotṛ.camasam.anvārabhate / (soma: soma.bheda.vicāra)
KB_13.6.6: asaṃsparśann.upahvayata.iḍām /
KB_13.6.7: vajro.vā.ājyam /
KB_13.6.8: retaḥ.somaḥ /
KB_13.6.9: na.id.vajreṇa.reto.hinasāni.iti / (soma: soma.bheda.vicāra)
KB_13.6.10: tasyām.na.sunvad.āha /
KB_13.6.11: na.āśiṣo.nirāha /
KB_13.6.12: upahūya.iḍām.avaghrāya.avasyati / (soma: soma.bheda.vicāra)
KB_13.6.13: prāśnāty.uttarā.iḍām /
KB_13.6.14: atha.apa.ācamya.hotṛ.camasam.bhakṣayati / (soma: soma.bheda.vicāra)
KB_13.6.15: etad.vai.paramam.anna.adyam.yat.somaḥ /
KB_13.6.16: paramam.eva.etad.anna.adyam.sarve.samupahūya.bhakṣayanti / (soma: soma.bheda.vicāra)
KB_13.6.17: atha.vai.pratyupahavo.acchāvākasya /
KB_13.6.20: pratyetā.vāmā.sūktāyam.(?).sunvan.yajamāno.agrabhīt / (soma: soma.bheda.vicāra)
KB_13.6.19: uta.patiṣṭhā.uta.upavaktar.uta.no.gāva.upahūtā.iti /
KB_13.6.20: yadi.na.upajuhūṣati /
KB_13.6.21: uta.upahūta.ity.abhyasyati.yady.upajuhūṣate /
KB_13.6.22: pratyupahūto.acchāvāko.nivartadhvam.mā.anugātā.ity.etasya.sūktasya.yāvatīḥ.paryāpnuyāt.tāvatīr.anudravet / (soma: soma.bheda.vicāra)
KB_13.6.23: hotā.vā.acchāvākam.apratikāminam /
KB_13.6.24: so.tatra.prāyaś.cittiḥ / (soma: soma.bheda.vicāra)

KB_13.7.1: prāṇā.vai.ṛtu.yājāḥ /
KB_13.7.2: tad.yad.ṛtu.yājaiś.caranti /
KB_13.7.3: prāṇān.eva.tad.yajamāne.dadhati /
KB_13.7.4: sa.vā.ayam.tredhā.vihitaḥ.prāṇaḥ.prāṇo.apāno.vyāna.iti / (soma: soma.bheda.vicāra)
KB_13.7.5: ṣaḍ.ṛtunā.iti.yajanti / (soma: soma.bheda.vicāra)
KB_13.7.6: prāṇam.eva.tad.yajamāne.dadhati /
KB_13.7.7: catvāra.ṛtubhir.iti.yajanti / (soma: soma.bheda.vicāra)
KB_13.7.8: apānam.eva.tad.yajamāne.dadhati /
KB_13.7.9: dvir.ṛtunā.ity.upariṣṭāt /
KB_13.7.10: vyānam.eva.tad.yajamāne.dadhāti / (soma: soma.bheda.vicāra)
KB_13.7.11: tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: soma.bheda.vicāra)
KB_13.7.12: te.vā.ete.prāṇā.eva.yad.ṛtu.yājāḥ /
KB_13.7.13: tasmād.anavānam.yajanti.prāṇānām.saṃtatyai /
KB_13.7.14: saṃtatā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)
KB_13.7.15: na.anuvaṣaṭ.kurvanti /
KB_13.7.16: prāṇā.vā.ṛtu.yājāḥ /
KB_13.7.17: saṃsthā.anuvaṣaṭ.kāraḥ / (soma: soma.bheda.vicāra)
KB_13.7.18: na.it.purā.kālāt.prāṇānt.saṃsthāpayāma.iti /
KB_13.7.19: yuktā.iva.hi.ime.prāṇāḥ / (soma: soma.bheda.vicāra)
KB_13.7.20: tad.āhuḥ.kasmādd.hotā.yakṣadd.hotā.yakṣad.ity.eva.sarvebhyaḥ.preṣyati.iti / (soma: soma.bheda.vicāra)
KB_13.7.21: vāg.vai.hotā /
KB_13.7.22: vāg.yakṣad.vāg.yakṣad.ity.eva.tad.āha /
KB_13.7.23: atho.sarve.vā.ete.sapta.hotāraḥ / (soma: soma.bheda.vicāra)
KB_13.7.24: api.vā.ṛcā.abhyuditam /
KB_13.7.25: sapta.hotāra.ṛtuṣo.yajanti.iti /
KB_13.7.26: atha.yad.dvir.upariṣṭād.vyādiśaty.ajāmitāyai / (soma: soma.bheda.vicāra)
KB_13.7.27: te.vai.dvādaśa.bhavanti /
KB_13.7.28: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_13.7.29: saṃvatsarasya.eva.āptyai / (soma: soma.bheda.vicāra)
KB_13.7.30: sa.yo.atra.bhakṣayet /
KB_13.7.31: yas.tam.tatra.brūyāt /
KB_13.7.32: aśānto.bhakṣo.ananuvaṣaṭ.kṛtaḥ / (soma: soma.bheda.vicāra)
KB_13.7.33: prāṇān.asya.vyagān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: soma.bheda.vicāra)
KB_13.7.34: ya.u.vai.na.bhakṣayet /
KB_13.7.35: yas.tam.tara.brūyāt /
KB_13.7.36: prāṇo.bhakṣaḥ /
KB_13.7.37: prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.eva.syāt / (soma: soma.bheda.vicāra)
KB_13.7.38: limped.iva.eva.ava.iva.jighred.atra.ca.dvidevatyeṣu.caiti /
KB_13.7.39: tad.u.tatra.śāsanam.vedayante /
KB_13.7.40: atha.yad.amū.vyaticarataḥ /
KB_13.7.41: na.anyonyam.anuprapadyete.adhvaryū / (soma: soma.bheda.vicāra)
KB_13.7.42: tasmād.ṛtur.ṛtum.na.anuprapadyata.ṛtur.ṛtum.na.anuprapadyate / (soma: soma.bheda.vicāra)

KB_14.1.1: atha.ata.ājyam /
KB_14.1.2: ājyena.vai.devāḥ.sarvān.kāmān.ājayant.sarvam.amṛtatvam / (soma: prātaḥ.savana)
KB_14.1.3: tatho.eva.etad.yajamāna.ājyena.eva.sarvān.kāmān.ājayati.sarvam.amṛtatvam / (soma: prātaḥ.savana)
KB_14.1.4: tad.vā.idam.ṣaḍvidham.ājyam /
KB_14.1.5: tūṣṇīm.japas.tūṣṇīm.śaṃsaḥ.puroruk.sūktam.uktha.vīryam.yājyā.iti / (soma: prātaḥ.savana)
KB_14.1.6: ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ /
KB_14.1.7: etena.vai.devāḥ.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnuvan.ṣaḍvidham / (soma: prātaḥ.savana)
KB_14.1.8: saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam /
KB_14.1.9: tatho.eva.etad.yajamāna.etena.eva.ṣaḍvidhena.ājyena.ṣaḍ.ṛtum.saṃvatsaram.āpnoti.ṣaḍvidham / (soma: prātaḥ.savana)
KB_14.1.10: saṃvatsareṇa.sarvān.kāmānt.sarvam.amṛtatvam /
KB_14.1.11: atha.yat.purastāt.tūṣṇīm.japam.japati /
KB_14.1.12: svargo.vai.loko.yajñaḥ / (soma: prātaḥ.savana)
KB_14.1.13: tad.yat.purastāt.tūṣṇīm.japam.japati /
KB_14.1.14: svastyayanam.eva.tat.kurute.svargasya.lokasya.samaṣṭyai / (soma: prātaḥ.savana)
KB_14.1.15: atha.etam.tūṣṇīm.śaṃsam.upāṃśu.saṃśati /
KB_14.1.16: sarveṣām.eva.kāmānām.āptyai / (soma: prātaḥ.savana)
KB_14.1.17: agnir.jyotir.jyotir.agnir.iti /
KB_14.1.18: tad.imaṃl.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana)
KB_14.1.19: prātaḥ.savanam.yajñasya /
KB_14.1.20: indro.jyotir.jyotir.indra.iti /
KB_14.1.21: tad.antarikṣa.lokaṃl.lokānām.āpnoti / (soma: prātaḥ.savana)
KB_14.1.22: mādhyaṃdinam.savanam.yajñasya /
KB_14.1.23: sūryo.jyotir.jyotiḥ.sūrya.iti / (soma: prātaḥ.savana)
KB_14.1.24: tad.amuṃl.lokaṃl.lokānām.āpnoti /
KB_14.1.25: tṛtīya.savanam.yajñasya /
KB_14.1.26: atha.vai.nivid.asāv.eva.yo.asau.tapati /
KB_14.2.1: eṣa.hi.idam.sarvam.nivedayann.eti /
KB_14.2.2: sā.purastāt.sūktasya.prātaḥ.savane.dhīyate / (soma: prātaḥ.savana)
KB_14.2.3: purastādd.hy.eṣa.tadā.bhavati /
KB_14.2.4: madhye.sūktasya.mādhyaṃdine.savane / (soma: prātaḥ.savana)
KB_14.2.5: madhye.hy.eṣa.tadā.bhavati /
KB_14.2.6: uttamāḥ.pariśiṣya.tṛtīya.savane /
KB_14.2.7: paścādd.hy.eṣa.tarhi.parikrānto.bhavati / (soma: prātaḥ.savana)
KB_14.2.8: tad.etasya.eva.rūpeṇa.nividam.dadhad.eti /
KB_14.2.9: tad.u.vā.āhur.añjayo.vai.prātaḥ.savanam.vahanti / (soma: prātaḥ.savana)
KB_14.2.10: śiti.pṛṣṭhā.mādhyaṃdinam.savanam /
KB_14.2.11: śveta.anukāśās.(.anūkāśās.).tṛtīya.savanam.ity.ādityena.eva / (soma: prātaḥ.savana)
KB_14.2.12: dvādaśa.padām.purorucam.upasaṃśaṃsati /
KB_14.2.13: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana)
KB_14.2.14: saṃvatsarasya.eva.āptyai /
KB_14.2.15: atha.saptarcam.ājyam.śaṃsati /
KB_14.2.16: sapta.vai.chandāṃsi / (soma: prātaḥ.savana)
KB_14.2.17: sarveṣām.eva.chandasām.āptyai /
KB_14.2.18: tad.vā.ānuṣṭubham.bhavati /
KB_14.2.19: vāg.anuṣṭup / (soma: prātaḥ.savana)
KB_14.2.20: tad.yat.kiṃca.vācā.anuṣṭubhā.vyanūktam.tat.sarvam.āpnoti /
KB_14.2.21: pade.vigṛhṇāti /
KB_14.2.22: tat.prajātyai.rūpam / (soma: prātaḥ.savana)
KB_14.2.23: vi.iva.vai.striyai.pumān.gṛhṇāti /
KB_14.2.24: yad.v.eva.vigṛhṇāti /
KB_14.2.25: pratiṣṭhayos.tad.rūpam / (soma: prātaḥ.savana)
KB_14.2.26: atho.etadd.ha.vai.mṛtyor.āsyam.yad.ete.pade.antareṇa /
KB_14.2.27: sa.yo.atra.ava.anantam.brūyāt / (soma: prātaḥ.savana)
KB_14.2.28: mṛtyor.āsyam.āpāti.na.jīviṣyati.iti.tathā.ha.syāt / (soma: prātaḥ.savana)

KB_14.3.1: tasmād.anavānam.saṃkrāmet /
KB_14.3.2: amṛtam.vai.prāṇaḥ /
KB_14.3.3: amṛtena.tan.mṛtyum.tarati /
KB_14.3.4: samastena.uttareṇa.ardharcena.praṇauti /
KB_14.3.5: vajram.eva.tat.pāpmane.bhrātṛvyāya.praharati / (soma: prātaḥ.savana)
KB_14.3.6: tā.daśa.gāyatryaḥ.sampadyante /
KB_14.3.7: aṣṭa.akṣaram.hi.daśamam.padam /
KB_14.3.8: gāyatrī.vai.sā.yā.anuṣṭup / (soma: prātaḥ.savana)
KB_14.3.9: gāyatram.agneś.chandaḥ /
KB_14.3.10: daśa.prātaḥ.savane.adhvaryur.grahān.gṛhṇāti /
KB_14.3.11: navasu.bahiṣ.pavamānena.stuvate / (soma: prātaḥ.savana)
KB_14.3.12: hiṃkāro.daśamaḥ /
KB_14.3.13: daśa.imāḥ /
KB_14.3.14: te.nānā.kurvanto.virājam.abhiṣampādayanti / (soma: prātaḥ.savana)
KB_14.3.15: etad.vai.kṛtsnam.anna.adyam.yad.virāḍ.eva /
KB_14.3.16: tat.sampādya.yajamāne.pratidadhāti / (soma: prātaḥ.savana)
KB_14.3.17: triḥ.prathamayā.trir.uttamayā.ekādaśa.sampadyante /
KB_14.3.18: yājyā.dvādaśī /
KB_14.3.19: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: prātaḥ.savana)
KB_14.3.20: saṃvatsarasya.eva.āptyai /
KB_14.3.21: tāḥ.saṃśastāḥ.ṣoḍaśa.gāyatryaḥ.sampadyante / (soma: prātaḥ.savana)
KB_14.3.22: tad.gāyatrīm.ājyam.abhisampadyate /
KB_14.3.23: āgnendryā.yajati /
KB_14.3.24: indram.eva.tad.ardha.bhājam.savanasya.karoti / (soma: prātaḥ.savana)
KB_14.3.25: tasyām.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ /
KB_14.3.26: trayas.triṃśad.akṣarā.vai.virāṭ / (soma: prātaḥ.savana)
KB_14.3.27: trayas.triṃśad.devatāḥ /
KB_14.3.28: akṣara.bhājo.devatāḥ.karoti /
KB_14.3.29: agna.indraś.ca.dāśuṣo.duroṇa.iti.padam.pariśiṣya.virājo.ardharce.avān.iti /
KB_14.3.30: śrīr.virāḍ.anna.adyam / (soma: prātaḥ.savana)
KB_14.3.31: śriyām.tad.virājy.anna.adye.pratitiṣṭhati /
KB_14.3.32: uttareṇa.virājo.ardharcena.vaṣaṭ.karoti /
KB_14.3.33: svarga.eva.tal.loke.yajamānam.dadhāti /
KB_14.3.34: anuvaṣaṭ.karoty.āhtīnām.eva.śāntyai /
KB_14.3.35: āhutīnām.pratiṣṭhityai / (soma: prātaḥ.savana)

KB_14.4.1: śoṃsāvo.iti.prātaḥ.savana.āhvayate /
KB_14.4.2: śoṃsāmo.daiva.ity.adhvaryuḥ /
KB_14.4.3: tāny.aṣṭāv.akṣarāṇi / (soma: prātaḥ.savana)
KB_14.4.4: uktham.avāci.iti.prātaḥ.savana.upāṃśu.hotā.brūyāt /
KB_14.4.5: ukthaśā.ity.adhvaryuḥ / (soma: prātaḥ.savana)
KB_14.4.6: tāny.aṣṭau /
KB_14.4.7: gāyatryā.savanam.pratipadya.gāyatryām.pratyaṣṭhatām / (soma: prātaḥ.savana)
KB_14.4.8: adhvaryo.śoṃsāvo.iti.mādhyaṃdine.savane.āhvayate /
KB_14.4.9: śoṃsāmo.daiva.ity.adhvaryuḥ / (soma: prātaḥ.savana)
KB_14.4.10: tāny.ekādaśa.akṣarāṇi /
KB_14.4.11: uktham.avāci.indrāya.iti.mādhyaṃdine.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana)
KB_14.4.12: ukthaśā.ity.adhvaryuḥ /
KB_14.4.13: tāny.ekādaśa /
KB_14.4.14: triṣṭubhā.savanam.paripadya.triṣṭubhi.pratyaṣṭhātām /
KB_14.4.15: adhvaryo.śo.śoṃsāvo.iti.tṛtīya.savane.abhyāsam.āhvayate / (soma: prātaḥ.savana)
KB_14.4.16: śo.śoṃsāmo.daiva.ity.adhvaryuḥ.pratyabhyasyati /
KB_14.4.17: tāni.dvādaśa.akṣarāṇi / (soma: prātaḥ.savana)
KB_14.4.18: lomaśena.trayodaśa /
KB_14.4.19: vāci.indrāya.uktham.devebhya.iti.tṛtīya.savane.upāṃśu.hotā.brūyāt / (soma: prātaḥ.savana)
KB_14.4.20: ukhaśā.ity.adhvaryuḥ /
KB_14.4.21: tāni.dvādaśa /
KB_14.4.22: samprati.jagatyā.savanam.pratipadya.jagatyām.pratyaṣṭhātām / (soma: prātaḥ.savana)
KB_14.4.23: etad.vai.tad.yan.madhya.opyate /
KB_14.4.24: sa.yadi.ha.vā.api.vyūḍhac.chandā.bhavati / (soma: prātaḥ.savana)
KB_14.4.25: klṛptāny.eva.evam.viduṣaś.chandāṃsi.yajñam.vahanti /
KB_14.4.26: atho.etad.eṣa.ṛg.abhyanūktā.iti.ha.sma.āha / (soma: prātaḥ.savana)
KB_14.4.27: yad.gāyatre.adhi.gāyatram.āhitam.traiṣṭubhād.vā.traiṣṭubham.niratakṣata / (soma: prātaḥ.savana)
KB_14.4.28: yad.vā.jagaj.jagaty.āhitam.padam.ya.it.tad.vidus.te.amṛtatvam.ānaśur.iti / (soma: prātaḥ.savana)
KB_14.4.29: atho.yad.imā.devatā.eṣu.lokeṣv.adhyūḍhāḥ /
KB_14.4.30: gāyatre.asmiṃl.loke.gāyatro.ayam.agnir.adhyūḍhaḥ / (soma: prātaḥ.savana)
KB_14.4.31: traiṣṭubhe.antarikṣa.loke.traiṣṭubho.vāyur.adhyūḍhaḥ /
KB_14.4.32: jāgate.amuṣmiṃl.loke.jāgato.asāv.ādityo.adhyūḍhaḥ / (soma: prātaḥ.savana)

KB_14.5.1: ājyam.śastvā.praugam.śaṃsati /
KB_14.5.2: ātmā.vai.yajamānasya.ājyam /
KB_14.5.3: prāṇāḥ.praugam /
KB_14.5.4: tad.yad.ājyam.śastvā.praugam.śaṃsati / (soma: prātaḥ.savana)
KB_14.5.5: .tathā.ha.yajamānaḥ.sarvam.āyur.asmiṃl.loka.etya.āpnoty.amṛtatvam.akṣitim.svarge.loke / (soma: prātaḥ.savana)
KB_14.5.6: pavamāne.stuta.ājyam.śaṃsati /
KB_14.5.7: ājye.stute.praugam /
KB_14.5.8: tad.etat.pavamāna.uktham.eva.yat.praugam / (soma: prātaḥ.savana)
KB_14.5.9: ājyam.eva.ājyasya.uktham /
KB_14.5.10: te.etad.viharati /
KB_14.5.11: yathā.rathasya.antarau.raśmī.vyatiṣajed.evam.tat / (soma: prātaḥ.savana)
KB_14.5.12: grahān.anu.śaṃsati.iti.ha.sma.āha.kauṣītakiḥ /
KB_14.5.13: yo.asau.vāyor.indra.vāyvor.grahaḥ / (soma: prātaḥ.savana)
KB_14.5.14: tam.vāyavyena.ca.aindravāyavena.ca /
KB_14.5.15: maitrāvaruṇam.maitrāvaruṇena / (soma: prātaḥ.savana)
KB_14.5.16: āśvinam.āśvinena /
KB_14.5.17: yat.prasthitānām.yajati.tad.aindreṇa /
KB_14.5.18: yadd.hotrāḥ.samyajanti.tad.vaiśvadevena /
KB_14.5.19: vāg.eva.sarasvatī.sarveṣu.savaneṣu / (soma: prātaḥ.savana)
KB_14.5.20: atha.vai.purorug.asāv.eva.yo.asau.tapati /
KB_14.5.21: eṣa.hi.purastād.rocate / (soma: prātaḥ.savana)
KB_14.5.22: atha.vai.pruruk.prāṇa.eva.ātmā.sūktam /
KB_14.5.23: atha.vai.purorug.ātmā.eva /
KB_14.5.24: prajā.paśavaḥ.sūktam/ (soma: prātaḥ.savana)
KB_14.5.25: tasmān.na.purorucam.ca.sūktam.ca.antareṇa.vyāhvayate /
KB_14.5.26: saṃśasya.purorucā.sūktam / (soma: prātaḥ.savana)
KB_14.5.27: puroruce.puroruca.eva.āhvayate /
KB_14.5.28: vāyur.agregās.tat.prāṇa.rūpam /
KB_14.5.29: vāyavā.tad.apānasya.rūpam / (soma: prātaḥ.savana)

KB_14.6.1: gāyatram.praugam.śaṃsati /
KB_14.6.2: tena.prātaḥ.savanam.āptam /
KB_14.6.3: aindram.śaṃsati / (soma: prātaḥ.savana)
KB_14.6.4: tena.mādhyaṃdinam.savanam.āptam /
KB_14.6.5: vaiśvadevam.śaṃsati /
KB_14.6.6: tena.tṛtīya.savanam.āptam /
KB_14.6.7: atha.vaiśvadevīm.purorucam.śaṃsati / (soma: prātaḥ.savana)
KB_14.6.8: sā.ṣaṭ.padā.bhavati /
KB_14.6.9: tām.tām.ṛtava.ity.āhuḥ /
KB_14.6.10: ṣaḍ.ḍhy.ṛtavaḥ /
KB_14.6.11: tasyai.dve.dve.pade.avagrāham.śaṃsati /
KB_14.6.12: tasmād.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti / (soma: prātaḥ.savana)
KB_14.6.13: atra.ha.eke.sārasvatīm.purorucam.śaṃsanti /
KB_14.6.14: na.tathā.kuryāt /
KB_14.6.15: atiriktam.tat /
KB_14.6.16: rucitā.vai.vāk / (soma: prātaḥ.savana)
KB_14.6.17: svayam.purorug.vai.vāk /
KB_14.6.18: vāyav.ā.yāhi.darśata.aśvinā.yajvarīr.iṣa.ity.ete.ubhe.tat.praugam.navarcam.ca.dvādaśarcam.ca / (soma: prātaḥ.savana)
KB_14.6.19: tad.ekaviṃśatiḥ /
KB_14.6.20: ekaviṃśo.vai.catuṣṭomaḥ.stomānām.paramaḥ /
KB_14.6.21: tat.paramam.stomam.āpnoti / (soma: prātaḥ.savana)
KB_14.6.22: yad.v.eva.ekaviṃśatiḥ /
KB_14.6.23: dvādaśa.māsāḥ.pañcartavas.traya.ime.lokāḥ / (soma: prātaḥ.savana)
KB_14.6.24: asāv.āditya.ekaviṃśaḥ /
KB_14.6.25: tena.eva.tat.salokatāyām.yajamānam.adhyūhati / (soma: prātaḥ.savana)

KB_14.7.1: tāni.vai.sapta.tṛcāni.bhavanti /
KB_14.7.2: sapta.vai.chandāṃsi /
KB_14.7.3: sarveṣām.eva.chandasām.āptyai / (soma: prātaḥ.savana)
KB_14.7.4: atho.etair.vai.devā.asurāṇām.sapta.sāptāny.avṛñjata /
KB_14.7.5: tatho.eva.etad.yajamāna.etair.eva.dviṣato.bhrātṛvyasya.sapta.sāptāni.vṛṅkte /
KB_14.7.6: agner.agre.prātaḥ.savanam.āsīt / (soma: prātaḥ.savana)
KB_14.7.7: indrasya.mādhyaṃdinam.savanam /
KB_14.7.8: viśveṣām.devānām.tṛtīya.savanam / (soma: prātaḥ.savana)
KB_14.7.9: so.agnir.akāmayata /
KB_14.7.10: syān.me.mādhyaṃdine.savane.atho.tṛtīya.savana.iti / (soma: prātaḥ.savana)
KB_14.7.11: indro.akāmayata /
KB_14.7.12: syān.me.prātaḥ.savane.atho.tṛtīya.savana.iti /
KB_14.7.13: viśve.devā.akāmayanta /
KB_14.7.14: syān.no.mādhyaṃdine.savane.atho.prātaḥ.savana.iti /
KB_14.7.15: tā.amuto.arvācyo.devatās.tṛtīya.savanāt.prātaḥ.savanam.abhiprāyuñjata / (soma: prātaḥ.savana)
KB_14.7.16: tad.yad.abhiprāyuñjata /
KB_14.7.17: tat.praugasya.praugatvam /
KB_14.7.18: tasmād.bahvyo.devatāḥ.prauge.śasyante /
KB_14.7.19: tasmāt.sarvāṇi.savanāni.sarva.devatyāni.bhavanti / (soma: prātaḥ.savana)
KB_14.7.20: vaiśvebhiḥ.somyam.madhv.ity.uktham.śastvā.yajati.vaiśvadevyāḥ /
KB_14.7.21: vaiśvadevam.hy.etad.uktham /
KB_14.7.22: gāyatryā.gāyatram.prātaḥ.savanam /
KB_14.7.23: anv.id.u.vaṣaṭ.karavad.anvid.u.vaṣaṭ.karavat / (soma: prātaḥ.savana)

KB_15.1.1: devā.vā.arbudena.ca.pāvamānībhiś.ca.grāvṇo.abhiṣṭutyā.āpnuvann.amṛtatvam / (soma: mādhyaṃdina.savana)
KB_15.1.2: āpnuvant.satyam.saṃkalpam /
KB_15.1.3: tatho.eva.etad.yajamāno.yad.arbudena.ca.pāvamānībhiś.ca.grāhṇo.abhiṣṭauty.āpnoty.amṛtatvam / (soma: mādhyaṃdina.savana)
KB_15.1.4: āpnoti.satyam.saṃkalpam /
KB_15.1.5: atha.stute.pavamāne.dadhi.gharmeṇa.caranti /
KB_15.1.6: atra.kālo.hi.bhavati / (soma: mādhyaṃdina.savana)
KB_15.1.7: atho.savanasya.eva.sarasatāyai /
KB_15.1.8: atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /
KB_15.1.9: bhāradvājyā.madhyaṃdine.prasthitānām.yajati /
KB_15.1.10: bharadvājo.ha.madhyaṃdina.indrāya.somam.pradadau /
KB_15.1.11: sā.vā.aindrī.triṣṭub.bhavati / (soma: mādhyaṃdina.savana)
KB_15.1.14: āhutīnām.pratiṣṭhityai /
KB_15.1.15: atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam / (soma: mādhyaṃdina.savana)
KB_15.1.16: atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam /
KB_15.1.17: huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante / (soma: mādhyaṃdina.savana)
KB_15.1.20: atho.dakṣiṇābhir.vai.yajñam.dakṣayati /
KB_15.1.21: tad.yad.dakṣiṇābhir.vai.yajñam.dakṣayati / (soma: mādhyaṃdina.savana)
KB_15.1.22: tasmād.dakṣiṇā.nāma /
KB_15.1.23: ātma.dakṣiṇam.vai.satram /
KB_15.1.24: tasmād.ahar.ahar.japeyuḥ / (soma: mādhyaṃdina.savana)
KB_15.1.26: idam.aham.mām.kalyāṇyai.kīrtyai.svargāya.lokāya.amṛtatvāya.dakṣiṇām.nayanti / (soma: mādhyaṃdina.savana)
KB_15.1.27: vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anūcya.vaiśvāmitryā.yajati / (soma: mādhyaṃdina.savana)
KB_15.1.28: savana.tatir.vai.marutvatīya.grahaḥ /
KB_15.1.29: vāg.vai.viśvāmitraḥ /
KB_15.1.30: vācā.yajñas.tāyate / (soma: mādhyaṃdina.savana)
KB_15.1.31: te.vā.aindryau.triṣṭubhau.bhavataḥ /
KB_15.1.32: aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana)
KB_15.1.33: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /
KB_15.1.34: āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana)

KB_15.2.1: atha.ṣaḍvidham.marutvatīyam.śaṃsati /
KB_15.2.2: ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (mādhyaṃdina.savana)
KB_15.2.3: saṃvatsarasya.eva.āptyai /
KB_15.2.4: anuṣṭubham.gāyatrīm.bṛhatīm.uṣṇiham.triṣṭubham.jagatīm.iti.ṣaṭ.chandāṃsi.śaṃsati / (soma: mādhyaṃdina.savana)
KB_15.2.5: tasmāt.ṣaḍvidham.bhavati /
KB_15.2.6: ā.tvā.ratham.yathā.ūtaya.ity.anuṣṭubhā.marutvatīyam.pratipadyate / (soma: mādhyaṃdina.savana)
KB_15.2.7: pavamāna.uktham.vā.etad.yan.marutvatīyam /
KB_15.2.8: anuṣṭup.somasya.chandaḥ / (soma: mādhyaṃdina.savana)
KB_15.2.9: uktam.pada.vigrahaṇasya.brāhmaṇam /
KB_15.2.10: gāyatrīḥ.śaṃsati /
KB_15.2.11: prāṇo.vai.gāyatryaḥ / (soma: mādhyaṃdina.savana)
KB_15.2.12: prāṇam.eva.tad.ātman.dhatte /
KB_15.2.13: idam.vaso.sutam.andha.ity.anucaraḥ.sutavān.pītavān / (soma: mādhyaṃdina.savana)
KB_15.2.14: pavamāna.uktham.hy.etat /
KB_15.2.15: indra.nedīya.ed.ihi.iti.indra.nihavaḥ.pragātha / (soma: mādhyaṃdina.savana)
KB_15.2.16: nedīya.upaniṣkrāma.iti.ha.enam.maruta.ūcuḥ.pradharṣayantaḥ / (soma: mādhyaṃdina.savana)
KB_15.2.17: so.abravīdd.hatvā.vṛtram.vijitya.yuṣmābhir.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana)
KB_15.2.18: tair.eva.asya.eṣa.saha.soma.pīthaḥ /
KB_15.2.19: pra.nūnam.brahmaṇaspatir.iti.brāhmaṇaspatyaḥ.pragāthaḥ / (soma: mādhyaṃdina.savana)
KB_15.2.20: prahara.it.ha.enam.brahmā.uvāca.pradharṣayan /
KB_15.2.21: so.abravīdd.hatvā.vṛtram.vijitya.tvayā.me.ayam.saha.soma.pītha.iti / (soma: mādhyaṃdina.savana)
KB_15.2.22: sa.eṣa.brahmaṇa.eva.soma.pīthaḥ /
KB_15.2.23: tasmin.devatā.anvābhajata.iti.ha.sma.āha.kauṣītakiḥ / (soma: mādhyaṃdina.savana)
KB_15.2.24: yasminn.indro.varuṇo.mitro.aruyamā.devā.okāṃsi.cakrira.iti /
KB_15.2.25: atra.devatā.anvābhaktāḥ / (soma: mādhyaṃdina.savana)

KB_15.3.1: tad.āhur.yann.eva.stotriyo.na.anurūpa.indra.nihavaś.ca.brāhmaṇaspatyaś.ca.pragāthāv.atha.kasmāt.punar.ādāyam.kakup.kāram.śasyete.iti / (soma: mādhyaṃdina.savana)
KB_15.3.2: purar.ādāyam.vai.sāmagāḥ.pavamāne.stuvate /
KB_15.3.3: tasya.eva.etad.rūpam.kriyate / (soma: mādhyaṃdina.savana)
KB_15.3.4: agnir.netā.bhaga.iva.kṣitīṇām.tvam.soma.ṛtubhiḥ.sukratur.bhūr.ity.agnīṣomīye /
KB_15.3.5: agnīiṣomau.vā.antar.vṛtra.āstām /
KB_15.3.6: tāv.indro.na.aśaknod.abhi.vajram.prahartum /
KB_15.3.7: tāv.etam.bhāgam.upanicakrāmatām / (soma: mādhyaṃdina.savana)
KB_15.3.8: yaś.ca.enayor.asau.paurṇamāse /
KB_15.3.9: tad.etad.vārtraghnam.eva.uktham.yan.marutvatīyam / (soma: mādhyaṃdina.savana)
KB_15.3.10: etena.hi.indro.vṛtram.ahan /
KB_15.3.11: pinvanty.apo.marutaḥ.sudānava.iti.pinvanty.apīyā / (soma: mādhyaṃdina.savana)
KB_15.3.12: āpo.vai.pinvanty.apīyā /
KB_15.3.13: tad.yad.eva.vṛtram.hatam.āpo.vyāyan /
KB_15.3.14: yat.prāpinvaṃs.tasmāt.pinvanty.apīyā / (soma: mādhyaṃdina.savana)
KB_15.3.15: sā.vai.jagatī /
KB_15.3.16: tayā.sarvāṇi.savanāni.jagadvanti.bhavanti /
KB_15.3.17: janiṣṭhā.ugraḥ.sahase.turīya.iti.jātavan.marutvatīyam / (soma: mādhyaṃdina.savana)
KB_15.3.18: etad.vā.indro.jāyate.yad.vṛtram.ahan /
KB_15.3.19: etad.u.vā.eṣa.jāyate.yo.yajate /
KB_15.3.20: tasya.prathamāyām.adhvaryuḥ.sakṛn.madvat.pratyāgṛṇāti /
KB_15.3.21: atra.hi.indraḥ.prathamam.amādyat / (soma: mādhyaṃdina.savana)

KB_15.4.1: tad.etat.pṛtanāji.deva.sūktam.yan.marutvatīyam /
KB_15.4.2: etena.hi.indraḥ.pṛtanā.ajayat /
KB_15.4.3: tasya.madhye.nividam.dadhāti / (soma: mādhyaṃdina.savana)
KB_15.4.4: madhye.vā.idam.ātmano.annam.dhīyate /
KB_15.4.5: atha.nividaḥ.śaṃsati /
KB_15.4.6: prāṇā.vai.nividaḥ / (soma: mādhyaṃdina.savana)
KB_15.4.7: prāṇān.eva.tad.ātman.dhatte /
KB_15.4.8: tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana)
KB_15.4.9: eka.ekam.eva.tat.prāṇam.ātman.dhatte /
KB_15.4.10: uttamena.praṇauti /
KB_15.4.11: imam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana)
KB_15.4.12: tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti /
KB_15.4.13: atho.annam.nivida.ity.apy.āhuḥ /
KB_15.4.14: tasmād.enā.āratam.śaṃset / (soma: mādhyaṃdina.savana)
KB_15.4.15: atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti /
KB_15.4.16: ye.tv.āhihatye.maghavann.avardhann.ity.uktham.śastvā.yajati / (soma: mādhyaṃdina.savana)
KB_15.4.17: ye.śāmbare.harivo.ye.gaviṣṭhāv.iti /
KB_15.4.18: etair.vā.eṣa.etāni.saha.vīryāṇy.akarot / (soma: mādhyaṃdina.savana)
KB_15.4.19: tair.eva.asya.eṣa.saha.soma.pīthaḥ /
KB_15.4.20: sā.vā.aindrī.triṣṭub.bhavati /
KB_15.4.21: aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: mādhyaṃdina.savana)
KB_15.4.22: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana)
KB_15.4.23: āhutīnām.pratiṣṭhityai /
KB_15.4.24: vāg.eva.asau.prathamā.anuṣṭup / (soma: mādhyaṃdina.savana)
KB_15.4.25: tām.pañca.gāyatryo.anuvartante /
KB_15.4.26: mana.indra.nihavaḥ.śrotram.brāhmaṇaspatyaḥ / (soma: mādhyaṃdina.savana)
KB_15.4.27: prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ /
KB_15.4.28: ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit / (soma: mādhyaṃdina.savana)
KB_15.4.29: pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana)

KB_15.5.1: atha.niṣkevalyam /
KB_15.5.2: bahvyo.devatāḥ.prācyaḥ.śasyante.bahvya.ūrdhvāḥ / (soma: mādhyaṃdina.savana)
KB_15.5.3: atha.etad.indrasya.eva.niṣkevalyam /
KB_15.5.4: tan.niṣkevalyasya.niṣkevalyatvam / (soma: mādhyaṃdina.savana)
KB_15.5.5: atha.yad.bṛhatyā.pratipadyate /
KB_15.5.6: bārhato.vā.eṣa.ya.eṣa.tapati /
KB_15.5.7: tad.enam.svena.rūpeṇa.samardhayati / (soma: mādhyaṃdina.savana)
KB_15.5.8: dve.tisraḥ.karoti.punar.ādāyam /
KB_15.5.9: tat.prajātyai.rūpam /
KB_15.5.10: dvāv.iva.vā.agre.bhavataḥ / (soma: mādhyaṃdina.savana)
KB_15.5.11: tata.upaprajāyate /
KB_15.5.14: pratirūpam.anurūpam.kurvīta /
KB_15.5.15: pratirūpo.ha.eva.asya.prayājām.ājāyate.na.apratirūpaḥ / (soma: mādhyaṃdina.savana)
KB_15.5.16: dhāyyām.śaṃsati /
KB_15.5.17: prāṇo.vai.dhāyyāḥ /
KB_15.5.18: prāṇam.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana)
KB_15.5.19: pragātham.śaṃsati /
KB_15.5.20: paśavo.vai.pragāthaḥ /
KB_15.5.21: paśūnām.eva.āptyai / (soma: mādhyaṃdina.savana)
KB_15.5.22: atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ /
KB_15.5.23: prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: mādhyaṃdina.savana)
KB_15.5.24: indrasya.nu.vīryāṇi.pra.vocam.iti.pañcadaśarcam.niṣkevalyam /
KB_15.5.25: pañcadaśo.vai.vajraḥ / (soma: mādhyaṃdina.savana)
KB_15.5.26: vajreṇa.eva.tad.yajamānasya.pāpmānam.hanti /
KB_15.5.27: tasya.madhye.nividam.dadhāti /
KB_15.5.28: madhye.vā.idam.ātmano.annam.dhīyate / (soma: mādhyaṃdina.savana)
KB_15.5.29: atha.nividaḥ.śaṃsati /
KB_15.5.30: prāṇā.vai.nividaḥ /
KB_15.5.31: prāṇān.eva.tad.ātman.dhatte /
KB_15.5.32: tāsām.eka.ekam.padam.avagrāham.śaṃsati / (soma: mādhyaṃdina.savana)
KB_15.5.33: eka.ekam.eva.tat.prāṇam.ātman.dhatte /
KB_15.5.34: uttamena.praṇauti /
KB_15.5.35: idam.eva.tat.prāṇam.utsṛjate / (soma: mādhyaṃdina.savana)
KB_15.5.36: tasmādd.hi.imam.prāṇam.sarve.prāṇā.anuprāṇanti /
KB_15.5.37: atho.annam.nivida.ity.apy.āhuḥ / (soma: mādhyaṃdina.savana)
KB_15.5.38: tasmād.enā.āratam.śaṃset /
KB_15.5.39: atvaramāṇa.iva.hi.pratikāminam.anna.adyam.atti / (soma: mādhyaṃdina.savana)

KB_15.6.1: nitarām.paridhānīyām.śaṃset /
KB_15.6.2: tathā.ha.patny.apracyāvukā.bhavati /
KB_15.6.3: anudāyitatarām /
KB_15.6.4: tathā.ha.patny.anuddhata.manā.iva.bhavati / (soma: mādhyaṃdina.savana)
KB_15.6.5: ātmā.vai.stotriyaḥ.prajā.anurūpaḥ /
KB_15.6.6: mahiṣī.dhāyyā.pragāthaḥ.paśavaḥ / (soma: mādhyaṃdina.savana)
KB_15.6.7: ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit /
KB_15.6.8: pratiṣṭhā.paridhānīya.annam.yājyā / (soma: mādhyaṃdina.savana)
KB_15.6.9: pavamāne.stūyamāne.hotāram.mṛtyuḥ.pratyālīyata /
KB_15.6.10: tam.ājyena.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana)
KB_15.6.11: ādye.sāma.ājye.pratyalīyata /
KB_15.6.12: tam.praugeṇa.nyakarod.anyatra.stotriyāt / (soma: mādhyaṃdina.savana)
KB_15.6.13: tam.mādhyaṃdine.pavamāne.pratyālīyate /
KB_15.6.14: tam.marutvatīyena.nyakarod.anyatre.eva.stotriyāt / (soma: mādhyaṃdina.savana)
KB_15.6.15: atha.vai.niṣkevalyam.stotriyeṇa.eva.pratipadyate /
KB_15.6.16: tad.yathā.abhaye.atimucya.mṛtyum.yathā.atimumucāna.evam / (soma: mādhyaṃdina.savana)
KB_15.6.17: tad.āhur.niṣkevalyam.eva.idam.niṣkevalyam.ado.mahā.vrate.śasyante.vā.amutra.catur.uttarāṇi.katham.iha.upāpyanta.iti / (soma: mādhyaṃdina.savana)
KB_15.6.18: tāni.vā.iha.upāptatarāṇi.bhavanti /
KB_15.6.19: stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyate / (soma: mādhyaṃdina.savana)
KB_15.6.20: catur.akṣaram.ca.padam.udaiti /
KB_15.6.19: stotriya.anurūpau.saṃśastau.sapta.catur.uttarāṇi.sampadyante / (soma: mādhyaṃdina.savana)
KB_15.6.20: catur.akṣaram.ca.padam.udaiti /
KB_15.6.21: te.paśavaḥ /
KB_15.6.22: tān.paśūn.yajamāne.dadhāti /
KB_15.6.23: virāḍ.vā.agniṣṭomaḥ / (soma: mādhyaṃdina.savana)
KB_15.6.24: navati.śatam.stotriyāḥ.sampadyante /
KB_15.6.25: pratyakṣam.eva.etad.agniṣṭomasya.rūpam.upaiti.yad.virājā.yajati / (soma: mādhyaṃdina.savana)
KB_15.6.26: pibā.somam.indra.mandatu.tvā.iti.padam.pariśiṣya.virājo.ardharce.avān.iti / (soma: mādhyaṃdina.savana)
KB_15.6.27: śrīr.virāḍ.anna.adyam /
KB_15.6.28: śriyām.tad.virājy.anna.adye.pratitiṣṭhati /
KB_15.6.29: uttareṇa.virājo.ardharcena.vaṣaṭ.karoti / (soma: mādhyaṃdina.savana)
KB_15.6.30: svarga.eva.tal.loke.yajamānam.dadhāti /
KB_15.6.31: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: mādhyaṃdina.savana)
KB_15.6.32: āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: mādhyaṃdina.savana)

KB_16.1.1: vasūnām.vai.prātaḥ.savanam /
KB_16.1.2: rudrāṇām.mādhyaṃdinam.savanam /
KB_16.1.3: ādityānām.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.1.4: tad.yad.āditya.graheṇa.tṛtīya.savanam.pratipadyate /
KB_16.1.5: svayā.eva.tad.devatayā.pratipadyate / (soma: tṛtīya.savana)
KB_16.1.6: atho.dhīra.rasam.vā.etat.savanam.yat.tṛtīya.savanam /
KB_16.1.7: atha.eṣa.saraso.graho.yad.āditya.grahaḥ / (soma: tṛtīya.savana)
KB_16.1.8: tena.eva.tat.tṛtīya.savanam.sarasam.karoti /
KB_16.1.9: triṣṭubham.āditya.grahasya.puronuvākyām.anūcya.triṣṭubhā.yajati / (soma: tṛtīya.savana)
KB_16.1.10: balam.vai.vīryam.triṣṭup /
KB_16.1.11: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)
KB_16.1.12: tasya.na.anuvaṣaṭ.karoti /
KB_16.1.13: savana.tatir.vā.āditya.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)
KB_16.1.14: na.it.purā.kālāt.savanam.saṃsthā.apayāni.iti /
KB_16.1.15: madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.1.16: atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam /
KB_16.1.17: atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam / (soma: tṛtīya.savana)

KB_16.2.1: aindrārbhavīs.tṛtīya.savana.unnīyamānebhyo.anvāha /
KB_16.2.2: yatra.ha.tad.ṛbhavaḥ.prajāpateḥ.premāṇam.prāpuḥ / (soma: tṛtīya.savana)
KB_16.2.3: tad.enān.indraḥ.soma.pīthe.anvābheje /
KB_16.2.4: tasmān.na.ārbhavīṣu.stuvate / (soma: tṛtīya.savana)
KB_16.2.5: atha.ārbhavaḥ.pavamāna.ity.ācakṣate /
KB_16.2.6: aindrārbhavyā.tṛtīya.savane.prasthitānām.yajati / (soma: tṛtīya.savana)
KB_16.2.7: indram.eva.tad.ardha.bhājam.savanasya.karoti /
KB_16.2.8: jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.2.9: madvatyā.madvadd.hi.tṛtīya.savanam /
KB_16.2.10: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: tṛtīya.savana)
KB_16.2.11: āhutīnām.pratiṣṭhityai /
KB_16.2.12: atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /
KB_16.2.13: atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: tṛtīya.savana)
KB_16.2.14: aupāsanāṃs.tṛtīya.savana.upāsyanti /
KB_16.2.15: pitṝn.eva.tat.prīṇanti /
KB_16.2.16: atha.sāvitra.graheṇa.caranti / (soma: tṛtīya.savana)
KB_16.2.17: prātaḥ.savana.etam.agre.ayajan /
KB_16.2.18: tāḥ.prajā.na.prājāyanta /
KB_16.2.19: tam.mādhyaṃdine.savane / (soma: tṛtīya.savana)
KB_16.2.20: tā.u.tara.no.eva /
KB_16.2.21: tam.atra.tṛtīya.savane.ayajan /
KB_16.2.22: tataḥ.prajāḥ.prājāyanta / (soma: tṛtīya.savana)
KB_16.2.23: tasmāt.tṛtīya.savane.avadhṛtaḥ.savitā /
KB_16.2.24: atho.ādityānām.vā.ekaḥ.savitā / (soma: tṛtīya.savana)
KB_16.2.25: ādityānām.tṛtīya.savanam /
KB_16.2.26: tasmād.enam.tṛtīya.savane.yajanti / (soma: tṛtīya.savana)
KB_16.2.27: triṣpubham.sāvitra.grahasya.puronuvākyām.anūcya.jagatyā.yajati / (soma: tṛtīya.savana)
KB_16.2.28: balam.vai.vīryam.triṣṭup /
KB_16.2.29: paśavo.jagatī /
KB_16.2.30: bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: tṛtīya.savana)
KB_16.2.31: tasya.na.anuvaṣaṭ.karoti /
KB_16.2.32: prāṇo.vai.sāvitra.grahaḥ.saṃsthā.anuvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)
KB_16.2.33: na.it.purā.kālāt.prāṇam.saṃsthā.apayāni.iti /
KB_16.2.34: yukta.iva.hy.ayam.prāṇaḥ /
KB_16.2.35: madvatī.yājyā.madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.3.1: savitā.vaiśvadevam.pratipadyate /
KB_16.3.2: savitṛ.prasūtā.vai.devās.tṛtīya.savanam.samabharan / (soma: tṛtīya.savana)
KB_16.3.3: tasmāt.pratipad.anucarau.sūktam.iti.sāvitrāṇi.bhavanti /
KB_16.3.4: tat.savitur.vṛṇīmaha.ity.anuṣṭubhā.vaiśvadevam.pratipadyate / (soma: tṛtīya.savana)
KB_16.3.5: pavamāna.uktham.vā.etad.yad.vaiśvadevam /
KB_16.3.6: anuṣṭup.somasya.chandaḥ / (soma: tṛtīya.savana)
KB_16.3.7: uktam.pada.vigrahaṇasya.brāhmaṇam /
KB_16.3.8: gāyatrīḥ.śaṃsati /
KB_16.3.9: prāṇo.vai.gāyatryaḥ / (soma: tṛtīya.savana)
KB_16.3.10: prāṇam.eva.tad.ātman.dhatte /
KB_16.3.11: sāvitram.śaṃsati /
KB_16.3.12: sāvitro.hi.graho.gṛhīto.bhavati /
KB_16.3.13: tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana)
KB_16.3.14: vāyavyām.śaṃsati /
KB_16.3.15: prāṇo.vai.vāyavyā /
KB_16.3.16: prāṇam.eva.tad.ātman.dhatte /
KB_16.3.17: tasyai.śastre.dvidevatyān.vimuñcanti /
KB_16.3.18: vāyau.prāṇe.prāṇān / (soma: tṛtīya.savana)
KB_16.3.19: dyāvā.pṛthivīyam.śaṃsati /
KB_16.3.20: pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /
KB_16.3.21: tasminn.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana)
KB_16.3.22: madvadd.hi.tṛtīya.savanam /
KB_16.3.23: surūpa.kṛtnum.śaṃsati / (soma: tṛtīya.savana)
KB_16.3.24: annam.vai.surūpam /
KB_16.3.25: annam.eva.tad.ātman.dhatte /
KB_16.3.26: atho.rūpāṇām.eva.eṣa.soma.pīthaḥ /
KB_16.3.27: rūpam.eva.tad.ātman.dhatte / (soma: tṛtīya.savana)
KB_16.3.28: ārbhavam.śaṃsati /
KB_16.3.29: atra.hy.ebhyaḥ.prajāpatir.avākalpayat /
KB_16.3.30: tasmād.atra.ārbhavam.śasyate / (soma: tṛtīya.savana)
KB_16.3.31: atha.venām.ādityām.bārhaspatyām.iti.śaṃsati /
KB_16.3.32: śukrā.manthināv.āgrayaṇam.ity.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana)
KB_16.3.33: atho.vaiśvadevam.vai.śastram /
KB_16.3.34: devatānām.aparihāṇāya.vaiśvadevam.śaṃsati /
KB_16.3.35: vaiśvadevo.hi.graho.gṛhīto.bhavati /
KB_16.3.36: tam.eva.etena.anuśaṃsati / (soma: tṛtīya.savana)
KB_16.3.37: tasya.dviḥ.pacchaḥ.paridhānīyām.śaṃsati /
KB_16.3.38: ardharcaśas.tṛtīyam / (soma: tṛtīya.savana)
KB_16.3.39: sā.virājam.abhisampadyate /
KB_16.3.40: śrīr.virāḍ.anna.adyam /
KB_16.3.41: śriyo.virājo.anna.adyasya.upāptyai / (soma: tṛtīya.savana)

KB_16.4.1: catvāri.sūktāni.vaiśvadeve.śaṃsati /
KB_16.4.2: paśavo.vai.vaiśvadevam /
KB_16.4.3: catuṣṭayā.vai.paśavaḥ /
KB_16.4.4: atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana)
KB_16.4.5: tasmād.enad.āratam.śaṃset /
KB_16.4.6: ramante.ha.asmin.paśavaḥ /
KB_16.4.7: ṣoḍaśa.āhāvam.vaiśvadevam.śaṃsati / (soma: tṛtīya.savana)
KB_16.4.8: ṣoḍaśa.kalam.vā.idam.sarvam /
KB_16.4.9: asya.eva.sarvasya.āptyai /
KB_16.4.10: tat.saptadaśavidham.bhavati / (soma: tṛtīya.savana)
KB_16.4.11: ekādaśa.devatāś.catasro.nivida.uktha.vīryam.yājyā.iti / (soma: tṛtīya.savana)
KB_16.4.12: saptadaśo.vai.prajāpatiḥ /
KB_16.4.13: etad.vā.ārdhnukam.karma.yat.prajāpati.sammitam /
KB_16.4.14: viśve.devāḥ.śṛṇuta.imam.havam.ma.ity.uktham.śastvā.yajati.vaiśvadevyā / (soma: tṛtīya.savana)
KB_16.4.15: vaiśvadevam.hy.etad.uktham /
KB_16.4.16: triṣṭubhā.balam.vai.vīryam.triṣṭup /
KB_16.4.17: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)
KB_16.4.18: madvatyā.madvadd.hi.tṛtīya.savanam /
KB_16.4.19: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /
KB_16.4.20: āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)
KB_16.4.21: vāg.eva.asau.prathamā.anuṣṭup /
KB_16.4.22: tām.pañca.gāyatryo.anuvartante / (soma: tṛtīya.savana)
KB_16.4.23: manaḥ.sāvitram /
KB_16.4.24: prāṇo.vāyavyā /
KB_16.4.25: cakṣuṣī.dyāvā.pṛthivīyam /
KB_16.4.26: yo.ayam.aniruktaḥ.prāṇaḥ.sa.surūpa.kṛtnuḥ / (soma: tṛtīya.savana)
KB_16.4.27: śrotram.ārbhavam /
KB_16.4.28: prāṇo.apāno.vyāna.iti.tisra.eka.pātinyaḥ / (soma: tṛtīya.savana)
KB_16.4.29: ātmā.sūktam.yad.antar.ātmaṃs.tan.nivit /
KB_16.4.30: pratiṣṭhā.paridhānīya.annam.yājyā / (soma: tṛtīya.savana)

KB_16.5.1: tad.āhuḥ.kasmād.brahma.kṣatre.eva.pracyāvuke.viḍ.acyuta.iti /
KB_16.5.2: brahma.vai.prātaḥ.savanam /
KB_16.5.3: kṣatram.mādhyaṃdinam.savanam /
KB_16.5.4: viṭ.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.5.5: tad.yad.yathā.upapādam.eva.prātaḥ.savana.madhyaṃdinayoḥ.paridadhati /
KB_16.5.6: tasmād.brāhmaṇyaḥ.prajā.anavadhṛtam.kṣiyanti / (soma: tṛtīya.savana)
KB_16.5.7: anavadhṛtam.kṣatriyāḥ /
KB_16.5.8: atha.yat.tṛtīyasya.savanasya.paridhānīyā.acyutā / (soma: tṛtīya.savana)
KB_16.5.9: tasmād.viḍ.acyutā.iti /
KB_16.5.10: ghṛtasya.yaja.saumyasya.yaja.ity.āha /
KB_16.5.11: etābhyām.vai.yajñas.tāyate.yad.ghṛtena.ca.somena.ca / (soma: tṛtīya.savana)
KB_16.5.12: te.atra.prīṇāti /
KB_16.5.13: prīte.yajñam.vahāta.iti /
KB_16.5.14: upāṃśu.ghṛtasya.yajati /
KB_16.5.15: retaḥ.siktir.vai.ghṛtam / (soma: tṛtīya.savana)
KB_16.5.16: upāṃśu.vai.retaḥ.sicyate /
KB_16.5.17: atha.yad.uccaiḥ.saumyasya.yajati /
KB_16.5.18: candramā.vai.somaḥ /
KB_16.5.19: nirukta.u.vai.candramāḥ / (soma: tṛtīya.savana)
KB_16.5.20: tasya.na.parastāt.pariyajed.ity.āhuḥ /
KB_16.5.21: tathā.amī.amuta.idam.arvāñcaḥ.paśyanti.iti / (soma: tṛtīya.savana)
KB_16.5.22: pariyajed.iti.tv.eva.sthitam /
KB_16.5.23: deva.loko.vā.ājyam /
KB_16.5.24: pitṛ.lokaḥ.somaḥ /
KB_16.5.25: deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti / (soma: tṛtīya.savana)
KB_16.5.26: atho.pitṝn.eva.tat.prīṇanti.yat.saumyena.caranti /
KB_16.5.27: atho.etad.upasada.utsṛjyanta.ity.āhuḥ /
KB_16.5.28: agnim.somam.viṣṇum.iti.vā.upasatsu.pratiyajati / (soma: tṛtīya.savana)
KB_16.5.29: agnim.somam.viṣṇum.iti.idam /
KB_16.5.30: haranty.etam.saumyam.sadaḥ /
KB_16.5.31: tam.hotā.pratigṛhya.upanidhatte /
KB_16.5.32: atha.asya.sarpiṣy.ātmānam.paryavekṣya.aṅgulibhyām.sarpir.upaspṛśati / (soma: tṛtīya.savana)
KB_16.5.33: cakṣuṣpā.asi.cakṣur.me.pāhi.iti.cakṣuṣī.vimṛjīta /
KB_16.5.34: cakṣur.eva.asya.tad.gopāyati /
KB_16.5.35: tad.udgātṛbhyaḥ.prayacchati / (soma: tṛtīya.savana)

KB_16.6.1: atha.patnīvata.grahena.caranti /
KB_16.6.2: patnīr.eva.tad.āhavanīya.bhājaḥ.kurvanti / (soma: tṛtīya.savana)
KB_16.6.3: tasya.na.anuvaṣaṭ.karoti /
KB_16.6.4: ājya.saṃsṛṣṭo.hi.bhavati /
KB_16.6.5: ananuvaṣaṭ.kāra.bhāg.ājyam / (soma: tṛtīya.savana)
KB_16.6.6: upāṃśu.yajati /
KB_16.6.7: retaḥ.siktir.vai.patnīvata.graha.upāṃśu.vai.retaḥ.sicyate / (soma: tṛtīya.savana)
KB_16.6.8: na.anuvaṣaṭ.karoti /
KB_16.6.9: retaḥ.siktir.vai.patnīvata.grahaḥ.saṃsthā.anvaṣaṭ.kāraḥ / (soma: tṛtīya.savana)
KB_16.6.10: na.id.retaḥ.siktam.purā.kālāt.saṃsthā.apayāni.iti /
KB_16.6.11: tad.āhur.yad.eṣā.neṣṭur.yājyā.atha.kasmād.enayā.agnīdhro.yajati.iti / (soma: tṛtīya.savana)
KB_16.6.12: āgneyī.vā.eṣā.yājyā /
KB_16.6.13: āgneya.āgnīdhraḥ /
KB_16.6.14: tasmād.enayā.agnīdhro.yajati /
KB_16.6.15: atho.evam.samā.anukthānām.vaṣaṭ.kārā.bhavanti.iti / (soma: tṛtīya.savana)

KB_16.7.1: ekaviṃśaty.āhāvam.āgmimārutam.śaṃsati /
KB_16.7.2: ekaviṃśo.vai.stomaḥ.stomānām.paramaḥ.pratiṣṭhānīyaḥ / (soma: tṛtīya.savana)
KB_16.7.3: pratiṣṭhityā.eva /
KB_16.7.4: tac.caturviṃśatividham.bhavati /
KB_16.7.5: viṃśatiḥ.parvāṇi / (soma: tṛtīya.savana)
KB_16.7.6: tāni.catuś.catvāriṃśati /
KB_16.7.7: catuś.catvāriṃśad.akṣarā.triṣṭup /
KB_16.7.8: balam.vai.vīryam.triṣṭup /
KB_16.7.9: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: tṛtīya.savana)
KB_16.7.10: vaiśvānarīyam.śaṃsati /
KB_16.7.11: vaiśvānarīyo.hi.graho.gṛhīto.bhavati /
KB_16.7.12: tam.eva.etena.anuśaṃsati /
KB_16.7.13: raudrīm.śaṃsati /
KB_16.7.14: ghoro.vai.rudraḥ / (soma: tṛtīya.savana)
KB_16.7.15: bhaiṣajyam.eva.tat.kurute /
KB_16.7.16: atho.anta.bhāg.vā.vā.eṣaḥ /
KB_16.7.17: tasmād.enām.antye.śastre.śaṃsati / (soma: tṛtīya.savana)
KB_16.7.18: mārutam.śaṃsati /
KB_16.7.19: etat.pūro.vai.rudraḥ /
KB_16.7.20: tad.enam.svena.pūgena.samardhayati / (soma: tṛtīya.savana)
KB_16.7.23: atha.yajñāyajñiyasya.stotriyā.anurūpau /
KB_16.7.24: jātavedasīyam.śaṃsati /
KB_16.7.25: tena.agnimārutam.ity.ākhyāyate / (soma: tṛtīya.savana)
KB_16.7.26: tasmād.enad.abhyagram.śaṃset /
KB_16.7.27: yathā.agnim.pradāvyam.atimokṣyamāṇa.evam / (soma: tṛtīya.savana)

KB_16.8.1: āpo.devatyāḥ.śaṃsati /
KB_16.8.2: śāntir.vai.bheṣajam.āpaḥ /
KB_16.8.3: śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate / (soma: tṛtīya.savana)
KB_16.8.4: tasmād.enā.āratam.śaṃset /
KB_16.8.5: yathā.apsu.nyundān.evam / (soma: tṛtīya.savana)
KB_16.8.6: ahim.budhnyam.śaṃsati /
KB_16.8.7: agnir.vā.ahir.budhnyaḥ /
KB_16.8.8: tam.etayā.ujjvalayati /
KB_16.8.9: atho.dhiṣṇyān.eva.etayā.anuśaṃsati /
KB_16.8.10: devānām.ca.patnī.rākām.ca.śaṃsati / (soma: tṛtīya.savana)
KB_16.8.11: patnīvata.graham.eva.etābhir.anuśaṃsati /
KB_16.8.12: atho.anta.bhājo.vai.patnyaḥ /
KB_16.8.13: tasmād.enā.antye.śastre.śaṃsati / (soma: tṛtīya.savana)
KB_16.8.14: akṣara.paṅktayaḥ.śaṃsati /
KB_16.8.15: paśavo.vā.akṣara.paṅktayaḥ /
KB_16.8.16: paśūnām.eva.āptyai / (soma: tṛtīya.savana)
KB_16.8.17: atho.prāṇa.apānau.vā.akṣara.paṅktayaḥ /
KB_16.8.18: prāṇa.apānāv.eva.tad.ātman.dhatte / (soma: tṛtīya.savana)
KB_16.8.19: atho.śastrasya.eva.sa.indratāyai /
KB_16.8.20: paitrīś.ca.yāmīś.ca.śaṃsati /
KB_16.8.21: nārāśaṃsān.eva.etābhir.anuśaṃsati / (soma: tṛtīya.savana)
KB_16.8.22: atho.anta.bhājo.vai.pitaraḥ /
KB_16.8.23: tasmād.enān.antye.śastre.śaṃsati / (soma: tṛtīya.savana)
KB_16.8.24: svāduṣkilīyāḥ.śaṃsati /
KB_16.8.25: somam.eva.etābhir.indrāya.svadayati /
KB_16.8.26: atho.deva.loko.vā.indraḥ / (soma: tṛtīya.savana)
KB_16.8.27: pitṛ.loko.yamaḥ /
KB_16.8.28: deva.lokam.eva.tat.pitṛ.lokād.abhyutkrāmanti /
KB_16.8.29: tāsv.adhvaryur.madvat.pratyāgṛṇāti / (soma: tṛtīya.savana)
KB_16.8.30: madvadd.hi.tṛtīya.savanam /
KB_16.8.31: vaiṣṇuvāruṇīm.śaṃsati /
KB_16.8.32: yajño.vai.vaiṣṇuvāruṇaḥ /
KB_16.8.33: yad.vai.yajñasya.skhalitam.vā.ulbaṇam.vā.bhavati / (soma: tṛtīya.savana)
KB_16.8.34: tad.etayā.bhiṣajyati /
KB_16.8.35: bhaiṣajyam.eva.eṣā /
KB_16.8.36: vaiṣṇavīm.ca.āgneyīm.ca.śaṃsati / (soma: tṛtīya.savana)
KB_16.8.37: agnāviṣṇū.vai.devānām.anta.bhājau /
KB_16.8.38: tasmād.enāv.antye.śastre.śaṃsati /
KB_16.8.39: aindryā.paridadhāti /
KB_16.8.40: indrasya.hy.eṣaḥ / (soma: tṛtīya.savana)
KB_16.8.41: tam.indra.eva.antataḥ.pratiṣṭhāpayati / (soma: tṛtīya.savana)

KB_16.9.1: kim.devatyaḥ.soma.iti.madhuko.gauśravam.papraccha /
KB_16.9.2: sa.ha.somaḥ.pavata.ity.anudrutya / (soma: tṛtīya.savana)
KB_16.9.3: etasya.vā.anye.syur.iti.prtyuvāca /
KB_16.9.4: bahvṛcavad.eva /
KB_16.9.5: aindra.iti.tv.eva.paiṅgyasya.sthitir.āsa / (soma: tṛtīya.savana)
KB_16.9.6: aindrāgna.iti.kauṣītakeḥ /
KB_16.9.7: agninā.vai.pratipadyate.yad.ājyena / (soma: tṛtīya.savana)
KB_16.9.8: indram.anu.saṃtiṣṭhata.etām.paridhānīyām /
KB_16.9.9: tasmād.aindrāgna.iti / (soma: tṛtīya.savana)
KB_16.9.10: eṣa.vā.agniṣṭomaḥ /
KB_16.9.11: eṣa.vā.u.kāmāya.kāmāya.āhriyate /
KB_16.9.12: yo.ha.vā.etena.aniṣṭvā.atha.anyena.yajate / (soma: tṛtīya.savana)
KB_16.9.13: kartapatyam.eva.taj.jīyate.pra.vā.mīyata.iti.ha.sma.āha /
KB_16.9.14: sa.vā.eṣo.agniṣṭoma.ājya.prabhṛtyā.agni.māruta.antaḥ /
KB_16.9.15: yat.śasyaṃs.trīṇi.ṣaṣṭi.śatāny.ṛcām.sampadyante / (soma: tṛtīya.savana)
KB_16.9.16: trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /
KB_16.9.17: tat.saṃvatsarasya.ahāny.āpnoti /
KB_16.9.18: agne.marudbhiḥ.śubhayadbhir.ṛkvabhir.ity.uktham.śastvā.yajaty.āgnimārutyā / (soma: tṛtīya.savana)
KB_16.9.19: āgmimārutam.hy.etad.uktham /
KB_16.9.20: jagatyā.jāgatam.hi.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.9.21: madvatyā.madvadd.hi.tṛtīya.savanam /
KB_16.9.22: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai /
KB_16.9.23: āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)

KB_16.10.1: aindrāgnāny.ukthya.ukthāni.bhavanti /
KB_16.10.2: indrāgnī.vai.sarve.devāḥ / (soma: tṛtīya.savana)
KB_16.10.3: vaiśvadevam.tṛtīya.savanam /
KB_16.10.4: sarveṣām.eva.devānām.prītyai /
KB_16.10.5: āgneyīṣu.maitrāvaruṇāya.praṇayanty.aindrīṣv.itarayoḥ / (soma: tṛtīya.savana)
KB_16.10.6: tena.tāny.aindrāgnāni.bhavanti /
KB_16.10.7: catvāri.catvāri.sūktāni.śaṃsanti / (soma: tṛtīya.savana)
KB_16.10.8: paśavo.vā.ukthāni /
KB_16.10.9: catuṣṭayā.vai.paśavaḥ /
KB_16.10.10: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_16.10.11: tāni.dvādaśa.sampadyante /
KB_16.10.12: dvādaśa.vai.māsāḥ.saṃvatsaraḥ /
KB_16.10.13: saṃvatsarasya.eva.āptyai / (soma: tṛtīya.savana)
KB_16.10.14: catur.āhāvāni.śastrāṇi /
KB_16.10.15: paśavo.vā.ukthāni /
KB_16.10.16: catuṣṭayā.vai.paśavaḥ /
KB_16.10.17: atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: tṛtīya.savana)
KB_16.10.18: dvidevatyā.uktha.yājyāḥ /
KB_16.10.19: dvipād.yajamānaḥ /
KB_16.10.20: pratiṣṭhityai /
KB_16.10.21: tāni.catvāri.sampadyante /
KB_16.10.22: paśavo.vā.ukthāni / (soma: tṛtīya.savana)
KB_16.10.23: catuṣṭayā.vai.paśavaḥ /
KB_16.10.24: atho.catuṣpādāḥ.paśūnām.eva.apāptyai /
KB_16.10.25: aindrāvaruṇī.maitrāvaruṇasya / (soma: tṛtīya.savana)
KB_16.10.26: aindrāvaruṇam.hy.asya.uktham.bhavati /
KB_16.10.27: aindrābārhaspatyā.brāhmaṇa.ācchaṃsinaḥ / (soma: tṛtīya.savana)
KB_16.10.30: aindrāvaiṣṇavam.hy.asya.uktham.bhavati /
KB_16.10.31: prathama.uttame.madvatyau /
KB_16.10.32: madvadd.hi.tṛtīya.savanam / (soma: tṛtīya.savana)
KB_16.10.33: tā.vai.triṣṭubho.bhavanti /
KB_16.10.34: balam.vai.vīryam.triṣṭup /
KB_16.10.35: balam.eva.tad.vīryam.yajamāne.dadhati / (soma: tṛtīya.savana)
KB_16.10.36: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /
KB_16.10.37: āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: tṛtīya.savana)

KB_17.1.1: ānuṣṭubho.vā.eṣa.vajro.yat.ṣoḍaśī /
KB_17.1.2: tad.yat.ṣoḍaśinam.upayanti /
KB_17.1.3: ānuṣṭubhena.eva.tad.vajreṇa.yajamānasya.pāpmānam.apaghnanti / (soma: sodaśin & atiratra)
KB_17.1.4: sa.vai.harivān.bhavati /
KB_17.1.5: prāṇo.vai.hariḥ /
KB_17.1.6: sa.hi.harati /
KB_17.1.7: tasmādd.harivān.bhavati / (soma: sodaśin & atiratra)
KB_17.1.8: tad.asau.vai.ṣoḍaśī.yo.asau.tapati /
KB_17.1.9: etam.eva.tat.prīṇāti /
KB_17.1.10: atho.ṣoḍaśam.vā.etat.stotram.ṣoḍaśam.śastram / (soma: sodaśin & atiratra)
KB_17.1.11: tasmāt.ṣoḍaśī.ity.ākhyāyate /
KB_17.1.12: tad.yat.ṣoḍaśinam.upayanti /
KB_17.1.13: ṣoḍaśa.kalam.vā.idam.sarvam / (soma: sodaśin & atiratra)
KB_17.1.14: asya.eva.sarvasya.āptyai /
KB_17.1.15: atho.indro.vai.ṣoḍaśī /
KB_17.1.16: tasmādd.harivān.bhavati / (soma: sodaśin & atiratra)
KB_17.1.17: hari.stavo.hi.indraḥ /
KB_17.1.18: indra.juṣasva.pra.vahā.yāhi.śūra.harī.iha.iti / (soma: sodaśin & atiratra)
KB_17.1.19: tāḥ.pañcaviṃśaty.akṣarāḥ /
KB_17.1.20: eka.ekā.navabhir.nabavhir.akṣarair.upasṛṣṭāḥ /
KB_17.1.21: ātmā.vai.pañcaviṃśaḥ /
KB_17.1.22: prajā.paśava.upasargaḥ / (soma: sodaśin & atiratra)
KB_17.1.23: prajayā.eva.tat.paśubhiḥ.preṣyair.anna.adyena.ity.ātmānam.upasṛjate / (soma: sodaśin & atiratra)
KB_17.1.24: tāś.catustriṃśad.akṣarāḥ.sampadyante /
KB_17.1.25: svarāḍ.vai.tac.chandaḥ /
KB_17.1.26: yat.kiṃca.catustriṃśad.akṣaram.svārājyam.anena.āpnoti / (soma: sodaśin & atiratra)
KB_17.1.27: tāḥ.saṃśastāḥ.pañca.anbuṣṭubhaḥ.sampadyante /
KB_17.1.28: daśa.akṣaram.ca.padam.udaiti /
KB_17.1.29: eka.ekasyai.dve.dve / (soma: sodaśin & atiratra)

KB_17.2.1: tvāvataḥ.purūvaso.iti.gāyatrīm.upasaṃśaṃsati /
KB_17.2.2: eteṣām.eva.akṣarāṇām.sampade /
KB_17.2.3: atho.etayā.saha.stotriyaḥ.ṣaḍ.anuṣṭubhaḥ.sampadyante /
KB_17.2.4: tasmād.etām.śaṃsati.sampade / (soma: sodaśin & atiratra)
KB_17.2.5: etat.pratirūpam.u.ha.eke.anurūpam.kurvanti /
KB_17.2.6: tad.u.vā.āhur.asau.vai.ṣoḍaśī.yo.asau.tapati / (soma: sodaśin & atiratra)
KB_17.2.7: na.vā.etasya.anyo.anurūpo.asti /
KB_17.2.8: sa.yo.atra.anurūpam.kurvantam.brūyāt / (soma: sodaśin & atiratra)
KB_17.2.11: atha.ataḥ.ūrdhvāni.chandāṃsi.viharati /
KB_17.2.12: prāṇā.vai.chandāṃsi /
KB_17.2.13: prāṇān.eva.tad.ātman.vyatiṣajaty.avivarhāya / (soma: sodaśin & atiratra)
KB_17.2.14: tasmādd.hi.ime.prāṇā.viṣvañco.vā.anto.na.nirvānti /
KB_17.2.15: atho.ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra)
KB_17.2.16: sarvāṇy.eva.etat.chandāṃsy.anuṣṭubham.abhiṣampādayati /
KB_17.2.17: gāyatrīś.ca.paṅktīś.ca.viharati / (soma: sodaśin & atiratra)
KB_17.2.18: yajamānac.chandasam.paṅktiḥ /
KB_17.2.19: tejo.brahma.varcasam.gāyatrī /
KB_17.2.20: teja.eva.tad.brahma.varcasam.yajamāne.dadhāti / (soma: sodaśin & atiratra)
KB_17.2.21: uṣṇihaś.ca.bṛhatīś.ca.viharati /
KB_17.2.22: yajamānac.chandasam.eva.uṣṇik /
KB_17.2.23: paśavo.bṛhatī /
KB_17.2.24: bārhatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra)
KB_17.2.25: dvipadām.ca.viṃśaty.akṣarām.triṣṭubham.ca.viharati /
KB_17.2.26: yajamānac.chandasam.eva.dvipadā / (soma: sodaśin & atiratra)
KB_17.2.27: balam.vai.vīryam.triṣṭup /
KB_17.2.28: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: sodaśin & atiratra)
KB_17.2.29: dvipadāś.ca.ṣoḍaśa.akṣarā.jagatīś.ca.viharati /
KB_17.2.30: yajamānac.chandasam.eva.dvipatāḥ / (soma: sodaśin & atiratra)
KB_17.2.31: paśavo.jagatī /
KB_17.2.32: jāgatān.eva.tat.paśūn.yajamāne.dadhāti / (soma: sodaśin & atiratra)

KB_17.3.1: gāyatrīḥ.śaṃsati /
KB_17.3.2: prāṇo.vai.gāyatryaḥ /
KB_17.3.3: prāṇam.eva.tad.ātman.dhatte /
KB_17.3.4: sapta.padām.śaṃsati / (soma: sodaśin & atiratra)
KB_17.3.5: sapta.vai.chandāṃsi /
KB_17.3.6: sarveṣām.eva.chandasām.āptyai /
KB_17.3.7: atho.etayā.saha.gāyatryaś.catasro.anuṣṭubhaḥ.sampadyante / (soma: sodaśin & atiratra)
KB_17.3.8: tasmād.etām.śaṃsati.sampade /
KB_17.3.9: atha.nityā.anuṣṭubhaḥ.śaṃsati /
KB_17.3.10: ānuṣṭubho.vai.ṣoḍaśī / (soma: sodaśin & atiratra)
KB_17.3.11: tad.enat.svena.chandasā.samardhayati /
KB_17.3.12: tā.vā.aṣṭau.bhavanti /
KB_17.3.13: etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: sodaśin & atiratra)
KB_17.3.14: tatho.eva.etad.yajamāna.etābhir.eva.sarvā.aṣṭīr.aśnute /
KB_17.3.15: triḥ.śastayā.paridhānīyayā.daśa.sampadyante / (soma: sodaśin & atiratra)
KB_17.3.16: daśa.daśinī.virāṭ /
KB_17.3.17: śrīr.virāḍ.anna.adyam /
KB_17.3.18: śriyo.virājo.anna.adyasya.upāptyai / (soma: sodaśin & atiratra)
KB_17.3.19: udyad.bradhnasya.viṣṭapam.iti.paridadhāti /
KB_17.3.20: ado.vai.bradhnasya.viṣṭapam.yatra.asau.tapati / (soma: sodaśin & atiratra)
KB_17.3.23: tad.eva.tad.yajamānam.dadhāti /
KB_17.3.24: trivṛtā.eva.tad.vajreṇa.yajamānasya.pāpmānam.hanti / (soma: sodaśin & atiratra)
KB_17.3.25: ta.ete.ślokā.ghoṣā.vīryāṇi.ity.ukthānām /
KB_17.3.26: ślokī.ghoṣī.vīryavān.kīrtimān.bhavati.ya.evam.veda.ukthānām.vīryāṇi / (soma: sodaśin & atiratra)
KB_17.3.27: tāḥ.saṃśastāś.catvāriṃśad.anuṣṭubhaḥ.sampadyante /
KB_17.3.28: catvāriṃśad.akṣarā.paṅktiḥ / (soma: sodaśin & atiratra)
KB_17.3.29: pratiṣṭhā.vai.paṅktiḥ /
KB_17.3.30: sarveṣv.eva.tad.bhūteṣu.yajamānam.pratiṣṭhāpayati / (soma: sodaśin & atiratra)
KB_17.3.31: vihṛtayā.triṣṭubhā.yajed.iti.ha.eka.āhuḥ /
KB_17.3.32: evā.hi.vājyapāḥ.pūrveṣām.harivaḥ.sutānām.vājo.hi.vājy.atho.idam.savanam.kevalam.te / (soma: sodaśin & atiratra)
KB_17.3.33: voḍhā.hi.vājī.mamadd.hi.somam.madhumantam.indra.jiṣṇur.hi.vājī.satrā.vṛṣan.jaṭhara.āvṛṣasva.iti / (soma: sodaśin & atiratra)

KB_17.4.1: avihṛtayā.it.tv.eva.sthitam /
KB_17.4.2: saṃsiddhāni.vā.etāni.deva.pātrāṇi.yad.yājyāḥ / (soma: sodaśin & atiratra)
KB_17.4.3: saṃsiddhena.eva.tad.deva.pātreṇa.devebhyo.haviḥ.prayacchati /
KB_17.4.4: tan.na.rātryām.upeyāt / (soma: sodaśin & atiratra)
KB_17.4.5: indro.vai.ṣoḍaśī /
KB_17.4.6: na.vā.indrād.anyad.uttaram.asti /
KB_17.4.7: bahu.rātryām.upāhvayate / (soma: sodaśin & atiratra)
KB_17.4.8: paryāyā.iva.tvad.āśvinam /
KB_17.4.9: tata.eva.enam.caturthe.ahany.upeyāt / (soma: sodaśin & atiratra)
KB_17.4.10: tad.vai.ṣoḍaśina.āyatanam /
KB_17.4.11: tad.vai.tad.ahaḥ.ṣoḍaśy.antam.saṃtiṣṭhate / (soma: sodaśin & atiratra)
KB_17.4.12: tad.u.vā.āhur.upeyād.eva.etat /
KB_17.4.13: kṛtsno.vā.ahorātre.yat.ṣoḍaśī / (soma: sodaśin & atiratra)
KB_17.4.14: tad.yad.ṣoḍaśinam.upayanti /
KB_17.4.15: ahorātrayor.eva.kṛtsnatāyai /
KB_17.4.16: atha.yad.atirātram.upayānti / (soma: sodaśin & atiratra)
KB_17.4.17: etāvān.vai.saṃvatsaro.yad.ahorātre /
KB_17.4.18: tad.yad.atirātram.upayanti /
KB_17.4.19: saṃvatsarasya.eva.āptyai / (soma: sodaśin & atiratra)
KB_17.4.20: atho.dvayam.vā.idam.sarvam.snehaś.caiva.tejaś.ca /
KB_17.4.21: tad.ubhayam.ahorātrābhyām.āptam /
KB_17.4.22: tad.yad.atirātram.upayanti /
KB_17.4.23: sneha.tejasor.eva.āptyai / (soma: sodaśin & atiratra)

KB_17.5.1: gāyatrānt.stotriya.anurūpān.śaṃsanti /
KB_17.5.2: jyotir.vai.gāyatrī /
KB_17.5.3: tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra)
KB_17.5.4: tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti /
KB_17.5.5: punar.ādāyam.śaṃsanti / (soma: sodaśin & atiratra)
KB_17.5.6: evam.hi.sāmagāḥ.stuvate /
KB_17.5.7: yathā.stutam.v.anuśastam.bhavati.iti /
KB_17.5.8: tad.āhur.ataḥ.kasmād.uttamāt.pratīhārād.ūrdhvam.āhūya.sāmnā.śastram.upasaṃtanvanti.iti / (soma: sodaśin & atiratra)
KB_17.5.9: puruṣo.vai.yajñaḥ /
KB_17.5.10: tasya.śira.eva.havir.dhāne.mukham.āhavanīya.udaram.sado.annam.ukthāni /
KB_17.5.11: bāhū.mārjālīyaś.ca.agnīdhriyaś.ca / (soma: sodaśin & atiratra)
KB_17.5.12: yā.imā.antar.devatās.te.antaḥ.sadanam.dhiṣṇyāḥ /
KB_17.5.13: pratiṣṭhā.gārhapatya.vrata.śrapaṇāv.iti / (soma: sodaśin & atiratra)
KB_17.5.14: atha.aparam /
KB_17.5.15: tasya.mana.eva.brahmā.prāṇa.udgātā.apānaḥ.prastotā.vyānaḥ.pratihartā.vāg.ghotā.(.hotā.).cakṣur.adhvaryuḥ.prajātiḥ.sadasya.ātmā.yajamānaḥ / (soma: sodaśin & atiratra)
KB_17.5.16: aṅgāni.hotrāśaṃsinaḥ /
KB_17.5.16: tad.yad.adhvaryuḥ.stotram.upākaroti /
KB_17.5.18: cakṣur.eva.tat.prāṇaiḥ.saṃdadhāti /
KB_17.5.19: atha.yat.prastotā.brāhmaṇam.āmantrayate.brahmant.stoṣyāma.iti / (soma: sodaśin & atiratra)
KB_17.5.20: mano.vā.agraṇīr.bhavaty.eṣām.prāṇānām /
KB_17.5.21: manasā.eva.prasūtāḥ.stomena.stuyāma.iti /
KB_17.5.22: atho.apānam.eva.tan.manasā.saṃtanoti / (soma: sodaśin & atiratra) ṇṇṇ

KB_17.6.1: atha.yad.brahmā.stotram.anumanyate /
KB_17.6.2: mana.eva.tat.prāṇaiḥ.saṃdadhāti /
KB_17.6.3: atha.yat.prastotā.prastauti / (soma: sodaśin & atiratra)
KB_17.6.4: apānam.eva.tat.prāṇaiḥ.saṃdadhāti /
KB_17.6.5: atha.yat.pratihartā.pratiharati /
KB_17.6.6: vyānam.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)
KB_17.6.7: atha.yad.udgātā.udgāyati /
KB_17.6.8: prāṇam.eva.tad.vyāne.dadhāti /
KB_17.6.9: tā.vā.etāḥ.sarvā.devatāḥ.prāṇa.eva.pratiṣṭhitāḥ / (soma: sodaśin & atiratra)
KB_17.6.10: atha.yadd.hotā.sāmnā.śastram.upasaṃtanoti /
KB_17.6.11: vāg.vai.hotā /
KB_17.6.12: vācam.eva.tat.praṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)
KB_17.6.13: atha.yadd.hotrāśaṃsinaḥ.sāma.saṃtatim.kurvanti /
KB_17.6.14: aṅgāny.eva.tat.prāṇaiḥ.saṃdadhāti / (soma: sodaśin & atiratra)
KB_17.6.15: atha.yad.yajamānaḥ.strotram.upagāti /
KB_17.6.16: prāṇā.vā.udgātāraḥ /
KB_17.6.17: prāṇān.eva.tad.ātman.dhatte / (soma: sodaśin & atiratra)
KB_17.6.18: tasmān.na.enam.bahir.vedyabhyas.tam.iyāt /
KB_17.6.19: na.abhyudiyān.na.abhyāśrāvayet / (soma: sodaśin & atiratra)
KB_17.6.20: na.stotram.upākurvanti /
KB_17.6.21: na.adhiṣṇye.pratapet /
KB_17.6.22: na.it.prāṇebhya.ātmānam.apādadhāni.iti /
KB_17.6.23: atha.yat.prathameṣu.paryāyeṣu.prathameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra)
KB_17.6.24: prathama.rātrād.eva.tad.asurān.nirghnanti /
KB_17.6.25: atha.yan.madhyameṣu.paryāyeṣu.madhyameṣu.padeṣu.ninartayanti / (sodaśin & atiratra)
KB_17.6.26: madhya.rātrād.eva.tad.asurān.nirghnanti /
KB_17.6.27: atha.yad.uttameṣu.paryāyeṣu.uttameṣu.padeṣu.ninartayanti / (soma: sodaśin & atiratra)
KB_17.6.28: uttama.rātrād.eva.tad.asurān.nirghnanti /
KB_17.6.29: tad.yathā.abhyāgāram.abhininartam.punaḥ.punaḥ.pāpmanam.nirhaṇyāt / (soma: sodaśin & atiratra)
KB_17.6.30: evam.eva.etat.stotriya.anurūpair.ahorātrābhyām.asurān.nirghnanti /
KB_17.6.31: yathā.astutaṃv.anuśastam.bhavati.iti / (soma: sodaśin & atiratra)

KB_17.7.1: gāyatrāṇy.uktha.mukhanai.śaṃsanti /
KB_17.7.2: tejo.brahma.varcasam.gāyatrī /
KB_17.7.3: teja.eva.tad.brahma.varcasam.yajamāne.dadhati / (soma: sodaśin & atiratra)
KB_17.7.4: gāyatrīḥ.śastvā.jagatīḥ.śaṃsanti /
KB_17.7.5: vyāhvayante.gāyatrīś.ca.jagatīś.ca.antare.a/ (soma: sodaśin & atiratra)
KB_17.7.6: chandāṃsy.eva.etan.nānā.vīryāṇi.kurvanti /
KB_17.7.7: jagatīḥ.śastvā.triṣṭubbhiḥ.paridadhati / (soma: sodaśin & atiratra)
KB_17.7.8: balam.vai.vīryam.triṣṭup /
KB_17.7.9: paśavo.jagatī /
KB_17.7.10: bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhanti / (soma: sodaśin & atiratra)
KB_17.7.11: andhasvatyo.madvatyaḥ.pītavatyas.triṣṭubho.yājyāḥ.samṛddhas.trilakṣaṇāḥ /
KB_17.7.12: etad.vai.rātre.rūpam / (soma: sodaśin & atiratra)
KB_17.7.13: jāgṛyū.rātrim /
KB_17.7.14: jyotir.vai.jāgaritam /
KB_17.7.15: tamaḥ.pāpmā.rātriḥ / (soma: sodaśin & atiratra)
KB_17.7.16: tena.taj.jyotiṣā.tamaḥ.pāpmānam.taranti /
KB_17.7.17: yāvad.u.ha.vai.na.vā.stūyate.na.vā.śasyate / (soma: sodaśin & atiratra)
KB_17.7.18: tāvad.īśvarā.yadi.na.asura.rakṣasāny.anvavapātoḥ /
KB_17.7.19: tasmād.āhavanīyam.samīddhvam.āgnīdhriyam.gārhapatyam.dhiṣṇyānt.samujjvalayata.iti.bhāṣeran / (soma: sodaśin & atiratra)
KB_17.7.20: jvalayeyuḥ.prakāśam.iva.eva.syāt /
KB_17.7.21: ālebhantaḥ.śayīran /
KB_17.7.22: tān.ha.tac.ceṣṭanti.nv.ā.iti / (soma: sodaśin & atiratra)
KB_17.7.23: pāpmā.na.apadhṛṣṇoti /
KB_17.7.24: te.pāpmānam.apaghnate.te.pāpmānam.apaghnate / (soma: sodaśin & atiratra)

KB_18.1.1: atirikta.somo.va.eṣa.yad.āśvinam /
KB_18.1.2: yad.vai.yajñasya.atiricyate /
KB_18.1.3: bhrātṛvyas.tena.yajamānasya.pratyudyamī.bhavati / (soma: aAśvina.śastra)
KB_18.1.4: atha.yat.parastād.āśvinau.yajati /
KB_18.1.5: aśvinau.vai.devānām.bhiṣajau / (soma: aAśvina.śastra)
KB_18.1.6: bhaiṣajyam.eva.tat.kurute /
KB_18.1.7: atha.yatra.ha.tat.savitā.sūryām.prāyacchat.somāya.rājñe /
KB_18.1.8: yadi.vā.prajāpateḥ / (soma: aAśvina.śastra)
KB_18.1.9: tat.sahasram.anvākarod.duhitra.ūhyamānāyai /
KB_18.1.10: tad.āsām.devatānām.āsīt /
KB_18.1.11: tā.abruvann.ājim.āyāma.asmint.sahasra.iti /
KB_18.1.12: tā.ājim.āyan /
KB_18.1.13: tad.aśvinā.udajayatām.rāsabhena /
KB_18.1.14: tasmād.bahvyo.devatāḥ.śasyante /
KB_18.1.15: atha.āśvinam.ity.ākhyāyate /
KB_18.1.16: tata.u.ha.etad.uta.rāsabho.na.sarvam.iva.javam.dhāvati /
KB_18.1.17: sutam.mayā.iti.hatam.manyamānaḥ.sahasram.śaṃset /
KB_18.1.18: sahasram.hy.udajayatām /
KB_18.1.19: tad.āhur.yad.bṛhatyā.āyatanāni.pṛṣṭhāni.bhavanty.atha.kasmāt.triṣṭubhā.pratipadyata.iti /
KB_18.1.20: triḥ.śastā.eṣā.tisraś.ca.bṛhatyaḥ.sampadyanta.ekā.ca.gāyatrī /
KB_18.1.21: idam.u.ha.saṃdhe.rūpam.yat.tisro.bṛhatyaḥ /
KB_18.1.22: pathama.rūpam.gāyatrī /
KB_18.1.23: atha.yad.bṛhatīm.abhisampādayati /
KB_18.1.24: bṛhatī.hy.abhivṛtam.sampadyate /
KB_18.1.25: atha.yad.bārhatīnām.pratipadām.prathamam.prathamam.pragātham.punar.ādāyam.kakup.kāram.śaṃsati /
KB_18.1.26: punar.ādāyam.vai.sāmagāḥ.stuvate /
KB_18.1.27: tasya.eva.etad.rūpam.kriyate /
KB_18.2.1: āgneyam.kratum.śaṃsati /
KB_18.2.2: tad.imaṃl.lokam.āpnoti /
KB_18.2.3: uṣasyam.śaṃsati / (soma: aAśvina.śastra)
KB_18.2.4: tad.antarikṣa.lokam.āpnoti /
KB_18.2.5: āśvinam.śaṃsati /
KB_18.2.6: tad.amuṃl.lokam.āpnoti / (soma: aAśvina.śastra)
KB_18.2.7: sauryam.kratum.śaṃsati /
KB_18.2.8: asti.vai.caturtho.deva.loka.āpaḥ /
KB_18.2.9: tam.eva.asya.tena.āpnoti /
KB_18.2.10: pragātham.śaṃsati / (soma: aAśvina.śastra)
KB_18.2.11: paśavo.vai.pragātha /
KB_18.2.12: paśūnām.eva.āptyai /
KB_18.2.13: atho.prāṇa.apānau.vai.bārhataḥ.pragāthaḥ / (soma: aAśvina.śastra)
KB_18.2.16: dyāvā.pṛthivīyam.śaṃsati /
KB_18.2.17: pratiṣṭhe.vai.dyāvā.pṛthivī.pratiṣṭhityā.eva /
KB_18.2.18: dvipadām.śaṃsati /
KB_18.2.19: pratiṣṭhānīyam.vai.chando.dvipadā.pratiṣhityā.eva / (soma: aAśvina.śastra)
KB_18.2.20: bārhaspatyayā.paridadhāti /
KB_18.2.21: brahma.vai.bṛhaspatiḥ /
KB_18.2.22: brahmaṇy.eva.tad.antataḥ.pratitiṣṭhati / (soma: aAśvina.śastra)
KB_18.2.23: atha.eṣā.sampad.bhavati /
KB_18.2.24: trīṇi.gāyatrī.śatāni.te.dve.bṛhatī.śate / (soma: aAśvina.śastra)
KB_18.2.25: saptatim.anuṣṭubhaḥ.saptatim.paṅktayaś.catvāriṃśat.śatam.bṛhatīnām / (soma: aAśvina.śastra)
KB_18.2.26: trayāṇām.triṣṭup.śatānām.gāyatrī.śatam.uddhṛtya.tāni.trīṇi.bṛhatī.śatāni / (soma: aAśvina.śastra)
KB_18.2.27: tac.ca.gāyatrī.śatam.jagatī.śatam.ca.te.dve.bṛhatī.śate /
KB_18.2.28: pañcāśat.triṣṭubhaḥ.pañcāśad.uṣṇihaḥ.śatam.bṛhatyaḥ.sampadyante / (soma: aAśvina.śastra)
KB_18.2.29: atha.yāḥ.sapta.pañcāśatam.bṛhatyo.atra.eva.tāḥ.sampannātḥ /
KB_18.2.30: atha.ye.dvāpañcāśyau.triṣṭubhau.dvipadā.ca.tās.tiro.bṛhatyaḥ.sampadyante / (soma: aAśvina.śastra)
KB_18.2.31: tan.nānāc.chandasyānām.sahasram.sat.sahasram.bṛhatyaḥ.sampadyante /
KB_18.2.32: na.sahasram.atiśaṃsen.na.arvāk.sahasrād.ity.eṣā.ha.eva.sthitiḥ / (soma: aAśvina.śastra)

KB_18.3.1: pro.tv.eva.āśvinasya.vibhūtir.iti.diśyate /
KB_18.3.2: eṣa.āgneyaḥ.kratuḥ /
KB_18.3.3: āgneyād.eva.ṛtor.na.niścyaveta / (soma: aAśvina.śastra)
KB_18.3.4: atha.yady.āgneyam.kratum.purā.kālāt.samatīyāt /
KB_18.3.5: āśvinam.anu.yat.kiṃca.dvidevatyam.ṛkṣu.tad.anuvartayet / (soma: aAśvina.śastra)
KB_18.3.6: saurye.kratau.pāvamānīr.yathāc.chandasam /
KB_18.3.7: gāyatrīr.gāyatre.triṣṭubhas.traiṣṭubhe.jagatīr.jāgate / (soma: aAśvina.śastra)
KB_18.3.8: sarvam.sūrya.nyaṅgam.sauryasya.āyatane /
KB_18.3.9: sarvān.aindrān.pragāthān.pragāthasya.āyatane / (soma: aAśvina.śastra)
KB_18.3.10: sarvam.dyāvā.pṛthivīyam.dyāvā.pṛthivīyasya.āyatane /
KB_18.3.11: sarvā.dvipadā.dvipadāyā.āyatane / (soma: aAśvina.śastra)
KB_18.3.12: sarvam.bārhaspatyam.purastāt.paridhānīyāyai /
KB_18.3.13: etad.vai.kiṃcid.iva.ṛcām.na.pradiśyate /
KB_18.3.14: atha.vai.cakrīvad.āśvinam / (soma: aAśvina.śastra)
KB_18.3.15: ālambadhe.cakre.akūdhrīcyo.akṣaḥ / (soma: aAśvina.śastra)
KB_18.3.16: ā.vām.ratho.aśvinā.śyenapatvā.iti.sa.uddhiḥ /
KB_18.3.17: atha.catvāry.āgastyāni.yuktāni / (soma: aAśvina.śastra)
KB_18.3.18: sa.eṣa.deva.rathaḥ /
KB_18.3.19: sa.etena.deva.rathena.svasti.svargaṃl.lokam.samaśnute /
KB_18.3.20: sasuparṇam.syāt /
KB_18.3.21: vayo.vai.suparṇaḥ /
KB_18.3.22: tad.yathā.pakṣi.vayo.bhūtvā.evam.tat.svasti.svargaṃl.lokam.samaśnute /
KB_18.3.23: dvir.eva.āśvināya.āhvayete.pratipade.ca.eva.paridhānīyāyai.ca / (soma: aAśvina.śastra)
KB_18.3.24: tad.yathā.pratighātena.aniveṣṭyamāno.dhāvayed.evam.tat / (soma: aAśvina.śastra)

KB_18.4.1: atha.ataḥ.paridhānasya.eva.mīmāṃsā /
KB_18.4.2: yad.ādityo.rarāṭyām.atisarpet /
KB_18.4.3: yadā.enam.svayam.hotā.nirjānīyāt /
KB_18.4.4: yad.āsya.lohitam.āvīyāt /
KB_18.4.5: yad.eva.enam.sarve.raśmayaḥ.pratyupyeran / (soma: aAśvina.śastra)
KB_18.4.6: sa.kālaḥ.paridhānasya /
KB_18.4.7: etasmin.ha.vā.eṣa.kāle.apahata.pāpmā.vivikta.pāpmā.bhavati /
KB_18.4.8: apahate.pāpmānam.vivicyate.pāpmanā.ya.etasmin.kāle.paridadhāti / (soma: aAśvina.śastra)
KB_18.4.9: atha.yady.abhram.syāt /
KB_18.4.10: etad.vā.asya.tad.rūpam.yena.prajā.bibharti / (soma: aAśvina.śastra)
KB_18.4.11: idam.ekam.yad.ayam.prāṇo.adhyātmam /
KB_18.4.12: atirohito.mad.ity.eva.tam.manyamānaḥ.paridadhyāt / (soma: aAśvina.śastra)
KB_18.4.13: vibhrāja.āhutim.juhuyād.anirjñāyamāna.āditye /
KB_18.4.14: yo.anupayuktaḥ.syāt /
KB_18.4.15: āvir.ebhyo.bhavati /
KB_18.4.16: dvābhyām.yajet / (soma: aAśvina.śastra)
KB_18.4.17: dvābhyām.hy.āśvinam.ity.ākhyāyate /
KB_18.4.18: anavānam.gāyatrīm.uktvā.virājo.ardharce.avān.iti / (soma: aAśvina.śastra)
KB_18.4.19: śrīr.virāḍ.anna.adyam /
KB_18.4.20: śriyām.tad.virājy.anna.adye.pratitiṣṭhati / (soma: aAśvina.śastra)
KB_18.4.21: uttareṇa.virājo.ardharcena.vaṣaṭ.karoti /
KB_18.4.22: svarga.eva.tal.loke.yajamānam.dadhāti / (soma: aAśvina.śastra)
KB_18.4.23: virājā.eva.yajed.iti.ha.sma.āha.kauṣītakiḥ /
KB_18.4.24: trayas.triṃśad.akṣarā.vai.virāṭ /
KB_18.4.25: trayas.triṃśad.devatāḥ /
KB_18.4.26: akṣara.bhājo.devatāḥ.karoti / (soma: aAśvina.śastra)
KB_18.4.27: aśvinā.vāyunā.yuvam.sudakṣa.iti.tv.eva.sthitā.āśvinī.triṣṭup.tiro.ahnyavatī / (soma: aAśvina.śastra)
KB_18.4.28: tiro.ahnyā.hi.somā.bhavanti /
KB_18.4.29: atho.balam.vai.vīryam.triṣṭup / (soma: aAśvina.śastra)
KB_18.4.30: balam.eva.tad.vīryam.yajamāne.dadhāti /
KB_18.4.31: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aAśvina.śastra)
KB_18.4.32: āhutīnām.pratiṣṭhityai /
KB_18.4.33: saṃsanneṣu.chandogeṣu.pravṛta.homīye.āhutī.juhoti /
KB_18.4.34: mahat.śastram.vāk.ca.manaś.ca.prīte.udyacchātam.iti / (soma: aAśvina.śastra)

KB_18.5.1: atha.hāri.yojanena.caranti /
KB_18.5.2: harī.eva.tat.prīṇanti /
KB_18.5.3: atra.devāḥ.sa.aśvāḥ.prītā.bhavanti /
KB_18.5.4: triṣṭubham.hāri.yojanasya.puronuvākyām.anūcya.jagatyā.yajati /
KB_18.5.5: balam.vai.vīryam.triṣṭup / (soma: aAśvina.śastra)
KB_18.5.6: paśavo.jagatī /
KB_18.5.7: bala.eva.tad.vīrye.antataḥ.paśuṣu.ca.pratitiṣṭhati / (soma: aAśvina.śastra)
KB_18.5.8: madvatī.yājyā.madvadd.hi.tṛtīya.savanam /
KB_18.5.9: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: aAśvina.śastra)
KB_18.5.10: āhutīnām.pratiṣṭhityai /
KB_18.5.11: tāsām.bhūyiṣṭhā.dhānānām.ādadīta / (soma: aAśvina.śastra)
KB_18.5.12: paśavo.vai.dhānāḥ /
KB_18.5.13: bhūmānam.eva.tat.paśūnām.ātman.dhatte /
KB_18.5.14: atha.yad.ṛcam.japanti.svastyayanam.eva.tat.kurvate /
KB_18.5.15: tā.āhavanīyasya.bhasma.ante.nivapanti / (soma: aAśvina.śastra)
KB_18.5.16: yonir.vai.paśūnām.āhavanīyaḥ /
KB_18.5.17: sva.eva.enāṃs.tad.goṣṭhe.anapakrame.dadhati /
KB_18.5.18: atha.śākalān.juhvati / (soma: aAśvina.śastra)
KB_18.5.19: tad.yathā.ahir.jīrṇāyai.tvaco.nirmucyeta /
KB_18.5.20: iṣīkā.vā.muñjāt / (soma: aAśvina.śastra)
KB_18.5.21: evam.eva.ete.sarvasmāt.pāpmanaḥ.sampramucyante /
KB_18.5.22: atha.savyāvṛto.apsu.somān.upaparāyanti /
KB_18.5.23: tān.iha.antar.vedy.āsādayanti / (soma: aAśvina.śastra)
KB_18.5.24: tadd.hi.somasya.āyatanam /
KB_18.5.25: vyapadadhati.darbha.pñjūlāni /
KB_18.5.26: yadā.vā.āpaś.ca.auṣadhayaś.ca.saṃgacchante / (soma: aAśvina.śastra)
KB_18.5.27: atha.kṛtsnaḥ.somaḥ /
KB_18.5.28: tā.vaiṣṇavyā.ṛcā.ninayanti /
KB_18.5.29: yajño.vai.viṣṇuḥ /
KB_18.5.30: yajña.eva.enāṃs.tad.antataḥ.pratiṣṭhāpayanti / (soma: aAśvina.śastra)

KB_18.6.1: atha.prāṇānt.sammṛśante /
KB_18.6.2: tad.yad.eva.atra.prāṇānām.krūrī.kṛtam.yad.viliṣṭam.tad.eva.etad.āpyāyayanti.tad.bhiṣajyanti / (soma: aAśvina.śastra)
KB_18.6.3: bhakṣa.paridhīn.kurvate /
KB_18.6.4: mānuṣeṇa.eva.tad.bhakṣeṇa.daivam.bhakṣam.antar.dadhate / (soma: aAśvina.śastra)
KB_18.6.5: avabhṛthaḥ /
KB_18.6.6: amum.eva.etat.savanair.īpsanti.yo.asau.tapati /
KB_18.6.7: udyantam.prātaḥ.savanena / (soma: avabhṛtha)
KB_18.6.8: madhye.santam.mādhyaṃdinena.savanena /
KB_18.6.9: astam.yantam.tṛtīya.savanena /
KB_18.6.10: sa.vā.eṣo.apaḥ.praviśya.varuṇo.bhavati / (soma: avabhṛtha)

KB_18.7.1: tasmād.vāruṇam.eka.kapālam.puroḍāśam.nirvapanti /
KB_18.7.2: ekasthā.vai.śrīḥ /
KB_18.7.3: śrīr.vai.varuṇaḥ /
KB_18.7.4: śriyām.eva.tad.antataḥ.pratitiṣṭhanti / (soma: avabhṛtha)
KB_18.7.5: te.antareṇa.cātvāla.utkarā.upaniṣkrāmanti /
KB_18.7.6: tadd.hi.yajñasya.tīrtham.āpnānam.nāma /
KB_18.7.7: tad.etad.ṛcā.abhyuditam / (soma: avabhṛtha)
KB_18.7.8: āpnānam.tīrtham.kim.iha.pra.vocad.iti /
KB_18.7.9: etena.vai.devās.tīrthena.yajñam.prapadya.sarvān.kāmān.āpuḥ /
KB_18.7.10: tatho.eva.etad.yajamāna.etena.eva.tīrthena.yajñam.prapadyate /
KB_18.7.11: sarvān.kāmān.āpnoti / (soma: avabhṛtha)
KB_18.7.12: te.yasyām.diśy.āpo.bhavanti.tām.diśam.abhyāvṛtya.caranti /
KB_18.7.13: sā.vai.prācī.dig.yasyām.devatāḥ / (soma: avabhṛtha)
KB_18.7.14: caturaḥ.prayājān.yajaty.ṛte.barhiṣkam / (soma: avabhṛtha)
KB_18.7.15: barhiṣmantam.utsṛjati /
KB_18.7.16: na.hy.atra.barhiḥ.stīryate /
KB_18.7.17: vārtraghnāv.ājya.bhāgau.bhavataḥ.pāpmana.eva.vadhāya / (soma: avabhṛtha)
KB_18.7.18: atho.ha.asya.paurṇamāsāt.tantrād.anitam.bhavati /
KB_18.7.19: apsumantau.ha.eke.kurvanti / (soma: avabhṛtha)
KB_18.7.20: vārtraghnau.tv.eva.sthitau /
KB_18.7.21: atha.yad.apsu.varuṇam.yajati /
KB_18.7.22: sva.eva.enam.tad.āyatane.prīṇāti / (soma: avabhṛtha)
KB_18.7.23: atha.yad.agnīvaruṇau.yajati /
KB_18.7.24: atra.agniḥ.sarveṣu.havihṣu.bhāgī.bhavati / (soma: avabhṛtha)
KB_18.7.25: dvāv.anuyājau.yajaty.ṛte.barhiṣkam /
KB_18.7.26: barhiṣmantam.utsṛjati /
KB_18.7.21: prajā.vai.barhiḥ /
KB_18.7.28: na.it.prajām.apsu.pravṛṇajāni.iti / (soma: avabhṛtha)

KB_18.8.1: ta.eka.śatam.prayāja.anuyājā.bhavanti /
KB_18.8.2: śata.āyur.vai.puruṣaḥ.śata.vīryaḥ.śata.indriyaḥ / (soma: avabhṛtha)
KB_18.8.3: upa.ya.eka.śatatamaḥ.sa.ātmā /
KB_18.8.4: tad.etad.aṅgirasām.ayanam /
KB_18.8.5: sa.etena.ayanena.pratipadya.aṅgirasām.salokatām.sāyujyam.āpnoti / (soma: avabhṛtha)
KB_18.8.6: atha.yāḥ.ṣaḍ.vā.aṣṭau.vā.vaṣaṭ.kṛtayaḥ /
KB_18.8.7: tad.ādityānām.ayanam / (soma: avabhṛtha)
KB_18.8.8: sa.etena.ayanena.pratipadya.ādityānām.salokatām.sāyujyam.āpnoti /
KB_18.8.9: anūbandhyā / (soma: avabhṛtha)
KB_18.8.10: caturtham.eva.etat.savanam.yad.anūbandhyā /
KB_18.8.11: tasmād.acyutā.bhavati /
KB_18.8.12: caturtham.hy.eva.etat.savanānām / (soma: avabhṛtha)
KB_18.8.13: sā.vai.maitrāvaruṇī.bhavati /
KB_18.8.14: agnīṣomīyo.hi.purastāt.kṛto.bhavati / (soma: avabhṛtha)
KB_18.8.15: tasmān.maitrāvaruṇī.bhavati /
KB_18.8.16: yajñasya.eva.sabhāratāyai /
KB_18.8.17: atha.yad.apsu.varuṇam.yajati /
KB_18.8.18: atra.mitro.hīno.bhavati / (soma: avabhṛtha)
KB_18.8.19: tasmān.maitrāvaruṇī.bhavati /
KB_18.8.20: mitrasya.eva.anulabdhyai /
KB_18.8.21: atha.yadi.paśur.āvīto.anupākṛto.ṃriyeta / (soma: avabhṛtha)
KB_18.8.22: ṛtvigbhyas.tam.kārayet /
KB_18.8.23: atha.anyam.tad.rūpam.tad.varṇam.ālabheran /
KB_18.8.24: tam.āprītam.paryagni.kṛtam.udañcam.nayeyuḥ / (soma: avabhṛtha)
KB_18.8.25: tasya.anu.nyāyam.itaram.karṣayeyuḥ /
KB_18.8.26: tayor.nānā.vape.utkhidya.nānā.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha)
KB_18.8.27: tayor.nānā.eva.paśu.puroḍāśau.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juhuyuḥ / (soma: avabhṛtha)
KB_18.8.28: tayor.nānā.eva.haviṣī.śrapayitvā.nānā.vadāya.samāne.vaṣaṭ.kāre.juyuhuḥ / (soma: avabhṛtha)
KB_18.8.29: evam.tṛtīya.gudāv.evam.jāghanyau /
KB_18.8.30: yadi.tv.apy.ekayā.eva.āpriya.āprītaḥ.syāt /
KB_18.8.31: tena.eva.pracureyur.iti.sā.sthitiḥ / (soma: avabhṛtha)
KB_18.8.32: prāṇā.vai.āpryaḥ /
KB_18.8.33: prāṇān.eva.asmiṃs.tad.dadhāti / (soma: avabhṛtha)

KB_18.9.1: atha.yady.aṣṭāpadī.syāt.katham.syād.iti /
KB_18.9.2: garbhasya.tvaco.vapā.rūpam.phālī.karaṇān.garbham.iti.śāmitre.śrapayitvā.itarasya.vaṣaṭ.kāreṣu.śāmitra.eva.juhuyuḥ / (soma: avabhṛtha)
KB_18.9.3: rakṣāṃsi.ha.vā.etad.yajñam.gacchanti.yad.atra.etādṛg.bhavati /
KB_18.9.4: tāni.tena.apahanti / (soma: avabhṛtha)
KB_18.9.5: tad.arakṣo.hatam /
KB_18.9.6: evam.nu.yadi.paśur.anūbandhyā.bhavati /
KB_18.9.7: yady.u.vai.payasyā / (soma: avabhṛtha)
KB_18.9.10: atha.yadi.go.paśur.bhavati /
KB_18.9.11: go.saṃstavau.vai.mitrāvaruṇau /
KB_18.9.12: tasmād.go.paśur.bhavati / (soma: avabhṛtha)
KB_18.9.13: atha.yat.triṣṭubho.yājyā.bhavanti /
KB_18.9.14: balam.vai.vīryam.triṣṭup /
KB_18.9.15: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: avabhṛtha)
KB_18.9.16: yuvam.vastrāṇi.pīvasā.vasāthe.iti.vapāyai.yājyā /
KB_18.9.17: pīvasā.it.tad.vapāyai.medaso.rūpam / (soma: avabhṛtha)
KB_18.9.18: yad.baṃhiṣṭham.(.banhiṣṭham.).na.atividhe.sudānū.iti.puroḍāśasya /
KB_18.9.19: baṃhiṣṭham.iti.bahula.iva.hi.puroḍāśaḥ / (soma: avabhṛtha)
KB_18.9.20: pra.bāhavā.sisṛtam.jīvase.na.iti.haviṣaḥ /
KB_18.9.21: bāhava.iti.tadd.haviṣo.aṅgānām.rūpam / (soma: avabhṛtha)
KB_18.9.22: udann.udavasati /
KB_18.9.23: udan.hi.jīva.lokaḥ /
KB_18.9.24: udann.udavasāya.vaiṣṇavyā.ṛcā.pūrṇa.āhutim.juhoti /
KB_18.9.25: yajño.vai.viṣṇuḥ / (soma: avabhṛtha)
KB_18.9.26: yajñam.eva.tad.ārabhate /
KB_18.9.27: pañca.kapālaḥ.puroḍāśo.bhavati /
KB_18.9.28: pañca.padā.paṅktiḥ /
KB_18.9.29: pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: avabhṛtha)
KB_18.9.30: yady.u.vā.aṣṭā.kapālaḥ.paurṇamāsam.eva.tantram.bhavati /
KB_18.9.31: pratiṣṭhā.vai.paurṇamāsam.pratiṣṭhityā.eva / (soma: avabhṛtha)
KB_18.9.32: idam.tv.eva.pratyakṣam.punar.ādheyasya.rūpam.yat.pada.paṅktayo.yājyā.puronuvākyāḥ / (avabhṛtha)
KB_18.9.33: tathā.eva.vyatiṣaktāḥ /
KB_18.9.34: tasyām.saṃsthitāyām.yajamāno.agnihotram.juhoti / (soma: avabhṛtha)
KB_18.9.35: saṃsthite.hy.agny.ādheye.agnihotram.hūyate /
KB_18.9.36: tasmāt.tasyām.saṃsthitāyām.yajamāno.agnihotram.juhuyād.iti.yajamāno.agnihotram.juhuyād.iti / (soma: avabhṛtha)

KB_19.1.1: te.vai.dīkṣiṣyamāṇā.agnīnt.samnivapante /
KB_19.1.2: ekadhā.eva.tad.balam.vīryam.yajamānā.ātman.dadhate / (soma: gavāmayana)
KB_19.1.3: atha.etām.samnivapanīyām.iṣṭim.tanvate / (soma: gavāmayana)
KB_19.1.4: te.agnaye.brahmaṇvate.aṣṭā.kapālam.puroḍāśam.nirvapanti /
KB_19.1.5: agnaye.kṣatravata.ekādaśa.kapālam / (soma: gavāmayana)
KB_19.1.6: agnaye.kṣatra.bhūte.dvādaśa.kapālam /
KB_19.1.7: brahma.kṣatre.eva.tad.yajamānāḥ.samārohanti /
KB_19.1.8: tābhyām.eva.etat.svasti.saṃvatsaram.taranti / (soma: gavāmayana)
KB_19.1.9: ta.etena.prājāpatyena.paśunā.yajante /
KB_19.1.10: prajāpati.prasūtāḥ.svasti.imam.saṃvatsaram.samaśnavāmahā.iti / (soma: gavāmayana)
KB_19.1.11: tam.ha.eke.vāyavyam.kurvanti /
KB_19.1.12: etad.vai.prajāpateḥ.pratyakṣam.rūpam.yad.vāyuri.iti / (soma: gavāmayana)
KB_19.1.13: agnaya.u.ha.eke.kāmāya.kurvanti /
KB_19.1.14: agnir.vai.kāmo.devānām.īśvaraḥ /
KB_19.1.15: sarveṣām.eva.devānām.prītyai /
KB_19.1.14: tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti / (soma: gavāmayana)
KB_19.1.15: sarveṣām.eva.devānām.prītyai /
KB_19.1.16: tasya.ha.eke.vaiśvānarīyam.paśu.puroḍāśam.kurvanti /
KB_19.1.17: asau.vai.vaiśvānaro.yo.asau.tapati / (soma: gavāmayana)
KB_19.1.18: etam.eva.tat.prīṇanti /
KB_19.1.19: atha.yā.bahūnām.samnivapanīya.ukhā.sambharaṇīyā.sā.ekasya.dīkṣiṣyamāṇasya.bhavati / (soma: gavāmayana)
KB_19.1.20: te.purastād.eva.dīkṣā.prasavān.kalpayante /
KB_19.1.21: taiṣasya.amāvāsyāyā.eka.aha.upariṣṭād.dīkṣeran /
KB_19.1.22: māghasya.vā.ity.āhuḥ / (soma: gavāmayana)
KB_19.1.23: tad.ubhayam.vyuditām /
KB_19.1.24: taiṣasya.tvā.iva.uditataram.iva /
KB_19.1.25: ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: gavāmayana)
KB_19.1.26: etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ /
KB_19.1.27: tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: gavāmayana)
KB_19.1.28: sa.vai.māghasya.amāvāsyāyām.upavasaty.udann.āvartsyan /
KB_19.1.29: upa.ime.vasanti / (soma: gavāmayana)

KB_19.2.1: prāyaṇīyena.atirātreṇa.yakṣyamāṇāḥ /
KB_19.2.2: tad.enam.prathamam.āpnuvanti /
KB_19.2.3: tam.caturviṃśena.ārabhante / (soma: gavāmayana)
KB_19.2.4: tad.ārambhaṇīyasya.ārambhaṇīyatvam /
KB_19.2.5: sa.ṣaṇ.māsān.udann.eti /
KB_19.2.6: tam.ūrdhvaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana)
KB_19.2.7: sa.ṣaṇ.māsān.udannitvā.tiṣṭhate.dakṣiṇā.āvartsyan /
KB_19.2.8: upa.ime.vasanti.vaiṣuvatīyena.ahnā.yakṣyamāṇāḥ / (soma: gavāmayana)
KB_19.2.9: tad.enam.dvitīyam.āpnuvanti /
KB_19.2.10: sa.ṣaṇ.māsān.dakṣiṇā.eti /
KB_19.2.11: tam.āvṛttaiḥ.ṣaḍahair.anuyanti / (soma: gavāmayana)
KB_19.2.12: sa.ṣaṇ.māsān.dakṣiṇetvā.tiṣṭhata.udann.āvartsyan /
KB_19.2.13: upa.ime.vasanti.māhāvratīyena.ahnā.yakṣyamāṇāḥ /
KB_19.2.14: tad.enam.tṛtīyam.āpnuvanti / (soma: gavāmayana)
KB_19.2.15: tam.yat.trir.āpnuvanti /
KB_19.2.16: tredhā.vihito.vai.saṃvatsaraḥ /
KB_19.2.17: saṃvatsarasya.eva.āptyai / (soma: gavāmayana)
KB_19.2.18: tad.uta.eṣā.abhigīyate /
KB_19.2.19: ahorātrāṇi.vidadhad.ūrṇākā.iva.dhīryaḥ /
KB_19.2.20: ṣaṇ.māso.dakṣiṇā.ādityaḥ.ṣaḍ.udann.eti.sūrya.iti /
KB_19.2.21: ṣaḍḍ.hy.eṣa.māsān.udann.eti / (soma: gavāmayana)
KB_19.2.22: ṣaḍ.dakṣiṇā /
KB_19.2.23: atha.etām.agni.cityāyām.pañca.haviṣam.dīkṣaṇīyām.iṣṭim.eke.tanvate / (soma: gavāmayana)
KB_19.2.24: pāṅkto.vai.yajño.yajñasya.eva.āptyai /
KB_19.2.25: atha.etām.ātithyām.pañca.haviṣam.eva.iṣṭim.eke.tanvate /
KB_19.2.26: pāṅkto.vai.yajño.yajñasya.eva.āptyai / (soma: gavāmayana)
KB_19.2.27: atha.etā.bahv.agnīr.anvāha /
KB_19.2.28: bahūn.hy.agnīn.praṇayanti /
KB_19.2.29: tasmād.bahv.agnīr.anvāha / (soma: gavāmayana)
KB_19.2.30: tā.vai.catasro.bhavanti /
KB_19.2.31: catuṣṭayam.vā.idam.sarvam /
KB_19.2.32: asya.eva.sarvasya.āptyai /
KB_19.2.33: triḥ.prathamayā.trir.uttamayā.aṣṭau.sampadyante / (soma: gavāmayana)
KB_19.2.34: aṣṭa.akṣarā.gāyatrī /
KB_19.2.35: gāyatro.vā.agnir.gāyatrac.chandāḥ /
KB_19.2.36: svena.eva.tac.chandasā.agnīn.praṇayanti / (soma: gavāmayana)
KB_19.2.37: tā.vā.upāṃśu.bhavanti /
KB_19.2.38: retaḥ.siktir.vā.agni.cityā /
KB_19.2.39: upāṃśu.vai.retaḥ.sicyate / (soma: gavāmayana)
KB_19.2.40: abhirūpā.bhavanti /
KB_19.2.41: yad.yajñe.abhirūpam.tat.samṛddham.yajñasya.eva.samṛddhyai /
KB_19.2.42: atha.enam.cinvanti.yāvad.aham.kāmayante / (soma: gavāmayana)
KB_19.2.43: atha.enam.saṃcitam.sāmabhiḥ.pariṣṭuvanti / (soma: gavāmayana)

KB_19.3.1: atha.hotāram.āhur.agny.uktham.anuśaṃsa.iti /
KB_19.3.2: rudro.ha.vā.eṣa.devānām.aśāntaḥ.saṃcito.bhavati / (soma: gavāmayana)
KB_19.3.3: tam.eva.etat.śamayanti /
KB_19.3.4: niruktam.vaiśvānaram.yajati /
KB_19.3.5: nirukto.hy.eṣa.tadā.bhavati.yadā.agnīn.praṇayanti / (soma: gavāmayana)
KB_19.3.6: atha.ata.ūrdhvam.aikāhikam.karma /
KB_19.3.7: havir.dhānayoḥ.pravartanam.agnīṣomayoḥ.praṇayanam.agnīṣomīyaḥ.paśus.tasya.uktam.brāhmaṇam / (soma: gavāmayana)
KB_19.3.8: atha.agnīṣomīyasya.paśu.puroḍāśam.anvañci.devasūbhyo.havīṃṣi.nirpavanti / (soma: gavāmayana)
KB_19.3.9: etā.ha.vai.devatāḥ.savānām.īśate /
KB_19.3.10: tā.atra.prīṇanti / (soma: gavāmayana)
KB_19.3.11: tā.ebhyaḥ.prītāḥ.savān.prasvanti /
KB_19.3.12: tasmād.deva.svaḥ /
KB_19.3.13: tā.vā.aṣṭau.bhavanti / (soma: gavāmayana)
KB_19.3.14: etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /
KB_19.3.15: tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate / (soma: gavāmayana)
KB_19.3.16: atra.ha.eke.sarva.pṛṣṭhāyai.havīṃṣi.nirvapanti /
KB_19.3.17: sarvam.vā.agni.cityā / (soma: gavāmayana)
KB_19.3.18: sarveṇa.sarvam.āpnavāma.iti /
KB_19.3.19: tāni.vai.daśa.havīṃṣi.bhavanti /
KB_19.3.20: daśa.daśinī.virāṭ / (soma: gavāmayana)
KB_19.3.21: śrīr.virāḍ.anna.adyam /
KB_19.3.22: śriyo.virājo.anna.adyasya.upāptyai /
KB_19.3.23: atha.sunvanti.yāvad.aham.kāmayante / (soma: gavāmayana)
KB_19.3.24: atha.anūbandhyasya.vapāyām.saṃsthitāyām.tvāṣṭreṇa.paśunā.caranti / (soma: gavāmayana)
KB_19.3.25: retaḥ.siktir.vai.tvāṣṭraḥ /
KB_19.3.26: patnī.śāle.caranti /
KB_19.3.27: patnīṣu.vai.retaḥ.sicyate / (soma: gavāmayana)
KB_19.3.28: upāṃśu.caranti /
KB_19.3.29: retaḥ.siktir.vai.tvāṣṭraḥ /
KB_19.3.30: upāṃśu.vai.retaḥ.sicyate /
KB_19.3.31: paryagnikṛtam.utsṛjanti.na.saṃsthāpayanti / (soma: gavāmayana)
KB_19.3.32: retaḥ.siktir.vai.tvāṣṭraḥ /
KB_19.3.33: na.id.retaḥ.siktam.purā.kālāt.saṃsthāpayāma.iti / (soma: gavāmayana)

KB_19.4.1: tad.āhur.yad.ete.devate.āvāhayati.tvaṣṭāram.ca.vanaspatim.ca.kva.asya.ete.iṣṭe.bhavata.iti /
KB_19.4.2: prayājeṣu.vā.ete.devate.yajati /
KB_19.4.3: atra.eva.asya.ete.iṣṭe.bhavata.iti /
KB_19.4.4: atha.anūbandhyasya.paśu.puroḍāśam.anvañci.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana)
KB_19.4.5: yāta.yāmāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajate /
KB_19.4.6: chandāṃsi.vai.devikāḥ / (soma: gavāmayana)
KB_19.4.7: tad.yad.devikābhyo.havīṃṣi.nirvapanti /
KB_19.4.8: tena.ha.asya.ayāta.yāmāni.punar.yāmāni.bhavanti /
KB_19.4.9: atho.dhira.rasāni.ha.vā.etasya.chandāṃsi.bhavanti.yaḥ.somena.yajante /
KB_19.4.10: chandāṃsi.vai.devikāḥ /
KB_19.4.11: tad.yad.devikābhyo.havīṃṣi.nirvapanti / (soma: gavāmayana)
KB_19.4.12: chandasām.eva.sarasatāyai /
KB_19.4.13: tā.vā.etā.devyaḥ /
KB_19.4.14: atha.eṣa.kaḥ.prajāpatiḥ / (soma: gavāmayana)
KB_19.4.15: tasmād.devikāḥ /
KB_19.4.16: tāni.vai.pañca.havīṃṣi.bhavanti /
KB_19.4.17: pañca.padā.paṅktiḥ / (ṅavāmayana)
KB_19.4.18: pāṅkto.vai.yajño.yajñasya.eva.āptyai /
KB_19.4.19: atra.ha.eke.devībhyo.havīṃṣi.nirvapanti /
KB_19.4.20: sarvam.vā.agni.cityā / (soma: gavāmayana)
KB_19.4.21: sarveṇa.sarvam.āpnavāma.iti /
KB_19.4.22: tāni.vai.daśa.havīṃṣi.bhavanti /
KB_19.4.23: daśa.daśinī.virāṭ / (soma: gavāmayana)
KB_19.4.24: śrīr.virāḍ.anna.adyam /
KB_19.4.25: śriyo.virājo.anna.adyasya.upāptyai /
KB_19.4.26: atra.ha.eke.diśām.aveṣṭīḥ.kurvanti /
KB_19.4.27: sarvam.vā.agni.cityā / (soma: gavāmayana)
KB_19.4.28: sarveṇa.sarvam.āpnavāma.iti /
KB_19.4.29: tāni.vai.ṣaḍḍ.havīṃṣi.bhavanti / (soma: gavāmayana)
KB_19.4.30: ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ /
KB_19.4.31: saṃvatsarasya.eva.āptyai /
KB_19.4.32: atha.udavasānīyāyām.saṃsthitāyām.maitrāvaruṇyā.payasyayā.yajeta.tasyā.uktam.brāhmaṇam / (soma: gavāmayana)
KB_19.4.33: na.etayā.aniṣṭvā.agnicin.maithunam.cared.iti / (soma: gavāmayana)

KB_19.5.1: mukham.vā.etat.saṃvatsarasya.yac.caturviṃśaḥ /
KB_19.5.2: tasmād.agniṣṭomo.bhavati /
KB_19.5.3: agniṣṭomo.hi.yajñānām.mukham / (soma: gavāmayana)
KB_19.5.4: mukhata.eva.tat.saṃvatsaram.prīṇanti /
KB_19.5.5: tadd.ha.eka.ukthyam.kurvanti /
KB_19.5.6: yajñasya.eva.sabhāratāyai / (soma: gavāmayana)
KB_19.5.7: tasya.caturviṃśaḥ.stomo.bhavati /
KB_19.5.8: caturviṃśatir.vai.saṃvatsarasya.ardha.māsāḥ / (soma: gavāmayana)
KB_19.5.9: saṃvatsarasya.eva.āptyai /
KB_19.5.10: tasya.vai.trīṇi.ṣaṣṭi.śatāni.stotriyāṇām.bhavanti / (soma: gavāmayana)
KB_19.5.11: trīṇi.vai.ṣaṣṭi.śatāni.saṃvatsarasya.ahnām /
KB_19.5.12: tat.saṃvatsarasya.ahāny.āpnuvanti / (soma: gavāmayana)
KB_19.5.13: tasya.bṛhat.pṛṣṭham.bhavati /
KB_19.5.14: dvitīyam.vā.etad.ahnām.dvitīyam.bṛhat.pṛṣṭhānām / (soma: gavāmayana)
KB_19.5.15: tasmād.asya.bṛhat.pṛṣṭham.bhavati /
KB_19.5.16: atha.yatra.caturviṃśa.stomam.upayanti /
KB_19.5.17: avadhṛtam.vā.u.tatra.mahā.vratam / (soma: gavāmayana)
KB_19.5.18: bṛhad.u.vā.āyatanena.mahā.vratasya.pṛṣṭham.bhavati /
KB_19.5.19: tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti / (soma: gavāmayana)
KB_19.5.20: tasya.saṃvat.saṃvatsaram.abhi.paryuditāni.chando.rūpāṇi /
KB_19.5.21: hotā.ajaniṣṭa.cetana.ity.aṣṭarcam.ājyam.gāyatrī.mātram / (soma: gavāmayana)
KB_19.5.22: gāyatrī.mātro.vai.stomaḥ /
KB_19.5.23: tad.vai.śastram.samṛddham.yas.stomena.sampadyate / (soma: gavāmayana)
KB_19.5.24: mādhuc.chandasaḥ.praugaḥ.sa.vai.samṛddhaḥ /
KB_19.5.25: tasya.rūpeṇa.anye.praugāḥ.kalpante /
KB_19.5.26: samṛddham.me.prathamataḥ.karma.kṛtam.asad.iti / (soma: gavāmayana)
KB_19.5.27: ā.tvā.ratham.yathā.ūtaya.iti.marutvatīyasya.pratipat /
KB_19.5.28: idam.vaso.sutam.andha.ity.anucaraḥ / (soma: gavāmayana)
KB_19.5.29: eṣa.eva.nitya.ekāha.ātānas.tasya.uktam.brāhmaṇam / (soma: gavāmayana)

KB_19.6.1: kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /
KB_19.6.2: tasya.anuttamā.te.maghavan.nakirnv.iti.navamī /
KB_19.6.3: tayā.paridadhāty.uttarāḥ.pūrvāḥ.śastvā / (soma: gavāmayana)
KB_19.6.4: mārutyo.hi.tā.bhavanti /
KB_19.6.5: atha.eṣā.niṣkevalyā /
KB_19.6.6: tasmād.etayā.paridadhāti / (soma: gavāmayana)
KB_19.6.7: tasmin.vā.asti.samānyā.marutaḥ.sam.mimikṣur.iti /
KB_19.6.8: saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)
KB_19.6.9: tad.etasya.ahno.rūpam /
KB_19.6.10: tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.bṛhaddivo.niṣkevalyam / (soma: gavāmayana)
KB_19.6.11: bṛhad.divena.atra.hotā.retaḥ.siñcati /
KB_19.6.12: tad.ado.mahā.vratīyena.ahnā.prajanayati.saṃvatsare /
KB_19.6.13: saṃvatsare.vai.retaḥ.siktam.jāyate / (soma: gavāmayana)
KB_19.6.14: tasmin.vā.asti.sam.te.navanta.prabhṛtā.madeṣv.iti /
KB_19.6.15: saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)
KB_19.6.16: tad.etasya.ahno.rūpam /
KB_19.6.17: tat.savitur.vṛṇīmahe.adyā.no.deva.savitar.iti.nityā.eva.vaiśvadevasya.pratipac.ca.anucaraś.ca.tayor.uktam.brāhmaṇam / (soma: gavāmayana)
KB_19.6.18: tad.devasya.savitur.vāryam.mahad.iti.sāvitram /
KB_19.6.19: tasmin.vā.asti.prajāvantam.rayim.asme.saminvatv.iti /
KB_19.6.20: saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)
KB_19.6.21: tad.etasya.ahno.rūpam /
KB_19.6.22: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam /
KB_19.6.23: tasmin.vā.asti.panāyyam.ojo.asme.saminvatam.iti / (soma: gavāmayana)
KB_19.6.24: saṃvat.tat.saṃvatsaram.abhivadati /
KB_19.6.25: tad.etasya.ahne.rūpam /
KB_19.6.26: kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbham /
KB_19.6.27: tasmin.vā.asti.saṃvatsara.idam.adyā.vyākhyata.iti / (soma: gavāmayana)
KB_19.6.28: tat.pratyakṣam.saṃvatsaram.abhivadati /
KB_19.6.29: tad.etasya.ahno.rupam / (soma: gavāmayana)
KB_19.6.30: yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam / (soma: gavāmayana)
KB_19.6.31: tasmin.vā.asti.indro.mitro.varuṇaḥ.sam.cikitrira.iti /
KB_19.6.32: saṃvat.tat.saṃvatsaram.abhivadati / (soma: gavāmayana)
KB_19.6.33: tad.etasya.ahno.rūpam /
KB_19.6.34: vaiśvānarāya.dhiṣaṇām.ṛtāvṛdha.iti.vaiśvānarīyam /
KB_19.6.35: tasmin.vā.asti.dhiyā.ratham.na.kuliśaḥ.samṛṇvati.iti / (soma: gavāmayana)
KB_19.6.36: saṃvat.tat.saṃvatsaram.abhivadati /
KB_19.6.37: tad.etasya.ahno.rūpam /
KB_19.6.38: vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam /
KB_19.6.39: tasmin.vā.asti.giraḥ.samañje.vidatheṣv.ābhuva.iti / (soma: gavāmayana)
KB_19.6.40: saṃvat.tat.saṃvatsaram.abhivadati /
KB_19.6.41: tad.etasya.ahno.rūpam /
KB_19.6.42: yajñena.vardhata.jāta.vedasam.iti.jāta.vedasīyam / (soma: gavāmayana)
KB_19.6.43: tasmin.vā.asti.saṃdadasvān.rayim.asmāsu.dīdihi.iti /
KB_19.6.44: saṃvat.tat.saṃvatsaram.abhivadati /
KB_19.6.45: tad.etasya.ahno.rūpam / (soma: gavāmayana)

KB_19.7.1: tadd.ha.etad.ahar.eke.chandogāḥ.sarva.stomam.kurvanti /
KB_19.7.2: anena.ahnā.ṣaḍ.aham.āpnumaḥ / (soma: gavāmayana)
KB_19.7.3: ṣaḍ.ahena.saṃvatsaram /
KB_19.7.4: ye.ca.saṃvatsare.kāmāḥ /
KB_19.7.5: ṣaḍ.aho.vā.u.sarvaḥ.saṃvatsara.iti.vadantaḥ / (soma: gavāmayana)
KB_19.7.6: te.yadi.tathā.kuryuḥ /
KB_19.7.7: ṣaḍ.aha.klṛptam.śastram.kalpayīta /
KB_19.7.8: yat.prathamasya.ahna.ājyam.tad.ājyam / (soma: gavāmayana)
KB_19.7.11: yac.caturthasya.ahno.niṣkevalyam.tan.niṣkevalyam /
KB_19.7.12: yat.pañcamasya.ahno.vaiśvadevam.tad.vaiśvadevam / (soma: gavāmayana)
KB_19.7.13: yat.ṣaṣṭhasya.ahna.āgnimārutam.tad.āgnimārutam /
KB_19.7.14: tatra.pṛṣṭhya.stotriyānt.sarvānt.samāhṛtya.upariṣṭāt.pragāthasya.pragāthī.kṛtya.śaṃset.ṣaḍ.ahasya.āptyai / (soma: gavāmayana)
KB_19.7.15: tad.yathā.eva.etena.ahnā.chandogāḥ.ṣaḍ.aham.āpnuvanti.ṣaḍ.ahena.saṃvatsaram / (soma: gavāmayana)
KB_19.7.16: ye.ca.saṃvatsare.kāmāḥ /
KB_19.7.17: evam.eva.etena.ahnā.hotā.ṣaḍ.aham.āpnoti.ṣaḍ.ahena.saṃvatsaram /
KB_19.7.18: ye.ca.saṃvatsare.kāmāḥ / (soma: gavāmayana)
KB_19.7.19: tadd.ha.sma.etat.pradiśya.āha.sā.eṣā.mugdhir.eva.iti /
KB_19.7.20: yam.kam.ca.chandogāḥ.stomam.upāpadyera / (soma: gavāmayana)
KB_19.7.21: na.tad.ādriyeta /
KB_19.7.22: yad.eva.idam.śastram.prravocāma /
KB_19.7.23: tata.eva.neyāt / (soma: gavāmayana)
KB_19.7.24: ete.vā.u.stoma.sāhe.sūkte.yat.kayāśubhīya.tadidāsīye /
KB_19.7.25: tābhyām.eva.na.niścyaveta.iti.na.niścyaveta.iti / (soma: gavāmayana)

KB_20.1.1: deva.cakram.vā.etat.pariplavam.yat.saṃvatsaraḥ /
KB_20.1.2: tad.amṛtam /
KB_20.1.3: tasminn.etat.ṣaṭ.tayam.anna.adyam / (soma: abhiplava.sadaha)
KB_20.1.4: grāmyāś.ca.paśava.āraṇyāś.ca.oṣadhayaś.ca.vanaspatayaś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)
KB_20.1.5: tad.devāḥ.samāruhya.sarvāṃl.lokān.anu.pariplavante /
KB_20.1.6: deva.lokam.pitṛ.lokam.jīva.lokam /
KB_20.1.7: imam.upa.udakam.agni.lokam /
KB_20.1.8: ṛta.dhāmānam.vāyu.lokam /
KB_20.1.9: aparājitam.indra.lokam /
KB_20.1.10: adhidivam.varuṇa.lokam /
KB_20.1.11: pratidivam.mṛtyu.lokam / (soma: abhiplava.sadaha)
KB_20.1.12: rocanam.brahmaṇo.lokam /
KB_20.1.13: nākam.sattamaṃl.lokānām /
KB_20.1.14: tad.yad.abhiplavam.upayanti / (soma: abhiplava.sadaha)
KB_20.1.15: saṃvatsaram.eva.ta.yajamānāḥ.samārohanti /
KB_20.1.16: tasminn.etat.ṣaṭtayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca.oṣadhīś.ca.vanaspatīṃś.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)
KB_20.1.17: dvir.jyotiu.upayanti /
KB_20.1.18: tena.dvayam.anna.adyam.āpnuvanti.grāmyāṃś.ca.paśūn.āraṇyāṃś.ca / (soma: abhiplava.sadaha)
KB_20.1.19: dvir.gām.upayanti /
KB_20.1.20: tena.dvayam.anna.adyam.āpnuvanty.oṣadhīś.ca.vanaspatīṃś.ca / (soma: abhiplava.sadaha)
KB_20.1.21: dvir.āyur.upayanti /
KB_20.1.22: tena.dvayam.anna.adyam.āpnuvanty.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha)

KB_20.2.1: jyotiḥ.prathamam.aharu.upayanti /
KB_20.2.2: tasya.tāny.eva.chando.rūpāṇi.yāni.prathamasya.ahnaḥ / (soma: abhiplava.sadaha)
KB_20.2.3: pra.vo.devāya.agnaya.ity.ājyam.pravat /
KB_20.2.4: pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_20.2.5: mādhuc.chandasaḥ.praugaḥ /
KB_20.2.6: rathantaram.vai.sāma.sṛjyamānam.mādhuc.chandasa.praugo.anvasṛjyata / (soma: abhiplava.sadaha)
KB_20.2.6: tad.rūpeṇa.karma.samardhayati /
KB_20.2.8: etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)
KB_20.2.9: indro.rathāya.pravatam.kṛṇoti.iti.marutvatīyam.pravat /
KB_20.2.10: pravad.vai.prathamasya.ahno.rūpam /
KB_20.2.11: ā.yāhy.arvān.upavandhurā.iṣṭā.iti.niṣkevalyam.āvat / (soma: abhiplava.sadaha)
KB_20.2.12: āvad.vai.prathamasya.ahno.rūpam /
KB_20.2.13: yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.yuktavat / (soma: abhiplava.sadaha)
KB_20.2.14: yuktavad.vai.prathamasya.ahno.rūpam /
KB_20.2.15: pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iti.dyāvā.pṛthivīyam.pravat / (soma: abhiplava.sadaha)
KB_20.2.18: uśijo.jagmur.abhi.tāni.vedasā.ity.abhivat /
KB_20.2.19: tad.rāthantaram.rūpam /
KB_20.2.20: kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam / (soma: abhiplava.sadaha)
KB_20.2.21: katama.ūtī.abhyā.vavartati.ity.abhivat /
KB_20.2.22: tad.rāthantaram.rūpam /
KB_20.2.23: vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (soma: abhiplava.sadaha)
KB_20.2.24: tasmint.sumnāni.yajamāna.ā.caka.ity.āvat /
KB_20.2.25: āvad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_20.2.26: pratyakṣasaḥ.pratavaso.virapśina.iti.mārutam.pravat /
KB_20.2.27: pravad.vai.prathamasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_20.2.28: ehi.pra.hotā.vratam.asya.māyayā.iti.jātavedasīyam.pravat / (soma: abhiplava.sadaha)
KB_20.2.29: pravad.vai.prathamasya.ahno.rūpam /
KB_20.2.30: imaṃl.lokam.prathamena.ahnā.āpnuvanti /
KB_20.2.31: agnim.devam.devatānām /
KB_20.2.32: nāma.adhibhūtam.vācam.ātman.dadhate / (soma: abhiplava.sadaha)

KB_20.3.1: gām.dvitīyam.ahar.upayanti /
KB_20.3.2: tasya.tāny.eva.chando.rūpāṇi.yāni.dvitīyasya.ahnaḥ / (soma: abhiplava.sadaha)
KB_20.3.3: tvam.hi.kṣaitavad.yaśa.ity.ājyam /
KB_20.3.4: tvam.vicakṣaṇe.śrava.iti.vivat /
KB_20.3.5: tad.asya.antarikṣasya.rūpam / (soma: abhiplava.sadaha)
KB_20.3.6: vivṛtam.iva.hi.idam.antarikṣam /
KB_20.3.7: gārtsamadaḥ.prugaḥ /
KB_20.3.8: bṛhad.vai.sāma.sṛjyamānam.gārtsamadaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)
KB_20.3.9: tad.rūpeṇa.karma.samardhayati /
KB_20.3.10: etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham /
KB_20.3.11: viśvānarasya.vaspatim.iti.marutvatīyasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam /
KB_20.3.12: indra.it.somapā.eka.ity.anucaraḥ / (abhiplava.sadaha)
KB_20.3.13: indraḥ.sutapā.viśva.āyur.iti.vivāṃs.tasya.uktam.brāhmaṇam /
KB_20.3.14: uttiṣṭha.brahmaṇaspata.ity.udvān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)
KB_20.3.15: uttiṣṭha.ity.udvat /
KB_20.3.16: udvad.vai.dvitīyam.ahaḥ /
KB_20.3.17: imā.u.tvā.purutamasya.kāror.iti.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.3.18: suta.it.tvam.nimiśla.indra.soma.iti.niṣkevalyam /
KB_20.3.19: stome.brahmaṇi.śasyamāna.uktha.ity.udvat.tasya.uktam.brāhmaṇam /
KB_20.3.20: viśvo.devasya.netur.iti.vaiśvadevasya.pratipad.vivatī.tasyā.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.3.21: ā.viśvadevam.satpatim.ity.anucaro.vivāṃs.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.3.22: dve.vaiśvadevānām.pratipadau /
KB_20.3.23: dvāv.anucarau / (soma: abhiplava.sadaha)
KB_20.3.24: dve.ahorātre /
KB_20.3.25: ṣaḍ.ṛtuḥ.saṃvatsaraḥ.ṣaḍvidhaḥ /
KB_20.3.26: anu.dve.dyāvā.pṛthivī.dve.ime.pratiṣṭhe / (soma: abhiplava.sadaha)
KB_20.3.27: ṣaḍ.aṅgo.ayam.ātmā.ṣaḍvidhaḥ /
KB_20.3.28: anu.dvāv.imau.prāṇa.apānau /
KB_20.3.29: .ṣaḍ.ime.prāṇāḥ / (soma: abhiplava.sadaha)
KB_20.3.30: anu.tan.na.saṃvatsara.sampado.yanti /
KB_20.3.31: na.ātma.saṃskṛter.na.prāṇa.saṃskṛteḥ / (soma: abhiplava.sadaha)

KB_20.4.1: abhūd.devaḥ.savitā.vandyo.nu.na.iti.sāvitram.udvat.tasya.uktam.brāhmaṇam /
KB_20.4.2: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.4.3: tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam.udvat.tasya.uktam.brāhmaṇam /
KB_20.4.4: devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.udvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.4.5: pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam.vṛṣaṇvat /
KB_20.4.6: vṛṣā.vā.indraḥ / (soma: abhiplava.sadaha)
KB_20.4.7: vṛṣā.triṣṭup /
KB_20.4.8: tasmād.vṛṣaṇvat / (soma: abhiplava.sadaha)
KB_20.4.9: vṛṣṇe.śardhāya.sumakhāya.vedhasa.iti.mārutam.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.4.10: yajñena.vardhata.jātavedasam.iti.jātavedasīyam /
KB_20.4.11: samidhānam.suprayasam.svarṇaram.ity.udvat.tasya.uktam.brāhmaṇam /
KB_20.4.12: antarikṣa.lokam.dvitīyena.āhnā.āpnuvanti /
KB_20.4.13: vāyum.devam.devatānām /
KB_20.4.14: āyur.adhibhūtam.prāṇam.ātman.dadhate / (soma: abhiplava.sadaha)

KB_20.5.1: āyus.tṛtīyam.ahar.upayanti /
KB_20.5.2: tasya.tāny.eva.chando.rūpāṇi.yāni.tṛtīyasya.ahnaḥ / (soma: abhiplava.sadaha)
KB_20.5.3: tvam.agne.vasūṃr.iha.ity.ājyam /
KB_20.5.4: svayam.sambhṛtam.vā.etac.chando.yad.ahno.rūpeṇa.sampadyate / (soma: abhiplava.sadaha)
KB_20.5.5: tān.rohid.aśva.girvaṇas.trayas.triṃśatam.ā.vaha.iti /
KB_20.5.6: tat.tṛtīyasya.ahno.rūpam /
KB_20.5.7: auṣṇiho.vaiśvamanasa.praugaḥ /
KB_20.5.8: rathantaram.vai.sāma.sṛjyamānam.auṣṇiho.vaiśvamanasaḥ.praugo.anvasṛjyata /
KB_20.5.9: tad.rūpeṇa.karma.samardhayati / (soma: abhiplava.sadaha)
KB_20.5.10: etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham /
KB_20.5.11: taṃtam.id.rādhase.maha.iti.marutvatīyasya.pratipat /
KB_20.5.12: taṃtam.iti.ninartiḥ / (soma: abhiplava.sadaha)
KB_20.5.13: antas.tṛtīyam.ahaḥ /
KB_20.5.14: nīva.vā.antam.gatvā.nṛtyati /
KB_20.5.15: kadryan.hi.tata.iyāt /
KB_20.5.18: praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)
KB_20.5.17: traya.iti.tat.tṛtīyasya.ahno.rūpam /
KB_20.5.18: praitu.brahmaṇaspatir.iti.pravān.brāhmaṇaspatyaḥ / (soma: abhiplava.sadaha)
KB_20.5.19: pra.devy.etu.sūnṛtā.iti.ninartiḥ /
KB_20.5.20: antas.tṛtīyam.ahaḥ /
KB_20.5.21: nīva.vā.antam.gatvā.nṛtyati / (soma: abhiplava.sadaha)
KB_20.5.22: kadryan.hi.tata.iyāt /
KB_20.5.23: tisro.marutvatīyānām.pratipadas.trayo.anucarās.trayo.brāhmaṇaspatyāḥ / (soma: abhiplava.sadaha)
KB_20.5.24: trayo.vā.ime.lokāḥ /
KB_20.5.25: imān.eva.tal.lokān.āpnuvanti / (soma: abhiplava.sadaha)
KB_20.5.26: tiṣṭhā.harī.ratha.ā.yujyamānā.iti.marutvatīyam /
KB_20.5.27: tiṣṭha.iti.sthitavat / (soma: abhiplava.sadaha)
KB_20.5.28: tad.anta.rūpam /
KB_20.5.29: antas.tṛtīyam.ahaḥ /
KB_20.5.30: tiṣṭhati.iva.vā.antam.gatvā / (soma: abhiplava.sadaha)
KB_20.5.31: kadryan.hi.tata.iyāt /
KB_20.5.32: indrasya.nu.vīryāṇi.pra.vocam.iti.niṣkevalyam / (soma: abhiplava.sadaha)
KB_20.5.33: tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādy.ahann.ahim.anvapas.tatarda.iti /
KB_20.5.34: yad.etad.bhūtam.iva.abhi / (soma: abhiplava.sadaha)

KB_20.6.1: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram /
KB_20.6.2: ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtavat / (soma: abhiplava.sadaha)
KB_20.6.3: bahu.devatyam.vai.ghṛtam /
KB_20.6.4: bahudevatyam.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha)
KB_20.6.5: tasmād.ghṛtavat /
KB_20.6.6: ghṛtena.dyāvā.pṛthivī.abhīvṛte..iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.6.7: takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam /
KB_20.6.8: takṣan.harī.indra.vāhā.vṛṣaṇ.vasū.iti.ninartiḥ / (soma: abhiplava.sadaha)
KB_20.6.9: antas.tṛtīyam.ahaḥ /
KB_20.6.10: nīva.vā.antam.gatvā.nṛtyati /
KB_20.6.11: kadryan.hi.tata.iyāt /
KB_20.6.12: ā.no.bhadrāḥ.kratavo.yantu.viśvata.iti.vaiśvadevam / (soma: abhiplava.sadaha)
KB_20.6.13: aprāyuvo.rakṣitāro.dived.iva.iti.ninartiḥ /
KB_20.6.14: antas.tṛtīyam.ahaḥ / (soma: abhiplava.sadaha)
KB_20.6.15: nīva.vā.antam.gatvā.nṛtyati /
KB_20.6.16: kadryan.hi.tata.iyāt /
KB_20.6.17: vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam /
KB_20.6.18: ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_20.6.19: ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam /
KB_20.6.20: tṛṣṇaje.na.diva.utsā.udanyava.iti / (soma: abhiplava.sadaha)
KB_20.6.21: diva.iti.tad.amuṣya.lokasya.rūpam /
KB_20.6.22: tvām.agna.ṛtāyavaḥ.samīdhira.iti.jātavedasīyam / (abhiplava.sadaha)
KB_20.6.23: tvām.tvām.iti.saprabhṛti /
KB_20.6.24: yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: abhiplava.sadaha)
KB_20.6.25: amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti /
KB_20.6.26: ādityam.devam.devatānām / (soma: abhiplava.sadaha)
KB_20.6.27: rūpam.adhibhūtam.cakṣur.ātman.dadhate.cakṣur.ātman.dadhate / (soma: abhiplava.sadaha)

KB_21.1.1: devā.vai.mṛtyum.pāpmānam.apajighāṃsamānā.brahmaṇaḥ.salokatām.sāyujyam.īpsanta.etam.abhiplavam.ṣaḍaham.apaśyan / (soma: abhiplava.sadaha)
KB_21.1.2: ta.etena.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpuḥ / (soma: abhiplava.sadaha)
KB_21.1.3: tatho.eva.etad.yajamānā.etena.eva.abhiplavena.abhiplutya.mṛtyum.pāpmānam.apahatya.brahmaṇaḥ.salokatām.sāyujyam.āpnuvanti / (soma: abhiplava.sadaha)
KB_21.1.4: ta.etena.pūrveṇa.tryaheṇa.abhiplutya.gavā.caturthe.ahann.ayatanta.gamanāya.eva / (soma: abhiplava.sadaha)
KB_21.1.5: āpyuḥ.pañcamam.ahar.upāyant.sarva.āyutvāya /
KB_21.1.6: jyotiḥ.ṣaṣṭham.ahaḥ.punaḥ.parastāt.paryāsyan.mṛtyor.eva.pāpmano.na.anvavāyanāya /
KB_21.1.7: gām.caturtham.ahar.upayanti / (soma: abhiplava.sadaha)
KB_21.1.8: tasya.tāny.eva.chando.rūpāṇi.yāni.caturthasya.ahnaḥ /
KB_21.1.9: hotā.ajaniṣṭa.cetana.ity.ājyam.jātavat /
KB_21.1.10: jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_21.1.11: maidhātithaḥ.praugaḥ /
KB_21.1.12: bṛhad.vai.sāma.sṛjyamānam.maidhātithaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)
KB_21.1.13: tad.rūpeṇa.karma.samardhayati /
KB_21.1.14: etad.vā.ārdhnikam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)
KB_21.1.15: janiṣṭhā.ugraḥ.sahase.turāya.iti.marutvatīyam.jātavad /
KB_21.1.16: jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_21.1.17: ugro.jajñe.vīryāya.svadhāvān.iti.niṣkevalyam.jātavat / (soma: abhiplava.sadaha)
KB_21.1.18: jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)

KB_21.2.1: tad.devasya.savitur.vāryam.mahad.iti.sāvitram /
KB_21.2.2: ajījanat.savitā.suṃram.ukthyam.iti.jātavat /
KB_21.2.3: jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_21.2.4: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam /
KB_21.2.5: sujanmanī.dhiṣaṇe.antarīyata.iti.jātavat / (soma: abhiplava.sadaha)
KB_21.2.6: jātavad.vai.caturthasya.ahno.rūpam /
KB_21.2.7: anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam.jātavat / (soma: abhiplava.sadaha)
KB_21.2.8: jātavad.vai.caturthasya.ahno.rūpam /
KB_21.2.9: agnir.indro.varuṇo.mitro.aryamā.iti.vaiśvadevam / (soma: abhiplava.sadaha)
KB_21.2.10: yajñam.janitvī.tanvī.ni.māmṛjur.iti.jātavat /
KB_21.2.11: jātavad.vai.caturthasya.ahno.rūpam / (soma: abhiplava.sadaha)
KB_21.2.12: vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam /
KB_21.2.13: tasmint.sumnāni.yajamāna.ā.caka.ity.āvat / (soma: abhiplava.sadaha)
KB_21.2.14: āvad.vai.caturthasya.ahnaḥ.prāyaṇīya.rūpam / (soma: abhiplava.sadaha)
KB_21.2.15: punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /
KB_21.2.16: jāta.āpṛṇo.bhuvanāni.rodasī.iti.jātavat / (soma: abhiplava.sadaha)
KB_21.2.17: jātavad.vai.caturthasya.ahno.rūpam /
KB_21.2.18: pra.ye.śumbhante.janayo.na.saptaya.iti.mārutam.jātavat / (soma: abhiplava.sadaha)
KB_21.2.19: jātavad.vai.caturthasya.ahno.rūpam /
KB_21.2.20: janasya.gopā.ajaniṣṭa.jāgṛvir.iti.jātavedasīyam.jātavat / (soma: abhiplava.sadaha)
KB_21.2.21: jātavad.vai.caturthasya.ahno.rūpam /
KB_21.2.22: annam.caturthena.ahnā.āpnuvanti / (soma: abhiplava.sadaha)
KB_21.2.23: candramasam.devam.devatānām /
KB_21.2.24: diśo.adhibhūtam.śrotram.ātman.dadhate / (soma: abhiplava.sadaha)

KB_21.3.1: āyuḥ.pañcamam.ahar.upayanti /
KB_21.3.2: tasya.tāny.eva.chando.rūpāṇi.yāni.pañcamasya.ahnaḥ /
KB_21.3.3: agna.ojiṣṭham.ā.bhara.ity.ājyam / (soma: abhiplava.sadaha)
KB_21.3.4: pra.no.rāyā.parīṇasā.iti.rāyā.it.rayimat /
KB_21.3.5: rayimad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha)
KB_21.3.6: adhyāsavat.tat.paṅkte.rūpam /
KB_21.3.7: saṃhāryaḥ.praugaḥ /
KB_21.3.8: rathantaram.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)
KB_21.3.9: tad.rūpeṇa.karma.samardhayati /
KB_21.3.10: etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)
KB_21.3.11: kva.sya.vīraḥ.ko.apaśyad.indram.iti.marutvatīyam /
KB_21.3.12: yo.rāyā.vajrī.suta.somam.icchann.iti.rayā.iti.rayimat / (soma: abhiplava.sadaha)
KB_21.3.13: rayimad.iti.vā.asya.rūpam /
KB_21.3.14: etāyām.ā.upa.gavuaṃta.indram.iti.niṣkevalyam / (abhiplava.sadaha)
KB_21.3.15: gavyanta.iti.paśumat /
KB_21.3.16: paśumad.iti.vā.asya.rūpam /
KB_21.3.17: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.iti.sāvitram / (soma: abhiplava.sadaha)
KB_21.3.18: ghṛtena.pāṇī.abhi.pruṣṇute.makha.iti.ghṛtena.iti.paśumat /
KB_21.3.19: paśumad.iti.vā.asya.rūpam / (soma: abhiplava.sadaha)
KB_21.3.20: ghṛtavatī.bhuvanānām.abhiśriyā.iti.dyāvā.pṛthivīyam.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_21.3.21: tatam.me.apas.tad.u.tāyate.punar.ity.ārbhavam /
KB_21.3.22: srucā.iva.ghṛtam.juhavāma.vidmanā.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_21.3.23: kathā.devānām.katamasya.yāmanī.iti.vaiśvadevam /
KB_21.3.24: sahasrasā.medhasātāv.iva.tmanā.iti.sahasrasā.iti.paśumat / (soma: abhiplava.sadaha)
KB_21.3.25: paśumad.iti.vā.asya.rūpam /
KB_21.3.26: pṛkṣasya.vṛṣṇo.aruṣasya.nū.saha.iti.vaiśvānarīyam /
KB_21.3.27: apām.upasthe.mahiṣā.agṛbhṇata.iti.mahiṣā.iti.paśumat / (soma: abhiplava.sadaha)
KB_21.3.28: paśumad.iti.vā.asya.rūpam /
KB_21.3.29: pravaḥ.spaḍakrant.suvitāya.dāvana.iti.mārutam / (soma: abhiplava.sadaha) (spaḍakrant???)
KB_21.3.30: gavām.iva.śriyase.śṛṅgam.uttamam.iti.gavām.iva.iti.paśumat /
KB_21.3.31: paśumad.iti.vā.asya.rūpam /
KB_21.3.32: citra.it.śiśos.taruṇasya.vakṣatha.iti.jātavedasīyam /
KB_21.3.33: vājintamāya.sahyase.supitryā.iti.vājinn.iti.paśumat / (soma: abhiplava.sadaha)
KB_21.3.34: paśumad.iti.vā.asya.rūpam /
KB_21.3.35: adhyāsavat.tat.paṅkte.rūpam / (soma: abhiplava.sadaha)
KB_21.3.36: paśūn.pañcamena.ahnā.āpnuvanti /
KB_21.3.37: rudram.devam.devatānām /
KB_21.3.38: yaśo.adhibhūtam.vīryam.ātman.dadhate / (soma: abhiplava.sadaha)

KB_21.4.1: jyotiḥ.ṣaṣṭham.ahar.upayanti /
KB_21.4.2: tasya.tāny.eva.chando.rūpāṇi.yāni.ṣaṣṭhasya.ahnaḥ /
KB_21.4.3: sakhāyaḥ.sam.vaḥ.samyañcam.ity.ājyam / (soma: abhiplava.sadaha)
KB_21.4.4: sakhāya.iti.sarva.rūpam /
KB_21.4.5: sarva.rūpam.vai.ṣaṣṭham.ahaḥ /
KB_21.4.6: tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: abhiplava.sadaha)
KB_21.4.7: saṃhāryaḥ.praugaḥ /
KB_21.4.8: bṛhad.vai.sāma.sṛjyamānam.saṃhāryaḥ.praugo.anvasṛjyata / (soma: abhiplava.sadaha)
KB_21.4.9: tad.rūpeṇa.karma.samardhayati /
KB_21.4.10: etad.vā.ārdhnukam.karma.yad.rūpa.samṛddham / (soma: abhiplava.sadaha)
KB_21.4.11: mahān.indro.nṛvadā.carṣaṇiprā.iti.marutvatīyam /
KB_21.4.12: uruḥ.pṛthuḥ.sukṛtaḥ.kartṛbhir.bhūd.iti.ninartiḥ / (soma: abhiplava.sadaha)
KB_21.4.13: antaḥ.ṣaṣṭham.ahaḥ /
KB_21.4.14: nīva.vā.antam.gatvā.nṛtyati /
KB_21.4.15: kadryan.hi.tata.iyāt / (soma: abhiplava.sadaha)
KB_21.4.16: yo.jāta.eva.prathamo.manasvān.iti.niṣkevalyam /
KB_21.4.17: tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti / (abhiplava.sadaha)
KB_21.4.18: yad.etad.bhūtam.iva.abhi /
KB_21.4.19: sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: abhiplava.sadaha)

KB_21.5.1: tad.devasya.savitur.vāryam.mahad.iti.sāvitram /
KB_21.5.2: divo.dhartā.bhuvanasya.prajāpatir.iti /
KB_21.5.3: diva.iti.tad.amuṣya.lokasya.rūpam /
KB_21.5.4: ghṛtena.dyāvā.pṛthivī.abhivṛte.iti.dyāvā.pṛthivīyam.ghṛtavat / (soma: abhiplava.sadaha)
KB_21.5.5: sarva.devatyam.vai.ghṛtam /
KB_21.5.6: sarva.devatyam.ṣaṣṭham.ahaḥ /
KB_21.5.7: tasmād.ghṛtavat / (soma: abhiplava.sadaha)
KB_21.5.8: kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam /
KB_21.5.9: śreṣṭho.yaviṣṭha.iti.ninartiḥ /
KB_21.5.10: antaḥ.ṣaṣṭham.ahaḥ / (soma: abhiplava.sadaha)
KB_21.5.11: nīva.vā.antam.gatvā.nṛtyati /
KB_21.5.12: kadryan.hi.tata.iyāt /
KB_21.5.13: abudhram.u.tya.indravanto.agnaya.iti.vaiśvadevam / (soma: abhiplava.sadaha)
KB_21.5.14: tasya.tad.eva.anta.rūpam.yat.sodarkam /
KB_21.5.15: vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam /
KB_21.5.16: ghṛtam.na.pūtam.agnaye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam / (soma: abhiplava.sadaha)
KB_21.5.17: dhārāvarā.maruto.dhṛṣṇv.ojasa.iti.mārutam /
KB_21.5.18: dhārāvarā.iti.ninartiḥ /
KB_21.5.19: antaḥ.ṣaṣṭham.ahaḥ /
KB_21.5.20: nīva.vā.antam.gatvā.nṛtyati /
KB_21.5.21: kardyan.hi.tata.iyāt / (soma: abhiplava.sadaha)
KB_21.5.22: tvam.agne.dyubhis.tvam.āśuśukṣaṇir.iti.jātavedasīyam /
KB_21.5.23: tvam.tvam.iti.saprabhṛti / (soma: abhiplava.sadaha)
KB_21.5.24: yathā.vai.sodarkam.evam.saprahṛty.anta.rūpam /
KB_21.5.25: apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: abhiplava.sadaha)
KB_21.5.26: prajāpatim.devam.devatānām /
KB_21.5.27: tejo.adhibhūtam.amṛtam.ātman.dadhate / (soma: abhiplava.sadaha)

KB_21.6.1: tad.āhuḥ.kasmād.vaiśvadevāny.eva.anvāyāty.ante.na.eka.devatyāi.na.dvi.devatyāni.iti / (soma: abhiplava.sadaha)
KB_21.6.2: na.eka.devatyena.yāta.yāmam.bhavati /
KB_21.6.3: na.dvi.devatyena / (soma: abhiplava.sadaha)
KB_21.6.4: vaiśva.devena.eva.yāta.yāmam.bhavati /
KB_21.6.5: tasmād.vaiśvadevāny.eva.anvāyāty.ante / (soma: abhiplava.sadaha)
KB_21.6.6: eteṣām.eva.ahnām.sabalatāyai /
KB_21.6.7: eteṣām.abhiplavānām.asama.vīryatāyā.iti / (soma: abhiplava.sadaha)
KB_21.6.8: jyotiḥ.prathamam.ahar.upayanti /
KB_21.6.9: tasya.eva.eka.ahasya.rūpeṇa / (soma: abhiplava.sadaha)
KB_21.6.10: ayam.hy.ekāha.uttareṣām.ahnām.jyotiḥ /
KB_21.6.11: gām.dvitīyam /
KB_21.6.12: gacchanti.hy.anena / (soma: abhiplava.sadaha)
KB_21.6.13: āyus.tṛtīyam /
KB_21.6.14: yanti.hy.anena / (abhiplava.sadaha)
KB_21.6.15: agniṣṭomau.prathama.uttame.ahanī /
KB_21.6.16: catvāry.ukthyāni.madhye / (soma: abhiplava.sadaha)
KB_21.6.17: brahma.vā.agniṣṭomaḥ /
KB_21.6.18: paśava.ukthyāni / (soma: abhiplava.sadaha)
KB_21.6.19: brahmaṇā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate /
KB_21.6.20: teṣām.vā.eteṣām.caturṇām.ukthyānām.sahasram.stotriyāḥ / (soma: abhiplava.sadaha)
KB_21.6.21: sāhasrāḥ.paśavaḥ /
KB_21.6.22: pra.sāhasram.poṣam.āpnoti.ya.evam.veda / (soma: abhiplava.sadaha)
KB_21.6.23: pṛṣṭhyā.antān.vā.itaś.caturaś.caturo.abhiplavān.upayanti /
KB_21.6.24: paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni / (soma: abhiplava.sadaha)
KB_21.6.25: paśubhir.eva.tat.śriyam.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha)
KB_21.6.26: pṛṣṭhyā.ārambhaṇān.vā.ūrdhvam.viṣuvataś.caturaś.caturo.abhiplavān.upayanti /
KB_21.6.27: paśavo.vā.abhiplavāḥ.śrīḥ.pṛṣṭhyāni /
KB_21.6.28: śriyā.eva.tat.paśūn.ubhayataḥ.parigṛhya.ātman.dadhate / (soma: abhiplava.sadaha)
KB_21.6.29: klṛpto.vā.abhiplavaḥ.klṛptac.chandāḥ /
KB_21.6.30: yo.vai.yajña.kratuḥ.klṛptac.chandā.bhavati / (soma: abhiplava.sadaha)

KB_21.7.1: sarva.jāgatāni.ha.vai.tasya.nividdhānāni.bhavanti.tṛtīya.savane /
KB_21.7.2: tathā.yathā.yatham.nivido.dhīyante / (soma: abhiplava.sadaha)
KB_21.7.3: tā.enān.yathā.yatham.dhīyamānāḥ.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhati / (soma: abhiplava.sadaha)
KB_21.7.4: tad.yat.sarva.jāgatāni.tasya.nividdhānāni.bhavanti.tṛtīya.savane /
KB_21.7.5: teno.yaḥ.sarva.jāgate.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha)
KB_21.7.6: yad.v.eva.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante /
KB_21.7.7: teno.yaḥ.sarva.traiṣṭubhe.tṛtīya.savane.kāmaḥ.sa.upāptaḥ / (soma: abhiplava.sadaha)
KB_21.7.8: yad.v.eva.eṣā.tantryā.gāyatry.ahar.ahaḥ.surūpa.kṛtnuḥ.śasyate / (soma: abhiplava.sadaha)
KB_21.7.9: teno.yaḥ.sarva.gāyatre.tṛtīya.savane.kāmaḥ.sa.upāptaḥ /
KB_21.7.10: yad.v.eva.eṣa.ṣaḍ.ahaḥ.punaḥ.punaḥ.abhiplavate / (soma: abhiplava.sadaha)
KB_21.7.11: tasmād.abhiplavo.nāma /
KB_21.7.12: abhiplavante.hy.anena.svargāya.lokāya.yajamānāḥ.svargāya.lokāya.yajamānāḥ / (soma: abhiplava.sadaha)

KB_22.1.1: prathamam.ahar.ayam.eva.loka.āyatanena /
KB_22.1.2: agnir.gāyatrī.trivṛt.stomo.rathantaram.sāma /
KB_22.1.3: tan.nv.asya.nidānam /
KB_22.1.4: tasya.etā.chando.rūpāṇi /
KB_22.1.5: kariṣyan.prathame.pade.sad.evam /
KB_22.1.6: yad.vai.bhaviṣyat.tat.kariṣyat / (soma: pṛṣṭhya.sadaha)
KB_22.1.6: yad.vai.bhaviṣyat.tat.kariṣyat /
KB_22.1.7: āvat.pravad.eṣavad.arṣavad.adyavad.yuktavad.yuñjānavaj.jyotiṣmad.iti /
KB_22.1.8: upaprayanto.adhvaram.ity.ājyam.pravat / (soma: pṛṣṭhya.sadaha)
KB_22.1.9: pravad.vai.prathamasya.ahne.rūpam /
KB_22.1.10: gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ /
KB_22.1.11: iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha)
KB_22.1.12: uddhṛtya.etat.pra.vo.devāya.agnaya.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.1.13: mādhucchandasa.praugas.tasya.uktam.brāhmaṇam /
KB_22.1.14: ā.yātv.indro.avasa.upa.na.iti.marutvatīyam.āvat / (soma: pṛṣṭhya.sadaha)
KB_22.1.15: āvad.vai.prathamasya.ahno.rūpam /
KB_22.1.16: svarṇarād.avase.no.marutvān.iti.sa.eva.asmin.marun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha)
KB_22.1.17: ā.na.indro.dūrād.ā.na.āsād.iti.niṣkevalyam.āvat /
KB_22.1.18: āvad.vai.prathamasya.ahno.rūpam / (pṛṣṭhya.sadaha)
KB_22.1.19: sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan /
KB_22.1.20: sampātair.vai.devāḥ.svargaṃl.lokam.samapatan / (soma: pṛṣṭhya.sadaha)
KB_22.1.21: tasmād.atra.prathamau.śasyete.svargyau /
KB_22.1.22: tad.yat.sampātau.niṣkevalya.marutvatīye.bhavataḥ.prathame.ahan / (soma: pṛṣṭhya.sadaha)
KB_22.1.23: svargasya.eva.lokasya.samaṣṭhyā.iti / (soma: pṛṣṭhya.sadaha)

KB_22.2.1: yuñjate.mana.uta.yujñate.dhiyaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.ṛtāvṛdhā.iha.iha.vo.manasā.bandhutā.nara.ity.ārbhavam /
KB_22.2.2: tena.niyacchati / (soma: pṛṣṭhya.sadaha)
KB_22.2.3: yuktavanti.ca.vai.pravanti.ca.prathame.ahant.sūktāni.śasyante /
KB_22.2.4: tad.yad.iha.iha.va.ity.ārbhavam.karoti / (soma: pṛṣṭhya.sadaha)
KB_22.2.5: tan.niyatyā.apracyutyai.rūpam /
KB_22.2.6: hayo.na.vidvān.ayuji.svayam.dhuri.iti.vaiśvadevam.yuktavat /
KB_22.2.7: yuktavad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.2.8: tasya.dve.uttame.utsṛjati /
KB_22.2.9: kuvid.ete.avadhṛte.āgnimārute.śasyete.iti / (soma: pṛṣṭhya.sadaha)
KB_22.2.10: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_22.2.11: śaṃsed.eva.sūktasya.avyavacchedāya.iti /
KB_22.2.12: na.ha.vā.ṛk.śastreṇa.yāta.yāmā.bhavati /
KB_22.2.13: na.anuvacanena / (soma: pṛṣṭhya.sadaha)
KB_22.2.14: vaṣaṭ.kāreṇa.ha.vai.sā.yāta.yāmā.bhavati.samāne.ahan /
KB_22.2.15: vaiśvānarāya.pṛthu.pājase.vipa.iti.vaiśvānarīyam / (pṛṣṭhya.sadaha)
KB_22.2.16: tasmint.sumnāni.yajamāna.ā.caka.ity.āvat /
KB_22.2.17: āvad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.2.18: pra.śardhāya.mārutāya.sva.bhānava.iti.mārutam.pravat / (soma: pṛṣṭhya.sadaha)
KB_22.2.19: pravad.vai.prathamasya.ahno.rūpam /
KB_22.2.20: pra.tavyasīm.navyasīm.dhītim.agnaya.iti.jātavedasīyam.pravat /
KB_22.2.21: pravad.vai.prathamasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.2.22: imaṃl.lokam.prathamena.ahnā.āpnuvanti /
KB_22.2.23: gāyatrīm.chandas.trivṛtam.stomam.rathantaram.sāma /
KB_22.2.24: prācīm.diśam.vasantam.ṛtūnām / (soma: pṛṣṭhya.sadaha)
KB_22.2.25: vasūn.devān.deva.jātam.agnim.adhipatim / (soma: pṛṣṭhya.sadaha)

KB_22.3.1: dvitīyam.ahar.antarikṣa.loka.āyatanena /
KB_22.3.2: indras.triṣṭup.pañcadaśaḥ.stoma /
KB_22.3.3: tan.nv.asya.nidānam /
KB_22.3.4: tasya.etāni.chando.rūpāṇi /
KB_22.3.5: kurvan.madhye.pade.sadevam /
KB_22.3.6: yad.vai.pratyakṣam.āsprakṣaṃs.tat.kurvat / (soma: pṛṣṭhya.sadaha)
KB_22.3.7: hatavad.vajravad.vṛtrahavad.vṛṣaṇvad.udvad.vivat.sthitam.tanvām.iti / (soma: pṛṣṭhya.sadaha)
KB_22.3.8: agnim.dūtam.vṛṇīmaha.ity.ājyam /
KB_22.3.9: hotāram.viśvavedasam.iti.vivat.tasya.uktam.brāhmaṇam /
KB_22.3.10: gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)
KB_22.3.11: iti.nu.vyūḍhe /
KB_22.3.12: uddhṛtya.etat.tvam.hi.kṣaitavad.yaśa.iti.samūḍhe.tasya.uktam.brāhmaṇam /
KB_22.3.13: ārtsamadaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.3.16: tad.etasya.ahno.rūpam /
KB_22.3.17: yā.ta.ūtir.avamā.yā.paramā.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha)
KB_22.3.18: tābhir.ū.ṣu.vṛtrahatye.avīr.na.iti.vṛtrahavat /
KB_22.3.19: tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.3.20: viśvo.devasya.netur.ā.viśva.devam.satpatim.iti.pratipad.anucarau.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)

KB_22.4.1: tad.devasya.savitur.vāryam.mahad.iti.sāvitram /
KB_22.4.2: trir.antarikṣam.savitā.mahitvanā.iti /
KB_22.4.3: tat.pratyakṣam.antarikṣam.abhivadati /
KB_22.4.4: tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.4.5: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.vivat.tasya.uktam.brāhmaṇam /
KB_22.4.6: takṣan.ratham.suvṛtam.vidmanā.apasa.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)
KB_22.4.7: takṣan.harī.indra.vāhā.vṛṣaṇvasū.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.4.8: yajñasya.vo.rathyam.viśpatim.viśām.iti.śāryātam.vaiśvadevam /
KB_22.4.9: vṛṣā.ketur.yajato.dyām.aśāyata.iti.vṛṣaṇvat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.4.10: pṛṣkasya.vṛṣṇo.vṛṣṇe.śardhāya.iti.vṛṣaṇvatī.tayor.uktam.brāhmaṇam /
KB_22.4.11: nū.cit.sahotā.amṛto.ni.tundata.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)
KB_22.4.12: hotā.yad.dūto.abhavad.vivasvata.iti.vivat.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.4.13: tasya.prātar.makṣū.dhiyāvasur.jagamyād.ity.uttamā /
KB_22.4.14: param.eva.etad.ahar.abhivadati / (soma: pṛṣṭhya.sadaha)
KB_22.4.15: param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ /
KB_22.4.16: antarikṣa.lokam.dvitīyena.ahnā.āpnuvanti /
KB_22.4.17: triṣṭubham.chandaḥ.pañcadaśam.stomam.bṛhat.sāma / (soma: pṛṣṭhya.sadaha)
KB_22.4.18: dakṣiṇām.diśam.grīṣmam.ṛtūnām /
KB_22.4.19: rudrān.devān.deva.jātam.indram.adhipatim / (soma: pṛṣṭhya.sadaha)

KB_22.5.1: tṛtīyam.ahar.asāv.eva.loka.āyatanena /
KB_22.5.2: varuṇo.jagatī.saptadaśa.stomo.vairūpam.sāma /
KB_22.5.3: tan.nv.asya.nidānam /
KB_22.5.4: tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha)
KB_22.5.5: cakṛvad.uttame.pade.sad.evam /
KB_22.5.6: yad.vai.bhūta.anuvādi.tac.cakṛvat / (soma: pṛṣṭhya.sadaha)
KB_22.5.7: aśvāvad.gomad.rathavad.gatavat.sthitavad.antavat.sodarkam.aniruktam.saprabhṛti.iti / (soma: pṛṣṭhya.sadaha)
KB_22.5.8: yukṣvā.hi.deva.hūtamān.ity.ājyam /
KB_22.5.9: tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.yuktavad.ājyam.iti / (soma: pṛṣṭhya.sadaha)
KB_22.5.10: etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan /
KB_22.5.11: yuktā.vai.tad.āyan / (soma: pṛṣṭhya.sadaha)
KB_22.5.12: tasmād.iti.brūyāt /
KB_22.5.13: aśvān.agne.rathīri.iva.iti.ratahvat /
KB_22.5.14: tad.etasya.ahno.rūpam / (soma: pṛṣṭhya.sadaha)
KB_22.5.15: gāyatram.gāyatra.prātaḥ.savano.hy.eṣa.tryahaḥ /
KB_22.5.16: iti.nu.vyūḍhe /
KB_22.5.17: uddhṛtya.etat.tvam.agne.vasūṃr.iha.iti.samūḍhe.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.5.18: auṣṇiha.ātreyaḥ.praugaḥ /
KB_22.5.19: jāgatam.vai.tṛtīyam.ahaḥ /
KB_22.5.20: tad.yad.auṣṇiha.ātreyas.tṛtīyasya.ahnaḥ.praugaḥ / (soma: pṛṣṭhya.sadaha)
KB_22.5.21: tat.prātaḥ.savanam.jagatī.bhajate /
KB_22.5.22: tryaryamā.manuṣī.devatātāa.iti.marutvatīyam / (soma: pṛṣṭhya.sadaha)
KB_22.5.23: tri.iti.tat.tṛtīyasya.ahno.rūpam /
KB_22.5.24: yad.dvāya.indra.te.śatam.iti.vairūpasya.stotriyaḥ /
KB_22.5.25: śatam.bhūmīr.uta.syur.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha)
KB_22.5.26: antas.tṛtīyam.ahaḥ /
KB_22.5.32: nīva.vā.antam.gatvā.nṛtyati /
KB_22.5.33: kadryan.hi.tata.iyāt /
KB_22.5.34: indra.tri.dhātu.śaraṇam.iti.trivān.pragāthaḥ / (soma: pṛṣṭhya.sadaha)
KB_22.5.35: tri.dhātv.iti.tat.tṛtīyasya.ahno.rūpam /
KB_22.5.36: aham.bhuvam.vasunaḥ.pūrvyas.patir.iti.indra.sūktam / (soma: pṛṣṭhya.sadaha)
KB_22.5.37: aham.aham.iti.saprabhṛti /
KB_22.5.38: yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam.jāgatam / (soma: pṛṣṭhya.sadaha)
KB_22.5.39: jāgatam.vai.tṛtīyam.ahaḥ /
KB_22.5.40: tad.enat.svena.chandasā.samardhayati /
KB_22.5.41: yo.jāta.eva.prathamo.manasvān.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti /
KB_22.5.42: tad.etad.indra.tanū.sūktam / (soma: pṛṣṭhya.sadaha)
KB_22.5.43: etasmin.ha.gṛtsamado.bābhravo.nividam.dadhad.indrasya.priyam.dhāma.upajagāma / (soma: pṛṣṭhya.sadaha)
KB_22.5.44: upa.ha.vā.indrasya.priyam.dhāma.gacchati.jayati.param.lokam.ya.etasmint.sūkte.nividam.dadhāti / (soma: pṛṣṭhya.sadaha)
KB_22.5.45: tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.yo.dāsam.varṇam.adharam.guhākari.iti /
KB_22.5.46: yad.etad.bhūtam.iva.abhi / (soma: pṛṣṭhya.sadaha)
KB_22.5.47: sodarkam.bhavati.tad.dvitīyam.anta.rūpam / (soma: pṛṣṭhya.sadaha)

KB_22.6.1: abhi.tvā.deva.savitar.ity.abhivān.anucaraḥ /
KB_22.6.2: pṛṣṭhānām.eva.nānātvāya /
KB_22.6.3: tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmād.abhivān.anucara.iti / (soma: pṛṣṭhya.sadaha)
KB_22.6.4: etena.vā.ahnā.devāḥ.svargaṃl.lokam.āyan /
KB_22.6.5: abhiprepsanto.vai.tad.āyan / (soma: pṛṣṭhya.sadaha)
KB_22.6.6: tasmād.iti.brūyāt /
KB_22.6.7: ud.u.ṣya.devaḥ.savitā.hiraṇyayā.ghṛtavatī.bhuvanānām.abhiśriyā.iti.ghṛtavatī.tayor.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_22.6.8: anaśvo.jāto.anabhīśur.ukthya.ity.ārbhavam /
KB_22.6.9: rathas.ticakraḥ.pari.vartate.raja.iti / (soma: pṛṣṭhya.sadaha)
KB_22.6.10: tricakra.iti.tat.tṛtīyasya.ahno.rūpam /
KB_22.6.11: parāvato.ye.didhiṣanta.āpyam.iti.vaiśvadevam / (soma: pṛṣṭhya.sadaha)
KB_22.6.18: ardha.pada.udarkāṇy.ekāni /
KB_22.6.19: atha.etat.tṛtīya.pada.udarkam /
KB_22.6.20: tat.tṛtīyasya.ahno.rūpam /
KB_22.6.21: vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha)
KB_22.6.22: ghṛtam.na.pūtam.agranye.janām.asi.iti.ghṛtavat.tasya.uktam.brāhmaṇam /
KB_22.6.23: dhārā.varā.maruto.dhṛṣaṇv.ojasa.iti.mārutam / (soma: pṛṣṭhya.sadaha)
KB_22.6.24: dhārāvarā.iti.ninartiḥ /
KB_22.6.25: antas.tṛtīyam.ahaḥ /
KB_22.6.26: nīva.vā.antam.gatvā.nṛtyati /
KB_22.6.27: kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha)
KB_22.6.28: tvam.agne.prathamo.aṅgirā.ṛṣir.iti.jātavedasīyam /
KB_22.6.29: tvam.tvam.iti.saprabhṛti / (soma: pṛṣṭhya.sadaha)
KB_22.6.30: yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam /
KB_22.6.31: amuṃl.lokam.tṛtīyena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)
KB_22.6.32: jagatīm.chandaḥ.saptadaśam.stomam.vairūpam.sāma /
KB_22.6.33: pratīcīm.diśam.varṣā.ṛtūnām / (soma: pṛṣṭhya.sadaha)
KB_22.6.34: ādityān.devān.deva.jātam /
KB_22.6.35: varuṇam.adhipatim.varuṇam.adhipatim / (soma: pṛṣṭhya.sadaha)

KB_23.1.1: antas.tṛtīyam.ahaḥ /
KB_23.1.2: te.devā.antam.gatvā.caturtham.ahar.aicchan /
KB_23.1.3: tasmād.icchadvat / (soma: pṛṣṭhya.sadaha)
KB_23.1.4: tad.iṣṭvā.avindan /
KB_23.1.5: tasmād.vittavat /
KB_23.1.6: tad.āhur.yad.antas.tṛtīyam.ahar.atha.kasmāc.caturthe.ahan.nyūṅkhayati.iti / (soma: pṛṣṭhya.sadaha)
KB_23.1.7: vāca.eva.tad.āyatanam.virājo.yac.caturtham.ahaḥ /
KB_23.1.10: annam.virāḍ.annam.vāk /
KB_23.1.11: tām.eva.etac.caturthe.ahan.vibhāvayati / (soma: pṛṣṭhya.sadaha)
KB_23.1.12: yathā.ayas.taptam.vinayed.evam.tat /
KB_23.1.13: vāco.vibhūtyai /
KB_23.1.14: tasya.etāni.chando.rūpāṇi / (soma: pṛṣṭhya.sadaha)
KB_23.1.15: saṃrāḍvad.virāḍvat.svarāḍvaj.jātavad.ūtimad.vītimat.parivad.abhivad.upavad.iti / (soma: pṛṣṭhya.sadaha)
KB_23.1.16: āgnim.na.sva.vṛktibhir.iti.vaimadam.ājyam /
KB_23.1.17: vimadena.vai.devā.asurān.vyamadan /
KB_23.1.18: tad.yac.caturthe.ahan.vimadaḥ.śasyate.madhyataś.ca.hotrāsu.ca /
KB_23.1.19: aṅgād.aṅgād.eva.tad.yajamānāḥ.pāpmānam.vimadanti /
KB_23.1.20: agnir.jāto.atharvaṇā.iti.jātavat / (soma: pṛṣṭhya.sadaha) āgnim(pṛṣṭhya.sadaha)
KB_23.1.21: tad.etasya.ahno.rūpam /
KB_23.1.22: tāḥ.saṃśastā.daśa.jagatyaḥ.sampadyante /
KB_23.1.23: jagat.prātaḥ.savano.hy.eṣa.tryahaḥ /
KB_23.1.24: viṃśatir.gāyatrīḥ /
KB_23.1.25: gāyatrī.prātaḥ.savanam.vahati / (soma: pṛṣṭhya.sadaha)
KB_23.1.26: tad.u.ha.prātaḥ.savana.rūpān.na.apaiti /
KB_23.1.27: iti.nu.vyūḍhe /
KB_23.1.28: uddhṛtya.etad.agnim.naro.dīdhitibhir.araṇyor.iti.samūḍhe.vairājam.ājyam / (soma: pṛṣṭhya.sadaha)
KB_23.1.29: vairājam.pṛṣṭham.tat.saloma /
KB_23.1.30: vāsiṣṭham.ājyam /
KB_23.1.31: vāsiṣṭham.pṛṣṭham.tat.saloma /
KB_23.1.32: hasta.cyutī.janayanta.praśastam.iti.jātavat / (soma: pṛṣṭhya.sadaha)
KB_23.1.33: tad.etasya.ahno.rūpam /
KB_23.1.34: ānuṣṭubhaḥ.praugaḥ /
KB_23.1.35: ānuṣṭubham.vai.caturtham.ahaḥ /
KB_23.1.36: tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha)

KB_23.2.1: tam.tvā.yajñebhir.īmaha.iti.yajñavatyā.marutvatīyam.pratipadyate /
KB_23.2.2: punar.ārambhyo.vai.caturthe.ahan.yajñaḥ /
KB_23.2.3: yajñam.eva.tad.ārabhate / (soma: pṛṣṭhya.sadaha)
KB_23.2.4: śrudhī.havam.indra.mā.riṣaṇya.iti.marutvatīyam /
KB_23.2.5: tā.vā.etās.triṣṭubho.virāḍ.varṇāḥ / (soma: pṛṣṭhya.sadaha)
KB_23.2.6: tā.atra.kriyante /
KB_23.2.7: etā.hy.ahno.rūpeṇa.sampannāḥ /
KB_23.2.8: indra.marutva.iha.pāhi.somam.iti.vijñāta.traiṣṭubham.savana.dharaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.2.9: traiṣṭubho.vā.indraḥ /
KB_23.2.10: madhyaṃdina.āyatano.vā.indraḥ /
KB_23.2.11: tāni.vā.etāni.vijñāta.traiṣṭubhāni.savana.dharaṇāny.api.vyūḍhac.chandaso.madhyaṃdinān.na.cyavante / (soma: pṛṣṭhya.sadaha)
KB_23.2.12: traiṣṭubha.indraḥ /
KB_23.2.13: na.id.indram.svād.āyatanāc.cyavayāma.iti /
KB_23.2.14: jātam.yat.tvā.pari.devā.abhūṣann.iti.jātavat / (soma: pṛṣṭhya.sadaha)
KB_23.2.15: jātavad.vai.caturthasya.ahno.rūpam /
KB_23.2.16: imam.nu.māyinam.huva.iti.marutvatīyam.gāyatram / (soma: pṛṣṭhya.sadaha)
KB_23.2.17: gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ /
KB_23.2.18: atha.ata.iha.nyūṅkhayed.iha.iti / (soma: pṛṣṭhya.sadaha)
KB_23.2.19: stotriya.anurūpayoś.ca.eva.uktha.mukhīyayoś.ca.nyūṅkhaḥ /
KB_23.2.20: atha.na.ādriyeta / (soma: pṛṣṭhya.sadaha)
KB_23.2.21: ātmā.vai.stotriyaḥ.prajā.anurūpaḥ /
KB_23.2.22: annam.nyūṅkhaḥ /
KB_23.2.23: annam.eva.tad.ātmani.ca.prajānām.ca.dadhāti / (soma: pṛṣṭhya.sadaha)
KB_23.2.24: ānuṣṭubham.nyūṅkham.nyūṅkhayed.iti.ha.eka.āhuḥ /
KB_23.2.25: ānuṣṭubham.vai.caturtham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.2.26: tad.etat.svena.chandasā.samardhayati /
KB_23.2.27: vairājam.nyūṅkham.nyūṅkhayed.iti.sā.sthitiḥ / (soma: pṛṣṭhya.sadaha)
KB_23.2.28: annam.virāḍ.annam.nyūṅkhaḥ /
KB_23.2.29: annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: pṛṣṭhya.sadaha)
KB_23.2.30: madhyame.pade.nyūṅkhayet /
KB_23.2.31: ātmā.vai.pūrvam.padam.prajā.uttamam / (soma: pṛṣṭhya.sadaha)
KB_23.2.32: madhyam.madhyam.padam /
KB_23.2.33: madhye.vā.idam.ātmano.annam.dhīyate /
KB_23.2.34: tad.yathā.abhigrāsam.annam.adyād.evam.tat / (soma: pṛṣṭhya.sadaha)
KB_23.2.35: indram.id.devatātaya.ity.aṣṭa.indraḥ.pragāthaḥ /
KB_23.2.36: etena.vai.devāḥ.sarvā.aṣṭīr.āśnuvata /
KB_23.2.37: tatho.eva.etad.yajamānā.etena.eva.sarvā.aṣṭīr.aśnuvate / (soma: pṛṣṭhya.sadaha)
KB_23.2.38: kuha.śruta.iti.kuha.śrutīyāḥ /
KB_23.2.39: tā.vai.virājo.anuṣṭubho.vā.bhavanti /
KB_23.2.40: tā.atra.kriyante / (soma: pṛṣṭhya.sadaha)
KB_23.2.41: etā.hy.ahno.rūpeṇa.sampannāḥ /
KB_23.2.42: yudhmasya.te.vṛṣabhasya.sva.rāja.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.2.43: sva.rāja.iti.sva.rāḍvat /
KB_23.2.44: sva.rāḍvad.iti.vā.asya.rūpam /
KB_23.2.45: tyam.u.vaḥ.satrāsāham.iti.niṣkevalyam / (soma: pṛṣṭhya.sadaha)
KB_23.2.46: ā.cyāvayasy.ūtaya.ity.ūtimat /
KB_23.2.47: ūtimad.iti.vā.asya.rūpam /
KB_23.2.48: gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)

KB_23.3.1: hiraṇya.pāṇim.ūtaya.ity.ūtimān.anucaras.tasya.uktam.brāhmaṇam /
KB_23.3.2: ūtaya.ity.ūtimat / (soma: pṛṣṭhya.sadaha)
KB_23.3.3: ūtimad.iti.vā.asya.rūpam /
KB_23.3.4: ā.devo.yātu.savitā.suratnaḥ.pra.dyāvā.yajñaiḥ.pṛthivī.namobhiḥ.pra.ṛbhubhyo.dūtam.iva.vācam.iṣye.pra.śukra.etu.devī.manīṣā.iti / (soma: pṛṣṭhya.sadaha)
KB_23.3.5: ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /
KB_23.3.6: tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)
KB_23.3.7: punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /
KB_23.3.8: dvipadāḥ.śasyante /
KB_23.3.9: dvipād.vā.abhikramitum.arhati / (soma: pṛṣṭhya.sadaha)
KB_23.3.10: abhikrāntyai.tad.rūpam /
KB_23.3.11: tad.yathā.uparayāya.svargasya.lokasya.nedīyastāyām.vased.evam.tat / (soma: pṛṣṭhya.sadaha)
KB_23.3.12: pra.saṃrājo.asurasya.praśastim.iti.vaiśvānarīyam /
KB_23.3.13: saṃrāja.iti.saṃrāḍvat / (soma: pṛṣṭhya.sadaha)
KB_23.3.14: saṃrāḍvad.iti.vā.asya.rūpam /
KB_23.3.15: ka.īm.vyaktā.naraḥ.sanīḍā.iti.mārutam /
KB_23.3.16: tasya.tad.brāhmaṇam.yat.praśukrīyasya / (soma: pṛṣṭhya.sadaha)
KB_23.3.17: pra.yantu.vājās.taviṣībhir.agnaya.iti.tisro.adhikāḥ.samūḍhe /
KB_23.3.18: ā.tv.eṣam.ugram.ava.īmahe.vayam.iti / (soma: pṛṣṭhya.sadaha)
KB_23.3.19: ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /
KB_23.3.20: tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)
KB_23.3.21: punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /
KB_23.3.22: huve.vaḥ.sudyotmānam.suvṛktim.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)
KB_23.3.23: tasya.tad.brāhmaṇam.yan.marutvatīyasya /
KB_23.3.24: vasum.na.citra.mahasam.gṛṇīṣa.iti.samūḍhe /
KB_23.3.25: ghṛta.nirṇig.brahmaṇe.gātum.eraya.iti / (soma: pṛṣṭhya.sadaha)
KB_23.3.26: ā.iti.vā.vai.pra.iti.vā.prāyaṇīya.rūpam /
KB_23.3.27: tasmād.āvanti.ca.pravanti.ca.caturthe.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa / (soma: pṛṣṭhya.sadaha)
KB_23.3.28: punaḥ.prāyaṇīyam.hi.caturtham.ahaḥ /
KB_23.3.29: atha.ukthyāny.upetya.sṛptvā.ṣoḍaśinam.upayanti /
KB_23.3.30: ṣoḍaśa.kalam.vā.idam.sarvam / (soma: pṛṣṭhya.sadaha)
KB_23.3.31: asya.eva.sarvasya.āptyai /
KB_23.3.32: annam.caturthena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)
KB_23.3.33: anuṣṭubham.chanda.ekaviṃśam.stomam.vairājam.sāma /
KB_23.3.34: udīcīm.diśam.śaradam.ṛtūnām /
KB_23.3.35: sādhyāṃś.ca.āptyāṃś.ca.devān.deva.jāte / (soma: pṛṣṭhya.sadaha)
KB_23.3.36: bṛhaspatim.ca.candramasam.ca.adhipatī / (soma: pṛṣṭhya.sadaha)

KB_23.4.1: paśavaḥ.pañcamam.ahaḥ.paṅktir.vai /
KB_23.4.2: tan.nv.asya.nidānam /
KB_23.4.3: paśavaḥ.paṅktir.iti / (soma: pṛṣṭhya.sadaha)
KB_23.4.4: tasya.etāni.chando.rūpāṇi /
KB_23.4.5: vṛṣabhavad.dhenumad.dugdhavad.ghṛtavan.madvad.rayimad.vājavad.adhyāsavad.iti / (soma: pṛṣṭhya.sadaha)
KB_23.4.6: imam.ū.ṣu.vo.atithim.uṣar.budham.ity.ājyam /
KB_23.4.7: rāyaḥ.sūno.sahaso.martyeṣv.eti.rāya.iti.rayimat / (soma: pṛṣṭhya.sadaha)
KB_23.4.8: rayimad.iti.vā.asya.rūpam /
KB_23.4.9: adhyāsavat.tat.paṅkte.rūpam /
KB_23.4.10: jāgatam.jagat.prātaḥ.savano.hy.eṣa.tryahaḥ /
KB_23.4.11: iti.nu.vyūḍhe / (soma: pṛṣṭhya.sadaha)
KB_23.4.12: uddhṛtya.etad.agnim.tam.manye.yo.vasur.iti.samūḍhe.pāṅktam / (soma: pṛṣṭhya.sadaha)
KB_23.4.13: paṅktir.vai.pañcamam.ahaḥ /
KB_23.4.14: yad.etad.ahas.tad.etāḥ / (pṛṣṭhya.sadaha)
KB_23.4.15: astam.yam.yanti.dhenava.iti /
KB_23.4.16: dhenumad.iti.vā.asya.rūpam /
KB_23.4.17: bārhataḥ.praugaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.4.18: paśavaḥ.pañcamam.ahaḥ /
KB_23.4.19: bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai /
KB_23.4.20: yat.pāñcajanyayā.viśa.iti.marutvatīyasya.pratipat / (soma: pṛṣṭhya.sadaha)
KB_23.4.21: pāñcajanyayā.it.tat.pañcamasya.ahno.rūpam /
KB_23.4.22: itthā.hi.soma.in.mada.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.4.23: avitāsi.sunvato.vṛkta.barhiṣa.iti.ṣaṭ.padāḥ /
KB_23.4.24: ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ / (soma: pṛṣṭhya.sadaha)
KB_23.4.25: saṃvatsarasya.eva.āptyai /
KB_23.4.26: tāsām.gāyatrī.śaṃsam.śastram.iti.ha.sma.āha.kauṣītakiḥ / (soma: pṛṣṭhya.sadaha)
KB_23.4.27: tad.vā.atra.samṛddham.yad.gāyatrī.śaṃsam /
KB_23.4.28: tad.yad.aṣṭābhir.aṣṭābhir.akṣaraiḥ.praṇauti / (soma: pṛṣṭhya.sadaha)
KB_23.4.29: tad.gāyatryai.rūpam /
KB_23.4.30: marutvān.indra.vṛṣabho.raṇāya.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.4.31: vṛṣabho.raṇāya.iti.vṛṣabhavat /
KB_23.4.32: tad.etasya.ahno.rūpam /
KB_23.4.33: ayam.ha.yena.vā.idam.iti.marutvatīyam.gāyatra / (soma: pṛṣṭhya.sadaha)
KB_23.4.34: gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)

KB_23.5.1: mahānāmnyaḥ.pṛṣṭham.bhavanti /
KB_23.5.2: mahānāmnībhir.vā.indro.vṛtram.ahan / (soma: pṛṣṭhya.sadaha)
KB_23.5.3: tam.vṛtram.hatvā.yantam.devatāḥ.pratyupātiṣṭhanta / (soma: pṛṣṭhya.sadaha)
KB_23.5.4: parācyo.ha.asmād.agre.apakrāntā.bibhyaty.astasthuḥ /
KB_23.5.5: tam.prajāpatiḥ.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)
KB_23.5.6: evā.hy.eva.iti.pratyuvāca.aniruktam /
KB_23.5.7: anirukta.u.vai.prajāpatiḥ / (soma: pṛṣṭhya.sadaha)
KB_23.5.8: tat.prājāpatyam.rūpam /
KB_23.5.9: tam.agniḥ.papraccha.aśako.hantum.iti /
KB_23.5.10: evā.hy.agna.iti.prtyuvāca /
KB_23.5.11: tam.svo.mahimā.papraccha.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)
KB_23.5.12: sa.ha.asmād.agre.apakrānto.bibhyat.tasthau /
KB_23.5.13: evā.hi.indra.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha)
KB_23.5.14: tam.pūṣā.papraccha.aśako.hantum.iti /
KB_23.5.15: evā.hi.pūṣann.iti.pratyuvāca /
KB_23.5.16: tam.devāḥ.papracchur.aśako.hantum.iti / (soma: pṛṣṭhya.sadaha)
KB_23.5.17: evā.hi.devā.iti.pratyuvāca / (soma: pṛṣṭhya.sadaha)
KB_23.5.18: tāni.vā.etāni.pañca.padāni.purīṣam.iti.śasyante /
KB_23.5.19: so.ṛca.eva.velā /
KB_23.5.20: tā.vā.etāḥ.śakvaryaḥ /
KB_23.5.21: etābhir.vā.indro.vṛtram.aśakadd.hantum /
KB_23.5.22: tad.yad.ābhir.vṛtram.aśakadd.hantum /
KB_23.5.23: tasmāt.śakvaryaḥ.śaktayo.hi / (soma: pṛṣṭhya.sadaha)
KB_23.5.24: pratyasmai.pipīṣate.yo.rayivo.rayiṃtamas.tyam.u.vo.aprahaṇam.iti.trayas.tṛcāḥ /
KB_23.5.25: asmā.asmā.idandhasa.iti.bṛhatīm.daśamīm.karoti / (soma: pṛṣṭhya.sadaha)
KB_23.5.26: evā.hy.asi.vīrayur.iti.tv.eva.sthitā.purīṣasya.samāna.abhivyāhārā /
KB_23.5.27: tathā.sa.stotriyeṇa.samo.vā.atiśayo.vā.sampadyate / (soma: pṛṣṭhya.sadaha)
KB_23.5.28: yad.indra.nāhuṣīṣv.eti.sāmnaḥ.pragāthaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.5.29: yad.vā.pañca.kṣitīnām.iti.pañca.iti.tat.pañcamasya.ahno.rūpam /
KB_23.5.30: indro.madāya.vāvṛdha.iti.madvat.pāṅktam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.5.31: pra.idam.brahma.vṛtra.tūryeṣv.āvithā.iti.ṣaṭ.padāḥ /
KB_23.5.32: tāsām.uktam.brāhmaṇam /
KB_23.5.33: abhūr.eko.rayi.pate.rayīṇām.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.5.34: rayi.pate.rayīṇām.iti.rayimat /
KB_23.5.35: rayimad.iti.vā.asya.rūpam /
KB_23.5.36: adhyāsavat.tat.paṅkte.rūpam / (soma: pṛṣṭhya.sadaha)
KB_23.5.37: tam.indram.vājayāmasi.iti.niṣkevalyam /
KB_23.5.38: sa.vṛṣā.vṛṣabho.bhuvad.iti.vṛṣabhavat /
KB_23.5.39: tad.etasya.ahno.rūpam /
KB_23.5.40: gāyatra.mādhyandino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)

KB_23.6.1: tat.savitur.vareṇyam.iti.vaiśvāmitro.anucaras.tasya.uktam.brāhmaṇam /
KB_23.6.2: vājayantaḥ.puraṃdhyā.iti.vājavat /
KB_23.6.3: tad.etasya.ahno.rūpam /
KB_23.6.4: ud.u.ṣya.deva.savitā.damūnā.iti.sāvitram / (soma: pṛṣṭhya.sadaha)
KB_23.6.5: vāmam.adya.savitar.vāmasu.śva.iti.vāmam.iti.paśumat /
KB_23.6.6: paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)
KB_23.6.7: mahī.dyāvā.pṛthivī.iha.jyeṣṭhe.iti.dyāvā.pṛthivīyam /
KB_23.6.8: ruvadd.ha.ukṣā.paprathānebhir.evair.ity.ukṣā.iti.paśumat /
KB_23.6.9: paśumad.iti.vā.asya.rūpam /
KB_23.6.10: ṛbhur.vibhvā.vāja.indro.no.accha.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)
KB_23.6.11: ye.gomantam.vājayantam.suvīram.iti.gomantam.iti.paśumat /
KB_23.6.12: paśumad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)
KB_23.6.13: ko.nu.vām.mitrāvaruṇāv.ṛtāyann.iti.vaiśvadevam /
KB_23.6.14: yajñāyate.va.paśuṣo.na.vājān.iti.paśuṣa.iti.paśumat / (soma: pṛṣṭhya.sadaha)
KB_23.6.15: paśumad.iti.vā.asya.rūpam /
KB_23.6.16: adhyāsavat.tat.paṅkte.rūpam /
KB_23.6.17: haviṣ.pāntam.ajaram.svarvidi.iti.vaiśvānarīyam / (soma: pṛṣṭhya.sadaha)
KB_23.6.18: pāntam.iti.tat.pañcamasya.ahno.rūpam /
KB_23.6.19: vapur.nu.tac.cikituṣe.cid.astv.iti.mārutam / (soma: pṛṣṭhya.sadaha)
KB_23.6.20: samānam.nāma.dhenupatyamānam.iti.dhenv.iti.paśumat /
KB_23.6.21: paśumad.iti.vā.asya.rūpam /
KB_23.6.22: agnir.hotā.gṛhapatiḥ.sa.rājā.iti.jātavedasīyam / (soma: pṛṣṭhya.sadaha)
KB_23.6.23: avā.no.maghavan.vājasātāv.iti.vājavat /
KB_23.6.24: tad.etasya.ahno.rūpam /
KB_23.6.25: adhyāsavat.tat.paṅkte.rūpam /
KB_23.6.26: iti.nu.vyūḍhe /
KB_23.6.27: atha.samūḍhe / (soma: pṛṣṭhya.sadaha)
KB_23.6.28: mūrdhānam.divo.aratim.pṛthivyā.iti.vaiśvānarīyam /
KB_23.6.29: nābhim.yajñānām.sadanam.rayīṇām.iti.rayimat /
KB_23.6.30: rayimad.iti.vā.asya.rūpam / (soma: pṛṣṭhya.sadaha)
KB_23.6.31: ā.rudrāsa.indravantaḥ.sajoṣasa.iti.mārutam /
KB_23.6.32: gomad.aśvāvad.rathavat.suvīram.iti.gomad.iti.paśumat / (soma: pṛṣṭhya.sadaha)
KB_23.6.33: paśumad.iti.vā.asya.rūpam /
KB_23.6.34: imam.ū.ṣu.vo.atithim.uṣarbudham.iti.jātavedasīyam.tasya.uktam.brāhmaṇam / (soma: pṛṣṭhya.sadaha)
KB_23.6.35: adhyāsavat.tat.paṅkte.rūpam /
KB_23.6.36: paśūn.pañcamena.ahnā.āpnuvanti /
KB_23.6.37: paṅktim.chandas.triṇavam.stomam.śākvaram.sāma / (pṛṣṭhya.sadaha)
KB_23.6.38: ūrdhvām.diśam.hemantam.ṛtūnām /
KB_23.6.39: maruto.devān.deva.jātam.rudram.adhipatim / (soma: pṛṣṭhya.sadaha)

KB_23.7.1: paśavaḥ.pañcamam.ahar.atha.puruṣa.eva.ṣaṣṭham.ahaḥ /
KB_23.7.2: sa.vai.puruṣaḥ.prajāpatiḥ.pūrvo.asya.sarvasya / (soma: pṛṣṭhya.sadaha)
KB_23.7.3: aticchandā.vai.prajāpatiḥ /
KB_23.7.4: tat.prājāpatyam.rūpam /
KB_23.7.5: asuri.indram.pratyakramata.parvan.parvan.muṣkān.kṛtvā /
KB_23.7.6: tām.indraḥ.pratijigīṣan.parvan.parvan.śepāṃsy.akuruta / (soma: pṛṣṭhya.sadaha)
KB_23.7.7: indro.vai.parucchepaḥ /
KB_23.7.8: sarvam.vā.indreṇa.jigīṣitam /
KB_23.7.9: tām.samabhavat / (soma: pṛṣṭhya.sadaha)
KB_23.7.10: tam.agṛhṇād.asura.māyayā /
KB_23.7.11: sa.etāḥ.punaḥ.padā.apaśyat /
KB_23.7.12: tābhir.aṅgād.aṅgāt.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.prāmucyate / (soma: pṛṣṭhya.sadaha)
KB_23.7.13: tad.yat.ṣaṣṭhe.ahan.parucchepaḥ.śasyate.madhyataś.ca.hotrāsu.ca /
KB_23.7.14: aṅgād.aṅgād.eva.tad.yajamānāḥ.parvaṇaḥ.parvaṇaḥ.sarvasmāt.pāpmanaḥ.sampramucyante / (soma: pṛṣṭhya.sadaha)
KB_23.7.15: nityāḥ.pūrvā.yājyāḥ.kṛtvā.pārucchepībhir.yajanti /
KB_23.7.16: tad.yad.ābhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha)
KB_23.7.17: tena.utsṛṣṭāḥ /
KB_23.7.18: yad.v.eva.enā.na.antarayanti /
KB_23.7.19: na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha)

KB_23.8.1: nityān.pūrvān.ṛtu.yājān.kṛtvā.gārtsamadībhir.yajanti /
KB_23.8.2: tad.yad.ebhis.tad.ahar.na.vaṣaṭ.kurvanti / (soma: pṛṣṭhya.sadaha)
KB_23.8.3: tena.utsṛṣṭāḥ /
KB_23.8.4: yad.v.eva.enān.na.antarayanti /
KB_23.8.5: na.id.acyutam.yajñasya.priyam.devānām.antarayāma.iti / (soma: pṛṣṭhya.sadaha)
KB_23.8.6: tena.te.aticchandaso.bhavati /
KB_23.8.7: tathā.eṣām.sapta.padābhir.vaṣaṭ.kṛtam.bhavati / (soma: pṛṣṭhya.sadaha)
KB_23.8.8: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_23.8.9: virāḍ.aṣṭamāni.ha.vā.etam.chandāṃsi.gopāyanti.yo.asau.tapati / (soma: pṛṣṭhya.sadaha)
KB_23.8.10: tām.te.sampadam.mohayanti.ye.aticchandobhir.yajanti /
KB_23.8.11: tasmād.v.aikāhikībhir.eva.yajeyuḥ /
KB_23.8.12: deva.yānasya.eva.patho.asammugdhyā.iti / (soma: pṛṣṭhya.sadaha)
KB_23.8.13: tadd.ha.apy.aṇīcī.mauno.jābāla.gṛhapatīnt.satram.āsīnām.upāsādya.papraccha / (soma: pṛṣṭhya.sadaha)
KB_23.8.14: ahno.gāta.parucchepād.iti /
KB_23.8.15: ta.u.ha.tūṣṇīm.āsuḥ /
KB_23.8.16: tatra.u.ha.uttara.ardhāt.sadasaś.citro.gauśrāyaṇir.abhiparovāca / (soma: pṛṣṭhya.sadaha)
KB_23.8.17: gauśro.vā /
KB_23.8.18: na.āha.eva.ahno.agāma.na.parucchepāt /
KB_23.8.19: śastreṇa.āha.naḥ.parucchepo.ahar.anvāyatiṣṭa /
KB_23.8.20: aikāhikībhir.ayākṣma / (soma: pṛṣṭhya.sadaha)
KB_23.8.21: tena.u.ahno.na.agāma.iti /
KB_23.8.22: yathā.yatham.yajeyuḥ /
KB_23.8.23: deva.āyatanam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)

KB_23.9.1: tad.yat.tad.ahar.hotā.eva.vaṣaṭ.kuryāt /
KB_23.9.2: hotā.enayor.deva.āyatanam.sampṛñcīta.adhvaryoś.ca.gṛha.pateś.ca / (soma: pṛṣṭhya.sadaha)
KB_23.9.3: ājim.ha.vā.ete.yanti.svarge.loke.ṣaṣṭhena.ahnā /
KB_23.9.4: sa.yo.anavānam.samāpayati.sa.svargaṃl.lokam.ujjayati / (soma: pṛṣṭhya.sadaha)
KB_23.9.5: yady.apy.ava.anyat /
KB_23.9.6: punaḥ.punaḥ.pratisāram.upaśikṣeta.eva /
KB_23.9.7: ayam.jāyata.manuṣo.dharīmaṇi.ity.ājyam / (soma: pṛṣṭhya.sadaha)
KB_23.9.8: ayam.ity.aniruktam /
KB_23.9.9: anirukta.u.vai.prajāpatiḥ /
KB_23.9.10: tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha)
KB_23.9.11: aticchandasa.sapta.padāḥ.punaḥ.padāḥ /
KB_23.9.12: yad.etad.ahas.tad.etāḥ / (soma: pṛṣṭhya.sadaha)
KB_23.9.13: na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyat /
KB_23.9.14: ātmā.vai.padam.prāṇaḥ.punaḥ.padam / (soma: pṛṣṭhya.sadaha)
KB_23.9.15: yas.tam.tatra.brūyāt /
KB_23.9.16: prāṇād.ātmānam.antaragān.na.jīviṣyati.iti.tathā.ha.syāt / (soma: pṛṣṭhya.sadaha)
KB_23.9.17: tasmān.na.padam.ca.punaḥ.padam.ca.antareṇa.ava.anyāt /
KB_23.9.18: āticchandasa.praugaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.9.19: āticchandasam.vai.ṣaṣṭham.ahaḥ /
KB_23.9.20: tad.enat.svena.chandasā.samardhayati / (soma: pṛṣṭhya.sadaha)
KB_23.9.21: sa.pūrvyo.mahānām.iti.marutvatīyasya.pratipat /
KB_23.9.22: sa.ity.aniruktam /
KB_23.9.23: anirukta.u.vai.prajāpatiḥ /
KB_23.9.24: tat.prājāpatyam.rūpam / (soma: pṛṣṭhya.sadaha)

KB_23.10.1: yam.tvam.ratham.indra.medhasātaya.iti.pārucchepam /
KB_23.10.2: yaḥ.śūraiḥ.svaḥ.sanitā.iti.śūrair.iti.sa.eva.asmin.parun.nyaṅgaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.10.3: sa.yo.vṛṣā.vṛṣṇyebhiḥ.samokā.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam /
KB_23.10.4: vṛṣā.vṛṣṇyebhir.iti.ninartiḥ / (soma: pṛṣṭhya.sadaha)
KB_23.10.5: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.10.6: nīva.vā.antam.gatvā.nṛtyati /
KB_23.10.7: kadryan.hi.tat.iyāt /
KB_23.10.8: marutvān.indra.mīḍhva.iti.marutvatīyam.gāyatram /
KB_23.10.9: gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.10.10: revatīr.naḥ.sadhamāde.revān.ivd.revataḥ.stotā.iti.raivatasya.yonau.vāravantīyam.ūḍham.bhavaty.āgneyam.sāma.aindrīṣu /
KB_23.10.11: tan.mithunam.prajātyai.rūpam /
KB_23.10.12: mā.cid.anyad.vi.śaṃsata.iti.sāmnaḥ.pragāthaḥ /
KB_23.10.13: sakhāyo.mā.riṣaṇyata.iti / (soma: pṛṣṭhya.sadaha)
KB_23.10.14: sakhāya.iti.sarva.rūpam /
KB_23.10.15: sarva.rūpam.vai.ṣaṣṭham.ahaḥ /
KB_23.10.16: tasmāt.sakhāya.iti.sarvān.eva.abhivadati / (soma: pṛṣṭhya.sadaha)
KB_23.10.17: aindra.yāhy.upa.naḥ.parāvata.iti.pārucchepam /
KB_23.10.18: parāvata.iti / (soma: pṛṣṭhya.sadaha)
KB_23.10.19: anto.vai.parāvataḥ /
KB_23.10.20: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.10.21: ante.antam.dadhāti /
KB_23.10.22: pra.ghā.nv.asya.mahato.mahāni.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam /
KB_23.10.23: mahato.mahāni.iti.ninartiḥ /
KB_23.10.24: antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.10.25: nīva.vā.antam.gatvā.nṛtyati /
KB_23.10.26: kadryan.hi.tata.iyāt /
KB_23.10.27: upa.no.haribhiḥ.sutam.iti.niṣkevalyam /
KB_23.10.28: yāhi.madānām.pata.upa.no.haribhir.iti.ninartiḥ /
KB_23.10.29: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.10.30: nīva.vā.antam.gatvā.nṛtyati /
KB_23.10.31: kadryan.hi.tata.iyāt /
KB_23.10.32: gāyatram.gāyatra.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: pṛṣṭhya.sadaha)

KB_23.11.1: abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate /
KB_23.11.2: āticchandasam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.11.3: tat.tṛtīya.savanam.aticchandā.abhyaśnute /
KB_23.11.4: atho.prājāpatyam.vai.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.11.5: aticchandā.vai.prajāpatiḥ /
KB_23.11.6: tat.prājāpatyam.rūpam /
KB_23.11.7: abhivān.anuvaras.tasya.uktam.brāhmaṇam /
KB_23.11.8: ud.u.ṣya.devaḥ.savitā.savāya.iti.sāvitram / (soma: pṛṣṭhya.sadaha)
KB_23.11.9: savitā.savāya.iti.ninartiḥ /
KB_23.11.10: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.11.11: nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha)
KB_23.11.12: kadryan.hi.tat.iyāt /
KB_23.11.13: katarā.pūrvā.katarā.aparāyor.iti.dyāvā.pṛthivīyam /
KB_23.11.14: pūrva.aparā.iti.ninartiḥ /
KB_23.11.15: antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.11.16: nīva.vā.antam.gatvā.nṛtyati /
KB_23.11.17: kadryan.hi.tata.iyāt /
KB_23.11.18: kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam / (soma: pṛṣṭhya.sadaha)
KB_23.11.19: śreṣṭho.yaviṣṭha.iti.ninartiḥ /
KB_23.11.20: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.11.21: nīva.vā.antam.gatvā.nṛtyati / (soma: pṛṣṭhya.sadaha)
KB_23.11.22: kadryan.hi.tata.iyāt /
KB_23.11.23: idam.itthā.raudram.gūrta.vacā.iti.vaiśvadevam /
KB_23.11.24: krāṇā.yad.asya.pitarā.maṃhaneṣṭhā.iti.sthitavat / (soma: pṛṣṭhya.sadaha)
KB_23.11.25: tad.anta.rūpam /
KB_23.11.26: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.11.27: tiṣṭhati.iva.vā.antam.gatvā / (soma: pṛṣṭhya.sadaha)
KB_23.11.28: kadryan.hi.tata.iyāt /
KB_23.11.26: antaḥ.ṣaṣṭham.ahaḥ /
KB_23.11.27: tiṣṭhati.iva.vā.antam.gatvā /
KB_23.11.28: kadryan.hi.tata.iyāt / (soma: pṛṣṭhya.sadaha)
KB_23.11.29: tasya.dve.pariśiṣya.ye.yajñena.dakṣiṇayā.samaktā.ity.etam.nārāśaṃsam.āvapati / (soma: pṛṣṭhya.sadaha)
KB_23.11.30: ātmā.vai.sūktam.prajā.paśavo.nārāśaṃsam /
KB_23.11.31: madhya.eva.tad.ātman.prajām.paśūn.ubhaye.dadhāti / (soma: pṛṣṭhya.sadaha)
KB_23.11.32: ahaś.ca.kṛṣṇam.ahar.arjunam.ca.iti.vaiśvānarīyam /
KB_23.11.33: ahar.arjunam.ca.iti.ninartiḥ /
KB_23.11.34: antaḥ.ṣaṣṭham.ahaḥ / (soma: pṛṣṭhya.sadaha)
KB_23.11.35: nīva.vā.antam.gatvā.nṛtyati /
KB_23.11.16: kadryan.hi.tat.iyāt /
KB_23.11.37: prayajyavo.maruto.bhrāja.dṛṣṭaya.iti.mārutam /
KB_23.11.38: tasya.tad.eva.anta.rūpam.yat.sodarkam / (soma: pṛṣṭhya.sadaha)
KB_23.11.39: imam.stomam.arhate.jāta.vedasa.iti.jātavedasīyam /
KB_23.11.40: tasya.tad.eva.anta.rūpam.yat.sodarkam /
KB_23.11.41: mā.riṣāma.mā.riṣāma.iti /
KB_23.11.42: tad.antato.ariṣṭyai.rūpam /
KB_23.11.43: apaḥ.ṣaṣṭhena.ahnā.āpnuvanti / (soma: pṛṣṭhya.sadaha)
KB_23.11.44: aticchandasam.chandas.trayas.triṃśam.stomam.raivatam.sāma /
KB_23.11.45: arvācīm.diśam.śiśiram.ṛtūnām / (soma: pṛṣṭhya.sadaha)
KB_23.11.46: viśvān.devān.deva.jātam /
KB_23.11.47: prajāpatim.adhipatim.prajāpatim.adhipatim / (soma: pṛṣṭhya.sadaha)

KB_24.1.1: abhijit /
KB_24.1.2: abhijitā.vai.devā.abhyajayann.imāṃs.trīṃl.lokān /
KB_24.1.3: tasmāt.sa.tryāvṛc.catur.udayo.bhavati / (soma: abhijit)
KB_24.1.4: viśvajitā.ajayann.imāś.catasro.diśaḥ /
KB_24.1.5: tasmāt.sa.catur.āvṛt.try.udayo.bhavati / (soma: abhijit)
KB_24.1.6: abhijid.abhijitā.vai.devā.abhyajayan /
KB_24.1.7: tad.u.ha.anv.iva.eva.ṣaṣañja /
KB_24.1.8: yad.ajitam.paryaśiṣyata.tad.viśvajitā.ajayan / (soma: abhijit)
KB_24.1.9: viśvam.ajaiṣma.iti.vā.u.viśvajit /
KB_24.1.10: tau.vā.etāv.indrāgnī.eva.yad.abhijid.viśvajitau /
KB_24.1.11: agnir.eva.abhijit /
KB_24.1.12: agnir.hi.idam.sarvam.abhyajayat /
KB_24.1.13: indro.viśvajit /
KB_24.1.14: indro.hi.idam.sarvam.viśvam.ajayat /
KB_24.1.15: sa.vā.abhijid.ubhaya.sāmā.sarva.stomo.bhavati / (soma: abhijit)
KB_24.1.16: rathantaram.eva.asya.pratyakṣam.ṣaṣṭham.bhavati /
KB_24.1.17: ārbhave.pavamāne.bṛhat /
KB_24.1.18: tasmād.ubhayāni.sūktāni.śasyante.bārhata.rāthantarāṇi / (soma: abhijit)
KB_24.1.19: tasya.pra.vo.devāya.agnaye.yad.vāhiṣṭham.tad.agnaya.ity.ete.ubhe.tad.ājyam / (soma: abhijit)
KB_24.1.20: pra.va.iti.tad.rāthantaram.rūpam /
KB_24.1.21: bṛhad.arca.vibhāvaso.iti.bṛhad.bārhatim /
KB_24.1.22: ubhau.mādhucchandasa.gārtsamadau.praugau.sampravayet / (soma: abhijit)

KB_24.2.1: vāyavyām.purorucam.śastvā.atha.ubhe.vāyavye.tṛce /
KB_24.2.2: aindra.vāyavīm.pururucam.śastvā.atha.ubhe.aindra.vāyave.tṛce /
KB_24.2.3: atha.purorucam.atha.ubhe.tṛce / (soma: abhijit)
KB_24.2.4: atha.purorucam.atha.ubhe.tṛce /
KB_24.2.5: evam.eva.sampravayet /
KB_24.2.6: mādhucchandasāny.eva.pūrvāṇi.tṛcāni.karoti.gārtsamadāny.uttarāṇi / (soma: abhijit)
KB_24.2.7: tad.u.vā.āhuḥ.kim.tad.ubhau.sampravayet /
KB_24.2.8: mādhucchandasa.eva.prauge.sati.gārtsamadam.vaiśvadevam.upariṣṭān.mādhucchandasasya.vaiśvadevasya.paryāharet / (soma: abhijit)
KB_24.2.9: tad.vā.atra.ekam.nirukta.bārhatam /
KB_24.2.10: viśve.devāsa.ā.gata.śṛṇutā.ma.imam.havam /
KB_24.2.11: ā.idam.barhir.ni.ṣīdata.iti / (soma: abhijit)
KB_24.2.12: barhir.iti.tad.bārhatam.rūpam /
KB_24.2.13: atha.mādhucchandasam.sārasvatam.śastvā.tasya.eva.uttamayā.paridadhyād.iti / (soma: abhijit)
KB_24.2.14: aikāhikam.prātaḥ.savanam.syād.iti.sā.sthitiḥ /
KB_24.2.15: ekāho.vā.abhijit /
KB_24.2.16: pratiṣṭhā.vā.ekāhaha.pratiṣṭhityā.eva / (soma: abhijit)

KB_24.3.1: janiṣṭhā.ugraḥ.sahase.turāya.iti.gaurivītam.pūrvam.śastvā.indra.piba.tubhyam.suto.madāya.ity.etasmin.bārhate.pañcarce.nividam.dadhāti /
KB_24.3.2: indrasya.nu.vīryāṇi.pra.vocam.iti.hairaṇya.stūpam.pūrvam.śastvā.yā.ta.ūtir.avamā.yā.paramā.ity.etasmin.bārhate.navarce.nividam.dadhāti / (soma: abhijit)
KB_24.3.3: evam.nu.yadi.rathantaram.pṛṣṭham.bhavati /
KB_24.3.4: yady.u.bṛhat /
KB_24.3.5: bārhate.pūrve.śastvā.rāthantarayor.nividau.dadhyād.iti / (soma: abhijit)
KB_24.3.6: eka.sūkte.niṣkevalya.marutvatīye.syātām.iti.sā.sthitiḥ /
KB_24.3.7: pibā.somam.abhi.yam.ugra.tardas.tam.u.ṣṭuhi.yo.abhibhūty.ojā.ity.abhivatī / (soma: abhijit)
KB_24.3.8: tad.abhijito.rūpam /
KB_24.3.9: atha.nityam.eva.aikāhikam.tṛtīya.savanam /
KB_24.3.10: ekāho.vā.abhijit /
KB_24.3.11: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: abhijit)

KB_24.4.1: svar.bhānur.ha.vā.āsura.ādityam.tamasā.avidhyat /
KB_24.4.2: tasya.atrayas.tamo.apajighāṃsanta.etam.saptadaśa.stomam.tryaham.purastād.viṣuvata.upāyan / (soma: svara.sāman)
KB_24.4.3: tasya.purastāt.tamo.apajaghnuḥ /
KB_24.4.4: tat.purastād.asīdat /
KB_24.4.5: ta.etam.eva.tryaham.upariṣṭād.viṣuvata.upāyan /
KB_24.4.6: tasya.upariṣṭāt.tamo.apajaghnuḥ / (soma: svara.sāman)
KB_24.4.7: tat.parastād.asīdat /
KB_24.4.8: tad.ya.evam.vidvāṃsa.etam.tryaham.ubhayato.viṣuvantam.upayanti /
KB_24.4.9: ubhābhyām.eva.te.lokābhyām.yajamānāḥ.pāpmānam.apaghnate / (soma: svara.sāman)
KB_24.4.10: tān.vai.svara.sāmāna.ity.ācakṣate /
KB_24.4.11: etair.ha.vā.atraya.ādityam.tamaso.aspṛṇvata / (soma: svara.sāman)
KB_24.4.12: tad.yad.aspṛṇvata /
KB_24.4.13: tasmāt.svara.sāmānaḥ /
KB_24.4.14: tad.etad.ṛcā.abhyuditam /
KB_24.4.15: yam.vai.sūryam.svar.bhānus.tamasā.avidhyad.āsuraḥ /
KB_24.4.16: atrayas.tam.anvavindan.na.ahy.anye.aśaknuvann.iti / (soma: svara.sāman)
KB_24.4.17: svara.sāmāno.ha.vā.etena.abhyuktāḥ /
KB_24.4.18: kadvanti.marutvatīyāni.bhavanti /
KB_24.4.19: kadvanto.niṣkevalyeṣu.pragāthāḥ / (soma: svara.sāman)
KB_24.4.20: ko.vai.prajāpatiḥ /
KB_24.4.21: prajāpatiḥ.svara.sāmānaḥ /
KB_24.4.22: ānuṣṭubhāni.nividdhānāni.bhavanti / (soma: svara.sāman)
KB_24.4.23: āpo.vā.anuṣṭup /
KB_24.4.24: āpaḥ.svara.sāmānaḥ /
KB_24.4.25: adbhir.hi.idam.sarvam.anuṣtabdham / (soma: svara.sāman)
KB_24.4.26: ubhayato.hy.amum.ādityam.āpo.avastāc.ca.upariṣṭāc.ca /
KB_24.4.27: tad.etad.ṛcā.abhyuditam /
KB_24.4.28: yā.rocane.parastāt.sūryasya.yāś.ca.avastād.upatiṣṭhanta.āpa.iti / (soma: svara.sāman)

KB_24.5.1: ā.yajñair.deva.martya.iti.prathamasya.svara.sāmna.ājyam.āvad.rāthantaram /
KB_24.5.2: bṛhad.vayo.hi.bhānava.iti.dvitīyasya.bṛhad.bārhatam / (soma: svara.sāman)
KB_24.5.3: agna.ojiṣṭham.ā.bhara.iti.tṛtīyasya.āvad.rāthantaram /
KB_24.5.4: mādhucchandasaḥ.prathamasya.svara.sāmnaḥ.praugaḥ /
KB_24.5.5: gārtsamado.dvitīyasya / (soma: svara.sāman)
KB_24.5.6: auṣṇiha.ātreyas.tṛtīyasya /
KB_24.5.7: teṣām.uktam.brāhmaṇam /
KB_24.5.8: anvāyattā.marutvatīyānām.pratipad.anucarā.anvāyattā.brāhmaṇaspatyās.tryaha.rūpeṇa / (soma: svara.sāman)
KB_24.5.9: teṣām.uktam.brāhmaṇam /
KB_24.5.10: kva.sya.vīraḥ.ko.apaśyad.indram.iti.prathamasya.svara.sāmno.marutvatīyam.kva.iti.kadvat / (soma: svara.sāman)
KB_24.5.12: kayā.śubhā.savayasaḥ.sanīḍā.iti.dvitīyasya.kayā.iti.kadvat /
KB_24.5.13: ko.vai.prajāpatiḥ /
KB_24.5.14: prajāpatiḥ.svara.sāmānaḥ / (soma: svara.sāman)
KB_24.5.15: yaj.jāyathā.apūrvyā.ity.etasminn.u.ha.eke.bṛhatī.tṛtīye.stotriye.anvaham.svarāṇy.anvāyātayanti / (soma: svara.sāman)
KB_24.5.16: te.yadi.tathā.kuryuḥ /
KB_24.5.17: etāv.eva.stotriyā.anurūpāv.eṣā.dhāyyā / (soma: svara.sāman)
KB_24.5.18: kan.navyo.atasīnām.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam /
KB_24.5.19: atha.rathantarasya.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman)
KB_24.5.20: yam.indra.dadhiṣe.tvam.iti.dvṛco.aneka.pātitāyai /
KB_24.5.21: na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti /
KB_24.5.22: indra.tubhyam.in.maghavann.abhūma.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brāhmaṇam / (soma: svara.sāman)
KB_24.5.23: yas.te.sādhiṣṭho.avasa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam / (soma: svara.sāman)
KB_24.5.24: indra.kratuṣ.ṭam.ā.bhara.ity.āvad.rāthantaram / (soma: svara.sāman)

KB_24.6.1: ity.u.vā.u.prathamasya /
KB_24.6.2: kad.ū.nv.asya.akṛtam.iti.kadvān.pragāthas.tasya.uktam.brāhmaṇam /
KB_24.6.3: atha.bṛhato.yonis.tasyā.uktam.brāhmaṇam / (soma: svara.sāman)
KB_24.6.4: svaranti.tvā.sute.nara.iti.dvṛco.aneka.pātitāyai /
KB_24.6.5: na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti / (soma: svara.sāman)
KB_24.6.6: adhvaryo.vīra.pra.mahe.sutānām.iti.vijñāta.traiṣṭubham.sanava.dharaṇam.tasya.uktam.brāhmaṇam /
KB_24.6.7: gāyanti.tvā.gāyatriṇa.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam /
KB_24.6.8: ud.vaṃśam.iva.yemira.ity.udvad.bārhatam / (soma: svara.sāman)
KB_24.6.9: ity.u.vā.u.dvitīyasya /
KB_24.6.10: imā.u.tvā.prūravaso.iti.pragāthaḥ.pāvaka.varṇāḥ.kavarṇā.iti.kadvāṃs.tasya.uktam.brāhmaṇam / (soma: svara.sāman)
KB_24.6.11: atha.rathantarasya.yonir.atha.bṛhatas.tayor.uktam.brāhmaṇam /
KB_24.6.12: dānā.mṛgo.na.vāraṇa.iti.dvṛco.aneka.pātitāyai / (soma: svara.sāman)
KB_24.6.13: na.id.asau.bṛhaty.ekākinī.iva.śastā.asad.iti /
KB_24.6.14: idam.tyat.pātram.indra.pānam.iti.vijñāta.traiṣṭubham.savana.dharaṇam.tasya.uktam.brahmaṇam / (soma: svara.sāman)
KB_24.6.15: indram.viśvā.avīvṛdhann.ity.ānuṣṭubham.niṣkevalyam.tasya.uktam.brāhmaṇam /
KB_24.6.16: tvām.abhi.pra.ṇonuma.ity.abhivat /
KB_24.6.17: tad.rāthantaram.rūpam / (soma: svara.sāman)
KB_24.6.18: ity.u.vā.u.tṛtīyasya /
KB_24.6.19: evam.nu.yadi.svara.pṛṣṭhā.bhavanti /
KB_24.6.20: yadi.vā.svara.yoniṣu.bṛhad.rathantare.ūḍhe.syātām / (soma: svara.sāman)
KB_24.6.21: etad.eva.śastram.avikṛtam /
KB_24.6.22: yady.u.bṛhad.rathantare.pṛṣṭhe.kuryuḥ /
KB_24.6.23: prajātā.stotriyā.anurūpā.bārhata.rāthantarāḥ.prajñātā.dhāyyā / (soma: svara.sāman)

KB_24.7.1: sāmnoḥ.pragāthau.pūrvau.śastvā.kadvataḥ.pragāthān.śaṃsanti /
KB_24.7.2: uddharati.dvecāṃś.ca.savana.dharaṇāni.ca / (soma: svara.sāman)
KB_24.7.3: tad.āhur.na.anuṣṭupsu.nividam.dadhyān.mohayati.klṛptac.chandaso.madhyaṃdinam.iti / (soma: svara.sāman)
KB_24.7.4: ānuṣṭubhāni.pūrvāṇi.śastvā.kāmasya.upāptyai.traiṣṭubheṣu.nividam.dadhāti / (soma: svara.sāman)
KB_24.7.5: arvāg.ratham.viśva.vāram.ta.ugra.iti.prathame.ahany.āvati.rāthantare / (soma: svara.sāman)
KB_24.7.6: apādita.ud.u.naś.citratama.iti.dvitīya.udvati.bārhate / (soma: svara.sāman)
KB_24.7.7: sam.ca.tve.jagmur.gira.indra.pūrvīr.iti.tṛtīye.gatavay.anta.rūpe /
KB_24.7.8: tathā.yathā.yatham.nivid.dhīyate / (soma: svara.sāman)
KB_24.7.9: sā.enān.yathā.yatham.dhīyamānā.sarveṣu.ca.lokeṣu.sarveṣu.ca.kāmeṣu.yathā.yatham.dadhāti / (soma: svara.sāman)
KB_24.7.10: yadi.svarāṇi.pṛṣṭhāni.bhavanti /
KB_24.7.11: bṛhad.rathantare.eva.tarhi.sāmagāha.pavamāneṣu.kurvanti / (soma: svara.sāman)
KB_24.7.12: yadi.bṛhad.rathantare.pṛṣṭhe.syātām /
KB_24.7.13: svarāṇi.tarhi.sāmagāḥ.pavamāneṣu.kurvanti / (soma: svara.sāman)
KB_24.7.14: svarāṇi.tv.eva.pṛṣṭhāni.syur.iti.ha.sma.āha.kauṣītakiḥ /
KB_24.7.15: svara.sāmāno.hy.ete / (soma: svara.sāman)
KB_24.7.16: pṛṣṭhair.vai.devāḥ.svargam.lokam.asprakṣan /
KB_24.7.17: tad.yat.svarāṇi.pṛṣṭhāni.bhavanti /
KB_24.7.18: svargasya.eva.lokasya.spṛṣṭyā.iti / (soma: svara.sāman)

KB_24.8.1: pṛṣṭhyasya.ṣaḍahasya.samūḍhasya.yāḥ.pūrvasya.tryahasya.vaiśvadevānām.pratipadas.tāḥ.pratipadaḥ /
KB_24.8.2: yāny.uttarasya.tryahasya.tṛtīya.savanāni.tāni.tṛtīya.savanāni.sānucarāṇi / (soma: svara.sāman)
KB_24.8.3: tad.yāni.tatra.vaiśvadevāni.tāny.uddhṛtya.anyāny.anyāny.aniruktāni.prājāpatyāni.parokṣa.vaiśvadevāny.avadhīyante / (soma: svara.sāman)
KB_24.8.4: pra.vaḥ.pāntam.raghu.manyavo.andhas.tam.pratnathā.pūrvathā.viśvathā.īmathā.kad.itthā.nṝnḥ.pātram.devayatām.iti / (soma: svara.sāman) (viśvathemathā?)
KB_24.8.5: prati.nābhānediṣṭhaḥ /
KB_24.8.6: tad.vai.khalu.pratyakṣa.vaiśvadevāny.eva.avadhīyeran /
KB_24.8.7: agnir.indro.varuṇo.mitro.aryamā.iti.prathame.ahani.dyām.skabhitvī.iti.kadvat / (soma: svara.sāman)
KB_24.8.8: devān.huve.bṛhat.śravasaḥ.svastaya.iti.dvitīye.jyotiṣ.kṛta.iti.kadvat / (soma: svara.sāman)
KB_24.8.9: uṣāsā.naktā.bṛhatī.supeśasā.iti.tṛtīye.naktā.iti.kadvat /
KB_24.8.10: ko.vai.prajāpatiḥ / (soma: svara.sāman)
KB_24.8.11: prajāpatiḥ.svara.sāmānaḥ /
KB_24.8.12: te.agniṣṭomā.vā.ukthyā.vā.saṃtiṣṭhante /
KB_24.8.13: agniṣṭomā.iti.paiṅgyam / (soma: svara.sāman)
KB_24.8.14: brahma.varcasino.bhavanti.ye.agniṣṭomān.upayanti /
KB_24.8.15: ukthyāḥ.syur.iti.ha.sma.āha.kauṣītakiḥ / (soma: svara.sāman)
KB_24.8.16: sa.vai.yajña.kratuḥ.samṛddho.ya.ukthyaḥ /
KB_24.8.17: pañcadaśa.hy.asya.stotrāṇi.bhavanti / (soma: svara.sāman)
KB_24.8.18: pañcadaśa.śastrāṇi /
KB_24.8.19: tāni.triṃśat.stuta.śastrāṇi /
KB_24.8.20: sa.virājam.abhisampadyate / (soma: svara.sāman)
KB_24.8.21: śrīr.virāḍ.anna.adyam /
KB_24.8.22: śriyo.virājo.anna.adyasya.upāptyai.śriyo.virājo.anna.adyasya.upāptyai / (soma: svara.sāman)

KB_25.1.1: āpas.tapo.atapyanta /
KB_25.1.2: tās.tapas.taptvā.garbham.adadhata /
KB_25.1.3: tata.eṣa.ādityo.ajāyata.ṣaṣṭhe.māsi /
KB_25.1.4: tasmāt.satriṇaḥ.ṣaṣṭhe.māsidivā.kīrtyam.upayanti / (soma: viṣuvat)
KB_25.1.5: sa.ṣaṇ.māsān.udann.eti.ṣaḍ.āvṛttaḥ /
KB_25.1.6: tasmāt.satriṇaḥ.ṣaḍ.eva.ūrdhvān.māso.yanti.ṣaḍ.āvṛttān / (soma: viṣuvat)
KB_25.1.7: antareṇa.u.ha.vā.etam.aśanāyā.ca.punar.mṛtyuś.ca /
KB_25.1.8: apāśanāyām.ca.punar.mṛtyum.ca.jayanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat)
KB_25.1.9: tasya.etāni.chando.rūpāṇi /
KB_25.1.10: sūryavad.bhānumaj.jyotiṣmad.rukmavad.rucitavadd.haryatavad.iti / (soma: viṣuvat)
KB_25.1.11: samudrād.ūrmir.madhumān.udārad.ity.ājyam /
KB_25.1.12: samudrādd.hy.eṣo.adbhya.udaiti /
KB_25.1.13: indra.ekam.sūryam.ekam.jajāna.iti.sūryavat / (soma: viṣuvat)
KB_25.1.14: tad.etasya.ahno.rūpam /
KB_25.1.15: tāḥ.saṃśastā.ekaviṃśatim.anuṣṭubhaḥ.sampadyante / (soma: viṣuvat)
KB_25.1.16: ekaviṃśo.vā.eṣa.ya.eṣa.tapati /
KB_25.1.17: tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)
KB_25.1.18: traiṣṭubhaḥ.praugaḥ /
KB_25.1.19: viṣuvān.vā.eṣo.ahnām / (soma: viṣuvat)
KB_25.1.20: viṣupān.chandasām.triṣṭup /
KB_25.1.21: tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat)

KB_25.2.1: kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam /
KB_25.2.2: avāsayann.uṣasam.sūryeṇa.iti.sūryavat /
KB_25.2.3: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.2.4: ata.eva.uttaram.tṛcam.aindravāyavam.yāvat.taras.tanvo.yāvad.oja.iti /
KB_25.2.5: yāvan.naraś.cakṣasā.dīdhyānā.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.2.6: ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam /
KB_25.2.7: devayor.eti.sūryas.tatanvān.iti.sūryavat / (soma: viṣuvat)
KB_25.2.8: tad.etasya.ahno.rūpam /
KB_25.2.9: ā.gomatā.nāsatyā.rathena.ity.āśvinam / (soma: viṣuvat)
KB_25.2.10: tasya.ūrdhvam.bhānum.savitā.devo.aśred.iti.tṛtīyā.bhānumatī / (soma: viṣuvat)
KB_25.2.11: tad.etasya.ahno.rūpam /
KB_25.2.12: ā.no.deva.śavasā.yāhi.śuṣminn.ity.aindram / (soma: viṣuvat)
KB_25.2.13: tanūṣu.śūrāḥ.sūryasya.sātāv.iti.sūryavat /
KB_25.2.14: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.2.15: pra.brahma.etu.sadanād.ṛtasya.iti.vaiśvadevam /
KB_25.2.16: vi.raśmibhiḥ.sasṛje.sūryo.gā.iti.sūryavat / (soma: viṣuvat)
KB_25.2.17: tad.etasya.ahno.rūpam /
KB_25.2.18: uta.syā.naḥ.sarasvatī.juṣoṇā.iti.sārasvatam /
KB_25.2.19: dvāra.āvṛtasya.subhage.vyāvar.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.2.20: eṣa.vā.u.vāsiṣṭhas.tṛca.klṛptas.traiṣṭubhaḥ.praugaḥ /
KB_25.2.21: prajāpatir.vai.vasiṣṭhaḥ / (soma: viṣuvat)
KB_25.2.22: sa.tantā.yajñasya /
KB_25.2.23: sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: viṣuvat)
KB_25.2.24: prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti /
KB_25.2.25: tad.āhur.na.traiṣṭubham.prātaḥ.savanam.syān.mohayati.klṛptac.chandaso.yajña.mukham.iti / (soma: viṣuvat)
KB_25.2.26: aikāhikam.eva.syāt /
KB_25.2.27: jyotir.vā.ekāhaḥ /
KB_25.2.28: jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat)
KB_25.2.29: jyotiṣā.eva.taj.jyotiḥ.samardhayati /
KB_25.2.30: tasya.pra.vo.devāya.agnaye.tvam.hi.kṣaitavad.yaśa.ity.ete.ubhe.tad.ājyam / (soma: viṣuvat)
KB_25.2.31: tā.ekaviṃśatim.anuṣṭubhas.tāsām.uktam.brāhmaṇam /
KB_25.2.32: mādhucchandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viṣuvat)

KB_25.3.1: kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /
KB_25.3.2: śubhā.bhā.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.3.3: tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam.adhārayo.divyā.sūrya.dṛśa.iti.sūryavat / (soma: viṣuvat)
KB_25.3.4: tad.etasya.agno.rūpam /
KB_25.3.5: janiṣṭhā.ugraḥ.sahase.turāya.ity.etasmiṃs.traiṣṭubhe.nividam.dadhāti / (soma: viṣuvat)
KB_25.3.6: apa.dhvāntam.ūrṇuhi.pūrdhi.cakṣur.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.3.7: tā.vā.ubhayyas.triṣṭub.jagatyaḥ.śasyante /
KB_25.3.8: triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati / (soma: viṣuvat)
KB_25.3.9: tad.enam.pratyakṣam.āpnuvanti /
KB_25.3.10: bṛhad.etasya.ahnaḥ.pṛṣṭham.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat)
KB_25.3.11: bārhato.vā.eṣa.ya.eṣa.tapati /
KB_25.3.12: tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)
KB_25.3.13: bṛhad.etat.tapati.iti.vadantaḥ / (soma: viṣuvat)
KB_25.3.14: atho.apṛṣṭham.vā.etad.yan.mahā.divā.kīrtyam /
KB_25.3.15: atha.ete.eva.pratyakṣe.pṛṣṭhe.yad.bṛhad.rathantare /
KB_25.3.16: tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti /
KB_25.3.17: yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat)
KB_25.3.16: tasmād.bṛhad.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti /
KB_25.3.17: yady.u.sūryavati.pragāthe.bṛhat.kuryuḥ / (soma: viṣuvat)
KB_25.3.18: sūryavataś.ca.pragāthān.etasya.eva.ahno.rūpeṇa /
KB_25.3.19: indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat)
KB_25.3.20: tad.etasya.ahno.rūpam /
KB_25.3.21: mahā.divā.kīrtyam.eva.etasya.ahnaḥ.pṛṣṭham.syād.iti.sā.sthitiḥ / (soma: viṣuvat)
KB_25.3.22: asau.vā.etat.pratyakṣam.sāma.yo.asau.tapati.yan.mahā.divā.kīrtyam / (soma: viṣuvat)
KB_25.3.23: tad.enam.svena.sāmnā.samardhayanti /
KB_25.3.24: tadd.ha.eke.triṣṭupsu.kurvanti / (soma: viṣuvat)
KB_25.3.25: traiṣṭubho.vā.eṣa.ya.eṣa.tapati /
KB_25.3.26: tad.enam.svena.rūpeṇa.samardhayanti /
KB_25.3.27: bṛhatīṣu.syād.ity.u.ha.eka.āhuḥ / (soma: viṣuvat)
KB_25.3.28: bārhato.vā.eṣa.ya.eṣa.tapati /
KB_25.3.29: tad.enam.svena.rūpeṇa.samardhayanti / (soma: viṣuvat)
KB_25.3.30: jagatīṣu.syād.iti.tv.eva.sthitam /
KB_25.3.31: jāgato.vā.eṣa.ya.eṣa.tapati /
KB_25.3.32: tad.enat.svena.chandasā.samardhayati / (soma: viṣuvat)

KB_25.4.1: vibhrāḍ.bṛhat.pibatu.somyam.madhv.iti.stotriyas.tṛco.viśva.bhrāḍ.bhrājo.mahi.sūryo.dṛśa.iti.vivān.bhrājiṣmānt.sūryavān / (soma: viṣuvat)
KB_25.4.2: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.4.3: vi.sūryo.madhye.amucad.ratham.diva.ity.anurūpo.vivānt.sūryavān / (soma: viṣuvat)
KB_25.4.4: jāgatam.u.vai.samānam.chandaḥ /
KB_25.4.5: viśvahā.tvā.sumanasaḥ.sucakṣasa.iti.tv.eva.sthitaḥ.saruyaḥ.sauryasya / (soma: viṣuvat)
KB_25.4.6: jyog.jīvāḥ.prati.paśyema.sūryā.ity.etena.rūpeṇa /
KB_25.4.7: baṇ.mahān.asi.sūrya.iti.sūryavānt.sāma.pragāthaḥ /
KB_25.4.8: tad.etasya.ahno.rūpam /
KB_25.4.9: atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat)
KB_25.4.10: indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇu.pathikṛt.sūryāya.iti.sūryavatī / (soma: viṣuvat)
KB_25.4.11: tad.etasya.ahno.rūpam /
KB_25.4.12: śam.no.bhava.cakṣasā.śam.no.ahnā.iti.tv.eva.sthitā.saurī.sauryasya /
KB_25.4.13: tat.sūrya.draviṇam.dhehi.citram.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.4.14: ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham /
KB_25.4.15: divyāni.dīpayo.antarikṣā.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.4.16: evam.nu.yadi.mahā.divā.kīrtyam.pṛṣṭham.bhavati /
KB_25.4.17: yady.u.vai.bṛhat.sva.yonau.kuryuḥ / (soma: viṣuvat)
KB_25.4.18: bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati /
KB_25.4.19: indraḥ.kila.śrutyā.asya.veda.ity.ukthya.mukhīyā.sa.hi.jiṣṇuḥ.pathikṛt.sūryāya.iti.sūryavatī /
KB_25.4.20: tad.etasya.ahno.rūpam / (soma: viṣuvat)

KB_25.5.1: dyaur.na.ya.indra.abhi.bhūma.arya.(.bhūmārya.).iti.traiṣṭubham.indraḥ.kutsāya.sūryasya.sātāv.iti.sūryavat / (soma: viṣuvat)
KB_25.5.2: tad.etasya.ahno.rūpam /
KB_25.5.3: na.cet.sva.yonau /
KB_25.5.4: śrāyanta.iva.sūryam.iti.sūryavānt.stotriyaḥ /
KB_25.5.5: tad.etasya.ahno.rūpam /
KB_25.5.6: yad.dyāva.indra.te.śatam.ity.anurūpaḥ.sahasram.sūryā.iti.sūryavān / (soma: viṣuvat)
KB_25.5.7: tad.etasya.ahno.rūpam /
KB_25.5.8: yaḥ.satrāhā.vicarṣaṇir.iti.sāma.pragāthas.tanūṣv.apsu.sūrya.iti.sūryavān / (soma: viṣuvat)
KB_25.5.9: tad.etasya.ahno.rūpam /
KB_25.5.10: atha.bṛhad.rathantarayor.yonī.śaṃsati / (soma: viṣuvat)
KB_25.5.11: indraḥ.kila.śrutyā.asya.veda.ity.uktha.mukhīyā.tasyā.uktam.brāhmaṇam /
KB_25.5.12: ya.eka.idd.havyaś.carṣaṇīnām.iti.traiṣṭubham.tasya.uktam.brāhmaṇam / (soma: viṣuvat)
KB_25.5.13: evam.nu.yadi.bṛhat.sva.yonau.vā.asva.yonau.vā.kuryuḥ /
KB_25.5.14: anubhaya.sāmānam.cet.kuryuḥ /
KB_25.5.15: samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/
KB_25.5.16: uddhared.bṛhad.rathantarayor.yonī /
KB_25.5.17: tam.u.ṣṭuhi.yo.abhibhūty.ojā.iti.traiṣṭubham /
KB_25.5.18: gīrbhir.vardha.vṛṣabham.carṣaṇīnām.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.5.19: samānam.uttaram /
KB_25.5.20: abhi.tyam.meṣam.puru.hūtam.ṛbmiyam.iti.jāgatam.ād.it.sūryam.divya.ārohayo.dṛśa.iti.sūryavat / (soma: viṣuvat)
KB_25.5.21: tad.etasya.ahno.rūpam /
KB_25.5.22: tā.vā.ubhayyas.triṣṭup.jagatyaḥ.śasyante / (soma: viṣuvat)
KB_25.5.23: triṣṭub.jagatyor.ha.vā.eṣa.āhita.ādityaḥ.pratiṣṭhitas.tapati /
KB_25.5.24: tad.enam.pratyakṣam.spṛśanti / (soma: viṣuvat)

KB_25.6.1: pra.te.mahe.vidathe.śaṃsiṣam.harī.iti /
KB_25.6.2: tasya.nava.śastvā.āhūya.nividam.dadhāti / (soma: viṣuvat)
KB_25.6.3: āviṣ.kṛdhi.haraye.sūryāya.iti.sūryavat /
KB_25.6.4: tad.etasya.ahno.rūpam /
KB_25.6.5: sarva.hareś.catasro.abhyudaiti / (soma: viṣuvat)
KB_25.6.6: ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatiḥ /
KB_25.6.7: mahi.jyotī.rurucur.yadd.ha.vastor.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.6.8: tāḥ.pañcaviṃśatiḥ /
KB_25.6.9: viśvajite.dhanajite.svar.jita.iti.ṣaḍ.jagatyaḥ / (soma: viṣuvat)
KB_25.6.10: indrāya.somam.yajatāya.haryatam.ity.etena.rūpeṇa /
KB_25.6.11: tā.ekatriṃśat /
KB_25.6.12: tāsu.jagatīṣu.dūrohaṇam.rohati / (soma: viṣuvat)
KB_25.6.13: jāgato.vā.eṣa.ya.eṣa.tapati /
KB_25.6.14: yajamānā.dūrohaṇaḥ /
KB_25.6.15: etam.eva.tad.yajamānā.rohanti / (soma: viṣuvat)
KB_25.6.19: tad.antarikṣa.lokam.āpnuvanti /
KB_25.6.20: tri.pacchas.tṛtīyam /
KB_25.6.21: tad.amuṃl.lokam.āpnuvanti /
KB_25.6.22: kevalīm.sa.āveśaḥ / (soma: viṣuvat)
KB_25.6.23: tripaccho.ardharcaśaḥ.pacchaḥ /
KB_25.6.24: tad.asmiṃl.loke.pratitiṣṭhanti /
KB_25.6.25: pratiṣṭhāyām.apracyutyām / (soma: viṣuvat)

KB_25.7.1: sā.eṣā.dūrohaṇīyā.saṃśastā.sapta.jagatyaḥ.sampadyante /
KB_25.7.2: tā.aṣṭa.triṃśat /
KB_25.7.3: eṣa.pra.pūrvīr.ava.tasya.caṃriṣa.iti.jāgatam.ṣaḍṛcam.indram.siṣakty.uṣasam.na.sūrya.iti.sūryavat /
KB_25.7.4: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.7.5: tāś.catuś.catvāriṃśat /
KB_25.7.6: pataṅgam.aktam.asurasya.māyayā.iti.tisraḥ /
KB_25.7.7: tām.dyotamānām.svaryam.manoṣām.ity.etena.rūpeṇa / (Viṣuvat)
KB_25.7.8: tāḥ.sapta.catvāriṃśat /
KB_25.7.9: urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā / (soma: viṣuvat)
KB_25.7.10: svarvaj.jyotir.abhayam.svasti.ity.etena.rūpeṇa /
KB_25.7.11: tāḥ.pañcāśat /
KB_25.7.12: pūrvā.eka.pañcāśat / (soma: viṣuvat)
KB_25.7.13: tā.eka.śatam.ṛco.bhavanti /
KB_25.7.14: śata.āyur.vai.puruṣaḥ.śata.parvā.śata.vīryaḥ.śata.indriyaḥ / (soma: viṣuvat)
KB_25.7.15: upa.yā.eka.śatatamī.sa.yajamāna.lokaḥ /
KB_25.7.16: tad.atra.eva.yajamānānt.saṃskurvanti / (soma: viṣuvat)
KB_25.7.17: tad.atra.yajamānānt.saṃskṛtya.ādau.mahā.vratīyena.ahnā.prajanayanti.iti.paṅgī.sampat /
KB_25.7.18: atha.kauṣītakeḥ / (soma: viṣuvat)
KB_25.7.19: samānam.okthya.mukhīyāyai.(.ukthya.mukhīya.)/
KB_25.7.20: ṛtur.janitrīyam.trayodaśarcam.uddhṛta.bṛhad.rathantare /
KB_25.7.21: tasya.eva.ekādaśa.sva.yonau / (soma: viṣuvat)
KB_25.7.22: nava.anyatra /
KB_25.7.23: tad.rūpā.minan.tad.apā.eka.īyata.ity.etena.rūpeṇa /
KB_25.7.24: ā.indra.yāhi.haribhir.iti.pañcadaśa /
KB_25.7.25: sarūpair.ā.su.no.gahi.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.7.26: baror.ekādaśa.śastvā.nividam.dadhāti /
KB_25.7.27: madhya.ekaśatasya.eka.pañcāśatam.śastvā.dve.baror.abhyudaiti / (soma: viṣuvat)
KB_25.7.28: ā.satyo.yātu.maghavān.ṛjīṣī.ity.ekaviṃśatis.tās.trayoviśaṃtiḥ /
KB_25.7.29: viśvajita.iti.ṣaṭ.tā.ekayāna.triṃśat.(?)/ (soma: viṣuvat)
KB_25.7.30: dūrohaṇīyāḥ.sapta.tā.ṣaṭtriṃśat /
KB_25.7.31: abhūr.eko.rayi.pate.rayīṇām.iti.traiṣṭubham.pañcarcam.daśa.prapitve.adha.sūryasya.iti.sūryavat / (soma: viṣuvat)
KB_25.7.32: tad.etasya.ahno.rūpam /
KB_25.7.33: tā.eka.catvāriṃśat /
KB_25.7.34: tyam.ū.ṣu.vājinam.deva.jūtam.iti.tārkṣyas.tisraḥ / (soma: viṣuvat)
KB_25.7.35: sūrya.iva.jyotiṣā.apas.tatāna.ity.etena.rūpeṇa /
KB_25.7.36: tāś.catuś.catvāriṃśat / (soma: viṣuvat)
KB_25.7.37: pataṅgas.tisras.tāḥ.sapta.catvāriṃśat /
KB_25.7.38: urum.no.lokam.anu.neṣi.vidvān.iti.triḥ.śastayā.paridhānīyayā.tāḥ.pañcāśat / (soma: viṣuvat)
KB_25.7.39: pūrvā.eka.pañcāśat /
KB_25.7.40: tā.ekaśatam.ṛco.bhavanti.tāsām.uktam.brāhmaṇam / (soma: viṣuvat)

KB_25.8.1: yuñjate.mana.uta.yuñjate.dhiya.iti.sāvitram.uta.sūryasya.raśmibhiḥ.samucyasi.iti.sūryavat /
KB_25.8.2: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.8.3: te.hi.dyāvā.pṛthivī.viśva.śambhuvā.iti.dyāvā.pṛthivīyam.devo.devī.dharmaṇā.sūryaḥ.śucit.iti.sūryavat / (soma: viṣuvat)
KB_25.8.4: tad.etasya.ahno.rūpam /
KB_25.8.7: kim.u.śreṣṭhaḥ.kim.yaviṣṭho.na.ājagann.ity.ārbhavam /
KB_25.8.6: yad.āvākhyac.camasān.caturaḥ.kṛtān.ity.avākhyad.ity.etena.rūpeṇa / (soma: viṣuvat)
KB_25.8.7: devān.huve.bṛhat.śravasaḥ.svastaya.iti.vaiśvadevam.ye.sūryasya.jyotiṣo.bhāgam.ānaśur.iti.sūryavaj.jyotiṣmat /
KB_25.8.8: tad.etasya.ahno.rūpam / (soma: viṣuvat)
KB_25.8.9: vaiśvānarāya.dhiṣaṇām.ṛtā.vṛdha.iti.vaiśvānarīyam.rurucānam.bhānunā.jyotiṣā.mahām.iti.rucitavad.bhānumaj.jyotiṣmat / (soma: viṣuvat)
KB_25.8.10: tad.etasya.ahno.rūpam /
KB_25.8.11: prayajyavo.maruto.bhrājad.ṛṣṭaya.iti.mārutam.virokiṇaḥ.sūryasya.iva.raśmaya.iti.sūryavat / (soma: viṣuvat)
KB_25.8.12: tad.etasya.ahno.rūpam /
KB_25.8.13: vediṣade.priya.dhāmāya.sudyuta.iti.jāta.vedasīyam /
KB_25.8.14: jyotī.ratham.śukra.varṇam.tam.ohanam.ity.etena.rūpeṇa /
KB_25.8.15: ity.āgnimāruta.sūktāni / (soma: viṣuvat)
KB_25.8.16: ity.etasya.ahnaḥ.sūktāni /
KB_25.8.17: tad.agniṣṭomaḥ.saṃtiṣṭhate /
KB_25.8.18: jyotir.vā.agniṣṭomaḥ /
KB_25.8.19: jyotir.eṣa.ya.eṣa.tapati / (soma: viṣuvat)
KB_25.8.20: jyotiṣy.eva.taj.jyotiḥ.pratiṣṭhāpayanti /
KB_25.8.21: te.amṛtatvam.āpnuvanti.ye.vaiṣuvatam.ahar.upayanti / (soma: viṣuvat)
KB_25.8.22: uprād.ity.asyās.tam.ayād.etad.ahaḥ.saṃsthāpayiṣeyuḥ / (soma: viṣuvat)

KB_25.9.1: saprātar.anuvākam.etad.ahar.divā.kīrtyam.bhavati /
KB_25.9.2: saprātar.anuvākena.sapatnī.samyājena.etena.ahnā.purād.ity.asyās.tam.ayāt.samīpseyuḥ / (soma: viṣuvat)
KB_25.9.3: agnim.manye.pitaram.agnim.āpim.ity.etayā.hotā.tad.ahaḥ.prātar.anuvākam.pratipadyate / (soma: viṣuvat)
KB_25.9.4: āpim.ity.āpo.revatyai.rūpeṇa /
KB_25.9.5: divi.śukram.yajatam.sūryasya.iti.sūryavatī / (soma: viṣuvat)
KB_25.9.6: tad.etasya.ahno.rūpam /
KB_25.9.7: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_25.9.8: prajāpatir.vai.prātar.anuvākaḥ /
KB_25.9.9: na.tamasa.etam.yathā.yatham.eva.tam.upākuryuḥ /
KB_25.9.10: tat.tasya.samṛddham /
KB_25.9.11: tathā.yathā.yatham.upāṃśv.antaryāmau.hūyete / (soma: viṣuvat)
KB_25.9.12: tad.u.tayoḥ.samṛddham.iti /
KB_25.9.13: vasiṣṭham.āprī.sūktam.sam.raśmibhis.tatanaḥ.sūryasya.iti.sūryavat / (soma: viṣuvat)
KB_25.9.14: tad.etasya.ahno.rūpam /
KB_25.9.15: śukra.etasya.ahnaḥ.piṅga.akṣo.hotā.syād.iti.ha.eka.āhuḥ / (soma: viṣuvat)
KB_25.9.16: amum.vā.etena.ahnā.īpsanti.yo.asau.tapati /
KB_25.9.17: tad.yathā.śreyāṃsam.āharann.upeyād.evam.tat / (soma: viṣuvat)
KB_25.9.18: yathā.upapādam.iti.tv.eva.sthitam /
KB_25.9.19: śastreṇa.eva.etasya.ahno.rūpam.sampādyiṣeyuḥ /
KB_25.9.20: sauryaḥ.paśur.upālambhyaḥ.savanīyasya / (soma: viṣuvat)
KB_25.9.21: sa.upāṃśu.bhavati /
KB_25.9.22: sa.yas.tam.nirbrūyāt /
KB_25.9.23: yas.tam.tatra.brūyāt /
KB_25.9.24: duścarmā.kilāsī.bhaviṣyati.iti.tathā.ha.syāt / (soma: viṣuvat)
KB_25.9.25: te.vā.ete.catvāra.eva.paśava.upāṃśu.bhavanti /
KB_25.9.26: sauryaḥ.sāvitraḥ.prājāpatyo.vāg.devatya.iti / (soma: viṣuvat)
KB_25.9.27: atha.anye.niruktāḥ /
KB_25.9.28: atha.trīnt.svara.sāmna.āvṛttān.upayanti.teṣām.uktam.brāhmaṇam / (soma: viṣuvat)

KB_25.10.1: trayodaśam.adhicaram.māsam.āpnuvanti.yad.viśvajitam.upayanti /
KB_25.10.2: etāvān.vai.saṃvatsaro.yad.eṣa.trayodaśo.māsaḥ /
KB_25.10.3: tad.atra.eva.sarvaḥ.saṃvatsara.āpto.bhavati / (soma: viśvajit)
KB_25.10.4: tam.āhur.ekāhaḥ.ṣaḍaha.iti /
KB_25.10.5: yady.anvaham.ṣaḍahe.kriyate /
KB_25.10.6: ekāhe.tad.viśvajiti.kriyate / (soma: viśvajit)
KB_25.10.7: tad.vā.idam.bahu.viśva.rūpam.viśvajiti.kriyate /
KB_25.10.8: yat.sarvāṇi.pṣṭhāni.sarve.stomā.ucca.avacāḥ.samavadhīyante / (soma: viśvajit)
KB_25.10.9: vairājam.eva.asya.pratyakṣam.pṛṣṭham.bhavati /
KB_25.10.10: mādhyaṃdine.pavamāne.rathantaram / (soma: viśvajit)
KB_25.10.11: bṛhat.tṛtīye.pavamāne.kriyate /
KB_25.10.12: śākvaram.maitrāvaruṇasya /
KB_25.10.13: vairūpam.brāhmaṇācchaṃsinaḥ /
KB_25.10.14: raivatam.acchāvākasya /
KB_25.10.15: ta.etam.trayodaśam.adhicaram.māsam.āpnuvanti / (soma: viśvajit)
KB_25.10.16: etadd.hi.trayodaśam /
KB_25.10.17: pṛṣṭhyāny.upayanti /
KB_25.10.18: tasya.agnim.naro.dīdhitibhir.araṇyor.iti.vairājam.ājyam / (soma: viśvajit)
KB_25.10.19: vairājam.pṛṣṭham.tasya.uktam.brāhmaṇam /
KB_25.10.20: vāsiṣṭham.ājyam / (soma: viśvajit)
KB_25.10.21: vāsiṣṭham.pṛṣṭham.tasya.uktam.brāhmaṇam /
KB_25.10.22: mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam / (soma: viśvajit)
KB_25.10.23: kayā.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /
KB_25.10.24: kadvat.kayā.śubhīyam / (soma: viśvajit)
KB_25.10.25: ko.vai.prajāpatir.viśvajit /
KB_25.10.26: yāv.eva.amū.vairājasya.stotriya.anurūpau.ta.stotriya.anurūpau /
KB_25.10.27: tayos.tathā.eva.nyūṅkhayati.yathā.adaś.caturthe.ahan.(yathādaś.caturthe.) /
KB_25.10.28: na.hi.vairājam.tat.sthānam.anyūṅkhanāya / (soma: viśvajit)

KB_25.11.1: tad.id.āsa.bhuvaneṣu.jyeṣṭham.iti.niṣkevalyam /
KB_25.11.2: yajño.vai.bhuvaneṣu.jyeṣṭhaḥ /
KB_25.11.3: yajña.u.vai.prajāpatir.viśvajit / (soma: viśvajit)
KB_25.11.4: atha.yat.ṣaṣṭhasya.ahnas.tṛtīya.savanam.tat.tṛtīya.savanam / (soma: viśvajit)
KB_25.11.5: prājāpatyam.vai.ṣaṣṭham.ahaḥ /
KB_25.11.6: prajāpatir.viśvajit /
KB_25.11.7: aikāhikī.pratipad /
KB_25.11.8: ekāho.vai.viśvajit / (soma: viśvajit)
KB_25.11.9: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /
KB_25.11.10: tad.āhur.atha.kasmād.viśvajiti.sarva.pṛṣṭha.ekāhe.tṛtīya.savane.śilpāni.śasyante.kasmād.agniṣṭome.madhyaṃdina.iti / (soma: viśvajit)
KB_25.11.11: ye.vā.ime.avāñcaḥ.prāṇās.tāni.śilpāni /
KB_25.11.12: puruṣo.vai.yajñaḥ /
KB_25.11.13: tasya.ya.ūrdhvā.prāṇās.tat.prātaḥ.savanam / (soma: viśvajit)
KB_25.11.14: ātmā.madhyaṃdinaḥ /
KB_25.11.15: ye.avāñcas.tat.tṛtīya.savanam.tāi.śilpāni / (soma: viśvajit)
KB_25.11.16: tasmāt.tṛtīya.savane.śilpāni.śasyante /
KB_25.11.17: etadd.hy.eṣām.āyatanam / (soma: viśvajit)
KB_25.11.18: atha.yad.agniṣṭome.satriye.sāṃvatsarike.viśvajiti.sarva.pṛṣṭhe.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit)
KB_25.11.19: ātmā.vai.pṛṣṭhāni /
KB_25.11.20: prāṇāḥ.śilpāni /
KB_25.11.21: na.vā.antareṇa.ātmānam.prāṇāḥ.khyāyante / (soma: viśvajit)
KB_25.11.22: na.prāṇān.antareṇa.ātmā /
KB_25.11.23: no.etan.nānā /
KB_25.11.24: tasmād.agniṣṭoma.eva.api.madhyaṃdine.śilpāni.śasyante / (soma: viśvajit)
KB_25.11.25: na.it.prāṇebhya.ātmānam.apādadhāni.iti / (soma: viśvajit)
KB_25.12.1: atho.prajāpatir.vai.viśvajit /
KB_25.12.2: sarvam.vai.prajāpatir.viśvajit /
KB_25.12.3: tat.sarveṇa.sarvam.āpnoti.ya.evam.veda / (soma: viśvajit)
KB_25.12.4: tatra.agni.mārute.raudrīm.śastvā.hotā.evayā.marutam.paṅkti.śaṃsam.śaṃsati.(evayāmarutam?) / (soma: viśvajit)
KB_25.12.5: pāṅkto.vai.yajño.yajñasya.eva.avāptyai /
KB_25.12.6: na.id.acchāvākasya.śilpam.antarayāma.iti /
KB_25.12.7: atho.rudro.vai.jyeṣṭhaś.ca.śreṣṭhaś.ca.devānām / (soma: viśvajit)
KB_25.12.8: aticchandāś.chandasām /
KB_25.12.9: viśvajid.ekāhānām /
KB_25.12.10: tad.enat.svena.chandasā.samardhayati / (soma: viśvajit)
KB_25.12.11: tasya.tisṛṣu.nyūṅkhayati /
KB_25.12.12: nyūṅkhayitum.ced.driyeta /
KB_25.12.13: sarvāsv.eva.nyūṅkhayet / (soma: viśvajit)
KB_25.12.14: annam.vai.nyūṅkhaḥ /
KB_25.12.15: annam.prāṇaḥ /
KB_25.12.16: prāṇāḥ.śilpāni /
KB_25.12.17: prāṇa.eva.tat.prāṇān.dadhāti / (soma: viśvajit)
KB_25.12.18: atho.viśvajitā.vai.prajāpatiḥ.sarvāḥ.prajā.ajanayat.sarva.udajayat / (soma: viśvajit)
KB_25.12.19: etad.vā.eṣa.jāyate.viśvajitā.yo.yajate /
KB_25.12.20: tasmān.nyūṅkhayati / (soma: viśvajit)
KB_25.12.21: nyūṅkhamānaka.iva.vai.prathamam.cicarṣaṃś.carati /
KB_25.12.22: tad.enam.amṛtāt.chandaso.amṛtatvāya.prajanayanti / (soma: viśvajit)
KB_25.12.23: te.amṛtatvam.āpnuvanti.ye.viśvajitam.upayanti /
KB_25.12.24: so.agniṣṭomaḥ.saṃtiṣṭhate / (soma: viśvajit)

KB_25.13.1: yaḥ.satriyaḥ.sāṃvatsariko.viśvajit /
KB_25.13.2: pratiṣṭhā.vā.agniṣṭomaḥ.pratiṣṭhityā.eva / (soma: viśvajit)
KB_25.13.3: ekāha.u.ced.viśvajid.rātri.satrasya.vā.viṣuvān.atirātra.eva.syāt / (soma: viśvajit)
KB_25.13.4: sa.kṛtsno.viśvajid.yo.atirātraḥ /
KB_25.13.5: ardham.vai.viśvajito.ahnā.kriyate / (soma: viśvajit)
KB_25.13.6: ardham.rātryā /
KB_25.13.7: sarva.parājid.u.ha.eva.sa.yo.anyatra.sarva.vedasād.vā.satrād.vā.kriyate /
KB_25.13.8: sarva.jyānir.ha.eva.sā / (soma: viśvajit)
KB_25.13.9: yo.anyatra.viśvajitaḥ.sarvam.dadāti /
KB_25.13.10: viśvajic.cet.sarvam.eva /
KB_25.13.11: sarvam.u.ced.viśvajid.eva / (soma: viśvajit)
KB_25.13.12: yo.ha.vai.na.sarvam.dadāmi.iti.bruvan /
KB_25.13.13: kartapatyam.eva.taj.jīyate.pra.vā.mīyate.iti.ha.sma.āha / (soma: viśvajit)
KB_25.13.14: sahasram.vā.enam.avarundha.iti.ha.sma.āha.kauṣītakiḥ /
KB_25.13.15: sarvam.vai.tad.yat.sahasram / (soma: viśvajit)
KB_25.13.16: sarvam.viśvajit /
KB_25.13.17: tat.sarveṇa.sarvam.āpnoti.ya.evam.veda /
KB_25.13.18: vatsac.chavīn.paridadhīta /
KB_25.13.19: riricāna.iva.vā.etasya.ātmā.bhavati.yaḥ.sarvam.dadāti / (soma: viśvajit)
KB_25.13.20: vatsam.vai.paśavo.vāñchanti /
KB_25.13.21: punar.mā.paśavo.vāñchantv.iti /
KB_25.13.22: udumbare.vaset / (soma: viśvajit)
KB_25.13.23: ūrg.vā.anna.adyam.udumbaraḥ /
KB_25.13.24: ūrjo.anna.adyasya.upāptyai /
KB_25.13.25: naiṣāde.vaset / (soma: viśvajit)
KB_25.13.26: etad.vā.avara.ardhyam.anna.adyam.nan.naiṣādaḥ /
KB_25.13.27: avara.ardhyasya.anna.adyasya.upāptyai / (soma: viśvajit)

KB_25.14.1: vaiśye.vaset /
KB_25.14.2: vaiśyo.vai.puṣyati.iva /
KB_25.14.3: yad.vaiśye.anna.adyam.tasya.upāptyai /
KB_25.14.4: kṣatriye.vaset /
KB_25.14.5: etad.vai.para.ardhyam.anna.adyam.yat.kṣatriyaḥ / (soma: viśvajit)
KB_25.14.6: para.ardhyasya.anna.adyasya.upāptyai /
KB_25.14.7: brāhmaṇe.samān.gotre.vaset / (soma: viśvajit)
KB_25.14.8: yat.samāne.gotre.anna.adyam.tasya.upāptyai /
KB_25.14.9: saṃvatsaram.cared.adhaḥ.saṃveśya.phāla.kṛṣṭāśya.pratigṛhṇan.na.annam.yācann.idam.tat.tad.anuvasānaḥ.(.phāla.kṛṣṭāśyaprati?) /
KB_25.14.10: tat.tena.anuvaste / (soma: viśvajit)
KB_25.14.11: dvādaśa.rātram.caritvā.atha.(?).anyasyai.bubhūṣāyai.syād.iti.ha.sma.āha.kauṣītakiḥ /
KB_25.14.12: dvādaśa.vai.māsāḥ.saṃvatsaraḥ / (soma: viśvajit)
KB_25.14.13: sā.saṃvatsarasya.pratimā.iti /
KB_25.14.14: prājāpatyāny.aniruktāni.hotrāṇām.ājyāni.bhavanti / (soma: viśvajit)
KB_25.14.15: tasya.tā.naḥ.śaktam.pārthivasya.yuñjanti.bradhnam.aruṣam.tā.hi.śaśvanta.īḍate.tam.īḍiṣva.yo.arciṣā.iti.vā.stotriyāḥ /
KB_25.14.16: ye.ṣaṣṭhasya.ahnaḥ.stotriyās.te.viśvajito.anurūpāḥ / (soma: viśvajit)
KB_25.14.17: prājāpatyam.vai.ṣaṣṭham.ahaḥ /
KB_25.14.18: prajāpatir.viśvajit /
KB_25.14.19: itare.pañca.tad.uktham /
KB_25.14.20: paryāsaiḥ.paridadhati / (soma: viśvajit)
KB_25.14.21: pratiṣṭhā.vai.paryāsāḥ /
KB_25.14.22: pratiṣṭhityā.eva.pratiṣṭhtyā.eva / (soma: viśvajit)

KB_26.1.1: dvātriṃśī.prathamo.māso.dvātriṃśy.uttamaḥ /
KB_26.1.2: dvātriṃśad.akṣara.anuṣṭup /
KB_26.1.3: vāg.anuṣṭup /
KB_26.1.4: tad.vācā.prayanti / (soma: chandomāh)
KB_26.1.5: vācam.anūtttiṣṭhanti /
KB_26.1.6: aṣṭāviṃśināv.abhito.viṣuvantam.māsau / (soma: chandomāh)
KB_26.1.7: aṣṭāviṃśaty.akṣara.uṣṇik /
KB_26.1.8: auṣṇihyo.grīvāḥ /
KB_26.1.9: atha.etat.śiro.yajñasya.yad.viṣuvān / (soma: chandomāh)
KB_26.1.10: grīvā.eva.tat.kalpayitvā.tāsu.śiraḥ.pratidadhati /
KB_26.1.11: tad.āhuḥ.katareṣām.eṣo.ahnām.avareṣām.pareṣām.iti / (soma: chandomāh)
KB_26.1.12: na.avareṣām.na.pareṣām.ity.āhuḥ /
KB_26.1.13: ubhayeṣām.vā.eṣo.ahnām /
KB_26.1.14: ubhayāni.vai.tasya.etāny.ahāni / (soma: chandomāh)
KB_26.1.15: tad.āhuḥ.kati.ṣaḍahāḥ.saṃvatsara.iti /
KB_26.1.16: ṣaṣṭiḥ.ṣaḍahāḥ.ṣaḍahaśaḥ / (soma: chandomāh)
KB_26.1.17: tad.etad.avyavalambi.saṃvatsara.ayaṇam /
KB_26.1.18: tad.ya.evam.saṃvatsarasya.ahāni.yuñjanti /
KB_26.1.19: ta.etānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare /
KB_26.1.20: atha.ye.ato.anyathā.saṃvatsarasya.ahāni.yuñjanti / (soma: chandomāh)
KB_26.1.21: na.te.tānt.sarvān.kāmān.ṛdhnuvanti.ye.saṃvatsare / (soma: chandomāh)

KB_26.2.1: atha.ha.eka.ūrdhvān.eva.māsān.upayanty.ūrdhvāny.ahāni /
KB_26.2.2: ūrdhvam.vā.u.vayam.saṃvatsaram.rohāma.iti.vadantaḥ /
KB_26.2.3: māsā.eva.āvarteran.na.ahāni.ity.eke /
KB_26.2.4: ya.eva.eṣa.pṛṣṭhyaḥ.ṣaḍahaḥ.punaḥ.parastāt.paryeti.tena.māsā.āvṛttā.iti.vadantaḥ / (soma: chandomāh)
KB_26.2.5: tad.āhur.vidūra.rūpam.vā.etad.yat.trivṛc.ca.trayas.triṃśaś.ca.stomau / (soma: chandomāh)
KB_26.2.6: tad.yathā.giri.śikharāt.kartam.abhi.praskanded.evam.tat.stoma.kṛntatram /
KB_26.2.7: tasmād.eva.ahāni.varteran / (soma: chandomāh)
KB_26.2.8: no.māsā.astoma.kṛntatratāyā.iti /
KB_26.2.9: atha.ato.go.āyuṣor.mīmāṃsā /
KB_26.2.10: vihṛte.go.āyuṣī.upeyuḥ /
KB_26.2.11: ahorātre.vai.go.āyuṣī / (soma: chandomāh)
KB_26.2.12: vihṛte.vā.ime.ahorātre.anyonyasmin /
KB_26.2.13: atho.dyāvā.pṛthivī.vai.go.āyuṣī / (soma: chandomāh)
KB_26.2.14: vihṛte.vā.ime.dyāvā.pṛthivī.anyonyasmin /
KB_26.2.15: atho.prāṇa.apānau.vai.go.āyuṣī / (soma: chandomāh)
KB_26.2.16: vihṛtau.vā.imau.prāṇa.apānāv.anyonyasmin.pratitiṣṭhataḥ /
KB_26.2.17: te.ha.eka.ūrdhve.upayanty.ūrdhve.upetavye.go.āyuṣī.iti / (soma: chandomāh)
KB_26.2.18: anvābhiplavikāḥ.stomā.āvartatnte.daśarātram.anupṛṣṭhyas.stomā.iti.vadantaḥ /
KB_26.2.19: tad.yad.eva.idam.dvitīyam.ahar.yac.ca.tṛtīyam.ete.vā.u.go.āyuṣī / (soma: chandomāh)

[******************
KB_26.2.3: atha.kaścit.śastre.vā.anuvacane.vā.pramatta.upahanyād.vicikitsā.vā.syād.upahatam.abuddham.atikrāntam.manyamāno.manasā.vṛtta.antam.īkṣamāṇo.vinivṛtya.upahatam.anupahatam.kṛtvā.ānantaryāt.prayogaḥ.syād.vṛtta.antād.iti.mīmāṃsante / (soma: chandomāh)
KB_26.2.3: atha.ha.sma.āha.paiṅgyo.na.ānantaryāt.prayogaḥ.syād.atirikto.vā.eṣa.mantraḥ.syād.yo.avacanād.dvir.ucyate / (soma: chandomāh)
KB_26.2.3: tasmān.na.āntaryāt.prayogaḥ.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)
KB_26.2.3: atha.ha.sma.āha.kauṣītakiḥ.parimita.phalāni.vā.etāni.karmāṇi.yeṣu.parimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh)
KB_26.2.3: atha.aparimita.phalāni.yeṣu.aparimito.mantra.gaṇaḥ.prayujyate / (soma: chandomāh)
KB_26.2.3: mano.vā.etad.yad.aparimitam.prajāpatir.vai.mano.yajña.u.vai.prajāpatiḥ.svayam.vai.tad.yajño.yajñasya.juṣate.yan.mano.manasas.tasmād.ānantaryāt.prayogaḥ.syād.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh)
KB_26.2.3: mitam.ha.vai.mitena.jayaty.amitam.amitena.aparimitasya.avaruddhyā.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakir / (soma: chandomāh)
KB_26.2.3: na.āhutim.juhuyāt.tathā.ha.yajamānaḥ.svargāṃl.lokānt.sarvān.kāmān.sarvā.aṣṭīḥ.sarvam.ca.amṛtatvam.āpnoti.sarveṣām.ca.bhūtānām.śraiṣṭhyam.svārājyam.ādhipatyam.paryeti.yasya.evam.kriyate / (soma: chandomāh)

KB_26.2.4: atha.yady.ūrdhvam.paridhānāt.praṇava.vaṣaṭ.kārayor.vā.ūrdhvam.yājyā.puronuvākyayor.budhyeta.atikrāntam.ulbaṇam.etasyām.velāyām.bhavati.iti.ha.sma.āha.prāgahiḥ / (soma: chandomāh)
KB_26.2.4: tasmān.na.etasyām.velāyām.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)
KB_26.2.4: sthāṇum.vā.ṛcchati.garte.vā.patati.dhīyate.vā.pra.vā.mīyata.iti.ha.sma.āha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta / (soma: chandomāh)
KB_26.2.4: kṛtasya.anāvṛttir.iti.ha.sma.āha.āruṇir.guṇa.lopa.iti.śvetaketus.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)
KB_26.2.4: aṃho.vā.etad.yajñasya.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.tasmān.na.atikrāntam.ulbaṇam.sadasyo.bodhayeta.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)

KB_26.2.5: atha.ha.sma.āha.daivodāsiḥ.pratardano.naimiṣīyāṇām.satram.upagamya.upāsyad.ya.vicikitsām.papraccha.yady.atikrāntam.ulbaṇam.sadasyo.bodhayeta.ṛtvijām.vā.anyatamo.budhyeta.katham.vo.anulbaṇam.syāt.iti / (soma: chandomāh)
KB_26.2.5: ta.u.ha.tūṣṇīm.āsus.teṣām.alīkayur.vācaspato.brahmā.āsa.sa.ha.uvāca.na.aham.etad.veda.hanta.pūrveṣām.ācāryam.sthaviram.jātūkarṇyam.pṛchāni.iti / (soma: chandomāh)
KB_26.2.5: tam.ha.papraccha.yady.atikrāntam.ulbaṇam.kartā.vā.svayam.budhyeta.anyo.vā.bodhayeta.katham.tad.ulbaṇam.anulbaṇam.bhavet.punar.vacanam.vā.nigadam.vā.yājyām.vā.yad.vā.anyat.sarvam.tat.punar.brūyād.iti.yāvan.mātram.ulbaṇam.tāvad.brūyād.ṛcam.vā.ardharcam.vā.pādam.vā.padam.vā.varṇam.vā.iti.ha.sma.āha.jātūkarṇyaḥ / (soma: chandomāh)
KB_26.2.5: atha.ha.sma.āha.kauṣītakir.na.mantram.punar.brūyān.na.āhutim.juhuyād.anulbaṇam.etad.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)
KB_26.2.5: yadd.hi.hotāro.yajñasya.kiṃcid.ulbaṇam.abudhyamānāḥ.kurvanti.sarvam.tad.agnir.daivo.hotā.anulbaṇam.karoti.tad.etad.ṛcā.abhyuditam / (soma: chandomāh)
KB_26.2.6: yat.pākatrā.manasā.dīna.dakṣā.na.yajñasya.manvate.martyāsaḥ.agniṣ.ṭadd.hotā.kratuvid.vijānan.yajiṣṭho.devām.ṛtuśo.yajāti.iti.yac.ca.āha.saṃsthite.yajñe.ayāḍ.(.ayād.).yajñam.jātavedā.ity.ayākṣīd.imam.yajñam.jātavedā.iti.tad.āha.antaraḥ.pūrvo.asmin.niṣadya.iti.yad.āha.agnir.ha.daivo.hotā.mānuṣādd.hotuḥ.pūrvo.niṣadya.yajata.iti.tad.āha.āśiṣam.eva.uttareṇa.ardharcena.vadati.pūrvayā.vā.ṛcā / (soma: chandomāh)
******************]

KB_26.3.1: ṣaṣṭhe.vā.ahan.devāḥ.stomāṃś.ca.māsāṃś.ca.āpnuyuḥ /
KB_26.3.3: ta.āptvā.stomān.etān.eva.pṛṣṭhya.stomān.dvandvam.samāsyan /
KB_26.3.3: kuto.hy.anyam.stomam.āhariṣyan / (soma: chandomāh)
KB_26.3.4: tāv.etau.trivṛt.pañcadaśau.stomau.saptamam.ahar.vahataś.catur.viṃśa.stomo.bhūtvā / (soma: chandomāh)
KB_26.3.5: atha.etau.saptadaśa.triṇavau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh)
KB_26.3.6: atha.etāv.ekaviṃśa.trayas.triṃśau.stomau.navamam.ahar.vahato.aṣṭā.catvāriṃśa.stomo.bhūtvā / (soma: chandomāh)
KB_26.3.7: teṣām.gāyatryā.prathamo.mitas.triṣṭubhā.dvitīyo.jagatyā.tṛtīyaḥ / (soma: chandomāh)
KB_26.3.8: tad.yac.chandobhir.mitāḥ /
KB_26.3.9: tasmāc.chandomāḥ /
KB_26.3.10: atha.yāḥ.ṣaṭ.stotriyā.aṣṭā.catvāriṃśam.stomam.atiyanti /
KB_26.3.11: tās.tā.ṛtava.ity.āhuḥ / (soma: chandomāh)
KB_26.3.12: ṣaḍḍ.hy.ṛtavaḥ /
KB_26.3.13: tābhir.daśamam.ahas.tāyate /
KB_26.3.14: antḥ.ṣaṣṭham.ahaḥ /
KB_26.3.15: atha.punas.tatir.eva.saptamam.ahaḥ /
KB_26.3.16: tasmāt.tatavanti.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa /
KB_26.3.17: punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh)

KB_26.4.1: pra.vaḥ.śakrāya.bhāvane.bharadhvam.ity.ājya.pravat /
KB_26.4.2: pravad.vai.prathamasya.ahno.rūpam /
KB_26.4.3: traiṣṭubhaḥ.praugaḥ / (soma: chandomāh)
KB_26.4.4: pra.vīrayā.śucayo.dadrire.vām.iti.vāyavyam.pravat /
KB_26.4.5: pravad.vai.prthamasya.ahno.rūpam / (soma: chandomāh)
KB_26.4.6: ata.eva.uttaram.tṛcam.aindrāvāyavam.te.satyena.manasā.dīdhyānā.iti / (soma: chandomāh)
KB_26.4.7: svena.yuktāsaḥ.kratunā.vahanti.iti.yuktavat /
KB_26.4.8: yuktavad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)
KB_26.4.9: ud.vām.cakṣur.varuṇa.supratīkam.iti.maitrāvaruṇam /
KB_26.4.10: devayor.eti.sūryas.tatanvān.iti.tatavat /
KB_26.4.11: tatavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh)
KB_26.4.12: ā.gomatā.nāsatyā.rathena.ā.no.deva.śavasā.yāhi.śuṣṇin.pra.vo.yajñeṣu.devayanto.arcanpra.kṣodasā.dhāyasā.sasra.eṣa.iti / (soma: chandomāh)
KB_26.4.13: ehi.vā.vai.pra.iti.vā.prāyaṇīya.rūpam / (soma: chandomāh)
KB_26.4.14: tasmād.āvanti.ca.pravanti.ca.saptame.ahant.sūktāni.śasyante.prāyaṇīya.rūpeṇa /
KB_26.4.15: punaḥ.prāyaṇīyam.hi.saptamam.ahaḥ / (soma: chandomāh)
KB_26.4.16: tad.āhur.yat.kiṃca.chandaḥ.prātaḥ.savane.yujyeta.ardharcaśa.eva.tasya.śastram.iti.gāyatryai.rūpeṇa.atho.prātaḥ.savana.rūpeṇa.iti / (soma: chandomāh)
KB_26.4.17: tad.u.ha.sma.āha.kauṣītakiḥ /
KB_26.4.18: na.triṣṭub.jagatyāv.etat.sthāne.ardharcaśaḥ.śastrāya /
KB_26.4.19: yady.api.prātaḥ.savane.yujyetām / (soma: chandomāh)
KB_26.4.20: paccha.eva.enayoḥ.śastram.iti.sā.sthitiḥ /
KB_26.4.21: bṛhat.pṛṣṭham.rāthantaram.śastram /
KB_26.4.22: tan.mithunam.prajātyai.rūpam / (soma: chandomāh)

KB_26.5.1: kaya.śubhā.savayasaḥ.sanīḍā.iti.marutvatīyam /
KB_26.5.2: tad.etat.saṃjñā.śrīḥ.sūktam /
KB_26.5.3: etena.ha.vā.indraś.ca.marutaś.ca.samajānata / (soma: chandomāh)
KB_26.5.4: abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda /
KB_26.5.5: kayā.matī.kuta.etāsa.eta.ity.āvad.rāthantaram / (soma: chandomāh)
KB_26.5.6: tyam.su.meṣam.mahayā.svarvidam.iti.jāgatam /
KB_26.5.7: aindram.vavṛtyām.avase.suvṛktibhir.ity.āvad.rāthantaram / (soma: chandomāh)
KB_26.5.8: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /
KB_26.5.9: tad.āhur.yad.rathantaram.pṛṣṭham.saptamasya.ahna.āyatanena.atha.kasmād.anvaham.bṛhat.kriyata.iti / (soma: chandomāh)
KB_26.5.10: tāni.vā.etāny.ahāni.mahā.stomāni.bhavanti /
KB_26.5.11: tasmād.anvaham.bṛhat.kriyate /
KB_26.5.12: eteṣām.eva.ahnām.sabalatāyai / (soma: chandomāh)
KB_26.5.13: eteṣām.chandomānām.asamavaplutāyā.iti /
KB_26.5.14: bṛhata.ātānam.śastvā.rathantarasya.yonim.śaṃsati / (soma: chandomāh)
KB_26.5.15: na.āha.eva.naḥ.pitā.yo.anya.vādam.sā.eva.āsīd.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)
KB_26.5.16: yatra.tu.kvaca.ete.sāmanī.samāne.ahant.samnipatetām /
KB_26.5.17: anv.eva.tatra.itarasya.itarasya.vā.yonim.anuśaṃset /
KB_26.5.18: yady.u.kaṇva.rathantaram.kuryuḥ /
KB_26.5.19: na.asya.yonim.anuśaṃset / (soma: chandomāh)
KB_26.5.20: na.hy.anyeṣām.pṛṣṭhānām.yoniḥ.śasyā.bhavati.iti /
KB_26.5.21: tam.u.ṣṭuhi.yo.abhibhūty.ojā.tyam.meṣam.puru.hūtam.ṛgmiyam.ity.ubhe.abhivatī / (soma: chandomāh)
KB_26.5.22: tad.rāthantaram.rūpam /
KB_26.5.23: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.5.24: dve.dve.sūkte.niṣkevalya.marutvatīyayoḥ.śasyete.prathame.chandome / (soma: chandomāh)
KB_26.5.25: dvipād.yajamānaḥ /
KB_26.5.26: pratiṣṭhityai /
KB_26.5.27: tāni.catvāri.sampadyante /
KB_26.5.28: paśavo.vai.chandomāḥ /
KB_26.5.29: catuṣṭayā.vai.paśavaḥ /
KB_26.5.30: atho.catuṣpādāḥ.paśūnām.eva.āptyai / (soma: chandomāh)

KB_26.6.1: tat.savitur.vareṇyam.iti.sāvitram /
KB_26.6.2: dhiyo.yo.naḥ.pracodayād.iti.pravat /
KB_26.6.3: pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)
KB_26.6.4: pretām.yajñasya.śambhuvā.iti.dyāvā.pṛthivīyam.pravat /
KB_26.6.5: pravad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)
KB_26.6.6: ayam.devāya.janmana.ity.ārbhavam /
KB_26.6.7: stomo.viprebhir.āsaya.ity.āvat / (soma: chandomāh)
KB_26.6.8: āvad.vai.prathamasya.ahno.rūpam /
KB_26.6.9: ṛju.nītī.no.varuṇa.iti.vaiśvadevam.nītavat /
KB_26.6.10: nītavad.vai.saptamasya.ahno.rūpam / (soma: chandomāh)
KB_26.6.11: ā.ayāhi.vanasā.saha.iti.dvipadā.āvat /
KB_26.6.12: āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)
KB_26.6.13: omāsaś.carṣaṇī.dhṛta.iti.vaiśvadevam /
KB_26.6.14: viśve.devāsa.ā.gata.ity.āvat / (soma: chandomāh)
KB_26.6.15: āvad.vai.prathamasya.ahno.rūpam /
KB_26.6.16: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /
KB_26.6.17: vaiśvānaro.na.ūtaya.iti.vaiśvānarīyam / (soma: chandomāh)
KB_26.6.18: ā.pra.yātu.parāvata.ity.āvat /
KB_26.6.19: āvad.vai.prathamasya.ahno.rūpam / (soma: chandomāh)
KB_26.6.20: pra.yad.vas.triṣṭubham.iṣam.iti.mārutam.pravat /
KB_26.6.21: pravad.vai.prathamasya.ahno.rūpam /
KB_26.6.22: arcantas.tvā.havāmaha.iti.jātavedasīyam / (soma: chandomāh)
KB_26.6.23: tvayā.yajñam.vi.tanvata.iti.tatavat /
KB_26.6.24: tatavad.vai.saptamasya.ahno.rūpam /
KB_26.6.25: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.6.26: ity.āgnimāruta.sūktāni /
KB_26.6.27: ity.etasya.ahnaḥ.sūktāni /
KB_26.6.28: tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh)
KB_26.6.29: tasya.sāptir.yā.prathamasya.ahnaḥ /
KB_26.6.30: ayam.vai.lokaḥ.prathamaś.chandomaḥ / (soma: chandomāh)

KB_26.7.1: antarikṣa.loko.dvitīyaḥ /
KB_26.7.2: asau.lokaḥ.uttamaḥ /
KB_26.7.3: tasmān.mahadvanti.madhyame.ahant.sūktāni.śasyante /
KB_26.7.4: mahadd.hi.idam.antarikṣam / (soma: chandomāh)
KB_26.7.5: atho.abhyārabdhavanti.syuḥ /
KB_26.7.6: param.eva.etad.ahar.abhivadati /
KB_26.7.7: param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: chandomāh)
KB_26.7.8: agniḥ.vo.devam.agnibhiḥ.sajoṣā.ity.ājyam /
KB_26.7.9: yadā.mahaḥ.saṃvaraṇād.vyasthād.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.7.10: traiṣṭubhaḥ.praugaḥ /
KB_26.7.11: kuvid.aṅga.namasā.ye.vṛdhāsa.iti.vāyavyam.vṛddhavat / (soma: chandomāh)
KB_26.7.12: mahadvadd.hy.etad.ahaḥ /
KB_26.7.13: ata.eva.uttaram.tṛcam.aindra.vāyavam.yāvat.taras.tanvo.yāvad.oja.iti / (soma: chandomāh)
KB_26.7.14: yāvan.naraś.cakṣasā.dīdhyānā.ity.abhyārabdhavat /
KB_26.7.15: prati.vām.sūra.udite.sūktair.iti.maitrāvaruṇam / (soma: chandomāh)
KB_26.7.16: mitram.huve.varuṇam.pūta.dakṣam.ity.abhyārabdhavat /
KB_26.7.17: apa.svasur.uṣaso.nag.jihīta.ity.āśvinam / (soma: chandomāh)
KB_26.7.18: aśvā.maghā.go.maghā.vām.huvema.ity.abhyārabdhavat /
KB_26.7.19: ayam.soma.indra.tubhyam.sunva.ity.aindram / (soma: chandomāh)
KB_26.7.20: brahman.vīra.brahma.kṛtim.juṣāṇa.ity.abhyārabdhavat /
KB_26.7.21: pra.brahmāṇo.aṅgiraso.nakṣanta.iti.vaiśvadevam /
KB_26.7.22: pra.krandanur.nabhanyasya.vetv.ity.abhyārabdhavat / (soma: chandomāh)
KB_26.7.23: uta.syā.naḥ.sarasvatī.juṣāṇa.iti.sārasvatam /
KB_26.7.24: vardha.śubhre.stuvate.rāsi.vājān.iti.vṛddhavat / (soma: chandomāh)
KB_26.7.25: mahadvadd.hy.etad.ahaḥ /
KB_26.7.26: rāthantaram.pṛṣṭham.bārhatam.śastram /
KB_26.7.27: tan.mithunam.prjātyai.rūpam / (soma: chandomāh)

KB_26.8.1: mahān.indro.nṛvadā.carṣaṇiprā.iti.traiṣṭubhānām.prathamam.marutvatīyānām /
KB_26.8.2: mahadvat.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.8.3: imā.u.tvā.purutamasya.kāror.iti.dvitīyam /
KB_26.8.4: havyam.vīra.havyā.havanta.ity.abhyārabdhavat / (soma: chandomāh)
KB_26.8.5: kva.sya.vīraḥ.ko.apaśyad.indram.iti.tṛtīyam /
KB_26.8.6: sukha.ratham.īyamānam.haribhyām.ity.abhyārabdhavat / (soma: chandomāh)
KB_26.8.7: mahaścit.tvam.indra.yata.etān.iti.caturtham /
KB_26.8.8: mahaścid.asi.tyajaso.varūta.iti.mahadvad.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.8.9: tam.asya.dyāvā.pṛthivī.sacetasā.iti.pañcamam /
KB_26.8.10: yadā.etat.kṛṇvāno.mahimānam.indriyam.iti.mahadvat.sad.abhyārabdhavat /
KB_26.8.11: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.8.12: tvam.mahān.indra.tubhyam.ha.kṣā.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh)
KB_26.8.13: mahadvat.sad.abhyārabdhavat /
KB_26.8.14: tvam.mahān.indra.yo.ha.śuṣmair.iti.dvitīyam.mahadvat / (soma: chandomāh)
KB_26.8.15: mahadvadd.hy.etad.ahaḥ /
KB_26.8.16: apūrvyā.purutamāny.asmā.iti.tṛtīyam /
KB_26.8.17: mahe.vīrāya.tavase.turāya.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.8.18: tām.su.te.kīrtim.maghavan.mahitvā.iti.caturtham /
KB_26.8.19: mahadvat.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.8.20: imām.te.dhiyam.pra.bhare.maho.mahīm.iti.pañcamam /
KB_26.8.21: mahadvad.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.8.22: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /
KB_26.8.23: pañca.pañca.sūktāni.niṣkevalya.marutvatīyayoḥ.śasyante.madhyame.chandome / (soma: chandomāh)
KB_26.8.24: paśavo.vai.chandomāḥ /
KB_26.8.25: pāṅktāḥ.paśavaḥ /
KB_26.8.26: paśūnām.eva.āptyai /
KB_26.8.27: tāni.daśa.sampadyante / (soma: chandomāh)
KB_26.8.28: daśa.daśinī.virāṭ /
KB_26.8.29: śrīr.virāḍ.anna.adyam /
KB_26.8.30: śriyo.virājo.anna.adyasya.upāptyai / (soma: chandomāh)

KB_26.9.1: hiraṇya.pāṇim.ūtaya.iti.sāvitram /
KB_26.9.2: apām.napātam.avasa.iti.mahadvat.sad.abhyārabdhavat /
KB_26.9.3: mahī.dyauḥ.pṛthivī.ca.na.iti.dyāvā.pṛthivīyam.mahadvat / (soma: chandomāh)
KB_26.9.4: mahadvadd.hy.etad.ahaḥ /
KB_26.9.5: yuvānā.pitarā.punar.ity.ārbhavam /
KB_26.9.6: indreṇa.ca.marutvatād.ity.ebhiś.ca.rājabhir.ity.abhyārabdhavat / (soma: chandomāh)
KB_26.9.7: devānām.id.avo.mahad.iti.vaiśvadevam /
KB_26.9.8: vāmam.no.astv.aryaman.vāmam.varuṇa.śaṃsyam.iti.mahadvat.sad.abhyārabdhavat / (soma: chandomāh)
KB_26.9.9: imā.nu.kam.bhuvanā.sīṣadhāma.iti.dvipadāḥ /
KB_26.9.10: indraś.ca.viśve.ca.devā.ity.abhyārabdhavat /
KB_26.9.11: viśve.devā.ṛtā.vṛdha.iti.vaiśvadevam.vṛddhavat /
KB_26.9.12: mahadd.hy.etad.ahaḥ / (soma: chandomāh)
KB_26.9.13: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /
KB_26.9.14: vaiśvānaro.ajījanad.iti.vaiśvānarīyam /
KB_26.9.15: kṣmayā.vṛdhāna.ojasā.iti.vṛddhavat /
KB_26.9.16: mahadvat.sad.abhyārabdhavat /
KB_26.9.17: kadd.ha.nūnam.kadha.priya.iti.mārutam.abhyārabdhavat / (soma: chandomāh)
KB_26.9.18: dūtam.vo.viśva.vedasam.iti.jāta.vedasīyam /
KB_26.9.19: agne.mṛḍa.mahān.asi.iti.vā /
KB_26.9.20: aṣṭarcam.aṣṭamasya.ahnaḥ / (soma: chandomāh)
KB_26.9.21: pūrvam.tu.sthitam /
KB_26.9.22: mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat /
KB_26.9.21: pūrvam.tu.sthitam /
KB_26.9.22: mahān.ārodhanam.diva.iti.mahadvat.sad.abhyārabdhavat /
KB_26.9.23: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.9.24: ity.āgni.māruta.sūktāni /
KB_26.9.25: ity.etasya.ahnaḥ.sūktāni /
KB_26.9.26: tad.ukthyam.saṃtiṣṭhate /
KB_26.9.27: tasya.sā.āptir.yā.dvitīyasya.ahnaḥ / (soma: chandomāh)

KB_26.10.1: anto.gatir.navamam.ahaḥ /
KB_26.10.2: asau.dyaur.asau.lokaḥ /
KB_26.10.3: tasmād.gatavanti.navame.ahant.sūktāni.śasyante /
KB_26.10.4: aganma.mahā.namasā.yaviṣṭham.somasya.mā.tavasam.vakṣy.agna.ity.ete.ubhe.tad.ājyam / (soma: chandomāh)
KB_26.10.5: agamna.iti.gatavat /
KB_26.10.6: tad.anta.rūpam /
KB_26.10.7: anto.navamam.ahaḥ /
KB_26.10.8: eti.iva.vā.gantam.gatvā /
KB_26.10.9: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.10.10: asthur.atra.dhenavaḥ.pinvamānā.iti.sthitavat /
KB_26.10.11: tad.anta.rūpam /
KB_26.10.12: anto.navamam.ahaḥ / (soma: chandomāh)
KB_26.10.13: tiṣṭhati.iva.vā.antam.gatvā /
KB_26.10.14: kadryan.hi.tata.iyāt /
KB_26.10.15: aganma.mahā.namasā.yaviṣṭham.ity.etad.eva.tṛcam.ājyam.syād.iti.ha.sma.āha.paiṅgyaḥ / (soma: chandomāh)
KB_26.10.16: aganma.iti.gatavat /
KB_26.10.17: tad.anta.rūpam /
KB_26.10.18: anto.navamam.ahaḥ /

KB_26.11.21: aiti.(.eti.ā.iti.?).iva.vīta.iti.ha.sma.ha.kauṣītakiḥ / (soma: chandomāh)
KB_26.11.1: somasya.mā.tavasam.vakṣy.agna.ity.etad.upasaṃśaṃset /
KB_26.11.2: tasya.tad.eva.anta.rūpam.yad.bhūta.anuvādi.prāñcam.yajñam.cakṛma.divaḥ.śaśāsur.iti / (soma: chandomāh)
KB_26.11.3: yad.etad.bhūtam.iva.abhi /
KB_26.11.4: atra.nv.ā.api.stomo.na.vyāptavya.iti.ha.sma.āha.paiṅgyaḥ /
KB_26.11.5: yady.ṛgbhir.eva.stomo.vyāpyata.iti / (soma: chandomāh)
KB_26.11.6: akṣarair.ha.ṛk.stomam.vyaśnute /
KB_26.11.7: akṣarair.ha.padair.vā.nivid.vā.purorug.vā.ṛcam /
KB_26.11.8: vyāpto.ha.vā.u.tatra.stomo.bhavati.yatra.nivid.vā.purorug.vā.śasyate / (soma: chandomāh)
KB_26.11.9: tasmād.vyāpyata.eva /
KB_26.11.10: tṛcam.ājyam.syād.yad.adaḥ.paiṅgyasya.vacasā /
KB_26.11.11: ubhe.iti.tv.eva.sthitam /
KB_26.11.12: etena.ha.vā.ahnā.vasiṣṭhaś.ca.viśvāmitraś.ca.samajānatām / (soma: chandomāh)
KB_26.11.13: abhisaṃjānate.ha.vā.asmai.svā.śraiṣṭhyāya.ya.evam.veda /
KB_26.11.14: tasmād.ubhe.eva.syātām /
KB_26.11.15: vāsiṣṭham.pūrvam.vaiśvāmitram.uttaram /
KB_26.11.16: traiṣṭubhaḥ.praugaḥ / (soma: chandomāh)

KB_26.12.1: ā.vāyo.bhūṣa.śucipā.upa.na.iti.vāyavyam.ca.aindrāvāyavam.ca /
KB_26.12.2: āgata.iti.gatavat / (soma: chandomāh)
KB_26.12.3: tad.anta.rūpam /
KB_26.12.4: anto.navamam.ahaḥ /
KB_26.12.5: aiti.iva.vā.antam.gatvā / (soma: chandomāh)
KB_26.12.6: kadryan.hi.tata.iyāt /
KB_26.12.7: pra.sotā.jīro.adhvareṣv.asthād.iti.sthitavat /
KB_26.12.8: tad.anta.rūpam / (soma: chandomāh)
KB_26.12.9: anto.navamam.ahaḥ /
KB_26.12.10: tiṣṭhati.iva.vā.antam.gatvā /
KB_26.12.11: kadryan.hi.tata.iyāt /
KB_26.12.12: divi.kṣayantā.rajasaḥ.pṛthivyām.iti.maitrāvaruṇam / (soma: chandomāh)
KB_26.12.13: kṣayanta.iti.kṣitivat /
KB_26.12.14: tad.anta.rūpam /
KB_26.12.15: anto.navamam.ahaḥ /
KB_26.12.16: kṣiyati.iva.vā.antam.gatvā / (soma: chandomāh)
KB_26.12.17: kadryan.hi.tata.iyāt /
KB_26.12.18: ā.viśva.vārā.aśvinā.gatam.na.ity.āśvinam / (soma: chandomāh)
KB_26.12.19: pra.tat.sthānam.avāci.vām.pṛthivyām.iti.sthitavat /
KB_26.12.20: tad.anta.rūpam /
KB_26.12.21: anto.navamam.ahaḥ /
KB_26.12.22: tiṣṭhati.iva.vā.antam.gatvā / (soma: chandomāh)
KB_26.12.23: kadryan.hi.tata.iyāt /
KB_26.12.24: indram.naro.nemadhitā.havanta.ity.aindram /
KB_26.12.25: yat.pāryā.yunajate.dhiyas.tā.iti.pāryāḥ.para.ardhyāḥ / (soma: chandomāh)
KB_26.12.26: tad.anta.rūpam /
KB_26.12.27: anto.navamam.ahaḥ /
KB_26.12.28: ante.antam.dadhāti /
KB_26.12.29: ūrdhvo.agniḥ.sumatim.vasvo.aśred.iti.vaiśvadevam /
KB_26.12.30: aśred.iti.śritavat / (soma: chandomāh)
KB_26.12.31: tad.anta.rūpam /
KB_26.12.32: anto.navamam.ahaḥ /
KB_26.12.33: śriyati.iva.vā.antam.gatvā /
KB_26.12.34: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.12.35: pra.kṣodasā.dhāyasā.sasra.eṣa.iti.sārasvatam /
KB_26.12.36: prabābadhāna.iti.ninartiḥ / (soma: chandomāh)
KB_26.12.37: anto.navamam.ahaḥ /
KB_26.12.38: nīva.vā.antam.gatvā.nṛtyati /
KB_26.12.39: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.12.40: ete.vā.u.vāsiṣṭhās.tṛca.ṛklptās.traiṣṭubhāḥ.praugāḥ /
KB_26.12.41: prajāpatir.vai.vasiṣṭhaḥ / (soma: chandomāh)
KB_26.12.42: sa.tantā.yajñasya /
KB_26.12.43: sa.punas.tatāv.ayāta.yāmā.bhavati / (soma: chandomāh)
KB_26.12.44: prajāpatāv.eva.tat.sarvān.kāmān.ṛdhnuvanti /
KB_26.12.45: bṛhat.pṛṣṭham.śastram /
KB_26.12.46: tan.mithunam.prajātyai.rūpam / (soma: chandomāh)

KB_26.13.1: try.aryamā.manuṣo.deva.tātā.iti.traiṣṭubhānām.prathamam.marutvatīyānām /
KB_26.13.2: tri.iti.tat.tṛtīyasya.ahno.rūpam /
KB_26.13.3: indro.rathāya.pravatam.kṛṇoti.iti.dvitīyam / (soma: chandomāh)
KB_26.13.4: yam.adhyasthān.maghavā.vājayantam.ity.adhyasthād.iti.sthitavat /
KB_26.13.5: tad.anta.rūpam /
KB_26.13.6: anto.navamam.ahaḥ / (soma: chandomāh)
KB_26.13.7: tiṣṭhati.iva.vā.antam.gatvā /
KB_26.13.8: kadryan.hi.tata.iyāt /
KB_26.13.9: tiṣṭhā.harī.ratha.ā.yujyamānā.iti.tṛtīyam /
KB_26.13.10: tiṣṭha.iti.sthitavat / (soma: chandomāh)
KB_26.13.11: tad.anta.rūpam /
KB_26.13.12: anto.navamam.ahaḥ /
KB_26.13.13: tiṣṭhati.iva.vā.antam.gatvā /
KB_26.13.14: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.13.15: gāyat.sāma.nabhanyam.yathā.ver.iti.caturtham /
KB_26.13.16: sāma.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)
KB_26.13.17: pra.mandine.pitumadarcatā.vaca.iti.pañcamam.(.pitumad.arcatā.?) /
KB_26.13.18: tasya.tad.eva.anta.rūpam.yat.sodarkam /
KB_26.13.19: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.13.20: ā.satyo.yātu.maghavān.ṛjīṣī.iti.traiṣṭubhānām.prathamam.niṣkevalyānām / (soma: chandomāh)
KB_26.13.21: ava.sya.śūra.adhvano.na.anta.iti /
KB_26.13.22: tad.anta.rūpam /
KB_26.13.23: anto.navamam.ahaḥ /
KB_26.13.24: avasyati.iva.vā.antam.gatvā /
KB_26.13.25: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.13.26: asmā.id.u.pra.tavase.turāya.iti.dvitīyam /
KB_26.13.27: asmā.asmā.iti.saprabhṛti /
KB_26.13.28: yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh)
KB_26.13.29: dyaur.na.ya.indra.abhi.bhūmārya.iti.tṛtīyam /
KB_26.13.30: dyaur.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)
KB_26.13.31: tat.ta.indriyam.paramam.parācair.iti.caturtham /
KB_26.13.32: parām.parācair.iti.ninartiḥ / (soma: chandomāh)
KB_26.13.33: anto.navamam.ahaḥ /
KB_26.13.34: nīva.vā.antam.gatvā.nṛtyati /
KB_26.13.35: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.13.36: aham.bhuvam.vasunaḥ.prruvyas.patir.viśvajite.dhana.jite.svar.jita.iti.dve /
KB_26.13.37: aham.aham.iti.saprbhṛti /
KB_26.13.38: yathā.vai.sodarkam.evam.saprabhṛty.anta.rūpam / (soma: chandomāh)
KB_26.13.39: jite.jita.iti.ninartiḥ /
KB_26.13.40: anto.navamam.ahaḥ /
KB_26.13.41: nīva.vā.antam.gatvā.nṛtyati /
KB_26.13.42: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.13.43: traiṣṭubha.jāgate.jāgatam.jagan.madhyaṃdino.hy.eṣa.tryahaḥ /
KB_26.13.44: pañca.sūktāni.marutvatīye.śasyante.uttame.chandome / (soma: chandomāh)
KB_26.13.45: paśavo.vai.chandomāḥ /
KB_26.13.46: pāṅktāḥ.paśavaḥ /
KB_26.13.47: paśūnām.eva.āptyai /
KB_26.13.48: ṣaḍ.antato.niṣkevalye / (soma: chandomāh)
KB_26.13.49: ṣaḍ.vā.ṛtavaḥ.saṃvatsaraḥ /
KB_26.13.50: saṃvatsarasya.eva.āptyai /
KB_26.13.51: tāny.ekādaśa.sampadyante /
KB_26.13.52: ekādaśa.akṣarā.triṣṭup /
KB_26.13.53: traiṣṭubhāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: chandomāh)

KB_26.14.1: abhi.tvā.deva.savitar.iti.sāvitram /
KB_26.14.2: abhi.ity.asau.lokaḥ /
KB_26.14.3: tad.amuṣya.lokasya.rūpam /
KB_26.14.4: pra.vām.mahi.dyavī.abhi.iti.dyāvā.pṛthivīyam /
KB_26.14.5: mahi.dyavyī.abhi.iti.tad.amuṣya.lokasya.rūpam / (soma: chandomāh)
KB_26.14.6: indra.iṣe.dadātu.na.ity.ekā.te.no.ratnāni.dhattana.iti.dve.tat.tṛcam.ārbhavam / (soma: chandomāh)
KB_26.14.7: ekam.ekam.suśastibhir.ity.ekam.ekam.iti.ninartiḥ /
KB_26.14.8: anto.navamam.ahaḥ /
KB_26.14.9: nīva.vā.antam.gatvā.nṛtyati / (soma: chandomāh)
KB_26.14.10: kadryan.hi.tata.iyāt /
KB_26.14.11: atha.vaiśvadevam.manuḥ /
KB_26.14.12: sarva.āyur.vai.manuḥ /
KB_26.14.13: āyur.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: chandomāh)
KB_26.14.14: viśve.devāsa.ā.gata.iti.vaiśvadevam.bhāradvājam /
KB_26.14.15: ā.gata.iti.gatavat / (soma: chandomāh)
KB_26.14.16: tad.anta.rūpam /
KB_26.14.17: anto.navamam.ahaḥ /
KB_26.14.18: aiti.iva.vā.antam.gatvā /
KB_26.14.19: kadryan.hi.tata.iyāt /
KB_26.14.20: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ / (soma: chandomāh)
KB_26.14.21: divi.pṛṣṭo.arocata.iti.vaiśvānarīyam /
KB_26.14.22: divi.iti.tad.amuṣya.lokasya.rūpam /
KB_26.14.23: maruto.yasya.hi.kṣaya.iti.mārutam / (soma: chandomāh)
KB_26.14.24: kṣaya.iti.kṣitivat /
KB_26.14.25: tad.anta.rūpam /
KB_26.14.26: anto.navamam.ahaḥ /
KB_26.14.27: kṣiyati.iva.vā.antam.gatvā /
KB_26.14.28: kadryan.hi.tata.iyāt / (soma: chandomāh)
KB_26.14.29: agnir.hotā.purohita.iti.jāta.vedasīyam /
KB_26.14.30: kṣayam.pāvaka.śociṣa.iti.kṣayam.iti.kṣitivat / (soma: chandomāh)
KB_26.14.31: tad.anta.rūpam /
KB_26.14.32: anto.navamam.ahaḥ /
KB_26.14.33: kṣiyati.iva.vā.antam.gatvā /
KB_26.14.34: kadryan.hi.tata.iyāt /
KB_26.14.35: gāyatram.gāyatra.tṛtīya.savano.hy.eṣa.tryahaḥ /
KB_26.14.36: ity.āgnimāruta.sūktāni /
KB_26.14.37: ity.etasya.ahnaḥ.sūktāni /
KB_26.14.38: tad.ukthyam.saṃtiṣṭhate / (soma: chandomāh)
KB_26.14.39: tasya.sā.āptir.yā.tṛtīyasya.ahnaḥ /
KB_26.14.40: anv.aham.dvipadāḥ.śasyante / (soma: chandomāh)
KB_26.14.41: paśavo.vai.chandomāḥ /
KB_26.14.42: yajamānac.chandasam.dvipadāḥ /
KB_26.14.43: adhiṣṭāyām.eva.tat.paśūnām.yajamānān.dadhāti / (soma: chandomāh)
KB_26.14.44: adhī.iva.vai.paśūn.puruṣas.tiṣṭhaty.adhi.iva.vai.paśūn.puruṣas.tiṣṭhati / (soma: chandomāh)

KB_27.1.1: yad.divy.upari.tad.daśamam.ahar.iti.ha.sma.āha.kauṣītakiḥ /
KB_27.1.2: tasmāt.tad.avivākyam.bhavati /
KB_27.1.3: na.hi.tad.addhā.veda.kaścana / (soma: daśamam.ahah)
KB_27.1.4: na.id.avidvān.vibravāṇi.iti /
KB_27.1.5: mitam.etad.deva.karma.yad.daśamam.ahar.anuṣṭub.eva / (soma: daśamam.ahah)
KB_27.1.6: sa.yo.vyāha /
KB_27.1.7: so.atirecayati /
KB_27.1.8: īśvaro.vivaktāram.bhreṣo.avnetoḥ / (soma: daśamam.ahah)
KB_27.1.9: tad.u.vā.āhur.vy.eva.brūyāt /
KB_27.1.10: nandati.ha.vai.yajño.viduṣā.āgacchatā / (soma: daśamam.ahah)
KB_27.1.11: yan.me.asamṛddham.bhaviṣyaty.ayam.me.tat.samardhayiṣyati.iti / (soma: daśamam.ahah)
KB_27.1.12: yadi.kaścit.pramatta.upahanyāt /
KB_27.1.13: yas.tad.adhīyāt /
KB_27.1.14: yas.tam.tatra.brūyāt / (soma: daśamam.ahah)
KB_27.1.15: sa.tam.deśam.pārśvataḥ.svādhyāyam.adhīyīta /
KB_27.1.16: api.vā.gṛhapatir.vā.ṛtvijām.vā.ekaḥ.paryavasarpet /
KB_27.1.17: sa.tam.deśam.pārśvataḥ.svādhyāyam.śaṃset / (soma: daśamam.ahah)

KB_27.2.1: yadi.tathā.na.manyeta /
KB_27.2.2: tam.praty.eva.vibrūyāt /
KB_27.2.3: utsṛjyate.daśame.ahany.anuṣṭup /
KB_27.2.4: vāg.anuṣṭup /
KB_27.2.5: sā.eṣā.vāg.vrata.dohuṣī.krūra.vahā.iva.bhavati / (soma: daśamam.ahah)
KB_27.2.6: tasmād.utsṛjyate /
KB_27.2.7: na.id.vācam.āsīdāma.iti /
KB_27.2.8: atha.itarāṇi.chandāṃsy.anuṣṭubham.abhisampādayati / (soma: daśamam.ahah)
KB_27.2.9: tad.etann.āha.eva.abhimṛśe.śūdrām /
KB_27.2.10: no.enām.prasisṛkṣāmi /
KB_27.2.11: no.tv.eva.anyatra.yāmaka.pauṃścalvāyanam.me.asti.iti / (soma: daśamam.ahah)
KB_27.2.12: anuṣṭubb.hy.eṣā.daśame.ahan.parigītā /
KB_27.2.13: tad.āhur.na.anuṣṭubha.āyatanam.riñcyāt / (soma: daśamam.ahah)
KB_27.2.14: virājas.tatra.anubrūyāt /
KB_27.2.15: samānam.vā.etac.chando.yad.virāṭ.ca.anuṣṭup.ca / (soma: daśamam.ahah)
KB_27.2.16: na.hy.ekena.akṣareṇa.anyac.chando.bhavati /
KB_27.2.17: no.dvābhyām.iti /
KB_27.2.18: tayor.vā.etayos.tṛcayoḥ.ṣaḍ.akṣarāṇy.abhyudyanti / (soma: daśamam.ahah)
KB_27.2.19: agnim.naro.dīdhitibhir.araṇyor.agniṣṭoma.sāmnaḥ.stotriya.anurūpayoḥ.ṣaṭ /
KB_27.2.20: tāni.dvādaśa.akṣarāṇi / (soma: daśamam.ahah)

KB_27.3.1: hotā.prātar.anuvāke.sampādayet /
KB_27.3.2: na.ādriyeta.atra.eva.sampannam /
KB_27.3.3: uṣṇig.udaiti.iti.menimahe / (soma: daśamam.ahah)
KB_27.3.4: gāyatrī.vā /
KB_27.3.5: tām.prātar.anuvāke.sampādayet /
KB_27.3.6: na.ādriyeta.atra.vai.sampannam /
KB_27.3.7: agne.tam.adya.aśvam.na.stomair.ity.ājyam / (soma: daśamam.ahah)
KB_27.3.8: tad.etat.sṛṣṭam.daśamāya.ahne.na.sampādayet /
KB_27.3.9: na.ādriyeta.atra.eva.sampannam / (soma: daśamam.ahah)
KB_27.3.10: mādhuc.chandasaḥ.praugas.tasya.uktam.brāhmaṇam /
KB_27.3.11: trikadrukeṣu.mahiṣo.yavāśiram.tuviśuṣma.ity.aticchandasā.marutvatīyam.pratipadyate / (soma: daśamam.ahah)
KB_27.3.12: sā.sampannā.catuḥ.ṣaṣṭy.akṣarā /
KB_27.3.13: te.dve.anuṣṭubhau.sampadyete /
KB_27.3.14: tat.sampannam / (soma: daśamam.ahah)
KB_27.3.15: pinvanty.apīyayā.dvau.pragāthau.saṃśaṃsati.bṛhad.indrāya.gāyata.pra.va.indrāya.bṛhata.iti / (soma: daśamam.ahah)
KB_27.3.16: tat.sampannam /
KB_27.3.17: aikāhikam.marutvatīyam /
KB_27.3.18: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah)

KB_27.4.1: kayā.naś.citra.ā.bhuvat.kayā.tvam.na.ūtyā.iti.vāmadevyasya.yonau.rathantaram.ūḍham.bhavaty.āgneyam.sāma.aidrīṣu /
KB_27.4.2: tan.mithunam.prajātyai.rūpam / (soma: daśamam.ahah)
KB_27.4.3: yāvantaḥ.pragāthās.tāvanty.auṣṇihāni.tṛcāni /
KB_27.4.4: dhāyyām.anyā.dvipadā.bhajate /
KB_27.4.5: saptadaśīm.anyā.sūktasya /
KB_27.4.6: tat.sampannam /
KB_27.4.7: aikāhikam.niṣkevalyam / (soma: daśamam.ahah)
KB_27.4.8: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ /
KB_27.4.9: pratiṣṭhānīyam.vai.chando.dvipade.pratiṣṭhityā.eva /
KB_27.4.10: abhi.tyam.devam.savitāram.oṇyoḥ.kavi.kratum.ity.aticchandasā.vaiśvadevam.pratipadyate / (soma: daśamam.ahah)
KB_27.4.11: sā.sampannā.catuḥ.ṣaṣṭy.akṣarā /
KB_27.4.12: te.dve.anuṣṭubhau.sampadete / (soma: daśamam.ahah)
KB_27.4.13: tat.sampannam /
KB_27.4.14: abhivān.anucaras.tasya.uktam.brāhmaṇam /
KB_27.4.15: atha.nityam.eva.aikāhikam.tṛtīya.savanam / (soma: daśamam.ahah)
KB_27.4.16: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /
KB_27.4.17: tatra.purastād.ānobhadrīyasya.praśukrīyam.śaṃsati / (soma: daśamam.ahah)
KB_27.4.18: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ /
KB_27.4.19: pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva / (soma: daśamam.ahah)

KB_27.5.1: virāṭsu.vāmadevyam.agniṣṭoma.sāma.bhavati /
KB_27.5.2: śrīr.virāḍ.anna.adyam /
KB_27.5.3: śriyo.virājo.anna.adyasya.upāptyai /
KB_27.5.4: atho.śāntir.vai.bheṣajam.vāmadevyam / (soma: daśamam.ahah)
KB_27.5.5: śāntir.eva.eṣā.bheṣajam.antato.yajñe.kriyate /
KB_27.5.6: atha.yat.samūḍhasya.atirikta.uktham.upayanti /
KB_27.5.7: tena.ha.atirikta.uktham.āpnuvanti / (soma: daśamam.ahah)
KB_27.5.8: atha.eṣa.daśamasya.ahno.dohaḥ /
KB_27.5.9: yathā.sahasram.ca.pañcadaśa.ca.anuṣṭubhaḥ.syuḥ / (soma: daśamam.ahah)
KB_27.5.10: tathā.etad.ahaḥ.sampādayet /
KB_27.5.11: pañcadaśa.uddhṛtya.śatasya.śatasya.catasraś.catasra.uddharati / (soma: daśamam.ahah)
KB_27.5.12: tāś.catvāriṃśat /
KB_27.5.13: pūrvāḥ.pañcadaśa /
KB_27.5.14: tāḥ.pañca.pañcāśad.uddhṛtāḥ /
KB_27.5.15: atha.itare.triṃśad.dvātriṃśad.vargāḥ /
KB_27.5.16: atha.eṣā.padyā.anuṣṭup / (soma: daśamam.ahah)
KB_27.5.17: gāyatryai.ca.uṣṇihaś.ca.ṣaṭ.padāni.virājas.trīṇi.tāni.nava / (ḍaśamam.ahah)
KB_27.5.18: bṛhatyai.catvāri.tāni.trayodaśa /
KB_27.5.19: paṅkteḥ.pañca.tāny.aṣṭādaśa / (soma: daśamam.ahah)
KB_27.5.20: triṣṭubhaś.catvāri.tāni.dvāviṃśatiḥ /
KB_27.5.21: jagatyai.ca.aticchandasaś.ca.aṣṭau.tāni.triṃśat /
KB_27.5.22: dvipadāyai.dve.tāni.dvātriṃśat /
KB_27.5.23: ity.eṣā.padya.anuṣṭub.ekatriṃśī.bhavati / (soma: daśamam.ahah)

KB_27.6.1: atha.eṣā.devatyā.anuṣṭup /
KB_27.6.2: aṣṭau.vasava.ekādaśa.rudrā.dvādaśa.ādityā.indro.dvātriṃśa.ity.eṣā.devatyā.anuṣṭup.dvātriṃśī.bhavati / (soma: daśamam.ahah)
KB_27.6.3: atha.yāḥ.pañca.pañcāśad.uddhṛtāḥ /
KB_27.6.4: catuś.catvāriṃśat.tāḥ.paṅktayaḥ / (soma: daśamam.ahah)
KB_27.6.5: tato.yāś.catvāriṃśat.tad.ūdhaḥ /
KB_27.6.6: atha.yāś.catasro.atiyanti.te.stanāḥ / (soma: daśamam.ahah)
KB_27.6.7: sā.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanair.etam.indrasya.ātmānam.vratyam.ahar.abhikṣarati / (soma: daśamam.ahah)
KB_27.6.8: sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati /
KB_27.6.9: etasyā.u.eva.vikṣareṇa.chandomāḥ.stomataś.ca.śastrataś.ca.vardhante / (soma: daśamam.ahah)
KB_27.6.10: yad.u.vai.veda.tanmayaḥ.sambhavati /
KB_27.6.11: sa.ya.evaṃvid.asya.āyuṣaḥ.parastād.etam.indrasya.ātmānam.vratyam.ahar.abhisambhavati / (soma: daśamam.ahah)
KB_27.6.12: tam.eṣā.stoma.akṣara.anuṣṭub.etena.ūdhasā.etaiḥ.stanaiḥ.sarveṇa.anna.adyena.sarvai.rasaiḥ.sarvaiḥ.kāmaiḥ.sarveṇa.amṛtatvena.abhikṣarati / (soma: daśamam.ahah)
KB_27.6.13: ya.evam.sampannam.daśamam.ahaḥ.śaṃsati /
KB_27.6.14: tasmād.evam.sampannam.daśamam.ahaḥ.śaṃsed.iti / (soma: daśamam.ahah)

KB_27.7.1: atha.yad.atirikta.ukhtyam.upayanti /
KB_27.7.2: mana.eva.tat.prīṇanti /
KB_27.7.3: tat.sarva.yajñair.anuśaṃsanti /
KB_27.7.4: eṣā.hi.manaso.mātrā /
KB_27.7.5: saṃsthite.ahani.purā.patnī.samyājebhya.etasmin.kāle.saṃrpasarpanti / (soma: daśamam.ahah)
KB_27.7.6: ayajñiyā.vai.patnyo.barhir.vedi.hi.tā.iti.vadantaḥ /
KB_27.7.7: saṃsthiteṣu.patnī.samyājeṣv.iti.tv.eva.sthitam / (soma: daśamam.ahah)
KB_27.7.8: atra.alpako.bhrātṛvya.lokaḥ.pariśiṣṭo.bhavati.iti /
KB_27.7.9: te.saṃrpasṛpya.sārparājñyā.ṛkṣu.stuvate /
KB_27.7.10: iyam.vai.sārparājñī /
KB_27.7.11: iyam.hi.sarpato.rājñī / (soma: daśamam.ahah)
KB_27.7.12: atho.vāg.vai.sārparājñī /
KB_27.7.13: vāgg.hi.sarpato.rājñī /
KB_27.7.14: atho.gaur.vai.sārparājñī / (soma: daśamam.ahah)
KB_27.7.15: gaur.hi.sarpato.rājñīi /
KB_27.7.16: āyam.gauḥ.pṛśnir.akramīd.ity.etam.tṛcam.na.antariyāt.stotriyasya.ānantarityai / (soma: daśamam.ahah)
KB_27.7.17: asmāsu.nṛmṇam.dhā.iti /
KB_27.7.18: annam.vai.nṛmṇam /
KB_27.7.19: annam.eva.tad.yajñe.ca.yajamāneṣu.ca.dadhāti / (soma: daśamam.ahah)

KB_27.8.1: ātmānam.pūrvam.āha /
KB_27.8.2: tathā.asya.ātmā.anantaritā.bhavati /
KB_27.8.3: vātāper.havana.śruta.iti /
KB_27.8.4: indro.vai.vātāpiḥ /
KB_27.8.5: sa.ha.vātam.āptvā.śarīrān.nirahan /
KB_27.8.6: pratiparaity.adhvaryuḥ /
KB_27.8.7: so.anirukte.gārhapatye.prājāpatye.dve.āhutī.juhoti / (soma: daśamam.ahah)
KB_27.8.8: prajāpatir.vai.gārhapatyaḥ /
KB_27.8.9: anirukta.u.vai.prajāpatiḥ /
KB_27.8.10: āhuti.saṃsthe.u.vai.stuta.śastre / (soma: daśamam.ahah)
KB_27.8.11: samāptam.stotram.samāptam.śastram.samāptam.brahma.udyam /
KB_27.8.12: ato.nv.eva.api.kāma.yajeyuḥ / (soma: daśamam.ahah)
KB_27.8.13: atha.bhakṣayeyuḥ /
KB_27.8.14: ayam.vai.venaḥ.prajāpateḥ.pratyakṣam.tanvas.tā.hotā.vadet / (soma: daśamam.ahah)

KB_27.9.1: annādī.ca.anna.patnī.ca /
KB_27.9.2: iyam.vā.anna.adyasāv.anna.patnī /
KB_27.9.3: bhadrā.ca.kalyāṇī.ca / (soma: daśamam.ahah)
KB_27.9.4: bhadrā.tat.somaḥ /
KB_27.9.5: kalyāṇī.tat.paśavaḥ /
KB_27.9.6: anilayā.ca.apabhayā.ca / (soma: daśamam.ahah)
KB_27.9.7: anilayā.tad.vāyuḥ /
KB_27.9.8: na.hy.eṣa.ilayati /
KB_27.9.9: apabhayā.tan.mṛtyuḥ /
KB_27.9.10: na.hy.eṣa.bibheti / (soma: daśamam.ahah)
KB_27.9.11: anāptā.ca.anāpyā.ca /
KB_27.9.12: iyam.vā.nanāptā /
KB_27.9.13: asau.dyaur.anāpyā /
KB_27.9.14: anādhṛṣṭā.ca.anādhṛṣyā.ca /
KB_27.9.15: ayam.vā.agnir.anādhṛṣṭā /
KB_27.9.19: abhrātṛvyā.tat.saṃvatsaraḥ / (soma: daśamam.ahah)
KB_27.9.20: so.asāv.eva.gṛhapatir.yo.asau.tapati /
KB_27.9.21: eṣa.hi.gṛhāṇām.patiḥ /
KB_27.9.22: tasya.ṛtava.eva.gṛhāḥ /
KB_27.9.23: eṣa.patiḥ /
KB_27.9.24: eṣa.u.devo.apahata.pāpmā / (soma: daśamam.ahah)
KB_27.9.25: udādravaty.adhvaryuḥ /
KB_27.9.26: apidadhati.sadaso.dvārau.śālāyāś.ca / (soma: daśamam.ahah)

KB_27.10.1: audumbarīm.anvārabhante /
KB_27.10.2: ūrg.vai.anna.adyam.udumbaraḥ /
KB_27.10.3: ūrjo.anna.adyasya.upāptyai /
KB_27.10.4: uttamau.pāṇī.hotā.kurvīta / (soma: daśamam.ahah)
KB_27.10.5: uttamo.asāni.iti /
KB_27.10.6: uttamo.ha.eva.bhavati /
KB_27.10.7: te.vācam.yamā.āsata.ā.nakṣatrāṇām.darśanāt / (soma: daśamam.ahah)
KB_27.10.8: vācam.ha.vā.etad.bhūtāny.āpyāyayanti.yad.vācam.yamāni.śerate / (soma: daśamam.ahah)
KB_27.10.9: āpīnām.vācam.avyāsiktām.antata.ṛdhnavāma.iti /
KB_27.10.10: dṛśyamāneṣu.nakṣatreṣv.adīkṣito.bahis.tiṣṭhann.āha.dīkṣitā.veda.iti / (soma: daśamam.ahah)
KB_27.10.11: aporṇuvanti.sadaso.dvārau /
KB_27.10.12: evam.śālāyai /
KB_27.10.13: te.yathā.prapannam.upaniṣkramya.mārjālīyany.antena.nakṣatreṣu.cakṣur.visṛjante.tac.cakṣur.deva.hitam.śukram.uccarad.iti / (soma: daśamam.ahah)
KB_27.10.14: jyotir.vai.nakṣatrāṇi /
KB_27.10.15: jyotir.eva.tad.ātman.dadhate /
KB_27.10.16: te.parayā.dvārā.havir.dhāne.prapadyante / (soma: daśamam.ahah)
KB_27.10.17: atha.adhvaryur.uttarasya.havir.dhānasya.kūbarīm.abhipadya.āha.satrasya.ṛdhim.gāya.iti / (soma: daśamam.ahah)
KB_27.10.18: gāyati.satrasya.ṛdhim /
KB_27.10.19: tat.satrasya.ṛdhim.āpnuvanti /
KB_27.10.20: sarve.sāmno.nidhanam.upayanti / (soma: daśamam.ahah)
KB_27.10.21: pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva /
KB_27.10.22: ta.uttareṇa.havir.dhāne.gacchanty.adhokṣam.vā.uttarasya.aindrīm.aticchandasam.japantaḥ /
KB_27.10.23: aticchandasā.eva.tad.adhokṣam.pāpmānam.apaghnate / (soma: daśamam.ahah)

KB_27.11.1: te.nv.ā.u.vayam.uttareṇa.eva.havir.dhāne.parīma.iti.ha.sma.āha.kauṣītakiḥ /
KB_27.11.2: yajñasya.anusaṃcaram.saptaṛṣibhyo.anantarhitā.iti /
KB_27.11.3: te.agreṇa.havir.dhāne.samupaviśya.kāma.dhyāyanti.yam.yam.icchanti /
KB_27.11.4: sa.u.ha.ebhyaḥ.kāmaḥ.samṛdhyate / (soma: daśamam.ahah)
KB_27.11.5: atha.ya.u.bahu.kāmā.bhavanti /
KB_27.11.6: bhūr.bhuvaḥ.svar.ity.etās.te.vyāhṛtīr.japanti /
KB_27.11.7: te.pāañca.udañca.utkramya.vācam.nihvayante / (soma: daśamam.ahah)
KB_27.11.8: na.id.vāk.parācy.asad.iti /
KB_27.11.9: vācam.eva.tad.ātman.dadhate /
KB_27.11.10: subrahmaṇyayā.vācam.visṛjñante / (soma: daśamam.ahah)
KB_27.11.11: brahma.vai.subrahmaṇyā /
KB_27.11.12: brahmaṇā.eva.tad.vācam.visṛjante / (soma: daśamam.ahah)
KB_27.11.13: ta.āgnīdhre.saha.rājā.saṃviśante /
KB_27.11.14: tad.yathā.rājānam.vā.rāja.mātram.vā.śrāntam.veśma.prapādyeyuḥ / (soma: daśamam.ahah)
KB_27.11.15: evam.eva.etat.somam.rājānam.ahar.ahar.havir.dhānābhyām.upāvahṛtya.agnīdhram..prapādayanti / (soma: daśamam.ahah)
KB_27.11.16: ta.āgnīdhre.saha.rājā.saṃviśante /
KB_27.11.17: atha.yat.samūḍham.daśarātram.upayanti / (soma: daśamam.ahah)
KB_27.11.18: sarveām.eva.kāmānām.āptyai /
KB_27.11.19: atha.yad.vyūḍham.upayanti /
KB_27.11.20: sarveṣām.eva.chandasām.āptyai / (soma: daśamam.ahah)
KB_27.11.21: atha.yad.vyūḍha.samūḍhā.upayanti /
KB_27.11.22: daśarātrasya.eva.nānātvam /
KB_27.11.23: samūḍha.u.ha.eva.agra.āsa / (soma: daśamam.ahah)
KB_27.11.24: tāni.chandāṃsy.anyonyasya.sthānam.abhidadhyuḥ /
KB_27.11.25: sarvāṇi.prathamāṇi.syāma.sarvāṇi.madhyamāni.sarvāṇy.uttamāni.iti / (soma: daśamam.ahah)
KB_27.11.26: atho.sarvāṇy.eva.etac.chandāṃsi.sarva.savana.bhāñji.kurvanti / (soma: daśamam.ahah)

KB_27.12.1: gāyatra.prātaḥ.savanaḥ.prathamas.tryahas.triṣṭub.madhyaṃdino.jagat.tṛtīya.savanaḥ /
KB_27.12.2: jagat.prātaḥ.savano.dvitīyas.tryahaḥ.gayatra.madhyaṃdinas.triṣṭup.tṛtīya.savanaḥ / (soma: daśamam.ahah)
KB_27.12.3: triṣṭup.prātaḥ.savanas.tṛtīyas.tryaho.jagan.madhyaṃdino.gāyatra.tṛtīya.savanaḥ / (soma: daśamam.ahah)
KB_27.12.4: gāyatr.prātaḥ.savanam.daśamam.ahaḥ /
KB_27.12.5: tat.samānāc.chandasa.samānam.chanda.upasaṃgacchante /
KB_27.12.6: atha.yad.daśamam.ahar.anuṣṭubham.abhisampādayati /
KB_27.12.7: vāg.vā.etad.ahaḥ /
KB_27.12.8: vāg.anuṣṭup /
KB_27.12.9: vācy.eva.tad.vācam.pratiṣṭhāpayanti /
KB_27.12.10: te.amṛtatvam.āpnuvanti.ye.daśamam.ahar.upayanti.ye.daśamam.ahar.upayanti / (soma: daśamam.ahah)

KB_28.1.1: prajāpatir.hi.yajñam.sasṛje /
KB_28.1.2: tena.ha.sṛṣṭena.devā.ījire /
KB_28.1.3: tena.ha.iṣṭvā.sarvān.kāmān.āpuḥ / (soma: hotraka.śastrāṇi. (soma: prātaḥ.savanam))
KB_28.1.4: tasya.hetor.ārdhyam.apanidadhuḥ /
KB_28.1.5: ya.ete.praiṣāś.ca.nigadāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.1.6: atha.itareṇa.yajñena.ṛṣaya.ījire /
KB_28.1.7: te.ha.vijajñuḥ /
KB_28.1.8: asarveṇa.ha.vai.yajñena.yajāmahai.na.vai.sarvān.kāmān.āpnuma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.1.9: te.ha.śremuḥ /
KB_28.1.10: ta.ete.praiṣāṃś.ca.nigadāṃś.ca.dadṛśuḥ /
KB_28.1.11: tena.ha.sapraiṣeṇa.sanigadena.iṣṭvā.sarvān.kāmān.āpuḥ / (hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.1.12: etāvate.ha.vā.u.praiṣāś.ca.nigadāś.ca /
KB_28.1.13: yad.ṛgbhir.yajñasya.anāptam.tad.ebhiḥ.sarvam.āpsyāma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.2.1: tān.etān.praiṣān.viśvāmitro.dadarśa /
KB_28.2.2: atho.puroḍāśa.praiṣān /
KB_28.2.3: atha.itara.ṛṣaya.itarān / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.4: tad.āhuḥ.kasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati.iti /
KB_28.2.5: etā.ha.vai.devatāḥ.praiṣāṇām.ājimīyuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.6: tan.mitrāvaruṇā.ujjigyatuḥ /
KB_28.2.7: tasmān.maitrāvaruṇa.eva.sarvebhyaḥ.preṣyati /
KB_28.2.8: sa.vai.tiṣṭhan.preṣyati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.9: tiṣṭhan.vai.vīryavattamaḥ /
KB_28.2.10: tiṣṭhann.āśruta.vadanatamaḥ /
KB_28.2.11: vīryavatīm.āśrutām.deveṣu.vācam.udyāsam.iti /
KB_28.2.12: kuvakra.iva.praṇato.anubrūyāt / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.13: tathā.ha.varṣukaḥ.parjanyo.bhavati.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.14: tadd.ha.sma.vai.purā.asura.rakṣasāni.havīṃṣi.vimathnate /
KB_28.2.15: tata.etā.vāmadevo.abhirūpā.apaśyad.agnir.hotā.no.adhvara.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.16: tābhir.ha.agnim.pariniṇyuḥ /
KB_28.2.17: tato.vai.tāni.rakṣāṃsi.nāṣṭrā.apajaghnire /
KB_28.2.18: juṣasva.saprathastamam.iti.juṣṭavatīm.abhirūpām.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.19: juṣṭavatīm.abhirūpām.deveṣu.vācam.udyāsam.iti /
KB_28.2.20: imam.no.yajñam.amṛteṣu.dhehi.iti /
KB_28.2.21: stokān.eva.etābhir.agnaye.svadayati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.2.22: etā.ha.vā.u.teṣām.puronuvākyā.etā.yājyāḥ /
KB_28.2.23: tasmād.abhirūpā.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.3.1: vaiśvāmitrīm.puroḍāśa.sviṣṭakṛtaḥ.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam /
KB_28.3.2: vaiśvāmitrīr.anusavanam.puroḍāśānām.puronuvākyā.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.3: viśvāmitro.ha.etān.puroḍāśa.praiṣān.dadarśa.salomatāyai /
KB_28.3.4: mādhucchandasyāv.abhirūpe.dvidevatyānām.prathamasya.puronuvākye.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.5: madhucchandā.ha.etān.dvidevatya.praiṣān.dadarśa.salomatāyai /
KB_28.3.6: gārtsamadīm.ca.maidhātithīm.ca.uttarayor.abhirūpe.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.7: maidhātithīḥ.prātaḥ.savana.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.8: medhātithir.ha.prātaḥ.savana.indrāya.somam.provāca /
KB_28.3.9: tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.anurūpeṇa / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.10: tā.vā.aindryo.bhavanti /
KB_28.3.11: aindro.hi.yajña.kratuḥ /
KB_28.3.12: tā.vai.gāyatryo.bhavanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.13: gāyatram.prātaḥ.savanam /
KB_28.3.14: tā.vai.nava.anvāha /
KB_28.3.15: nava.nv.ā.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.16: ṣaḍ.u.ha.eke.prātaḥ.savana.unnīyamānebhyo.anvāhuḥ /
KB_28.3.17: svayam.acchāvākaḥ.saptamīm / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.18: sapta.sapta.uttarayoḥ.savanayoḥ /
KB_28.3.19: sapta.vai.prāñca.āsīnā.vaṣaṭ.kurvanti.iti.vadantaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.20: tad.vai.khalu.yathā.sūktam.eva.anubrūyāt /
KB_28.3.19: hotur.hy.eva.etāḥ.puronuvākyā.bhavanti /
KB_28.3.22: hotur.hy.eva.anucamasam.etāṃś.camasān.unnayanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.23: atha.hotrāḥ.samyajanti /
KB_28.3.24: yajamānam.eva.tad.anṛṇatāyai.sampramuñcanti /
KB_28.3.25: mitram.vayam.havāmaha.iti.maitrāvaruṇyā.maitrāvaruṇaḥ.svayā.eva.devatayā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.26: yajma.mukhasya.anavara.ardhyai /
KB_28.3.27: indra.tvā.vṛṣabham.vayam.ity.aindryā.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.28: aindro.hi.yajña.kratuḥ /
KB_28.3.29: maruto.yasya.hi.kṣaya.iti.mārutyo.potā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.30: yatra.ha.tad.indram.marutaḥ.pupuvuḥ /
KB_28.3.31: tad.enān.indraḥ.soma.pīthe.anvābheje / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.32: tasmāt.sa.mārutyā.potā.prathamataś.ca.antataś.ca.yajati /
KB_28.3.33: agne.patnīr.iha.ā.vaha.ity.āgnipātnīvatyā.tvaṣṭṛmatyā.na.neṣṭā / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.34: tvaṣṭā.vai.devānām.pātnīvato.neṣṭā.ṛtvijām / (hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.35: tasmāt.sa.āgnipātnīvatyā.tvaṣṭṛmatyā.neṣṭā.prathamataś.ca.antataś.ca.yajati /
KB_28.3.36: ukṣa.annāya.vaśā.annāya.ity.āgneyy.āgnīdhraḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.3.37: agnim.hi.sa.samindhe /
KB_28.3.38: tasmāt.sa.āgneyy.āgnīdhraḥ.prathamataś.ca.antataś.ca.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.4.1: atha.yatra.ha.tan.nābhānediṣṭho.mānavo.aṅgiraḥ.su.upahavam.īṣe /
KB_28.4.2: sa.etām.hotrām.acchāvākīyām.provāca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.3: sa.vā.upahūtāyām.iḍāyām.ājagāma /
KB_28.4.4: tasmāt.tan.na.pravṛṇate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.5: sa.vā.etasmāt.pūrvasmād.uttarād.avāntara.deśād.ājagāma /
KB_28.4.6: tasmād.etasyām.diśy.āsīno.acchāvāka.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.7: tad.āhuḥ.kasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti.iti /
KB_28.4.8: alīkayur.ha.vācas.pato.naimiśīyānām.dīkṣā.upasatsu.brahmā.āsa /
KB_28.4.9: sa.ha.prasute.acchāvākīyām.cakāra /
KB_28.4.10: te.ha.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.11: asmai.vā.imam.purā.brahma.bhāgam.paryaharan /
KB_28.4.12: kasmā.enam.pariharāma.iti /
KB_28.4.13: tasmā.eva.enam.pariharata.ity.ūcuḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.14: tam.tasmai.parijahruḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.15: sa.eṣa.brahma.bhāga.eva /
KB_28.4.16: atho.iḍā.bhājo.vā.itare.camasāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.4.17: tasmād.acchāvākāya.puroḍāśa.dṛgalam.pariharanti /
KB_28.4.18: camasasya.eva.aparīḍatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.5.1: atha.enam.adhvaryur.āha.acchāvāka.vadasva.yat.te.vādyam.iti /
KB_28.5.2: acchāvāka.upahavam.icchasva.ity.eva.enam.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.3: acchā.vo.agnim.avasa.ity.acchāvāka.āgneyīr.anvāha /
KB_28.5.4: āgneyam.prātaḥ.savanam / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.5: tā.vā.anuṣṭubho.bhavanti /
KB_28.5.6: gāyatrī.vai.sā.anuṣṭup /
KB_28.5.7: gāyatram.agneś.chandaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.8: tā.vai.tisro.bhavanti /
KB_28.5.9: trivṛd.vā.agnir.aṅgārā.arcir.dhūma.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.10: uttamāyai.tṛtīye.vacane.praṇaveṇa.nigadam.upasaṃdadhāti /
KB_28.5.11: yajamāna.hotar.adhvaryo.agnīd.brahman.pitar.neṣṭar.uta.upavaktar.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.12: praśāstā.vā.upavaktā /
KB_28.5.13: api.vā.ṛcā.abhyuditam /
KB_28.5.14: upavaktā.janānām.iti /
KB_28.5.15: iṣeṣayadhvam.(?).ūrjor.jayadhvam /
KB_28.5.16: annam.vā.iṣam.annam.ūrjam /
KB_28.5.17: annena.samukṣadhvam.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.18: ni.vo.jāmayo.jihatām.ny.ajāmaya.iti /
KB_28.5.19: yac.ca.jāmi.yac.ca.ajāmi / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.20: tad.vo.nijihatām.ity.eva.enāṃs.tad.āha /
KB_28.5.21: api.vā.ṛcā.abhyuditam /
KB_28.5.22: jāmim.ajāmim.pra.mṛṇīhi.śatrūn.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.23: ni.sapatnā.yāmani.bādhitāsa.iti /
KB_28.5.24: nihatā.vaḥ.sapatnā.samaraṇa.ity.eva.enāṃs.tad.āha /
KB_28.5.25: jeṣatha.abhītvarīm.jeṣatha.abhitvaryā.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.26: senā.abhītvarī /
KB_28.5.27: senayā.senām.jayata.ity.eva.enāṃs.tad.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.28: śravad.va.indraḥ.śṛṇavad.vo.agnir.iti /
KB_28.5.29: śṛṇotu.na.indraḥ.śṛṇotv.agnir.ity.āśiṣam.eva.tad.vadate /
KB_28.5.30: prasthāya.indra.agnibhyām.somam.vocata.upo.asmān.brāhmaṇān.brāhmaṇa.āhvayadhvam.iti /
KB_28.5.31: sarveṣv.eva.tad.upahavam.icchate / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.5.32: tam.hotā.upahvayate /
KB_28.5.33: sa.hi.teṣām.śreṣṭhī.bhavati /
KB_28.5.34: yam.vai.śraiṣṭhy.upahvayate /
KB_28.5.35: sa.upahūta.iti.ha.sma.āha / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.6.1: praty.asmai.pipīṣata.ity.acchāvāka.unnīyamānāya.anvāha /
KB_28.6.2: tā.vai.catasro.bhavanti /
KB_28.6.3: catuṣṭayam.vā.idam.sarvam /
KB_28.6.4: asya.eva.sarvasya.āptyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.5: aindrīr.anvāha /
KB_28.6.6: aindro.hi.yajña.kratuḥ /
KB_28.6.7: tā.vā.anuṣṭubho.bhavanti.saṃśaṃsāyai /
KB_28.6.8: bṛhaty.uttamā.bhavati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.9: śrīr.vai.bṛhatī /
KB_28.6.10: śriyām.eva.tad.antataḥ.pratitiṣṭhati /
KB_28.6.11: prātar.yāvabhir.ā.gatam.ity.aindrāgnyā.yajati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.12: aindrāgnam.hy.asya.uktham.bhavati /
KB_28.6.13: gāyatryā.gāyatram.prātaḥ.savanam /
KB_28.6.14: anuvaṣaṭ.karoty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.15: āhutīnām.pratiṣṭhityai /
KB_28.6.16: anavānam.prātaḥ.savane.yajeyur.iti.ha.sma.āha.paiṅgyaḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.17: kṣipram.devebhyo.haviḥ.prayacchāma.iti /
KB_28.6.18: ardharcaśa.iti.kauṣītakiḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.19: etad.vai.chandasām.parva.yad.ardharcaḥ /
KB_28.6.20: parvaśa.eva.tad.devebhyo.haviḥ.prayacchati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.21: atha.ata.ṛtu.praiṣāṇām.eva.mīmāṃsā /
KB_28.6.22: kaṇvo.ha.etān.ṛtu.praiṣān.dadarśa /
KB_28.6.23: medhātithir.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.24: kāṇvo.ha.vai.medhātithiḥ /
KB_28.6.25: tena.tau.mṛtyum.pāpmānam.apajighnāte /
KB_28.6.26: sa.ya.icchen.mṛtyum.pāpmānam.apahanyām.iti / (soma: etābhir.jayet /27
KB_28.6.28: puruṣo.vai.yajñaḥ /
KB_28.6.29: tasya.vāg.eva.ājyam /
KB_28.6.30: sā.vā.ekā.eva.bhavati / (hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.6.31: tasmād.eka.devatyam.ājyam.śaṃsati /
KB_28.6.32: prāṇāḥ.praugam /
KB_28.6.33: te.vā.ime.bahavaḥ.prāṇāḥ /
KB_28.6.34: tasmād.bahvyo.devatāḥ.prauge.śasyante / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.7.1: bāhū.maitrāvaruṇaś.ca.acchāvākaś.ca /
KB_28.7.2: tau.vai.dviguṇau.bhavataḥ /
KB_28.7.3: tasmāt.tau.prātaḥ.savane.dvidevatyāḥ.śaṃsataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.7.4: iyam.eva.venā.sevanī.madhyam.brāhmaṇācchaṃsī /
KB_28.7.5: tasmād.brāhmaṇācchaṃsī.prātaḥ.savana.eka.devatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.7.6: ātmā.madhyaṃdinaḥ /
KB_28.7.7: sa.vā.eka.eva.bhavati /
KB_28.7.8: tasmān.madhyaṃdine.hotrā.āśaṃsina.ekadevatyāḥ.śaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.7.9: hotā.ca.niṣkevalyam /
KB_28.7.10: ūrū.maitrāvaruṇaś.ca.acchāvākāś.ca / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.7.11: tau.vai.dviguṇau.bhavataḥ /
KB_28.7.12: tasmāt.tau.tṛtīya.savane.dvidevatyāḥ.śaṃsataḥ /
KB_28.7.13: idam.eva.śiśnam.madhyam.brāhmaṇācchaṃsī /
KB_28.7.14: tasmād.dvirūpam.jāyate.strī.ca.pumāṃś.ca /
KB_28.7.15: tasmād.brāhmaṇācchaṃsī.tṛtīya.savane.dvidevatyāḥ.śaṃsati / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.7.16: brāhmaṇācchaṃsī.bhūyiṣṭhāḥ.śaṃsati /
KB_28.7.17: madhyam.vai.brāhmaṇācchaṃsī /
KB_28.7.18: tasmād.idam.ātmano.madhyam.sthaviṣṭham / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_28.8.1: atha.yad.āvantaḥ.stotriyā.anurūpā.bhavanti.tat.prathamasya.ahno.rūpam /
KB_28.8.2: vaiśvāmitrau.maitrāvaruṇasya.ca.acchāvākasya.ca.stotriyau.bhavataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.3: vāsiṣṭhau.navarcau.paryāsau /
KB_28.8.4: antāv.eva.etat.sadṛśau.kurvataḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.5: stotriyān.śastvā.śvaḥ.stotriyān.anurūpam.kurvate /
KB_28.8.6: ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.7: ahar.eva.tad.ahno.anurūpam.kurvate /
KB_28.8.8: ahar.vā.ahno.anurūpam /
KB_28.8.9: tad.āhuḥ.kasmāt.stutam.anuśasyate.kasmāt.stomam.atiśaṃsanti.iti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.10: na.vai.tat.stutam.bhavati.yan.na.anuśasyate /
KB_28.8.11: na.sa.stomo.devān.gacchati.yam.na.atiśaṃsanti / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.12: tasmāt.stutam.anuśasyate.tasmāt.stomam.atiśaṃsanti.iti /
KB_28.8.13: catur.āhāvāni.śastrāṇi / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.14: paśavo.vā.ukthāni /
KB_28.8.15: catuṣṭayā.vai.paśavaḥ /
KB_28.8.16: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_28.8.17: aikāhikā.uktha.yājyāḥ / (soma: hotraka.śastrāṇi(prātaḥ.savanam))
KB_28.8.18: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /
KB_28.8.19: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /
KB_28.8.20: āhtīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(prātaḥ.savanam))

KB_29.1.1: atha.yatra.ha.tat.sarva.carau.devā.yajñam.atanvata /
KB_29.1.2: tān.ha.arbudaḥ.kādraveyo.madhyaṃdina.upodāsṛpyā.(?).uvāca / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.3: ekā.vai.va.iyam.hotrā.na.kriyate.grāva.stotriyā /
KB_29.1.4: tām.vo.aham.karavāṇy.upa.mā.hvayadhvam.iti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.5: te.ha.tathā.ity.ūcuḥ /
KB_29.1.6: tam.ha.upajuhuvire /
KB_29.1.7: sa.etā.grāva.stotriyā.abhirūpā.apaśyat / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.8: pra.ete.vadantu.pra.vayam.vadāma.iti.pravadatsu /
KB_29.1.9: pra.hi.te.vadanti.prasavadati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.10: atha.yatra.bṛhad.bṛhad.iti /
KB_29.1.11: bṛhad.vadanti.madireṇa.mandinā.iti.tatra / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.12: vi.ṣū.muñca.iti.vimuñcatsu /
KB_29.1.13: tā.vai.caturdaśa.bhavanti /
KB_29.1.14: daśa.vā.aṅgulayaś.catvāro.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.15: etad.eva.tad.abhisampadyante /
KB_29.1.16: tā.vai.jagatyo.bhavanti /
KB_29.1.17: jāgatā.vai.grāvāṇaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.18: atha.yat.triṣṭubhā.paridadhāti /
KB_29.1.16: tā.vai.jagatyo.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.17: jāgatā.vai.grāvāṇaḥ /
KB_29.1.18: atha.yat.triṣṭubhā.paridadhāti /
KB_29.1.19: teno.madhyaṃdine.triṣṭub.upāptā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.20: sa.vai.tiṣṭhann.abhiṣṭauti /
KB_29.1.21: tiṣṭhanti.iva.vai.grāvāṇaḥ /
KB_29.1.22: sa.vā.uṣṇīṣy.apinaddha.akṣo.abhituṣṭāva /
KB_29.1.23: tasmād.v.apy.etarhy.uṣṇīṣy.eva.grāvṇo.abhiṣṭauti /
KB_29.1.24: atho.khalv.āhuḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.25: cakṣur.hā.ha.sa.sarpa.āsa /
KB_29.1.26: tad.ṛtvijo.viṣam.apīyāya /
KB_29.1.27: sa.etāḥ.pāvamānīr.viṣa.apamadanīr.abhituṣṭāva /
KB_29.1.28: tad.yat.pāvamānīr.viṣa.apamadanīr.abhiṣṭauti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.1.29: yajñasya.eva.śāntyai /
KB_29.1.30: yajamānasya.ca.bhiṣajyāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.2.1: atha.stute.pavamāne.dadhi.gharmeṇa.caranti.tasya.uktam.brāhmaṇam/
KB_29.2.2: atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /
KB_29.2.3: vāsiṣṭhīr.madhyaṃdina.unnīyamānebhyo.anvāha / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.2.4: vasiṣṭho.ha.madhyaṃdina.indrāya.somam.provāca /
KB_29.2.5: tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.2.6: tā.vā.aindryas.triṣṭubho.bhavanti /
KB_29.2.7: aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam /
KB_29.2.8: tā.vai.daśa.anvāha /
KB_29.2.9: daśa.hy.atra.camasān.unnayanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.2.10: atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /
KB_29.2.11: aindrībhis.triṣṭubbhir.madhyaṃdine.prasthitānām.yajanti /
KB_29.2.12: aindram.hi.traiṣṭubham.mādhyaṃdinam.savanam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.2.13: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /
KB_29.2.14: āhutīnām.pratiṣṭhityai /
KB_29.2.15: atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.2.16: huteṣu.dākṣiṇeṣu.dakṣiṇā.nīyante.tāsām.uktam.brāhmaṇam /
KB_29.2.17: vaiśvāmitrīm.marutvatīya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.3.1: vāmadevyam.maitrāvaruṇasya.pṛṣṭham.bhavati /
KB_29.3.2: śāntir.vai.bheṣajam.vāmadevyam /
KB_29.3.3: śāntir.eva.eṣā.bheṣajam.yajñe.kriyate /
KB_29.3.4: naudhasam.brāhmaṇācchaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.5: tad.vai.nidhanavad.bhavati /
KB_29.3.6: pratiṣṭhā.vai.nidhanam.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.7: kāleyam.acchāvākasya /
KB_29.3.8: tad.vā.aiḍam.bṛhatīṣu.kurvanti /
KB_29.3.9: paśavo.vā.iḍā / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.10: paśavo.bṛhatī /
KB_29.3.11: bārhatāḥ.paśavaḥ.paśūnām.eva.āptyai /
KB_29.3.12: atha.etānt.sāma.pragāthān.anuśaṃsanti /
KB_29.3.13: tathā.eṣām.hotur.nyāyād.anitam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.14: pañcarce.maitrāvaruṇasya.ca.acchāvākasya.ca.uktha.mukhe.bhavataḥ /
KB_29.3.15: ekādaśarcau.paryāsau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.16: antāv.eva.etat.sadṛśau.kurvataḥ /
KB_29.3.17: viśvāmitrasya.ca.vāmadevasya.ca.maitrāvaruṇaḥ.śaṃsati /
KB_29.3.18: vāmadevyam.hy.asya.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.19: viśvāmitrasya.ca.vasiṣṭhasya.ca.brāhmaṇācchaṃsī /
KB_29.3.20: vāsiṣṭho.hy.asya.paryāso.bhavati /
KB_29.3.21: bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.20: vaiśvāmitro.hy.asya.paryāso.bhavati /
KB_29.3.21: bharadvājasya.ca.viśvāmitrasya.ca.acchāvākaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.22: vaiśvāmitro.hy.asya.paryāso.bhavati /
KB_29.3.23: te.vai.caturṇām.ṛṣīṇām.śaṃsanti /
KB_29.3.24: ā.caturam.vai.dvandvam.mithunam.prajananam.prajātyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.25: vaiśvāmitre.maitrāvaruṇasya.ca.brāhmaṇācchaṃsinaś.ca.uktha.mukhe.bhavataḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.3.26: paryāso.acchāvākasya /
KB_29.3.27: vāg.vai.viśvāmitraḥ /
KB_29.3.28: vācā.eva.tat.sarvato.yajñam.tanvata.ity.etad.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.4.1: prāyaṇīya.udayanīyayor.aikāhyam.ca.bhavati /
KB_29.4.2: vāmadevyam.maitrāvaruṇasya.ahar.ahaḥ.pṛṣṭham.bhavati /
KB_29.4.3: śāntir.vai.bheṣajam.vāmadevyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.4: śāntir.eva.eṣā.bheṣajam.ahar.ahar.yajñe.kriyate /
KB_29.4.5: atha.etān.kadvataḥ.pragāthān.ahar.ahaḥ.śaṃsanti /
KB_29.4.6: ko.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.7: prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.4.8: atho.aśāntāni.vā.ete.ahīna.sūktāny.anyāny.anyāny.upayuñjānā.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.9: tāny.eva.etaiḥ.kadvadbhiḥ.pragāthair.ahar.ahaḥ.śamayanto.yanti /
KB_29.4.10: atha.etās.tantryās.triṣṭubha.uktha.pratipado.ahar.ahaḥ.śasyante / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.11: balam.vai.vīryam.triṣṭup /
KB_29.4.12: bala.eva.tad.vīrye.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.4.13: apa.praca.(?).indra.viśvān.amitrān.iti.saukīrtim.maitrāvaruṇo.apanuttavatīm.pāpmana.eva.apanuttyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.14: yad.ārṣeye.sūkte.tad.ārṣeye.uktha.mukhīye.itarayoḥ /
KB_29.4.15: brahmaṇā.te.brahma.yujā.yunajmy.urum.no.lokam.anu.neṣi.vidvān.iti.brahmavaty.uruvatyau / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.4.16: brahmaṇi.ca.eva.tad.uru.gāye.ca.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.5.1: atha.etān.śilpāni.madhyame.tryahe.śasyante /
KB_29.5.2: śilpavān.hy.eṣa.madhyamas.tryaho.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.3: virājaś.ca.vaimadyaś.ca.caturthe.ahan /
KB_29.5.4: vairājam.hi.caturtham.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.5: paṅktayaś.ca.mahā.paṅktayaś.ca.pañcame.ahan /
KB_29.5.6: pāṅktam.hi.pañcamam.ahaḥ /
KB_29.5.7: aticchandasaḥ.ṣaṣṭhe.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.8: āticchandasam.hi.ṣaṣṭham.ahaḥ /
KB_29.5.9: atho.apṛṣṭham.vā.u.tad.yad.anyatra.bṛhatyai.kriyate /
KB_29.5.10: cyavanta.u.vā.atra.bṛhatyai.pṛṣṭhāni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.11: śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.5.12: atho.antarikṣam.vā.eṣa.madhyamas.tryahaḥ /
KB_29.5.13: anārambhaṇam.vā.idam.antarikṣam.apratiṣṭhānam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.14: śilpeṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.5.15: tāni.vai.tṛcāni.bhavanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.16: trivṛd.vai.śilpam.nṛttam.gītam.vāditam.iti /
KB_29.5.17: teṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.5.18: mā.cid.anyad.vi.śaṃsata.mā.bhema.mā.śramiṣma.iti.maithātham.maitrāvaruṇasya.daśame.ahan.bṛhatīṣu.pṛṣṭham.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.19: na.hi.tasya.prāg.daśamād.ahno.bṛhatīṣu.pṛṣṭham.bhavati /
KB_29.5.20: ekasthā.vai.śrīḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.5.21: śrīr.vai.bṛhatī /
KB_29.5.22: śriyām.eva.tad.antataḥ.pratitiṣṭhante.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.6.1: dvipadāḥ.śastvā.aikāhikāni.śaṃsanti /
KB_29.6.2: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhā.daśamam.ahaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.6.3: pratiṣṭhānīyam.vai.chando.dvipadāḥ.pratiṣṭhityā.eva /
KB_29.6.4: naudhasam.brāhmaṇācchaṃsinas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.6.5: paṅktiṣu.brāhmaṇācchaṃsine.ca.acchāvākāya.ca.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.6.6: pāṅktam.hi.pañcamam.ahaḥ /
KB_29.6.7: gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.ṣaṣṭhe.ahan /
KB_29.6.8: raivatasya.eva.ahno.rūpeṇa / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.6.9: ahīna.sūktāni.ṣaṣṭhe.ahani.śaṃsanti /
KB_29.6.10: ahīna.saṃtatyā.ahīna.rūpatāyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.6.11: ahīnānt.sarvān.kāmān.āpnuma.iti /
KB_29.6.12: na.hy.atra.kiṃcana.hīyate /
KB_29.6.13: ud.u.brahmāṇy.airata.śravasya.ity.ahar.ahaḥ.paryāsaḥ /
KB_29.6.14: ṛtavo.vā.udubrahmīyam /
KB_29.6.15: ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.6.16: tā.vai.ṣaḍ.bhavanti /
KB_29.6.17: ṣaḍ.vā.ṛtavaḥ /
KB_29.6.18: ṛtuṣv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.7.1: kāleyam.acchāvākasya.tasya.uktam.brāhmaṇam /
KB_29.7.2: ṣaṭpadāsv.acchāvākāya.praṇayanti.ṣaṣṭhe.ahan /
KB_29.7.3: ṣaṣṭhasya.eva.ahno.rūpeṇa /
KB_29.7.4: abhi.taṣṭā.iva.dīdhayā.manīṣām.ity.ahar.ahaḥ.paryāsaḥ /
KB_29.7.5: prajāpatir.vā.abhitaṣṭīyam / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.6: prajāpatāv.eva.tad.ahar.ahaḥ.pratitiṣṭhanto.yanti /
KB_29.7.7: tad.vā.aniruktam.bhavati / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.8: anirukta.u.vai.prajāpatiḥ /
KB_29.7.9: tat.prājāpatyam.rūpam /
KB_29.7.10: sā.vā.atra.ekā.eva.niruktā /
KB_29.7.11: eka.u.vai.prajāpatiḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.12: tat.prajāpatyam.rūpam /
KB_29.7.13: daśarcam.bhavati /
KB_29.7.14: daśa.ime.prāṇāḥ /
KB_29.7.15: prāṇān.eva.tad.yajñeṣu.ca.yajamāneṣu.ca.dadhāti /
KB_29.7.16: dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.17: dvyukthasya.eva.hotuḥ.pratyudyamāya /
KB_29.7.18: atho.saṃvatsaro.vai.hotā /
KB_29.7.19: ṛtavo.hotrāśaṃsinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.20: tad.yad.dvandvam.samastā.ṛtava.ākhyāyante.grīṣmo.varṣā.hemanta.iti /
KB_29.7.21: tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.22: atho.ātmā.vai.hotā /
KB_29.7.23: aṅgāni.hotrāśmasinaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.7.24: tad.yad.dviguṇāny.aṅgāni.bhavanti /
KB_29.7.25: tasmād.dviṣu.uktā.hotrāṇām.madhyaṃdināḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_29.8.1: stoma.atiśaṃsam.prātaḥ.savaneṣu.śastvā.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti.caturviṃśe.abhijit.viṣuvati.bṛhat.pṛṣṭhe.viśvajiti.mahāvratīye.ahan / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.2: ahīno.hy.etāny.ahāni /
KB_29.8.3: tad.yad.ahīna.sūktāni.madhyaṃdineṣu.śaṃsanti /
KB_29.8.4: parāñcīni.vā.etāny.ahāny.abhyāvartīni / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.5: na.it.pāñco.agāma.iti /
KB_29.8.6: ahīna.sūktāni.śastvā.aikāhikībhiḥ.paridadhati /
KB_29.8.7: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.10: pāṅktāḥ.paśavaḥ /
KB_29.8.11: paśūnām.eva.āptyai /
KB_29.8.12: catvāri.catvāri.sūktāni.brāhmaṇācchaṃsī.ca.acchāvākaś.ca.śaṃsataḥ.sarveṣu.chandomeṣu / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.13: paśavo.vai.chandomāḥ /
KB_29.8.14: catuṣṭayā.vai.paśavaḥ /
KB_29.8.15: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_29.8.16: pañca.āhāvāni.śastrāṇi /
KB_29.8.17: paśavo.vā.ukthāni /
KB_29.8.18: pāṅktāḥ.paśavaḥ / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.19: paśūnām.eva.āptyai /
KB_29.8.20: aikāhikā.ukthya.yājyāḥ /
KB_29.8.21: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /
KB_29.8.22: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))
KB_29.8.23: āhutīnām.pratiṣṭhityā.āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(mādhyaṃdina.savanam))

KB_30.1.1: triṣṭubham.āditya.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam /
KB_30.1.2: atha.stute.pavamāne.paśunā.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.3: atha.haviṣ.paṅktyā.caranti.tasyā.uktam.brāhmaṇam /
KB_30.1.4: vāmadevyās.tṛtīya.savana.unnīyamānebhyo.anvāha /
KB_30.1.5: vāmadevo.ha.tṛtīya.sanava.indrāya.somam.provāca / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.6: tā.vā.āvatyo.harivatyo.bhavanti.puronuvākyā.rūpeṇa /
KB_30.1.7: tā.vā.aindrārbhavyas.triṣṭubho.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.8: indram.eva.tad.ardha.bhājam.savanasya.karoti /
KB_30.1.9: tā.vai.nava.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.10: nava.hy.atra.camasān.unnayanti /
KB_30.1.11: yathā.tu.prāyaṇam.tathā.udayanam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.12: atha.hotrāḥ.samyajanti.tāsām.uktam.brāhmaṇam /
KB_30.1.13: andhasvatyo.madvatyaḥ.pītavatyo.jagatyo.yājyāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.14: jāgatam.hi.tṛtīya.savanam /
KB_30.1.15: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai /
KB_30.1.16: āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.17: atha.iḍā.atha.hotṛ.camasas.tasya.uktam.brāhmaṇam /
KB_30.1.18: aupāsanāṃs.tṛtīya.savana.upāsyanti.teṣām.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.19: triṣṭubham.sāvitra.grahasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.20: atha.yad.uktha.antareṇa.agnīn.patnīvatasya.yajati /
KB_30.1.21: tena.tau.hotāram.anusamaśnuvāte / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.1.22: aindrāgnāny.ukthya.ukthāni.bhavant.teṣām.uktam.brāhmaṇam /
KB_30.1.23: atha.etāny.aindrāṇi.jāgatāni.sūktāni.śaṃsanti /
KB_30.1.24: paśavo.vai.jagatī /
KB_30.1.25: jāgatāḥ.paśavaḥ.paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.2.1: tāny.acyutāni.syur.iti.ha.eka.āhuḥ.savana.dharaṇāni.iti.vadantaḥ /
KB_30.2.2: anyāny.anyāni.iti.tv.eva.sthitam /
KB_30.2.3: anyad.anyadd.hy.ahar.upayanti /
KB_30.2.4: atha.vāruṇam.bārhaspatyam.vaiṣṇavam.iti.śaṃsanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.5: jagatī.vā.eteṣām.chandas.triṣṭub.indrasya /
KB_30.2.6: tad.yat.chandasī.viparīte.dvidevatyāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.7: aindrāvaruṇam.aindrā.bārhaspatyam.aindrāvaiṣṇavam.iti.śaṃsanti /
KB_30.2.8: grahān.eva.etair.anuśaṃsanti /
KB_30.2.9: evam.hi.grahā.gṛhītā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.10: carṣaṇī.dhṛtam.maghavānam.ukthyam.iti.maitrāvaruṇas.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.11: vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati /
KB_30.2.12: vasiṣṭho.ha.etan.maitrāvaruṇīyāyai.tṛtīya.savanam.dadarśa /
KB_30.2.13: tasmād.vāsiṣṭho.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.14: kakupsu.maitrāvaruṇāya.praṇayanti.tṛtīye.ahan /
KB_30.2.15: teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.16: atha.caturthe.ahant.sve.sve.chandasi.praṇayanti /
KB_30.2.17: sve.sva.eva.tac.chandasi.pratitiṣṭhanto.yanti /
KB_30.2.18: gāyatrīṣu.maitrāvaruṇāya.praṇayanty.uṣṇikṣu.brāhmaṇācchaṃsine.anuṣṭupsv.acchāvākāya.uttara.uttaritāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.19: tathā.eṣām.caturbhiś.caturbhir.akṣaraiś.chandāṃsy.abhyudyanti /
KB_30.2.20: paṅktiṣu.maitrāvaruṇāya.praṇayanti.pañcame.ahan / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.2.21: pāṅktam.hi.pañcamam.ahaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.3.1: dvipadāsu.ṣaṣṭhe.ahan.praṇayanti.sarveṣām /
KB_30.3.2: dvaipadam.hi.ṣaṣṭham.ahaḥ /
KB_30.3.3: atho.gūrdam.bhadram.udvaṃśa.putram.iti.sāmāni.kurvanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.4: atho.dvipadā.sahacarāṇi.vai.śilpāni.bhavanti /
KB_30.3.5: tasmāt.śilpāni.śasyante / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.6: na.it.śilpebhyo.agāma.iti /
KB_30.3.7: nābhānediṣṭhena.atra.hotā.retaḥ.sicati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.8: tan.maitrāvaruṇāaya.prayacchati /
KB_30.3.9: tat.sa.vālakhilyābhir.vikaroti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.10: atha.etā.vālakhilyā.vihṛtāḥ.śaṃsati /
KB_30.3.11: pacchaḥ.prthame.sūkte.viharati /
KB_30.3.12: parvaśa.eva.enam.tt.sambharati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.13: ardharcaśo.dvitīye /
KB_30.3.14: dve.vai.puruṣaḥ.kapale /
KB_30.3.15: te.eva.tat.saṃdadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.16: ṛcam.ṛcam.tṛtīye /
KB_30.3.17: kṛtsnam.eva.enam.tat.sambharati /
KB_30.3.18: viparyasyen.nārāśaṃse / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.3.19: tasmād.viparyastā.garbhā.jāyante /
KB_30.3.20: tārkṣye.dūrohaṇam.rohati /
KB_30.3.21: vāyur.vai.tārkṣyaḥ /
KB_30.3.22: prāṇo.vai.vāyuḥ /
KB_30.3.23: prāṇam.eva.tad.yajamānā.rohanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.4.1: tam.brāhmaṇācchaṃsine.prayacchati /
KB_30.4.2: tam.sa.sukīrtinā.yoninā.pragigṛhṇāti.jātam /
KB_30.4.3: atha.etam.vṛṣākapim.paṅkti.śaṃsam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.3: pañcapadā.paṅktiḥ /
KB_30.4.5: pāṅkto.vai.yajño.yajñasya.avāptyai /
KB_30.4.6: nyūṅkhayati /
KB_30.4.7: annam.vai.nyūṅkhaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.8: jāta.eva.asmiṃs.tad.anna.adyam.pratidadhāti /
KB_30.4.9: atha.etat.kuntāpam.yathā.chandasam.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.10: sarveṣām.eva.chandasām.āptyai /
KB_30.4.11: nārāśaṃsī.raibhīḥ.kāravyā.indra.gāthā.bhūtecchadaḥ.pārikṣitīr.etaśa.pralāpam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.12: etaśo.ha.vai.munir.yajñasya.āyur.dadarśa /
KB_30.4.13: sa.ha.putrān.uvāca /
KB_30.4.13: putrakā.yajñasya.āyur.adarśam.tad.abhilapṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.15: māmām.dṛptam.mandhvam.iti /
KB_30.4.16: te.ha.tathā.ity.ūcuḥ /
KB_30.4.17: tadd.ha.abhilalāpa /
KB_30.4.18: tasya.ha.jyeṣṭhaḥ.putro.abhisṛpya.mukham.apijagrāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.19: adṛpad.vai.naḥ.pitā.iti /
KB_30.4.20: tam.ha.uvāca /
KB_30.4.21: apanaśya.dhik.tvā.jālmāstu.(.jālma.astu.?) /
KB_30.4.22: pāpiṣṭhām.te.prajām.kariṣyāmi / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.23: yad.vai.me.jālma.mukham.na.apy.agrahīṣyaḥ /
KB_30.4.23: śata.āyuṣam.gām.akariṣyam.sahasra.āyuṣam.puruṣam.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.4.25: tasmād.aitaśāyanā.ājāneyāḥ.santo.bhṛgūṇām.pāpiṣṭhāḥ.pitrā.abhiśaptāḥ.svayā.devatayā.svena.prajāpatinā / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.5.1: āditya.āṅgirasīr.upasaṃśaṃsati /
KB_30.5.2: ādityāś.ca.ha.vā.aṅgirasaś.ca.aspardhanta /
KB_30.5.3: vayam.pūrve.svargam.lokam.eṣyāma.ity.ādityāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.3: vayam.ity.aṅgirasaḥ /
KB_30.5.5: te.aṅgirasa.ādityān.prajighyuḥ /
KB_30.5.6: śvaḥ.sutyā.no.yājayata.na.iti /
KB_30.5.7: teṣām.ha.agnir.dūta.āsa /
KB_30.5.8: ta.ādityā.ūcuḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.9: atha.asmākam.adya.sutyā /
KB_30.5.10: teṣām.nas.tvam.eva.hotā.asi /
KB_30.5.11: bṛhaspatir.brahmāya.asya.udgātā.ghora.āṅgiraso.adhvaryur.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.12: tān.na.pratyuācacakṣire /
KB_30.5.13: tam.etābhiḥ.śiśikṣuḥ /
KB_30.5.13: tad.etā.abhivadanti /
KB_30.5.15: te.aśvam.śvetam.dakṣiṇām.niṇyur.etam.eva.ya.eṣa.tapati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.16: tata.u.ha.ādityāḥ.svar.īyuḥ /
KB_30.5.19: svar.eti.ya.evam.veda /
KB_30.5.18: diśām.klṛptīḥ.śaṃsati /
KB_30.5.19: diśo.ha.asmai.kalpante /
KB_30.5.20: jana.kalpāḥ.śaṃsati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.21: janā.ha.asmai.kalpante /
KB_30.5.22: pravalhikāḥ.pratīrādhān.ativādām.āhanasyāḥ.sarvā.vāco.vadati /
KB_30.5.23: tasmāt.puruṣaḥ.sarvā.vāco.vadati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))ṇṇṇ
KB_30.5.23: ekaikām.itare.paśavaḥ /
KB_30.5.25: tā.vā.aṣṭau.bhavanti /
KB_30.5.26: etābhir.vai.devāḥ.sarvā.aṣṭīr.āśnuvata / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.27: tatho.eva.etad.yajamānā.etābhir.eva.sarvā.aṣṭīr.aśnuvate /
KB_30.5.28: kapṛnnaraḥ.kapṛtham.uddadhātana.yadd.ha.prācīr.ajagantā.iti.dve.eka.pātinyau / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.29: tā.daśa.saṃpadyante /
KB_30.5.30: daśa.daśinī.virāṭ /
KB_30.5.31: śrīr.virāḍ.anna.adyam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.32: śriyo.virājo.anna.adyasya.upāptyai /
KB_30.5.33: dādhikrīm.śaṃsati /
KB_30.5.33: vāg.vai.dādhikrī /
KB_30.5.35: vācam.eva.asmiṃs.tad.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.5.36: pāvamānam.śaṃsati /
KB_30.5.37: pavitram.vai.pāvamānyaḥ /
KB_30.5.38: punāty.eva.enat.tat / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.6.1: tam.acchāvākāya.prayacchati /
KB_30.6.2: tam.sa.evayāmarutā.cārayati.jātam /
KB_30.6.3: nyūṅkhayati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.4: nyūṅkha.mānaka.iva.vai.prathamam.cicarṣaṃś.carati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.5: tad.enam.amṛtāc.chandaso.amṛtatvāya.prajanayanti /
KB_30.6.6: te.amṛtatvam.āpnuvanti.ya.ṣaṣṭham.ahar.upayanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.7: stotriyā.anurūpau.śastvā.vālakhilyāḥ.śaṃsati /
KB_30.6.8: ātmā.vai.stotriyā.anurūpau / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.9: prāṇā.vālakhilyāḥ /
KB_30.6.10: anantarhitā.u.ha.iem.ātmanaḥ.prāṇāḥ / (hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.11: tad.āhuḥ.kasmād.vālakhilyā.iti /
KB_30.6.12: yad.vā.urvarayor.asambhinnam.bhavati /
KB_30.6.13: khila.iti.vai.tam.ācakṣate /
KB_30.6.14: vāla.mātrā.u.hi.ime.prāṇā.asambhinnāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.15: tad.yad.asambhināḥ /
KB_30.6.16: tasmād.vālakhilyāḥ /
KB_30.6.17: tārkṣye.dūrohaṇam.rohati.iti.tad.uktam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.18: gāyatrīṣu.brāhmaṇācchaṃsine.praṇayanti.dvitīye.ahan /
KB_30.6.19: teno.sa.maitrāvaruṇasya.vaśam.eti /
KB_30.6.20: pra.maṃhiṣṭhāya.bṛhate.bṛhad.raya.iti.jāgatam.ṣaḍṛcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.6.21: dvis.tāvad.yāvan.maitrāvaruṇasya /
KB_30.6.22: kārṣṇo.ahar.ahaḥ.paryāso.bhavati /
KB_30.6.23: kṛṣṇo.ha.etad.āṅgiraso.brāhmaṇācchaṃsīyāyai.tṛtīya.savanam.dadarśa /
KB_30.6.24: tasmād.kārṣṇo.ahar.ahaḥ.paryāso.bhavati / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.7.1: uṣṇikṣv.acchāvākāya.praṇayanti.prathame.ahan /
KB_30.7.2: teno.sa.brāhmaṇācchaṃsino.vaśam.eti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.3: ṛtur.janitrīyam.trayodaśarcam.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.4: dvis.tāvad.yāvad.brāhmaṇācchaṃsina.ekā.ca.upa /
KB_30.7.5: bhāradvājo.ahar.ahaḥ.paryāso.bhavati /
KB_30.7.6: bharadvājo.ha.etad.acchāvākīyāyai.tṛtīya.savanam.dadarśa / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.7: tasmād.bhāradvājo.ahar.ahaḥ.paryāso.bhavati /
KB_30.7.8: vaiṣṇave.viparyasyaty.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.9: paryāsāv.itarau /
KB_30.7.10: dviparyāsua.maitrāvaruṇaś.ca.brāhmaṇācchaṃsī.ca / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.11: eka.paryāso.acchāvākaḥ /
KB_30.7.12: tad.yad.acyuta.paryāso.acchāvākaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.13: pratiṣṭhā.vā.acchāvākaḥ.pratiṣṭhityā.eva /
KB_30.7.14: ṣaṭtriṃśatam.maitrāvaruṇaś.caturviṃśe.śaṃsati /
KB_30.7.15: catvāriṃśatam.brāhmaṇācchaṃsī / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.16: catuś.catvāriṃśatam.acchāvākaḥ /
KB_30.7.17: tad.viṃśati.śatam /
KB_30.7.18: viṃśati.śatam.vā.ṛtor.ahāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.7.19: tad.ṛtum.āpnuvanti /
KB_30.7.20: ṛtunā.saṃvatsaram /
KB_30.7.21: ye.ca.saṃvatsare.kāmāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.8.1: pañca.pañca.sūktāni.tṛtīya.savane.maitrāvaruṇaḥ.śaṃsati.sarveṣu.chandomeṣu /
KB_30.8.2: paśavo.vai.chandomāḥ /
KB_30.8.3: pāṅktāḥ.paśavaḥ /
KB_30.8.4: paśūnām.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.5: catvāri.sūktāni.brāhmaṇācchaṃsī.śaṃsati.prathame.chandome /
KB_30.8.6: paśavo.vai.chandomāḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.7: catuṣṭayā.vai.paśavaḥ /
KB_30.8.8: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_30.8.9: pañca.pañca.sūktāny.uttarayoś.chandomayoḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.10: paśavo.vai.chandomāḥ /
KB_30.8.11: pāṅktāḥ.paśavaḥ /
KB_30.8.12: paśūnām.eva.āptyai /
KB_30.8.13: pañca.sūktāny.acchāvākaḥ.śaṃsati.prathame.chandome / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.14: paśavo.vai.chandomāḥ /
KB_30.8.18: pāṅktāḥ.ṛtavaḥ.saṃvatsaraḥ /
KB_30.8.19: saṃvatsarasya.eva.āptyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.20: catur.āhāvāni.śastrāṇi /
KB_30.8.21: paśavo.vā.ukthāni /
KB_30.8.22: catuṣṭayā.vai.paśavaḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.23: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_30.8.24: ṣaṣṭha.eva.ahan.maitrāvaruṇasya.pañca.āhāvam.bhavati /
KB_30.8.25: paśavo.vā.ukthāni / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.26: pāṅktāḥ.paśavaḥ /
KB_30.8.27: paśūnām.eva.āptyai /
KB_30.8.28: aikāhikā.ukthya.yājyāḥ /
KB_30.8.29: pratiṣṭhā.vā.ekāhaḥ.pratiṣṭhityā.eva /
KB_30.8.30: anuvaṣaṭ.krvanty.āhutīnām.eva.śāntyai / (hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.8.31: āhutīnām.pratiṣṭhityai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))

KB_30.9.1: pañca.chandāṃsi.rātrau.śaṃsanti /
KB_30.9.2: anuṣṭubham.gāyatrīm.uṣṇiham.triṣṭubham.jagatīm.iti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.3: etāni.vai.rātric.chandasāni /
KB_30.9.4: pañca.āhāvā.rātriḥ /
KB_30.9.5: vājapeyasya.ca.atirikta.uktham /
KB_30.9.6: ukthasya.atigraho.rātriḥ /
KB_30.9.7: chandase.chandasa.eva.tad.āhvayanta.iti.ha.sma.āha.kauṣītakir.ajāmitāyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.8: atha.yat.tiro.ahnyavatīm.triṣṭubham.āśvina.iktha.grahasya.puronuvākyām.anvāha / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.9: tiro.ahnyavān.praiṣaḥ /
KB_30.9.10: tiro.ahnyā.hi.somā.bhavanti /
KB_30.9.11: atho.balam.vai.vīryam.triṣṭup /
KB_30.9.12: balam.eva.tad.vīryam.yajamāne.dadhāti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.13: catur.āhāvāny.aptoryāmasya.atirikta.ukthāni /
KB_30.9.14: paśavo.vā.ukthāni /
KB_30.9.15: catuṣṭayā.vai.paśavaḥ /
KB_30.9.16: atho.catuṣpādāḥ.paśūnām.eva.āptyai /
KB_30.9.17: kṣaitrapatyaḥ.paridhānīyāḥ.kurvate / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.18: iyam.vai.kṣetram.pṛthivī /
KB_30.9.19: asyām.adīnāyām.antataḥ.pratiṣṭhāsyāma.iti /
KB_30.9.20: asyām.eva.tad.adīnāyām.antataḥ.pratitiṣṭhanti /
KB_30.9.21: atha.yat.tiro.ahnyavatyas.triṣṭubho.yājyā.bhavanti / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.22: tiro.ahnyā.hi.somā.bhavanti /
KB_30.9.23: atho.balam.vai.vīryam.triṣṭup /
KB_30.9.24: balam.eva.tad.vīryam.yajamāne.dadhāti /
KB_30.9.25: anuvaṣaṭ.kurvanty.āhutīnām.eva.śāntyai / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.26: āhutīnām.pratiṣṭhityaī /
KB_30.9.27: atha.hāriyojanena.caranti.tasya.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.28: triṣṭubham.hāriyojanasya.puronuvākyām.anvāha.tasyā.uktam.brāhmaṇam / (soma: hotraka.śastrāṇi(tṛtīya.savanam))
KB_30.9.29: atha.yad.atipraiṣasya.puronuvākyām.anvāha /
KB_30.9.30: avīryo.ha.vā.u.sa.praiṣo.yo.apuronuvākhyaḥ /
KB_30.9.31: atho.dvidevatyeṣu.vai.puronuvākyā.bhavanti /
KB_30.9.32: sarveṣu.ca.prasthiteṣu /
KB_30.9.33: tasmād.asya.puronuvākyām.anvāha /
KB_30.9.34: atha.yad.atipraiṣam.āha /
KB_30.9.35: param.eva.etad.ahar.abhivadati /
KB_30.9.36: param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ.param.eva.etad.ahar.abhyārabhya.vasanti.iti.ha.sma.āha.kauṣītakiḥ / (soma: hotraka.śastrāṇi(tṛtīya.savanam))