Kausitaki-Brahmana (or Sankhayana-Brahmana) Input by Muneo Tokunaga, March-April, 1995 Based on the edition by E. R. Sreekrishna Sarma (Wiesbaden 1968; VOHD, Suppl. 9,1) *************[The text is not proofread.]************** (Note that preverbs are partly united with main verbs for convenience in word-search. AlsoN `LD is typed `DD in this text.) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ atha kau«ÅtakibrÃhmaïam KB_1.1.1: asmin.vai.loka.ubhaye.deva.manu«yÃ.Ãsu÷ / KB_1.1.2: te.devÃ÷.svargaæl.lokam.yanto.agnim.acu÷ / KB_1.1.3: tvam.no.asya.lokasya.adhyak«a.edhi.iti / (agnyÃdhÃna) KB_1.1.4: tÃn.agir.uvÃca / KB_1.1.5: atha.yad.vo.aham.ghora.saæsparÓatamo.asmi / KB_1.1.6: anapacÃyitÃro.manu«yÃ÷ / (agnyÃdhÃna) KB_1.1.7: katham.vas.tad.bhavi«yati.yan.manu«ye«v.iti / KB_1.1.8: te.devÃ.Æcu÷ / KB_1.1.9: tasya.vai.te.vayam.ghorÃs.tanÆr.vinidhÃsyÃma÷ / (agnyÃdhÃna) KB_1.1.10: atha.yÃ.eva.te.ÓivÃ.ÓagmÃ.yaj¤iyÃ.tanÆ÷ / KB_1.1.11: tayÃ.iha.manu«yebhyo.bhavi«yasi.iti / (agnyÃdhÃna) KB_1.1.12: tasya.apsu.pavamÃnÃm.adadhu÷ / KB_1.1.13: vÃyau.pÃvakÃm / KB_1.1.14: Ãditye.Óucim / (agnyÃdhÃna) KB_1.1.15: atha.yÃ.eva.asya.ÓivÃ.ÓagmÃ.yaj¤iyÃ.tanÆr.ÃsÅt / KB_1.1.16: tayÃ.iha.manu«yebhyo.atapat / (agnyÃdhÃna) KB_1.1.17: etÃ.vÃ.agnes.tanva÷ / KB_1.1.18: tad.yad.etÃ.devatÃ.yajati / KB_1.1.19: atra.agni÷.sÃÇga÷.satanÆ÷.prÅto.bhavati / (agnyÃdhÃna) KB_1.1.20: tÃ.vai.tisro.bhavanti / KB_1.1.21: trayo.vÃ.ime.lokÃ÷ / KB_1.1.22: imÃn.eva.tal.lokÃn.Ãpnoti / (agnyÃdhÃna) KB_1.2.1: paurïamÃsam.prathamÃyai.tantram.bhavati / KB_1.2.2: ÃmÃvÃsyam.dvitÅyÃyai / KB_1.2.3: tena.ha.asya.darÓa.pÆrïa.mÃsÃv.anvÃrabdhau.bhavata÷ / (agnyÃdhÃna) KB_1.2.4: Ŭitavatyau.havyavìvatyau.prathamÃyai.samyÃjye / KB_1.2.5: tat.samyÃjyÃ.rÆpam / KB_1.2.6: dvy.agnÅ.dvitÅyÃyai / (agnyÃdhÃna) KB_1.2.7: dvau.hi.agnÅ.yajati / KB_1.2.8: saptasasa.sÃmidhenÅkÃ.t­tÅyà / KB_1.2.9: saptadaÓa.sÃmidhenÅkÃ.vÃ.i«Âi.paÓu.bandhÃ÷ / (agnyÃdhÃna) KB_1.2.10: tad.i«Âi.pauÓ.bandhÃn.Ãpnoti / KB_1.2.11: sadvantÃv.Ãjya.bhÃgau.bhavata÷ / KB_1.2.12: asÃni.iti.vÃ.agnÅn.Ãdhatte / (agnyÃdhÃna) KB_1.2.13: syÃm.iti.kÃmayate / KB_1.2.14: sa.yadi.ha.vÃ.api.svai«ÃvÅra.iva.sann.agnÅn.Ãdhatte / KB_1.2.15: k«ipra.eva.sambhavati / (agnyÃdhÃna) KB_1.2.16: k«ipre.bhogyatÃm.aÓnute / KB_1.2.17: ya÷.sadvantau.kurute / KB_1.2.18: virÃjau.samyÃjye / KB_1.2.19: ÓrÅr.virì.anna.adyam / (agnyÃdhÃna) KB_1.2.20: Óriyo.virÃjo.anna.adyasya.upÃptyai / KB_1.2.21: tÃ.vai.gÃyatryo.bhavanti / KB_1.2.22: gÃyatro.vÃ.agnir.gÃyatrac.chandÃ÷ / (agnyÃdhÃna) KB_1.2.23: svena.eva.tac.chandasÃ.agnÅn.Ãdhatte / KB_1.2.24: tÃ.vÃ.upÃæÓu.bhavanti / KB_1.2.25: reta÷.siktir.vÃ.agny.Ãdhyeyam / (agnyÃdhÃna) KB_1.2.26: upÃæÓu.vai.reta÷.sicyate / KB_1.2.27: abhirÆpÃ.bhavanti / KB_1.2.28: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (agnyÃdhÃna) KB_1.2.29: dvÃdaÓa.dadyÃt / KB_1.2.30: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_1.2.31: saævatsarasya.eva.Ãptyai / (agnyÃdhÃna) KB_1.2.32: aÓvam.trayodaÓam.dadÃti / KB_1.2.33: yas.trayodaÓo.mÃsas.tasya.Ãpyai / (agnyÃdhÃna) KB_1.3.1: deva.asurÃ.vÃ.e«u.loke«u.samyattÃ.Ãsu÷ / KB_1.3.2: tebhyo.agnir.apÃkrÃmat / KB_1.3.3: sa.­tÆn.prÃviÓat / KB_1.3.4: te.devÃ.hatvÃ.asurÃn.vijitya.agnim.anvaicchan / (agnyÃdhÃna) KB_1.3.5: tam.yamaÓ.ca.varuïaÓ.ca.anvapaÓyatÃm / KB_1.3.6: tam.upÃmantrayanta / KB_1.3.7: tam.aj¤apayan / KB_1.3.8: tasmai.varam.adadu÷ / (agnyÃdhÃna) KB_1.3.9: sa.ha.etam.varam.vavre / KB_1.3.10: prayÃjÃn.me.anuyÃjÃæÓ.ca.kevalÃn.gh­tam.ca.apÃm.puru«am.ca.o«adhÅnÃm.iti / (agnyÃdhÃna) KB_1.3.11: tasmÃd.Ãhur.ÃgneyÃ÷.prayÃja.anuyÃjÃ.Ãgneyam.Ãjyam.iti / KB_1.3.12: tato.vai.devÃ.abhavan / (agnyÃdhÃna) KB_1.3.13: parÃ.asurÃ÷ / KB_1.3.14: bhavaty.Ãtmanà / KB_1.3.15: parÃ.asya.dve«yo.ya.evam.veda / KB_1.3.16: tad.Ãhu÷.kasminn.­tau.punar.ÃdadhÅta.iti / (agnyÃdhÃna) KB_1.3.17: var«Ãsv.iti.ha.eka.Ãhu÷ / KB_1.3.18: var«Ãsu.vai.sarve.kÃmÃ÷ / KB_1.3.19: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / (agnyÃdhÃna) KB_1.3.20: madhyÃ.var«e.punar.vasÆ.nak«atram.udÅk«ya.punar.ÃdadhÅta / KB_1.3.21: punar.mÃ.vasu.vittam.upanamatv.iti / (agnyÃdhÃna) KB_1.3.22: atho.puna÷.kÃmasya.upÃptyai / KB_1.3.23: tad.vai.na.tasmin.kÃle.pÆrva.pak«e.punar.vasubhyÃm.sampadyate / (agnyÃdhÃna) KB_1.3.24: yÃ.eva.e«Ã.ëìhyÃ.upari«ÂÃd.amÃvÃsyÃ.bhavati / KB_1.3.25: tasyÃm.punar.ÃdadhÅta / KB_1.3.26: sÃ.punar.vasubhyÃm.sampadyate / (agnyÃdhÃna) KB_1.3.27: upÃpto.amÃvÃsyÃyÃm.kÃmo.bhavati / KB_1.3.28: upÃpto.var«Ãsu / KB_1.3.29: upÃpta÷.punar.vasvo÷ / (agnyÃdhÃna) KB_1.3.30: tasmÃt.tasyÃm.punar.ÃdadhÅta / KB_1.3.31: pa¤ca.kapÃla÷.puro¬ÃÓo.bhavati / KB_1.3.32: pa¤ca.padÃ.paÇkti÷ / KB_1.3.33: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / (agnyÃdhÃna) KB_1.4.1: vibhaktibhi÷.prayÃja.anuyÃjÃn.yajati / KB_1.4.2: ­tavo.vai.prayÃja.anuyÃjÃ÷ / KB_1.4.3: ­tubhya.enam.tat.samÃharanti / (agnyÃdhÃna) KB_1.4.4: agra.ÃyÃhi.vÅtaye.agnim.dÆtam.v­ïÅmahe.agninÃ.agni÷.samidhyate.agnir.v­trÃïi.jaÇghanad.agne÷.stomam.manÃmahe.agnÃ.yo.martyo.duva.ity.etÃm.­cÃm.pratÅkÃni.vibhaktaya÷ / (agnyÃdhÃna) KB_1.4.5: tÃ.vai.«a¬.bhavanti / KB_1.4.6: «a¬.vÃ.­tava÷ / KB_1.4.7: ­tubhya.eva.enam.tat.punar.samÃharati / (agnyÃdhÃna) KB_1.4.8: yathÃ.yatham.uttamau.prayÃja.anuyÃjau.yajati / KB_1.4.9: tathÃ.ha.asya.prayÃja.anuyÃjebhyo.anitam.(?).bhavati / KB_1.4.10: vÃrtraghna÷.pÆrva.Ãjya.bhÃga÷.pÃpmana.eva.vadhÃya / (agnyÃdhÃna) KB_1.4.11: atho.ha.asya.paurïamÃsÃt.tantrÃd.anitam.bhavati / KB_1.4.12: agnim.stomena.bodhaya.ity.agnaye.buddhimate.pÆrvam.kuryÃd.iti.ha.eka.Ãhu÷ / (agnyÃdhÃna) KB_1.4.13: svapiti.iva.vÃ.etasya.agnir.yo.agmim.udvÃsayate / KB_1.4.14: tad.eva.enam.tat.puna÷.prabodhayati.iti / (agnyÃdhÃna) KB_1.4.15: vÃrtraghnas.tv.eva.sthita÷ / KB_1.4.16: agna.ÃyÆæ«i.pavasa.ity.uttarasya.puronuvÃkyà / (agnyÃdhÃna) KB_1.4.17: pavasa.it.tat.saumyam.rÆpam / KB_1.4.18: kevala.Ãgneyo.hi.yaj¤a.kratu÷ / KB_1.4.19: tad.yat.pavamÃnasya.kÅrtayati / KB_1.4.20: tathÃ.ha.asya.saumyÃd.Ãjya.bhÃgÃd.anitam.bhavati / (agnyÃdhÃna) KB_1.5.1: pada.paÇktayo.yÃjyÃ.puronuvÃkyÃ÷ / KB_1.5.2: pa¤ca.padÃ.paÇkti÷ / KB_1.5.3: pÃÇkto.vai.yajo.yaj¤asya.eva.Ãptyai / (agnyÃdhÃna) KB_1.5.4: vyati«aktÃ.bhavanti / KB_1.5.5: vyati«aktÃ.iva.vÃ.ime.prÃïÃ.ÃtmÃnam.bhu¤janti.iti / KB_1.5.6: sÃ.sarvÃ.eva.sasÃmidhenÅka.upÃæÓu.bhavaty.ÃpÆrvÃbhyÃm.anuyÃjÃbhyÃm / (agnyÃdhÃna) KB_1.5.7: Ã.hy.ato.vibhaktayo.anuprotÃ.bhavanti / KB_1.5.8: atho.sarve.vai.kÃmÃ.vibhakti«u / KB_1.5.9: tasmÃd.upÃæÓu.bhavanti / (agnyÃdhÃna) KB_1.5.10: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / KB_1.5.11: uccais.tv.eva.uttamena.anuyÃjena.yajati / KB_1.5.12: uccai÷.sÆkta.vÃka.Óamyu.vÃka.ÃvÃha / (agnyÃdhÃna) KB_1.5.13: tad.yathÃ.vidam.ity.Ãvir.na«Âam.kruyÃt / KB_1.5.14: evam.tad.Ãvi÷.kÃmÃn.karoty.Ãpam.iti / (agnyÃdhÃna) KB_1.5.15: trayam.ha.eka.upÃæÓu.kurvanti.vibhaktÅr.uttaram.Ãjya.bhÃgam.havir.iti / (agnyÃdhÃna) KB_1.5.16: etÃvadd.hy.Ãgantu.bhavati.iti / KB_1.5.17: sÃ.vÃ.upÃæÓu.niruktÃ.bhavati / KB_1.5.18: dvayam.vÃ.agre.rÆpam.niruktam.ca.aniruktam.ca / (agnyÃdhÃna) KB_1.5.19: tad.eva.asya.tena.Ãpnoti / KB_1.5.20: sarva.Ãgneyam.ha.eke.kurvanti / KB_1.5.21: na.tathÃ.kuryÃt / KB_1.5.22: tasyai.punar.utsyÆto.jarat.saævyÃha÷.puna÷.saæsk­ta÷.kadratho.ana¬vÃn.hiraïyam.vÃ.dak«iïà / (agnyÃdhÃna) KB_1.5.23: puna÷.karma.hy.etat / KB_1.5.24: ÃdityÃ.dvitÅyà / KB_1.5.25: prati«ÂhÃ.vÃ.adithi / KB_1.5.26: prati«ÂhityÃ.eva.prati«ÂhityÃ.eva / (agnyÃdhÃna) KB_2.1.1: gharmo.vÃ.e«a.prav­jyate.yad.agnihotram / KB_2.1.2: tad.asau.vai.gharmo.yo.asau.tapati / KB_2.1.3: etam.eva.ta.prÅïÃti / (agnihotra) KB_2.1.4: sa.vai.sÃyam.ca.prÃtaÓ.ca.juhoti / KB_2.1.5: agnaye.sÃyam.sÆryÃya.prÃta÷ / KB_2.1.6: sauryam.vÃ.ahar.ÃgneyÅ.rÃtri÷ / (agnihotra) KB_2.1.7: mukhata.eva.tad.aho.rÃtre.prÅïÃti / KB_2.1.8: payasÃ.juhuyÃt / KB_2.1.9: e«a.ha.vai.sarvÃsÃm.o«adhÅnÃm.raso.yat.paya÷ / (agnihotra) KB_2.1.10: sarvair.eva.tad.rasair.agnÅn.prÅïÃti / KB_2.1.11: tad.u.vÃ.Ãhur.yad.aÓanasya.eva.juhuyÃt / KB_2.1.12: sarvam.vÃ.idam.agner.annam / (agnihotra) KB_2.1.13: svena.eva.tad.annena.agnÅn.prÅïÃti.iti / KB_2.1.14: gÃrhapatye.adhiÓritya.ÃhavanÅye.juhuyÃt / (agnihotra) KB_2.1.15: Órapaïo.vai.gÃrhapatya÷ / KB_2.1.16: Ãhavana.ÃhavanÅya÷ / KB_2.1.17: tasmÃd.gÃrhapatye.adhiÓritya.ÃhavanÅye.juhuyÃt / (agnihotra) KB_2.1.18: dvy.antÃn.aÇgÃrÃn.karoti / KB_2.1.19: imÃv.eva.tal.lokau.vitÃrayati / KB_2.1.20: tasmÃdd.hi.imau.lokau.saha.santau.nÃnÃ.iva / (agnihotra) KB_2.1.21: atha.yad.adhiÓritya.avadyotayati / KB_2.1.22: Órapayaty.eva.etat.tat / KB_2.1.23: atha.yad.apa÷.pratyÃnayati / (agnihotra) KB_2.1.24: Ãpa÷.k­tsnÃni.ha.vai.sarvÃïi.havÅæ«i.bhavanti / KB_2.1.25: havi«a.eva.k­tsnatÃyai / (agnihotra) KB_2.1.26: atha.yat.punar.avadyogayati / KB_2.1.29: triv­dd.hi.deva.karma / KB_2.1.30: anucchindann.iva.hareti / (agnihotra) KB_2.1.31: tathÃ.ha.yajamÃno.apracyÃvuko.bhavati / KB_2.1.32: atha.upave«eïa.dak«iïato.aÇgÃrÃn.upasp­Óati.namo.devebhya.iti / (agnihotra) KB_2.1.33: na.hi.namas.kÃram.ati.devÃ÷ / KB_2.1.34: supratyƬhÃn.aÇgÃrÃn.pratyÆhet / KB_2.1.35: tathÃ.ha.asya.na.antama.cÃriïo.cana.naÓyati / (agnihotra) KB_2.2.1: catur.unnayet / KB_2.2.2: catu«Âayam.vÃ.idam.sarvam / KB_2.2.3: asya.eva.sarvasya.Ãptyai / KB_2.2.4: pa¤ca.k­tva.unnayet / (agnihotra) KB_2.2.5: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / KB_2.2.6: upasado.agnihotre.veditavyÃ÷ / KB_2.2.7: unnÅya.uttareïa.gÃrhapatyam.upasÃdayati / (agnihotra) KB_2.2.8: tad.imaæl.lokam.Ãpnoti / KB_2.2.9: ÃhavanÅye.ho«yan.dvitÅyam / KB_2.2.13: pÃlÃÓÅm.samidham.abhyÃdadhÃti / (agnihotra) KB_2.2.14: somo.vai.palÃÓa÷ / KB_2.2.15: sÃ.prathamÃ.soma.Ãhuti÷ / KB_2.2.16: prÃdeÓa.mÃtrÅ.bhavati / (agnihotra) KB_2.2.17: prÃdeÓa.mÃtram.hi.ima.Ãtmano.adhi.prÃïÃ÷ / KB_2.2.18: dvy.aÇgulam.samidho.atih­tya.anud­bhann.iva.abhijuhoti / (agnihotra) KB_2.2.19: dvy.aÇgule.vÃ.idam.mukhasya.annam.dhÅyate / KB_2.2.20: dhÆmÃyantyÃm.grÃma.kÃmasya.juhuyÃt / (agnihotra) KB_2.2.21: jvalantyÃm.brahma.varcasa.kÃmasya / KB_2.2.22: aÇgÃre«u.paÓu.kÃmasya / KB_2.2.23: abhyÃdhÃya.iti.tv.eva.sthitam / (agnihotra) KB_2.2.24: atra.hy.eva.ete.sarve.kÃmÃ.upÃpyanta.iti / KB_2.2.25: ubhe.ÃhutÅ.hutvÃ.japati / KB_2.2.26: yÃ.yaj¤asya.sam­ddhasya.ÃÓÅ÷.sÃ.me.sam­dhyatÃm.iti / (agnihotra) KB_2.2.27: yÃ.vai.yaj¤asya.sam­ddhasya.ÃÓÅ÷.sÃ.yajamÃnasya.bhavati / KB_2.2.28: uttarÃv.avatÅra.ÃhutÅr.(.uttara.avatÅra.ÃhutÅr).juhuyÃt / (agnihotra) KB_2.2.29: uttara.uttariïa.eva.tat.svargÃæl.lokÃn.Ãpnoti / KB_2.2.30: sruco.budhnena.aÇgÃrÃn.upasp­Óati / KB_2.2.31: svarga.eva.tal.loke.yajamÃnam.dadhÃti / (agnihotra) KB_2.3.1: dvir.udÅcÅm.srucam.udyacchati / KB_2.3.2: rudram.eva.tat.svÃyÃm.diÓi.prÅtvÃ.avas­jati / (agnihotra) KB_2.3.3: tasmÃdd.hÆyamÃnasya.uttarato.na.ti«Âhet / KB_2.3.4: na.id.etasya.akhilasya.devasya.pariprÃdhve.asÃni.iti / (agnihotra) KB_2.3.5: tÃm.uttarata÷.sÃyam.upamÃr«Âi.pratÅcÅm / KB_2.3.6: Ãdityam.tad.astam.nayati / KB_2.3.7: dak«iïata.ÆrdhvÃm.prÃta÷ / (agnihotra) KB_2.3.8: Ãdityam.tad.unnayati / KB_2.3.9: yat.pÆrvam.upamÃr«Âi.tat.kÆrce.nilimpati / KB_2.3.10: o«adhÅs.tena.prÅïÃti / (agnihotra) KB_2.3.11: yad.dvitÅyam.tad.dak«iïena.kÆrcam.uttÃnam.pÃïim.nidadhÃti / KB_2.3.12: pitÌæs.tena.prÅïÃti / (agnihotra) KB_2.3.13: atha.yad.d«ip.pradeÓinyÃ.prÃÓnÃti / KB_2.3.14: garbhÃn.pÆrveïa.prÅïÃti / KB_2.3.15: tasmÃd.anaÓnanto.garbhÃ÷.prÃïanti / (agnihotra) KB_2.3.16: vayÃæsy.uttareïa / KB_2.3.17: tasmÃd.vayÃæsi.bahu.kiæca.kiæcid.iva.bhak«ayanti.Óvetam.iva.prasrÃvayanti / (agnihotra) KB_2.3.18: atha.yat.srucÃ.bhak«ayati / KB_2.3.19: bhÆtam.ca.tena.bhavyam.ca.prÅïÃti / (agnihotra) KB_2.3.20: atha.yat.srucam.nirle¬hi / KB_2.3.21: sarva.deva.janÃæs.tena.prÅïÃti / KB_2.3.22: atha.yat.srucam.mÃrjayate / KB_2.3.23: rak«o.deva.janÃæs.tena.prÅïÃti / (agnihotra) KB_2.3.24: atha.yat.prÃcÅru.udÅcÅr.apa.utsi¤cati / KB_2.3.25: gandharva.apsarasas.tena.prÅïÃti / KB_2.3.26: atha.yat.prÃcÅm.udÅcÅm.srucam.uddiÓati / (agnihotra) KB_2.3.27: rudram.eva.tat.svÃyÃm.diÓi.dadhÃti / KB_2.3.28: evam.agnihotreïa.sarvÃïi.bhÆtÃni.prÅïÃti / (agnihotra) KB_2.4.1: ÃhavanÅya.eva.juhuyÃd.iti.ha.eka.Ãhu÷ / KB_2.4.2: sarve«u.tv.eva.juhuyÃt / KB_2.4.3: homÃya.hy.eta.ÃdhÅyante / KB_2.4.4: catasro.gÃrhapatye / KB_2.4.5: catasro.anvÃhÃrya.pacane / KB_2.4.6: dve.ÃhavanÅye / (agnihotra) KB_2.4.7: tÃ.daÓa.sampadyate / KB_2.4.8: daÓa.daÓinÅ.virà/ KB_2.4.9: ÓrÅr.virì.anna.adyam / KB_2.4.10: Óriyo.virÃjo.anna.adyasya.upÃptyai / (agnihotra) KB_2.4.11: sa.ya.evam.virÃÂ.sampannam.agnihotram.juhoti / KB_2.4.12: sarvÃn.kÃmÃn.Ãpnoti / KB_2.4.13: atha.yadd.hutvÃ.agnÅn.upati«Âhate / (agnihotra) KB_2.4.14: prÅtvÃ.eva.tad.deve«v.antato.artham.vadate / KB_2.4.15: yad.v.eva.vatsam.sp­Óati / KB_2.4.16: tasmÃd.vÃtsapram / (agnihotra) KB_2.4.17: tathÃ.ha.yajamÃnÃt.paÓavo.anutkrÃmukÃ.bhavanti / KB_2.4.18: atha.yad.apa.Ãcamya.vratam.vis­jate / (agnihotra) KB_2.4.19: apsv.eva.tad.vratam.dadhÃti / KB_2.4.20: tÃ.asya.vratam.gopÃyantyÃ.punar.homÃt / KB_2.4.21: atho.yat.pravatsyaæÓ.ca.pro«ivÃæÓ.ca.agnÅn.upati«Âhate / (agnihotra) KB_2.4.22: abhivÃdo.ha.e«a.devatÃyai.yad.utkÃÓam.bhavati / KB_2.4.23: atho.agnibhya.eva.etad.ÃtmÃnam.paridadÃti / (agnihotra) KB_2.4.24: ye.ca.enam.anva¤co.bhavanti / KB_2.4.25: atha.yad.araïyor.agnÅnt.samÃropayate / (agnihotra) KB_2.4.26: deva.ratho.vÃ.araïÅ / KB_2.4.27: deva.ratha.eva.enÃæs.tat.samÃropayate / KB_2.4.28: sa.etena.deva.rathena.svasti.svargaæl.lokam.samaÓnute / (agnihotra) KB_2.4.29: yad.v.eva.puna÷.punar.nirmanthate / KB_2.4.30: teno.ha.eva.asya.punar.Ãdheyam.upÃptam.bhavati / (agnihotra) KB_2.4.31: ye.vai.ke.ca.ÃnandÃ.anne.pÃne.mithune / KB_2.4.32: rÃtryÃ.eva.te.saætatÃ.avyavacchinnÃ÷.kriyante / KB_2.4.33: te«Ãm.rÃtri÷.kÃrotara÷ / KB_2.4.34: ya.u.vai.ke.ca.ÃnandÃ÷ / (agnihotra) KB_2.5.1: annÃd.eva.te.sarve.jÃyante / KB_2.5.2: te.devÃ.abruvan / KB_2.5.3: katham.nv.imÃn.vayam.ÃnandÃn.asmÃd­Óasya.eva.pratig­hïÅyÃma.iti / (agnihotra) KB_2.5.4: te.apÃm.Ærdhvam.rasam.udauhan / KB_2.5.5: tÃ.o«adhayaÓ.ca.vanaspatayaÓ.ca.samabhavan / KB_2.5.6: o«adhÅnÃm.ca.vanaspatÅnÃm.ca.Ærdhvam.rasam.udauhan / KB_2.5.7: tat.phalam.abhavat / (agnihotra) KB_2.5.8: phalasya.Ærdhvam.rasam.udauhan / KB_2.5.9: tad.annam.abhavat / KB_2.5.10: annasya.Ærdhvam.rasam.udauhan / KB_2.5.11: tad.reto.abhavat / (agnihotra) KB_2.5.12: retasa.Ærdhvam.rasam.udauhan / KB_2.5.13: sa.puru«o.abhavat / KB_2.5.14: so.ayam.puru«o.yat.prÃïiti.vÃ.apÃniti.và / (agnihotra) KB_2.5.15: na.tat.prÃïena.na.anÃpena.Ãha.iti.prÃïi«am.vÃ.apÃni«am.vÃ.iti / KB_2.5.16: vÃcÃ.eva.tad.Ãha / (agnihotra) KB_2.5.17: tat.prÃïa.avÃnau.vÃcam.apÅto.vÃnmayau.bhavata÷ / KB_2.5.18: atha.yac.cak«u«Ã.paÓyati / (agnihotra) KB_2.5.19: na.tac.cak«u«Ã.Ãha.ity.adrÃk«am.iti / KB_2.5.20: vÃcÃ.eva.tad.Ãha / KB_2.5.21: tac.cak«ur.vÃacam.apyeti.vÃnmayam.bhavati / (agnihotra) KB_2.5.22: atha.yat.Órotreïa.Ó­ïoti / KB_2.5.23: na.tat.Órotreïa.Ãha.ity.aÓrau«am.iti / KB_2.5.24: vÃcÃ.eva.tad.Ãha / (agnihotra) KB_2.5.25: tat.Órotram.vÃcam.apyeti.vÃnmayam.bhavati / KB_2.5.26: atha.yan.manasÃ.saækalpayate / KB_2.5.27: na.tan.manasÃ.Ãha.iti.samacÅkÊpam.iti / (agnihotra) KB_2.5.28: vÃcÃ.eva.tad.Ãha / KB_2.5.29: tan.mano.vÃcam.apyeti.vÃnmayam.bhavati / KB_2.5.30: atha.yad.aÇgai÷.suÓÅmam.vÃ.duhÓÅmam.vÃ.sp­Óati / (agnihotra) KB_2.5.31: na.tad.aÇgair.Ãha.iti.suÓÅmam.vÃ.duhÓÅmam.vÃ.asprÃk«am.iti / KB_2.5.32: vÃcÃ.eva.tad.Ãha / (agnihotra) KB_2.5.33: tat.sarva.ÃtmÃ.vÃcam.apyeti.vÃnmayo.bhavati / KB_2.5.34: tad.etad.­cÃ.abhyuditam / (agnihotra) KB_2.5.35: na.indrÃd.­te.pavate.dhÃma.kiæcana.iti / KB_2.5.36: vÃg.vÃ.indra÷ / KB_2.5.37: na.hy.­te.vÃca÷.pavate.dhÃma.kiæcana / (agnihotra) KB_2.6.1: sa.vai.sÃyam.juhoty.agnir.jyotir.jyotir.agnir.iti / KB_2.6.2: tam.jyoti÷.santam.jyotir.ity.Ãha / KB_2.6.3: sa.satyam.vadati / (agnihotra) KB_2.6.4: tasya.ayam.vÃnmaya.ÃtmÃ.satyamayo.bhavati / KB_2.6.5: satyamayÃ.u.devÃ÷ / KB_2.6.6: atha.svÃhÃ.iti.juhoti / (agnihotra) KB_2.6.7: tasya.etÃm.devÃ÷.satya.hutasya.Ãhutim.pratig­hïanti / KB_2.6.8: rÃtryÃ.u.ÓÅr«ant.satyam.vadati / (agnihotra) KB_2.6.9: sa.yadi.ha.vÃ.api.tata.Ærdhvam.m­«Ã.vadati / KB_2.6.10: satyam.ha.eva.asya.uditam.bhavati / (agnihotra) KB_2.6.11: rÃtryÃ.u.hi.ÓÅr«ant.satyam.vadati / KB_2.6.12: atha.prÃtar.juhoti.sÆryo.jyotir.jyoti÷.sÆrya.iti / (agnihotra) KB_2.6.13: tam.jyoti÷.santam.jyotir.ity.Ãha / KB_2.6.14: sa.satyam.vadati / KB_2.6.15: tasya.ayam.vÃnmaya.ÃtmÃ.satyamayo.bhavati / (agnihotra) KB_2.6.16: satyamayÃ.u.devÃ÷ / KB_2.6.17: atha.svÃhÃ.iti.juhoti / KB_2.6.18: tasya.etÃm.devÃ÷.satya.hutasya.Ãhutim.pratig­hïanti / (agnihotra) KB_2.6.19: ahna.u.ÓÅr«ant.satyam.vadati / KB_2.6.20: sa.yadi.ha.vÃ.api.tata.Ærdhvam.m­«Ã.vadati / KB_2.6.21: satyam.ha.eva.asya.uditam.bhavati / (agnihotra) KB_2.6.22: ahna.u.hi.ÓÅr«ant.satyam.vadati / KB_2.6.23: sa.vÃ.e«o.agnir.udyaty.Ãditya.ÃtmÃnam.juhoti / KB_2.6.24: asÃv.astam.yant.sÃye.agnÃv.Ãditya.ÃtmÃnam.juhoti / (agnihotra) KB_2.7.1: rÃtrir.eva.ahan.juhoty.aho.rÃtrau / KB_2.7.2: prÃïa.eva.apÃne.juhoty.apÃna÷.prÃïe / KB_2.7.3: tÃni.vÃ.etÃni.«a¬.juhvaty.anyonya.ÃtmÃnam / (agnihotra) KB_2.7.4: sa.ya.etÃni.«a¬.juhvati.veda / KB_2.7.5: ajuhvata.eva.asya.agnihotram.hutam.bhavati / KB_2.7.6: juhvata.eva.asya.dvir.hutam.bhavati.ya.evam.eva / KB_2.7.7: sa.yadi.ha.vÃ.api.suruÓÃd.evam.vidvÃn.agnihotram.juhoti / (agnihotra) KB_2.7.8: prati.ha.eva.asya.ete.devÃ.ÃhutÅ.g­hïanti / KB_2.7.9: yasyo.ha.vÃ.api.devÃ÷.sak­d.aÓnanti / (agnihotra) KB_2.7.10: tata.eva.so.am­ta÷ / KB_2.7.11: satyamayo.ha.vÃ.am­tamaya÷.sambhavati.ya.evam.veda / (agnihotra) KB_2.7.12: tad.yathÃ.ha.vai.ÓraddhÃd.(.eva.asya.).satya.vÃdinas.tapasvino.hutam.bhavati / KB_2.7.13: evam.ha.eva.asya.hutam.bhavati / (agnihotra) KB_2.7.14: ya.evam.vidvÃn.agnihotram.juhoti / KB_2.7.15: tasmÃd.evaævid.agnihotram.juhuyÃd.iti / KB_2.7.16: udite.hotavyam.anudita.iti.mÅmÃæsante / (agnihotra) KB_2.8.1: sa.ya.udite.juhoti / KB_2.8.2: prasavata.eva.etan.mahate.devÃya.Ãtithyam.karoti / KB_2.8.3: atha.yo.anudite.juhoti / KB_2.8.4: samnihitÃya.eva.etan.mahate.devÃya.Ãtithyam.karoti / (agnihotra) KB_2.8.5: tasmÃd.anudite.hotavyam / KB_2.8.6: tadd.ha.api.v­«a.Óu«mo.vÃtÃvata÷.pÆrve«Ãm.eko.jÅrïi÷.ÓayÃno.rÃtryÃm.eva.ubhe.ÃhutÅ.hÆyamÃne.d­«ÂvÃ.uvÃca / KB_2.8.7: rÃtryÃm.eva.ubhe.ÃhutÅ.juhvati.iti / (agnihotra) KB_2.8.8: rÃtryÃ.hi.iti.sa.ha.uvÃca / KB_2.8.9: vaktÃ.asmo.(.vaktÃsmo).nv.eva.vayam.amuæl.lokam.paretya.pit­bhya÷ / (agnihotra) KB_2.8.10: atho.eva.enam.na.ÓraddhÃtÃra÷ / KB_2.8.11: yad.v.eva.etad.ubhaye.dyur.agnihotram.ahÆyata / (agnihotra) KB_2.8.12: anye.dyur.vÃ.tad.etarhi.hÆyate / KB_2.8.13: rÃtryÃm.eva.ity.etad.eva.kumÃrÅ.gandharva.g­hÅtÃ.uvÃca / (agnihotra) KB_2.8.14: rÃtryÃm.eva.ubhe.ÃhutÅ.juhvati.iti / KB_2.8.15: rÃtryÃm.hi.iti.sÃ.ha.uvÃca / KB_2.8.16: saædhau.juhuyÃt / (agnihotra) KB_2.8.17: samudro.ha.vÃ.e«a.sarvam.haro.yad.aho.rÃtre / KB_2.8.18: tasya.ha.ete.gÃdhe.tÅrthe.yat.saædhye / (agnihotra) KB_2.8.19: tad.yathÃ.gÃdhÃbhyÃm.tÅrthÃbhyÃm.samudram.atÅyÃt.tÃd­k.tat / KB_2.8.20: yat.saædhau.juhoti / (agnihotra) KB_2.8.21: atho.deva.senÃ.ha.vÃ.e«a.adhvagÃ.hani«yantÅ.yad.aho.rÃtre / (agnihotra) KB_2.8.22: tasyÃ.ha.ete.pak«asÅ.yat.saædhye / KB_2.8.23: tad.yathÃ.pak«ÃbhyÃm.k«ipram.adhvÃnam.anviyÃt.tÃd­k.tat / (agnihotra) KB_2.8.24: yat.saædhau.juhoti / KB_2.8.25: atho.m­tyor.ha.vÃ.etau.virÃja.bÃhÆ.yad.ahorÃtre / (agnihotra) KB_2.8.26: tad.yathÃ.virÃja.bÃhubhyÃm.parijigrahÅ«yann.antareïa.atimucyeta.tÃd­k.tat / KB_2.8.27: yat.saædhau.juhoti / (agnihotra) KB_2.9.1: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_2.9.2: sÃyam.astamite.purÃ.tamasas.tasmin.kÃle.juhuyÃt / KB_2.9.3: sa.deva.yÃna÷.ketu÷ / (agnihotra) KB_2.9.4: tam.eva.Ãrabhya.svasti.svargaæl.lokam.eti / KB_2.9.5: prÃta÷.purodayÃd.apahate.tamasi.tasmin.kÃle.juhuyÃt / (agnihotra) KB_2.9.6: sa.deva.yÃna÷.ketu÷ / KB_2.9.9: tam.eva.Ãrabhya.svasti.svargaæl.lokam.eti / KB_2.9.8: atha.yo.ato.anyathÃ.agnihotram.juhoti / (agnihotra) KB_2.9.9: ÓyÃma.Óabalau.ha.asya.agnihotram.vikhidata÷ / KB_2.9.10: ahar.vai.Óabala÷ / KB_2.9.11: rÃtri÷.ÓyÃma÷ / (agnihotra) KB_2.9.12: sa.yo.mahÃ.rÃtre.juhoti / KB_2.9.13: ÓyÃmo.ha.asya.agnihotram.vikhidati / KB_2.9.14: atha.yo.mahÃ.ahne.juhoti / KB_2.9.15: Óabalo.ha.asya.agnihotram.vikhidati / (agnihotra) KB_2.9.16: tad.vai.khalu.yadÃ.eva.kadÃcana.juhuyÃt / KB_2.9.17: huta.sam­ddhim.eva.upÃsÅta.iti.huta.sam­ddham.eva.upÃsÅta.iti / (agnihotra) KB_3.1.1: yad.darÓa.pÆrïa.mÃsayor.upavasati / KB_3.1.2: na.ha.vÃ.avratasya.devÃ.havir.aÓnanti / KB_3.1.3: tasmÃd.upavasati / (DpM) KB_3.1.4: uta.me.devÃ.havir.aÓnÅyur.iti / KB_3.1.5: pÆrvÃm.paurïamÃsÅm.upavased.iti.paiÇgyam / KB_3.1.6: uttarÃm.iti.kau«Åtakam / (DpM) KB_3.1.7: yÃm.paryastamayam.utsarped.iti.sÃ.sthiti÷ / KB_3.1.8: pÆrvÃm.paurïamÃsÅm.upavased.anirj¤Ãya.purastÃd.amÃvÃsyÃyÃm.candramasam / (DpM) KB_3.1.9: yad.upavasati.tena.pÆrvÃm.prÅïÃti / KB_3.1.10: yad.yajate.tena.uttarÃm / KB_3.1.11: uttarÃm.upavaset / (DpM) KB_3.1.12: uttarÃm.u.ha.vai.samudro.vijate.somam.anu.daivatam / KB_3.1.13: etad.vai.deva.satyam.yac.candramÃ÷ / KB_3.1.14: tasmÃd.uttarÃm.upavaset / (DpM) KB_3.2.1: atha.yat.purastÃt.sÃmidhenÅnÃm.japati / KB_3.2.2: svastyayanam.eva.tat.kurute / KB_3.2.3: hiæk­tya.sÃmidhenÅr.anvÃha / (DpM) KB_3.2.4: vajro.vai.hiækÃra÷ / KB_3.2.5: vajreïa.eva.tad.yajamÃnasya.pÃpmÃnam.hanti / KB_3.2.6: trir.him.karoti / (DpM) KB_3.2.7: triv­d.vai.vajra÷ / KB_3.2.8: vajram.eva.tad.abhisampÃdayati / KB_3.2.9: etena.vai.devÃs.triv­tÃ.vajreïa.ebhyo.lokebhyo.asurÃn.anudanta / (DpM) KB_3.2.10: tatho.eva.etad.yajamÃna.etena.eva.triv­tÃ.vajreïa.ebhyo.lokebhyo.dvi«ato.bhrÃt­vyÃn.nudati / (DpM) KB_3.2.11: ekÃdaÓa.sÃmidhenÅr.anvÃha / KB_3.2.12: ekÃdaÓa.ak«arÃ.vai.tri«Âup / KB_3.2.13: trai«Âubha.indra÷ / KB_3.2.14: tad.ubhÃ.indrÃgnÅ.Ãpnoti / (DpM) KB_3.2.15: tri÷.prathamayÃ.trir.uttamayÃ.pa¤cadaÓa.sampadyate / KB_3.2.16: pa¤cadaÓa.vai.pÆrva.pak«a.apara.pak«ayor.ahÃni / (DpM) KB_3.2.17: tat.sÃmidhenÅbhi÷.pÆrva.pak«a.apara.pak«Ãv.Ãpnoti / KB_3.2.18: atho.vajro.vai.sÃmidhenya÷ / KB_3.2.19: pa¤cadaÓo.vai.vajra÷ / (DpM) KB_3.2.20: vajreïa.eva.tad.yajamÃnasya.pÃpmÃnam.hanti / KB_3.2.21: yad.v.eva.tri÷.prathamÃm.triru.uttamÃm / (DpM) KB_3.2.22: yaj¤asya.eva.tad.barsau.nahyati.sthemne.avisraæsÃya / KB_3.2.23: tÃsÃm.vai.trÅïi.«a«Âi.ÓatÃny.ak«arÃïÃm.bhavanti / (DpM) KB_3.2.24: trÅïi.vai.«a«Âi.ÓatÃni.saævatsarasya.ahnÃm / KB_3.2.25: tat.sÃmidhenÅbhi÷.saævatsarasya.ahÃny.Ãpnoti / (DpM) KB_3.2.26: tÃ.vai.gÃyatryo.bhavanti / KB_3.2.27: gÃyatro.vÃ.agnir.gÃyatrac.chandÃ÷ / (DpM) KB_3.2.28: svena.eva.tat.chandasÃ.agnim.stauti / KB_3.2.29: abhirÆpÃ.bhavanti / KB_3.2.30: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (DpM) KB_3.2.31: uttamÃyai.t­tÅye.vacane.praïavena.nigadam.upasaædadhÃti / (DpM) KB_3.3.1: agne.mahÃn.asi.brÃhmaïa.bhÃrata.iti / KB_3.3.2: agnir.vai.bharata÷ / KB_3.3.3: sa.vai.devebhyo.havyam.bharati / (DpM) KB_3.3.4: atha.yad.yajamÃnasya.Ãr«eyam.Ãha / KB_3.3.5: na.ha.vÃ.anÃr«eyasya.devÃ.havir.aÓnanti / (DpM) KB_3.3.6: tasmÃd.asya.Ãr«eyam.Ãha / KB_3.3.9: atha.etam.pa¤cadaÓa.padam.nigadam.upasaædadhÃti / (DpM) KB_3.3.8: e«Ã.ha.vai.sÃmidhenÅnÃm.nivit / KB_3.3.9: tasmÃt.pa¤cadaÓa.pado.bhavati / KB_3.3.10: pa¤cadaÓa.hi.sÃmidhenya÷ / KB_3.3.11: sa.vÃ.acchandas.k­to.bhavati / (DpM) KB_3.3.12: dvayam.vÃ.idam.sarvam.chandas.k­tam.ca.acchandas.k­tam.ca / KB_3.3.13: tena.sarveïa.agnim.stavÃni.iti / (DpM) KB_3.3.14: tasya.sapta.padÃni.samasya.avasyet / KB_3.3.15: sapta.vai.chandÃæsi / KB_3.3.16: sarve«Ãm.eva.chandasÃm.Ãptyai / (DpM) KB_3.3.17: atha.catvÃry.atha.catvÃri / KB_3.3.18: catu«Âayam.vÃ.idam.sarvam / KB_3.3.19: asya.eva.sarvasya.Ãptyai / (DpM) KB_3.3.20: atha.yad.vyavagrÃham.devatÃ.ÃvÃhayati / KB_3.3.21: nÃnÃ.hy.Ãbhyo.havÅæ«i.g­hÅtÃni.bhavanti / (DpM) KB_3.3.22: tasmÃd.vyavagrÃham.devatÃ.ÃvÃhayati / KB_3.3.23: atha.yad.agnim.agninÃ.ÃvÃhayati / (DpM) KB_3.3.24: e«Ã.vÃ.agner.yaj¤iyÃ.tanÆr.yÃ.asya.havya.và/ KB_3.3.25: sÃ.vÃ.asau.yad.ado.amu«yÃd.ity.asya.upari«ÂÃd.divi.iva.bhÃti.jyotir.iva / (DpM) KB_3.3.26: tad.yad.Ãha.agnim.agna.Ãvaha.iti / KB_3.3.27: tÃm.Ãvaha.ity.eva.tad.Ãha / KB_3.3.28: atha.yad.devÃn.ÃjyapÃn.ÃvÃhayati / (DpM) KB_3.3.29: prayÃja.anuyÃjÃæs.tad.ÃvÃhayati / KB_3.3.30: atha.yad.agnim.hotrÃya.ÃvÃhayati / KB_3.3.31: svi«Âak­tam.tad.ÃvÃhayati / (DpM) KB_3.3.32: atha.yat.svam.mahimÃnam.ÃvÃhayati / KB_3.3.33: vÃyum.tad.ÃvÃhayati / KB_3.3.34: vÃyur.vÃ.agne÷.svo.mahimà / (DpM) KB_3.4.1: tena.hi.sampadya.mahimÃnam.gacchati / KB_3.4.2: yad.v.eva.vÃcÃ.anvÃha.vÃcÃ.yajati / KB_3.4.3: tena.u.ha.eva.asya.svo.mahimÃ.i«Âo.bhavati / (DpM) KB_3.4.4: Ã.ca.vaha.jÃtaveda÷.suyujÃ.ca.yaja.ity.Ãha / KB_3.4.5: Ãvaha.ca.jÃtavedo.devÃnt.sayujÃ.ca.devatÃ.yaja.ity.eva.enam.tad.Ãha / (DpM) KB_3.4.6: atha.yat.parastÃt.sÃmidhenÅnÃm.japati / KB_3.4.7: vajro.vai.sÃmidhenya÷ / KB_3.4.8: tam.eva.etat.Óamayati.purastÃc.ca.upari«ÂÃc.ca / KB_3.4.9: atha.yat.srug.ÃdÃpanena.srucÃv.ÃdÃpayati / (DpM) KB_3.4.10: deva.ratham.eva.tad.yunakti.devebhyo.havi÷.pradÃsyan / KB_3.4.11: sa.etena.deva.rathena.svasti.svargaæl.lokam.samaÓnute / KB_3.4.12: prayÃjÃn.yajati / KB_3.4.13: ­tavo.vai.prayÃjÃ÷ / KB_3.4.14: ­tÆn.eva.tat.prÅïÃti / (DpM) KB_3.4.15: te.vai.pa¤ca.bhavanti / KB_3.4.16: tair.yat.kiæca.pa¤ca.vidham.adhidaivatam.adhyÃtmam.tat.sarvam.Ãpnoti / (DpM) KB_3.4.17: samidho.yajati.vasantam.eva / KB_3.4.18: vasante.vÃ.i¬am.sarvam.samidyate / KB_3.4.19: tanÆnapÃtam.yajati.gÅ«mam.eva / (DpM) KB_3.4.20: grÅ«me.hi.tanvam.tapati / KB_3.4.21: i¬o.yajati.var«Ã.eva / KB_3.4.22: var«Ãbhir.hi.Ŭitam.anna.adyam.utti«Âhati / (DpM) KB_3.4.23: barhir.yajati.Óaradam.eva / KB_3.4.24: Óaradi.hi.barhi«ÂhÃ.o«adhayo.bhavanti / KB_3.4.25: svÃhÃ.k­tim.antam.yajati.hemantam.eva / (DpM) KB_3.4.26: hemante.vÃ.idam.sarvam.svÃhÃ.k­tam / KB_3.4.27: tad.Ãhur.yat.pa¤ca.prayÃjÃ÷.«a¬.­tava÷.kvaitam.«a«Âham.­tum.yajati.iti / KB_3.4.28: yad.eva.caturthe.prayÃje.samÃnayati.tad.enam.itare«v.anuvibhajati / (DpM) KB_3.5.1: atha.yad.uttame.prayÃje.devatÃ÷.samÃvapati / KB_3.5.2: prayÃja.bhÃja.eva.enÃs.tat.karoti / KB_3.5.3: tad.yathÃ.agni÷.sarve«u.havih«u.bhÃgÅ.bhavati / (DpM) KB_3.5.4: evam.tad.agner.bhÃge.devatÃ.bhÃginÅ÷.karoti / KB_3.5.5: na.atra.agnim.hotrÃd.ity.Ãha / KB_3.5.6: paÓavo.vai.prayÃjÃ÷ / (DpM) KB_3.5.7: rudra÷.svi«Âak­t / KB_3.5.8: na.id.rudreïa.yajamÃnasya.paÓÆn.prasajÃni.iti / KB_3.5.9: svÃhÃ.devÃ.ÃjyapÃ.ju«ÃïÃ.agna.Ãjyasya.vyantv.iti.ha.eka.Ãhu÷ / (DpM) KB_3.5.10: na.tathÃ.kuryÃt / KB_3.5.11: ardham.ha.vai.yaj¤asya.Ãjyam.ardham.havi÷ / KB_3.5.12: sa.yadd.ha.anyatarad.brÆyÃt / (DpM) KB_3.5.13: ardham.ha.vai.yaj¤asya.sami«Âam.syÃd.ardham.asami«Âam / KB_3.5.14: tasmÃt.svÃhÃ.devÃ.ÃjyapÃ.ju«ÃïÃ.agna.Ãjyasya.havi«o.vyantv.ity.eva.brÆyÃt / (DpM) KB_3.5.15: atha.yat.paurïamÃsyÃm.vÃrtraghnÃv.Ãjya.bhÃgau.bhavata÷ / KB_3.5.16: paurïamÃsena.vÃ.indro.v­tram.ahan / (DpM) KB_3.5.17: atha.yad.amÃvÃsyÃyÃm.v­dhanvantau / KB_3.5.18: k«ayam.vÃ.atra.candro.gacchati / KB_3.5.19: tam.eva.etad.ÃpyÃyayati.tam.vardhayati / (DpM) KB_3.6.1: tau.vai.ju«Ãïa.yÃjyau.bhavata÷ / KB_3.6.2: samÃna.havi«au.hi.prayÃjair.bhavata÷ / KB_3.6.3: atho.brahma.vai.ju«Ãïa÷ / (DpM) KB_3.6.4: brÃhmaïÃ.eva.tad.devebhyo.havi÷.prayacchati / KB_3.6.5: tau.vai.trib­tau.bhavata÷ / KB_3.6.6: ye.yajÃmaho.nigado.va«aÂ.kÃra÷ / (DpM) KB_3.6.7: cak«ur.vÃ.Ãjya.bhÃgau / KB_3.6.8: triv­d.vai.cak«u÷.Óuklam.k­«ïam.lohitam.iti / KB_3.6.9: tau.na.paÓau.na.some.karoti / (DpM) KB_3.6.10: paÓunÃ.vai.cak«u«mÃn.adhvara÷ / KB_3.6.11: na.ic.catur.ak«am.bÅbhatsam.adhvaram.karavÃïi.iti / (DpM) KB_3.6.12: atha.yadÃvatyoï(?).hÆtavatya÷.puronuvÃkyÃ.bhavanti / KB_3.6.13: pravatya÷.prattavatyo.yÃjyÃ÷ / KB_3.6.14: hÆtvÃ.eva.tad.devebhyo.havi÷.prayacchati / (DpM) KB_3.6.15: tÃ.vai.gÃyatrÅ.tri«Âubhau.bhavanti / KB_3.6.16: brahma.vai.gÃyatrÅ / KB_3.6.19: k«atram.tri«Âup / (DpM) KB_3.6.20: brahma.k«atrÃbhyÃm.eva.tad.devebhyo.havi÷.prayacchati / KB_3.6.21: ­g.ante.va«aÂ.karoti / KB_3.6.22: tathÃ.ha.asya.sarvÃ.yÃjyÃ.rÆpavatyo.bhavanti / KB_3.6.23: «a¬.iti.va«aÂ.karoti / KB_3.6.24: «a¬.vÃ.­tava÷ / KB_3.6.25: ­tÆn.eva.tat.prÅïÃti / (DpM) KB_3.7.1: bÃrhata.rÃthantaram.va«aÂ.kuryÃt.purastÃd.dÅrgham.upari«ÂÃdd.hrasvam / KB_3.7.2: yadd.hrasvam.tad.rathantaram / (DpM) KB_3.7.3: yad.dÅrgham.tad.b­hati / KB_3.7.4: atho.iyam.vai.rathantaram.asau.b­hat / KB_3.7.5: anayor.eva.tat.pratiti«Âhati / (DpM) KB_3.7.7: atho.etÃvÃn.vai.vÃco.vikÃra÷ / KB_3.7.7: sarveïa.eva.tad.vÃco.vikÃreïa.devebhyo.havi÷.prayacchati / (DpM) KB_3.7.8: bhÆr.bhuva.iti.purastÃd.ye.yajÃmahasya.japati / KB_3.7.9: va«aÂ.k­tyÃ.anujapaty.oja÷.saha÷.saha.oja÷.svar.iti / (DpM) KB_3.7.10: vajro.vai.va«aÂ.kÃra÷ / KB_3.7.11: tam.eva.etat.Óamayati.purastÃc.ca.upari«ÂÃc.ca / (DpM) KB_3.7.12: atho.ete.eva.va«aÂ.kÃrasya.prÅyatame.tanÆ.yad.ojaÓ.ca.sahaÓ.ca / KB_3.7.13: tÃbhyÃm.eva.enam.Óamayati / (DpM) KB_3.7.14: atha.yad.agnim.prathamam.devatÃnÃm.yajati / KB_3.7.15: agnir.vai.devÃnÃm.mukham / KB_3.7.17: mukhata.eva.tad.devÃn.prÅïÃti / (DpM) KB_3.7.17: atha.yat.paurïamÃsyÃm.agnÅ«omau.yajati / KB_3.7.18: agnÅ«omau.vÃ.antar.v­tra.ÃstÃm / (DpM) KB_3.7.19: tÃv.indro.na.aÓaknod.abhi.vajram.prahartum / KB_3.7.22: yad.upÃæÓu.yajati.tena.somam.prÅïÃti / KB_3.7.23: yan.niruktam.tena.agnim / (DpM) KB_3.8.1: atha.yad.amÃvÃsyÃyÃm.indrÃgnÅ.yajati / KB_3.8.2: prati«Âhe.vÃ.indrÃgnÅ.prati«ÂhityÃ.eva / (DpM) KB_3.8.3: atha.yat.samnayann.indram.yajati.mahÃ.indram.và / KB_3.8.4: etaj.jyotir.vÃ.amÃvÃsyà / (DpM) KB_3.8.5: na.hy.atra.candro.d­Óyate / KB_3.8.6: atha.yad.asamnayan.puro¬ÃÓÃv.antareïa.upÃæÓv.Ãjyasya.yajaty.ajÃmitÃyai / (DpM) KB_3.8.7: atha.yat.samnayant.sÃnnÃyyasya.antareïa.upÃæÓv.Ãjyasya.yajati.tasya.uktam.brÃhmaïam / (DpM) KB_3.8.8: atha.yad.agnim.svi«Âak­tam.antato.yajati / KB_3.8.9: e«a.ha.vai.devebhyo.havi÷.prayacchati / (DpM) KB_3.8.10: yo.vÃ.annam.vibhajaty.antata÷.sa.bhajate / KB_3.8.11: atho.rudro.vai.svi«Âak­t / (DpM) KB_3.8.12: anta.bhÃg.vÃ.vÃ.e«a÷ / KB_3.8.13: tasmÃd.enam.antato.yajati / KB_3.8.14: tasya.tac.chandasau.yÃjyÃ.puronuvÃkye.nigado.vyavaiti / (DpM) KB_3.8.15: tena.ajÃmi.bhavati / KB_3.8.16: va«aÂ.k­tyÃ.apa.upasp­Óati / KB_3.8.17: ÓÃntir.vai.bhe«ajam.Ãpa÷ / (DpM) KB_3.8.18: ÓÃntir.eva.e«Ã.bhe«ajam.yaj¤e.kriyate / KB_3.8.19: atha.yat.pradeÓinyÃm.i¬ÃyÃ÷.pÆrvam.a¤janam.adhara.o«Âhe.nilimpate / (DpM) KB_3.8.20: uttaram.uttara.o«Âhe / KB_3.8.21: ayam.vai.loko.adhara.o«Âha÷ / KB_3.8.22: asau.loka÷.uttara.o«Âha÷ / (DpM) KB_3.8.23: atha.yad.o«ÂhÃv.antareïa.tad.idam.antarik«am / KB_3.8.24: tad.yad.prÃÓnÃti / KB_3.8.25: imÃn.eva.tal.lokÃn.anusaætanvan.prÅïÃti / (DpM) KB_3.9.1: atha.yad.i¬Ãm.upahvayate / KB_3.9.2: sarve«v.eva.tad.bhÆte«u.upahavam.icchate / KB_3.9.3: atho.annam.vÃ.i¬Ã / (DpM) KB_3.9.4: annam.eva.tad.Ãtman.dhatte / KB_3.9.4: atho.paÓavo.vÃ.i¬Ã / KB_3.9.6: paÓÆnÃm.eva.Ãptyai / (DpM) KB_3.9.9: tasyÃm.caturavÃn.iti / KB_3.9.11: tathÃ.pa¤capadÅ.bhavati / KB_3.9.12: pa¤capadÃ.paÇkti÷ / (DpM) KB_3.9.13: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / KB_3.9.14: atha.yaj.japena.utttara.i¬Ãm.prÃÓnÃti / KB_3.9.15: brahma.vai.japa÷ / (DpM) KB_3.9.16: brahmaïÃ.eva.enÃm.tat.Óamayati / KB_3.9.17: atha.yad.adhvaryur.barhi«adam.puro¬ÃÓam.karoti / (DpM) KB_3.9.18: pitÌn.eva.tat.prÅïÃti / KB_3.9.19: atha.yat.pavitravati.mÃrjayante / KB_3.9.20: ÓÃntir.vai.bhe«ajam.Ãpa÷ / (DpM) KB_3.9.21: ÓÃntir.eva.e«Ã.bhe«ajam.yaj¤e.kriyate / KB_3.9.22: atha.yad.anvÃhÃryam.Ãharanti / (DpM) KB_3.9.23: etad.dak«iïau.vai.darÓa.pÆrïa.mÃsau / KB_3.9.24: tasmÃd.enam.Ãharanti / KB_3.9.25: atha.yat.samidham.anumantrayate / KB_3.9.26: idhmasya.vÃ.e«Ã.eka.atiÓi«ÂÃ.bhavati / KB_3.9.27: tasmÃd.enÃm.anustauti / (DpM) KB_3.10.1: atha.yat.trÅn.anuyÃjÃn.yajait / KB_3.10.2: tryo.vÃ.ime.lokÃ÷ / KB_3.10.3: imÃn.eva.tal.lokÃn.Ãpnoti / (DpM) KB_3.10.4: atha.yat.sarvam.uttamam.Ãha / KB_3.10.5: prati«ÂhÃ.vai.svi«Âak­t.prati«ÂhityÃ.eva / KB_3.10.6: atha.yat.sÆkta.vÃkam.Ãha / (DpM) KB_3.10.7: prati«ÂhÃ.vai.sÆkta.vÃka÷.prati«ÂhityÃ.eva / KB_3.10.8: atha.yad.dyÃvÃ.p­thivyo÷.kÅrtayati / (DpM) KB_3.10.9: prati«Âhe.vai.dyÃvÃ.p­thivÅ.prati«ÂhityÃ.eva / KB_3.10.10: agnir.idam.havir.aju«ata.iti.ha.eka.Ãhu÷ / (DpM) KB_3.10.11: na.tathÃ.kuryÃt / KB_3.10.12: abhyÃvartate.ha.asya.devatÃ.punar.yaj¤a.iti.manvÃnà / (DpM) KB_3.10.13: punar.me.havi÷.pradÃsyati.iti / KB_3.10.14: sÃ.yajamÃnasya.ÃÓi«o.nivartayati.ya.idam.havir.ity.Ãha / (DpM) KB_3.10.15: tasmÃdd.havir.aju«ata.havir.aju«ata.ity.eva.brÆyÃt / KB_3.10.16: atho.yÃ.eva.etad.devatÃ÷.purastÃd.yajati / (DpM) KB_3.10.17: tÃbhir.eva.etad.antata÷.pratiti«Âhati / KB_3.10.18: atha.yat.sÆkta.vÃke.yajamÃnasya.nÃma.g­hïÃti / (DpM) KB_3.10.19: e«a.ha.vai.daiva.ÃtmÃ.yajamÃnasya.yam.­tvija÷.saæskurvanti / KB_3.10.20: tasmÃd.asya.nÃma.g­hïÃti / KB_3.10.21: atra.hi.jÃyate / (DpM) KB_3.10.22: uccair.g­hïÅyÃd.yady.apy.ÃcÃrya÷.syÃt / KB_3.10.23: tathÃ.ha.yajamÃno.aprÃcyÃvuko.bhavati / (DpM) KB_3.10.24: atha.pa¤ca.ÃÓi«o.vadata.i¬ÃyÃm.tisras.tÃ.a«Âau / KB_3.10.25: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.aÓnuvata / (DpM) KB_3.10.26: tatho.eva.etad.yajamÃna.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnute / KB_3.10.27: atha.barhi«i.präcam.a¤jalim.nidhÃya.japati.nama.upa.iti / (DpM) KB_3.10.28: na.hi.namas.kÃram.ati.devÃ÷ / KB_3.10.29: atha.yat.Óamyor.vÃkam.Ãha / KB_3.10.30: prati«ÂhÃ.vai.Óamyor.vÃka÷.prati«ÂhityÃ.eva / (DpM) KB_3.10.31: atho.Óamyur.ha.vai.bÃrhaspatya÷.sarvÃn.yaj¤Ãn.ÓamayÃm.cakÃra / (DpM) KB_3.10.32: tasmÃt.Óamyor.vÃkam.Ãha / KB_3.10.33: atha.yad.apa.upasp­Óati / KB_3.10.34: ÓÃntir.vai.bhe«ajam.Ãpa÷ / KB_3.10.35: ÓÃntir.eva.e«Ã.bhe«ajam.yaj¤e.kriyate / (DpM) KB_3.11.1: atha.yad.gÃrhapatye.patnÅ.samyÃjaiÓ.caranti / KB_3.11.2: gÃrhapatya.bhÃjo.vai.patnya÷ / (DpM) KB_3.11.3: ÃhavanÅya.bhÃg.yajamÃna÷ / KB_3.11.4: tasmÃd.gÃrhapatye.patnÅ.samyÃjaiÓ.caranti / (DpM) KB_3.11.5: te.vai.catvÃro.bhavanti / KB_3.11.6: Ã.caturam.vai.dvandvam.mithunam.prajananam.prajÃtyai / (DpM) KB_3.11.7: te.vÃ.upÃæÓu.bhavanti / KB_3.11.8: reta÷.siktir.vai.patnÅ.samyÃjÃ÷ / KB_3.11.9: upÃæÓu.vai.reta÷.sicyate / (DpM) KB_3.11.10: abhirÆpÃ.bhavanti / KB_3.11.11: yad.yaje.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (DpM) KB_3.11.12: atha.somam.tva«ÂÃram.devÃnÃm.patnÅr.agnim.g­hapatim.iti / (DpM) KB_3.11.13: etÃ.ha.vai.devatÃ.mithunÃnÃm.ÅÓate / KB_3.11.14: tÃ.atra.prÅïanti / KB_3.11.15: tÃ.asmai.prÅtÃ.mithunÃni.dadhati / (DpM) KB_3.12.1: somam.prathamam.yajati / KB_3.12.2: retas.tat.si¤cati / KB_3.12.3: tva«ÂÃram.dvitÅyam / KB_3.12.4: tva«ÂÃ.vai.reta÷.«iktam.vikaroti / KB_3.12.5: tata÷.patnya÷ / (DpM) KB_3.12.6: patnÅ.samyÃjÃ.hy.ete / KB_3.12.7: atha.yad.agnim.g­hapatim.antato.yajati / KB_3.12.8: etat.svi«Âak­to.vai.patnya÷ / (DpM) KB_3.12.9: tasmÃd.enam.antato.yajati / KB_3.12.10: atha.ya.apa.upasp­Óati.tasya.uktam.brÃhmaïam / (DpM) KB_3.12.11: atha.yad.­cam.japati.svastyayanam.eva.tat.kurute / (DpM) KB_3.12.12: atha.yad.ilÃm.upahvayate.yan.mÃrjayate.yat.Óamyor.vÃkam.Ãha.tasya.uktam.brÃhmaïam / (DpM) KB_3.12.13: atha.yad.vede.patnÅm.vÃcayati / KB_3.12.14: v­«Ã.vai.veda÷ / KB_3.12.15: yo«Ã.patnÅ / (DpM) KB_3.12.16: mithunam.eva.tat.patnÅ«u.dadhÃti / KB_3.12.17: tasmÃt.patnÅ.veda.t­ïÃny.antara.ÆrÆ.kurute / (DpM) KB_3.12.18: atha.yad.vedam.st­ïÃti / KB_3.12.19: tena.ha.asya.darÓa.pÆrïa.mÃsau.saætatau.bhavata÷ / (DpM) KB_3.12.20: atho.etena.eva.asya.agnihotram.stÅrïa.barhir.bhavati / KB_3.12.21: atha.yad.veda.atiÓe«am.upati«Âhate / (DpM) KB_3.12.22: ÃÓi«am.eva.tad.vadate / KB_3.12.23: atha.yad.ÃhavanÅyam.upati«Âhate / KB_3.12.24: prÅtvÃ.eva.tad.deve«v.antato.artham.vadate / KB_3.12.25: atha.yad.apa.upasp­Óati / KB_3.12.26: ÓÃntir.vai.bhe«ajam.Ãpa÷ / KB_3.12.27: ÓÃntir.eva.e«Ã.bhe«ajam.antato.yaj¤e.kriyate.antato.yaj¤e.kriyate / (DpM) KB_4.1.1: anunirvÃpyayÃ.vai.devÃ.asurÃn.apÃghrata / KB_4.1.2: tatho.eva.etad.yajamÃno.anunirvÃpyayÃ.eva.dvi«ato.bhrÃt­vyÃn.apahate / (Vik­ti.i«Âayah) KB_4.1.3: sa.vÃ.indrÃya.vim­dha.ekÃdaÓa.kapÃlam.pulo¬ÃÓam.nirvapati / KB_4.1.4: indro.vai.m­dhÃm.vihantà / (Vik­ti.i«Âayah) KB_4.1.5: sa.eva.asya.m­dho.vihanti / KB_4.1.6: atho.ÃmÃvÃsyam.eva.etat.pratyÃharati.yat.paurïamÃsyÃm.indram.yajati / (Vik­ti.i«Âayah) KB_4.1.7: atra.saæsthita.darÓa.pÆrïa.mÃsau.yajamÃno.yady.apara.pak«e.bhaÇgam.nÅyÃt / (Vik­ti.i«Âayah) KB_4.1.8: na.asya.yaj¤a.vikar«a÷.syÃt / KB_4.1.9: atha.yad.amÃvÃsyÃyÃm.aditim.yajati / KB_4.1.10: yaj¤asya.eva.sabhÃratÃyai / KB_4.1.11: sÃ.samyÃjyÃto.vim­dvatÅ.bhavati / (Vik­ti.i«Âayah) KB_4.2.1: atha.ato.abhyuditÃyÃ÷ / KB_4.2.2: ehi.ha.vÃ.e«a.yaja.pathÃt / KB_4.2.3: yasya.upavasathe.purastÃc.candro.d­Óyate / (Vik­ti.i«Âayah) KB_4.2.4: so.agnaye.dÃtre.a«ÂÃ.kapÃlam.puro¬ÃÓam.nirvapati / KB_4.2.5: agnir.vai.dÃtà / (Vik­ti.i«Âayah) KB_4.2.6: sa.eva.asmai.yaj¤am.dadÃti / KB_4.2.7: indrÃya.pradÃtre.sÃyam.dohitam.dadhi / KB_4.2.8: indro.vai.pradÃtà / (Vik­ti.i«Âayah) KB_4.2.9: sa.eva.asmai.yaj¤am.prayacchati / KB_4.2.10: vi«ïave.Óipi.vi«ÂÃya.prÃtar.dohite.payasi.carum / (Vik­ti.i«Âayah) KB_4.2.11: yaj¤o.vai.vi«ïu÷ / KB_4.2.12: sa.eva.asmai.yaj¤am.dadÃti / KB_4.2.13: tad.yad.etÃ.devatÃ.yÃti / (Vik­ti.i«Âayah) KB_4.2.14: na.id.yaj¤a.pathÃd.ayÃni.iti / KB_4.2.15: tis­dhanvam.dak«iïà / KB_4.2.16: tat.svastyayanasya.rÆpam / (Vik­ti.i«Âayah) KB_4.3.1: atha.ato.abhyudd­«ÂÃyÃ÷ / KB_4.3.2: ehi.ha.vÃ.e«a.yaj¤a.pathÃt / KB_4.3.3: yasya.upasavathe.paÓcÃc.candro.d­Óyate / (Vik­ti.i«Âayah) KB_4.3.4: so.agnaye.pathi.k­te.a«ÂÃ.kapÃlam.puro¬ÃÓam.nirvapati / KB_4.3.5: agnir.vai.pak«ik­t / (Vik­ti.i«Âayah) KB_4.3.6: sa.eva.enam.yaj¤a.patham.apipÃtayati / KB_4.3.7: indrÃya.v­traghna.ekÃdaÓa.kapÃlam / KB_4.3.8: indro.vai.v­trahà / (Vik­ti.i«Âayah) KB_4.3.9: sa.eva.enam.punar.yaj¤a.patham.apipÃtayati / KB_4.3.10: vaiÓvÃnarÅyam.dvÃdaÓa.kapÃlam / (Vik­ti.i«Âayah) KB_4.3.11: asau.vai.vaiÓvÃnaro.yo.asau.tapati / KB_4.3.12: e«a.eva.enam.punar.yaj¤a.patham.apipÃtayati / KB_4.3.13: tad.yad.etÃ.devatÃ.yajati / (Vik­ti.i«Âayah) KB_4.3.14: na.id.yaj¤a.pathÃd.ayÃni.iti / KB_4.3.15: daï¬a.upÃnaham.dak«iïà / KB_4.3.16: tad.abhayasya.rÆpam / (Vik­ti.i«Âayah) KB_4.4.1: atha.atho.dÃk«Ãyaïa.yaj¤asya / KB_4.4.2: dÃk«Ãyaïa.yaj¤ena.i«yan.phÃlgunyÃm.paurïamÃsyÃm.prayuÇkte / (Vik­ti.i«Âayah) KB_4.4.3: mukham.vÃ.etat.saævatsarasya.yat.phÃlgunÅ.paurïamÃsÅ / KB_4.4.4: tasmÃt.tasyÃm.adÅk«ita.ayanÃni.prayujyante / (Vik­ti.i«Âayah) KB_4.4.5: atho.dak«o.ha.vai.pÃrvatir.etena.yaj¤ena.i«ÂvÃ.sarvÃn.kÃmÃn.Ãpa / KB_4.4.6: tad.yad.dÃk«Ãyaïa.yaj¤ena.yajate / (Vik­ti.i«Âayah) KB_4.4.7: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / KB_4.4.8: nÃÓane.kÃmam.ÃpayÅta / KB_4.4.9: somam.rÃjÃnam.candramasam.bhak«ayÃni.iti.manasÃ.dhyÃyann.aÓnÅyÃt / (Vik­ti.i«Âayah) KB_4.4.10: tad.asau.vai.somo.rÃjÃ.vicak«aïaÓ.candramÃ÷ / KB_4.4.11: tam.etam.apara.park«am.devÃ.abhi«uïvanti / (Vik­ti.i«Âayah) KB_4.4.12: tad.yad.apara.pak«am.dÃk«Ãyaïa.yaj¤asya.vratÃni.caranti / KB_4.4.13: devÃnÃm.api.soma.pÅtho.asÃni.iti / (Vik­ti.i«Âayah) KB_4.4.14: .atha.yad.upavasathe.agnÅ«omÅyam.ekÃdaÓa.kapÃlam.puro¬ÃÓam.nirvapati / KB_4.4.15: ya.eva.asau.somasya.upavasathe.agnÅ«omÅya÷ / (Vik­ti.i«Âayah) KB_4.4.16: tam.eva.asya.tena.Ãpnoti / KB_4.4.17: atha.yat.prÃtar.ÃmÃvÃsyena.yajate / KB_4.4.18: aindram.vai.sutyam.aha÷ / (Vik­ti.i«Âayah) KB_4.4.19: tat.sutyam.ahar.Ãpnoti / KB_4.4.20: atha.yad.amÃvÃsyÃyÃ.upavasatha.aindrÃgnam.dvÃdaÓa.kapÃlam.puro¬ÃÓam.nirvapati / (Vik­ti.i«Âayah) KB_4.4.21: aindrÃgnam.vai.sÃmatas.t­tÅya.savanam / KB_4.4.22: tat.t­tÅya.savanam.Ãpnoti / (Vik­ti.i«Âayah) KB_4.4.23: atha.yan.maitrÃvaruïÅ.payasyà / KB_4.4.24: maitrÃvaruïÅ.vÃ.anÆbandhyà / KB_4.4.25: tad.anÆbandhyÃm.Ãpnoti / (Vik­ti.i«Âayah) KB_4.4.26: sa.e«a.somo.havir.yaj¤Ãn.anupravi«Âa÷ / KB_4.4.27: tasmÃd.adÅk«ito.dÅ«kita.vrato.bhavati / (Vik­ti.i«Âayah) KB_4.5.1: atha.ata.i¬Ãdadhasya / KB_4.5.2: i¬Ãdadhena.i«yann.etasyÃm.eva.paurïamÃsyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.5.3: sa.e«a.paÓu.kÃmasya.anna.adya.kÃmasya.yaj¤a÷ / KB_4.5.4: tena.paÓu.kÃmo.anna.adya.kÃmo.yajeta / (Vik­ti.i«Âayah) KB_4.5.5: tatra.tathÃ.eva.vratÃni.carati / KB_4.5.6: dÃk«Ãyaïa.yaj¤asya.hi.samÃsa÷ / KB_4.5.7: atha.ata÷.sÃrvaseni.yaj¤asya / (Vik­ti.i«Âayah) KB_4.5.8: sÃrvaseni.yaj¤ena.i«yann.etasyÃm.eva.paurïamÃsyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.5.9: sa.e«a.tu.stÆr«amÃïasya.yaj¤a÷ / KB_4.5.10: sa.ya.icched.dvi«antam.bhrÃt­vyam.st­ïvÅya.iti / (Vik­ti.i«Âayah) KB_4.5.11: sa.etena.yajane.st­ïute.ha / KB_4.5.12: atha.ata÷.Óaunaka.yaj¤asya / KB_4.5.13: Óaunaka.yaj¤ena.i«yann.etasyÃm.eva.paurïamÃsyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.5.14: sa.e«a.prajÃti.kÃmasya.yaj¤a÷ / KB_4.5.15: tena.prajÃti.kÃmo.yajeta / KB_4.5.16: tad.yad.adhvaryur.havÅæ«i.prajanayati.tat.prajÃtyai.rÆpam / (Vik­ti.i«Âayah) KB_4.6.1: atha.ato.vasi«Âha.yaj¤asya / KB_4.6.2: vasi«Âha.yaj¤ena.i«yan.phÃlgunyÃm.amÃvÃsyÃyÃm.prayuÇkte / (Vik­ti.i«Âayah) KB_4.6.3: brahma.vai.paurïamÃsÅ / KB_4.6.4: k«atram.amÃvÃsyà / KB_4.6.5: k«atram.iva.e«a.yaj¤a÷ / (Vik­ti.i«Âayah) KB_4.6.6: k«atreïa.ÓatrÆnt.sahÃ.iti / KB_4.6.7: vasi«Âho.akÃmayata.hata.putra÷.prajÃyena.prajayÃ.paÓubhir.abhi.saudÃsÃn.bhaveyam.iti / (Vik­ti.i«Âayah) KB_4.6.8: sa.etam.yaj¤a.kratum.apaÓyad.vasi«Âha.yaj¤am / KB_4.6.9: tena.i«ÂvÃ.prÃjÃyata.prajayÃ.paÓubhir.abhi.saudÃsÃn.abhavat / (Vik­ti.i«Âayah) KB_4.6.10: tatho.eva.etad.yajamÃno.yad.vasi«Âha.yaj¤ena.yajane / KB_4.6.11: prajÃyate.prajayÃ.paÓubhir.abhi.dvi«ato.bhrÃt­vyÃn.bhavati / (Vik­ti.i«Âayah) KB_4.6.12: atha.ata÷.sÃkam.prasthÃyyasya / KB_4.6.13: sÃkam.prasthÃyyena.i«yann.etasyÃm.eva.amÃvÃsyÃyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.6.14: sa.e«a.Órai«Âhya.kÃmasya.pauru«a.kÃmasya.yaj¤a÷ / KB_4.6.15: tena.Órai«Âhya.kÃma÷.pauru«a.kÃmo.yajate / (Vik­ti.i«Âayah) KB_4.6.16: tad.yat.sÃkam.samprati«Âhante / KB_4.6.17: sÃkam.samprayajante / KB_4.6.18: sÃkam.sambhak«ayante / KB_4.6.19: tasmÃt.sÃkam.prasthÃyya÷ / (Vik­ti.i«Âayah) KB_4.7.1: atha.ato.munyayanasya / KB_4.7.2: munyayanena.i«yann.etasyÃm.eva.paurïamÃsyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.7.3: sa.e«a.sarva.kÃmasya.yaj¤a÷ / KB_4.7.4: tena.sarva.kÃmo.yajeta / KB_4.7.5: atha.atas.turÃyaïasya / (Vik­ti.i«Âayah) KB_4.7.6: turÃyaïena.i«yann.etasyÃm.eva.paurïamÃsyÃm.prayuÇkte.tasyÃ.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.7.7: sa.e«a.svarga.kÃmasya.yaj¤a÷ / KB_4.7.11: brahmaïÃ.eva.tad.ÃtmÃnam.samardhayati / (Vik­ti.i«Âayah) KB_4.7.12: tÃni.vai.trÅïi.havÅæ«i.bhavanti / KB_4.7.13: trayo.vÃ.ime.lokÃ÷ / KB_4.7.14: imÃn.eva.tal.lokÃn.Ãpnoti / (Vik­ti.i«Âayah) KB_4.8.1: atha.ata.Ãgrayaïasya / KB_4.8.2: Ãgrayaïena.anna.adya.kÃmo.yajeta.var«Ãs.Ãgate.ÓyÃmÃka.sasye / (Vik­ti.i«Âayah) KB_4.8.3: ÓyÃmÃkÃn.uddhartava.Ãha / KB_4.8.4: sÃ.yÃ.tasmin.kÃle.amÃvÃsyÃ.upasampadyeta / (Vik­ti.i«Âayah) KB_4.8.5: tayÃ.i«ÂvÃ.atha.etayÃ.i«ÂyÃ.yajeta / KB_4.8.6: yadi.pauruïamÃsÅ / KB_4.8.7: etayÃ.i«ÂvÃ.atha.paurïamÃsena.yajeta / (Vik­ti.i«Âayah) KB_4.8.8: yady.u.nak«atram.upepset / KB_4.8.9: pÆrva.pak«e.nak«atram.udÅk«ya.yasmin.kalyÃïe.nak«atre.kÃmayeta.tasmin.yajeta / (Vik­ti.i«Âayah) KB_4.8.10: tasyai.saptadaÓa.sÃmidhenya÷.sadvÃntÃv.Ãjya.bhÃgau.virÃjau.samyÃjye.tasya.uktam.brÃhmaïam / (Vik­ti.i«Âayah) KB_4.8.11: saumyaÓ.caru÷ / KB_4.8.12: somo.vai.rÃjÃ.o«adhÅnÃm / KB_4.8.13: tad.enam.svayÃ.diÓÃ.prÅïÃti / (Vik­ti.i«Âayah) KB_4.8.14: atha.yan.madhu.parkam.dadÃti / KB_4.8.15: e«a.hy.ÃraïyÃnÃm.rasa÷ / (Vik­ti.i«Âayah) KB_4.9.1: atha.vasanta.Ãgate.pakve«u.veïu.yave«u / KB_4.9.2: veïu.yavÃn.uddhartava.Ãha / KB_4.9.3: tasyÃ.etad.eva.parva.etat.tantram.e«Ã.devatÃ.e«Ã.dak«iïÃ.etad.brÃhmaïam/ (Vik­ti.i«Âayah) KB_4.9.4: tÃm.ha.eka.ÃgneyÅm.vÃ.vÃruïÅm.vÃ.prÃjÃpatyÃm.vÃ.kurvanty.etat.tantrÃm.eva.etad.brÃhmaïÃm / (Vik­ti.i«Âayah) KB_4.9.5: atha.vrÅhi.sasye.vÃ.yava.sasye.vÃ.Ãgate / KB_4.9.6: ÃgrayaïÅyÃn.uddhartava.Ãha / (Vik­ti.i«Âayah) KB_4.9.7: tasyÃ.etad.eva.parva.etat.tantram / KB_4.9.8: atha.yad.aindrÃgno.dvÃdaÓa.kapÃla÷ / (Vik­ti.i«Âayah) KB_4.9.9: indrÃgnÅ.vai.devÃnÃm.mukham / KB_4.9.10: mukhata.eva.tad.devÃn.prÅïÃti / (Vik­ti.i«Âayah) KB_4.9.11: atha.yad.vaiÓvadevaÓ.caru÷ / KB_4.9.12: ete.vai.sarve.devÃ.yad.viÓve.devÃ÷ / KB_4.9.13: sarve«Ãm.eva.devÃnÃm.prÅtyai / (Vik­ti.i«Âayah) KB_4.9.14: atha.yad.dyÃvÃ.p­thivÅya.eka.kapÃla÷ / KB_4.9.15: dyÃvÃ.p­thivÅ.vai.sasyasya.sÃdhayitryai / (Vik­ti.i«Âayah) KB_4.9.16: prati«ÂhÃ.p­thivÅ.odmnÃ.asÃv.anuveda.(?) / KB_4.9.17: tad.yad.etÃ.devatÃ.yajati / KB_4.9.18: etÃbhir.devatÃbhi÷.ÓÃntam.annam.atsyÃmi.iti / (Vik­ti.i«Âayah) KB_4.10.1: atha.ya.prathajam.gÃm.dadÃti / KB_4.10.2: pathama.karma.hy.etat / KB_4.10.3: yady.etasyai.glÃyÃt / (Vik­ti.i«Âayah) KB_4.10.4: paurïamÃsam.vÃ.amÃvÃsyam.vÃ.havi«.kurvÅta.navÃnÃm.ubhayasya.Ãptyai / (Vik­ti.i«Âayah) KB_4.10.5: api.vÃ.paurïamÃse.vÃ.amÃvÃsye.vÃ.havÅæ«y.anuvartayed.devatÃnÃm.aparihÃïÃya / (Vik­ti.i«Âayah) KB_4.10.6: api.vÃ.yavÃg.vÃ.eva.sÃyam.prÃtar.agnihotram.juhuyÃn.navÃnÃm.ubhayasya.Ãptyai / (Vik­ti.i«Âayah) KB_4.10.7: api.vÃ.sthÃlÅ.pÃkam.eva.gÃrhapatye.ÓrapayitvÃ.navÃnÃm.etÃbhya.Ãgrayaïa.devatÃbhya.ÃhavanÅye.juhuyÃt.svi«Âak­c.caturthÅbhyo.amu«yai.svÃhÃ.amu«yai.svÃhÃ.iti.devatÃnÃm.aparihÃïÃya / (Vik­ti.i«Âayah) KB_4.10.8: api.vÃ.agnihotrÅm.eva.navÃn.ÃdayitvÃ.tasyai.dugdhena.sÃyam.prÃtar.agnihotram.juhuyÃd.ubhayasya.Ãptyai / (Vik­ti.i«Âayah) KB_4.10.9: eta.etÃvanta÷.pÃtÃ÷ / KB_4.10.10: te«Ãm.yena.kÃmayeta.tena.yajeta / (Vik­ti.i«Âayah) KB_4.10.11: trihavis.tu.sthità / KB_4.10.12: trayo.vÃ.ime.lokÃ÷ / KB_4.10.13: imÃn.eva.tal.lokÃn.Ãpnoti.imÃn.eva.tal.lokÃn.Ãpnoti / (Vik­ti.i«Âayah) KB_5.1.1: atha.ataÓ.cÃturmÃsyÃnÃm / KB_5.1.2: cÃturmÃsyÃni.prayu¤jÃna÷.phÃlgunyÃm.paurïamÃsyÃm.prayuÇkte / (CÃturmÃsya) KB_5.1.3: mukham.vÃ.etat.saævatsarasya.yat.phÃlgunÅ.paurïamÃsÅ / KB_5.1.4: mukham.uttare.phalgÆ / (CÃturmÃsya) KB_5.1.5: puccham.pÆrve / KB_5.1.6: tad.yathÃ.prav­ttasya.antau.sametau.syÃtÃm / KB_5.1.7: evam.eva.etau.saævatsarasya.antau.sametau / (CÃturmÃsya) KB_5.1.8: tad.yat.phÃlgunyÃm.paurïamÃsyÃm.vaiÓvadevena.yajeta / KB_5.1.9: mukhata.eva.tas.saævatsaram.prÅïÃti / (CÃturmÃsya) KB_5.1.10: atho.bhai«ajya.yaj¤Ã.vÃ.ete.yac.cÃturmÃsyÃni / KB_5.1.11: tasmÃd.­tu.saædhi«u.prayujyante / (CÃturmÃsya) KB_5.1.12: ­tu.saædhi«u.hi.vyÃdhir.jÃyate / KB_5.1.13: tÃni.vÃ.a«Âau.havÅæ«i.bhavanti / (CÃturmÃsya) KB_5.1.14: a«Âau.vai.catas­ïÃm.paurïamÃsÅnÃm.havÅæ«i.bhavanti / KB_5.1.15: catas­ïÃm.vai.paurïamÃsÅnÃm.vaiÓvadevam.samÃsa÷ / (CÃturmÃsya) KB_5.1.16: atha.yad.agnir.mathyate / KB_5.1.17: prajÃpatir.vai.vaiÓvadevam / KB_5.1.18: tasmÃd.etam.daivam.garbham.prajanayanti / (CÃturmÃsya) KB_5.1.19: atha.yat.saptadaÓa.sÃmidhenya÷.sadvantÃv.Ãjya.bhÃgau.virÃjau.samyÃjye.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.1.20: atha.yan.nava.prayÃjÃ.nava.anuyÃjÃ.a«Âau.havÅæ«i.vÃjinam.navamam / KB_5.1.21: tan.nak«atriyÃm.virÃjam.Ãpnoti / (CÃturmÃsya) KB_5.2.1: atha.yad.agnÅ«omau.prathamau.devatÃnÃm.yajati / KB_5.2.2: dÃrÓapaurïamÃsike.vÃ.ete.devate / (CÃturmÃsya) KB_5.2.3: tasmÃd.enau.prathamau.yajati / KB_5.2.4: atha.yat.savitÃram.yajati / KB_5.2.5: savitÃ.vai.prasavÃnÃm.ÅÓe / (CÃturmÃsya) KB_5.2.6: savit­.prasÆtatÃyai / KB_5.2.7: atha.yat.sarasvatÅm.yajati / KB_5.2.8: vÃg.vai.sarasvatÅ / (CÃturmÃsya) KB_5.2.9: vÃcam.eva.tat.prÅïÃti / KB_5.2.10: atha.yat.pÆ«aïam.yajati / KB_5.2.11: asau.vai.pÆ«Ã.yo.asau.tapati / (CÃturmÃsya) KB_5.2.12: etam.eva.ta.prÅïÃti / KB_5.2.13: atha.yan.maruta÷.sva.tavaso.yajati / KB_5.2.14: ghorÃ.vai.maruta÷.sva.tavasa÷ / (CÃturmÃsya) KB_5.2.15: bhai«ajyam.eva.tat.kurute / KB_5.2.16: atha.yad.vaiÓvadevÅ.payasyà / KB_5.2.17: ete.vai.sarve.devÃ.yad.viÓve.devÃ÷ / (CÃturmÃsya) KB_5.2.18: sarve«Ãm.eva.devÃnÃm.prÅtyai / KB_5.2.19: atha.yad.dyÃvÃ.p­thivÅya.eka.kapÃla÷ / KB_5.2.20: prati«Âhe.vai.dyÃvÃ.p­thivÅ.prati«ÂhityÃ.eva / (CÃturmÃsya) KB_5.2.21: atha.yat.prathamajam.gÃm.dadÃti / KB_5.2.22: prathama.karma.hy.etat / KB_5.2.23: atha.yat.purastÃd.vÃ.upari«ÂÃd.vÃ.Óamyor.vÃkasyÃn.ÃvÃhitÃn.vÃjino.yajati / (CÃturmÃsya) KB_5.2.24: deva.aÓvÃ.vai.vÃjina÷ / KB_5.2.25: tÃn.eva.tat.prÅïÃti / KB_5.2.26: atra.devÃ÷.sa.aÓvÃ÷.prÅtÃ.bhavanti / (CÃturmÃsya) KB_5.2.27: atho.­tavo.vai.vÃjina÷ / KB_5.2.28: ­tÆn.eva.tat.prÅïÃti / KB_5.2.29: atha.yat.parastÃt.paurïamÃsena.yajate / KB_5.2.30: tathÃ.ha.asya.pÆrva.pak«e.vaiÓvadevena.i«Âam.bhavati / (CÃturmÃsya) KB_5.3.1: vaiÓvadevena.vai.prajÃpati÷.prajÃ.as­jata / KB_5.3.2: tÃ÷.s­«ÂÃ.aprasÆtÃ.varuïasya.yavÃn.jak«u÷ / KB_5.3.3: tÃ.varuïo.varuïa.pÃÓai÷.pratyamu¤cat / (CÃturmÃsya) KB_5.3.4: tÃ÷.prajÃ÷.prajÃpatim.pitaram.etya.upÃdhÃvan / KB_5.3.5: upa.tam.yaj¤a.kratum.jÃnÅhi.yena.i«ÂvÃ.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.sampramucyemahi.iti / (CÃturmÃsya) KB_5.3.6: tata.etam.prajÃpatir.yaj¤a.kratum.apaÓyad.varuïa.praghÃsÃn / KB_5.3.7: tam.Ãharat.tena.ayajata / (CÃturmÃsya) KB_5.3.8: tena.i«ÂvÃ.varuïam.aprÅïÃt / KB_5.3.9: sa.prÅto.varuïo.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.prajÃ÷.prÃmu¤cat / (CÃturmÃsya) KB_5.3.10: pra.ha.vÃ.asya.prajÃ.varuïa.pÃÓebhya÷.sarvasmÃc.ca.pÃpmana÷.sampramucyate.ya.evam.veda / (CÃturmÃsya) KB_5.4.1: atha.yad.agnim.praïayanti / KB_5.4.2: yam.eva.amum.vaiÓvadeve.manthanti / KB_5.4.3: tam.eva.tat.praïayanti / (CÃturmÃsya) KB_5.4.4: atha.yan.mathyate.tasya.uktam.brÃhmaïam / KB_5.4.5: atha.yat.saptadaÓa.sÃmidhenya÷.sadvantÃv.Ãjya.bhÃgau.virÃjau.samyÃjye.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.4.6: atha.yan.nava.prayÃjÃ.nava.anuyÃjÃ.nava.etÃni.havÅæ«i / KB_5.4.7: tan.nak«atriyÃm.virÃjam.Ãpnoti / (CÃturmÃsya) KB_5.4.8: samÃnÃni.pa¤ca.saæcarÃïi.havÅæ«i.bhavanti.pau«ïa.antÃni.vaiÓvadevikÃni / (CÃturmÃsya) KB_5.4.9: te«Ãm.uktam.brÃhmaïam / KB_5.4.10: atha.yad.aindrÃgno.dvÃdaÓa.kapÃla÷ / KB_5.4.11: prati«Âhe.vÃ.indrÃgnÅ.prati«ÂhityÃ.eva / (CÃturmÃsya) KB_5.5.1: atho.madhyastho.vÃ.indra÷ / KB_5.5.2: tasmÃd.enam.madhyato.yajati / KB_5.5.3: atha.yad.vÃruïÅ.payasyà / (CÃturmÃsya) KB_5.5.4: indro.vai.varuïa÷ / KB_5.5.5: sa.u.vai.payo.bhojana÷ / KB_5.5.6: tasmÃd.vÃruïÅ.payasyà / (CÃturmÃsya) KB_5.5.7: atha.yan.mÃrutÅ.payasyà / KB_5.5.8: apsu.vai.maruta÷.ÓritÃ÷ / KB_5.5.9: tasmÃd.enÃn.payasyÃ.yajati / (CÃturmÃsya) KB_5.5.10: Ãpo.hi.paya÷ / KB_5.5.11: atho.indrasya.vai.maruta÷ / KB_5.5.12: aindram.paya÷ / KB_5.5.13: tasmÃn.mÃrutÅ.payasyà / (CÃturmÃsya) KB_5.5.14: atha.yat.kÃya.eka.kapÃla÷ / KB_5.5.15: prajÃpatir.vai.ka÷ / KB_5.5.16: tam.eva.tat.prÅïÃti / (CÃturmÃsya) KB_5.5.17: atho.sukhasya.eva.etan.nÃmadheyam.kam.iti / KB_5.5.18: sukham.eva.tad.Ãtman.dhatte / (CÃturmÃsya) KB_5.5.19: atha.yan.mithunau.gÃvau.dadÃti / KB_5.5.20: tat.prajÃtyai.rÆpam / KB_5.5.21: atha.yad.vÃjino.yajati / (CÃturmÃsya) KB_5.5.22: te«Ãm.uktam.brÃhmaïam / KB_5.5.23: atha.yad.apsu.varuïam.yajati / KB_5.5.24: sva.eva.enam.tad.Ãyatane.prÅïÃti / (CÃturmÃsya) KB_5.5.25: atha.yat.parastÃt.paurïamÃsena.yajate / KB_5.5.26: tathÃ.ha.asya.pÆrva.pak«e.varuïa.praghÃsair.i«Âam.bhavati / (CÃturmÃsya) KB_5.6.1: aindro.vÃ.e«a.yaj¤a.kratur.yat.sÃkamedhÃ÷ / KB_5.6.2: tad.yathÃ.mahÃ.rÃja÷.purastÃt.senÃnÅkÃni.pratyÆhya.abhayam.panthÃnam.anviyÃt / (CÃturmÃsya) KB_5.6.3: evam.eva.etat.purastÃd.devatÃ.yajati / KB_5.6.4: tad.yathÃ.ada÷.somasya.mahÃ.vratam / (CÃturmÃsya) KB_5.6.5: evam.eva.etad.i«Âi.mahÃ.vratam / KB_5.6.6: atha.yad.agnim.anÅkavantam.prathamam.devatÃnÃm.yajati / (CÃturmÃsya) KB_5.6.7: agnir.vai.devÃnÃm.mukham / KB_5.6.8: mukhata.eva.tad.devÃn.prÅïÃti / KB_5.6.9: atha.yan.madhyaædine.maruta÷.sÃætapanÃt.yajati / (CÃturmÃsya) KB_5.6.10: madhyaædine.vai.saætapati / KB_5.6.11: tasmÃn.madhyaædine.maruta÷.sÃætapanÃn.yajati / (CÃturmÃsya) KB_5.6.12: atho.indrasya.vai.maruta÷ / KB_5.6.13: aindro.madhyaædina÷ / KB_5.6.14: tasmÃn.madhyaædine.maruta÷.sÃætapanÃn.yajati / (CÃturmÃsya) KB_5.6.15: atha.yat.sÃyam.g­ha.medhÅyena.caranti / KB_5.6.16: pu«Âi.karma.vÃ.etad.yad.g­ha.medhÅya÷ / (CÃturmÃsya) KB_5.6.17: sÃyam.po«a÷ / KB_5.6.18: tasmÃt.po«avantÃv.Ãjya.bhÃgau.bhavata÷ / KB_5.6.19: yajamÃnam.eva.tat.po«ayati / (CÃturmÃsya) KB_5.6.20: atha.yat.prÃta÷.pÆrïa.darveïa.caranti / KB_5.6.21: pÆrve.dyu÷.karmaïÃ.eva.etat.prÃta÷.karma.upasaætanoti / (CÃturmÃsya) KB_5.7.1: atha.ya.maruta÷.krŬino.yajati / KB_5.7.2: indrasya.vai.maruta÷.krŬina÷ / KB_5.7.3: tasmÃd.enÃn.indreïa.upasaæhitÃn.yajati / (CÃturmÃsya) KB_5.7.4: atha.yan.mahÃ.indram.antato.yajati / KB_5.7.5: antam.vai.Óre«ÂhÅ.bhajate / KB_5.7.6: tasmÃd.enam.antato.yajati / (CÃturmÃsya) KB_5.7.7: atha.yad.agnim.praïayanti.yan.mathyate.tasya.uktam.brÃhmaïam / KB_5.7.8: atha.yat.saptadaÓa.sÃmidhenya÷.sadvantÃv.Ãjya.bhÃgau.virÃjau.samyÃjye.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.7.9: atha.yan.nava.prayÃjÃ.nava.anuyÃjÃ.a«Âau.havÅæ«i.svi«Âak­n.navama÷ / (CÃturmÃsya) KB_5.7.10: tan.nak«atriyÃm.virÃjam.Ãpnoti / KB_5.7.11: samÃnÃni.«aÂ.saæcarÃïi.havÅæ«i.bhavanty.aindrÃgna.antÃni.vÃruïa.praghÃsikÃni / (CÃturmÃsya) KB_5.7.12: te«Ãm.uktam.brÃhmaïam / KB_5.7.13: atha.yan.mahÃ.indram.yajati.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.7.14: atha.yad.vaiÓva.karmaïa.eka.kapÃla÷ / KB_5.7.15: asau.vai.vi«va.karmÃ.yo.asau.tapati / (CÃturmÃsya) KB_5.7.16: etam.eva.tat.prÅïÃti / KB_5.7.17: atha.yad.­«abham.dadÃti / KB_5.7.18: aindro.hi.yaj¤a.kratu÷ / (CÃturmÃsya) KB_5.8.1: atha.yad.apara.ahïe.pit­.yaj¤ena.caranti / KB_5.8.2: apak«aya.bhÃjau.vai.pitara÷ / KB_5.8.3: tasmÃd.apara.ahïe.pit­.yaj¤ena.caranti / (CÃturmÃsya) KB_5.8.4: tad.Ãhur.yad.apara.pak«a.bhÃja÷.pitaro.atha.kasmÃd.etÃn.pÆrva.pak«e.yajanti.iti / (CÃturmÃsya) KB_5.8.5: daivÃ.vÃ.ete.pitara÷ / KB_5.8.6: tasmÃd.enÃn.pÆrva.pak«e.yajanti / KB_5.8.7: atha.yad.ekÃm.sÃmidhenÅm.anvÃha / (CÃturmÃsya) KB_5.8.8: sak­d.iva.vai.pitara÷ / KB_5.8.9: tasmÃd.ekÃm.sÃmidhenÅm.anvÃha / KB_5.8.10: sÃ.vÃ.anu«Âub.bhavati / (CÃturmÃsya) KB_5.8.11: vÃg.anu«Âup / KB_5.8.12: paräca.u.vai.pitara÷ / KB_5.8.13: tÃn.eva.etad.vÃcÃ.anu«ÂubhÃ.Ãgamayati / (CÃturmÃsya) KB_5.8.14: atha.yad.yajamÃnasya.Ãr«eyam.na.Ãha / KB_5.8.15: na.id.yajamÃnam.prav­ïajÃni.iti / (CÃturmÃsya) KB_5.8.16: atha.etam.nigadam.anvÃha.tasya.uktam.brÃhmaïam / KB_5.8.17: atha.yat.somam.pit­mantam.pitÌn.vÃ.somavata÷.pitÌn.barhi«ada÷.pitÌn.agni«v.ÃttÃn.ity.ÃvÃhayati / (CÃturmÃsya) KB_5.8.18: daivÃ.vÃ.ete.pitara÷ / KB_5.8.19: tasmÃd.enÃn.ÃvÃhayati / KB_5.8.20: atha.yad.agnim.kavya.vÃhanam.ÃvÃhayati / (CÃturmÃsya) KB_5.8.21: etat.svi«Âak­to.vai.pitara÷ / KB_5.8.22: tasmÃd.enam.ÃvÃhayati / KB_5.8.23: na.ha.eke.svam.mahimÃnam.ÃvÃhayanti.yajamÃnasya.e«a.mahimÃ.iti.vadanta÷ / (CÃturmÃsya) KB_5.8.24: ÃvÃhayed.iti.tv.eva.sthitam / KB_5.8.25: agner.hy.eva.e«a.mahimà / KB_5.8.26: atha.yat.prayÃja.anuyÃjebhyo.barhi«mantÃ.uts­jati / (CÃturmÃsya) KB_5.8.27: prajÃ.vai.barhi÷ / KB_5.8.28: tena.prajÃm.prav­ïajÃni.iti / KB_5.8.29: te.vai.«a¬.bhavanti / KB_5.8.30: «a¬.vÃ.­tava÷ / (CÃturmÃsya) KB_5.8.31: ­tava÷.pitara÷ / KB_5.8.32: pitÌn.eva.tat.prÅïÃti / KB_5.8.33: atha.yaj.jÅvanavantÃv.Ãjya.bhÃgau.bhavata÷ / (CÃturmÃsya) KB_5.8.34: yajamÃnam.eva.taj.jÅvayati / KB_5.8.35: atha.yat.tisras.tisra.eka.ekasya.havi«o.bhavanti / (CÃturmÃsya) KB_5.8.36: trÅïi.vai.havÅæ«i.bhavanti / KB_5.8.37: te«Ãm.samavadyati / KB_5.8.38: tasmÃt.tisras.tisra.eka.ekasya.havi«o.bhavanti / (CÃturmÃsya) KB_5.8.39: atho.deva.karmaïÃ.eva.etat.pit­.karma.vyÃvartayati / KB_5.8.40: atho.parÃm.u.vai.parÃvatam.pitaro.gatÃ÷ / KB_5.8.41: Ãhvayaty.eva.enÃn.prathamayà / (CÃturmÃsya) KB_5.8.42: dvitÅyayÃ.Ãgamayati / KB_5.8.43: pra.eva.t­tÅyayÃ.yacchati / (CÃturmÃsya) KB_5.9.1: atha.yad.agnim.kavya.vÃhanam.antato.yajati / KB_5.9.2: etat.svi«Âak­to.vai.pitara÷ / KB_5.9.3: tasmÃd.enam.antato.yajati / (CÃturmÃsya) KB_5.9.4: atha.yad.apa.upasp­Óati.tasya.uktam.brÃhmaïam / KB_5.9.5: atha.yad.i¬Ãm.upahÆya.avaghrÃya.na.prÃÓnanti / (CÃturmÃsya) KB_5.9.6: paÓavo.vai.i¬Ã / KB_5.9.7: na.id.yajamÃnasya.paÓun.prav­ïajÃni.iti / KB_5.9.8: atha.yad.adhvaryu÷.pit­bhyo.dadÃti / (CÃturmÃsya) KB_5.9.9: pitÌn.eva.tat.prÅïÃti / KB_5.9.10: atha.yat.pavitravati.mÃrjayante.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.9.11: atha.yad.­cam.japanti.svastyayanam.eva.tat.kurvate / KB_5.9.12: atha.yad.uda¤ca÷.paretya.gÃrhapatyÃ.ÃhavanÅyÃ.upati«Âhante / (CÃturmÃsya) KB_5.9.13: prÅtvÃ.eva.tad.deve«v.antatato.artham.vadante / KB_5.9.14: atho.dak«iïÃ.saæstho.vai.pit­.yaj¤a÷ / (CÃturmÃsya) KB_5.9.15: tam.eva.etad.udak.saæstham.kurvanti / KB_5.9.16: atha.yat.präca.upani«kramya.Ãdityam.upati«Âhante / (CÃturmÃsya) KB_5.9.17: deva.loko.vÃ.Ãditya÷ / KB_5.9.18: pit­.loka÷.pitara÷ / KB_5.9.19: deva.lokam.eva.tat.pit­.lokÃd.abhyutkrÃmanti / (CÃturmÃsya) KB_5.9.20: atha.yat.sÆkta.vÃke.yajamÃnasya.nÃma.na.g­hïÃti / KB_5.9.21: na.id.yajamÃnam.prav­ïajÃni.iti / (CÃturmÃsya) KB_5.9.22: atha.yat.patnÅ.samyÃjair.na.caranti / KB_5.9.23: na.it.patnya÷.prav­ïajÃma.iti / (CÃturmÃsya) KB_5.9.24: atha.yad.uda¤ca÷.paretya.tryambakaiÓ.caranti / KB_5.9.25: rudram.eva.tat.svÃyÃm.diÓi.prÅïanti / (CÃturmÃsya) KB_5.9.26: atho.dak«iïÃ.saæstho.vai.pit­.yaj¤a÷ / KB_5.9.27: tam.eva.etad.udak.saæstham.kurvanti / (CÃturmÃsya) KB_5.9.28: atha.yad.antata.i«ÂvÃ.i«ÂyÃ.yajate / KB_5.9.29: etat.saæsthÃ.vai.sÃkamedhÃ÷ / (CÃturmÃsya) KB_5.9.30: tasmÃd.antata.i«ÂvÃ.i«ÂyÃ.yajate / KB_5.9.31: atha.yat.parastÃt.paurïamÃsena.yajate / (CÃturmÃsya) KB_5.9.32: tathÃ.ha.asya.pÆrva.pak«e.sÃkamedhair.i«Âam.bhavati / (CÃturmÃsya) KB_5.10.1: trayodaÓam.vÃ.etan.mÃsam.Ãpnoti.yat.ÓunÃsÅryeïa.yajate / KB_5.10.2: etÃvÃn.vai.saævatsaro.yad.e«a.trayodaÓo.mÃsa÷ / (CÃturmÃsya) KB_5.10.3: tad.atra.eva.sarva÷.saævatsara.Ãpto.bhavati / KB_5.10.4: atha.yat.ÓunÃsÅrau.yajati / (CÃturmÃsya) KB_5.10.5: ÓÃntir.vai.bhe«ajam.ÓunÃ.sÅrau / KB_5.10.6: ÓÃntir.eva.e«Ã.bhe«ajam.antato.yaj¤e.kriyate / (CÃturmÃsya) KB_5.10.7: sa.yady.agnir.mathyate.yad.vaiÓvadevasya.tantram.tat.tantram / KB_5.10.8: yady.u.na.mathyate.paurïamÃsam.eva.tantram.bhavati / (CÃturmÃsya) KB_5.10.9: prati«ÂhÃ.vai.paurïamÃsam.prati«ÂhityÃ.eva / KB_5.10.10: atha.yat.saptadaÓa.sÃmidhenya÷.sadvantÃv.Ãjya.bhÃgau.virÃjau.samyÃjye.tasya.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.10.11: atha.yan.nava.prayÃjÃ.nava.anuyÃjÃ.a«Âau.havÅæ«i.svi«Âak­n.navama÷ / (CÃturmÃsya) KB_5.10.12: tan.nak«atriyÃm.virÃjam.Ãpnoti / KB_5.10.13: samÃnÃni.tv.eva.pa¤ca.saæcarÃïi.havÅæ«i.bhavanti.pau«ïa.antÃi.vaiÓvadekikÃni / KB_5.10.14: te«Ãm.uktam.brÃhmaïam / (CÃturmÃsya) KB_5.10.15: atha.yat.ÓunÃ.sÅrau.yajati / KB_5.10.16: tayor.uktam.brÃhmaïam / KB_5.10.17: atha.yad.vÃyum.yajati / KB_5.10.18: prÃïo.vai.vÃyu÷ / (CÃturmÃsya) KB_5.10.19: prÃïam.eva.tad.Ãtman.dhatte / KB_5.10.20: atha.yat.saurya.eka.kapÃla÷ / KB_5.10.21: asau.vai.sÆryo.yo.asau.tapati / (CÃturmÃsya) KB_5.10.22: etam.eva.tat.prÅïÃti / KB_5.10.23: atha.yat.ÓvetÃ.dak«iïà / KB_5.10.24: etam.eva.tat.prÅïÃti / (CÃturmÃsya) KB_5.10.25: etasya.eva.tad.rÆpam.kriyate / KB_5.10.26: atha.yat.prÃyaÓ.citta.pratinidhÅn.kurvanti.yad.ÃhutÅr.juhvati / (CÃturmÃsya) KB_5.10.27: svastyayanam.eva.tat.kurvate / KB_5.10.28: yaj¤asya.eva.ÓÃntyai / KB_5.10.29: yajamÃnasya.ca.bhi«ajyÃyai / (CÃturmÃsya) KB_5.10.30: atha.yat.svair.agnibhir.yajamÃnam.saæskurvanti / KB_5.10.31: deva.ratho.va.agnaya÷ / (CÃturmÃsya) KB_5.10.32: deva.ratha.eva.enam.tat.samÃropayanti / KB_5.10.33: sa.etena.deva.rathena.svargaæl.lokam.eti / KB_5.10.34: suk­tÃm.yatra.loka÷.suk­tÃm.yatra.loka÷ / (CÃturmÃsya) KB_6.1.1: prajÃpati÷.prajÃti.kÃmas.tapo.atapyata / KB_6.1.2: tasmÃt.taptÃt.pa¤ca.ajÃyanta / (ZÆlagava: brahmatva) KB_6.1.3: aghir.vÃyur.ÃdityaÓ.candramÃ.u«Ã÷.pa¤camÅ / KB_6.1.4: tÃn.abravÅd.yÆyam.api.tapyadhvam.iti / KB_6.1.5: te.adÅk«anta / (ZÆlagava: brahmatva) KB_6.1.6: tÃn.dÅk«itÃæs.tepÃnÃn.u«Ã÷.prÃjÃpatya.apsaro.rupam.k­tvÃ.purastÃt.pratyudait / (ZÆlagava: brahmatva) KB_6.1.7: tasyÃm.e«Ãm.mana÷.samapatat / KB_6.1.8: te.reto.asi¤canta / KB_6.1.9: te.prajÃpatim.pitaram.ity.abruvan / (ZÆlagava: brahmatva) KB_6.1.10: reto.vÃ.asicÃmahai.tan.no.mÃmuyÃ.bhÆd.iti / KB_6.1.11: sa.prajÃpatir.hiraïmayam.camasam.akarod.i«u.mÃtram.Ærdhvam.evam.tirya¤cam / (ZÆlagava: brahmatva) KB_6.1.12: tasminn.enat.samasi¤cat / KB_6.1.13: tata.udati«Âhat.sahasra.ak«a÷.sahasra.pÃt / (ZÆlagava: brahmatva) KB_6.1.14: sahasreïa.pratihitÃbhi÷ / KB_6.1.15: sa.prajÃpatim.pitaram.abhyÃyacchat / KB_6.1.16: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / (ZÆlagava: brahmatva) KB_6.1.17: nÃma.me.kurv.ity.abravÅt / KB_6.1.18: na.vÃ.idam.avihitena.nÃmnÃ.annam.atsyÃmi.iti / (ZÆlagava: brahmatva) KB_6.2.1: sa.vai.tvam.ity.abravÅd.bhava.eva.iti / KB_6.2.2: yad.bhava.Ãpas.tena / KB_6.2.3: na.ha.vÃ.enam.bhavo.hinasti / KB_6.2.4: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.2.5: atha.ya.enam.dve«Âi / KB_6.2.6: sa.eva.pÃpÅyÃn.bhavati / KB_6.2.7: na.sa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.2.8: tasya.vratam.Ãrdram.eva.vÃsa÷.paridadhÅta.Ãpo.vai.na.paricak«Åta.iti / (ZÆlagava: brahmatva) KB_6.2.9: tam.dvitÅyam.abhyÃyacchat / KB_6.2.10: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / (ZÆlagava: brahmatva) KB_6.2.11: dvitÅyam.me.nÃma.kurv.ity.abravÅt / KB_6.2.12: na.vÃ.idam.ekena.nÃmnÃ.annam.atsyÃmi.iti / (ZÆlagava: brahmatva) KB_6.2.13: sa.vai.tvam.ity.abravÅt.Óarva.eva.iti / KB_6.2.14: yat.Óarvo.agnis.tena / KB_6.2.15: na.ha.vÃ.enam.Óarvo.hinasti / (ZÆlagava: brahmatva) KB_6.2.16: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / KB_6.2.17: atha.ya.enam.dve«Âi / (ZÆlagava: brahmatva) KB_6.2.18: sa.eva.pÃpÅyÃn.bhavati / KB_6.2.19: na.sa.ya.evam.veda / KB_6.2.20: tasya.vratam.sarvam.eva.na.aÓnÅyÃd.iti / (ZÆlagava: brahmatva) KB_6.2.21: tam.t­tÅyam.abhyÃyacchat / KB_6.2.22: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / (ZÆlagava: brahmatva) KB_6.2.23: t­tÅyam.me.nÃma.kurv.ity.abravÅt / KB_6.2.24: na.vÃ.idam.dvÃbhyÃm.nÃmabhyÃm.annam.atsyÃmi.iti / KB_6.2.25: sa.vai.tvam.ity.abravÅt.paÓu.patir.eva.iti / (ZÆlagava: brahmatva) KB_6.2.26: yat.paÓu.patir.vÃyus.tena / KB_6.2.27: na.ha.vÃ.enam.paÓu.patir.hinasti / KB_6.2.28: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.2.29: atha.ya.enam.dve«Âi / KB_6.2.30: sa.eva.pÃpÅyÃn.bhavati / KB_6.2.31: nasa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.2.32: tasya.vratam.brÃhmaïam.eva.na.parivaded.iti / KB_6.2.33: tam.caturtham.abhyÃyacchat / (ZÆlagava: brahmatva) KB_6.2.34: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / KB_6.2.35: caturtham.me.nÃma.kurv.ity.abravÅt / (ZÆlagava: brahmatva) KB_6.2.36: na.vÃ.idam.tribhir.nÃmabhir.annam.atsyÃmi.iti / KB_6.2.37: sa.vai.tvam.ity.abravÅd.ugra.eva.deva.iti / (ZÆlagava: brahmatva) KB_6.2.38: yad.ugro.deva.o«adhayo.vanaspatayas.tena / KB_6.2.39: na.ha.vÃ.enam.ugro.devo.hinasti / (ZÆlagava: brahmatva) KB_6.2.40: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / KB_6.2.41: atha.ya.enam.dve«Âi / (ZÆlagava: brahmatva) KB_6.2.42: sa.eva.pÃpÅyÃn.bhavati / KB_6.2.43: na.sa.ya.evam.veda / KB_6.2.44: tasya.vratam.striyÃ.eva.vivaram.na.Åk«eta.iti / (ZÆlagava: brahmatva) KB_6.3.1: tam.pa¤camam.abhyÃyacchat / KB_6.3.2: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / (ZÆlagava: brahmatva) KB_6.3.3: pa¤camam.me.nÃma.kurv.ity.abravÅt / KB_6.3.4: na.vÃ.idam.caturbhir.nÃmabhir.annam.atsyÃmi.iti / (ZÆlagava: brahmatva) KB_6.3.5: sa.vai.tvam.ity.abravÅn.mahÃn.eva.deva.iti / KB_6.3.6: yan.mahÃn.deva.Ãdityas.tena / KB_6.3.7: na.ha.vÃ.enam.mahÃn.devo.hinasti / (ZÆlagava: brahmatva) KB_6.3.8: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.3.9: atha.ya.enam.dve«Âi / KB_6.3.10: sa.eva.pÃpÅyÃn.bhavati / KB_6.3.11: na.sa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.3.12: tasya.vratam.udyantam.eva.enam.na.Åk«eta.astam.yantam.ca.iti / KB_6.3.13: tam.«a«Âham.abhyÃyacchat / (ZÆlagava: brahmatva) KB_6.3.14: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / KB_6.3.15: «a«Âham.me.nÃma.kurv.ity.abravÅt / (ZÆlagava: brahmatva) KB_6.3.16: na.vÃ.idam.pa¤cabhir.nÃmabhir.annam.atsyÃmi.iti / KB_6.3.17: sa.vai.tvam.ity.abravÅd.rudra.eva.iti / (ZÆlagava: brahmatva) KB_6.3.18: yad.rudraÓ.candramÃs.tena / KB_6.3.19: na.ha.vÃ.enam.rudro.hinasti / KB_6.3.20: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.3.21: atha.ya.enam.dve«Âi / KB_6.3.22: sa.eva.pÃpÅyÃn.bhavati / KB_6.3.23: na.sa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.3.24: tasya.vratam.vimÆrtam.eva.na.aÓnÅyÃn.majjÃnam.ca.iti / KB_6.3.25: tam.saptamam.abhyÃyacchat / (ZÆlagava: brahmatva) KB_6.3.26: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / KB_6.3.27: saptamam.me.nÃma.kurv.ity.abravÅt / (ZÆlagava: brahmatva) KB_6.3.28: na.vÃ.idam.«a¬bhir.nÃmabhir.annam.atsyÃmi.iti / KB_6.3.29: sa.vai.tvam.ity.abravÅd.ÅÓÃna.eva.iti / (ZÆlagava: brahmatva) KB_6.3.30: yad.ÅÓÃno.annam.tena / KB_6.3.31: na.ha.vÃ.enam.ÅÓÃno.hinasti / KB_6.3.32: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.3.33: atha.ya.enam.dve«Âi / KB_6.3.34: sa.eva.pÃpÅyÃn.bhavati / KB_6.3.35: na.sa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.3.36: tasya.vratam.annam.eva.icchamÃnam.na.pratyÃcak«Åta.iti / KB_6.3.37: tam.a«Âamam.abhyÃyacchati / KB_6.3.38: tam.abravÅt.kathÃ.mÃ.abhyÃyacchasi.iti / (ZÆlagava: brahmatva) KB_6.3.39: a«Âamam.me.nÃma.kurv.ity.abravÅt / KB_6.3.40: na.vÃ.idam.saptÃbhir.nÃmabhir.annam.atsyÃmi.iti / (ZÆlagava: brahmatva) KB_6.3.41: sa.vai.tvam.ity.abravÅd.aÓanir.eva.iti / KB_6.3.42: yad.aÓanir.indras.tena / (ZÆlagava: brahmatva) KB_6.3.43: na.ha.vÃ.enam.aÓanir.hinasti / KB_6.3.44: na.asya.prajÃm.na.asya.paÓÆn.na.asya.bruvÃïam.cana / (ZÆlagava: brahmatva) KB_6.3.45: atha.ya.enam.dve«Âi / KB_6.3.46: sa.eva.pÃpÅyÃn.bhavati / KB_6.3.47: na.sa.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.3.48: tasya.vratam.satyam.eva.vadedd.hiraïyam.ca.bibh­yÃd.iti / KB_6.3.49: sa.e«o.a«Âa.nÃmà / KB_6.3.50: a«ÂadhÃ.vihito.mahÃn.deva÷ / (ZÆlagava: brahmatva) KB_6.3.51: Ã.ha.vÃ.asya.a«ÂamÃt.puru«Ãt.prajÃ.annam.atti / KB_6.3.52: vasÅyÃn.vasÅyÃn.ha.eva.asya.prajÃyÃm.ÃjÃyate.ya.evam.veda / (ZÆlagava: brahmatva) KB_6.4.1: prajÃpatis.tapo.atapyata / KB_6.4.2: sa.tapas.taptvÃ.prÃïÃd.eva.imaæl.lokam.prÃv­hati / (ZÆlagava: brahmatva) KB_6.4.3: apÃnÃd.antarik«a.lokam / KB_6.4.4: vyÃnÃd.amuæl.lokam / KB_6.4.5: sa.etÃæs.trÅæl.lokÃn.abhyatapyata / (ZÆlagava: brahmatva) KB_6.4.6: so.agnim.eva.asmÃl.lokÃd.as­jata / KB_6.4.7: vÃyum.antarik«a.lokÃd.Ãdityam.diva÷ / (ZÆlagava: brahmatva) KB_6.4.8: sa.etÃni.trÅïi.jyotÅæ«y.abhyatapyata / KB_6.4.9: so.agner.eva.­co.as­jata / (ZÆlagava: brahmatva) KB_6.4.10: vÃyur.yajÆæ«y.ÃdityÃt.sÃmÃni / KB_6.4.11: sa.etÃm.trayÅm.vidyÃm.abhyatapyata / (ZÆlagava: brahmatva) KB_6.4.12: sa.yaj¤am.atanuta / KB_6.4.13: sa.­cÃ.eva.aÓaæsat / KB_6.4.14: yaju«Ã.prÃcarat.sÃmnÃ.udagÃyat / (ZÆlagava: brahmatva) KB_6.4.15: atha.etasyÃ.eva.trayyai.vidyÃyai.tejo.rasam.prÃv­hat / KB_6.4.16: ete«Ãm.eva.vedÃnÃm.bhi«ajyÃyai / (ZÆlagava: brahmatva) KB_6.4.17: sa.bhÆr.ity.­cÃm.prÃv­hat / KB_6.4.18: bhuva.iti.yaju«Ãm.svar.iti.sÃmnÃm / (ZÆlagava: brahmatva) KB_6.4.19: tena.dak«iïato.brahmÃ.ÃsÅt / KB_6.4.20: tasya.dak«iïato.var«ÅyÃn.udÅcÅna.pravaïo.yaj¤a÷.saætasthe / (ZÆlagava: brahmatva) KB_6.4.21: tasya.ha.vai.dak«iïato.var«ÅyÃn.udÅcÅna.pravaïo.yaj¤a÷.saæti«Âhate / (ZÆlagava: brahmatva) KB_6.5.1: yasya.evam.vidvÃn.brahmÃ.bhavati / KB_6.5.2: tad.Ãhur.yad.­cÃ.hotÃ.hotÃ.bhavati.yaju«Ã.adhvaryur.adhvaryu÷.sÃmnÃ.udgÃtÃ.udgÃtÃ.kena.brahmÃ.brahmÃ.bhavati.iti / (ZÆlagava: brahmatva) KB_6.5.3: yam.eva.amum.trayyai.vidyÃyai.tejo.rasam.prÃv­hati / KB_6.5.4: tena.brahmÃ.brahmÃ.bhavati / (ZÆlagava: brahmatva) KB_6.5.5: tad.Ãhu÷.kiævidam.kim.chandasam.brÃhmaïam.v­ïÅta.iti / KB_6.5.6: adhvaryum.ity.eke / (ZÆlagava: brahmatva) KB_6.5.7: sa.parikramÃïÃm.k«etraj¤o.bhavati.iti / KB_6.5.8: chandogam.ity.eke / KB_6.5.9: tathÃ.ha.asya.tribhir.vedair.havir.yaj¤Ã÷.saæskriyanta.iti / (ZÆlagava: brahmatva) KB_6.5.10: bahv­cam.iti.tv.eva.sthitam / KB_6.5.11: etat.parisaraïÃv.itarau.vedau / KB_6.5.12: atra.bhÆyi«ÂhÃ.hotrÃ.ÃyattÃ.bhavanti.iti / (ZÆlagava: brahmatva) KB_6.5.13: ­gbhir.grahÃ.g­hyante / KB_6.5.14: ­k«u.sÃmÃni.gÅyante / KB_6.5.15: tasmÃd.bahv­ca.eva.syÃt / (ZÆlagava: brahmatva) KB_6.5.16: tad.Ãhu÷.kiyad.brahmÃ.yaj¤asya.saæskaroti.kiyad.anya.­tvija.iti / KB_6.5.17: ardham.iti.brÆyÃt / (ZÆlagava: brahmatva) KB_6.5.18: dve.vai.yaj¤asya.vartanÅ / KB_6.5.19: vÃcÃ.anyÃ.saæskriyate / KB_6.5.20: manasÃ.anyà / (ZÆlagava: brahmatva) KB_6.5.21: sÃ.yÃ.vÃcÃ.saæskriyate / KB_6.5.22: tÃm.anya.­tvija÷.saæskurvanti / KB_6.5.23: atha.yÃ.manasÃ.tÃm.brahmà / (ZÆlagava: brahmatva) KB_6.5.24: tasmÃd.yÃvad.­cÃ.yaju«Ã.sÃmnÃ.kuryu÷ / KB_6.5.25: tÆ«ïÅm.tÃvad.brahmÃ.ÃsÅta / (ZÆlagava: brahmatva) KB_6.5.26: ardham.hi.tad.yaj¤asya.saæskaroti / KB_6.5.27: atha.yatra.enam.brÆyu÷ / KB_6.5.28: brahman.pracari«yÃmo.brahman.praïe«yÃmo.brahman.prasthÃsyÃmo.brahmant.sto«yÃma.iti.và / (ZÆlagava: brahmatva) KB_6.5.29: om.ity.etÃvatÃ.prasuyÃt / KB_6.5.30: etadd.ha.vÃ.ekam.ak«aram.trayÅm.vidyÃm.prati.prati / (ZÆlagava: brahmatva) KB_6.6.1: tathÃ.ha.asya.trayyÃ.vidyayÃ.prasÆtam.bhavati / KB_6.6.2: brahmaïi.vai.yaj¤a÷.prati«Âhita÷ / (ZÆlagava: brahmatva) KB_6.6.3: yad.vai.yaj¤asya.skhalitam.vÃ.ulbaïam.vÃ.bhavati / KB_6.6.4: brahmaïa.eva.tat.prÃhu÷ / (ZÆlagava: brahmatva) KB_6.6.5: tat.sa.trayyÃ.vidyayÃ.bhi«ajyati / KB_6.6.6: atha.yady.­cy.ulbaïam.syÃt / KB_6.6.7: catur.g­hÅtam.Ãjyam.g­hÅtvÃ.gÃrhapatye.prÃyaÓ.citta.Ãhutim.juhuyÃd.bhÆ÷.svÃhÃ.iti / (ZÆlagava: brahmatva) KB_6.6.8: tad.­cam.­ci.dadhÃti / KB_6.6.9: ­ca.­ce.prÃyaÓ.cittam.karoti / KB_6.6.10: atha.yadi.yaju«y.ulbaïam.syÃt / (ZÆlagava: brahmatva) KB_6.6.11: catur.g­hÅtam.Ãjyam.g­hÅtvÃ.anvÃhÃrya.pacane.prÃyaÓ.citta.Ãhutim.juhuyÃdd.havir.yaj¤a.ÃgnÅdhriye.saumye.adhvare.bhuva÷.svÃhÃ.iti / (ZÆlagava: brahmatva) KB_6.6.12: tad.yajur.yaju«i.dadhÃti / KB_6.6.13: yaju«Ã.yaju«e.prÃyaÓ.cittimm.karoti / (ZÆlagava: brahmatva) KB_6.6.14: atha.yadi.sÃmny.ulbaïam.syÃt / KB_6.6.15: catur.g­hÅtam.Ãjyam.g­hÅtvÃ.ÃhavanÅye.prÃyaÓ.citta.Ãhutim.juhuyÃt.sva÷.svÃhÃ.iti / (ZÆlagava: brahmatva) KB_6.6.16: tat.sÃma.sÃman.dadhÃti / KB_6.6.17: sÃmnÃ.sÃmne.prÃyaÓ.cittim.karoti / (ZÆlagava: brahmatva) KB_6.6.18: atha.yady.avij¤Ãtam.ulbaïam.syÃt / KB_6.6.19: catur.g­hÅtam.Ãjyam.g­hÅtvÃ.ÃhavanÅya.eva.prÃyÓ.citta.Ãhutim.juhuyÃd.bhÆr.bhuva÷.sva÷.svÃhÃ.iti / (ZÆlagava: brahmatva) KB_6.7.1: e«a.ha.vai.yaj¤asya.vy­ddhim.samardhayati.ya.etÃbhir.vyÃh­tibhi÷.prÃyaÓcittim.karoti / (ZÆlagava: brahmatva) KB_6.7.2: na.ha.vÃ.upas­to.brÆyÃn.na.aham.etad.veda.ity.etÃ.vyÃh­tÅr.vidvÃn / (ZÆlagava: brahmatva) KB_6.7.3: sarvam.ha.vÃ.u.sa.veda.ya.etÃ.vyÃh­tÅr.veda / KB_6.7.4: tad.yathÃ.ha.vai.dÃruïa÷.Óle«ma.saæÓle«aïam.syÃt.paricarmaïyam.và / (ZÆlagava: brahmatva) KB_6.7.5: evam.eva.etÃ.vyÃh­taya÷.sarvasyai.trayyai.vidyÃyai.saæÓle«iïya÷ / KB_6.7.6: atha.yad.brahma.sadanÃt.t­ïam.nirasyati / (ZÆlagava: brahmatva) KB_6.7.7: Óodhayaty.eva.enat.tat / KB_6.7.8: atha.upaviÓati.idam.aham.arvÃvaso÷.sadasi.sÅdÃmi.iti / (ZÆlagava: brahmatva) KB_6.7.9: arvÃvasur.ha.vai.devÃnÃm.brahmà / KB_6.7.10: tam.eva.etat.pÆrvam.sÃdayaty.ari«Âam.yaj¤am.tanutÃd.iti / (ZÆlagava: brahmatva) KB_6.7.11: atha.upaviÓya.japati.b­haspatir.brahmÃ.iti / KB_6.7.12: b­haspatir.ha.vai.devÃnÃm.brahmà / (ZÆlagava: brahmatva) KB_6.8.1: tasminn.eva.etad.anuj¤Ãm.icchate / KB_6.8.2: praïÅtÃsu.praïÅyamÃnÃsu.vÃcam.yacchatyÃ.havi«k­ta.udvÃdanÃt / (ZÆlagava: brahmatva) KB_6.8.3: etad.vai.yaj¤asya.dvÃram / KB_6.8.4: tad.eva.etad.aÓÆnyam.karoti / KB_6.8.5: i«Âe.ca.svi«Âak­tyÃ.anuyÃjÃnÃm.prasavÃt / (ZÆlagava: brahmatva) KB_6.8.6: etadd.ha.vai.yaj¤asya.dvitÅyam.dvÃram / KB_6.8.7: tad.eva.etad.aÓÆnyam.karoti / (ZÆlagava: brahmatva) KB_6.8.8: atha.yatra.ha.tad.devÃ.yaj¤am.atanvata / KB_6.8.9: tat.savitre.prÃÓitram.parijahru÷ / (ZÆlagava: brahmatva) KB_6.8.10: tasya.pÃïÅ.praciccheda / KB_6.8.11: tasmai.hiraïmayau.pratidadhu÷ / KB_6.8.12: tasmÃdd.hiraïya.pÃïir.iti.stuta÷ / (ZÆlagava: brahmatva) KB_6.8.13: tad.bhagÃya.parijahru÷ / KB_6.8.14: tasya.ak«iïÅ.nirjaghÃna / KB_6.8.15: tasmÃd.Ãhur.andho.bhaga.iti / (ZÆlagava: brahmatva) KB_6.8.16: tat.pÆ«ïe.parijahru÷ / KB_6.8.17: tasya.dantÃn.parovÃpa / KB_6.8.18: tasmÃd.Ãhur.adantaka÷.pÆ«Ã.karambha.bhÃga.iti / KB_6.8.19: te.devÃ.Æcu÷ / (ZÆlagava: brahmatva) KB_6.9.1: indro.vai.devÃnÃm.oji«Âho.bali«Âhas.tasmÃ.enat.pariharata.iti / KB_6.9.2: tat.tasmai.parijahru÷ / (ZÆlagava: brahmatva) KB_6.9.3: tat.sa.brahmaïÃ.ÓamayÃm.cakÃra / KB_6.9.4: tasmÃd.Ãha.indro.brahmÃ.iti / (ZÆlagava: brahmatva) KB_6.9.5: tat.pratÅk«ate.mitrasya.tvÃ.cak«u«Ã.pratÅk«a.iti / KB_6.9.6: mitrasya.eva.entat.tac.cak«u«Ã.Óamayati / (ZÆlagava: brahmatva) KB_6.9.7: atha.entat.pratig­hïÃti.devasya.tvÃ.savitu÷.prasave.aÓvinor.bÃhubhyÃm.pÆ«ïo.hastÃbhyÃm.pratig­hïÃmi.iti / (ZÆlagava: brahmatva) KB_6.9.8: etÃbhir.eva.enat.tad.devatÃbhi÷.Óamayati / KB_6.9.9: tad.vyÆhya.t­ïÃni.prÃg.daï¬am.sthaï¬ile.sÃdayati.p­thivyÃs.tv.ÃnÃbhau.sÃdayÃmy.ÃdityÃ.upastha.iti / (ZÆlagava: brahmatva) KB_6.9.10: p­thivÅ.vÃ.annÃnÃm.ÓamayitrÅ / KB_6.9.11: Óamayaty.eva.enat.tat / KB_6.9.12: tata.ÃdÃya.prÃÓnÃty.agne«.Âv.Ãsyena.prÃÓnÃmi.iti / (ZÆlagava: brahmatva) KB_6.9.13: agnir.vÃ.annÃnÃm.Óamayità / KB_6.9.14: Óamayaty.eva.enat.tat / KB_6.9.15: atha.apo.anvÃcÃmati.ÓÃntir.asi.iti / (ZÆlagava: brahmatva) KB_6.9.16: ÓÃntir.vai.bh«ajam.Ãpa÷ / KB_6.9.17: ÓÃntir.eva.e«Ã.bhe«ajam.yaj¤e.kriyate / (ZÆlagava: brahmatva) KB_6.9.1: atha.prÃïÃnt.samm­Óate / KB_6.9.2: tad.yad.eva.atra.prÃïÃnÃm.krÆrÅ.k­tam.yad.vili«Âam.tad.eva.etad.ÃpyÃyayati.tad.bhi«ajyati / (ZÆlagava: brahmatva) KB_6.9.3: indrasya.tvÃ.jaÂhare.sÃdayÃmi.iti.nÃbhim.antato.abhim­Óate / KB_6.9.4: indro.hy.eva.enat.ÓamayÃm.cakÃra / (ZÆlagava: brahmatva) KB_6.9.5: atha.yat.sÃvitreïa.japena.prasauti / KB_6.9.6: savitÃ.vai.prasavitÃ.karmaïa.eva.prasavÃya / (ZÆlagava: brahmatva) KB_6.9.7: prajÃpatir.ha.yaj¤am.sas­je / KB_6.9.8: so.agnyÃdheyena.eva.reto.as­jata / KB_6.9.9: devÃn.manu«yÃn.asurÃn.ity.agnihotreïa / (ZÆlagava: brahmatva) KB_6.9.10: darÓa.pÆrïa.mÃsÃbhyÃm.indram.as­jata / KB_6.9.11: tebhya.etad.anna.pÃnam.sas­je / (ZÆlagava: brahmatva) KB_6.9.12: etÃn.havir.yaj¤Ãnt.saumyam.adhvaram.iti / KB_6.9.13: atho.yam.yam.kÃmam.aicchaæs.tam.tam.etair.ayanair.Ãpu÷ / (ZÆlagava: brahmatva) KB_6.9.14: anna.adyam.Ãgrayaïena / KB_6.9.15: tad.Ãhu÷.kasmÃd.ayanÃni.iti / KB_6.9.16: gamanÃny.eva.bhavanti.kÃmasya.kÃmasya.svargasya.ca.lokasya / (ZÆlagava: brahmatva) KB_6.10.1: cÃturmÃsyair.Ãpnuvant.svargÃæl.lokÃnt.sarvÃn.kÃmÃnt.sarvÃ.a«ÂÅ÷.sarvam.am­tatvam / (ZÆlagava: brahmatva) KB_6.10.2: sa.e«a.prajÃpati÷.saævatsaraÓ.caturviæÓo.yac.cÃturmÃsyÃni / KB_6.10.3: tasya.mukham.eva.vaiÓvadevam / (ZÆlagava: brahmatva) KB_6.10.4: darÓa.pÆrïa.mÃsau.parvÃïi / KB_6.10.5: aho.rÃtrÃïy.asthi.majjÃnÃni / KB_6.10.6: bÃhÆ.varuïa.praghÃsÃ÷ / (ZÆlagava: brahmatva) KB_6.10.7: prÃïo.apÃno.vyÃna.ity.etÃs.tisra.i«Âaya÷ / KB_6.10.8: ÃtmÃ.mahÃ.havi÷ / (ZÆlagava: brahmatva) KB_6.10.11: yÃ.imÃ.antar.devatÃs.tad.anyÃ.i«ÂÅ÷ / KB_6.10.12: sarvam.vai.prajÃpati÷.saævatsaraÓ.caturviæÓa÷ / (ZÆlagava: brahmatva) KB_6.10.13: sarvam.cÃturmÃsyÃni / KB_6.10.14: tat.sarveïa.sarvam.Ãpnoti.ya.evam.veda.ya.evam.veda / (ZÆlagava: brahmatva) KB_7.1.1: vÃg.dÅk«Ã / KB_7.1.2: vÃcÃ.hi.dÅk«ate / KB_7.1.3: prÃïo.dÅk«ita÷ / KB_7.1.4: vÃcÃ.vai.dÅk«ayÃ.devÃ÷.prÃïena.dÅk«itena.sarvÃn.kÃmÃn.ubhayata÷.parig­hya.Ãtmann.adadhata / (soma: dÅk«aïÅye«Âi) KB_7.1.5: tatho.eva.etad.yajamÃno.vÃcÃ.eva.dÅk«atÃ.prÃïena.dÅk«itena.sarvÃn.kÃmÃn.ubhayata÷.parig­hya.Ãtman.dhatte / (soma: dÅk«aïÅye«Âi) KB_7.1.6: ÃgnÃvai«ïavam.ekÃdaÓa.kapÃlam.puro¬ÃÓam.nirvapati / KB_7.1.7: agnir.vai.devÃnÃm.avara.ardhyo.vi«ïu÷.para.ardhya÷ / (soma: dÅk«aïÅye«Âi) KB_7.1.8: tad.yaÓ.caiva.devÃnÃm.avara.ardhyo.yaÓ.ca.para.ardhya÷ / KB_7.1.9: tÃbhyÃm.eva.etat.sarvÃ.devatÃ÷.parig­hya.salokatÃm.Ãpnoti / (soma: dÅk«aïÅye«Âi) KB_7.1.10: tasmÃt.kÃmam.pÆrvo.dÅk«itvÃ.saæsunuyÃt / KB_7.1.11: pÆrvasya.hy.asya.devatÃ÷.parig­hÅtÃ.bhavanti / (soma: dÅk«aïÅye«Âi) KB_7.1.12: aÓarÅrÃbhi÷.prÃïa.dÅk«Ãbhir.dÅk«ate / (soma: dÅk«aïÅye«Âi) KB_7.2.1: prÃïÃ.vai.prayÃjÃ.apÃnÃ.anuyÃjÃ÷ / KB_7.2.2: tad.yat.prayÃja.anuyÃjaiÓ.caranti / KB_7.2.3: tat.prÃïa.apÃnÃ.dÅk«ante / (soma: dÅk«aïÅye«Âi) KB_7.2.4: yadd.havi«Ã.tat.ÓarÅram / KB_7.2.5: so.ayam.ÓarÅreïa.eva.dÅk«amÃïena.sarvÃn.kÃmÃn.Ãpnoti / (soma: dÅk«aïÅye«Âi) KB_7.2.6: prÃïa.apÃnair.dÅk«amÃïai÷.sarvÃsÃm.devatÃnÃm.salokatÃm.sÃyujyam / (soma: dÅk«aïÅye«Âi) KB_7.2.7: pa¤cadaÓa.sÃmidhenÅr.anvÃha / KB_7.2.8: vajro.vai.sÃmidhenya÷ / KB_7.2.9: pa¤cadaÓo.vai.vajra÷ / (soma: dÅk«aïÅye«Âi) KB_7.2.10: vÃrtraghnÃv.Ãjya.bhÃgau.bhavata÷ / KB_7.2.11: vajro.vÃrtraghnÃv.Ãjya.bhÃgau / (soma: dÅk«aïÅye«Âi) KB_7.2.12: tri«Âubhau.havi«o.yÃjyÃ.puronuvÃkye / KB_7.2.13: vajras.tri«Âup / KB_7.2.14: etena.vai.devÃs.tri÷.sam­ddhena.vajreïa.ebhyo.lokebhyo.asurÃn.anudanta / (soma: dÅk«aïÅye«Âi) KB_7.2.15: tatho.eva.etad.yajamÃna.etena.eva.tri÷.sam­ddhena.vajreïa.ebhyo.lokebhyo.dvi«ato.bhrÃt­vyÃn.nudate / (soma: dÅk«aïÅye«Âi) KB_7.2.16: vajro.vÃrtraghnÃv.Ãjya.bhÃgau.tÃ.uktau / KB_7.2.17: atha.ato.havi«o.yÃjyÃ.puronuvÃkye / (soma: dÅk«aïÅye«Âi) KB_7.2.18: upa.vÃm.jihvÃ.gh­tam.Ãcaraïyad.ity.ÃvatÅ / KB_7.2.19: tat.puronuvÃkyÃ.rÆpam / (soma: dÅk«aïÅye«Âi) KB_7.2.20: prati.vÃm.jihvÃ.gh­tam.uccaraïyad.ity.udvatÅ / KB_7.2.21: tad.yÃjyÃ.rÆpam / (soma: dÅk«aïÅye«Âi) KB_7.2.22: tri«Âubhau.samyÃjye / KB_7.2.23: balam.vai.vÅryam.tri«Âup / KB_7.2.24: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: dÅk«aïÅye«Âi) KB_7.3.1: Ãgura.ud­cam.iti.i¬ÃyÃm.ca.sÆkta.vÃke.ca.Ãha / KB_7.3.2: yadÃ.vÃ.ÃgnÃvai«ïava÷.puro¬ÃÓo.nirupyate / KB_7.3.3: atha.eva.dÅk«ita.iti.ha.sma.Ãha / (soma: dÅk«aïÅye«Âi) KB_7.3.4: tasmÃd.Ãgura.ud­cam.ity.eva.brÆyÃt / KB_7.3.5: yathÃ.eva.dÅk«itasya.na.sÆkta.vÃke.yajamÃnasya.nÃma.g­hïÃti / KB_7.3.6: deva.garbho.vÃ.e«a.yad.dÅk«ita÷ / (soma: dÅk«aïÅye«Âi) KB_7.3.7: na.vÃ.ajÃtasya.garbhasya.nÃma.kurvanti / KB_7.3.8: tasmÃd.asya.nÃma.na.g­hïÃti / (soma: dÅk«aïÅye«Âi) KB_7.3.9: na.vede.patnÅm.vÃcayati.na.evam.st­ïÃti / KB_7.3.10: asaæsthita.iva.vÃ.atra.yaj¤o.yat.saumyo.adhvara÷ / (soma: dÅk«aïÅye«Âi) KB_7.3.11: na.it.purÃ.kÃlÃt.saumyam.adhvaram.saæsthÃpayÃni.iti / KB_7.3.12: tad.Ãhu÷.kasmÃd.dÅk«itasya.aÓanam.na.aÓnanti.iti / (soma: dÅk«aïÅye«Âi) KB_7.3.13: havir.e«a.bhavati.yad.dÅk«ate / KB_7.3.14: tad.yathÃ.havi«o.anavattasya.aÓnÅyÃd.evam.tat / (soma: dÅk«aïÅye«Âi) KB_7.3.15: kÃmam.prasÆte.aÓnÅyÃt / KB_7.3.16: tad.yathÃ.havi«o.yÃta.yÃmasya.aÓnÅyÃd.evam.u.tat / (soma: dÅk«aïÅye«Âi) KB_7.3.17: tad.Ãhu÷.kasmÃd.dÅk«itasya.anye.nÃma.na.g­hïanti.iti / KB_7.3.18: agim.vÃ.ÃtmÃnam.dÅk«amÃïo.abhidÅk«ate / (soma: dÅk«aïÅye«Âi) KB_7.3.19: tad.yad.asya.anye.nÃma.na.g­hïanti / KB_7.3.20: na.id.agnim.ÃsÅdÃma.iti / (soma: dÅk«aïÅye«Âi) KB_7.3.21: yad.u.so.anyasya.nÃma.na.g­hïÃti / KB_7.3.22: na.id.enam.agni.bhÆta÷.pradahÃni.iti / (soma: dÅk«aïÅye«Âi) KB_7.3.23: yam.eva.di«yÃt / KB_7.3.24: tasya.dÅk«ita÷.san.nÃma.graseta.eva / KB_7.3.25: tad.eva.enam.agni.bhÆta÷.pradahati / KB_7.3.26: atha.yam.icchet / (soma: dÅk«aïÅye«Âi) KB_7.4.1: vicak«aïavatyÃ.vÃcÃ.tasya.nÃma.g­hïÅyÃt / KB_7.4.2: so.tatra.prÃyaÓ.citti÷ / (soma: dÅk«aïÅye«Âi) KB_7.4.3: cak«ur.vai.vicak«aïam / KB_7.4.4: cak«u«Ã.hi.vipaÓyati / KB_7.4.5: ekÃ.ha.tv.eva.vyÃh­tir.dÅk«ita.vÃda÷.satyam.eva / (soma: dÅk«aïÅye«Âi) KB_7.4.6: sa.ya÷.satya.vadati / KB_7.4.7: sa.dÅk«ita.iti.ha.sma.Ãha / KB_7.4.8: tad.Ãhu÷.kasmÃd.dÅk«ito.agnihotram.na.juhoti.iti / (soma: dÅk«aïÅye«Âi) KB_7.4.9: asurÃ.vÃ.Ãtmann.ajuhavur.udvÃte.anagnau / KB_7.4.10: te.parÃbhavann.anagnau.juhvata÷ / (soma: dÅk«aïÅye«Âi) KB_7.4.11: atha.devÃ.imam.eva.prÃïam.agnim.antarÃ.adadhata / KB_7.4.12: tad.yat.sÃyam.prÃtar.vratam.pradÅyate / (soma: dÅk«aïÅye«Âi) KB_7.4.13: agnihotram.ha.eva.asya.etad.asmin.prÃïe.agnau.saætatam.avyavacchinnam.juhoti / (soma: dÅk«aïÅye«Âi) KB_7.4.14: e«Ã.agnihotrasya.saætatir.dÅk«Ãsu / KB_7.4.15: pra.upasatsu.caranti / KB_7.4.16: kÃ.mÅmÃæsÃ.sutyÃyÃm / (soma: dÅk«aïÅye«Âi) KB_7.5.1: atha.ata÷.kaiÓinÅ.dÅk«Ã / KB_7.5.2: keÓÅ.ha.dÃrbhyo.dÅk«ito.ni«asÃda / KB_7.5.3: tam.ha.hiraïmaya÷.Óakuna.Ãpatya.uvÃca / (soma: dÅk«aïÅye«Âi) KB_7.5.4: adÅk«ito.vÃ.asi.dik«Ãm.aham.veda.tÃm.te.bravÃïi / KB_7.5.5: sak­d.ayaje.tasya.k«ayÃd.bibhemi / (soma: dÅk«aïÅye«Âi) KB_7.5.6: sak­d.i«Âasya.ho.tvam.ak«itim.vettha.tÃm.tvam.mahyam.iti / KB_7.5.7: sa.ha.tathÃ.ity.uvÃca / (soma: dÅk«aïÅye«Âi) KB_7.5.8: tau.ha.samprocÃte / KB_7.5.9: sa.ha.sa.Ãsa / KB_7.5.10: ulo.vÃ.vÃr«ïa.v­ddha.iÂan.vÃ.kÃvya÷.Óikhaï¬Å.vÃ.yÃj¤asena÷ / (soma: dÅk«aïÅye«Âi) KB_7.5.11: yo.vÃ.sa.Ãsa.sa.sa.Ãsa / KB_7.5.12: sa.ha.uvÃca / KB_7.5.13: ÓarÅrÃïi.vÃ.etayÃ.i«ÂyÃ.dÅk«ante / (soma: dÅk«aïÅye«Âi) KB_7.5.14: yÃ.vÃ.imÃ÷.puru«e.devatÃ÷ / KB_7.5.15: yasya.etÃ.dÅk«ante / KB_7.5.16: sa.dÅk«ita.iti.ha.sma.Ãha / (soma: dÅk«aïÅye«Âi) KB_7.6.1: sa.yatra.adhvaryur.audgrabhaïÃni.juhoti / KB_7.6.2: tad.upa.yajamÃna÷.pa¤ca.ÃhutÅr.juhuyÃt / (soma: dÅk«aïÅye«Âi) KB_7.6.3: mano.me.manasÃ.dÅk«atÃm.svÃhÃ.iti.prathamÃm / KB_7.6.4: vÃn.me.vÃcÃ.dÅk«atÃm.svÃhÃ.iti.dvitÅyÃm / (soma: dÅk«aïÅye«Âi) KB_7.6.5: prÃïo.me.prÃïena.dÅk«atÃm.svÃhÃ.iti.t­tÅyÃm / KB_7.6.6: madhye.prÃïam.Ãha / (soma: dÅk«aïÅye«Âi) KB_7.6.7: madhye.hy.ayam.prÃïa÷ / KB_7.6.8: cak«ur.me.cak«u«Ã.dÅk«atÃm.svÃhÃ.iti.caturthÅm / (soma: dÅk«aïÅye«Âi) KB_7.6.9: Órotram.me.Órotreïa.dÅk«atÃm.svÃhÃ.iti.pa¤camÅm / KB_7.6.10: tad.u.ha.sma.Ãha.kau«Åtaki÷ / (soma: dÅk«aïÅye«Âi) KB_7.6.11: na.hotavyÃ÷ / KB_7.6.12: atiriktÃ.Ãhutaya÷.syur.yadd.hÆyeran / KB_7.6.13: adhvaryum.eva.juhvatam.anvÃrabhya.pratÅkair.anumantrayet / (soma: dÅk«aïÅye«Âi) KB_7.6.14: mano.me.manasÃ.dÅk«atÃm.iti.prathamÃm / KB_7.6.15: vÃn.me.vÃcÃ.dÅk«atÃm.iti.dvitÅyÃm / (soma: dÅk«aïÅye«Âi) KB_7.6.16: prÃïo.me.prÃïena.dÅk«atÃm.iti.t­tÅyÃm / KB_7.6.17: madhye.prÃïam.Ãha / KB_7.6.18: madhye.hy.ayam.prÃïa÷ / KB_7.6.19: cak«ur.me.cak«u«Ã.dÅk«atÃm.iti.caturthÅm / (soma: dÅk«aïÅye«Âi) KB_7.6.20: Órotram.me.Órotreïa.dÅk«atÃm.iti.pa¤camÅm / KB_7.6.21: dÅk«ayaty.u.ha.eva.etÃ.yÃ÷.puru«e.devatÃ÷ / (soma: dÅk«aïÅye«Âi) KB_7.6.22: no.atiriktÃ.Ãhutayo.hÆyanta.iti / KB_7.6.23: atha.khalu.ÓraddhÃ.eva.sak­d.i«Âasya.ak«iti÷ / (soma: dÅk«aïÅye«Âi) KB_7.6.24: sa.ya÷.ÓraddadhÃno.yajate / KB_7.6.25: tasya.i«Âam.na.k«Åyate / KB_7.6.26: Ãpo.ak«iti÷ / (soma: dÅk«aïÅye«Âi) KB_7.6.27: yÃ.imÃ.e«u.loke«u.yÃÓ.ca.imÃ.adhyÃtmam / KB_7.6.28: sa.yo.ammayy.ak«itir.iti.vidvÃn.yajate / (soma: dÅk«aïÅye«Âi) KB_7.6.29: tasya.i«Âam.na.k«Åyate / KB_7.6.30: etÃm.u.ha.eva.tat.keÓÅ.dÃrbhyo.hiraïmayÃya.ÓakunÃya.sak­d.i«Âasya.ak«itim.provÃca / (soma: dÅk«aïÅye«Âi) KB_7.6.31: apara.ahïe.dÅk«ate / KB_7.6.32: apara.ahïe.ha.vÃ.e«a.sarvÃïi.bhÆtÃni.saæv­Çkte / (soma: dÅk«aïÅye«Âi) KB_7.6.33: api.ha.vÃ.enam.rajanÃ.atiyanti / KB_7.6.34: tasmÃl.lohitÃyÃnn.iva.astaævÃ.iti / (soma: dÅk«aïÅye«Âi) KB_7.6.35: etaævÃ.iva.ÃtmÃnam.dÅk«amÃïo.abhidÅk«ate / KB_7.6.36: tad.yad.apara.ahïe.dÅk«ate / KB_7.6.37: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / (soma: dÅk«aïÅye«Âi) KB_7.7.1: prÃyaïÅyena.vai.devÃ÷.prÃïam.Ãpnuvann.udayanÅyena.udÃnam / KB_7.7.2: tatho.eva.etad.yajamÃna÷.prÃyaïÅyena.eva.prÃïam.Ãpnoty.udayanÅyena.udÃnam / (soma: prÃyaïÅye«Âi) KB_7.7.3: tau.vÃ.etau.prÃïa.udÃnÃv.eva.yat.prÃyaïÅya.udayanÅye / KB_7.7.4: tasmÃd.ya.eva.prÃyaïÅyasya.­tvijas.ta.udayanÅyasya.syu÷ / (soma: prÃyaïÅye«Âi) KB_7.7.5: samÃnau.hi.imau.prÃïa.udÃnau / KB_7.7.6: prÃyaïÅyena.ha.vai.devÃ÷.svargaæl.lokam.abhiprayÃya.diÓo.na.prajaj¤u÷ / (soma: prÃyaïÅye«Âi) KB_7.7.7: tÃn.agnir.uvÃca / KB_7.7.8: mahyam.ekÃm.Ãjya.Ãhutim.juhuta.aham.ekÃm.diÓam.praj¤ÃsyÃmi.iti / (soma: prÃyaïÅye«Âi) KB_7.7.9: tasmÃ.ajuhavu÷ / KB_7.7.10: sa.prÃcÅm.diÓam.prÃjÃnÃt / KB_7.7.11: tasmÃt.präcam.agnim.praïayanti / (soma: prÃyaïÅye«Âi) KB_7.7.12: prÃn.yaj¤as.tÃyate / KB_7.7.13: präca.u.eva.asminn.ÃsÅnÃ.juhvati / KB_7.7.14: e«Ãhi.tasya.dik.praj¤Ãtà / (soma: prÃyaïÅye«Âi) KB_7.7.15: atha.abravÅt.soma÷ / KB_7.7.16: mahyam.ekÃm.Ãjya.Ãhutim.juhuta.aham.ekÃm.diÓam.praj¤ÃsyÃmi.iti / (soma: prÃyaïÅye«Âi) KB_7.7.17: tasmÃ.ajuhavu÷ / KB_7.7.18: sa.dak«iïÃm.diÓam.prÃjÃnÃt / KB_7.7.19: tasmÃt.somam.krÅtam.dak«iïÃ.parivahanti / KB_7.7.20: dak«iïÃ.ti«Âhann.abhi«Âauti / (soma: prÃyaïÅye«Âi) KB_7.7.21: dak«iïÃ.ti«Âhan.paridadhÃti / KB_7.7.22: dak«iïo.eva.enam.ÃsÅnÃ.abhi«uïvanti / (soma: prÃyaïÅye«Âi) KB_7.7.23: e«Ã.hi.tasya.dik.praj¤Ãtà / KB_7.7.24: atha.abravÅt.savità / KB_7.7.25: mahyam.ekÃm.Ãjya.Ãhutim.juhuta.aham.ekÃm.diÓam.praj¤ÃsyÃmi.iti / (soma: prÃyaïÅye«Âi) KB_7.7.26: tasmÃ.ajuhavu÷ / KB_7.7.27: sa.pratÅcÅm.diÓam.prÃjÃnÃt / KB_7.7.28: tad.asau.vai.savitÃ.yo.asau.tapati / (soma: prÃyaïÅye«Âi) KB_7.7.29: tasmÃd.etam.pratya¤cam.eva.ahar.ahar.yantam.paÓyanti.na.präcam / KB_7.7.30: e«Ã.hi.tasya.dik.praj¤Ãtà / (soma: prÃyaïÅye«Âi) KB_7.7.31: atha.abravÅt.pathyÃ.svasti÷ / KB_7.7.32: mahyam.ekÃm.Ãjya.Ãhutim.juhuta.aham.ekÃm.diÓam.praj¤ÃsyÃmi.iti / (soma: prÃyaïÅye«Âi) KB_7.7.33: tasyÃ.ajuhavu÷ / KB_7.7.34: sÃ.udÅcÅm.diÓam.prÃjÃnÃt / KB_7.7.35: vÃg.vai.pathyÃ.svasti÷ / (soma: prÃyaïÅye«Âi) KB_7.7.36: tasmÃd.udÅcyÃm.diÓi.praj¤ÃtatarÃ.vÃg.udyate / KB_7.7.37: uda¤ca.u.eva.yanti.vÃcam.Óik«itum / (soma: prÃyaïÅye«Âi) KB_7.7.38: yo.vÃ.tata.Ãgacchati / KB_7.7.39: tasya.vÃ.ÓuÓrÆ«anta.iti.ha.sma.Ãha / KB_7.7.40: e«Ã.hi.vÃco.dik.praj¤Ãtà / (soma: prÃyaïÅye«Âi) KB_7.8.1: atha.abravÅd.aditi÷ / KB_7.8.2: mahyam.ekÃm.anna.Ãhutim.juhuta.aham.ekÃm.diÓam.praj¤ÃsyÃmi.iti / (soma: prÃyaïÅye«Âi) KB_7.8.3: tasyÃ.ajuhavu÷ / KB_7.8.4: sÃ.ÆrdhvÃm.diÓam.prÃjÃnÃt / KB_7.8.5: iyam.vÃ.aditi÷ / (soma: prÃyaïÅye«Âi) KB_7.8.6: tasmÃd.asyÃm.ÆrdhvÃ.o«adhaya.ÆrdhvÃ.vanaspataya.ÆrdhvÃ.manu«yÃ.utti«Âhanti / (soma: prÃyaïÅye«Âi) KB_7.8.7: Ærdhvo.agnir.dÅpyate / KB_7.8.8: yad.asyÃm.kiæca.Ærdhvam.eva.tad.Ãyattam / (soma: prÃyaïÅye«Âi) KB_7.8.9: e«Ã.hi.tasyai.dik.praj¤Ãtà / KB_7.8.10: evam.vai.devÃ÷.prÃyaïÅyena.svargaæl.lokam.prÃjÃnat / (soma: prÃyaïÅye«Âi) KB_7.8.11: tatho.eva.etad.yajamÃna.evam.eva.prÃyaïÅyena.eva.svargaæl.lokam.prajÃnÃti / (soma: prÃyaïÅye«Âi) KB_7.8.12: te.same.syÃtÃm.prÃyaïÅya.udayanÅye / KB_7.8.13: deva.ratho.vÃ.e«a.yad.yaj¤a÷ / (soma: prÃyaïÅye«Âi) KB_7.8.14: tasya.ete.pak«asÅ.yat.prÃyaïÅya.udayanÅye / KB_7.8.15: te.ya÷.same.kurute / (soma: prÃyaïÅye«Âi) KB_7.8.16: yathÃ.ubhayata÷.pak«asÃ.rathena.ugra.vÃhaïena.dhÃvayann.adhvÃnam.yatra.akÆtam.samaÓnuvÅta / (soma: prÃyaïÅye«Âi) KB_7.8.17: evam.sa.svasti.svargaæl.lokam.samaÓnute / KB_7.8.18: atha.yo.vi«ame.kurute / (soma: prÃyaïÅye«Âi) KB_7.8.19: yathÃ.anyatarata÷.pak«asÃ.rathena.ugra.vÃhaïena.dhÃvayann.adhvÃnam.yatra.akÆtam.na.samaÓnuvÅta / (soma: prÃyaïÅye«Âi) KB_7.8.20: evam.sa.na.svasti.svargaæl.lokam.samaÓnute / KB_7.8.21: tasmÃt.same.eva.syÃtÃm.prÃyaïÅya.udayanÅye / (soma: prÃyaïÅye«Âi) KB_7.9.1: Óamyuvantam.prÃyaïÅyam.Óamyvantam.udayanÅyam / KB_7.9.2: pathyÃm.svastim.prathamÃm.prÃyaïÅye.yajati / (soma: prÃyaïÅye«Âi) KB_7.9.3: atha.agnim.atha.somam.atha.savitÃram.atha.aditim / KB_7.9.4: svargam.vai.lokam.prÃyaïÅyena.abhipraiti / (soma: prÃyaïÅye«Âi) KB_7.9.5: tad.yat.purastÃt.pathyÃm.svastim.yajati / KB_7.9.6: svastyayanam.eva.tat.kurute.svargasya.lokasya.sama«Âyai / (soma: prÃyaïÅye«Âi) KB_7.9.7: agnim.pathamam.udayanÅye.yajati / KB_7.9.8: atha.somam.atha.savitÃram.atha.pathyÃm.svastim.atha.aditim / (soma: prÃyaïÅye«Âi) KB_7.9.9: imam.vai.lokam.udayanÅyena.pratyeti / KB_7.9.10: tad.yat.parastÃt.pathyÃm.svastim.yajati / (soma: prÃyaïÅye«Âi) KB_7.9.11: svastyayanam.eva.tat.kurute.asya.lokasya.sama«Âyai / KB_7.9.12: tÃ.vai.pa¤ca.devatÃ.yajati / (soma: prÃyaïÅye«Âi) KB_7.9.13: tÃbhir.yat.kiæca.pa¤cavidham.adhidaivatam.adhyÃtmam.tat.sarvam.Ãpnoti / KB_7.9.14: tÃsÃm.yÃjyÃ.puronuvÃkyÃ÷ / (soma: prÃyaïÅye«Âi) KB_7.9.15: tÃ.vai.svastimatya÷.pathimatya÷.pÃritavatya÷.pravatyo.nÅtavatyo.bhavanti / (soma: prÃyaïÅye«Âi) KB_7.9.16: maruto.ha.vai.deva.viÓo.antarik«a.bhÃjanÃ.ÅÓvarÃ.yajamÃnasya.svargaæl.lokam.yato.yaj¤a.peÓasam.karto÷ / (soma: prÃyaïÅye«Âi) KB_7.9.17: tad.yat.svastimatya÷.pathimatya÷.pÃritavatya÷.pravatyo.nÅtavatyo.bhavanti / (soma: prÃyaïÅye«Âi) KB_7.9.18: na.enam.maruto.deva.viÓo.hiæsanti / KB_7.9.19: svasti.svargaæl.lokam.samaÓnute / (soma: prÃyaïÅye«Âi) KB_7.10.1: tÃ.vai.viparyasyati / KB_7.10.2: yÃ÷.prÃyïÅyÃyÃm.puronuvÃkyÃs.tÃ.udayanÅyÃyÃm.yÃjyÃ÷.karoti / KB_7.10.3: yÃ.yÃjyÃs.tÃ÷.puronuvÃkyÃ÷ / (soma: prÃyaïÅye«Âi) KB_7.10.4: pra.iva.vÃ.e«o.asmÃl.lokÃc.cyavate.ya÷.prÃyaïÅyena.abhipraiti / (soma: prÃyaïÅye«Âi) KB_7.10.5: tad.yad.viparyasyati / KB_7.10.6: tad.asmiæl.loke.pratiti«Âhati / KB_7.10.7: prati«ÂhÃyÃm.apracyutyÃm / (soma: prÃyaïÅye«Âi) KB_7.10.8: atho.prÃïÃ.vai.chandÃæsi / KB_7.10.9: prÃïÃn.eva.tad.Ãtman.vyati«ajaty.avivarhÃya / (soma: prÃyaïÅye«Âi) KB_7.10.10: tasmÃdd.hi.ime.prÃïÃ.vi«va¤co.vÃnto.na.nirvÃnti / KB_7.10.11: tvÃm.citra.Óravastama.yad.vÃhi«Âham.tad.agnaya.ity.anu«Âubhau.samyÃjye / (soma: prÃyaïÅye«Âi) KB_7.10.12: tatir.vai.yaj¤asya.prÃyaïÅyam / KB_7.10.13: vÃg.anu«Âup / (soma: prÃyaïÅye«Âi) KB_7.10.14: vÃcÃ.yaj¤as.tÃyate / KB_7.10.15: na.ete.viparyasyati / KB_7.10.16: prati«Âhe.vai.samyÃjye / KB_7.10.17: na.it.prati«Âhe.vyati«ajÃni.iti / (soma: prÃyaïÅye«Âi) KB_7.11.1: samyvantam.bhavati / KB_7.11.2: abhikrÃntyai.tad.rÆpam / KB_7.11.3: tad.yathÃ.upaprayÃya.svargasya.lokasya.nedÅyastÃyÃm.vased.evam.tat / (soma: prÃyaïÅye«Âi) KB_7.11.4: yad.v.eva.Óamyvantam.bhavati / KB_7.11.5: sarvÃ.ha.vai.devatÃ÷.prÃyaïÅye.saægacchante / (soma: prÃyaïÅye«Âi) KB_7.11.6: sa.yo.atra.samyÃjayet / KB_7.11.7: yathÃ.saægatam.bhÆmÃnam.devÃnÃm.patnÅr.abhyavanayed.evam.tat / (soma: prÃyaïÅye«Âi) KB_7.11.8: yas.tam.tatra.brÆyÃt / KB_7.11.9: saægatÃm.vÃ.ayam.bhÆmÃnam.devÃnÃm.patnÅr.abhyavÃnai«Åt / (soma: prÃyaïÅye«Âi) KB_7.11.10: sabhÃmasya.patny.abhyavai«yati.iti.tathÃ.ha.syÃt / KB_7.11.11: tasmÃd.u.Óamyvantam.bhavati / (soma: prÃyaïÅye«Âi) KB_7.11.12: devatÃnÃm.asamarÃya / (soma: prÃyaïÅye«Âi) KB_7.11.13: asurÃ.vai.asyÃm.diÓi.devÃnt.samarundhan.yÃ.iyam.prÃcy.udÅcÅ / (soma: soma.kraya) KB_7.11.14: ta.etasyÃm.diÓi.santa÷.somam.rÃjyÃya.abhya«i¤canta / KB_7.11.15: te.somena.rÃj¤Ã.ebhyo.lokebhyo.asurÃn.anudanta / (soma: soma.kraya) KB_7.11.16: tatho.eva.etad.yajamÃna÷.somena.eva.rÃj¤Ã.ebhyo.lokebhyo.dvi«ato.bhrÃt­vyÃn.nudate / (soma: soma.kraya) KB_7.12.1: tam.vai.caturbhi÷.krÅïÃti.gavÃ.candreïa.vastreïa.chÃgayà / KB_7.12.2: Ã.caturam.vai.dvandvam.mithunam.prajananam.prajÃtyai / (soma: soma.kraya) KB_7.12.3: tad.asau.vai.somo.rÃjÃ.vicak«aïaÓ.candramÃ÷ / (soma: soma.kraya) KB_7.12.4: sa.imam.krÅtam.eva.praviÓati / KB_7.12.5: tad.yat.somam.rÃjÃnam.krÅïÃti / (soma: soma.kraya) KB_7.12.6: asau.vai.somo.rÃjÃ.vicak«aïaÓ.candramÃ.abhi«uto.asad.iti / KB_7.12.7: tasmai.krÅtÃya.nava.anvÃha / (soma: soma.kraya) KB_7.12.8: nava.ime.prÃïÃ÷ / KB_7.12.9: prÃïÃn.eva.tad.yajamÃne.dadhÃti / KB_7.12.10: sarvÃyutvÃya.asmiæl.loke / (soma: soma.kraya) KB_7.12.11: am­tatvÃya.amu«min / KB_7.12.12: bhadrÃd.abhi.Óreya÷.preti.iti.pravatÅm.pravatyamÃnÃya.anvÃha / (soma: soma.kraya) KB_7.12.13: b­haspati÷.pura.etÃ.te.astv.iti / KB_7.12.14: brahma.vai.b­haspati÷ / KB_7.12.15: brahma.yaÓasasya.avaruddhyai / (soma: soma.kraya) KB_7.12.16: imÃm.dhiyam.Óik«amÃïasya.deva.vane«u.vyantarik«am.tatÃna.iti.tri«Âubhau.vÃruïyÃv.anvÃha / (soma: soma.kraya) KB_7.12.17: k«atram.vai.tri«Âup / KB_7.12.18: k«atram.varuïa÷ / KB_7.12.19: k«atra.yaÓasasya.avaruddhyai / (soma: soma.kraya) KB_7.12.20: soma.yÃs.te.mayo.bhuva.iti.catasro.gÃyatrÅ÷.saumÅr.anvÃha / KB_7.12.21: brahma.vai.gÃyatrÅ / (soma: soma.kraya) KB_7.12.22: k«atram.soma÷ / KB_7.12.23: brahma.yaÓasasya.ca.k«atra.yaÓasasya.ca.avaruddhyai / (soma: soma.kraya) KB_7.12.24: tÃsÃm.uttamÃyÃ.ardharcam.uktvÃ.uparamati / KB_7.12.25: am­tam.vÃ.­k / KB_7.12.26: am­tam.tat.praviÓati / (soma: soma.kraya) KB_7.12.27: atho.brahma.vÃ.­k / KB_7.12.28: ubhayata.eva.tad.brahma.ardharcau.varma.kurute / (soma: soma.kraya) KB_7.12.29: tad.yatra.kvaca.ardharcena.uparamet / KB_7.12.30: etad.brÃhmaïam.eva.tat / KB_7.12.31: yÃ.te.dhÃmÃni.havi«Ã.yajanti.iti.pravatÅm.prapÃdyamÃnÃya.anvÃha / (soma: soma.kraya) KB_7.12.32: Ãgan.deva.­tubhir.vardhatu.k«ayam.ity.ÃgatavatyÃ.­tumatyÃ.paridadhÃti / (soma: soma.kraya) KB_7.12.33: saævatsaro.vai.somo.rÃjÃ.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_7.12.34: so.abhyÃgacchann.­tubhir.eva.saha.abhyeti.iti / (soma: soma.kraya) KB_7.12.35: abhirÆpÃ.anvÃha / KB_7.12.36: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (soma: soma.kraya) KB_7.12.37: tÃ.vai.nava.anvÃha / KB_7.12.38: tÃsÃm.uktam.brÃhmaïam / KB_7.12.39: tri÷.prathamayÃ.trir.uttamayÃ.trayodaÓa.sampadyante / (soma: soma.kraya) KB_7.12.40: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_7.12.41: saævatsarasya.eva.Ãptyai / KB_7.12.42: asti.trayodaÓo.mÃsa÷ / KB_7.12.43: upacaro.vij¤Ãta.iva.tasya.Ãptyai.tasya.Ãptyai / (soma: soma.kraya) KB_8.1.1: Ãtithyena.ha.vai.devÃ.dvipadaÓ.ca.catu«pataÓ.ca.paÓunÃ.Ãpu÷ / KB_8.1.2: tatho.eva.etad.yajamÃya.Ãtithyena.eva.dvipadaÓ.ca.catu«padaÓ.ca.paÓunÃ.Ãpnoti / (soma: agni.manthana) KB_8.1.3: Ãsanne.havi«ya.Ãtithye.agnim.manthanti / KB_8.1.4: Óiro.vÃ.etad.yaj¤asya.yad.Ãtithyam / (soma: agni.manthana) KB_8.1.5: prÃïo.agni÷ / KB_8.1.6: ÓÅr«aæs.tat.prÃïam.dadhÃti / KB_8.1.7: dvÃdaÓa.agni.manthanÅyÃ.anvÃha / (soma: agni.manthana) KB_8.1.8: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_8.1.9: saævatsarasya.eva.Ãptyai / KB_8.1.10: abhi.tvÃ.deva.savitar.iti.sÃvitrÅm.prathamÃm.anvÃha / (soma: agni.manthana) KB_8.1.11: savit­.prasÆtatÃyai / KB_8.1.12: savit­.prsÆtasya.ha.vai.na.kÃcana.ri«Âir.bhavaty.ari«Âyai / (soma: agni.manthana) KB_8.1.13: mahÅ.dyau÷.p­thivÅ.ca.na.iti.dyÃvÃ.p­thivÅyÃm.anvÃha / KB_8.1.14: prati«Âhe.vai.dyÃvÃ.p­thivÅ.prati«ÂhityÃ.eva / (soma: agni.manthana) KB_8.1.15: tvÃm.agne.pu«karÃd.adhi.iti.mathitavantam.t­cam.mathyamÃnÃya.anvÃha / (soma: agni.manthana) KB_8.1.16: uta.bruvantu.jantava.iti.jÃtavatÅm.jÃtÃya / KB_8.1.17: Ã.yam.haste.na.khÃdinam.iti.hastavatÅm.hastena.dhÃryamÃïÃya / (soma: agni.manthana) KB_8.1.18: pra.devam.deva.vÅtaya.iti.pravatÅm.prahriyamÃïÃya / KB_8.1.19: Ã.jÃtam.jÃta.vedasi.ity.ÃvatÅm.ÃhÆyamÃnÃya / (soma: agni.manthana) KB_8.1.20: agninÃ.agni÷.samidhyate.tvam.hy.agne.agninÃ.iti.samiddhavatyau.samidhyamÃnÃya / (soma: agni.manthana) KB_8.1.21: tam.marjayanta.sukratum.iti.paridadhÃti.sve«u.k«aye«u.vÃjinam.ity.antavatyà / (soma: agni.manthana) KB_8.1.22: anto.vai.k«aya÷ / KB_8.1.23: anta÷.paridhÃnÅyà / KB_8.1.24: ante.antam.dadhÃti / (soma: agni.manthana) KB_8.2.1: etayÃ.nv.atra.ca.cÃturmÃsye«u.ca / KB_8.2.2: tri÷.prathamayÃ.trir.uttamayÃ.«o¬aÓa.sampadyante / (soma: agni.manthana) KB_8.2.3: «o¬ala.kalam.vÃ.idam.sarvam / KB_8.2.4: asya.eva.sarvasya.Ãptyai / KB_8.2.5: atha.yatra.paÓur.Ãlabhyate / (soma: agni.manthana) KB_8.2.6: tad.etÃm.parÃcÅm.anÆcya.yaj¤ena.yaj¤am.ayajanta.devÃ.iti.tri«ÂubhÃ.paridadhÃti / (soma: agni.manthana) KB_8.2.7: trai«ÂubhÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / KB_8.2.8: tri÷.prathamayÃ.trir.uttamayÃ.saptadaÓa.sampadyante / (soma: agni.manthana) KB_8.2.9: saptadaÓo.vai.prajÃpati÷ / KB_8.2.10: etad.vÃ.Ãrdhnukam.dharma.yat.prajÃpati.sammitam / (soma: agni.manthana) KB_8.2.12: saptadaÓa.sÃmidhenÅr.anvÃha / KB_8.2.12: saptadaÓo.vai.prajÃpati÷ / KB_8.2.13: etad.vÃ.Ãrdhnukam.karma.yat.prajÃpati.sammitam / (soma: aAtithya.i«Âi) KB_8.2.14: vÃrtraghnÃv.Ãjya.bhÃgau.bhavata÷.pÃpmana.eva.vadhÃya / KB_8.2.15: atho.ha.asya.paurïamÃsÃt.tantrÃd.anitam.bhavati / (soma: aAtithya.i«Âi) KB_8.2.16: atithimantau.ha.eke.kurvanti / KB_8.2.17: vÃrtraghnau.tv.eva.sthitau / KB_8.2.18: ­g.yÃjyau.syÃtÃm.iti.ha.eka.Ãhu÷ / (soma: aAtithya.i«Âi) KB_8.2.19: ­g.yÃjyÃ.vÃ.etÃ.devatÃ.upasatsu.bhavanti.iti.vadanta÷ / KB_8.2.20: ju«Ãïa.yÃjyau.tv.eva.sthitau / (soma: aAtithya.i«Âi) KB_8.2.21: somam.santam.vi«ïur.iti.yajati / KB_8.2.22: tad.yad.eva.idam.krÅto.viÓati.iva / KB_8.2.23: tad.u.ha.eva.asya.vai«ïavam.rÆpam / KB_8.2.24: yad.v.eva.somam.santam.vi«ïur.iti.yajati / (soma: aAtithya.i«Âi) KB_8.2.25: attÃ.eva.etena.nÃmnÃ.yad.vi«ïur.iti / KB_8.2.26: Ãdyo.amunÃ.yat.soma.iti / (soma: aAtithya.i«Âi) KB_8.2.27: tasmÃt.soma.iti.vadanto.juhvaty.evam.bhak«ayanti / KB_8.2.28: tri«Âubhau.havi«o.yÃjyÃ.puronuvÃkye / KB_8.2.29: balam.vai.vÅryam.tri«Âup / KB_8.2.30: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: aAtithya.i«Âi) KB_8.3.1: hotÃram.citra.ratham.adhvarasya.yas.tvÃ.svaÓva÷.suhiraïyo.agna.iti.samyÃjye.atithimatyau.rathavatyau.tri«ÂubhÃv.Ãgneyyau / (soma: aAtithya.i«Âi) KB_8.3.2: tad.yathÃ.catu÷.sam­ddham.evam.ta / KB_8.3.3: upamÃnuka.u.eva.enam.ratho.bhavati.ya.ete.kurute / (soma: aAtithya.i«Âi) KB_8.3.4: i¬Ã.antam.bhavati / KB_8.3.5: abhikrÃntyai.tad.rÆpam / KB_8.3.6: tad.yathÃ.upaprayÃya.svargasya.lokasya.nedÅyastÃyÃm.vased.evam.tat / (soma: aAtithya.i«Âi) KB_8.3.7: upÃæÓu.havi«i.etÃ.i«Âayo.bhavanti.dÅk«aïÅyÃ.prÃyaïÅyÃ.Ãtithyya.upasada÷ / (soma: aAtithya.i«Âi) KB_8.3.8: reta÷.siktir.vÃ.etÃ.i«Âaya÷ / KB_8.3.9: upÃæÓu.vai.reta÷.sicyate / KB_8.3.10: uts­janta÷.karmÃïi.yanti / (soma: aAtithya.i«Âi) KB_8.3.11: patnÅ.samyÃja.antÃ.dÅk«aïÅyà / KB_8.3.12: ÓamyvantÃ.prÃyaïÅyà / KB_8.3.13: i¬Ã.antÃ.Ãtithyà / (soma: aAtithya.i«Âi) KB_8.3.14: devatÃ.upasatsu.pratiyajati / KB_8.3.15: utsargam.vai.prajÃpatir.etair.karmabhi÷.svargaæl.lokam.ait / (soma: aAtithya.i«Âi) KB_8.3.16: tatho.eva.etad.yajamÃna.utsargam.eva.etai÷.karmabhi÷.svargaæl.lokam.eti / (soma: aAtithya.i«Âi) KB_8.4.1: Óiro.vÃ.etad.yaj¤asya.yan.mahÃ.vÅra÷ / KB_8.4.2: tan.na.prathama.yaj¤e.prav­¤jyÃt / KB_8.4.3: upanÃmuka.u.eva.enam.uttaro.yaj¤o.bhavati.ya÷.prthama.yaj¤e.na.prav­ïakti / (soma: pravargya) KB_8.4.4: kÃmam.tu.yo.anÆcÃna÷.Órotriya÷.syÃt.tasya.prav­¤jyÃt / KB_8.4.5: ÃtmÃ.vai.sa.yaj¤asya / (soma: pravargya) KB_8.4.6: ÃtmanÃ.eva.tad.yaj¤am.samardhayati / KB_8.4.7: tad.asau.vai.mahÃ.vÅro.yo.asau.tapati / (soma: pravargya) KB_8.4.8: etam.eva.tat.prÅïÃti / KB_8.4.9: tam.eka.Óatena.abhi«ÂuyÃt / KB_8.4.10: Óata.yojane.ha.vÃ.e«a.hitas.tapati / (soma: pravargya) KB_8.4.11: sa.Óatena.eva.enam.Óata.yojanam.adhvÃnam.samaÓnute / KB_8.4.12: atha.yÃ.eka.ÓatatamÅ.sa.yajamÃna.loka÷ / (soma: pravargya) KB_8.4.13: tam.etam.ÃtmÃnam.yajamÃ.no.abhisambhavati / KB_8.4.14: yam.etam.Ãditye.puru«am.vedayante / (soma: pravargya) KB_8.4.15: sa.indra÷.sa.prajÃpatis.tad.brahma / KB_8.4.16: tad.atra.eva.yajamÃna÷.sarvÃsÃm.devatÃnÃm.salokatÃm.sÃyujyam.Ãpnoti / (soma: pravargya) KB_8.5.1: anavÃnam.abhi«ÂuyÃt.prÃïÃnÃm.saætatyai / KB_8.5.2: saætatÃ.iva.hi.ime.prÃïÃ÷ / KB_8.5.3: uccair.niruktam.abhi«ÂuyÃt / (soma: pravargya) KB_8.5.4: prÃïÃ.vai.stubha÷ / KB_8.5.5: nirukto.hy.e«a÷ / KB_8.5.6: vÃg.devatyo.hy.e«a÷ / KB_8.5.7: sÃvitrÅ÷.prathamÃ.abhi«Âauti / (soma: pravargya) KB_8.5.8: savit­.prasÆtatÃyai / KB_8.5.9: savit­.prasÆtasya.ha.vai.na.kÃcana.ri«Âir.bhavaty.ari«Âyai / (soma: pravargya) KB_8.5.10: brahma.jaj¤Ãnam.prathamam.purastÃd.iti / KB_8.5.11: ado.vai.brahma.jaj¤Ãnam.prathamam.purastÃd / (soma: pravargya) KB_8.5.12: yatra.asau.tapati / KB_8.5.13: tad.eva.tad.yajamÃnam.dadhÃti / KB_8.5.14: a¤janti.yam.prathayanto.na.viprÃ÷.saæsÅdasva.mahÃn.asi.ity.aktavatÅm.ca.sannavatÅm.ca.abhirÆpe.abhi«Âauti / (soma: pravargya) KB_8.5.15: bhavÃ.no.agne.sumanÃ.upetau.tapo.«v.agne.antarÃm.amitrÃn.yo.na÷.sanutyo.abhidÃsad.agna.iti.tisras.tapasvatÅr.abhirÆpÃ.abhi«Âauti / (soma: pravargya) KB_8.5.16: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_8.5.17: k­ïu«va.pÃja÷.prasitim.na.p­thvÅm.iti.rÃk«oghnÅr.abhi«Âauti.rÃk«asÃm.apahatyai / (soma: pravargya) KB_8.5.18: agnir.vai.rak«asÃm.apahantà / KB_8.5.19: tÃ.vai.pa¤ca.bhavanti.diÓÃm.rÆpeïa / (soma: pravargya) KB_8.5.20: digbhya.eva.etÃni.samnirhanti / KB_8.5.21: atho.yÃn.eva.adhvaryu÷.prÃdeÓÃn.abhimimÅte.tÃn.eva.etÃbhir.anuvadati / (soma: pravargya) KB_8.5.22: pari.tvÃ.girvaïo.giro.adhi.dvayor.adadhÃ.ukthyam.vaca.ity.aindryÃv.abhirÆpe.abhi«Âauti / (soma: pravargya) KB_8.5.23: aindram.eva.svÃhÃ.kÃram.etÃbhyÃm.anuvadati / (soma: pravargya) KB_8.6.1: atho.yÃn.eva.adhvaryu÷.ÓakalÃn.paricinoti.tÃn.pÆrvayÃ.anuvadati / KB_8.6.2: yam.uttamam.abhi.nidadhÃti.tam.uttarayà / (soma: pravargya) KB_8.6.3: Óukram.te.anyad.yajatam.te.anyad.arhan.bibharti.sÃyakÃni.dhanvÃ.iti.pau«ïÅm.ca.raudrÅm.ca.abhirÆpe.abhi«Âauti / (soma: pravargya) KB_8.6.4: pau«ïam.ca.eva.raudram.ca.svÃhÃ.kÃram.etÃbhyÃm.anuvadati / KB_8.6.5: atho.yÃv.eva.adhvaryu÷.suvarïa.rajatau.hiraïya.Óakalau.karoti.tÃv.eva.etÃbhyÃm.anuvadati / (soma: pravargya) KB_8.6.6: pataÇgam.aktam.asurasya.mÃyayÃ.iti / KB_8.6.7: prÃïo.vai.pataÇga÷ / KB_8.6.8: vÃyur.vai.prÃïa÷ / KB_8.6.9: vÃyavyam.eva.svÃhÃ.kÃram.etÃbhir.anuvadati / (soma: pravargya) KB_8.6.10: apaÓyam.tvÃ.manasÃ.cekitÃnam.ity.etad.asya.Ãyatane.prajÃ.kÃmasya.ahi«ÂuyÃt / KB_8.6.11: atho.ubhe.asampanna.kÃrÅ / (soma: pravargya) KB_8.6.12: srakve.drapsasya.dhamata÷.samasvarann.iti.sarvam / KB_8.6.13: pavitram.te.vitatam.brahmaïaspata.iti.dve / KB_8.6.14: vi.yat.pavitram.dhi«aïÃ.atanvata.ity.ekà / (soma: pravargya) KB_8.6.15: tÃ.dvÃdaÓa.pÃvamÃnya÷ / KB_8.6.16: saumyam.eva.svÃhÃ.kÃram.etÃbhir.anuvadati / KB_8.6.17: ayam.venaÓ.codayat.p­Óni.garbhÃ.iti / (soma: pravargya) KB_8.6.18: indro.vai.vena÷ / KB_8.6.19: aindram.eva.svÃhÃ.kÃram.etÃbhir.anuvadati / (soma: pravargya) KB_8.6.20: tasya.ekÃm.uts­jati.nÃke.suparïam.upa.yat.patantam.iti / KB_8.6.21: so.ayam.Ãtmano.atÅkÃÓa÷ / (soma: pravargya) KB_8.6.22: tÃm.uttarÃsu.karoti / KB_8.6.23: tena.u.sÃ.ÃnantaritÃ.bhavati / KB_8.6.24: ubhayato.venam.pÃpa.uktasya.(?).pÃvamÃnÅr.abhi«ÂuyÃt / (soma: pravargya) KB_8.6.25: ÃtmÃ.vai.vena÷ / KB_8.6.26: pavitram.pÃvamÃnya÷ / KB_8.6.27: punÃty.eva.enam.tat / (soma: pravargya) KB_8.7.1: gaïÃnÃm.tvÃ.gaïa.patim.havÃmaha.iti.brÃhmaïaspatyÃ.abhirÆpÃ.abhi«Âauti / KB_8.7.2: Óiro.vÃ.etat / (soma: pravargya) KB_8.7.3: brahma.vai.brahmaïaspati÷ / KB_8.7.4: brahmaïÃ.eva.tat.Óira÷.samardhayati / KB_8.7.5: sa.yatra.upÃdhigacched.b­had.vadema.vidathe.suvÅrÃ.iti / (soma: pravargya) KB_8.7.6: tad.vÅra.kÃmÃyai.vÅram.dhyÃyÃt / KB_8.7.7: labhate.ha.vÅram / KB_8.7.8: kÃ.rÃdhadd.hotrÃ.aÓvinÃ.vÃm.iti.nava.akudhrÅcya÷ / (soma: pravargya) KB_8.7.9: gÃyatrac.chandasa.iva.vÃ.akÆdhrÅcya÷ / KB_8.7.10: gÃyatra.u.vai.prÃïa÷ / (soma: pravargya) KB_8.7.11: prÃïo.vai.akÆdhrÅcya÷ / KB_8.7.12: Ã.no.viÓvÃbhir.Ætibhir.ity.Ãnu«Âubham.t­cam.sÃ.vÃk / (soma: pravargya) KB_8.7.13: vi«ïur.yonim.kalpayatv.ity.etad.asya.Ãyatane.prajÃ.kÃmasya.abhi«ÂuyÃt / (soma: pravargya) KB_8.7.14: atho.ubhe.asampanna.kÃrÅ / KB_8.7.15: prÃtar.yÃvÃïÃ.prathamÃ.yajadhvam.iti.pÆrva.ahïe.sÆktam / (soma: pravargya) KB_8.7.16: Ã.bhÃty.agnir.u«asÃm.anÅkam.ity.apara.ahïe / KB_8.7.17: trai«Âubhe.pa¤carce.tac.cak«u÷ / (soma: pravargya) KB_8.7.18: i¬e.dyÃvÃ.p­thivÅ.pÆrva.cittaya.iti.jÃgatam.pa¤caviæÓam.tat.Órotram / (soma: pravargya) KB_8.7.19: Óiro.vÃ.etat / KB_8.7.20: tad.vai.Óira÷.sam­ddham.yasmin.prÃïo.vÃk.cak«u÷.Órotram.iti / (soma: pravargya) KB_8.7.21: tÃn.eva.asmiæs.tad.dadhÃti / KB_8.7.24: rucito.gharma.ity.ukte.arÆrucad.u«asa÷.p­Ónir.agniya.iti.rucitavatÅm.abhirÆpÃm.abhi«Âauti / (soma: pravargya) KB_8.7.25: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_8.7.26: tÃ.eka.Óata.­co.bhavanti.tÃsÃm.uktam.brÃhmaïam / (soma: pravargya) KB_8.8.1: trayas.triæÓad.uttarÃ÷ / KB_8.8.2: trayas.triæÓad.vai.sarvÃ.devatÃ÷ / KB_8.8.3: tÃ.eva.etad.udyantum.arhanti / (soma: pravargya) KB_8.8.4: tÃbhyo.vai.tat.samunnÅtam / KB_8.8.5: abhirÆpÃ.dohanÅyÃ.abhi«Âauti / KB_8.8.6: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (soma: pravargya) KB_8.8.7: Ã.sute.si¤cata.Óriyam.Ã.nÆnam.aÓvinor.­«ir.ity.ÃsiktavatyÃv.abhirÆpe.abhi«Âauti / (soma: pravargya) KB_8.8.8: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.ity.udyamyamÃna.udyatavatÅm.abhirÆpÃm.abhi«Âauti / (soma: pravargya) KB_8.8.9: praitu.brahmaïaspatir.iti.pravrajatsu.pravatÅm.brÃhmaïaspatyÃm.abhirÆpÃm.abhi«Âauti / (soma: pravargya) KB_8.8.10: nÃke.suparïam.upa.yat.patantam.iti.vrajatsu.patantam.ity.abhirÆpÃm.abhi«Âauti / (soma: pravargya) KB_8.8.11: dvÃbhyÃm.yajet / KB_8.8.12: dvandvam.vai.vÅryam.savÅryatÃyai / KB_8.8.13: tri«ÂubvatÅbhyÃm.pÆrva.ahïe / (soma: pravargya) KB_8.8.14: trai«Âubho.hy.e«a÷ / KB_8.8.15: trÅæl.lokÃm.stabdhvÃ.ti«Âhati / KB_8.8.16: jagadvatÅbhyÃm.apara.ahïe / (soma: pravargya) KB_8.8.17: jÃgato.hy.e«a÷ / KB_8.8.18: etam.u.ha.viÓantam.jagad.anu.sarvam.viÓati / (soma: pravargya) KB_8.8.19: viparyasya.dÃÓatayÅbhyÃm.va«aÂ.kuryÃd.iti.ha.eka.Ãhu÷ / (soma: pravargya) KB_8.8.20: yathÃ.ÃmnÃtam.iti.tv.eva.sthitam / KB_8.8.21: atha.uttarÃ.abhirÆpÃ.abhi«Âauti / (soma: pravargya) KB_8.8.22: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_8.8.23: havir.havi«mo.mahi.sadma.daivyam.iti.purÃ.Ãhute÷.prÃpaïÃt / (soma: pravargya) KB_8.8.24: punar.havi«am.eva.enam.tad.ayÃta.yÃmÃnam.karoti / KB_8.8.25: sÆyavasÃd.bhagavatÅ.hi.bhÆyÃ.ity.ÃÓÅrvatyÃ.paridadhÃti / (soma: pravargya) KB_8.8.26: paÓubhya.eva.tad.ÃÓi«am.vadate / KB_8.8.27: tathÃ.ha.yajamÃnÃtpaÓavo.anutkrÃmukÃ.bhavanti / (soma: pravargya) KB_8.8.28: atha.vai.sute.pravargye.ity.Ãcak«ate.stute.bahi«.pavamÃne / KB_8.8.29: tad.aÓvinau.devÃ.upÃhvayanta / (soma: pravargya) KB_8.8.30: etasmin.kÃle.ÃgnÅdhriye.prav­¤jyu÷ / KB_8.8.31: tad.yathÃ.eva.ada.upasatsu / (soma: pravargya) KB_8.8.32: evam.eva.apy.atra.stutyÃyÃm / KB_8.8.33: anavÃnam.eva.upacÃra÷ / KB_8.8.34: tad.yadÃ.karma.apav­jyeta / (soma: pravargya) KB_8.8.35: atha.paÓu.karma.tÃyate / KB_8.8.36: sa.e«a.mahÃ.vÅro.madhyaædina.utsarga÷ / (soma: pravargya) KB_8.8.39: tad.yad.etena.madhyaædine.pracaranti / KB_8.8.38: asau.vai.mahÃ.vÅro.yo.asau.tapati / (soma: pravargya) KB_8.8.39: etam.eva.tat.prÅïÃti / KB_8.8.40: etasya.eva.tad.rÆpam.kriyate / (soma: pravargya) KB_8.9.1: upasada÷ / KB_8.9.2: asurÃ.e«a.loke«u.puro.akurvata / KB_8.9.3: ayasmayÅm.asmin / (soma: upasadah) KB_8.9.4: rajatÃm.antarik«a.loke / KB_8.9.5: hariïÅm.hÃdo.divi.cakrire / KB_8.9.6: te.devÃ÷.pariÓrite«v.e«u.loke«v.etam.pa¤cadaÓam.vajram.apaÓyan / (soma: upasadah) KB_8.9.7: tisra÷.sÃmidhenya÷.samanÆktÃ.nava.sampadyante / KB_8.9.8: «a¬.yÃjyÃ.puronuvÃkyÃ÷ / (soma: upasadah) KB_8.9.9: tÃ÷.pa¤cadaÓa / KB_8.9.10: etena.vai.devÃ÷.pa¤cadaÓena.vajreïa.ebhyo.lokebhyo.asurÃn.anudanta / (soma: upasadah) KB_8.9.11: tatho.eva.etad.yajamÃna.etena.eva.pa¤cadaÓena.vajreïa.ebhyo.lokebhyo.dvi«ato.bhrÃt­vyÃn.nudate / (soma: upasadah) KB_8.9.12: upasadyÃya.mŬhu«e.ity.etam.t­cam.pÆrva.ahïe.anubrÆyÃt / KB_8.9.13: upasado.hy.etÃ÷ / (soma: upasadah) KB_8.9.14: tad.vai.karma.sam­ddham.yat.prathamena.abhivyÃhriyate / KB_8.9.15: upasadyam.iva.vÃ.etad.ahar.amunÃ.Ãdityena.bhavati.iti / (soma: upasadah) KB_8.9.16: imÃm.me.agne.samidham.ity.apara.ahïe.tad.rÃtre.rÆpam / KB_8.9.17: samiddham.iva.vÃ.imam.agnim.sÃyam.paryÃsata.iti / (soma: upasadah) KB_8.9.19: atha.dvitÅye.ahani / KB_8.9.19: imÃm.me.agne.samidham.iti.pÆrva.ahïe.tad.ahno.rÆpam / KB_8.9.20: samiddham.iva.vÃ.etad.ahar.amunÃ.Ãdityena.bhavati.iti / (soma: upasadah) KB_8.9.21: upasadyÃya.mŬhu«a.ity.apara.ahïe.tad.rÃtre.rÆpam / KB_8.9.22: upasadyam.iva.vÃ.imam.agnim.sÃyam.paryÃsata.iti / (soma: upasadah) KB_8.9.23: te.vÃ.ubhe.eva.rÆpe.yaj.j¤Ãyete / KB_8.9.24: tasmÃd.ahar.ahar.viparyÃsam.anubrÆyÃt / (soma: upasadah) KB_8.9.25: ubhe.rÆpe.kÃmÃ.upÃptÃv.asatÃm.iti / (soma: upasadah) KB_8.10.1: anavÃnam.anubrÆyÃt.prÃïÃnÃm.saætatyai / KB_8.10.2: saætatÃ.iva.hi.ime.prÃïÃ÷ / (soma: upasadah) KB_8.10.3: tris.trir.eka.ekÃm.anvÃha / KB_8.10.4: trayo.vÃ.ime.lokÃ÷ / KB_8.10.5: imÃn.eva.tal.lokÃn.Ãpnoti / (soma: upasadah) KB_8.10.6: tÃ÷.samanÆktÃ.nava.sampadyante / KB_8.10.7: «a¬.vÃ.­tavas.traya.ime.lokÃ÷ / (soma: upasadah) KB_8.10.8: etad.eva.tad.abhisampadyante / KB_8.10.9: na.etam.nigadam.brÆyÃd.ya.e«a.sÃmidhenÅ«u / (soma: upasadah) KB_8.10.10: uts­jyante.ha.nigadÃ÷ / KB_8.10.11: jÃmi.ha.syÃd.ya.etam.nigadam.brÆyÃt / (soma: upasadah) KB_8.10.12: na.ÃvÃhayec.cana.iti.ha.eka.Ãhu÷ / KB_8.10.13: kim.u.devatÃm.anvÃvÃhya.jayed.iti / (soma: upasadah) KB_8.10.14: ­ca.eva.ÃvÃhayet / KB_8.10.15: agnim.Ãvaha.somam.Ãvaha.vi«ïum.Ãvaha.iti / (soma: upasadah) KB_8.10.16: tÃ.vai.tisro.devatÃ.yajati / KB_8.10.17: trayo.vÃ.ime.lokÃ÷ / KB_8.10.18: imÃn.eva.tal.lokÃn.jyoti«mata÷.karoti / (soma: upasadah) KB_8.11.1: gÃyatryÃv.Ãgneyyau / KB_8.11.2: gÃyatro.ayaæl.loka÷ / KB_8.11.3: tad.imaæl.lokam.Ãpnoti / (soma: upasadah) KB_8.11.4: tri«Âubhau.saumyau / KB_8.11.5: trai«Âubho.antarik«a.loka÷ / KB_8.11.6: tad.antarik«a.lokam.Ãpnoti / (soma: upasadah) KB_8.11.7: jagatyau.vai«ïavyau / KB_8.11.8: jÃgato.asau.loka÷ / KB_8.11.9: tad.amuæl.lokam.Ãpnoti / (soma: upasadah) KB_8.11.10: tÃ.vai.viparyasyati / KB_8.11.11: yÃ÷.pÆrva.ahïe.puronuvÃkyÃs.tÃ.apara.ahïe.yÃjyÃ÷.karoti / (soma: upasadah) KB_8.11.12: yÃ.yÃjyÃs.tÃ÷.puronuvÃkyÃ÷ / KB_8.11.13: ayÃta.yÃmatÃyai / KB_8.11.14: va«aÂ.kÃreïa.ha.vÃ.­g.yÃta.yÃmÃ.bhavati.samÃne.ahan / (soma: upasadah) KB_8.11.15: ayÃta.yÃmÃbhir.me.va«aÂk­tam.asad.iti / KB_8.11.16: yad.v.eva.viparyasyati.grÅvÃïÃm.sthemne / KB_8.11.17: tasmÃdd.ha.ÃsÃm.grÅvÃïÃm.vyati«aktÃni.iva.parvÃïi.bhavanti / (soma: upasadah) KB_8.11.18: Ãjya.havi«o.devatÃ÷ / KB_8.11.19: payo.vrato.yajamÃna÷ / KB_8.11.20: tat.saloma / KB_8.11.21: tÃ÷.parovarÅyasÅr.abhyupeyÃt.trÅn.agre.stanÃn.atha.dvÃv.atha.ekam / (soma: upasadah) KB_8.11.22: paraspara.eva.tal.lokÃn.varÅyasa÷.kurute / KB_8.11.23: na.abhyunnayeta / KB_8.11.24: svargam.ha.vÃ.ete.lokam.abhiprayanti.ya.upasada.upayanti / (soma: upasadah) KB_8.12.1: dvÃdaÓo.ha.vÃ.antar.u«yÃt.svargo.loka÷ / KB_8.12.2: sa.ya÷.sak­d.abhyunnayate / (soma: upasadah) KB_8.12.3: yathÃ.eka.rÃtram.sÃrthÃn.pro«itÃn.anupreyÃd.evam.tat / KB_8.12.4: yo.dvitÅyam / (soma: upasadah) KB_8.12.5: yathÃ.dvi.rÃtram.evam.tat / KB_8.12.6: hÅyate.t­tÅyena / KB_8.12.7: svargÃæl.lokÃn.na.anvaÓnute / KB_8.12.8: apy.anugacched.iti.ha.sma.Ãha.paiÇgya÷ / (soma: upasadah) KB_8.12.9: na.tv.eva.abhyunnayeta / KB_8.12.10: yatra.eva.kÃmayeta / KB_8.12.11: tat.pÆrvo.gatvÃ.svargasya.eva.lokasya.avasyed.iti / (soma: upasadah) KB_8.12.12: samÃpti÷.ÓreyasÅ.iti.ha.sma.Ãha.ka«Åtaki÷ / KB_8.12.13: saærÃjo.bhak«o.asmai.dadhy.Ãnayeyur.na.vrate / (soma: upasadah) KB_8.12.14: somo.vai.dadhi / KB_8.12.15: anantarhitau.ha.asya.bhak«o.bhavati.samÃpnoti / (soma: upasadah) KB_8.12.16: uta.yadi.saækrÅïÅyu÷ / KB_8.12.17: yÃ.madhyama.upasat / KB_8.12.18: tayÃ.dvyaham.anyatare.careyu÷ / (soma: upasadah) KB_8.12.19: Ãvapanam.hi.sà / KB_8.12.20: idam.antarik«a.loka.Ãyatanena / KB_8.12.21: atha.asamaram.abhyudaity.atha.asamaram.abhyudaiti / (soma: upasadah) KB_9.1.1: brahma.vai.agni÷ / KB_9.1.2: tad.yad.upavasathe.agnim.praïayati / KB_9.1.3: brahmaïÃ.eva.tad.yajamÃnasya.pÃpmÃnam.apaghnanti / (soma: agni.praïayana) KB_9.1.4: purastÃd.ÃhavanÅyena / KB_9.1.5: paÓcÃd.gÃrhapatyena / KB_9.1.6: uttarata.ÃgnÅdhriyeïa / (soma: agni.praïayana) KB_9.1.7: dak«iïato.mÃrjÃlÅyena / KB_9.1.8: ye.anta÷.sadasam.tair.madhyata÷ / KB_9.1.9: tasmÃd.upavasathe.präcam.agnim.praïayanti / (soma: agni.praïayana) KB_9.1.10: vi.dhi«ïyÃn.haranti / KB_9.1.11: yajamÃnasya.eva.pÃpmano.apahatyai / KB_9.1.12: devÃ.vai.dÅk«i«yamÃïÃ.vÃcam.apÃsÃdayanta / (soma: agni.praïayana) KB_9.1.15: bahu.tvam.ucca.avacam.nigacchasi / KB_9.1.16: tÃm.devÃs.tatra.na.abhÃjanta / (soma: agni.praïayana) KB_9.1.17: sÃ.prÃyaïÅye.tÃm.u.tatra.no.bhava / KB_9.1.18: sÃ.kraye.tÃm.u.tatra.no.bhava / (soma: agni.praïayana) KB_9.1.19: sÃ.Ãtithye.tÃm.u.tara.no.bhava / KB_9.1.20: so.vÃ.etad.upasado.nÃcana.(?).Ãgacchan.nirvidya.eva / KB_9.1.21: tasmÃd.u.tatra.upÃæÓu.careyu÷ / KB_9.1.22: yathÃ.eva.eva.mitha÷.saæÓ­ïvÅran / (soma: agni.praïayana) KB_9.2.1: so.vÃ.etad.upavasathe.agnau.praïÅyamÃna.Ãgacchat / KB_9.2.2: tÃm.devÃs.tatra.abhajanta / KB_9.2.3: tasmÃd.u.tatra.prathamata.eva.uccair.anubrÆyÃt / (soma: agni.praïayana) KB_9.2.4: yathÃ.enÃm.ÃgatÃm.anubudhyeran.na.abhaktÃm.yaj¤e / KB_9.2.5: pra.devam.devyÃ.dhiyÃ.iti.pravantam.t­cam.prahriyamÃïÃya.anvÃha / (soma: agni.praïayana) KB_9.2.6: i¬ÃyÃs.tvÃ.pade.vayam.iti / KB_9.2.7: iyam.vÃ.i¬Ã / KB_9.2.8: asyÃm.hi.idam.sarvam.ÅÂÂe / (soma: agni.praïayana) KB_9.2.9: jÃtavedo.nidhÅmahi.iti.nihitavatÃ.ardharcena.nidhÅyamÃnam.anustauti / (soma: agni.praïayana) KB_9.2.10: agne.viÓvebhi÷.svanÅka.devai÷.sÅda.hota÷.sva.u.loke.cikitvÃn.nihotÃ.hot­.«adane.vidÃna.iti.sannavatÅbhi÷.sannam.anustauti / (soma: agni.praïayana) KB_9.2.11: tvam.dÆtas.tvam.u.na÷.paraspÃ.iti.dÆtavatyÃ.paridadhÃti / KB_9.2.12: abhirÆpÃ.anvÃha / (soma: agni.praïayana) KB_9.2.13: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_9.2.14: tÃ.vÃ.a«Âau.bhavanti / KB_9.2.15: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / (soma: agni.praïayana) KB_9.2.16: tatho.eva.etad.yajamÃna.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnute / KB_9.2.17: tri÷.prathamayÃ.trir.uttamayÃ.dvÃdaÓa.sampadyante / (soma: agni.praïayana) KB_9.2.18: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_9.2.19: saævatsarasya.eva.Ãptyai / (soma: agni.praïayana) KB_9.2.20: tÃ÷.samanÆktÃ.a«ÂÃdaÓa.gÃyatrya÷.sampadyante / KB_9.2.21: Ãgneyam.eva.chandobhi÷ / (soma: agni.praïayana) KB_9.2.22: yasya.ha.kasya.ca.«aÂ.samÃnasya.(?).chandasas.tÃ.gÃyatrÅm.abhisampadyante / (soma: agni.praïayana) KB_9.2.23: yasya.sapta.tÃ.u«ïiham / KB_9.2.24: yasya.a«Âau.tÃ.anu«Âubham / KB_9.2.25: yasya.nava.tÃ.b­hatÅm / (soma: agni.praïayana) KB_9.2.26: yasya.daÓa.tÃ÷.paÇktim / KB_9.2.27: yasya.ekÃdaÓa.tÃs.tri«Âubham / KB_9.2.28: yasya.dvÃdaÓa.tÃ.jagatÅm / (soma: agni.praïayana) KB_9.3.1: vÃk.ca.vai.manaÓ.ca.havir.dhÃne / KB_9.3.2: vÃci.ca.vai.manasi.ca.idam.sarvam.hitam / (soma: havir.dhÃna.pravartana) KB_9.3.3: tad.yadd.havir.dhÃne.pravartayanti / KB_9.3.4: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / (soma: havir.dhÃna.pravartana) KB_9.3.5: dve.havir.dhÃne.bhavata÷ / KB_9.3.6: chadis.t­tÅyam.abhinidadhati / KB_9.3.7: tair.yat.kiæca.trividham.adhidaivatam.adhyÃtmam.tat.sarvam.Ãpnoti / KB_9.3.8: pretÃm.yaj¤asya.ÓambhuvÃ.iti.pravatÅm.pravartyamÃnÃbhyÃm.anvÃha / (soma: havir.dhÃna.pravartana) KB_9.3.9: dyÃvÃ.na÷.p­thivÅ.imam.tayor.id.gh­tavat.paya.iti / KB_9.3.10: ÃÓÅrvatÅ.pÆrvà / (soma: havir.dhÃna.pravartana) KB_9.3.11: atho.dvidevatyÃ.dvayor.havir.dhÃnayo÷ / KB_9.3.12: yÃm.adhvaryur.vartmany.Ãhutim.juhoti.tÃm.pÆrvayÃ.anuvadati / (soma: havir.dhÃna.pravartana) KB_9.3.13: yadd.havirdhÃne.pravartayanti.tad.uttarayà / KB_9.3.14: yame.iva.yatamÃne.yadÃ.etam.ity.abhirÆpayÃ.havir.dhÃne.anustauti / (soma: havir.dhÃna.pravartana) KB_9.3.15: pra.vÃm.bharan.mÃnu«Ã.devayanta.iti / KB_9.3.16: bahavo.hy.ete.haranti / KB_9.3.17: adhi.dvayor.adadhÃ.ukthyam.vaco.viÓvÃ.rÆpÃïi.prati.mu¤cate.kavir.iti / (soma: havir.dhÃna.pravartana) KB_9.3.18: yac.chardis.t­tÅyam.abhinidadhati.tat.pÆrvayÃ.anuvadati / KB_9.3.19: yadd.havir.dhÃne.pariÓrayante.tad.uttarayà / (soma: havir.dhÃna.pravartana) KB_9.3.20: ato.rarÃÂyÃm.eva.uttarayÃï/ KB_9.3.21: te.yadÃ.manyeta.atra.na.iÇgayi«yanti.iti / (soma: havir.dhÃna.pravartana) KB_9.3.22: yadÃ.ene.nabhyasthe.kuryu÷ / KB_9.3.23: athÃ.vÃm.upastham.adruhÃ.iti / KB_9.3.24: yadÃ.vai.k«emo.atha.upastha÷ / (soma: havir.dhÃna.pravartana) KB_9.4.1: pari.tvÃ.girvaïo.gira.iti.parivatyÃ.paridadhÃti / KB_9.4.2: abhirÆpÃ.anvÃha / (soma: havir.dhÃna.pravartana) KB_9.4.3: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_9.4.4: tÃ.vÃ.a«Âau.bhavanti / (soma: havir.dhÃna.pravartana) KB_9.4.5: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / KB_9.4.6: tatho.eva.etad.yajamÃna.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnute / (soma: havir.dhÃna.pravartana) KB_9.4.7: tri÷.prathamayÃ.trir.uttamayÃ.dvÃdaÓa.sampadyante / KB_9.4.8: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / (soma: havir.dhÃna.pravartana) KB_9.4.9: saævatsarasya.eva.Ãptyai / KB_9.4.10: yad.v.eva.tri÷.prathamÃm.trir.uttamÃm / KB_9.4.11: yaj¤asya.eva.tad.barsau.nahyati.sthemne.avisraæsÃya / (soma: havir.dhÃna.pravartana) KB_9.4.12: tad.u.hotÃram.abhibhëante.yathÃ.hotar.abhayam.asat.tathÃ.kurv.iti / (soma: havir.dhÃna.pravartana) KB_9.4.13: sampre«ita÷.purarca÷.pratipadanÃd.dak«iïasya.pÃdasya.prapadena.pratya¤caæl.lokam.apÃsyati / (soma: havir.dhÃna.pravartana) KB_9.4.14: apeto.janyam.(?).bhayam.anya.janyam.ca.v­trahan / KB_9.4.15: apa.cakrÃ.av­tsata.iti / (soma: havir.dhÃna.pravartana) KB_9.4.16: ata.u.ha.cakrÃïÃm.abhyÃcÃra÷ / KB_9.4.17: tata.u.ha.tasmÃ.ardhÃya.abhayam.bhavati / (soma: havir.dhÃna.pravartana) KB_9.4.18: sa.prÃn.yan.dak«iïasya.havir.dhÃnasya.uttaram.vartma.upaniÓrayÅta / (soma: havir.dhÃna.pravartana) KB_9.4.19: ayam.vai.loko.dak«iïam.havir.dhÃnam / KB_9.4.20: prati«ÂhÃ.vÃ.ayaæl.loka÷ / (soma: havir.dhÃna.pravartana) KB_9.4.21: prati«ÂhÃyÃ.anucchinno.ayÃni.iti / KB_9.4.22: yatra.ti«Âhan.paridadhyÃt / (soma: havir.dhÃna.pravartana) KB_9.4.26: cyo«yata.iti.tathÃ.ha.syÃt / KB_9.4.27: tasmÃt.paridhÃya.dak«iïam.bÃhum.anvÃv­tya.vÃcam.yamo.yathetam.(?).pratyetya / (soma: havir.dhÃna.pravartana) KB_9.4.28: yatra.prathÃam.ti«Âhann.anvavocat / KB_9.4.29: tat.sthitvÃ.atra.ca.agni.praharaïe.ca / KB_9.4.30: atha.yathÃ.Ãvasatham.abhyupeyÃt / (soma: havir.dhÃna.pravartana) KB_9.5.1: brahma.vÃ.agni÷.k«atram.soma÷ / KB_9.5.2: tad.yad.upavasathe.agnÅ«omau.praïayanti / KB_9.5.3: brahma.k«atrÃbhyÃm.eva.tad.yajamÃnasya.pÃpmÃnam.apaghnanti / (soma: agnÅ.«oma.praïayana) KB_9.5.4: tad.u.vÃ.Ãhur.ÃsÅna.eva.hotÃ.etÃm.prathamÃm.anubrÆyÃt / KB_9.5.5: sarvÃïi.ha.vai.bhÆtÃni.somam.rÃjÃnam.praïÅyamÃnam.anu.pracyavante / (soma: agnÅ.«oma.praïayana) KB_9.5.6: tad.yad.ÃsÅno.hotÃ.etÃm.­cam.anvÃha / KB_9.5.7: tad.eva.sarvÃïi.bhÆtÃni.yathÃ.Ãyatanam.niyacchati.iti / (soma: agnÅ.«oma.praïayana) KB_9.5.8: sÃvÅr.(?).hi.deva.prathamÃya.pitra.iti.sÃvitrÅm.prathamÃm.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.5.9: savit­.prasÆtatÃyai / KB_9.5.10: savit­.prasÆtasya.ha.vai.na.kÃcana.ri«Âir.bhavaty.ari«Âyai / (soma: agnÅ.«oma.praïayana) KB_9.5.11: utti«Âha.brahmaïaspata.ity.utthÃpayati.praitu.brahmaïaspatir.iti.praïayati.brÃhmaïaspatye.abhirÆpe.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.5.12: brahma.vai.brahmaïaspati÷ / KB_9.5.13: brahmaïÃ.eva.tad.brahma.samardhayati / (soma: agnÅ.«oma.praïayana) KB_9.5.14: hotÃ.devo.amartya.upa.tvÃ.agne.dive.diva.iti.kevala.Ãgneyau.t­cÃv.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.5.15: agnim.hi.pÆrvam.haranti / KB_9.5.16: tau.vÃ.itavantau.bhavata÷ / KB_9.5.17: hriyamÃïam.hy.agnim.stauti / (soma: agnÅ.«oma.praïayana) KB_9.5.18: sa.yatra.upÃdhigacched.bhÆtÃnÃm.garbham.Ãdadha.iti / KB_9.5.19: tad.garbha.kÃmÃyai.garbham.dhyÃyÃt / (soma: agnÅ.«oma.praïayana) KB_9.5.20: labhate.ha.garbham / KB_9.5.21: atha.agnÅdhre.agnim.nidadhati / KB_9.5.22: tad.adhvaryur.Ãhutim.juhoti / (soma: agnÅ.«oma.praïayana) KB_9.5.23: tÃm.sampraty.etÃm.anubrÆyÃd.agne.ju«asva.pati.harya.tad.vaca.iti / KB_9.5.24: tasyÃ.eva.e«Ã.yÃjyÃ.ju«asva.prati.haryÃ.ity.abhirÆpà / (soma: agnÅ.«oma.praïayana) KB_9.6.1: atha.kevalam.somam.präcam.haranti / KB_9.6.2: tasmÃt.kevalÅ÷.saumÅr.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.6.3: somo.jigÃti.gÃtuvid.iti.itavat.t­cam.anubruvann.anusameti / KB_9.6.4: atha.adhvaryur.ÃhavanÅye.punar.Ãhutim.juhoti / (soma: agnÅ.«oma.praïayana) KB_9.6.5: tÃm.sampraty.etÃm.anubrÆyÃd.upa.priyam.panipnatam.iti / KB_9.6.6: tasyÃ.eva.e«Ã.yÃjyÃ.ÃhutÅ.v­dham.ity.abhirÆpà / (soma: agnÅ.«oma.praïayana) KB_9.6.7: atha.pÆrvayÃ.dvÃrÃ.rÃjÃnam.prapÃdayanti / KB_9.6.8: tasmin.prapÃdyamÃne.tam.asya.rÃjÃ.varuïas.tam.aÓvinÃ.iti / (soma: agnÅ.«oma.praïayana) KB_9.6.9: vrajam.ca.vi«ïu÷.sakhivÃm.aporïuta.ity.abhirÆpÃm.prapÃdyamÃnÃya.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.6.10: antaÓ.ca.prÃgÃ.aditir.bhavÃsi.iti.prapannavatÅm.prapannÃya / KB_9.6.11: Óyeno.na.yonim.sadanam.dhiyÃ.k­tam.gaïÃnÃm.tvÃ.gaïa.patim.havÃmahe.astabhnÃd.dyÃm.asuro.viÓva.devÃ.iti.sannavatÅbhi÷.sannam.anustauti / (soma: agnÅ.«oma.praïayana) KB_9.6.12: evÃ.vandasva.varuïam.b­hantam.ity.ÃÓÅrvatyÃ.paridadhÃti / KB_9.6.13: abhirÆpÃ.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.6.14: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_9.6.15: tÃ.vai.viæÓatim.anvÃha / (soma: agnÅ.«oma.praïayana) KB_9.6.16: tÃ.virÃjam.abhisampadyante / KB_9.6.17: vairÃja÷.soma÷ / KB_9.6.18: annam.virì.annam.soma÷ / (soma: agnÅ.«oma.praïayana) KB_9.6.19: annena.tad.anna.adyam.samardhayati / KB_9.6.20: tri÷.prathamayÃ.triru.uttamayÃ.caturviæÓati÷.sampadyante / (soma: agnÅ.«oma.praïayana) KB_9.6.21: caturviæÓatir.vai.saævatsarasya.ardha.mÃsÃ÷ / KB_9.6.22: saævatsarasya.eva.Ãptyai / (soma: agnÅ.«oma.praïayana) KB_9.6.23: evam.nu.yadi.pÆrvayÃ.dvÃrÃ.rÃjÃnam.prapÃdayeyu÷ / KB_9.6.24: yady.u.vÃ.aparayà / (soma: agnÅ.«oma.praïayana) KB_9.6.25: tena.eva.hotÃ.anusamiyÃt / KB_9.6.26: ÃtmÃ.vai.yaj¤asya.hotà / KB_9.6.27: prÃïa÷.soma÷ / (soma: agnÅ.«oma.praïayana) KB_9.6.28: na.it.prÃïÃd.ÃtmÃnam.apÃdadhÃni.iti / KB_9.6.29: uttarato.dak«iïÃ.ti«Âhan.paridadhÃti / KB_9.6.30: yaÓo.vai.somo.rÃjÃ.anna.adyam / KB_9.6.31: amuta.eva.tad.arvÃg.Ãtman.yaÓo.dhatte.yaÓo.dhatte / (soma: agnÅ.«oma.praïayana) KB_10.1.1: vajro.vÃ.e«a.yad.yÆpa÷ / KB_10.1.2: tad.yad.upavasathe.yÆpam.ucchrayanti / KB_10.1.3: vajreïa.eva.tad.yajamÃnasya.pÃpmÃnam.apaghnanti / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.4: sa.na.apanata.iva.syÃt / KB_10.1.5: aÓanÃyato.vÃ.etad.rÆpam / KB_10.1.6: abhinata.iva.udareïa / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.7: atha.ÃhavanÅyam.punar.abhyÃv­tta÷ / KB_10.1.8: tad.vai.suhitasya.rÆpam / KB_10.1.9: anaÓanÃyukÃ.ha.asya.bhÃryÃ.bhavanti.ya.evam.rÆpam.yÆpam.kurute / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.10: pÃlÃÓam.brahma.varcasa.kÃma÷.kurvÅta / KB_10.1.11: bailvam.anna.adya.kÃma÷ / KB_10.1.12: khÃdiram.svarga.kÃma÷ / KB_10.1.13: try.aratni÷.syÃl.lokÃnÃm.rÆpeïa / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.14: catur.aratni÷.paÓÆnÃm.rÆpeïa / KB_10.1.15: pa¤ca.aratni÷.paÇktyai.rÆpeïa / KB_10.1.16: «a¬.aratnir.­tÆnÃm.(?).rÆpeïa / KB_10.1.17: sapta.aratniÓ.chandasÃm.rÆpeïa / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.18: a«Âa.aratnir.gÃyatryai.rÆpeïa / KB_10.1.19: nava.aratnir.b­hatyai.rÆpena / KB_10.1.20: daÓa.aratnir.virÃjo.rÆpeïa / KB_10.1.21: ekÃdaÓa.aratnis.tri«Âubho.rÆpeïa / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.1.22: dvÃdaÓa.aratnir.jagatyai.rÆpeïa / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.2.1: etÃ.mÃtrÃ÷.sampado.yÆpasya / KB_10.2.2: tÃsÃm.ekÃm.sampadam.abhisampÃdya.yÆpam.kurvÅta / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.2.3: tad.u.vÃ.Ãhur.na.mined.yÆpam / KB_10.2.4: aparimita.eva.syÃt / KB_10.2.5: mitam.ha.vai.mitena.jayati / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.2.6: amitam.amitena / KB_10.2.7: aparimitasya.avaruddhyai / KB_10.2.8: yatra.eva.manasÃ.velÃm.manyate.tat.kurvÅta / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.2.9: tad.yÆpasya.ca.vedeÓ.ca.iti.ha.sma.Ãha / KB_10.2.10: prajÃpatir.vai.mana÷ / KB_10.2.11: yaj¤a.u.vai.prajÃpati÷ / (paÓu: yÆpa.mÅmÃæsÃ) KB_10.2.12: svayam.vai.tad.yaj¤o.yaj¤asya.ju«ate / KB_10.2.13: yan.mano.manasa÷ / KB_10.2.14: vÃjapeya.yÆpa.eva.avadh­ta÷.saptadaÓa.aratni÷ / KB_10.2.15: so.a«Âa.aÓrir.ni«Âhito.bhavati / KB_10.2.16: sarve«Ãm.eva.kÃmÃnÃm.a«Âyai / KB_10.2.17: atha.enam.praïenijati / (paÓu: yÆpa.saæskÃra) KB_10.2.18: tad.yad.eva.idam.paraÓunÃ.krÆrÅ.k­ta.iva.ta«Âa.iva.bhavati / KB_10.2.19: tad.eva.asya.etad.ÃpyÃyayati.tad.bhi«ajyati / KB_10.2.20: atha.enam.abhya¤jati / (paÓu: yÆpa.saæskÃra) KB_10.2.21: tad.yÃ.eva.imÃ÷.puru«a÷.Ãpa÷ / KB_10.2.22: tÃ.eva.asmiæs.tad.dadhÃti / KB_10.2.23: svabhyaktam.svayam.eva.yajamÃna÷.kurvÅta / KB_10.2.24: tathÃ.ha.yajamÃno.arÆk«a.iva.bhavati / (paÓu: yÆpa.saæskÃra) KB_10.3.1: a¤janti.tvÃm.adhvare.devayanta.ity.aktavatÅm.abhirÆpÃm.ajyamÃnÃya.anvÃha / KB_10.3.2: ucchrayasva.vanaspate.samiddhasya.ÓrayamÃïa÷.purastÃj.jÃto.jÃyate.sudinatve.ahnÃm.Ærdhva.Æ.«u.ïa.Ætaya.Ærdhvo.na÷.pÃhy.aæhaso.ketunÃ.ity.ucchritavatÅÓ.ca.udvatÅÓ.ca.ucchrÅyamÃïÃya.anvÃha / (paÓu: yÆpa.saæskÃra) KB_10.3.3: yuvÃ.suvÃsÃ÷.parivÅta.ÃgÃd.iti.parivÅtavatyÃ.paridadhÃti / KB_10.3.4: abhirÆpÃ.anvÃaha / (paÓu: yÆpa.saæskÃra) KB_10.3.5: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_10.3.6: tÃ.vai.sapta.anvÃha / (paÓu: yÆpa.saæskÃra) KB_10.3.7: sapta.vai.chandÃæsi / KB_10.3.8: sarve«Ãm.eva.chandasÃm.Ãptyai / KB_10.3.9: tri÷.prathamayÃ.trir.uttamayÃ.ekÃdaÓa.sampadyante / (paÓu: yÆpa.saæskÃra) KB_10.3.10: ekÃdaÓa.ak«arÃ.tri«Âup / KB_10.3.11: trai«ÂubhÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / KB_10.3.12: iti.nv.eka.yÆpa.eka.paÓau.ca / (paÓu: yÆpa.saæskÃra) KB_10.3.13: atha.yady.eka.yÆpa.ekÃdaÓinÅm.Ãlabheran / KB_10.3.14: paÓau.paÓÃv.eva.adhvaryu÷.sampre«yati / (paÓu: yÆpa.saæskÃra) KB_10.3.15: paÓau.paÓÃv.eva.yuvÃ.suvÃsÃ÷.parivÅta.ÃgÃd.iti.sÃ.eva.paridhÃnÅyÃ.sÃ.parivÅyamÃïÃya / (paÓu: yÆpa.saæskÃra) KB_10.3.16: iti.nv.eka.yÆpe / KB_10.3.17: atha.katham.yÆpa.ekÃdaÓinyÃm.iti / KB_10.3.18: etÃ.eva.sapta.saptÃdaÓabhyo.anubrÆyÃt / (paÓu: yÆpa.saæskÃra) KB_10.3.19: atha.yam.uttamam.samminvanti / KB_10.3.20: tasmin.yat.sÆktasya.pariÓi«yeta.tad.anuvartayet / (paÓu: yÆpa.saæskÃra) KB_10.3.21: pragÃtahsya.upari«ÂÃt.tat / KB_10.3.22: Ó­ÇgÃïi.iva.it.Ó­ÇgiïÃm.sam.dad­Óra.iti.sarvÃn.eva.abhivadati / (paÓu: yÆpa.saæskÃra) KB_10.3.23: yuvÃ.suvÃsÃ÷.parivÅta.ÃgÃd.iti.sÃ.eva.paridhÃnÅyÃ.sÃ.parivÅyamÃïÃya / (paÓu: yÆpa.saæskÃra) KB_10.4.1: tam.Ãhur.anupraharet / KB_10.4.2: yajamÃno.vÃ.e«a.yad.yÆpa÷ / KB_10.4.3: svarlo.loka.ÃhavanÅya÷ / (paÓu: yÆpa.saæskÃra) KB_10.4.4: tad.eva.enam.svargaæl.lokam.gamayati / KB_10.4.5: tat.svargyam.iti / KB_10.4.6: tad.u.vÃ.Ãhus.ti«Âhed.eva / (paÓu: yÆpa.saæskÃra) KB_10.4.7: yad.idam.ÃsthÃnam.svarostata.ÅÓvarÃ.yadi.na.asura.rak«asÃny.anvavapÃto÷ / (paÓu: yÆpa.saæskÃra) KB_10.4.8: tasmÃd.e«a.vajra.udyato.yaj¤a.vÃstau.ti«Âhed.eva.asura.rak«asÃny.apaghnann.apabÃdhamÃno.yaj¤am.caiva.yajamÃnam.ca.abhigopÃyann.iti / (paÓu: yÆpa.saæskÃra) KB_10.4.9: atha.yÆpya.keo.dravya.eko.gatya.eka÷ / KB_10.4.10: yo.avÃcÅna.vakala÷.sa.gartya÷ / (paÓu: yÆpa.saæskÃra) KB_10.4.11: tasya.ÃÓÃm.na.iyÃt / KB_10.4.12: atha.ya.Ærdhva.vakalo.dravya÷.sa.mÃnu«a÷ / (paÓu: yÆpa.saæskÃra) KB_10.4.13: kÃmam.tasya.api.kurvÅta / KB_10.4.14: atha.yasya.prasavy.Ãdityasya.Ãv­tam.anvÃv­ttÃ.vakalÃ÷ / (paÓu: yÆpa.saæskÃra) KB_10.4.15: sa.yÆpya÷.sa.svargyam.ekastho.bhrÃt­vya÷ / KB_10.4.16: yo.vÃ.anuv­ta÷.palÃÓair.ÃmÆlÃt.syÃt / KB_10.4.17: so.anagna÷.sa.paÓavya÷ / KB_10.4.18: tam.paÓu.kÃma÷.kurvÅta / (paÓu: yÆpa.saæskÃra) KB_10.5.1: agnÅ«omayor.vÃ.e«a.Ãsyam.Ãpadyate.yo.dÅk«ate / KB_10.5.2: tad.yad.upavasathe.agnÅ«omÅyam.paÓum.Ãlabhate / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.3: Ãtma.ni«kriyaïo.ha.eva.asya.e«a.tena.ÃtmÃnam.ni«krÅïÅya.an­ïo.bhÆtvÃ.atha.yajate / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.4: tasmÃd.u.tasya.na.aÓnÅyÃt / KB_10.5.5: puru«o.hi.sa.pratimayà / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.6: tad.u.vÃ.Ãhur.havir.havir.vÃ.Ãtma.ni«krayaïam / KB_10.5.7: havi«o.havi«i.eva.sa.tarhi.na.aÓnÅyÃt / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.8: ya.Ãtma.ni«krayaïam.iti.na.aÓnÅyÃt / KB_10.5.9: tasmÃd.u.kÃma.eva.aÓitavyam / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.10: ahorÃtre.vÃ.agnÅ«omau / KB_10.5.11: tad.yad.divÃ.vapayÃ.caranti / KB_10.5.12: tena.aha÷.prÅtam.Ãgneyam / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.13: rÃtrim.anu.saæti«Âhate / KB_10.5.14: tena.rÃtri÷.saumÅ.prÅtà / KB_10.5.15: sÃ.e«Ã.aho.rÃtrayor.atimukti÷ / KB_10.5.16: atyahorÃtre.yaj¤ena.mucyate/ (paÓu: Ze«a.bhak«a.vicÃra) KB_10.5.17: na.enam.te.Ãpnuta÷ / KB_10.5.18: ya.evam.vidvÃn.etam.paÓum.Ãlbhate / (paÓu: Ze«a.bhak«a.vicÃra) KB_10.6.1: tam.Ãhur.dvirÆpa÷.syÃt.Óuklam.ca.k­«ïam.ca.aho.rÃtrayo.rÆpeïa.iti / KB_10.6.2: Óuklam.vÃ.ca.lohitam.c.agnÅ«omayo.rÆpeïa.iti / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.3: tasya.ekÃdaÓa.prayÃjÃ.ekÃdaÓa.anuyÃjÃ.ekÃdaÓa.upayaja÷.(upayÃjah?) / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.4: tÃni.trayas.triæÓat / KB_10.6.5: trayas.triæÓad.vai.sarve.devÃ÷ / KB_10.6.6: sarve«Ãm.eva.devÃnÃm.prÅtyai / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.7: prÃïÃ.vai.prayÃjÃ.apÃnÃ.anuyÃjÃ÷ / KB_10.6.8: tasmÃt.samÃ.bhavanti / KB_10.6.9: samÃnÃ.hi.ime.prÃïa.apÃnÃ÷ / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.10: tad.Ãhu÷.kasmÃd.­cÃ.prayÃje«u.yajati.pratÅkair.anuyÃje«v.iti / KB_10.6.11: reta÷.siktir.vai.prayÃjÃ÷ / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.12: retodheyam.anuyÃjÃ÷ / KB_10.6.13: tasmÃd.­cÃ.prayÃje«u.yajati.pratÅkair.anuyÃje«v.iti / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.14: atha.yat.sarvam.uttamam.Ãha / KB_10.6.15: svarga.eva.tal.loke.yajamÃnam.dadhÃti / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.16: ÃprÅbhir.ÃprÅïÃti / KB_10.6.17: sarveïa.ha.vÃ.e«a.ÃtmanÃ.sarveïa.manasÃ.yaj¤am.sambharate.yo.yajate / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.18: tasya.riricÃna.iva.ÃtmÃ.bhavati / KB_10.6.19: tam.asya.etÃbhir.ÃprÅbhir.ÃprÅïÃti / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.6.20: tad.yad.ÃprÅïÃti / KB_10.6.21: tasmÃd.Ãpryo.nÃma / (paÓu: paÓau.prayÃja.anuyÃjÃh) KB_10.7.1: paryagnim.paÓum.karoti.rak«asÃm.apahatyai / KB_10.7.2: agnir.vai.rak«asÃm.apahantà / (paÓu: paryagni.karaïa) KB_10.7.3: tri÷.prasavi.paryagni.karoti / KB_10.7.4: tad.yathÃ.tisro.agni.pura÷.kuryÃd.evam.tat / (paÓu: paryagni.karaïa) KB_10.7.5: tasmÃt.puna÷.parÅhi.ity.agnidham.brÆyÃt / KB_10.7.6: yam.icchen.na.pracyaveta.iti / (paÓu: paryagni.karaïa) KB_10.7.7: daivyÃ÷.ÓamitÃra.uta.ca.manu«yÃ.Ãrabhadhvam.upanayata.medhyÃ.dura.ÃÓÃsÃnÃ.medhapatibhyÃm.medham.iti / (paÓu: adhrigu.prai«a) KB_10.7.8: tadd.ha.eka.Ãhu÷ / KB_10.7.9: yajamÃno.vai.medha.patir.iti / KB_10.7.10: ko.manu«ya.iti.brÆyÃt / (paÓu: adhrigu.prai«a) KB_10.7.11: devatÃ.eva.medha.patir.iti / KB_10.7.12: «a¬viæÓatir.asya.vaÇkraya.iti / KB_10.7.13: parÓava.u.ha.vai.vaÇkraya÷ / KB_10.7.14: ubhayato.as­k.paryavÃn.iti / (paÓu: adhrigu.prai«a) KB_10.7.15: as­g.bhÃjanÃni.ha.vai.rak«Ãæsi.bhavanti / KB_10.7.16: na.id.rak«asÃm.bhÃgena.daivam.bhÃgam.prasajÃni.iti / (paÓu: adhrigu.prai«a) KB_10.7.17: sa.e«o.adhrigu÷.saæÓÃsanam.eva / KB_10.7.18: aÇgÃni.mÃ.parikartor.iti / KB_10.7.19: yadd.ha.vÃ.adu«Âam.tad.devÃnÃm.havi÷ / (paÓu: adhrigu.prai«a) KB_10.7.20: na.vai.te.du«Âam.havir.adanti / KB_10.7.21: navak­tvo.adhrigÃv.avÃn.iti / KB_10.7.22: nava.ime.prÃïÃ÷ / (paÓu: adhrigu.prai«a) KB_10.7.23: prÃïÃn.eva.tad.yajamÃne.dadhÃti / KB_10.7.24: sarvÃyutvÃya.asmiæl.loke / (paÓu: adhrigu.prai«a) KB_10.7.25: am­tatvÃya.amu«min / KB_10.7.26: tri÷.paridadhÃty.apara.aktvÃya / KB_10.7.27: sak­t.purastÃd.Ãha / (paÓu: adhrigu.prai«a) KB_10.7.28: sak­d.iva.vai.pitara÷ / KB_10.7.29: pit­.devatya.iva.vai.paÓur.ÃlabhyamÃno.bhavati / (paÓu: adhrigu.prai«a) KB_10.7.30: atha.yat.trir.upari«ÂÃd.Ãha / KB_10.7.31: trir.vai.devatyÃ÷ / KB_10.7.32: deva.devatyam.eva.enam.tad.ayÃta.yÃmÃnam.karoti / (paÓu: adhrigu.prai«a) KB_10.8.1: paridhÃya.upÃæÓu.japaty.ubhÃv.apÃpaÓ.ca.iti / KB_10.8.2: apÃpo.ha.vai.devÃnÃm.Óamità / (paÓu: adhrigu.prai«a) KB_10.8.3: tasmÃ.eva.enam.tat.samprayacchati / KB_10.8.4: sa.hi.devÃn.anuveda / (paÓu: adhrigu.prai«a) KB_10.8.5: atha.stokÅyÃ.anvÃha / KB_10.8.6: stokÃn.eva.etÃbhir.agnaye.svadayati / KB_10.8.7: etÃ.ha.vÃ.u.te«Ãm.puronuvÃkyÃ.etÃ.yÃjyÃ÷ / (paÓu: stoka.anuvacana) KB_10.8.8: tasmÃd.abhirÆpÃ.bhavanti / (paÓu: stoka.anuvacana) KB_10.8.9: svÃhÃ.k­tibhirÓ.caritvÃ.vapayÃ.caranti / KB_10.8.10: prayÃjÃn.eva.tat.paÓu.bhÃja÷.kurvanti / KB_10.8.11: na.svÃhÃ.k­tÅÓ.ca.vapÃm.ca.antareïa.vÃcam.vis­jeta / (paÓu: vapÃ.yÃga) KB_10.8.12: prÃïÃ.vai.svÃhÃ.k­taya÷ / KB_10.8.13: ÃtmÃ.vapà / KB_10.8.14: na.it.prÃïÃæÓ.ca.ÃtmÃnam.ca.anyena.antar.dadhÃti.iti / (paÓu: vapÃ.yÃga) KB_10.8.15: atha.yad.anu«Âubho.agnÅ«omÅyasya.paÓo÷.puronuvÃkyÃ.bhavanti / KB_10.8.16: gÃyatrÅ.vai.sÃ.yÃ.anu«Âup / (paÓu: vapÃ.yÃga) KB_10.8.17: gÃyatram.agneÓ.chanda÷ / KB_10.8.18: atha.yat.tri«Âubho.yÃjyÃ÷ / KB_10.8.19: k«atrasya.etac.chando.yat.tri«Âup / KB_10.8.20: k«atram.soma÷ / KB_10.8.21: tad.yathÃ.chandasam.devate.prÅïÃti / (paÓu: vapÃ.yÃga) KB_10.8.22: atha.vai.paÓum.ÃlabhyamÃnam.puro¬ÃÓo.anunirupyate / KB_10.8.25: atha.yatra.puro¬ÃÓo.nirupyate / (paÓu: paÓu.puro¬ÃÓa) KB_10.8.26: tat.puro¬ÃÓa.svi«Âak­d.acyuta÷ / KB_10.8.27: agnir.vai.svi«Âak­t / KB_10.8.28: tasmÃd.acyuto.bhavati / (paÓu: paÓu.puro¬ÃÓa) KB_10.8.26: vaiÓvÃmitrÅm.puro¬ÃÓa.svi«Âak­d.acyuta÷ / KB_10.8.29: puronuvÃkyÃm.anÆcya.vaiÓvÃmitryÃ.yajati / KB_10.8.30: tatir.vai.yaj¤asya.puro¬ÃÓa÷ / (paÓu: paÓu.puro¬ÃÓa) KB_10.8.31: vÃg.vai.viÓvÃmitra÷ / KB_10.8.32: vÃcÃ.yaj¤as.tÃyate / (paÓu: paÓu.puro¬ÃÓa) KB_10.9.1: atha.manotÃm.anvÃha / KB_10.9.2: sarvÃ.ha.vai.devatÃ÷.paÓum.ÃlabhyamÃnam.upasaægacchante.mama.nÃma.grahÅ«yati.mama.nÃma.grahÅ«yati.iti / (paÓu: manotÃ.anuvacana) KB_10.9.3: tÃsÃm.sarvÃsÃm.paÓÃv.eva.manÃæsy.otÃni.bhavanti / KB_10.9.4: tÃ.atra.prÅïÃti / (paÓu: manotÃ.anuvacana) KB_10.9.5: tathÃ.ha.ÃsÃm.sarvÃsÃm.amoghÃya.eva.upasametam.bhavati / KB_10.9.6: tad.Ãhur.yan.nÃnÃ.devatÃ÷.paÓava.Ãlabhyante.atha.kasmÃd.Ãgneyam.eva.anvÃha.iti / (paÓu: manotÃ.anuvacana) KB_10.9.7: tisro.vai.devÃnÃm.manotÃ÷ / KB_10.9.8: agnir.vai.devÃnÃm.manotà / KB_10.9.9: tasmin.hy.e«Ãm.manÃæsy.otÃni.bhavanti / (paÓu: manotÃ.anuvacana) KB_10.9.10: atho.vÃg.vai.devÃnÃm.manotà / KB_10.9.11: tasyÃm.hy.e«Ãm.manÃæsy.otÃni.bhavanti / (paÓu: manotÃ.anuvacana) KB_10.9.12: atho.gaur.vai.devÃnÃm.manotà / KB_10.9.13: tasyÃm.hy.e«Ãm.manÃæsy.otÃni.bhavanti / (paÓu: manotÃ.anuvacana) KB_10.9.14: agnir.sarvÃ.manotÃ÷ / KB_10.9.15: agnau.manotÃ÷.saægacchante / KB_10.9.16: tasmÃd.Ãgneyam.eva.anvÃha.iti / (paÓu: manotÃ.anuvacana) KB_10.9.17: tÃ.vai.trayodaÓa.bhavanti / KB_10.9.18: trayodaÓa.vai.paÓor.avadÃnÃni.bhavanti / (paÓu: paÓor.avadÃnÃni) KB_10.9.19: tri÷.prathamayÃ.trir.uttamayÃ.saptadaÓa.sampadyante / KB_10.9.20: saptadaÓo.vai.prajÃpati÷ / (paÓu: paÓor.avadÃnÃni) KB_10.9.21: etad.vÃ.Ãrdhnukam.karma.yat.prajÃpati.sammitam / KB_10.9.22: saptadaÓa.sÃmidhenÅr.anvÃha / (paÓu: paÓor.avadÃnÃni) KB_10.9.23: saptadaÓo.vai.prajÃpati÷ / KB_10.9.24: etad.vÃ.Ãrdhnukam.karma.yat.prajÃpati.sammitam / (paÓu: paÓor.avadÃnÃni) KB_10.9.25: atha.yatra.paÓur.Ãlabhyate / KB_10.9.26: tad.vanaspatir.acyuta÷ / KB_10.9.27: agnir.vai.vanaspati÷ / KB_10.9.28: sa.vai.devabhyo.havi÷.Órapayati / (paÓu: vanaspati.yÃga) KB_10.10.1: tasmÃd.acyuto.bhavati / KB_10.10.2: sa.u.vai.payo.bhÃjana÷ / KB_10.10.3: atra.agni÷.sarve«u.havih«u.bhÃgÅ.bhavati / (paÓu: vanaspati.yÃga) KB_10.10.4: tad.Ãhur.yad.dhÃma.bhÃjo.devÃ.atha.kasmÃt.pÃtho.bhÃg.vanaspatir.iti / (paÓu: vanaspati.yÃga) KB_10.10.5: dhÃma.vai.devÃ.yaj¤asya.abhajanta / KB_10.10.6: pÃtha÷.pitara÷ / KB_10.10.7: pit­.devatya.iva.vai.paÓu÷ / KB_10.10.8: pit­.devatyam.paya÷ / KB_10.10.9: tasmÃd.iti.brÆyÃt / (paÓu: vanaspati.yÃga) KB_10.10.10: tad.Ãhu÷.kasmÃt.saumya.eva.adhvare.prav­ta.ÃhutÅ.juhvati.na.havir.yaj¤a.iti / (paÓu: prav­ta.Ãhuti) KB_10.10.11: ak­tsnÃ.eva.vÃ.e«Ã.deva.yajyÃ.yadd.havir.yaj¤a÷ / KB_10.10.12: atha.e«Ã.eva.k­tsnÃ.deva.yaj¤Ã.yat.saumyo.adhvara÷ / (paÓu: prav­ta.Ãhuti) KB_10.10.13: tasmÃt.saumya.eva.adhvare.prav­ta.ÃhutÅ.juhvati.na.havir.yaj¤a.iti / (paÓu: prav­ta.Ãhuti) KB_10.10.14: ju«Âo.vÃco.bhÆyÃsam.ju«Âo.vÃcaspater.devi.vÃk / KB_10.10.15: yat.te.vÃco.madhumattamam.tasmin.no.adya.dhÃ÷.svÃhÃ.sarasvatyÃ.iti.purastÃt.svÃhÃ.kÃreïa.juhoti / (paÓu: prav­ta.Ãhuti) KB_10.10.16: vÃcam.tad.uts­jate / KB_10.10.17: tasmÃd.vÃg.ata.Ærdhva.uts­«ÂÃ.yaj¤am.vahati / (paÓu: prav­ta.Ãhuti) KB_10.10.18: manasÃ.uttarÃm / KB_10.10.19: manahÃ.hi.mana÷.prÅtam.mana÷.prÅtam / (paÓu: prav­ta.Ãhuti) KB_11.1.1: atha.ata÷.prÃtar.anuvÃka÷ / KB_11.1.2: yad.eva.enam.prÃtar.anvÃha / KB_11.1.3: tat.prÃtar.anuvÃkasya.prÃtar.anuvÃkatvam / (soma: prÃtar.anuvÃka) KB_11.1.4: atha.yat.prapado.japati.yad.ÃhutÅr.juhoti / KB_11.1.5: svastyayanam.eva.tat.kurute / (soma: prÃtar.anuvÃka) KB_11.1.6: hiæk­tya.prÃtar.anuvÃkam.anvÃha / KB_11.1.7: vajro.vai.hiækÃra÷ / KB_11.1.8: vajreïa.eva.tad.yajamÃnasya.pÃpmÃnam.hanti / (soma: prÃtar.anuvÃka) KB_11.1.9: uccair.niruktam.anubrÆyÃt / KB_11.1.10: etadd.ha.vÃ.ekam.vÃco.ananvavasitam.pÃpmanÃ.yan.niruktam / (soma: prÃtar.anuvÃka) KB_11.1.11: tasmÃn.niruktam.anubrÆyÃt / KB_11.1.12: yajamÃnasya.eva.pÃpmano.apahatyai / (soma: prÃtar.anuvÃka) KB_11.1.13: ardharcaÓo.anubrÆyÃt / KB_11.1.14: ­k.sammitÃ.vÃ.ime.lokÃ÷ / KB_11.1.15: ayaæl.loka÷.pÆrvo.ardharca÷ / (soma: prÃtar.anuvÃka) KB_11.1.16: asau.loka.uttara÷ / KB_11.1.17: atha.yad.ardharcÃv.antareïa.tad.idam.antarik«am / (soma: prÃtar.anuvÃka) KB_11.1.18: tad.yad.ardharcaÓo.anvÃha / KB_11.1.19: ebhir.eva.tal.lokair.yajamÃnam.samardhayati / (soma: prÃtar.anuvÃka) KB_11.1.20: e«v.eva.tal.loke«u.yajamÃnam.dadhÃti / (soma: prÃtar.anuvÃka) KB_11.2.1: atha.vai.paÇkte÷.pa¤ca.padÃni.katham.sÃrdharcaÓo.anuktÃ.bhavati.iti / KB_11.2.2: praïava.uttarayos.t­tÅya÷ / (soma: prÃtar.anuvÃka) KB_11.2.3: tathÃ.sÃrdharcaÓo.anuktÃ.bhavati / KB_11.2.4: Ãgneyam.kratum.anvÃha / KB_11.2.5: tad.imaæl.lokam.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.2.6: u«asyam.anvÃha / KB_11.2.7: tad.antarik«a.lokam.Ãpnoti / KB_11.2.8: ÃÓvinam.anvÃha / KB_11.2.9: tad.amuæl.lokam.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.2.10: gÃyatrÅm.anvÃha / KB_11.2.11: mukham.eva.gÃyatrÅ / KB_11.2.12: anu«Âubham.anvÃha / (soma: prÃtar.anuvÃka) KB_11.2.13: vÃg.anu«Âup / KB_11.2.14: mukhe.tad.vÃcam.dadhÃti / KB_11.2.15: mukhena.vai.vÃcam.vadati / (soma: prÃtar.anuvÃka) KB_11.2.16: tri«Âubham.anvÃha / KB_11.2.17: balam.vai.vÅryam.tri«Âup / KB_11.2.18: b­hatÅm.anvÃha / KB_11.2.19: go.aÓvam.eva.b­hatÅ / (soma: prÃtar.anuvÃka) KB_11.2.20: u«ïiham.anvÃha / KB_11.2.21: aja.avikam.eva.u«ïik / KB_11.2.22: jagatÅm.anvÃha / KB_11.2.23: balam.vai.vÅryam.jagatÅ / (soma: prÃtar.anuvÃka) KB_11.2.24: balam.vÅryam.purastÃt.tri«Âup / KB_11.2.25: balam.vÅryam.upari«ÂÃj.jagatÅ / KB_11.2.26: madhye.bÃrhatÃÓ.ca.au«ïuhÃÓ.ca.paÓava÷ / (soma: prÃtar.anuvÃka) KB_11.2.27: balena.eva.tad.vÅryeïa.ubhayata÷.paÓÆn.parig­hya.yajamÃne.dadhÃti / KB_11.2.28: tathÃ.yajamÃnÃt.paÓavo.anutkrÃmukÃ.bhavanti / (soma: prÃtar.anuvÃka) KB_11.2.29: tad.yathÃ.ha.vÃ.asmiæl.loke.manu«yÃ÷.paÓÆn.aÓnanti / KB_11.2.30: yathÃ.ebhir.bhu¤jate / (soma: prÃtar.anuvÃka) KB_11.2.31: evam.eva.amu«miæl.loke.paÓavo.manu«yÃn.aÓnanti / KB_11.2.32: evam.ebhir.bhu¤jate / (soma: prÃtar.anuvÃka) KB_11.2.33: sa.ya.enÃn.iha.prÃtar.anuvÃkena.avarundhe / KB_11.2.34: tam.iha.avaruddhÃ.amu«miæl.loke.na.aÓnanti / (soma: prÃtar.anuvÃka) KB_11.2.35: na.enena.pratibhu¤jate / KB_11.2.36: yathÃ.eva.enÃn.asmiæl.loke.aÓnÃti / KB_11.2.37: yathÃ.ebhir.bhuÇkte / (soma: prÃtar.anuvÃka) KB_11.2.38: evam.eva.enÃn.amu«miæl.loke.aÓnÃti / KB_11.2.36: yathÃ.eva.enÃn.asmiæl.loke.aÓnÃti / KB_11.2.37: yathÃ.ebhir.bhuÇkte / (soma: prÃtar.anuvÃka) KB_11.2.38: evam.eva.enÃn.amu«miæl.loke.aÓnÃti / KB_11.2.39: evam.ebhir.bhuÇkte / KB_11.2.40: paÇktim.anvÃha / (prÃtar.anuvÃka) KB_11.2.41: prati«ÂhÃ.vai.paÇkti÷ / KB_11.2.42: sarve«v.eva.tad.bhÆte«u.yajamÃnam.prati«ÂhÃpayati / (soma: prÃtar.anuvÃka) KB_11.3.1: atha.sarvÃ.ha.vai.devatÃ.hotÃram.prÃtar.anuvÃkam.anuvak«yantam.ÃÓaæsamÃnÃ÷.pratyupati«Âhante.mayÃ.pratipatsyate.mayÃ.pratipatsyata.iti / (soma: prÃtar.anuvÃka) KB_11.3.2: sa.ya.ekÃm.devatÃm.ÃdiÓya.pratipadyeta / KB_11.3.3: atha.itarÃbhyo.devatÃbhyo.v­Ócyeta / (soma: prÃtar.anuvÃka) KB_11.3.4: aniruktayÃ.pratipadyate / KB_11.3.5: tena.u.na.kasyai.cana.devatÃyÃ.Ãv­Ócyate / (soma: prÃtar.anuvÃka) KB_11.3.6: Ãpo.revatÅ÷.k«ayathÃ.hi.vasva.iti.pratipadyate / KB_11.3.7: Ãpo.vai.sarvÃ.devatÃ÷ / (soma: prÃtar.anuvÃka) KB_11.3.8: sarvÃbhir.eva.tad.devatÃbhi÷.pratipadyate / KB_11.3.9: uparayanto.adhvaram.ity.upasaædadhÃti / (soma: prÃtar.anuvÃka) KB_11.3.10: upa.iti.tad.asya.lokasya.rÆpam / KB_11.3.11: prayanta.it.tad.amu«ya / KB_11.3.12: upa.iti.tad.agne.rÆpam / (soma: prÃtar.anuvÃka) KB_11.3.13: prayanta.iti.tad.amu«ya.Ãdityasya / KB_11.3.14: evam.eva.sarvÃsu.pratipatsu.sarve«u.­tu«u / (soma: prÃtar.anuvÃka) KB_11.4.1: Ãgneya.u«asya.ÃÓvine.pÆrvÃ.pÆrvÃ.eva.vyÃh­tir.agne.rÆpam / KB_11.4.2: uttarÃ.amu«ya.Ãdityasya / (soma: prÃtar.anuvÃka) KB_11.4.3: atha.etad.dve.nÃnÃ.chandÃæsy.antareïa.kartÃ.iva / KB_11.4.4: atha.ete.bali«Âhe.ari«Âe.anÃrte.devate / (soma: prÃtar.anuvÃka) KB_11.4.5: tÃbhyÃm.pratipadyate / KB_11.4.6: samÃnena.sÆktena.samÃrohet / KB_11.4.7: tad.akartaskadyaæl.(?).lohasya.rÆpam.svargyam / (soma: prÃtar.anuvÃka) KB_11.4.8: yatra.vÃ.samÃnasya.­«e.syÃt / KB_11.4.9: tad.anavÃnam.saækrÃmet / KB_11.4.10: am­tam.vai.prÃïa÷ / (soma: prÃtar.anuvÃka) KB_11.4.11: am­tena.tan.m­tyum.tarati / KB_11.4.12: tad.yathÃ.vaæÓena.vÃ.matyena.(matsyena?)vÃ.kartam.saækrÃmed.evam.tat / (soma: prÃtar.anuvÃka) KB_11.4.13: praïavena.saækrÃmati / KB_11.4.14: brahma.vai.praïava÷ / KB_11.4.15: brahmaïÃ.eva.tad.brahma.upasaætanoti / (soma: prÃtar.anuvÃka) KB_11.5.1: Óuddha÷.praïava÷.syÃt.prajÃ.kÃmÃnÃm / KB_11.5.2: makÃra.anta÷.prati«ÂhÃ.kÃmÃnÃm / (soma: prÃtar.anuvÃka) KB_11.5.3: makÃra.anta÷.praïava÷.syÃd.iti.ha.eka.Ãhu÷ / KB_11.5.4: Óuddha.iti.tv.eva.sthita÷ / (soma: prÃtar.anuvÃka) KB_11.5.5: mÅmÃæsita÷.praïava÷ / KB_11.5.6: atha.ata.iha.Óuddha.iha.pÆrïa.iti / KB_11.5.7: Óuddha.eva.praïava÷.syÃt.Óastra.anuvacanayor.madhya.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: prÃtar.anuvÃka) KB_11.5.8: tathÃ.saæhitam.bhavati / KB_11.5.9: makÃra.anto.avasÃna.arthe / KB_11.5.10: prati«ÂhÃ.vÃ.avasÃnam.prati«ÂhityÃ.eva / (soma: prÃtar.anuvÃka) KB_11.5.11: atho.ubhayo÷.kÃmayor.Ãptyai / KB_11.5.12: eta.u.ha.vai.chanda÷.pravÃhÃ.avaram.chanda÷.param.chando.atipravahanti / KB_11.5.13: tasya.Ãrtir.na.asti.chandasÃ.chando.atipro¬hasya / (soma: prÃtar.anuvÃka) KB_11.5.14: atiyann.eva.yam.dvi«yÃt / KB_11.5.15: tam.manasÃ.pra.iva.vidhyet.chandasÃm.k­ntatre«u / (soma: prÃtar.anuvÃka) KB_11.5.16: dravati.vÃ.sam.vÃ.ÓÅryata.iti.ha.sma.Ãha / KB_11.5.17: samÃnodarkÃïy.uttamÃni.kratÆnÃm.pÃÇktÃny.anvÃha / (soma: prÃtar.anuvÃka) KB_11.5.18: raso.vÃ.udarka÷ / KB_11.5.19: paÓavaÓ.chandÃæsi / KB_11.5.20: rasam.eva.tat.chandÃæsy.abhyupanivartante / (soma: prÃtar.anuvÃka) KB_11.5.21: upanivartam.iva.vai.paÓava÷ / (soma: prÃtar.anuvÃka) KB_11.6.1: sauyavase.ramante / KB_11.6.2: sÃ.ekonÃ.virì.dvir.anuktayà / KB_11.6.3: samprati.virÃÂ.trir.anÆktayà / (soma: prÃtar.anuvÃka) KB_11.6.4: ekÃ.virÃjam.atyeti / KB_11.6.5: trayo.vai.yaj¤e.kÃmÃ÷ / KB_11.6.6: ya÷.sampanne.yo.nyÆne.yo.atirikte / (soma: prÃtar.anuvÃka) KB_11.6.7: yad.vai.yaj¤asya.sampannam.tat.svargyam/ KB_11.6.8: yan.nyÆnam.tad.anna.adyam / (soma: prÃtar.anuvÃka) KB_11.6.9: yad.atiriktam.tat.prÃjÃtyai / KB_11.6.10: tad.atra.eva.yajamÃna÷.sarvÃn.kÃmÃn.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.6.11: abhÆd.e«Ã.ruÓat.paÓur.ity.ÃÓÅrvatyÃ.paridadhÃti / KB_11.6.12: paÓubhya.eva.tad.ÃÓi«am.vadate / (soma: prÃtar.anuvÃka) KB_11.6.13: tathÃ.ha.yajamÃnÃt.paÓavo.anutkrÃmukÃ.bhavanti / KB_11.6.14: tasyÃm.vÃcam.uts­jate / KB_11.6.15: tad.enam.ajanÅti.devebhyo.nivedayati / (soma: prÃtar.anuvÃka) KB_11.6.16: atra.hi.jÃyate / KB_11.6.17: ayÃ.vÃjam.deva.hitam.sanema.iti.dvipadÃm.abhyasyati / (soma: prÃtar.anuvÃka) KB_11.6.18: paÓavo.vÃ.etÃni.catur.uttarÃïi.chandÃæsi / KB_11.6.19: yajamÃna.chandasam.dvipadà / (soma: prÃtar.anuvÃka) KB_11.6.20: adhi«ÂhÃyÃm.eva.tat.paÓÆnÃm.yajamÃnam.dadhÃti / KB_11.6.21: adhi.iva.vai.paÓÆn.puru«as.ti«Âhati / KB_11.7.1: tri÷.saptÃni.kratÆnÃm.chandÃæsy.anvÃha / KB_11.7.2: tad.ekaviæÓati÷ / KB_11.7.3: ekaviæÓo.vai.catu«Âoma÷.stomÃnÃm.parama÷ / (soma: prÃtar.anuvÃka) KB_11.7.4: tat.paramam.stomam.Ãpnoti / KB_11.7.5: yad.u.eva.ekaviæÓati÷ / (soma: prÃtar.anuvÃka) KB_11.7.6: dvÃdaÓa.mÃsÃ÷.pa¤ca.­tavas.traya.ime.lokÃ÷ / KB_11.7.7: asÃv.Ãditya.evaviæÓa÷ / (soma: prÃtar.anuvÃka) KB_11.7.8: tena.eva.tas.salokatÃyÃm.yajamÃnam.adhyÆhati / KB_11.7.9: tad.Ãhur.yad.imÃ.havir.yaj¤asya.vÃ.paÓor.vÃ.sÃmidhenyo.atha.kÃ÷.saumyasya.adhvarasya.iti / (soma: prÃtar.anuvÃka) KB_11.7.10: prÃtar.anuvÃka.iti.brÆyÃt / KB_11.7.11: ak«arair.ha.vÃ.itarÃsÃm.saævatsaram.upepsati / (soma: prÃtar.anuvÃka) KB_11.7.12: ­bhir.iha / KB_11.7.13: Óata.mÃtram.anubrÆyÃt / KB_11.7.14: Óata.Ãyur.vai.puru«a÷ / KB_11.7.15: Ãyur.eva.asmiæs.tad.dadhÃti / (soma: prÃtar.anuvÃka) KB_11.7.16: viæÓati.Óatam.anubrÆyÃt / KB_11.7.17: viæÓati.Óatam.vÃ.­tor.ahÃni / KB_11.7.18: tad.­tum.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.7.19: ­tunÃ.saævatsaram / KB_11.7.20: ye.ca.saævatsare.kÃmÃ÷ / KB_11.7.21: trÅïi.«a«Âi.ÓatÃny.anubrÆyÃt / (soma: prÃtar.anuvÃka) KB_11.7.22: trÅïi.vai.«a«Âi.ÓatÃni.saævatsarasya.ahnÃm / KB_11.7.23: tat.saævatsarasya.ahÃny.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.7.24: saptaviæÓati.ÓatÃny.anubrÆyÃt / KB_11.7.25: sapta.vai.viÓaæti.ÓatÃni.saævatsarasya.aho.rÃtrÃïÃm / (soma: prÃtar.anuvÃka) KB_11.7.26: tat.saævatsarasya.aho.rÃtrÃn.Ãpnoti / (soma: prÃtar.anuvÃka) KB_11.8.1: sahasram.anubrÆyÃt / KB_11.8.2: sarvam.vai.tad.yat.sahasram / KB_11.8.3: sarvam.prÃtar.anuvÃka÷ / (soma: prÃtar.anuvÃka) KB_11.8.4: tat.sarveïa.sarvam.Ãpnoti.ya.evam.veda / KB_11.8.5: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_11.8.6: prajÃpatir.vai.prÃtar.anuvÃka÷ / KB_11.8.7: aparimita.u.vai.prajÃpati÷ / KB_11.8.8: kas.tam.mÃtum.arhed.iti / (soma: prÃtar.anuvÃka) KB_11.8.9: e«Ã.ha.eva.sthiti÷ / KB_11.8.10: tad.Ãhur.yat.sadasy.ukthÃni.Óasyante.atha.kasmÃdd.havir.dhÃnayo÷.prÃtar.anuvÃkam.anvÃha.iti / (soma: prÃtar.anuvÃka) KB_11.8.11: Óiro.vai.yaj¤asya.yadd.havir.dhÃne / KB_11.8.12: vÃk.prÃtar.anuvÃka÷ / KB_11.8.13: vÃcÃ.eva.tat.Óira÷.samardhayati / (soma: prÃtar.anuvÃka) KB_11.8.14: udaram.vai.sada÷ / KB_11.8.15: annam.ukthÃni / KB_11.8.16: udara.saceyam.u.vÃ.anna.adyam / (soma: prÃtar.anuvÃka) KB_11.8.17: tad.yathÃ.ha.vÃ.ana.evam.yaj¤a÷.pratimayà / KB_11.8.18: yathÃ.dhÃnyam.evam.prÃtar.anuvÃka÷ / (soma: prÃtar.anuvÃka) KB_11.8.19: yathÃ.pÃtrÃïy.evam.ukthÃni / KB_11.8.20: sa.yo.alpakam.anvÃha / (soma: prÃtar.anuvÃka) KB_11.8.21: yathÃ.alpa.dhÃnye.pÃtrÃïi.sam­ccheran / KB_11.8.22: evam.tasya.ukthÃi.sam­cchante / (soma: prÃtar.anuvÃka) KB_11.8.23: ukhÃnÃm.anu.samaram.ÅÓvaro.yajamÃnam.bhre«onveto÷ / KB_11.8.24: tad.u.vÃ.Ãhur.bahum.eva.anubrÆyÃt / (soma: prÃtar.anuvÃka) KB_11.8.25: ukthÃni.tat.pariv­æhati.(parib­nhati) / KB_11.8.26: yÃ.yaj¤asya.sam­ddhasya.ÃÓÅ÷.sÃ.me.sam­dhyatÃm.iti / KB_11.8.27: yÃ.vai.yaj¤asya.sam­ddhasya.ÃÓÅ÷.sÃ.yajamÃnasya / (soma: prÃtar.anuvÃka) KB_11.9.1: atho.trÅïi.vÃ.etÃni.sÃhasrÃïy.adhiyaj¤am / KB_11.9.2: prÃtar.anuvÃka.ÃÓvinam.mahÃ.vratam.iti / KB_11.9.3: etad.uktham.mahÃ.rÃtra.upÃkuryÃt.purÃ.vÃco.visargÃt / (soma: prÃtar.anuvÃka) KB_11.9.4: yatra.etat.paÓavo.manu«yÃ.vayÃæsi.iti.vÃcam.vyÃlabhante.purÃ.tata÷ / (soma: prÃtar.anuvÃka) KB_11.9.6: ÃpÅnÃm.vÃcam.avyÃsiktÃm.prathamata.­dhnavÃni.iti / KB_11.9.7: na.prÃtar.anuvÃkam.ca.upÃæÓv.antaryÃmau.ca.antareïa.vÃcam.vis­jate / (soma: prÃtar.anuvÃka) KB_11.9.8: prÃïa.apÃnau.vÃ.upÃæÓv.antaryÃmau / KB_11.9.9: vÃk.prÃtar.anuvÃka÷ / KB_11.9.10: na.it.prÃïa.apÃnau.ca.vÃcam.ca.anyena.antar.dadhÃti.iti / (soma: prÃtar.anuvÃka) KB_11.9.11: tadd.ha.eke.kaÓ.chandasÃm.yogam.Ãveda.dhÅra.iti.japitvÃ.atha.Ãpo.revatÅ÷.k«ayathÃ.hi.vasva.iti.pratipadyante / (soma: prÃtar.anuvÃka) KB_11.9.12: na.Ãpo.revatyai.purastÃt.kiæcana.parihared.iti / KB_11.9.13: tad.iha.sthitam.anÃvraskÃya.tad.iha.sthitam.anÃvraskÃya / (soma: prÃtar.anuvÃka) KB_12.1.1: yaj¤o.vÃ.Ãpa÷ / KB_12.1.2: tad.yad.apo.accha.yanti / KB_12.1.3: yaj¤am.eva.tad.accha.yanti / KB_12.1.4: atho.Ærg.vÃ.Ãpo.rasa÷ / KB_12.1.5: aurjena.eva.tad.rasena.havi÷.saæs­janti / KB_12.1.6: atho.am­tatvam.vÃ.Ãpa÷ / (soma: apOïApU­IYA) KB_12.1.7: am­tatvam.eva.tad.Ãtman.dhatte / KB_12.1.8: tadd.ha.sma.vai.purÃ.yaj¤a.muho.rak«Ãæsi.tÅrthe«v.apo.gopÃyanti / (soma: apOïApU­IYA) KB_12.1.9: tad.ye.ke.ca.Ãpo.accha.jagmu÷ / KB_12.1.10: tad.eva.tÃnt.sarvÃn.jaghnu÷ / KB_12.1.11: tat.etat.kava«a÷.sÆktam.apaÓyat.pa¤cadaÓarcam.pra.devatrÃ.brahmaïe.gÃtur.etv.iti / (soma: apOïApU­IYA) KB_12.1.12: tad.anvabravÅt / KB_12.1.13: tena.yaj¤a.muho.rak«Ãæsi.tÅrthebyo.apÃhan / (soma: apOïApU­IYA) KB_12.1.14: tata.u.ha.etad.arvÃk.svasty.ari«ÂyÃ÷.puna÷.pratyÃyanti / KB_12.1.15: atha.ado.amutra.apsv.adhvaryur.Ãhutim.juhoti / KB_12.1.16: tÃm.sampraty.etÃm.anubrÆyÃt / (soma: apOïApU­IYA) KB_12.2.1: hinotÃ.no.adhvaram.deva.yajyÃ.iti / KB_12.2.2: tasyÃ.eva.e«Ã.yÃjyÃ.deva.yajyÃ.ity.abhirÆpà / (soma: apOïApU­IYA) KB_12.2.3: Ãvarv­tatÅr.adha.nu.dvidhÃrÃ.ity.Ãv­ttÃsu / KB_12.2.4: prati.yad.Ãpo.ad­ÓramÃyatÅr.iti.pratikhyÃtÃsu / (soma: apOïApU­IYA) KB_12.2.5: samanyÃ.yanty.upa.yanty.anyÃ.iti.samÃyatÅ«u / KB_12.2.6: Ãpo.na.devÅr.upa.yanti.hotriyam.iti.hot­.camase.avanÅyamÃnÃsu / (soma: apOïApU­IYA) KB_12.2.7: Ãdhenava÷.payasÃ.tÆrïy.arthÃ.iti / (soma: apOïApU­IYA) KB_12.2.8: Ãpo.vai.dhenava÷ / KB_12.2.9: Ãpo.hi.idam.sarvam.dhinvanti / KB_12.2.10: atha.adhvaryur.hotÃram.abhyÃv­tya.ti«Âhati / (soma: apOïApU­IYA) KB_12.2.11: tam.hotÃ.p­cchaty.adhvaryav.ai«År.apa.iti / KB_12.2.12: ai«År.yaj¤am.ity.eva.enam.tad.Ãha / (soma: apOïApU­IYA) KB_12.2.13: utemanannamur.(?).iti.pratyÃha / KB_12.2.14: avidÃma.tad.yad.Ãsya.ai«Å«ma.anaæsata.tasmÃ.ity.eva.enam.tad.Ãha / (soma: apOïApU­IYA) KB_12.2.15: pratyukto.hotÃ.etam.nigadam.pratipadyate / KB_12.2.16: Ærg.vai.raso.nigada÷ / (soma: apOïApU­IYA) KB_12.2.17: aurjam.eva.tad.rasam.nigadena.havi«i.dadhÃti / KB_12.2.18: ambayo.yanty.adhvabhir.iti / (soma: apOïApU­IYA) KB_12.2.19: Ãpo.vÃ.ambaya÷ / KB_12.2.20: apo.hi.yatÅ÷.stauti / KB_12.2.21: emÃ.agman.revatÅr.jÅva.dhanyÃ.ity.ÃgatÃsu / (soma: apOïApU­IYA) KB_12.2.22: Ãgmann.Ãpa.uÓatÅr.barhir.edam.ity.ÃgatavatyÃ.paridadhÃti / KB_12.2.23: abhirÆpÃ.anvÃha / (soma: apOïApU­IYA) KB_12.2.24: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / (soma: apOïApU­IYA) KB_12.3.1: anÆkta÷.prÃtar.anuvÃka.ÃsÅt / KB_12.3.2: aprÃptÃny.ukthÃny.Ãsan / KB_12.3.3: tÃn.etasmint.saædhÃv.asurÃ.upÃyan / KB_12.3.4: te.devÃ÷.pratibudhya.bibhyata.etam.trihsam­ddham.vajram.apaÓyan / (soma: apOïApU­IYA) KB_12.3.5: Ãpa.iti.tat.prathamam.vajra.rÆpam / KB_12.3.6: sarasvatÅ.iti.tad.dvitÅyam.vajra.rÆpam / (soma: apOïApU­IYA) KB_12.3.7: pa¤cadaÓarcam.bhavati / KB_12.3.8: tat.t­tÅyam.vajra.rÆpam / KB_12.3.9: etena.vai.devÃs.tri÷.sam­ddhena.vajreïa.ebhyo.lokebhyo.asurÃn.anudanta / (soma: apOïApU­IYA) KB_12.3.10: tatho.eva.etad.yajamÃna.etena.eva.tri÷.sam­ddhena.vajreïa.ebhyo.lokebhyo.dvi«ato.bhrÃt­vyÃn.nudate / (soma: apOïApU­IYA) KB_12.3.11: mÃdhyamÃ÷.sarasvatyÃm.satram.Ãsata / KB_12.3.12: tadd.ha.api.kava«o.madhye.ni«asÃda / (soma: apOïApU­IYA) KB_12.3.13: tam.ha.ima.upodu÷ / KB_12.3.14: dÃsyÃ.vai.tvam.putro.asi.na.vayam.tvayÃ.saha.bhak«ayi«yÃma.iti / (soma: apOïApU­IYA) KB_12.3.15: sa.ha.kruddha÷.pradravant.sarasvatÅm.etena.sÆktena.tu«ÂÃva / KB_12.3.16: tam.ha.iyam.anviyÃya / (soma: apOïApU­IYA) KB_12.3.17: tata.u.ha.ime.nirÃgÃ.iva.menire / KB_12.3.18: tam.ha.anvÃdrutya.Æcu÷ / KB_12.3.19: ­ce.namas.te.astu.mÃ.no.hÃsÅ÷ / (soma: apOïApU­IYA) KB_12.3.20: tvam.vai.na÷.Óre«Âho.asi / KB_12.3.21: yam.tvÃ.iyam.anveti.iti / KB_12.3.22: tam.ha.j¤apayÃm.cakru÷ / (soma: apOïApU­IYA) KB_12.3.23: tasya.ha.krodham.vininyu÷ / KB_12.3.24: sa.e«a.kava«asya.eva.mahimÃ.sÆktasya.ca.anuvedità / (soma: apOïApU­IYA) KB_12.4.1: atha.yat.saha.patnÅbhir.yanti / KB_12.4.2: gandharvÃ.ha.vÃ.indrasya.somam.apsu.pratyÃhitÃ.gopÃyanti / KB_12.4.3: ta.u.ha.strÅ.kÃmÃ÷ / (soma: apOïApU­IYA) KB_12.4.4: te.ha.Ãsu.manÃæsi.kurvate / KB_12.4.5: tad.yathÃ.pramattÃnÃm.yaj¤am.Ãhared.evam.tat / (soma: apOïApU­IYA) KB_12.4.6: upanÃmuka.u.eva.enam.yaj¤o.bhavati / KB_12.4.7: tÃ.vai.viæÓatim.anvÃha / KB_12.4.8: tÃ.virÃjam.abhisampadyante / (soma: apOïApU­IYA) KB_12.4.9: vairÃjÅr.vÃ.Ãpa÷ / KB_12.4.10: annam.virì.annam.Ãpa÷ / KB_12.4.11: annena.tad.anna.adyam.samardhayati / KB_12.4.12: tri÷.prathamayÃ.trir.uttamayÃ.caturviæÓati÷.sampadyante / (soma: apOïApU­IYA) KB_12.4.13: caturviæÓaty.ak«arÃ.gÃyatrÅ / KB_12.4.14: gÃyatrÅ.prÃta÷.savanam.vahati / KB_12.4.15: tad.u.ha.prÃta÷.savana.rÆpÃn.na.apaiti / KB_12.4.16: iti.nv.ÃponaptrÅyasya / (soma: apOïApU­IYA) KB_12.5.1: atha.vÃ.upÃæÓu÷.prÃïa.eva / KB_12.5.2: tam.hÆyamÃnam.anuprÃïyÃt.prÃïam.me.pÃhi.prÃïam.me.jinva.svÃhÃ.tvÃ.subhava.sÆryÃya.iti / (soma: ekÃdaÓinÅ) KB_12.5.3: sa.eva.tasya.va«aÂ.kÃra÷.sa.svÃhÃ.kÃra÷ / KB_12.5.4: na.ha.vai.tÃ.Ãhutayo.devÃn.gacchanti.yÃ.ava«aÂ.k­tÃ.vÃ.asvÃhÃ.k­tÃ.vÃ.bhavanti / (soma: ekÃdaÓinÅ) KB_12.5.5: antaryÃmo.apÃna.eva / KB_12.5.6: tam.hÆyamÃnam.anvavÃnyÃd.apÃnam.me.pÃhy.apÃnam.me.jinva.svÃhÃ.itvÃ.subhava.sÆryÃya.iti / (soma: ekÃdaÓinÅ) KB_12.5.7: sa.eva.tasya.va«aÂ.kÃra÷.sa.svÃhÃ.kÃra÷ / KB_12.5.8: na.ha.vai.tÃ.Ãhutayo.devÃn.gacchanti.yÃ.ava«aÂ.k­tÃ.vÃ.asvÃhÃ.k­tÃ.vÃ.bhavanti / (soma: ekÃdaÓinÅ) KB_12.5.9: tau.vÃ.etau.prÃïa.apÃnÃv.eva.yad.upÃæÓv.antaryÃmau / KB_12.5.10: tayor.vÃ.udite.anyam.anudite.anyam.juhvati / (soma: ekÃdaÓinÅ) KB_12.5.11: imÃv.eva.tat.prÃïa.apÃnau.vitÃrayati / KB_12.5.12: tasmÃdd.hi.imau.prÃïa.apÃnau.saha.santau.nÃnÃ.iva / (soma: ekÃdaÓinÅ) KB_12.5.13: yad.v.eva.udite.anyam.anudite.anyam.juhvati / KB_12.5.14: aho.rÃtrÃbhyÃm.eva.tad.asurÃn.antarayanti / (soma: ekÃdaÓinÅ) KB_12.5.15: ubhayato.hy.amum.Ãdityam.aho.rÃtre.pÃpmÃnam.vÃ.yajamÃna.iti.ha.sma.Ã÷ / (soma: ekÃdaÓinÅ) KB_12.5.16: atha.yasya.etÃ.ubhÃ.udite.juhvaty.ubhau.vÃ.anudite / KB_12.5.17: udaka.yÃjÅ.sa.na.soma.yÃjÅ / (soma: ekÃdaÓinÅ) KB_12.5.18: yasya.eva.etau.yathÃ.yatham.hÆyete.sa.soma.yÃjÅ / KB_12.5.19: iti.nv.ÃupÃæÓv.antaryÃmayo÷ / (soma: ekÃdaÓinÅ) KB_12.6.1: anÆttheya÷.pavamÃno.na.iti / KB_12.6.2: na.anÆttheya.ity.Ãhu÷ / KB_12.6.3: ­ca.etad.Ãyatanam.yatra.etadd.ha.uta.Ãste / (soma: ekÃdaÓinÅ) KB_12.6.4: atha.ada÷.sÃmno.yatra.amÅ.sÃma.gÃyanti / KB_12.6.5: sa.yo.anÆtti«Âhati / (soma: ekÃdaÓinÅ) KB_12.6.6: ­cam.sa.svÃda.ÃyatanÃc.cyavayati / KB_12.6.7: ­cam.sa.sÃmno.anuvartmÃnam.karoti / (soma: ekÃdaÓinÅ) KB_12.6.8: tasmÃd.u.na.anÆtti«Âhet / KB_12.6.9: na.id.­cam.svÃda.ÃyatanÃc.cyavayÃni.iti / (soma: ekÃdaÓinÅ) KB_12.6.10: na.id.­cam.sÃmno.anuvartmÃnam.karavÃïi.iti / KB_12.6.11: yadi.tu.svayam.hotÃ.syÃt / (soma: ekÃdaÓinÅ) KB_12.6.12: anÆtti«Âhet / KB_12.6.13: aupagÃtram.hy.asya.bhavati / KB_12.6.14: svargo.vai.loka÷.svara÷.sÃma / (soma: ekÃdaÓinÅ) KB_12.6.15: svarge.loke.svare.sÃmany.ÃtmÃnam.atis­jÃ.iti / KB_12.6.16: atha.pavamÃne.ha.vÃ.u.prÃta÷.sarvÃ.devatÃ÷.saæt­pyanti / KB_12.6.17: katham.tatra.aparibhak«ito.bhavati.iti / (soma: ekÃdaÓinÅ) KB_12.7.1: sa.stute.pavamÃna.etam.japam.japet / KB_12.7.2: upahÆtÃ.devÃ.asya.somasya.pavamÃnasya.vicak«aïasya.bhak«a.upa.mÃm.devÃ.hvayantÃm.asya.somasya.pavamÃnasya.vicak«aïasya.bhak«e.manasÃ.tvÃ.bhak«ayÃmi.vÃcÃ.tvÃ.bhak«ayÃmi.prÃïena.tvÃ.bhak«ayÃmi.cak«u«Ã.tvÃ.bhak«ayÃmi.Órotreïa.tvÃ.bhak«ayÃmi.iti / (soma: ekÃdaÓinÅ) KB_12.7.3: sa.e«a.devai÷.samupahava÷ / KB_12.7.4: tathÃ.ha.asya.asau.somo.rÃjÃ.vicak«aïaÓ.candramÃ.bhak«o.bhak«ito.bhavati / (soma: ekÃdaÓinÅ) KB_12.7.5: yam.amum.devÃ.bhak«am.bhak«ayanti / KB_12.7.6: atha.paÓu÷ / KB_12.7.7: soma.eva.e«a.pratyak«am.yat.paÓu÷ / (soma: ekÃdaÓinÅ) KB_12.7.8: udaka.peyam.iva.hi.syÃd.yad.e«a.na.Ãlabhyeta / KB_12.7.9: savanÃny.etena.tÅvrÅ.karoti / (soma: ekÃdaÓinÅ) KB_12.7.10: tad.yad.vapayÃ.caranti / KB_12.7.11: tena.prÃta÷.savanam.tÅvrÅ.k­tam / (soma: ekÃdaÓinÅ) KB_12.7.12: yat.Órapayanti.yat.paÓu.puro¬ÃÓena.caranti / KB_12.7.13: tena.mÃdhyaædinam.savanam.tÅvrÅ.k­tam / (soma: ekÃdaÓinÅ) KB_12.7.14: atha.yad.enena.t­tÅya.savane.pracaranti / KB_12.7.15: tena.t­tÅya.savanam.tÅv­Å.k­tam / (soma: ekÃdaÓinÅ) KB_12.7.16: sa.e«a.savanÃnÃm.eva.tÅvrÅ.kÃra÷ / KB_12.7.17: yÃÓ.ca.somapÃ.devatÃ÷ / (soma: ekÃdaÓinÅ) KB_12.7.18: yÃÓ.ca.paÓu.bhÃjanÃ÷ / KB_12.7.19: trayas.triæÓad.vai.somapÃ.devatÃ÷ / (soma: ekÃdaÓinÅ) KB_12.7.20: yÃ÷.soma.ÃhutÅr.anvÃyattÃ÷ / KB_12.7.21: a«Âau.vasava.ekÃdaÓa.rudrÃ.dvÃdaÓa.ÃdityÃ.indro.dvÃtriæÓa÷ / (soma: ekÃdaÓinÅ) KB_12.7.22: prajÃpatis.trayas.triæÓa÷ / KB_12.7.23: trayas.triæÓat.paÓu.bhÃjanÃ÷ / KB_12.7.24: tÃ.ubhayya÷.prÅtÃ.bhavanti.yad.e«a.Ãlabhyate / (soma: ekÃdaÓinÅ) KB_12.8.1: tam.etam.aindrÃgna÷.syÃd.iti.ha.eka.Ãhu÷ / KB_12.8.2: indrÃgnÅ.vai.sarve.devÃ÷ / (soma: ekÃdaÓinÅ) KB_12.8.3: tad.enena.sarvÃn.devÃn.prÅïÃti.iti.vadanta÷ / KB_12.8.4: tad.u.vÃ.Ãhur.ati.tad.indram.bhÃjayanti / (soma: ekÃdaÓinÅ) KB_12.8.8: agner.vai.prÃta÷.savanam / KB_12.8.9: prÃta÷.savana.e«a.Ãlabhyate / KB_12.8.10: agner.vÃ.etam.santam.anyasmai.haranti.ye.anya.devatyam.kurvanti / (soma: ekÃdaÓinÅ) KB_12.8.11: tad.yathÃ.anyasya.santam.anyasmai.hared.evam.tat / KB_12.8.12: api.kevalam.saævatsaram.saævatsara.sadÃm.Ãgneya.eva.na.cyaveta.iti / (soma: ekÃdaÓinÅ) KB_12.8.13: tadvihÃ.eka.Ãhu÷ / KB_12.8.14: Óik«ÃyÃm.eva.avadh­ta.Ãgneya÷ / KB_12.8.15: tasya.bhuvo.yaj¤asya.rajasaÓ.ca.netÃ.iti.vapÃyai.yÃjyà / (soma: ekÃdaÓinÅ) KB_12.8.16: pra.va÷.ÓukrÃya.bhÃnave.bharadhvam.iti.ÓukravatÅ.puro¬ÃÓasya / KB_12.8.17: pra.kÃravo.mananÃ.vacyamÃnÃ.iti.havi«matÅ.havi«a÷ / (soma: ekÃdaÓinÅ) KB_12.8.18: ekÃdaÓinÅs.tv.eva.anvÃyÃtayeyur.iti.sÃ.sthiti÷ / KB_12.8.19: yadi.p­«Âha.upÃyam.bhavati / (soma: ekÃdaÓinÅ) KB_12.9.1: atha.ÃvÃhane / KB_12.9.2: Ãvaha.devÃn.yajamÃnÃya / KB_12.9.3: agnim.agna.Ãvaha.vanaspatim.Ãvaha.indram.vasumantam.Ãvaha.iti / (soma: ekÃdaÓinÅ) KB_12.9.4: tat.prÃta÷.savanam.ÃvÃhayati / KB_12.9.5: indram.rudravantam.Ãvaha.iti / (soma: ekÃdaÓinÅ) KB_12.9.6: tan.mÃdhyaædinam.savanam.ÃvÃhayati / KB_12.9.7: indram.Ãdityavantam.­bhumantam.vibhumantam.vÃjavantam.b­haspativantam.viÓva.devyÃ.vantam.Ãvaha.iti / (soma: ekÃdaÓinÅ) KB_12.9.8: tat.t­tÅya.savanam.ÃvÃhayati / KB_12.9.9: ata.u.ha.eke.vanaspatim.ÃvÃhayanti/ (soma: ekÃdaÓinÅ) KB_12.9.10: antata.ÃvÃhya÷ / KB_12.9.11: t­tÅya.savane.hy.enam.yajanti.iti.vadanta÷ / KB_12.9.12: tad.u.vÃ.Ãhur.ÃtmÃ.vai.paÓu÷ / (soma: ekÃdaÓinÅ) KB_12.9.13: prÃïo.vanaspati÷ / KB_12.9.14: yas.tam.tatra.brÆyÃt / KB_12.9.15: prÃïÃd.ÃtmÃnam.antaragÃn.na.jÅvi«yati.iti.tathÃ.ha.syÃt / KB_12.9.16: tasmÃt.paÓum.eva.upasaædhÃya.vanaspatir.ÃvÃhya÷ / KB_12.9.17: mÅmÃæsita÷.paÓu÷ / KB_12.9.18: prajÃpati÷.prajÃ.s­«ÂvÃ.riricÃna.iva.amanyata / (soma: ekÃdaÓinÅ) KB_12.9.19: sa.ha.aik«ata / KB_12.9.20: katham.nu.tena.yaj¤a.kratunÃ.yajeya.yena.i«ÂvÃ.upa.kÃmÃn.ÃpnuyÃm.ava.anna.adyam.rundhÅya.iti / (soma: ekÃdaÓinÅ) KB_12.9.21: sa.tÃm.ekÃdaÓinÅm.apaÓyat / KB_12.9.22: tÃm.Ãharat.tayÃ.ayajata / (soma: ekÃdaÓinÅ) KB_12.9.23: tayÃ.i«ÂvÃ.upa.kÃmÃn.Ãpnod.ava.anna.adyam.arundhata / KB_12.9.24: tatho.evaitad.yajamÃna.etayÃ.eva.ekÃdaÓinyÃ.i«ÂvÃ.upa.kÃmÃn.Ãpnoty.ava.anna.adyam.rundhe / (soma: ekÃdaÓinÅ) KB_12.10.1: tasyai.vÃ.etasyÃ.ekÃdaÓinyai.yÃjyÃ.puronuvÃkyÃÓ.caiva.nÃnà / (soma: ekÃdaÓinÅ) KB_12.10.2: manotÃyai.ca.havi«a÷ / KB_12.10.3: atha.itarat.samÃnam / KB_12.10.4: Ãgneya÷.prathama÷ / (soma: ekÃdaÓinÅ) KB_12.10.5: brahma.vÃ.agni÷ / KB_12.10.6: brahma.yaÓasasya.avaruddhyai / KB_12.10.7: sÃrasvato.dvitÅya÷ / (soma: ekÃdaÓinÅ) KB_12.10.8: vÃg.vai.sarasvatÅ / KB_12.10.9: vÃcÃ.vÃ.idam.svaditam.annam.adyate.anna.adyasya.upÃptyai / (soma: ekÃdaÓinÅ) KB_12.10.10: saumyas.t­tÅya÷ / KB_12.10.11: k«atram.vai.soma÷ / (soma: ekÃdaÓinÅ) KB_12.10.12: k«atra.yaÓasasya.avaruddhyai / KB_12.10.13: pau«ïaÓ.caturtha÷ / KB_12.10.14: annam.vai.pÆ«Ã / (soma: ekÃdaÓinÅ) KB_12.10.15: anna.adyasya.upÃptyai / KB_12.10.16: bÃrhaspatya÷.pa¤cama÷ / KB_12.10.17: brahma.vai.b­haspati÷ / (soma: ekÃdaÓinÅ) KB_12.10.18: brahma.yaÓasasya.avaruddhyai / KB_12.10.19: vaiÓvadeva÷.«a«Âha÷ / KB_12.10.20: viÓva.rÆpam.vÃ.idam.annam.adyate.anna.adyasya.upÃptyai / (soma: ekÃdaÓinÅ) KB_12.10.21: aindra÷.saptama÷ / KB_12.10.22: k«atram.vÃ.indra÷ / KB_12.10.23: k«atra.yaÓasasya.avaruddhyai / (soma: ekÃdaÓinÅ) KB_12.10.24: mÃruto.a«Âama÷ / KB_12.10.25: Ãpo.vai.maruta÷ / KB_12.10.29: brahma.k«atre.vÃ.indrÃgnÅ / (soma: ekÃdaÓinÅ) KB_12.10.30: brahma.yaÓasasya.ca.k«atra.yaÓasasya.ca.avaruddhyai / KB_12.10.31: sÃvitro.daÓama÷ / (soma: ekÃdaÓinÅ) KB_12.10.32: savit­.prasÆtam.vÃ.idam.annam.adyate.anna.adyasya.upÃptyai / KB_12.10.33: vÃruïa.ekÃdaÓa÷ / (soma: ekÃdaÓinÅ) KB_12.10.34: k«atram.vai.varuïa÷ / KB_12.10.35: k«atra.yaÓasasya.avaruddhyai / KB_12.10.36: evam.vai.prajÃpatir.brahmaïÃ.ca.k«atreïa.ca.k«atreïa.ca.brahmaïÃ.ca.ubhayato.anna.adyam.parih­hïÃno.avarundhÃna.ait / (soma: ekÃdaÓinÅ) KB_12.10.37: tatho.eva.etad.yajamÃna.evam.eva.brahmaïÃ.ca.k«atreïa.ca.k«atreïa.ca.brahmaïÃ.ca.ubhayato.anna.adyam.parig­hïÃno.avarundhÃna.ety.avarundhÃna.eti / (soma: ekÃdaÓinÅ) KB_13.1.1: prajÃpatir.vai.yaj¤a÷ / KB_13.1.2: tasmint.sarve.kÃmÃ÷.sarvam.am­tatvam / KB_13.1.3: tasya.ete.goptÃro.yad.dhi«ïyÃ÷ / (soma: sada÷.prasarpaïa) KB_13.1.4: tÃnt.sada÷.pasrapsyan.namasyati.namo.nama.iti / KB_13.1.5: na.hi.namas.kÃram.ati.devÃ÷ / KB_13.1.6: te.namasitÃ.hotÃram.atis­jante / KB_13.1.7: sa.etam.prajÃpatim.yaj¤am.prapadyate / (soma: sada÷.prasarpaïa) KB_13.1.8: tad.atra.eva.yajamÃna÷.sarvÃn.kÃmÃn.Ãpnoti.sarvam.am­tatvam / (soma: sada÷.prasarpaïa) KB_13.1.9: atha.havi«.paÇktyÃ.caranti / KB_13.1.10: paÓavo.vai.havi«.paÇkti÷ / KB_13.1.11: paÓÆnÃm.eva.Ãptyai / KB_13.1.12: tÃni.vai.pa¤ca.havÅæ«i.bhavanti / (soma: havi«.paÇkti.yÃga) KB_13.1.13: dadhi.dhÃnÃ÷.saktava÷.puro¬ÃÓa÷.payasya.iti / KB_13.1.14: pa¤capadÃ.pakti÷ / KB_13.1.15: pÃÇkto.yaj¤a÷ / KB_13.1.16: pÃÇktÃ÷.paÓava÷ / KB_13.1.17: pÃÇkta÷.puru«a÷ / KB_13.1.18: yaj¤asya.ca.paÓÆnÃm.ca.Ãptyai / (soma: havi«.paÇkti.yÃga) KB_13.1.19: sÃ.iyam.nirupyate.paÓÆnÃm.eva.parigrahÃya / KB_13.1.20: atho.savanÃnÃm.eva.tÅvrÅ.kÃrÃya / (soma: havi«.paÇkti.yÃga) KB_13.1.21: atha.vai.havi«.paÇkti÷.prÃïa.eva / KB_13.1.22: tasmÃd.yena.eva.maitrÃvaruïa÷.pre«yati.tena.hotÃ.yajati / (soma: havi«.paÇkti.yÃga) KB_13.1.23: samÃno.hy.ayam.prÃïa÷ / (soma: havi«.paÇkti.yÃga) KB_13.2.1: tad.Ãhur.yayÃ.vai.prÃtar.yajaty.­k.sÃ.tad.ahar.yÃta.yÃmÃ.bhavaty.atha.kasmÃd.e«Ã.sarve«u.savane«v.ayÃta.yÃmÃ.iti / (soma: havi«.paÇkti.yÃga) KB_13.2.2: yad.eva.savanair.vitÃrayann.eti / KB_13.2.5: prÃta÷.prÃta÷.sÃvasya.iti.t­tÅya.savane / (soma: havi«.paÇkti.yÃga) KB_13.2.6: tena.ayÃta.yÃmà / KB_13.2.7: tad.Ãhu÷.kasmÃt.prÃtar.eva.payasyÃ.na.mÃdhyaædine.na.t­tÅya.savana.iti / (soma: havi«.paÇkti.yÃga) KB_13.2.8: yaj¤o.vai.maitrÃvaruïa÷ / KB_13.2.9: etad.vai.yaj¤o.jÃyate.yat.prÃta÷.savane / (soma: havi«.paÇkti.yÃga) KB_13.2.10: payo.bhÃjano.vai.taruïa÷.kumÃra÷ / KB_13.2.11: tad.yathÃ.jÃtÃya.stanam.upadadhyÃd.evam.tat / (soma: havi«.paÇkti.yÃga) KB_13.2.12: v­ddho.vÃ.uttarayo÷.savanayo÷ / KB_13.2.13: yadÃ.vai.vardhate / KB_13.2.14: atistano.vai.tadà / (soma: havi«.paÇkti.yÃga) KB_13.2.15: tasmÃt.prÃtar.eva.payasyÃ.na.mÃdhyaædine.na.t­tÅya.savana.iti / (soma: havi«.paÇkti.yÃga) KB_13.3.1: havir.agre.vÅhi.ity.anusavanam.puro¬ÃÓa.svi«Âak­to.yajati / KB_13.3.2: avatsÃroha.prÃÓravaïo.devÃnÃm.hotÃ.Ãsa / (soma: havi«.paÇkti.yÃga) KB_13.3.3: tam.etasmin.dyumne.m­tyu÷.pratyÃlilye / KB_13.3.4: agnir.vai.m­tyu÷ / KB_13.3.5: sa.havir.agne.vÅhi.iti.havi«Ã.agnim.prÅtvÃ.atha.atimumuce / (soma: havi«.paÇkti.yÃga) KB_13.3.6: tatho.eva.evam.vidvÃn.hotÃ.havir.agne.vÅhi.ity.eva.havi«Ã.agnim.prÅtvÃ.atha.atimucyate / (soma: havi«.paÇkti.yÃga) KB_13.3.7: etair.ha.vÃ.antar.ÃkÃÓair.devÃ÷.svargaæl.lokam.jagmu÷ / KB_13.3.8: tÃn.etasmin.dyumne.m­tyu÷.pratyÃlilye / (soma: havi«.paÇkti.yÃga) KB_13.3.9: agnir.vai.m­tyu÷ / KB_13.3.10: te.havir.agne.vÅhi.iti.havi«Ã.agnim.prÅtvÃ.atha.atimumucire / (soma: havi«.paÇkti.yÃga) KB_13.3.11: tatho.eva.evam.vidvÃn.hotÃ.havir.agne.vÅhi.ity.eva.havi«Ã.agnim.prÅtvÃ.atha.atimucyate / (soma: havi«.paÇkti.yÃga) KB_13.3.12: tÃni.vÃ.etÃni.«a¬.ak«arÃïi.havir.agne.vÅhi.iti / KB_13.3.13: «a¬.aÇgo.ayam.ÃtmÃ.«a¬vidha÷ / (soma: havi«.paÇkti.yÃga) KB_13.3.14: tad.ÃtmanÃ.eva.ÃtmÃnam.ni«krÅya.an­ïo.bhÆtvÃ.atha.yajate / (soma: havi«.paÇkti.yÃga) KB_13.3.15: sa.e«o.avatsÃrasya.prÃÓravaïasya.mantra÷ / KB_13.3.16: sa.na.manyeta.kena.vÃ.nu.kena.vÃ.yajÃmi.iti / KB_13.3.17: ­«i.k­tena.mantreïa.­cÃ.yajÃmi.ity.eva.vidyÃt / (soma: havi«.paÇkti.yÃga) KB_13.3.18: atha.soma.iti.vai.paÓum.avocÃma / KB_13.3.19: evam.puro¬ÃÓÃn / (soma: havi«.paÇkti.yÃga)(ttt) KB_13.4.1: daÓa.tvÃ.ete.soma.aæÓava÷ / KB_13.4.2: pratno.aæÓur.yam.etam.abhi«uïvanti / KB_13.4.3: t­pto.aæÓur.Ãpa÷ / (soma: soma.bheda.vicÃra) KB_13.4.4: raso.aæÓur.vrÅhi÷ / KB_13.4.5: v­«o.aæÓur.yava÷ / KB_13.4.6: Óukro.aæÓu÷.paya÷ / KB_13.4.7: jÅvo.aæÓu÷.paÓu÷ / (soma: soma.bheda.vicÃra) KB_13.4.8: am­to.aæÓur.hiraïyam / (soma: soma.bheda.vicÃra) KB_13.4.9: ­g.aæÓur.yajur.aæÓu÷.sÃma.aæÓur.iti / KB_13.4.10: eta.vÃ.u.daÓa.soma.aæÓava÷ / (soma: soma.bheda.vicÃra) KB_13.4.11: yadÃ.vÃ.ete.sarve.saægacchante / KB_13.4.12: ata÷.somo.ata÷.suta÷ / KB_13.4.13: puro¬ÃÓair.caritvÃ.dvidevatyaÓ.caranti / KB_13.4.14: ÃtmÃ.vai.yajamÃnasya.puro¬ÃÓÃ÷ / (soma: soma.bheda.vicÃra) KB_13.4.15: prÃïÃ.dvidevatyÃ÷ / KB_13.4.16: tad.yat.puro¬ÃÓaiÓ.caritvÃ.dvidevatyaiÓ.caranti / KB_13.4.17: tathÃ.ha.yajamÃna÷.sarvam.Ãyur.asmiæl.loka.etya.Ãpnoty.am­tatvam.ak«itim.svarge.loke / (soma: soma.bheda.vicÃra) KB_13.4.18: te.vÃ.ete.prÃïÃ.eva.yad.dvidevatyÃ÷ / KB_13.4.19: vÃg.eva.indra÷ / KB_13.4.20: prÃïo.vÃyu÷ / KB_13.4.21: cak«ur.maitrÃvaruïa÷ / KB_13.4.22: Órotram.ÃÓvina÷ / (soma: soma.bheda.vicÃra) KB_13.5.1: tasmÃd.anavÃnam.yajati.prÃïÃnÃm.saætatyai / KB_13.5.2: saætatÃ.iva.hi.ime.prÃïÃ÷ / (soma: soma.bheda.vicÃra) KB_13.5.3: na.anuva«aÂ.karoti / KB_13.5.4: prÃïÃ.vai.dvidevatyÃ÷ / KB_13.5.5: saæsthÃ.anuva«aÂ.kÃra÷ / (soma: soma.bheda.vicÃra) KB_13.5.6: na.it.purÃ.kÃlÃt.prÃïÃnt.saæsthÃpayÃni.iti / KB_13.5.7: yaktÃ.(.yuktÃ.?).iva.hi.ime.prÃïÃ÷ / (soma: soma.bheda.vicÃra) KB_13.5.8: aindrÃvÃyavam.pÆrva.ardham.sÃdayati / KB_13.5.9: pÆrva.ardhyo.hy.e«a.e«Ãm.prÃïÃm.abhidhÃnatama.iva / (soma: soma.bheda.vicÃra) KB_13.5.10: abhita.itarau.paÓcÃd.upanidadhÃti / KB_13.5.11: abhita.iva.hi.idam.cakÓuÓ.ca.Órotram.ca / (soma: soma.bheda.vicÃra) KB_13.5.12: tÃn.avag­hya.Ãste / KB_13.5.13: na.it.prav­tta.antÃ.iti / KB_13.5.14: na.apidadhÃti / KB_13.5.15: prÃïÃ.vai.dvidevatyÃ÷ / (soma: soma.bheda.vicÃra) KB_13.5.16: na.it.prÃïÃn.apidadhÃni.iti / KB_13.5.17: idam.te.somyam.madhv.iti.prasthitÃnÃm.yÃjyÃ.madhu.ÓcutÃm.madhumatÅ / KB_13.5.18: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: soma.bheda.vicÃra) KB_13.5.19: ÃhutÅnÃm.prati«Âhityai / KB_13.5.20: atha.hotrÃ÷.samyajanti / KB_13.5.21: yajamÃnam.eva.tad.an­ïatÃyai.sampramu¤canti / (soma: soma.bheda.vicÃra) KB_13.5.22: dvidevatyÃnÃm.prathamo.bhak«a÷ / KB_13.5.23: atha.i¬Ã.atha.hot­.camasha / (soma: soma.bheda.vicÃra) KB_13.5.24: ÃtmÃ.vai.yajamÃnasya.puro¬ÃÓÃ÷ / KB_13.5.25: prÃïÃ.dvidevatyÃ÷ / KB_13.5.26: annam.paÓava.i¬Ã / (soma: soma.bheda.vicÃra) KB_13.5.27: annena.vai.prÃïÃÓ.ca.ÃtmÃ.ca.saæhita÷ / KB_13.5.28: tasmÃd.dvidevatyÃnÃm.prathamo.bhak«a÷ / (soma: soma.bheda.vicÃra) KB_13.5.29: atha.i¬Ã.atha.hot­.camasa÷ / KB_13.5.30: tÃn.adhvaryave.prayacchati / KB_13.5.31: na.anus­jatyÃ.Óe«asya.avanayanÃt / (soma: soma.bheda.vicÃra) KB_13.5.32: prÃïÃ.vai.dvidevatyÃ÷ / KB_13.5.33: na.it.prÃïÃn.anus­jÃni.iti / KB_13.5.34: dvir.aindravÃyavasya.bhak«ayati / (soma: soma.bheda.vicÃra) KB_13.5.35: dvir.hi.tasya.va«Âak.karoti / KB_13.5.36: sak­n.maitrÃvaruïasya / KB_13.5.37: sak­d.ÃÓvinasya / KB_13.5.38: sarvata÷.parihÃram.ÃÓvinasya.bhak«ayati / KB_13.5.39: sarvato.hy.anena.Órotreïa.Ó­ïoti / (soma: soma.bheda.vicÃra) KB_13.6.1: saæsravÃn.hot­.camase.avanayati / KB_13.6.2: i¬Ã.bhÃja.eva.enÃæs.tat.karoti / (soma: soma.bheda.vicÃra) KB_13.6.3: atha.i¬Ãm.upahvayate / KB_13.6.4: upodyacchanti.camasÃn / KB_13.6.5: hot­.camasam.anvÃrabhate / (soma: soma.bheda.vicÃra) KB_13.6.6: asaæsparÓann.upahvayata.i¬Ãm / KB_13.6.7: vajro.vÃ.Ãjyam / KB_13.6.8: reta÷.soma÷ / KB_13.6.9: na.id.vajreïa.reto.hinasÃni.iti / (soma: soma.bheda.vicÃra) KB_13.6.10: tasyÃm.na.sunvad.Ãha / KB_13.6.11: na.ÃÓi«o.nirÃha / KB_13.6.12: upahÆya.i¬Ãm.avaghrÃya.avasyati / (soma: soma.bheda.vicÃra) KB_13.6.13: prÃÓnÃty.uttarÃ.i¬Ãm / KB_13.6.14: atha.apa.Ãcamya.hot­.camasam.bhak«ayati / (soma: soma.bheda.vicÃra) KB_13.6.15: etad.vai.paramam.anna.adyam.yat.soma÷ / KB_13.6.16: paramam.eva.etad.anna.adyam.sarve.samupahÆya.bhak«ayanti / (soma: soma.bheda.vicÃra) KB_13.6.17: atha.vai.pratyupahavo.acchÃvÃkasya / KB_13.6.20: pratyetÃ.vÃmÃ.sÆktÃyam.(?).sunvan.yajamÃno.agrabhÅt / (soma: soma.bheda.vicÃra) KB_13.6.19: uta.pati«ÂhÃ.uta.upavaktar.uta.no.gÃva.upahÆtÃ.iti / KB_13.6.20: yadi.na.upajuhÆ«ati / KB_13.6.21: uta.upahÆta.ity.abhyasyati.yady.upajuhÆ«ate / KB_13.6.22: pratyupahÆto.acchÃvÃko.nivartadhvam.mÃ.anugÃtÃ.ity.etasya.sÆktasya.yÃvatÅ÷.paryÃpnuyÃt.tÃvatÅr.anudravet / (soma: soma.bheda.vicÃra) KB_13.6.23: hotÃ.vÃ.acchÃvÃkam.apratikÃminam / KB_13.6.24: so.tatra.prÃyaÓ.citti÷ / (soma: soma.bheda.vicÃra) KB_13.7.1: prÃïÃ.vai.­tu.yÃjÃ÷ / KB_13.7.2: tad.yad.­tu.yÃjaiÓ.caranti / KB_13.7.3: prÃïÃn.eva.tad.yajamÃne.dadhati / KB_13.7.4: sa.vÃ.ayam.tredhÃ.vihita÷.prÃïa÷.prÃïo.apÃno.vyÃna.iti / (soma: soma.bheda.vicÃra) KB_13.7.5: «a¬.­tunÃ.iti.yajanti / (soma: soma.bheda.vicÃra) KB_13.7.6: prÃïam.eva.tad.yajamÃne.dadhati / KB_13.7.7: catvÃra.­tubhir.iti.yajanti / (soma: soma.bheda.vicÃra) KB_13.7.8: apÃnam.eva.tad.yajamÃne.dadhati / KB_13.7.9: dvir.­tunÃ.ity.upari«ÂÃt / KB_13.7.10: vyÃnam.eva.tad.yajamÃne.dadhÃti / (soma: soma.bheda.vicÃra) KB_13.7.11: tathÃ.ha.yajamÃna÷.sarvam.Ãyur.asmiæl.loka.etya.Ãpnoty.am­tatvam.ak«itim.svarge.loke / (soma: soma.bheda.vicÃra) KB_13.7.12: te.vÃ.ete.prÃïÃ.eva.yad.­tu.yÃjÃ÷ / KB_13.7.13: tasmÃd.anavÃnam.yajanti.prÃïÃnÃm.saætatyai / KB_13.7.14: saætatÃ.iva.hi.ime.prÃïÃ÷ / (soma: soma.bheda.vicÃra) KB_13.7.15: na.anuva«aÂ.kurvanti / KB_13.7.16: prÃïÃ.vÃ.­tu.yÃjÃ÷ / KB_13.7.17: saæsthÃ.anuva«aÂ.kÃra÷ / (soma: soma.bheda.vicÃra) KB_13.7.18: na.it.purÃ.kÃlÃt.prÃïÃnt.saæsthÃpayÃma.iti / KB_13.7.19: yuktÃ.iva.hi.ime.prÃïÃ÷ / (soma: soma.bheda.vicÃra) KB_13.7.20: tad.Ãhu÷.kasmÃdd.hotÃ.yak«add.hotÃ.yak«ad.ity.eva.sarvebhya÷.pre«yati.iti / (soma: soma.bheda.vicÃra) KB_13.7.21: vÃg.vai.hotà / KB_13.7.22: vÃg.yak«ad.vÃg.yak«ad.ity.eva.tad.Ãha / KB_13.7.23: atho.sarve.vÃ.ete.sapta.hotÃra÷ / (soma: soma.bheda.vicÃra) KB_13.7.24: api.vÃ.­cÃ.abhyuditam / KB_13.7.25: sapta.hotÃra.­tu«o.yajanti.iti / KB_13.7.26: atha.yad.dvir.upari«ÂÃd.vyÃdiÓaty.ajÃmitÃyai / (soma: soma.bheda.vicÃra) KB_13.7.27: te.vai.dvÃdaÓa.bhavanti / KB_13.7.28: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_13.7.29: saævatsarasya.eva.Ãptyai / (soma: soma.bheda.vicÃra) KB_13.7.30: sa.yo.atra.bhak«ayet / KB_13.7.31: yas.tam.tatra.brÆyÃt / KB_13.7.32: aÓÃnto.bhak«o.ananuva«aÂ.k­ta÷ / (soma: soma.bheda.vicÃra) KB_13.7.33: prÃïÃn.asya.vyagÃn.na.jÅvi«yati.iti.tathÃ.ha.syÃt / (soma: soma.bheda.vicÃra) KB_13.7.34: ya.u.vai.na.bhak«ayet / KB_13.7.35: yas.tam.tara.brÆyÃt / KB_13.7.36: prÃïo.bhak«a÷ / KB_13.7.37: prÃïÃd.ÃtmÃnam.antaragÃn.na.jÅvi«yati.iti.tathÃ.ha.eva.syÃt / (soma: soma.bheda.vicÃra) KB_13.7.38: limped.iva.eva.ava.iva.jighred.atra.ca.dvidevatye«u.caiti / KB_13.7.39: tad.u.tatra.ÓÃsanam.vedayante / KB_13.7.40: atha.yad.amÆ.vyaticarata÷ / KB_13.7.41: na.anyonyam.anuprapadyete.adhvaryÆ / (soma: soma.bheda.vicÃra) KB_13.7.42: tasmÃd.­tur.­tum.na.anuprapadyata.­tur.­tum.na.anuprapadyate / (soma: soma.bheda.vicÃra) KB_14.1.1: atha.ata.Ãjyam / KB_14.1.2: Ãjyena.vai.devÃ÷.sarvÃn.kÃmÃn.Ãjayant.sarvam.am­tatvam / (soma: prÃta÷.savana) KB_14.1.3: tatho.eva.etad.yajamÃna.Ãjyena.eva.sarvÃn.kÃmÃn.Ãjayati.sarvam.am­tatvam / (soma: prÃta÷.savana) KB_14.1.4: tad.vÃ.idam.«a¬vidham.Ãjyam / KB_14.1.5: tÆ«ïÅm.japas.tÆ«ïÅm.Óaæsa÷.puroruk.sÆktam.uktha.vÅryam.yÃjyÃ.iti / (soma: prÃta÷.savana) KB_14.1.6: «a¬.­tu÷.saævatsara÷.«a¬vidha÷ / KB_14.1.7: etena.vai.devÃ÷.«a¬vidhena.Ãjyena.«a¬.­tum.saævatsaram.Ãpnuvan.«a¬vidham / (soma: prÃta÷.savana) KB_14.1.8: saævatsareïa.sarvÃn.kÃmÃnt.sarvam.am­tatvam / KB_14.1.9: tatho.eva.etad.yajamÃna.etena.eva.«a¬vidhena.Ãjyena.«a¬.­tum.saævatsaram.Ãpnoti.«a¬vidham / (soma: prÃta÷.savana) KB_14.1.10: saævatsareïa.sarvÃn.kÃmÃnt.sarvam.am­tatvam / KB_14.1.11: atha.yat.purastÃt.tÆ«ïÅm.japam.japati / KB_14.1.12: svargo.vai.loko.yaj¤a÷ / (soma: prÃta÷.savana) KB_14.1.13: tad.yat.purastÃt.tÆ«ïÅm.japam.japati / KB_14.1.14: svastyayanam.eva.tat.kurute.svargasya.lokasya.sama«Âyai / (soma: prÃta÷.savana) KB_14.1.15: atha.etam.tÆ«ïÅm.Óaæsam.upÃæÓu.saæÓati / KB_14.1.16: sarve«Ãm.eva.kÃmÃnÃm.Ãptyai / (soma: prÃta÷.savana) KB_14.1.17: agnir.jyotir.jyotir.agnir.iti / KB_14.1.18: tad.imaæl.lokaæl.lokÃnÃm.Ãpnoti / (soma: prÃta÷.savana) KB_14.1.19: prÃta÷.savanam.yaj¤asya / KB_14.1.20: indro.jyotir.jyotir.indra.iti / KB_14.1.21: tad.antarik«a.lokaæl.lokÃnÃm.Ãpnoti / (soma: prÃta÷.savana) KB_14.1.22: mÃdhyaædinam.savanam.yaj¤asya / KB_14.1.23: sÆryo.jyotir.jyoti÷.sÆrya.iti / (soma: prÃta÷.savana) KB_14.1.24: tad.amuæl.lokaæl.lokÃnÃm.Ãpnoti / KB_14.1.25: t­tÅya.savanam.yaj¤asya / KB_14.1.26: atha.vai.nivid.asÃv.eva.yo.asau.tapati / KB_14.2.1: e«a.hi.idam.sarvam.nivedayann.eti / KB_14.2.2: sÃ.purastÃt.sÆktasya.prÃta÷.savane.dhÅyate / (soma: prÃta÷.savana) KB_14.2.3: purastÃdd.hy.e«a.tadÃ.bhavati / KB_14.2.4: madhye.sÆktasya.mÃdhyaædine.savane / (soma: prÃta÷.savana) KB_14.2.5: madhye.hy.e«a.tadÃ.bhavati / KB_14.2.6: uttamÃ÷.pariÓi«ya.t­tÅya.savane / KB_14.2.7: paÓcÃdd.hy.e«a.tarhi.parikrÃnto.bhavati / (soma: prÃta÷.savana) KB_14.2.8: tad.etasya.eva.rÆpeïa.nividam.dadhad.eti / KB_14.2.9: tad.u.vÃ.Ãhur.a¤jayo.vai.prÃta÷.savanam.vahanti / (soma: prÃta÷.savana) KB_14.2.10: Óiti.p­«ÂhÃ.mÃdhyaædinam.savanam / KB_14.2.11: Óveta.anukÃÓÃs.(.anÆkÃÓÃs.).t­tÅya.savanam.ity.Ãdityena.eva / (soma: prÃta÷.savana) KB_14.2.12: dvÃdaÓa.padÃm.purorucam.upasaæÓaæsati / KB_14.2.13: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / (soma: prÃta÷.savana) KB_14.2.14: saævatsarasya.eva.Ãptyai / KB_14.2.15: atha.saptarcam.Ãjyam.Óaæsati / KB_14.2.16: sapta.vai.chandÃæsi / (soma: prÃta÷.savana) KB_14.2.17: sarve«Ãm.eva.chandasÃm.Ãptyai / KB_14.2.18: tad.vÃ.Ãnu«Âubham.bhavati / KB_14.2.19: vÃg.anu«Âup / (soma: prÃta÷.savana) KB_14.2.20: tad.yat.kiæca.vÃcÃ.anu«ÂubhÃ.vyanÆktam.tat.sarvam.Ãpnoti / KB_14.2.21: pade.vig­hïÃti / KB_14.2.22: tat.prajÃtyai.rÆpam / (soma: prÃta÷.savana) KB_14.2.23: vi.iva.vai.striyai.pumÃn.g­hïÃti / KB_14.2.24: yad.v.eva.vig­hïÃti / KB_14.2.25: prati«Âhayos.tad.rÆpam / (soma: prÃta÷.savana) KB_14.2.26: atho.etadd.ha.vai.m­tyor.Ãsyam.yad.ete.pade.antareïa / KB_14.2.27: sa.yo.atra.ava.anantam.brÆyÃt / (soma: prÃta÷.savana) KB_14.2.28: m­tyor.Ãsyam.ÃpÃti.na.jÅvi«yati.iti.tathÃ.ha.syÃt / (soma: prÃta÷.savana) KB_14.3.1: tasmÃd.anavÃnam.saækrÃmet / KB_14.3.2: am­tam.vai.prÃïa÷ / KB_14.3.3: am­tena.tan.m­tyum.tarati / KB_14.3.4: samastena.uttareïa.ardharcena.praïauti / KB_14.3.5: vajram.eva.tat.pÃpmane.bhrÃt­vyÃya.praharati / (soma: prÃta÷.savana) KB_14.3.6: tÃ.daÓa.gÃyatrya÷.sampadyante / KB_14.3.7: a«Âa.ak«aram.hi.daÓamam.padam / KB_14.3.8: gÃyatrÅ.vai.sÃ.yÃ.anu«Âup / (soma: prÃta÷.savana) KB_14.3.9: gÃyatram.agneÓ.chanda÷ / KB_14.3.10: daÓa.prÃta÷.savane.adhvaryur.grahÃn.g­hïÃti / KB_14.3.11: navasu.bahi«.pavamÃnena.stuvate / (soma: prÃta÷.savana) KB_14.3.12: hiækÃro.daÓama÷ / KB_14.3.13: daÓa.imÃ÷ / KB_14.3.14: te.nÃnÃ.kurvanto.virÃjam.abhi«ampÃdayanti / (soma: prÃta÷.savana) KB_14.3.15: etad.vai.k­tsnam.anna.adyam.yad.virì.eva / KB_14.3.16: tat.sampÃdya.yajamÃne.pratidadhÃti / (soma: prÃta÷.savana) KB_14.3.17: tri÷.prathamayÃ.trir.uttamayÃ.ekÃdaÓa.sampadyante / KB_14.3.18: yÃjyÃ.dvÃdaÓÅ / KB_14.3.19: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / (soma: prÃta÷.savana) KB_14.3.20: saævatsarasya.eva.Ãptyai / KB_14.3.21: tÃ÷.saæÓastÃ÷.«o¬aÓa.gÃyatrya÷.sampadyante / (soma: prÃta÷.savana) KB_14.3.22: tad.gÃyatrÅm.Ãjyam.abhisampadyate / KB_14.3.23: ÃgnendryÃ.yajati / KB_14.3.24: indram.eva.tad.ardha.bhÃjam.savanasya.karoti / (soma: prÃta÷.savana) KB_14.3.25: tasyÃm.devatÃ.anvÃbhajata.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_14.3.26: trayas.triæÓad.ak«arÃ.vai.virà/ (soma: prÃta÷.savana) KB_14.3.27: trayas.triæÓad.devatÃ÷ / KB_14.3.28: ak«ara.bhÃjo.devatÃ÷.karoti / KB_14.3.29: agna.indraÓ.ca.dÃÓu«o.duroïa.iti.padam.pariÓi«ya.virÃjo.ardharce.avÃn.iti / KB_14.3.30: ÓrÅr.virì.anna.adyam / (soma: prÃta÷.savana) KB_14.3.31: ÓriyÃm.tad.virÃjy.anna.adye.pratiti«Âhati / KB_14.3.32: uttareïa.virÃjo.ardharcena.va«aÂ.karoti / KB_14.3.33: svarga.eva.tal.loke.yajamÃnam.dadhÃti / KB_14.3.34: anuva«aÂ.karoty.ÃhtÅnÃm.eva.ÓÃntyai / KB_14.3.35: ÃhutÅnÃm.prati«Âhityai / (soma: prÃta÷.savana) KB_14.4.1: ÓoæsÃvo.iti.prÃta÷.savana.Ãhvayate / KB_14.4.2: ÓoæsÃmo.daiva.ity.adhvaryu÷ / KB_14.4.3: tÃny.a«ÂÃv.ak«arÃïi / (soma: prÃta÷.savana) KB_14.4.4: uktham.avÃci.iti.prÃta÷.savana.upÃæÓu.hotÃ.brÆyÃt / KB_14.4.5: ukthaÓÃ.ity.adhvaryu÷ / (soma: prÃta÷.savana) KB_14.4.6: tÃny.a«Âau / KB_14.4.7: gÃyatryÃ.savanam.pratipadya.gÃyatryÃm.pratya«ÂhatÃm / (soma: prÃta÷.savana) KB_14.4.8: adhvaryo.ÓoæsÃvo.iti.mÃdhyaædine.savane.Ãhvayate / KB_14.4.9: ÓoæsÃmo.daiva.ity.adhvaryu÷ / (soma: prÃta÷.savana) KB_14.4.10: tÃny.ekÃdaÓa.ak«arÃïi / KB_14.4.11: uktham.avÃci.indrÃya.iti.mÃdhyaædine.savane.upÃæÓu.hotÃ.brÆyÃt / (soma: prÃta÷.savana) KB_14.4.12: ukthaÓÃ.ity.adhvaryu÷ / KB_14.4.13: tÃny.ekÃdaÓa / KB_14.4.14: tri«ÂubhÃ.savanam.paripadya.tri«Âubhi.pratya«ÂhÃtÃm / KB_14.4.15: adhvaryo.Óo.ÓoæsÃvo.iti.t­tÅya.savane.abhyÃsam.Ãhvayate / (soma: prÃta÷.savana) KB_14.4.16: Óo.ÓoæsÃmo.daiva.ity.adhvaryu÷.pratyabhyasyati / KB_14.4.17: tÃni.dvÃdaÓa.ak«arÃïi / (soma: prÃta÷.savana) KB_14.4.18: lomaÓena.trayodaÓa / KB_14.4.19: vÃci.indrÃya.uktham.devebhya.iti.t­tÅya.savane.upÃæÓu.hotÃ.brÆyÃt / (soma: prÃta÷.savana) KB_14.4.20: ukhaÓÃ.ity.adhvaryu÷ / KB_14.4.21: tÃni.dvÃdaÓa / KB_14.4.22: samprati.jagatyÃ.savanam.pratipadya.jagatyÃm.pratya«ÂhÃtÃm / (soma: prÃta÷.savana) KB_14.4.23: etad.vai.tad.yan.madhya.opyate / KB_14.4.24: sa.yadi.ha.vÃ.api.vyƬhac.chandÃ.bhavati / (soma: prÃta÷.savana) KB_14.4.25: kl­ptÃny.eva.evam.vidu«aÓ.chandÃæsi.yaj¤am.vahanti / KB_14.4.26: atho.etad.e«a.­g.abhyanÆktÃ.iti.ha.sma.Ãha / (soma: prÃta÷.savana) KB_14.4.27: yad.gÃyatre.adhi.gÃyatram.Ãhitam.trai«ÂubhÃd.vÃ.trai«Âubham.niratak«ata / (soma: prÃta÷.savana) KB_14.4.28: yad.vÃ.jagaj.jagaty.Ãhitam.padam.ya.it.tad.vidus.te.am­tatvam.ÃnaÓur.iti / (soma: prÃta÷.savana) KB_14.4.29: atho.yad.imÃ.devatÃ.e«u.loke«v.adhyƬhÃ÷ / KB_14.4.30: gÃyatre.asmiæl.loke.gÃyatro.ayam.agnir.adhyƬha÷ / (soma: prÃta÷.savana) KB_14.4.31: trai«Âubhe.antarik«a.loke.trai«Âubho.vÃyur.adhyƬha÷ / KB_14.4.32: jÃgate.amu«miæl.loke.jÃgato.asÃv.Ãdityo.adhyƬha÷ / (soma: prÃta÷.savana) KB_14.5.1: Ãjyam.ÓastvÃ.praugam.Óaæsati / KB_14.5.2: ÃtmÃ.vai.yajamÃnasya.Ãjyam / KB_14.5.3: prÃïÃ÷.praugam / KB_14.5.4: tad.yad.Ãjyam.ÓastvÃ.praugam.Óaæsati / (soma: prÃta÷.savana) KB_14.5.5: .tathÃ.ha.yajamÃna÷.sarvam.Ãyur.asmiæl.loka.etya.Ãpnoty.am­tatvam.ak«itim.svarge.loke / (soma: prÃta÷.savana) KB_14.5.6: pavamÃne.stuta.Ãjyam.Óaæsati / KB_14.5.7: Ãjye.stute.praugam / KB_14.5.8: tad.etat.pavamÃna.uktham.eva.yat.praugam / (soma: prÃta÷.savana) KB_14.5.9: Ãjyam.eva.Ãjyasya.uktham / KB_14.5.10: te.etad.viharati / KB_14.5.11: yathÃ.rathasya.antarau.raÓmÅ.vyati«ajed.evam.tat / (soma: prÃta÷.savana) KB_14.5.12: grahÃn.anu.Óaæsati.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_14.5.13: yo.asau.vÃyor.indra.vÃyvor.graha÷ / (soma: prÃta÷.savana) KB_14.5.14: tam.vÃyavyena.ca.aindravÃyavena.ca / KB_14.5.15: maitrÃvaruïam.maitrÃvaruïena / (soma: prÃta÷.savana) KB_14.5.16: ÃÓvinam.ÃÓvinena / KB_14.5.17: yat.prasthitÃnÃm.yajati.tad.aindreïa / KB_14.5.18: yadd.hotrÃ÷.samyajanti.tad.vaiÓvadevena / KB_14.5.19: vÃg.eva.sarasvatÅ.sarve«u.savane«u / (soma: prÃta÷.savana) KB_14.5.20: atha.vai.purorug.asÃv.eva.yo.asau.tapati / KB_14.5.21: e«a.hi.purastÃd.rocate / (soma: prÃta÷.savana) KB_14.5.22: atha.vai.pruruk.prÃïa.eva.ÃtmÃ.sÆktam / KB_14.5.23: atha.vai.purorug.ÃtmÃ.eva / KB_14.5.24: prajÃ.paÓava÷.sÆktam/ (soma: prÃta÷.savana) KB_14.5.25: tasmÃn.na.purorucam.ca.sÆktam.ca.antareïa.vyÃhvayate / KB_14.5.26: saæÓasya.purorucÃ.sÆktam / (soma: prÃta÷.savana) KB_14.5.27: puroruce.puroruca.eva.Ãhvayate / KB_14.5.28: vÃyur.agregÃs.tat.prÃïa.rÆpam / KB_14.5.29: vÃyavÃ.tad.apÃnasya.rÆpam / (soma: prÃta÷.savana) KB_14.6.1: gÃyatram.praugam.Óaæsati / KB_14.6.2: tena.prÃta÷.savanam.Ãptam / KB_14.6.3: aindram.Óaæsati / (soma: prÃta÷.savana) KB_14.6.4: tena.mÃdhyaædinam.savanam.Ãptam / KB_14.6.5: vaiÓvadevam.Óaæsati / KB_14.6.6: tena.t­tÅya.savanam.Ãptam / KB_14.6.7: atha.vaiÓvadevÅm.purorucam.Óaæsati / (soma: prÃta÷.savana) KB_14.6.8: sÃ.«aÂ.padÃ.bhavati / KB_14.6.9: tÃm.tÃm.­tava.ity.Ãhu÷ / KB_14.6.10: «a¬.¬hy.­tava÷ / KB_14.6.11: tasyai.dve.dve.pade.avagrÃham.Óaæsati / KB_14.6.12: tasmÃd.dvandvam.samastÃ.­tava.ÃkhyÃyante.grÅ«mo.var«Ã.hemanta.iti / (soma: prÃta÷.savana) KB_14.6.13: atra.ha.eke.sÃrasvatÅm.purorucam.Óaæsanti / KB_14.6.14: na.tathÃ.kuryÃt / KB_14.6.15: atiriktam.tat / KB_14.6.16: rucitÃ.vai.vÃk / (soma: prÃta÷.savana) KB_14.6.17: svayam.purorug.vai.vÃk / KB_14.6.18: vÃyav.Ã.yÃhi.darÓata.aÓvinÃ.yajvarÅr.i«a.ity.ete.ubhe.tat.praugam.navarcam.ca.dvÃdaÓarcam.ca / (soma: prÃta÷.savana) KB_14.6.19: tad.ekaviæÓati÷ / KB_14.6.20: ekaviæÓo.vai.catu«Âoma÷.stomÃnÃm.parama÷ / KB_14.6.21: tat.paramam.stomam.Ãpnoti / (soma: prÃta÷.savana) KB_14.6.22: yad.v.eva.ekaviæÓati÷ / KB_14.6.23: dvÃdaÓa.mÃsÃ÷.pa¤cartavas.traya.ime.lokÃ÷ / (soma: prÃta÷.savana) KB_14.6.24: asÃv.Ãditya.ekaviæÓa÷ / KB_14.6.25: tena.eva.tat.salokatÃyÃm.yajamÃnam.adhyÆhati / (soma: prÃta÷.savana) KB_14.7.1: tÃni.vai.sapta.t­cÃni.bhavanti / KB_14.7.2: sapta.vai.chandÃæsi / KB_14.7.3: sarve«Ãm.eva.chandasÃm.Ãptyai / (soma: prÃta÷.savana) KB_14.7.4: atho.etair.vai.devÃ.asurÃïÃm.sapta.sÃptÃny.av­¤jata / KB_14.7.5: tatho.eva.etad.yajamÃna.etair.eva.dvi«ato.bhrÃt­vyasya.sapta.sÃptÃni.v­Çkte / KB_14.7.6: agner.agre.prÃta÷.savanam.ÃsÅt / (soma: prÃta÷.savana) KB_14.7.7: indrasya.mÃdhyaædinam.savanam / KB_14.7.8: viÓve«Ãm.devÃnÃm.t­tÅya.savanam / (soma: prÃta÷.savana) KB_14.7.9: so.agnir.akÃmayata / KB_14.7.10: syÃn.me.mÃdhyaædine.savane.atho.t­tÅya.savana.iti / (soma: prÃta÷.savana) KB_14.7.11: indro.akÃmayata / KB_14.7.12: syÃn.me.prÃta÷.savane.atho.t­tÅya.savana.iti / KB_14.7.13: viÓve.devÃ.akÃmayanta / KB_14.7.14: syÃn.no.mÃdhyaædine.savane.atho.prÃta÷.savana.iti / KB_14.7.15: tÃ.amuto.arvÃcyo.devatÃs.t­tÅya.savanÃt.prÃta÷.savanam.abhiprÃyu¤jata / (soma: prÃta÷.savana) KB_14.7.16: tad.yad.abhiprÃyu¤jata / KB_14.7.17: tat.praugasya.praugatvam / KB_14.7.18: tasmÃd.bahvyo.devatÃ÷.prauge.Óasyante / KB_14.7.19: tasmÃt.sarvÃïi.savanÃni.sarva.devatyÃni.bhavanti / (soma: prÃta÷.savana) KB_14.7.20: vaiÓvebhi÷.somyam.madhv.ity.uktham.ÓastvÃ.yajati.vaiÓvadevyÃ÷ / KB_14.7.21: vaiÓvadevam.hy.etad.uktham / KB_14.7.22: gÃyatryÃ.gÃyatram.prÃta÷.savanam / KB_14.7.23: anv.id.u.va«aÂ.karavad.anvid.u.va«aÂ.karavat / (soma: prÃta÷.savana) KB_15.1.1: devÃ.vÃ.arbudena.ca.pÃvamÃnÅbhiÓ.ca.grÃvïo.abhi«ÂutyÃ.Ãpnuvann.am­tatvam / (soma: mÃdhyaædina.savana) KB_15.1.2: Ãpnuvant.satyam.saækalpam / KB_15.1.3: tatho.eva.etad.yajamÃno.yad.arbudena.ca.pÃvamÃnÅbhiÓ.ca.grÃhïo.abhi«Âauty.Ãpnoty.am­tatvam / (soma: mÃdhyaædina.savana) KB_15.1.4: Ãpnoti.satyam.saækalpam / KB_15.1.5: atha.stute.pavamÃne.dadhi.gharmeïa.caranti / KB_15.1.6: atra.kÃlo.hi.bhavati / (soma: mÃdhyaædina.savana) KB_15.1.7: atho.savanasya.eva.sarasatÃyai / KB_15.1.8: atha.havi«.paÇktyÃ.caranti.tasyÃ.uktam.brÃhmaïam / KB_15.1.9: bhÃradvÃjyÃ.madhyaædine.prasthitÃnÃm.yajati / KB_15.1.10: bharadvÃjo.ha.madhyaædina.indrÃya.somam.pradadau / KB_15.1.11: sÃ.vÃ.aindrÅ.tri«Âub.bhavati / (soma: mÃdhyaædina.savana) KB_15.1.14: ÃhutÅnÃm.prati«Âhityai / KB_15.1.15: atha.hotrÃ÷.samyajanti.tÃsÃm.uktam.brÃhmaïam / (soma: mÃdhyaædina.savana) KB_15.1.16: atha.i¬Ã.atha.hot­.camasas.tasya.uktam.brÃhmaïam / KB_15.1.17: hute«u.dÃk«iïe«u.dak«iïÃ.nÅyante / (soma: mÃdhyaædina.savana) KB_15.1.20: atho.dak«iïÃbhir.vai.yaj¤am.dak«ayati / KB_15.1.21: tad.yad.dak«iïÃbhir.vai.yaj¤am.dak«ayati / (soma: mÃdhyaædina.savana) KB_15.1.22: tasmÃd.dak«iïÃ.nÃma / KB_15.1.23: Ãtma.dak«iïam.vai.satram / KB_15.1.24: tasmÃd.ahar.ahar.japeyu÷ / (soma: mÃdhyaædina.savana) KB_15.1.26: idam.aham.mÃm.kalyÃïyai.kÅrtyai.svargÃya.lokÃya.am­tatvÃya.dak«iïÃm.nayanti / (soma: mÃdhyaædina.savana) KB_15.1.27: vaiÓvÃmitrÅm.marutvatÅya.grahasya.puronuvÃkyÃm.anÆcya.vaiÓvÃmitryÃ.yajati / (soma: mÃdhyaædina.savana) KB_15.1.28: savana.tatir.vai.marutvatÅya.graha÷ / KB_15.1.29: vÃg.vai.viÓvÃmitra÷ / KB_15.1.30: vÃcÃ.yaj¤as.tÃyate / (soma: mÃdhyaædina.savana) KB_15.1.31: te.vÃ.aindryau.tri«Âubhau.bhavata÷ / KB_15.1.32: aindram.hi.trai«Âubham.mÃdhyaædinam.savanam / (soma: mÃdhyaædina.savana) KB_15.1.33: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / KB_15.1.34: ÃhutÅnÃm.prati«Âhityai / (soma: mÃdhyaædina.savana) KB_15.2.1: atha.«a¬vidham.marutvatÅyam.Óaæsati / KB_15.2.2: «a¬.vÃ.­tava÷.saævatsara÷ / (mÃdhyaædina.savana) KB_15.2.3: saævatsarasya.eva.Ãptyai / KB_15.2.4: anu«Âubham.gÃyatrÅm.b­hatÅm.u«ïiham.tri«Âubham.jagatÅm.iti.«aÂ.chandÃæsi.Óaæsati / (soma: mÃdhyaædina.savana) KB_15.2.5: tasmÃt.«a¬vidham.bhavati / KB_15.2.6: Ã.tvÃ.ratham.yathÃ.Ætaya.ity.anu«ÂubhÃ.marutvatÅyam.pratipadyate / (soma: mÃdhyaædina.savana) KB_15.2.7: pavamÃna.uktham.vÃ.etad.yan.marutvatÅyam / KB_15.2.8: anu«Âup.somasya.chanda÷ / (soma: mÃdhyaædina.savana) KB_15.2.9: uktam.pada.vigrahaïasya.brÃhmaïam / KB_15.2.10: gÃyatrÅ÷.Óaæsati / KB_15.2.11: prÃïo.vai.gÃyatrya÷ / (soma: mÃdhyaædina.savana) KB_15.2.12: prÃïam.eva.tad.Ãtman.dhatte / KB_15.2.13: idam.vaso.sutam.andha.ity.anucara÷.sutavÃn.pÅtavÃn / (soma: mÃdhyaædina.savana) KB_15.2.14: pavamÃna.uktham.hy.etat / KB_15.2.15: indra.nedÅya.ed.ihi.iti.indra.nihava÷.pragÃtha / (soma: mÃdhyaædina.savana) KB_15.2.16: nedÅya.upani«krÃma.iti.ha.enam.maruta.Æcu÷.pradhar«ayanta÷ / (soma: mÃdhyaædina.savana) KB_15.2.17: so.abravÅdd.hatvÃ.v­tram.vijitya.yu«mÃbhir.me.ayam.saha.soma.pÅtha.iti / (soma: mÃdhyaædina.savana) KB_15.2.18: tair.eva.asya.e«a.saha.soma.pÅtha÷ / KB_15.2.19: pra.nÆnam.brahmaïaspatir.iti.brÃhmaïaspatya÷.pragÃtha÷ / (soma: mÃdhyaædina.savana) KB_15.2.20: prahara.it.ha.enam.brahmÃ.uvÃca.pradhar«ayan / KB_15.2.21: so.abravÅdd.hatvÃ.v­tram.vijitya.tvayÃ.me.ayam.saha.soma.pÅtha.iti / (soma: mÃdhyaædina.savana) KB_15.2.22: sa.e«a.brahmaïa.eva.soma.pÅtha÷ / KB_15.2.23: tasmin.devatÃ.anvÃbhajata.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: mÃdhyaædina.savana) KB_15.2.24: yasminn.indro.varuïo.mitro.aruyamÃ.devÃ.okÃæsi.cakrira.iti / KB_15.2.25: atra.devatÃ.anvÃbhaktÃ÷ / (soma: mÃdhyaædina.savana) KB_15.3.1: tad.Ãhur.yann.eva.stotriyo.na.anurÆpa.indra.nihavaÓ.ca.brÃhmaïaspatyaÓ.ca.pragÃthÃv.atha.kasmÃt.punar.ÃdÃyam.kakup.kÃram.Óasyete.iti / (soma: mÃdhyaædina.savana) KB_15.3.2: purar.ÃdÃyam.vai.sÃmagÃ÷.pavamÃne.stuvate / KB_15.3.3: tasya.eva.etad.rÆpam.kriyate / (soma: mÃdhyaædina.savana) KB_15.3.4: agnir.netÃ.bhaga.iva.k«itÅïÃm.tvam.soma.­tubhi÷.sukratur.bhÆr.ity.agnÅ«omÅye / KB_15.3.5: agnÅi«omau.vÃ.antar.v­tra.ÃstÃm / KB_15.3.6: tÃv.indro.na.aÓaknod.abhi.vajram.prahartum / KB_15.3.7: tÃv.etam.bhÃgam.upanicakrÃmatÃm / (soma: mÃdhyaædina.savana) KB_15.3.8: yaÓ.ca.enayor.asau.paurïamÃse / KB_15.3.9: tad.etad.vÃrtraghnam.eva.uktham.yan.marutvatÅyam / (soma: mÃdhyaædina.savana) KB_15.3.10: etena.hi.indro.v­tram.ahan / KB_15.3.11: pinvanty.apo.maruta÷.sudÃnava.iti.pinvanty.apÅyà / (soma: mÃdhyaædina.savana) KB_15.3.12: Ãpo.vai.pinvanty.apÅyà / KB_15.3.13: tad.yad.eva.v­tram.hatam.Ãpo.vyÃyan / KB_15.3.14: yat.prÃpinvaæs.tasmÃt.pinvanty.apÅyà / (soma: mÃdhyaædina.savana) KB_15.3.15: sÃ.vai.jagatÅ / KB_15.3.16: tayÃ.sarvÃïi.savanÃni.jagadvanti.bhavanti / KB_15.3.17: jani«ÂhÃ.ugra÷.sahase.turÅya.iti.jÃtavan.marutvatÅyam / (soma: mÃdhyaædina.savana) KB_15.3.18: etad.vÃ.indro.jÃyate.yad.v­tram.ahan / KB_15.3.19: etad.u.vÃ.e«a.jÃyate.yo.yajate / KB_15.3.20: tasya.prathamÃyÃm.adhvaryu÷.sak­n.madvat.pratyÃg­ïÃti / KB_15.3.21: atra.hi.indra÷.prathamam.amÃdyat / (soma: mÃdhyaædina.savana) KB_15.4.1: tad.etat.p­tanÃji.deva.sÆktam.yan.marutvatÅyam / KB_15.4.2: etena.hi.indra÷.p­tanÃ.ajayat / KB_15.4.3: tasya.madhye.nividam.dadhÃti / (soma: mÃdhyaædina.savana) KB_15.4.4: madhye.vÃ.idam.Ãtmano.annam.dhÅyate / KB_15.4.5: atha.nivida÷.Óaæsati / KB_15.4.6: prÃïÃ.vai.nivida÷ / (soma: mÃdhyaædina.savana) KB_15.4.7: prÃïÃn.eva.tad.Ãtman.dhatte / KB_15.4.8: tÃsÃm.eka.ekam.padam.avagrÃham.Óaæsati / (soma: mÃdhyaædina.savana) KB_15.4.9: eka.ekam.eva.tat.prÃïam.Ãtman.dhatte / KB_15.4.10: uttamena.praïauti / KB_15.4.11: imam.eva.tat.prÃïam.uts­jate / (soma: mÃdhyaædina.savana) KB_15.4.12: tasmÃdd.hi.imam.prÃïam.sarve.prÃïÃ.anuprÃïanti / KB_15.4.13: atho.annam.nivida.ity.apy.Ãhu÷ / KB_15.4.14: tasmÃd.enÃ.Ãratam.Óaæset / (soma: mÃdhyaædina.savana) KB_15.4.15: atvaramÃïa.iva.hi.pratikÃminam.anna.adyam.atti / KB_15.4.16: ye.tv.Ãhihatye.maghavann.avardhann.ity.uktham.ÓastvÃ.yajati / (soma: mÃdhyaædina.savana) KB_15.4.17: ye.ÓÃmbare.harivo.ye.gavi«ÂhÃv.iti / KB_15.4.18: etair.vÃ.e«a.etÃni.saha.vÅryÃïy.akarot / (soma: mÃdhyaædina.savana) KB_15.4.19: tair.eva.asya.e«a.saha.soma.pÅtha÷ / KB_15.4.20: sÃ.vÃ.aindrÅ.tri«Âub.bhavati / KB_15.4.21: aindram.hi.trai«Âubham.mÃdhyaædinam.savanam / (soma: mÃdhyaædina.savana) KB_15.4.22: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: mÃdhyaædina.savana) KB_15.4.23: ÃhutÅnÃm.prati«Âhityai / KB_15.4.24: vÃg.eva.asau.prathamÃ.anu«Âup / (soma: mÃdhyaædina.savana) KB_15.4.25: tÃm.pa¤ca.gÃyatryo.anuvartante / KB_15.4.26: mana.indra.nihava÷.Órotram.brÃhmaïaspatya÷ / (soma: mÃdhyaædina.savana) KB_15.4.27: prÃïo.apÃno.vyÃna.iti.tisra.eka.pÃtinya÷ / KB_15.4.28: ÃtmÃ.sÆktam.yad.antar.Ãtmaæs.tan.nivit / (soma: mÃdhyaædina.savana) KB_15.4.29: prati«ÂhÃ.paridhÃnÅya.annam.yÃjyà / (soma: mÃdhyaædina.savana) KB_15.5.1: atha.ni«kevalyam / KB_15.5.2: bahvyo.devatÃ÷.prÃcya÷.Óasyante.bahvya.ÆrdhvÃ÷ / (soma: mÃdhyaædina.savana) KB_15.5.3: atha.etad.indrasya.eva.ni«kevalyam / KB_15.5.4: tan.ni«kevalyasya.ni«kevalyatvam / (soma: mÃdhyaædina.savana) KB_15.5.5: atha.yad.b­hatyÃ.pratipadyate / KB_15.5.6: bÃrhato.vÃ.e«a.ya.e«a.tapati / KB_15.5.7: tad.enam.svena.rÆpeïa.samardhayati / (soma: mÃdhyaædina.savana) KB_15.5.8: dve.tisra÷.karoti.punar.ÃdÃyam / KB_15.5.9: tat.prajÃtyai.rÆpam / KB_15.5.10: dvÃv.iva.vÃ.agre.bhavata÷ / (soma: mÃdhyaædina.savana) KB_15.5.11: tata.upaprajÃyate / KB_15.5.14: pratirÆpam.anurÆpam.kurvÅta / KB_15.5.15: pratirÆpo.ha.eva.asya.prayÃjÃm.ÃjÃyate.na.apratirÆpa÷ / (soma: mÃdhyaædina.savana) KB_15.5.16: dhÃyyÃm.Óaæsati / KB_15.5.17: prÃïo.vai.dhÃyyÃ÷ / KB_15.5.18: prÃïam.eva.tad.Ãtman.dhatte / (soma: mÃdhyaædina.savana) KB_15.5.19: pragÃtham.Óaæsati / KB_15.5.20: paÓavo.vai.pragÃtha÷ / KB_15.5.21: paÓÆnÃm.eva.Ãptyai / (soma: mÃdhyaædina.savana) KB_15.5.22: atho.prÃïa.apÃnau.vai.bÃrhata÷.pragÃtha÷ / KB_15.5.23: prÃïa.apÃnÃv.eva.tad.Ãtman.dhatte / (soma: mÃdhyaædina.savana) KB_15.5.24: indrasya.nu.vÅryÃïi.pra.vocam.iti.pa¤cadaÓarcam.ni«kevalyam / KB_15.5.25: pa¤cadaÓo.vai.vajra÷ / (soma: mÃdhyaædina.savana) KB_15.5.26: vajreïa.eva.tad.yajamÃnasya.pÃpmÃnam.hanti / KB_15.5.27: tasya.madhye.nividam.dadhÃti / KB_15.5.28: madhye.vÃ.idam.Ãtmano.annam.dhÅyate / (soma: mÃdhyaædina.savana) KB_15.5.29: atha.nivida÷.Óaæsati / KB_15.5.30: prÃïÃ.vai.nivida÷ / KB_15.5.31: prÃïÃn.eva.tad.Ãtman.dhatte / KB_15.5.32: tÃsÃm.eka.ekam.padam.avagrÃham.Óaæsati / (soma: mÃdhyaædina.savana) KB_15.5.33: eka.ekam.eva.tat.prÃïam.Ãtman.dhatte / KB_15.5.34: uttamena.praïauti / KB_15.5.35: idam.eva.tat.prÃïam.uts­jate / (soma: mÃdhyaædina.savana) KB_15.5.36: tasmÃdd.hi.imam.prÃïam.sarve.prÃïÃ.anuprÃïanti / KB_15.5.37: atho.annam.nivida.ity.apy.Ãhu÷ / (soma: mÃdhyaædina.savana) KB_15.5.38: tasmÃd.enÃ.Ãratam.Óaæset / KB_15.5.39: atvaramÃïa.iva.hi.pratikÃminam.anna.adyam.atti / (soma: mÃdhyaædina.savana) KB_15.6.1: nitarÃm.paridhÃnÅyÃm.Óaæset / KB_15.6.2: tathÃ.ha.patny.apracyÃvukÃ.bhavati / KB_15.6.3: anudÃyitatarÃm / KB_15.6.4: tathÃ.ha.patny.anuddhata.manÃ.iva.bhavati / (soma: mÃdhyaædina.savana) KB_15.6.5: ÃtmÃ.vai.stotriya÷.prajÃ.anurÆpa÷ / KB_15.6.6: mahi«Å.dhÃyyÃ.pragÃtha÷.paÓava÷ / (soma: mÃdhyaædina.savana) KB_15.6.7: ÃtmÃ.sÆktam.yad.antar.Ãtmaæs.tan.nivit / KB_15.6.8: prati«ÂhÃ.paridhÃnÅya.annam.yÃjyà / (soma: mÃdhyaædina.savana) KB_15.6.9: pavamÃne.stÆyamÃne.hotÃram.m­tyu÷.pratyÃlÅyata / KB_15.6.10: tam.Ãjyena.nyakarod.anyatra.stotriyÃt / (soma: mÃdhyaædina.savana) KB_15.6.11: Ãdye.sÃma.Ãjye.pratyalÅyata / KB_15.6.12: tam.praugeïa.nyakarod.anyatra.stotriyÃt / (soma: mÃdhyaædina.savana) KB_15.6.13: tam.mÃdhyaædine.pavamÃne.pratyÃlÅyate / KB_15.6.14: tam.marutvatÅyena.nyakarod.anyatre.eva.stotriyÃt / (soma: mÃdhyaædina.savana) KB_15.6.15: atha.vai.ni«kevalyam.stotriyeïa.eva.pratipadyate / KB_15.6.16: tad.yathÃ.abhaye.atimucya.m­tyum.yathÃ.atimumucÃna.evam / (soma: mÃdhyaædina.savana) KB_15.6.17: tad.Ãhur.ni«kevalyam.eva.idam.ni«kevalyam.ado.mahÃ.vrate.Óasyante.vÃ.amutra.catur.uttarÃïi.katham.iha.upÃpyanta.iti / (soma: mÃdhyaædina.savana) KB_15.6.18: tÃni.vÃ.iha.upÃptatarÃïi.bhavanti / KB_15.6.19: stotriya.anurÆpau.saæÓastau.sapta.catur.uttarÃïi.sampadyate / (soma: mÃdhyaædina.savana) KB_15.6.20: catur.ak«aram.ca.padam.udaiti / KB_15.6.19: stotriya.anurÆpau.saæÓastau.sapta.catur.uttarÃïi.sampadyante / (soma: mÃdhyaædina.savana) KB_15.6.20: catur.ak«aram.ca.padam.udaiti / KB_15.6.21: te.paÓava÷ / KB_15.6.22: tÃn.paÓÆn.yajamÃne.dadhÃti / KB_15.6.23: virì.vÃ.agni«Âoma÷ / (soma: mÃdhyaædina.savana) KB_15.6.24: navati.Óatam.stotriyÃ÷.sampadyante / KB_15.6.25: pratyak«am.eva.etad.agni«Âomasya.rÆpam.upaiti.yad.virÃjÃ.yajati / (soma: mÃdhyaædina.savana) KB_15.6.26: pibÃ.somam.indra.mandatu.tvÃ.iti.padam.pariÓi«ya.virÃjo.ardharce.avÃn.iti / (soma: mÃdhyaædina.savana) KB_15.6.27: ÓrÅr.virì.anna.adyam / KB_15.6.28: ÓriyÃm.tad.virÃjy.anna.adye.pratiti«Âhati / KB_15.6.29: uttareïa.virÃjo.ardharcena.va«aÂ.karoti / (soma: mÃdhyaædina.savana) KB_15.6.30: svarga.eva.tal.loke.yajamÃnam.dadhÃti / KB_15.6.31: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: mÃdhyaædina.savana) KB_15.6.32: ÃhutÅnÃm.prati«ÂhityÃ.ÃhutÅnÃm.prati«Âhityai / (soma: mÃdhyaædina.savana) KB_16.1.1: vasÆnÃm.vai.prÃta÷.savanam / KB_16.1.2: rudrÃïÃm.mÃdhyaædinam.savanam / KB_16.1.3: ÃdityÃnÃm.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.1.4: tad.yad.Ãditya.graheïa.t­tÅya.savanam.pratipadyate / KB_16.1.5: svayÃ.eva.tad.devatayÃ.pratipadyate / (soma: t­tÅya.savana) KB_16.1.6: atho.dhÅra.rasam.vÃ.etat.savanam.yat.t­tÅya.savanam / KB_16.1.7: atha.e«a.saraso.graho.yad.Ãditya.graha÷ / (soma: t­tÅya.savana) KB_16.1.8: tena.eva.tat.t­tÅya.savanam.sarasam.karoti / KB_16.1.9: tri«Âubham.Ãditya.grahasya.puronuvÃkyÃm.anÆcya.tri«ÂubhÃ.yajati / (soma: t­tÅya.savana) KB_16.1.10: balam.vai.vÅryam.tri«Âup / KB_16.1.11: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: t­tÅya.savana) KB_16.1.12: tasya.na.anuva«aÂ.karoti / KB_16.1.13: savana.tatir.vÃ.Ãditya.graha÷.saæsthÃ.anuva«aÂ.kÃra÷ / (soma: t­tÅya.savana) KB_16.1.14: na.it.purÃ.kÃlÃt.savanam.saæsthÃ.apayÃni.iti / KB_16.1.15: madvatÅ.yÃjyÃ.madvadd.hi.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.1.16: atha.stute.pavamÃne.paÓunÃ.caranti.tasya.uktam.brÃhmaïam / KB_16.1.17: atha.havi«.paÇktyÃ.caranti.tasyÃ.uktam.brÃhmaïam / (soma: t­tÅya.savana) KB_16.2.1: aindrÃrbhavÅs.t­tÅya.savana.unnÅyamÃnebhyo.anvÃha / KB_16.2.2: yatra.ha.tad.­bhava÷.prajÃpate÷.premÃïam.prÃpu÷ / (soma: t­tÅya.savana) KB_16.2.3: tad.enÃn.indra÷.soma.pÅthe.anvÃbheje / KB_16.2.4: tasmÃn.na.ÃrbhavÅ«u.stuvate / (soma: t­tÅya.savana) KB_16.2.5: atha.Ãrbhava÷.pavamÃna.ity.Ãcak«ate / KB_16.2.6: aindrÃrbhavyÃ.t­tÅya.savane.prasthitÃnÃm.yajati / (soma: t­tÅya.savana) KB_16.2.7: indram.eva.tad.ardha.bhÃjam.savanasya.karoti / KB_16.2.8: jagatyÃ.jÃgatam.hi.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.2.9: madvatyÃ.madvadd.hi.t­tÅya.savanam / KB_16.2.10: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: t­tÅya.savana) KB_16.2.11: ÃhutÅnÃm.prati«Âhityai / KB_16.2.12: atha.hotrÃ÷.samyajanti.tÃsÃm.uktam.brÃhmaïam / KB_16.2.13: atha.i¬Ã.atha.hot­.camasas.tasya.uktam.brÃhmaïam / (soma: t­tÅya.savana) KB_16.2.14: aupÃsanÃæs.t­tÅya.savana.upÃsyanti / KB_16.2.15: pitÌn.eva.tat.prÅïanti / KB_16.2.16: atha.sÃvitra.graheïa.caranti / (soma: t­tÅya.savana) KB_16.2.17: prÃta÷.savana.etam.agre.ayajan / KB_16.2.18: tÃ÷.prajÃ.na.prÃjÃyanta / KB_16.2.19: tam.mÃdhyaædine.savane / (soma: t­tÅya.savana) KB_16.2.20: tÃ.u.tara.no.eva / KB_16.2.21: tam.atra.t­tÅya.savane.ayajan / KB_16.2.22: tata÷.prajÃ÷.prÃjÃyanta / (soma: t­tÅya.savana) KB_16.2.23: tasmÃt.t­tÅya.savane.avadh­ta÷.savità / KB_16.2.24: atho.ÃdityÃnÃm.vÃ.eka÷.savità / (soma: t­tÅya.savana) KB_16.2.25: ÃdityÃnÃm.t­tÅya.savanam / KB_16.2.26: tasmÃd.enam.t­tÅya.savane.yajanti / (soma: t­tÅya.savana) KB_16.2.27: tri«pubham.sÃvitra.grahasya.puronuvÃkyÃm.anÆcya.jagatyÃ.yajati / (soma: t­tÅya.savana) KB_16.2.28: balam.vai.vÅryam.tri«Âup / KB_16.2.29: paÓavo.jagatÅ / KB_16.2.30: bala.eva.tad.vÅrye.antata÷.paÓu«u.ca.pratiti«Âhati / (soma: t­tÅya.savana) KB_16.2.31: tasya.na.anuva«aÂ.karoti / KB_16.2.32: prÃïo.vai.sÃvitra.graha÷.saæsthÃ.anuva«aÂ.kÃra÷ / (soma: t­tÅya.savana) KB_16.2.33: na.it.purÃ.kÃlÃt.prÃïam.saæsthÃ.apayÃni.iti / KB_16.2.34: yukta.iva.hy.ayam.prÃïa÷ / KB_16.2.35: madvatÅ.yÃjyÃ.madvadd.hi.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.3.1: savitÃ.vaiÓvadevam.pratipadyate / KB_16.3.2: savit­.prasÆtÃ.vai.devÃs.t­tÅya.savanam.samabharan / (soma: t­tÅya.savana) KB_16.3.3: tasmÃt.pratipad.anucarau.sÆktam.iti.sÃvitrÃïi.bhavanti / KB_16.3.4: tat.savitur.v­ïÅmaha.ity.anu«ÂubhÃ.vaiÓvadevam.pratipadyate / (soma: t­tÅya.savana) KB_16.3.5: pavamÃna.uktham.vÃ.etad.yad.vaiÓvadevam / KB_16.3.6: anu«Âup.somasya.chanda÷ / (soma: t­tÅya.savana) KB_16.3.7: uktam.pada.vigrahaïasya.brÃhmaïam / KB_16.3.8: gÃyatrÅ÷.Óaæsati / KB_16.3.9: prÃïo.vai.gÃyatrya÷ / (soma: t­tÅya.savana) KB_16.3.10: prÃïam.eva.tad.Ãtman.dhatte / KB_16.3.11: sÃvitram.Óaæsati / KB_16.3.12: sÃvitro.hi.graho.g­hÅto.bhavati / KB_16.3.13: tam.eva.etena.anuÓaæsati / (soma: t­tÅya.savana) KB_16.3.14: vÃyavyÃm.Óaæsati / KB_16.3.15: prÃïo.vai.vÃyavyà / KB_16.3.16: prÃïam.eva.tad.Ãtman.dhatte / KB_16.3.17: tasyai.Óastre.dvidevatyÃn.vimu¤canti / KB_16.3.18: vÃyau.prÃïe.prÃïÃn / (soma: t­tÅya.savana) KB_16.3.19: dyÃvÃ.p­thivÅyam.Óaæsati / KB_16.3.20: prati«Âhe.vai.dyÃvÃ.p­thivÅ.prati«ÂhityÃ.eva / KB_16.3.21: tasminn.adhvaryur.madvat.pratyÃg­ïÃti / (soma: t­tÅya.savana) KB_16.3.22: madvadd.hi.t­tÅya.savanam / KB_16.3.23: surÆpa.k­tnum.Óaæsati / (soma: t­tÅya.savana) KB_16.3.24: annam.vai.surÆpam / KB_16.3.25: annam.eva.tad.Ãtman.dhatte / KB_16.3.26: atho.rÆpÃïÃm.eva.e«a.soma.pÅtha÷ / KB_16.3.27: rÆpam.eva.tad.Ãtman.dhatte / (soma: t­tÅya.savana) KB_16.3.28: Ãrbhavam.Óaæsati / KB_16.3.29: atra.hy.ebhya÷.prajÃpatir.avÃkalpayat / KB_16.3.30: tasmÃd.atra.Ãrbhavam.Óasyate / (soma: t­tÅya.savana) KB_16.3.31: atha.venÃm.ÃdityÃm.bÃrhaspatyÃm.iti.Óaæsati / KB_16.3.32: ÓukrÃ.manthinÃv.Ãgrayaïam.ity.eva.etÃbhir.anuÓaæsati / (soma: t­tÅya.savana) KB_16.3.33: atho.vaiÓvadevam.vai.Óastram / KB_16.3.34: devatÃnÃm.aparihÃïÃya.vaiÓvadevam.Óaæsati / KB_16.3.35: vaiÓvadevo.hi.graho.g­hÅto.bhavati / KB_16.3.36: tam.eva.etena.anuÓaæsati / (soma: t­tÅya.savana) KB_16.3.37: tasya.dvi÷.paccha÷.paridhÃnÅyÃm.Óaæsati / KB_16.3.38: ardharcaÓas.t­tÅyam / (soma: t­tÅya.savana) KB_16.3.39: sÃ.virÃjam.abhisampadyate / KB_16.3.40: ÓrÅr.virì.anna.adyam / KB_16.3.41: Óriyo.virÃjo.anna.adyasya.upÃptyai / (soma: t­tÅya.savana) KB_16.4.1: catvÃri.sÆktÃni.vaiÓvadeve.Óaæsati / KB_16.4.2: paÓavo.vai.vaiÓvadevam / KB_16.4.3: catu«ÂayÃ.vai.paÓava÷ / KB_16.4.4: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / (soma: t­tÅya.savana) KB_16.4.5: tasmÃd.enad.Ãratam.Óaæset / KB_16.4.6: ramante.ha.asmin.paÓava÷ / KB_16.4.7: «o¬aÓa.ÃhÃvam.vaiÓvadevam.Óaæsati / (soma: t­tÅya.savana) KB_16.4.8: «o¬aÓa.kalam.vÃ.idam.sarvam / KB_16.4.9: asya.eva.sarvasya.Ãptyai / KB_16.4.10: tat.saptadaÓavidham.bhavati / (soma: t­tÅya.savana) KB_16.4.11: ekÃdaÓa.devatÃÓ.catasro.nivida.uktha.vÅryam.yÃjyÃ.iti / (soma: t­tÅya.savana) KB_16.4.12: saptadaÓo.vai.prajÃpati÷ / KB_16.4.13: etad.vÃ.Ãrdhnukam.karma.yat.prajÃpati.sammitam / KB_16.4.14: viÓve.devÃ÷.Ó­ïuta.imam.havam.ma.ity.uktham.ÓastvÃ.yajati.vaiÓvadevyà / (soma: t­tÅya.savana) KB_16.4.15: vaiÓvadevam.hy.etad.uktham / KB_16.4.16: tri«ÂubhÃ.balam.vai.vÅryam.tri«Âup / KB_16.4.17: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: t­tÅya.savana) KB_16.4.18: madvatyÃ.madvadd.hi.t­tÅya.savanam / KB_16.4.19: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / KB_16.4.20: ÃhutÅnÃm.prati«Âhityai / (soma: t­tÅya.savana) KB_16.4.21: vÃg.eva.asau.prathamÃ.anu«Âup / KB_16.4.22: tÃm.pa¤ca.gÃyatryo.anuvartante / (soma: t­tÅya.savana) KB_16.4.23: mana÷.sÃvitram / KB_16.4.24: prÃïo.vÃyavyà / KB_16.4.25: cak«u«Å.dyÃvÃ.p­thivÅyam / KB_16.4.26: yo.ayam.anirukta÷.prÃïa÷.sa.surÆpa.k­tnu÷ / (soma: t­tÅya.savana) KB_16.4.27: Órotram.Ãrbhavam / KB_16.4.28: prÃïo.apÃno.vyÃna.iti.tisra.eka.pÃtinya÷ / (soma: t­tÅya.savana) KB_16.4.29: ÃtmÃ.sÆktam.yad.antar.Ãtmaæs.tan.nivit / KB_16.4.30: prati«ÂhÃ.paridhÃnÅya.annam.yÃjyà / (soma: t­tÅya.savana) KB_16.5.1: tad.Ãhu÷.kasmÃd.brahma.k«atre.eva.pracyÃvuke.vi¬.acyuta.iti / KB_16.5.2: brahma.vai.prÃta÷.savanam / KB_16.5.3: k«atram.mÃdhyaædinam.savanam / KB_16.5.4: viÂ.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.5.5: tad.yad.yathÃ.upapÃdam.eva.prÃta÷.savana.madhyaædinayo÷.paridadhati / KB_16.5.6: tasmÃd.brÃhmaïya÷.prajÃ.anavadh­tam.k«iyanti / (soma: t­tÅya.savana) KB_16.5.7: anavadh­tam.k«atriyÃ÷ / KB_16.5.8: atha.yat.t­tÅyasya.savanasya.paridhÃnÅyÃ.acyutà / (soma: t­tÅya.savana) KB_16.5.9: tasmÃd.vi¬.acyutÃ.iti / KB_16.5.10: gh­tasya.yaja.saumyasya.yaja.ity.Ãha / KB_16.5.11: etÃbhyÃm.vai.yaj¤as.tÃyate.yad.gh­tena.ca.somena.ca / (soma: t­tÅya.savana) KB_16.5.12: te.atra.prÅïÃti / KB_16.5.13: prÅte.yaj¤am.vahÃta.iti / KB_16.5.14: upÃæÓu.gh­tasya.yajati / KB_16.5.15: reta÷.siktir.vai.gh­tam / (soma: t­tÅya.savana) KB_16.5.16: upÃæÓu.vai.reta÷.sicyate / KB_16.5.17: atha.yad.uccai÷.saumyasya.yajati / KB_16.5.18: candramÃ.vai.soma÷ / KB_16.5.19: nirukta.u.vai.candramÃ÷ / (soma: t­tÅya.savana) KB_16.5.20: tasya.na.parastÃt.pariyajed.ity.Ãhu÷ / KB_16.5.21: tathÃ.amÅ.amuta.idam.arväca÷.paÓyanti.iti / (soma: t­tÅya.savana) KB_16.5.22: pariyajed.iti.tv.eva.sthitam / KB_16.5.23: deva.loko.vÃ.Ãjyam / KB_16.5.24: pit­.loka÷.soma÷ / KB_16.5.25: deva.lokam.eva.tat.pit­.lokÃd.abhyutkrÃmanti / (soma: t­tÅya.savana) KB_16.5.26: atho.pitÌn.eva.tat.prÅïanti.yat.saumyena.caranti / KB_16.5.27: atho.etad.upasada.uts­jyanta.ity.Ãhu÷ / KB_16.5.28: agnim.somam.vi«ïum.iti.vÃ.upasatsu.pratiyajati / (soma: t­tÅya.savana) KB_16.5.29: agnim.somam.vi«ïum.iti.idam / KB_16.5.30: haranty.etam.saumyam.sada÷ / KB_16.5.31: tam.hotÃ.pratig­hya.upanidhatte / KB_16.5.32: atha.asya.sarpi«y.ÃtmÃnam.paryavek«ya.aÇgulibhyÃm.sarpir.upasp­Óati / (soma: t­tÅya.savana) KB_16.5.33: cak«u«pÃ.asi.cak«ur.me.pÃhi.iti.cak«u«Å.vim­jÅta / KB_16.5.34: cak«ur.eva.asya.tad.gopÃyati / KB_16.5.35: tad.udgÃt­bhya÷.prayacchati / (soma: t­tÅya.savana) KB_16.6.1: atha.patnÅvata.grahena.caranti / KB_16.6.2: patnÅr.eva.tad.ÃhavanÅya.bhÃja÷.kurvanti / (soma: t­tÅya.savana) KB_16.6.3: tasya.na.anuva«aÂ.karoti / KB_16.6.4: Ãjya.saæs­«Âo.hi.bhavati / KB_16.6.5: ananuva«aÂ.kÃra.bhÃg.Ãjyam / (soma: t­tÅya.savana) KB_16.6.6: upÃæÓu.yajati / KB_16.6.7: reta÷.siktir.vai.patnÅvata.graha.upÃæÓu.vai.reta÷.sicyate / (soma: t­tÅya.savana) KB_16.6.8: na.anuva«aÂ.karoti / KB_16.6.9: reta÷.siktir.vai.patnÅvata.graha÷.saæsthÃ.anva«aÂ.kÃra÷ / (soma: t­tÅya.savana) KB_16.6.10: na.id.reta÷.siktam.purÃ.kÃlÃt.saæsthÃ.apayÃni.iti / KB_16.6.11: tad.Ãhur.yad.e«Ã.ne«Âur.yÃjyÃ.atha.kasmÃd.enayÃ.agnÅdhro.yajati.iti / (soma: t­tÅya.savana) KB_16.6.12: ÃgneyÅ.vÃ.e«Ã.yÃjyà / KB_16.6.13: Ãgneya.ÃgnÅdhra÷ / KB_16.6.14: tasmÃd.enayÃ.agnÅdhro.yajati / KB_16.6.15: atho.evam.samÃ.anukthÃnÃm.va«aÂ.kÃrÃ.bhavanti.iti / (soma: t­tÅya.savana) KB_16.7.1: ekaviæÓaty.ÃhÃvam.ÃgmimÃrutam.Óaæsati / KB_16.7.2: ekaviæÓo.vai.stoma÷.stomÃnÃm.parama÷.prati«ÂhÃnÅya÷ / (soma: t­tÅya.savana) KB_16.7.3: prati«ÂhityÃ.eva / KB_16.7.4: tac.caturviæÓatividham.bhavati / KB_16.7.5: viæÓati÷.parvÃïi / (soma: t­tÅya.savana) KB_16.7.6: tÃni.catuÓ.catvÃriæÓati / KB_16.7.7: catuÓ.catvÃriæÓad.ak«arÃ.tri«Âup / KB_16.7.8: balam.vai.vÅryam.tri«Âup / KB_16.7.9: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: t­tÅya.savana) KB_16.7.10: vaiÓvÃnarÅyam.Óaæsati / KB_16.7.11: vaiÓvÃnarÅyo.hi.graho.g­hÅto.bhavati / KB_16.7.12: tam.eva.etena.anuÓaæsati / KB_16.7.13: raudrÅm.Óaæsati / KB_16.7.14: ghoro.vai.rudra÷ / (soma: t­tÅya.savana) KB_16.7.15: bhai«ajyam.eva.tat.kurute / KB_16.7.16: atho.anta.bhÃg.vÃ.vÃ.e«a÷ / KB_16.7.17: tasmÃd.enÃm.antye.Óastre.Óaæsati / (soma: t­tÅya.savana) KB_16.7.18: mÃrutam.Óaæsati / KB_16.7.19: etat.pÆro.vai.rudra÷ / KB_16.7.20: tad.enam.svena.pÆgena.samardhayati / (soma: t­tÅya.savana) KB_16.7.23: atha.yaj¤Ãyaj¤iyasya.stotriyÃ.anurÆpau / KB_16.7.24: jÃtavedasÅyam.Óaæsati / KB_16.7.25: tena.agnimÃrutam.ity.ÃkhyÃyate / (soma: t­tÅya.savana) KB_16.7.26: tasmÃd.enad.abhyagram.Óaæset / KB_16.7.27: yathÃ.agnim.pradÃvyam.atimok«yamÃïa.evam / (soma: t­tÅya.savana) KB_16.8.1: Ãpo.devatyÃ÷.Óaæsati / KB_16.8.2: ÓÃntir.vai.bhe«ajam.Ãpa÷ / KB_16.8.3: ÓÃntir.eva.e«Ã.bhe«ajam.antato.yaj¤e.kriyate / (soma: t­tÅya.savana) KB_16.8.4: tasmÃd.enÃ.Ãratam.Óaæset / KB_16.8.5: yathÃ.apsu.nyundÃn.evam / (soma: t­tÅya.savana) KB_16.8.6: ahim.budhnyam.Óaæsati / KB_16.8.7: agnir.vÃ.ahir.budhnya÷ / KB_16.8.8: tam.etayÃ.ujjvalayati / KB_16.8.9: atho.dhi«ïyÃn.eva.etayÃ.anuÓaæsati / KB_16.8.10: devÃnÃm.ca.patnÅ.rÃkÃm.ca.Óaæsati / (soma: t­tÅya.savana) KB_16.8.11: patnÅvata.graham.eva.etÃbhir.anuÓaæsati / KB_16.8.12: atho.anta.bhÃjo.vai.patnya÷ / KB_16.8.13: tasmÃd.enÃ.antye.Óastre.Óaæsati / (soma: t­tÅya.savana) KB_16.8.14: ak«ara.paÇktaya÷.Óaæsati / KB_16.8.15: paÓavo.vÃ.ak«ara.paÇktaya÷ / KB_16.8.16: paÓÆnÃm.eva.Ãptyai / (soma: t­tÅya.savana) KB_16.8.17: atho.prÃïa.apÃnau.vÃ.ak«ara.paÇktaya÷ / KB_16.8.18: prÃïa.apÃnÃv.eva.tad.Ãtman.dhatte / (soma: t­tÅya.savana) KB_16.8.19: atho.Óastrasya.eva.sa.indratÃyai / KB_16.8.20: paitrÅÓ.ca.yÃmÅÓ.ca.Óaæsati / KB_16.8.21: nÃrÃÓaæsÃn.eva.etÃbhir.anuÓaæsati / (soma: t­tÅya.savana) KB_16.8.22: atho.anta.bhÃjo.vai.pitara÷ / KB_16.8.23: tasmÃd.enÃn.antye.Óastre.Óaæsati / (soma: t­tÅya.savana) KB_16.8.24: svÃdu«kilÅyÃ÷.Óaæsati / KB_16.8.25: somam.eva.etÃbhir.indrÃya.svadayati / KB_16.8.26: atho.deva.loko.vÃ.indra÷ / (soma: t­tÅya.savana) KB_16.8.27: pit­.loko.yama÷ / KB_16.8.28: deva.lokam.eva.tat.pit­.lokÃd.abhyutkrÃmanti / KB_16.8.29: tÃsv.adhvaryur.madvat.pratyÃg­ïÃti / (soma: t­tÅya.savana) KB_16.8.30: madvadd.hi.t­tÅya.savanam / KB_16.8.31: vai«ïuvÃruïÅm.Óaæsati / KB_16.8.32: yaj¤o.vai.vai«ïuvÃruïa÷ / KB_16.8.33: yad.vai.yaj¤asya.skhalitam.vÃ.ulbaïam.vÃ.bhavati / (soma: t­tÅya.savana) KB_16.8.34: tad.etayÃ.bhi«ajyati / KB_16.8.35: bhai«ajyam.eva.e«Ã / KB_16.8.36: vai«ïavÅm.ca.ÃgneyÅm.ca.Óaæsati / (soma: t­tÅya.savana) KB_16.8.37: agnÃvi«ïÆ.vai.devÃnÃm.anta.bhÃjau / KB_16.8.38: tasmÃd.enÃv.antye.Óastre.Óaæsati / KB_16.8.39: aindryÃ.paridadhÃti / KB_16.8.40: indrasya.hy.e«a÷ / (soma: t­tÅya.savana) KB_16.8.41: tam.indra.eva.antata÷.prati«ÂhÃpayati / (soma: t­tÅya.savana) KB_16.9.1: kim.devatya÷.soma.iti.madhuko.gauÓravam.papraccha / KB_16.9.2: sa.ha.soma÷.pavata.ity.anudrutya / (soma: t­tÅya.savana) KB_16.9.3: etasya.vÃ.anye.syur.iti.prtyuvÃca / KB_16.9.4: bahv­cavad.eva / KB_16.9.5: aindra.iti.tv.eva.paiÇgyasya.sthitir.Ãsa / (soma: t­tÅya.savana) KB_16.9.6: aindrÃgna.iti.kau«Åtake÷ / KB_16.9.7: agninÃ.vai.pratipadyate.yad.Ãjyena / (soma: t­tÅya.savana) KB_16.9.8: indram.anu.saæti«Âhata.etÃm.paridhÃnÅyÃm / KB_16.9.9: tasmÃd.aindrÃgna.iti / (soma: t­tÅya.savana) KB_16.9.10: e«a.vÃ.agni«Âoma÷ / KB_16.9.11: e«a.vÃ.u.kÃmÃya.kÃmÃya.Ãhriyate / KB_16.9.12: yo.ha.vÃ.etena.ani«ÂvÃ.atha.anyena.yajate / (soma: t­tÅya.savana) KB_16.9.13: kartapatyam.eva.taj.jÅyate.pra.vÃ.mÅyata.iti.ha.sma.Ãha / KB_16.9.14: sa.vÃ.e«o.agni«Âoma.Ãjya.prabh­tyÃ.agni.mÃruta.anta÷ / KB_16.9.15: yat.Óasyaæs.trÅïi.«a«Âi.ÓatÃny.­cÃm.sampadyante / (soma: t­tÅya.savana) KB_16.9.16: trÅïi.vai.«a«Âi.ÓatÃni.saævatsarasya.ahnÃm / KB_16.9.17: tat.saævatsarasya.ahÃny.Ãpnoti / KB_16.9.18: agne.marudbhi÷.Óubhayadbhir.­kvabhir.ity.uktham.ÓastvÃ.yajaty.ÃgnimÃrutyà / (soma: t­tÅya.savana) KB_16.9.19: ÃgmimÃrutam.hy.etad.uktham / KB_16.9.20: jagatyÃ.jÃgatam.hi.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.9.21: madvatyÃ.madvadd.hi.t­tÅya.savanam / KB_16.9.22: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / KB_16.9.23: ÃhutÅnÃm.prati«Âhityai / (soma: t­tÅya.savana) KB_16.10.1: aindrÃgnÃny.ukthya.ukthÃni.bhavanti / KB_16.10.2: indrÃgnÅ.vai.sarve.devÃ÷ / (soma: t­tÅya.savana) KB_16.10.3: vaiÓvadevam.t­tÅya.savanam / KB_16.10.4: sarve«Ãm.eva.devÃnÃm.prÅtyai / KB_16.10.5: ÃgneyÅ«u.maitrÃvaruïÃya.praïayanty.aindrÅ«v.itarayo÷ / (soma: t­tÅya.savana) KB_16.10.6: tena.tÃny.aindrÃgnÃni.bhavanti / KB_16.10.7: catvÃri.catvÃri.sÆktÃni.Óaæsanti / (soma: t­tÅya.savana) KB_16.10.8: paÓavo.vÃ.ukthÃni / KB_16.10.9: catu«ÂayÃ.vai.paÓava÷ / KB_16.10.10: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_16.10.11: tÃni.dvÃdaÓa.sampadyante / KB_16.10.12: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / KB_16.10.13: saævatsarasya.eva.Ãptyai / (soma: t­tÅya.savana) KB_16.10.14: catur.ÃhÃvÃni.ÓastrÃïi / KB_16.10.15: paÓavo.vÃ.ukthÃni / KB_16.10.16: catu«ÂayÃ.vai.paÓava÷ / KB_16.10.17: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / (soma: t­tÅya.savana) KB_16.10.18: dvidevatyÃ.uktha.yÃjyÃ÷ / KB_16.10.19: dvipÃd.yajamÃna÷ / KB_16.10.20: prati«Âhityai / KB_16.10.21: tÃni.catvÃri.sampadyante / KB_16.10.22: paÓavo.vÃ.ukthÃni / (soma: t­tÅya.savana) KB_16.10.23: catu«ÂayÃ.vai.paÓava÷ / KB_16.10.24: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.apÃptyai / KB_16.10.25: aindrÃvaruïÅ.maitrÃvaruïasya / (soma: t­tÅya.savana) KB_16.10.26: aindrÃvaruïam.hy.asya.uktham.bhavati / KB_16.10.27: aindrÃbÃrhaspatyÃ.brÃhmaïa.Ãcchaæsina÷ / (soma: t­tÅya.savana) KB_16.10.30: aindrÃvai«ïavam.hy.asya.uktham.bhavati / KB_16.10.31: prathama.uttame.madvatyau / KB_16.10.32: madvadd.hi.t­tÅya.savanam / (soma: t­tÅya.savana) KB_16.10.33: tÃ.vai.tri«Âubho.bhavanti / KB_16.10.34: balam.vai.vÅryam.tri«Âup / KB_16.10.35: balam.eva.tad.vÅryam.yajamÃne.dadhati / (soma: t­tÅya.savana) KB_16.10.36: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / KB_16.10.37: ÃhutÅnÃm.prati«ÂhityÃ.ÃhutÅnÃm.prati«Âhityai / (soma: t­tÅya.savana) KB_17.1.1: Ãnu«Âubho.vÃ.e«a.vajro.yat.«o¬aÓÅ / KB_17.1.2: tad.yat.«o¬aÓinam.upayanti / KB_17.1.3: Ãnu«Âubhena.eva.tad.vajreïa.yajamÃnasya.pÃpmÃnam.apaghnanti / (soma: sodaÓin & atiratra) KB_17.1.4: sa.vai.harivÃn.bhavati / KB_17.1.5: prÃïo.vai.hari÷ / KB_17.1.6: sa.hi.harati / KB_17.1.7: tasmÃdd.harivÃn.bhavati / (soma: sodaÓin & atiratra) KB_17.1.8: tad.asau.vai.«o¬aÓÅ.yo.asau.tapati / KB_17.1.9: etam.eva.tat.prÅïÃti / KB_17.1.10: atho.«o¬aÓam.vÃ.etat.stotram.«o¬aÓam.Óastram / (soma: sodaÓin & atiratra) KB_17.1.11: tasmÃt.«o¬aÓÅ.ity.ÃkhyÃyate / KB_17.1.12: tad.yat.«o¬aÓinam.upayanti / KB_17.1.13: «o¬aÓa.kalam.vÃ.idam.sarvam / (soma: sodaÓin & atiratra) KB_17.1.14: asya.eva.sarvasya.Ãptyai / KB_17.1.15: atho.indro.vai.«o¬aÓÅ / KB_17.1.16: tasmÃdd.harivÃn.bhavati / (soma: sodaÓin & atiratra) KB_17.1.17: hari.stavo.hi.indra÷ / KB_17.1.18: indra.ju«asva.pra.vahÃ.yÃhi.ÓÆra.harÅ.iha.iti / (soma: sodaÓin & atiratra) KB_17.1.19: tÃ÷.pa¤caviæÓaty.ak«arÃ÷ / KB_17.1.20: eka.ekÃ.navabhir.nabavhir.ak«arair.upas­«ÂÃ÷ / KB_17.1.21: ÃtmÃ.vai.pa¤caviæÓa÷ / KB_17.1.22: prajÃ.paÓava.upasarga÷ / (soma: sodaÓin & atiratra) KB_17.1.23: prajayÃ.eva.tat.paÓubhi÷.pre«yair.anna.adyena.ity.ÃtmÃnam.upas­jate / (soma: sodaÓin & atiratra) KB_17.1.24: tÃÓ.catustriæÓad.ak«arÃ÷.sampadyante / KB_17.1.25: svarì.vai.tac.chanda÷ / KB_17.1.26: yat.kiæca.catustriæÓad.ak«aram.svÃrÃjyam.anena.Ãpnoti / (soma: sodaÓin & atiratra) KB_17.1.27: tÃ÷.saæÓastÃ÷.pa¤ca.anbu«Âubha÷.sampadyante / KB_17.1.28: daÓa.ak«aram.ca.padam.udaiti / KB_17.1.29: eka.ekasyai.dve.dve / (soma: sodaÓin & atiratra) KB_17.2.1: tvÃvata÷.purÆvaso.iti.gÃyatrÅm.upasaæÓaæsati / KB_17.2.2: ete«Ãm.eva.ak«arÃïÃm.sampade / KB_17.2.3: atho.etayÃ.saha.stotriya÷.«a¬.anu«Âubha÷.sampadyante / KB_17.2.4: tasmÃd.etÃm.Óaæsati.sampade / (soma: sodaÓin & atiratra) KB_17.2.5: etat.pratirÆpam.u.ha.eke.anurÆpam.kurvanti / KB_17.2.6: tad.u.vÃ.Ãhur.asau.vai.«o¬aÓÅ.yo.asau.tapati / (soma: sodaÓin & atiratra) KB_17.2.7: na.vÃ.etasya.anyo.anurÆpo.asti / KB_17.2.8: sa.yo.atra.anurÆpam.kurvantam.brÆyÃt / (soma: sodaÓin & atiratra) KB_17.2.11: atha.ata÷.ÆrdhvÃni.chandÃæsi.viharati / KB_17.2.12: prÃïÃ.vai.chandÃæsi / KB_17.2.13: prÃïÃn.eva.tad.Ãtman.vyati«ajaty.avivarhÃya / (soma: sodaÓin & atiratra) KB_17.2.14: tasmÃdd.hi.ime.prÃïÃ.vi«va¤co.vÃ.anto.na.nirvÃnti / KB_17.2.15: atho.Ãnu«Âubho.vai.«o¬aÓÅ / (soma: sodaÓin & atiratra) KB_17.2.16: sarvÃïy.eva.etat.chandÃæsy.anu«Âubham.abhi«ampÃdayati / KB_17.2.17: gÃyatrÅÓ.ca.paÇktÅÓ.ca.viharati / (soma: sodaÓin & atiratra) KB_17.2.18: yajamÃnac.chandasam.paÇkti÷ / KB_17.2.19: tejo.brahma.varcasam.gÃyatrÅ / KB_17.2.20: teja.eva.tad.brahma.varcasam.yajamÃne.dadhÃti / (soma: sodaÓin & atiratra) KB_17.2.21: u«ïihaÓ.ca.b­hatÅÓ.ca.viharati / KB_17.2.22: yajamÃnac.chandasam.eva.u«ïik / KB_17.2.23: paÓavo.b­hatÅ / KB_17.2.24: bÃrhatÃn.eva.tat.paÓÆn.yajamÃne.dadhÃti / (soma: sodaÓin & atiratra) KB_17.2.25: dvipadÃm.ca.viæÓaty.ak«arÃm.tri«Âubham.ca.viharati / KB_17.2.26: yajamÃnac.chandasam.eva.dvipadà / (soma: sodaÓin & atiratra) KB_17.2.27: balam.vai.vÅryam.tri«Âup / KB_17.2.28: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: sodaÓin & atiratra) KB_17.2.29: dvipadÃÓ.ca.«o¬aÓa.ak«arÃ.jagatÅÓ.ca.viharati / KB_17.2.30: yajamÃnac.chandasam.eva.dvipatÃ÷ / (soma: sodaÓin & atiratra) KB_17.2.31: paÓavo.jagatÅ / KB_17.2.32: jÃgatÃn.eva.tat.paÓÆn.yajamÃne.dadhÃti / (soma: sodaÓin & atiratra) KB_17.3.1: gÃyatrÅ÷.Óaæsati / KB_17.3.2: prÃïo.vai.gÃyatrya÷ / KB_17.3.3: prÃïam.eva.tad.Ãtman.dhatte / KB_17.3.4: sapta.padÃm.Óaæsati / (soma: sodaÓin & atiratra) KB_17.3.5: sapta.vai.chandÃæsi / KB_17.3.6: sarve«Ãm.eva.chandasÃm.Ãptyai / KB_17.3.7: atho.etayÃ.saha.gÃyatryaÓ.catasro.anu«Âubha÷.sampadyante / (soma: sodaÓin & atiratra) KB_17.3.8: tasmÃd.etÃm.Óaæsati.sampade / KB_17.3.9: atha.nityÃ.anu«Âubha÷.Óaæsati / KB_17.3.10: Ãnu«Âubho.vai.«o¬aÓÅ / (soma: sodaÓin & atiratra) KB_17.3.11: tad.enat.svena.chandasÃ.samardhayati / KB_17.3.12: tÃ.vÃ.a«Âau.bhavanti / KB_17.3.13: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / (soma: sodaÓin & atiratra) KB_17.3.14: tatho.eva.etad.yajamÃna.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnute / KB_17.3.15: tri÷.ÓastayÃ.paridhÃnÅyayÃ.daÓa.sampadyante / (soma: sodaÓin & atiratra) KB_17.3.16: daÓa.daÓinÅ.virà/ KB_17.3.17: ÓrÅr.virì.anna.adyam / KB_17.3.18: Óriyo.virÃjo.anna.adyasya.upÃptyai / (soma: sodaÓin & atiratra) KB_17.3.19: udyad.bradhnasya.vi«Âapam.iti.paridadhÃti / KB_17.3.20: ado.vai.bradhnasya.vi«Âapam.yatra.asau.tapati / (soma: sodaÓin & atiratra) KB_17.3.23: tad.eva.tad.yajamÃnam.dadhÃti / KB_17.3.24: triv­tÃ.eva.tad.vajreïa.yajamÃnasya.pÃpmÃnam.hanti / (soma: sodaÓin & atiratra) KB_17.3.25: ta.ete.ÓlokÃ.gho«Ã.vÅryÃïi.ity.ukthÃnÃm / KB_17.3.26: ÓlokÅ.gho«Å.vÅryavÃn.kÅrtimÃn.bhavati.ya.evam.veda.ukthÃnÃm.vÅryÃïi / (soma: sodaÓin & atiratra) KB_17.3.27: tÃ÷.saæÓastÃÓ.catvÃriæÓad.anu«Âubha÷.sampadyante / KB_17.3.28: catvÃriæÓad.ak«arÃ.paÇkti÷ / (soma: sodaÓin & atiratra) KB_17.3.29: prati«ÂhÃ.vai.paÇkti÷ / KB_17.3.30: sarve«v.eva.tad.bhÆte«u.yajamÃnam.prati«ÂhÃpayati / (soma: sodaÓin & atiratra) KB_17.3.31: vih­tayÃ.tri«ÂubhÃ.yajed.iti.ha.eka.Ãhu÷ / KB_17.3.32: evÃ.hi.vÃjyapÃ÷.pÆrve«Ãm.hariva÷.sutÃnÃm.vÃjo.hi.vÃjy.atho.idam.savanam.kevalam.te / (soma: sodaÓin & atiratra) KB_17.3.33: vo¬hÃ.hi.vÃjÅ.mamadd.hi.somam.madhumantam.indra.ji«ïur.hi.vÃjÅ.satrÃ.v­«an.jaÂhara.Ãv­«asva.iti / (soma: sodaÓin & atiratra) KB_17.4.1: avih­tayÃ.it.tv.eva.sthitam / KB_17.4.2: saæsiddhÃni.vÃ.etÃni.deva.pÃtrÃïi.yad.yÃjyÃ÷ / (soma: sodaÓin & atiratra) KB_17.4.3: saæsiddhena.eva.tad.deva.pÃtreïa.devebhyo.havi÷.prayacchati / KB_17.4.4: tan.na.rÃtryÃm.upeyÃt / (soma: sodaÓin & atiratra) KB_17.4.5: indro.vai.«o¬aÓÅ / KB_17.4.6: na.vÃ.indrÃd.anyad.uttaram.asti / KB_17.4.7: bahu.rÃtryÃm.upÃhvayate / (soma: sodaÓin & atiratra) KB_17.4.8: paryÃyÃ.iva.tvad.ÃÓvinam / KB_17.4.9: tata.eva.enam.caturthe.ahany.upeyÃt / (soma: sodaÓin & atiratra) KB_17.4.10: tad.vai.«o¬aÓina.Ãyatanam / KB_17.4.11: tad.vai.tad.aha÷.«o¬aÓy.antam.saæti«Âhate / (soma: sodaÓin & atiratra) KB_17.4.12: tad.u.vÃ.Ãhur.upeyÃd.eva.etat / KB_17.4.13: k­tsno.vÃ.ahorÃtre.yat.«o¬aÓÅ / (soma: sodaÓin & atiratra) KB_17.4.14: tad.yad.«o¬aÓinam.upayanti / KB_17.4.15: ahorÃtrayor.eva.k­tsnatÃyai / KB_17.4.16: atha.yad.atirÃtram.upayÃnti / (soma: sodaÓin & atiratra) KB_17.4.17: etÃvÃn.vai.saævatsaro.yad.ahorÃtre / KB_17.4.18: tad.yad.atirÃtram.upayanti / KB_17.4.19: saævatsarasya.eva.Ãptyai / (soma: sodaÓin & atiratra) KB_17.4.20: atho.dvayam.vÃ.idam.sarvam.snehaÓ.caiva.tejaÓ.ca / KB_17.4.21: tad.ubhayam.ahorÃtrÃbhyÃm.Ãptam / KB_17.4.22: tad.yad.atirÃtram.upayanti / KB_17.4.23: sneha.tejasor.eva.Ãptyai / (soma: sodaÓin & atiratra) KB_17.5.1: gÃyatrÃnt.stotriya.anurÆpÃn.Óaæsanti / KB_17.5.2: jyotir.vai.gÃyatrÅ / KB_17.5.3: tama÷.pÃpmÃ.rÃtri÷ / (soma: sodaÓin & atiratra) KB_17.5.4: tena.taj.jyoti«Ã.tama÷.pÃpmÃnam.taranti / KB_17.5.5: punar.ÃdÃyam.Óaæsanti / (soma: sodaÓin & atiratra) KB_17.5.6: evam.hi.sÃmagÃ÷.stuvate / KB_17.5.7: yathÃ.stutam.v.anuÓastam.bhavati.iti / KB_17.5.8: tad.Ãhur.ata÷.kasmÃd.uttamÃt.pratÅhÃrÃd.Ærdhvam.ÃhÆya.sÃmnÃ.Óastram.upasaætanvanti.iti / (soma: sodaÓin & atiratra) KB_17.5.9: puru«o.vai.yaj¤a÷ / KB_17.5.10: tasya.Óira.eva.havir.dhÃne.mukham.ÃhavanÅya.udaram.sado.annam.ukthÃni / KB_17.5.11: bÃhÆ.mÃrjÃlÅyaÓ.ca.agnÅdhriyaÓ.ca / (soma: sodaÓin & atiratra) KB_17.5.12: yÃ.imÃ.antar.devatÃs.te.anta÷.sadanam.dhi«ïyÃ÷ / KB_17.5.13: prati«ÂhÃ.gÃrhapatya.vrata.ÓrapaïÃv.iti / (soma: sodaÓin & atiratra) KB_17.5.14: atha.aparam / KB_17.5.15: tasya.mana.eva.brahmÃ.prÃïa.udgÃtÃ.apÃna÷.prastotÃ.vyÃna÷.pratihartÃ.vÃg.ghotÃ.(.hotÃ.).cak«ur.adhvaryu÷.prajÃti÷.sadasya.ÃtmÃ.yajamÃna÷ / (soma: sodaÓin & atiratra) KB_17.5.16: aÇgÃni.hotrÃÓaæsina÷ / KB_17.5.16: tad.yad.adhvaryu÷.stotram.upÃkaroti / KB_17.5.18: cak«ur.eva.tat.prÃïai÷.saædadhÃti / KB_17.5.19: atha.yat.prastotÃ.brÃhmaïam.Ãmantrayate.brahmant.sto«yÃma.iti / (soma: sodaÓin & atiratra) KB_17.5.20: mano.vÃ.agraïÅr.bhavaty.e«Ãm.prÃïÃnÃm / KB_17.5.21: manasÃ.eva.prasÆtÃ÷.stomena.stuyÃma.iti / KB_17.5.22: atho.apÃnam.eva.tan.manasÃ.saætanoti / (soma: sodaÓin & atiratra) ïïï KB_17.6.1: atha.yad.brahmÃ.stotram.anumanyate / KB_17.6.2: mana.eva.tat.prÃïai÷.saædadhÃti / KB_17.6.3: atha.yat.prastotÃ.prastauti / (soma: sodaÓin & atiratra) KB_17.6.4: apÃnam.eva.tat.prÃïai÷.saædadhÃti / KB_17.6.5: atha.yat.pratihartÃ.pratiharati / KB_17.6.6: vyÃnam.eva.tat.prÃïai÷.saædadhÃti / (soma: sodaÓin & atiratra) KB_17.6.7: atha.yad.udgÃtÃ.udgÃyati / KB_17.6.8: prÃïam.eva.tad.vyÃne.dadhÃti / KB_17.6.9: tÃ.vÃ.etÃ÷.sarvÃ.devatÃ÷.prÃïa.eva.prati«ÂhitÃ÷ / (soma: sodaÓin & atiratra) KB_17.6.10: atha.yadd.hotÃ.sÃmnÃ.Óastram.upasaætanoti / KB_17.6.11: vÃg.vai.hotà / KB_17.6.12: vÃcam.eva.tat.praïai÷.saædadhÃti / (soma: sodaÓin & atiratra) KB_17.6.13: atha.yadd.hotrÃÓaæsina÷.sÃma.saætatim.kurvanti / KB_17.6.14: aÇgÃny.eva.tat.prÃïai÷.saædadhÃti / (soma: sodaÓin & atiratra) KB_17.6.15: atha.yad.yajamÃna÷.strotram.upagÃti / KB_17.6.16: prÃïÃ.vÃ.udgÃtÃra÷ / KB_17.6.17: prÃïÃn.eva.tad.Ãtman.dhatte / (soma: sodaÓin & atiratra) KB_17.6.18: tasmÃn.na.enam.bahir.vedyabhyas.tam.iyÃt / KB_17.6.19: na.abhyudiyÃn.na.abhyÃÓrÃvayet / (soma: sodaÓin & atiratra) KB_17.6.20: na.stotram.upÃkurvanti / KB_17.6.21: na.adhi«ïye.pratapet / KB_17.6.22: na.it.prÃïebhya.ÃtmÃnam.apÃdadhÃni.iti / KB_17.6.23: atha.yat.prathame«u.paryÃye«u.prathame«u.pade«u.ninartayanti / (soma: sodaÓin & atiratra) KB_17.6.24: prathama.rÃtrÃd.eva.tad.asurÃn.nirghnanti / KB_17.6.25: atha.yan.madhyame«u.paryÃye«u.madhyame«u.pade«u.ninartayanti / (sodaÓin & atiratra) KB_17.6.26: madhya.rÃtrÃd.eva.tad.asurÃn.nirghnanti / KB_17.6.27: atha.yad.uttame«u.paryÃye«u.uttame«u.pade«u.ninartayanti / (soma: sodaÓin & atiratra) KB_17.6.28: uttama.rÃtrÃd.eva.tad.asurÃn.nirghnanti / KB_17.6.29: tad.yathÃ.abhyÃgÃram.abhininartam.puna÷.puna÷.pÃpmanam.nirhaïyÃt / (soma: sodaÓin & atiratra) KB_17.6.30: evam.eva.etat.stotriya.anurÆpair.ahorÃtrÃbhyÃm.asurÃn.nirghnanti / KB_17.6.31: yathÃ.astutaæv.anuÓastam.bhavati.iti / (soma: sodaÓin & atiratra) KB_17.7.1: gÃyatrÃïy.uktha.mukhanai.Óaæsanti / KB_17.7.2: tejo.brahma.varcasam.gÃyatrÅ / KB_17.7.3: teja.eva.tad.brahma.varcasam.yajamÃne.dadhati / (soma: sodaÓin & atiratra) KB_17.7.4: gÃyatrÅ÷.ÓastvÃ.jagatÅ÷.Óaæsanti / KB_17.7.5: vyÃhvayante.gÃyatrÅÓ.ca.jagatÅÓ.ca.antare.a/ (soma: sodaÓin & atiratra) KB_17.7.6: chandÃæsy.eva.etan.nÃnÃ.vÅryÃïi.kurvanti / KB_17.7.7: jagatÅ÷.ÓastvÃ.tri«Âubbhi÷.paridadhati / (soma: sodaÓin & atiratra) KB_17.7.8: balam.vai.vÅryam.tri«Âup / KB_17.7.9: paÓavo.jagatÅ / KB_17.7.10: bala.eva.tad.vÅrye.antata÷.paÓu«u.ca.pratiti«Âhanti / (soma: sodaÓin & atiratra) KB_17.7.11: andhasvatyo.madvatya÷.pÅtavatyas.tri«Âubho.yÃjyÃ÷.sam­ddhas.trilak«aïÃ÷ / KB_17.7.12: etad.vai.rÃtre.rÆpam / (soma: sodaÓin & atiratra) KB_17.7.13: jÃg­yÆ.rÃtrim / KB_17.7.14: jyotir.vai.jÃgaritam / KB_17.7.15: tama÷.pÃpmÃ.rÃtri÷ / (soma: sodaÓin & atiratra) KB_17.7.16: tena.taj.jyoti«Ã.tama÷.pÃpmÃnam.taranti / KB_17.7.17: yÃvad.u.ha.vai.na.vÃ.stÆyate.na.vÃ.Óasyate / (soma: sodaÓin & atiratra) KB_17.7.18: tÃvad.ÅÓvarÃ.yadi.na.asura.rak«asÃny.anvavapÃto÷ / KB_17.7.19: tasmÃd.ÃhavanÅyam.samÅddhvam.ÃgnÅdhriyam.gÃrhapatyam.dhi«ïyÃnt.samujjvalayata.iti.bhëeran / (soma: sodaÓin & atiratra) KB_17.7.20: jvalayeyu÷.prakÃÓam.iva.eva.syÃt / KB_17.7.21: Ãlebhanta÷.ÓayÅran / KB_17.7.22: tÃn.ha.tac.ce«Âanti.nv.Ã.iti / (soma: sodaÓin & atiratra) KB_17.7.23: pÃpmÃ.na.apadh­«ïoti / KB_17.7.24: te.pÃpmÃnam.apaghnate.te.pÃpmÃnam.apaghnate / (soma: sodaÓin & atiratra) KB_18.1.1: atirikta.somo.va.e«a.yad.ÃÓvinam / KB_18.1.2: yad.vai.yaj¤asya.atiricyate / KB_18.1.3: bhrÃt­vyas.tena.yajamÃnasya.pratyudyamÅ.bhavati / (soma: aAÓvina.Óastra) KB_18.1.4: atha.yat.parastÃd.ÃÓvinau.yajati / KB_18.1.5: aÓvinau.vai.devÃnÃm.bhi«ajau / (soma: aAÓvina.Óastra) KB_18.1.6: bhai«ajyam.eva.tat.kurute / KB_18.1.7: atha.yatra.ha.tat.savitÃ.sÆryÃm.prÃyacchat.somÃya.rÃj¤e / KB_18.1.8: yadi.vÃ.prajÃpate÷ / (soma: aAÓvina.Óastra) KB_18.1.9: tat.sahasram.anvÃkarod.duhitra.ÆhyamÃnÃyai / KB_18.1.10: tad.ÃsÃm.devatÃnÃm.ÃsÅt / KB_18.1.11: tÃ.abruvann.Ãjim.ÃyÃma.asmint.sahasra.iti / KB_18.1.12: tÃ.Ãjim.Ãyan / KB_18.1.13: tad.aÓvinÃ.udajayatÃm.rÃsabhena / KB_18.1.14: tasmÃd.bahvyo.devatÃ÷.Óasyante / KB_18.1.15: atha.ÃÓvinam.ity.ÃkhyÃyate / KB_18.1.16: tata.u.ha.etad.uta.rÃsabho.na.sarvam.iva.javam.dhÃvati / KB_18.1.17: sutam.mayÃ.iti.hatam.manyamÃna÷.sahasram.Óaæset / KB_18.1.18: sahasram.hy.udajayatÃm / KB_18.1.19: tad.Ãhur.yad.b­hatyÃ.ÃyatanÃni.p­«ÂhÃni.bhavanty.atha.kasmÃt.tri«ÂubhÃ.pratipadyata.iti / KB_18.1.20: tri÷.ÓastÃ.e«Ã.tisraÓ.ca.b­hatya÷.sampadyanta.ekÃ.ca.gÃyatrÅ / KB_18.1.21: idam.u.ha.saædhe.rÆpam.yat.tisro.b­hatya÷ / KB_18.1.22: pathama.rÆpam.gÃyatrÅ / KB_18.1.23: atha.yad.b­hatÅm.abhisampÃdayati / KB_18.1.24: b­hatÅ.hy.abhiv­tam.sampadyate / KB_18.1.25: atha.yad.bÃrhatÅnÃm.pratipadÃm.prathamam.prathamam.pragÃtham.punar.ÃdÃyam.kakup.kÃram.Óaæsati / KB_18.1.26: punar.ÃdÃyam.vai.sÃmagÃ÷.stuvate / KB_18.1.27: tasya.eva.etad.rÆpam.kriyate / KB_18.2.1: Ãgneyam.kratum.Óaæsati / KB_18.2.2: tad.imaæl.lokam.Ãpnoti / KB_18.2.3: u«asyam.Óaæsati / (soma: aAÓvina.Óastra) KB_18.2.4: tad.antarik«a.lokam.Ãpnoti / KB_18.2.5: ÃÓvinam.Óaæsati / KB_18.2.6: tad.amuæl.lokam.Ãpnoti / (soma: aAÓvina.Óastra) KB_18.2.7: sauryam.kratum.Óaæsati / KB_18.2.8: asti.vai.caturtho.deva.loka.Ãpa÷ / KB_18.2.9: tam.eva.asya.tena.Ãpnoti / KB_18.2.10: pragÃtham.Óaæsati / (soma: aAÓvina.Óastra) KB_18.2.11: paÓavo.vai.pragÃtha / KB_18.2.12: paÓÆnÃm.eva.Ãptyai / KB_18.2.13: atho.prÃïa.apÃnau.vai.bÃrhata÷.pragÃtha÷ / (soma: aAÓvina.Óastra) KB_18.2.16: dyÃvÃ.p­thivÅyam.Óaæsati / KB_18.2.17: prati«Âhe.vai.dyÃvÃ.p­thivÅ.prati«ÂhityÃ.eva / KB_18.2.18: dvipadÃm.Óaæsati / KB_18.2.19: prati«ÂhÃnÅyam.vai.chando.dvipadÃ.prati«hityÃ.eva / (soma: aAÓvina.Óastra) KB_18.2.20: bÃrhaspatyayÃ.paridadhÃti / KB_18.2.21: brahma.vai.b­haspati÷ / KB_18.2.22: brahmaïy.eva.tad.antata÷.pratiti«Âhati / (soma: aAÓvina.Óastra) KB_18.2.23: atha.e«Ã.sampad.bhavati / KB_18.2.24: trÅïi.gÃyatrÅ.ÓatÃni.te.dve.b­hatÅ.Óate / (soma: aAÓvina.Óastra) KB_18.2.25: saptatim.anu«Âubha÷.saptatim.paÇktayaÓ.catvÃriæÓat.Óatam.b­hatÅnÃm / (soma: aAÓvina.Óastra) KB_18.2.26: trayÃïÃm.tri«Âup.ÓatÃnÃm.gÃyatrÅ.Óatam.uddh­tya.tÃni.trÅïi.b­hatÅ.ÓatÃni / (soma: aAÓvina.Óastra) KB_18.2.27: tac.ca.gÃyatrÅ.Óatam.jagatÅ.Óatam.ca.te.dve.b­hatÅ.Óate / KB_18.2.28: pa¤cÃÓat.tri«Âubha÷.pa¤cÃÓad.u«ïiha÷.Óatam.b­hatya÷.sampadyante / (soma: aAÓvina.Óastra) KB_18.2.29: atha.yÃ÷.sapta.pa¤cÃÓatam.b­hatyo.atra.eva.tÃ÷.sampannÃt÷ / KB_18.2.30: atha.ye.dvÃpa¤cÃÓyau.tri«Âubhau.dvipadÃ.ca.tÃs.tiro.b­hatya÷.sampadyante / (soma: aAÓvina.Óastra) KB_18.2.31: tan.nÃnÃc.chandasyÃnÃm.sahasram.sat.sahasram.b­hatya÷.sampadyante / KB_18.2.32: na.sahasram.atiÓaæsen.na.arvÃk.sahasrÃd.ity.e«Ã.ha.eva.sthiti÷ / (soma: aAÓvina.Óastra) KB_18.3.1: pro.tv.eva.ÃÓvinasya.vibhÆtir.iti.diÓyate / KB_18.3.2: e«a.Ãgneya÷.kratu÷ / KB_18.3.3: ÃgneyÃd.eva.­tor.na.niÓcyaveta / (soma: aAÓvina.Óastra) KB_18.3.4: atha.yady.Ãgneyam.kratum.purÃ.kÃlÃt.samatÅyÃt / KB_18.3.5: ÃÓvinam.anu.yat.kiæca.dvidevatyam.­k«u.tad.anuvartayet / (soma: aAÓvina.Óastra) KB_18.3.6: saurye.kratau.pÃvamÃnÅr.yathÃc.chandasam / KB_18.3.7: gÃyatrÅr.gÃyatre.tri«Âubhas.trai«Âubhe.jagatÅr.jÃgate / (soma: aAÓvina.Óastra) KB_18.3.8: sarvam.sÆrya.nyaÇgam.sauryasya.Ãyatane / KB_18.3.9: sarvÃn.aindrÃn.pragÃthÃn.pragÃthasya.Ãyatane / (soma: aAÓvina.Óastra) KB_18.3.10: sarvam.dyÃvÃ.p­thivÅyam.dyÃvÃ.p­thivÅyasya.Ãyatane / KB_18.3.11: sarvÃ.dvipadÃ.dvipadÃyÃ.Ãyatane / (soma: aAÓvina.Óastra) KB_18.3.12: sarvam.bÃrhaspatyam.purastÃt.paridhÃnÅyÃyai / KB_18.3.13: etad.vai.kiæcid.iva.­cÃm.na.pradiÓyate / KB_18.3.14: atha.vai.cakrÅvad.ÃÓvinam / (soma: aAÓvina.Óastra) KB_18.3.15: Ãlambadhe.cakre.akÆdhrÅcyo.ak«a÷ / (soma: aAÓvina.Óastra) KB_18.3.16: Ã.vÃm.ratho.aÓvinÃ.ÓyenapatvÃ.iti.sa.uddhi÷ / KB_18.3.17: atha.catvÃry.ÃgastyÃni.yuktÃni / (soma: aAÓvina.Óastra) KB_18.3.18: sa.e«a.deva.ratha÷ / KB_18.3.19: sa.etena.deva.rathena.svasti.svargaæl.lokam.samaÓnute / KB_18.3.20: sasuparïam.syÃt / KB_18.3.21: vayo.vai.suparïa÷ / KB_18.3.22: tad.yathÃ.pak«i.vayo.bhÆtvÃ.evam.tat.svasti.svargaæl.lokam.samaÓnute / KB_18.3.23: dvir.eva.ÃÓvinÃya.Ãhvayete.pratipade.ca.eva.paridhÃnÅyÃyai.ca / (soma: aAÓvina.Óastra) KB_18.3.24: tad.yathÃ.pratighÃtena.anive«ÂyamÃno.dhÃvayed.evam.tat / (soma: aAÓvina.Óastra) KB_18.4.1: atha.ata÷.paridhÃnasya.eva.mÅmÃæsà / KB_18.4.2: yad.Ãdityo.rarÃÂyÃm.atisarpet / KB_18.4.3: yadÃ.enam.svayam.hotÃ.nirjÃnÅyÃt / KB_18.4.4: yad.Ãsya.lohitam.ÃvÅyÃt / KB_18.4.5: yad.eva.enam.sarve.raÓmaya÷.pratyupyeran / (soma: aAÓvina.Óastra) KB_18.4.6: sa.kÃla÷.paridhÃnasya / KB_18.4.7: etasmin.ha.vÃ.e«a.kÃle.apahata.pÃpmÃ.vivikta.pÃpmÃ.bhavati / KB_18.4.8: apahate.pÃpmÃnam.vivicyate.pÃpmanÃ.ya.etasmin.kÃle.paridadhÃti / (soma: aAÓvina.Óastra) KB_18.4.9: atha.yady.abhram.syÃt / KB_18.4.10: etad.vÃ.asya.tad.rÆpam.yena.prajÃ.bibharti / (soma: aAÓvina.Óastra) KB_18.4.11: idam.ekam.yad.ayam.prÃïo.adhyÃtmam / KB_18.4.12: atirohito.mad.ity.eva.tam.manyamÃna÷.paridadhyÃt / (soma: aAÓvina.Óastra) KB_18.4.13: vibhrÃja.Ãhutim.juhuyÃd.anirj¤ÃyamÃna.Ãditye / KB_18.4.14: yo.anupayukta÷.syÃt / KB_18.4.15: Ãvir.ebhyo.bhavati / KB_18.4.16: dvÃbhyÃm.yajet / (soma: aAÓvina.Óastra) KB_18.4.17: dvÃbhyÃm.hy.ÃÓvinam.ity.ÃkhyÃyate / KB_18.4.18: anavÃnam.gÃyatrÅm.uktvÃ.virÃjo.ardharce.avÃn.iti / (soma: aAÓvina.Óastra) KB_18.4.19: ÓrÅr.virì.anna.adyam / KB_18.4.20: ÓriyÃm.tad.virÃjy.anna.adye.pratiti«Âhati / (soma: aAÓvina.Óastra) KB_18.4.21: uttareïa.virÃjo.ardharcena.va«aÂ.karoti / KB_18.4.22: svarga.eva.tal.loke.yajamÃnam.dadhÃti / (soma: aAÓvina.Óastra) KB_18.4.23: virÃjÃ.eva.yajed.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_18.4.24: trayas.triæÓad.ak«arÃ.vai.virà/ KB_18.4.25: trayas.triæÓad.devatÃ÷ / KB_18.4.26: ak«ara.bhÃjo.devatÃ÷.karoti / (soma: aAÓvina.Óastra) KB_18.4.27: aÓvinÃ.vÃyunÃ.yuvam.sudak«a.iti.tv.eva.sthitÃ.ÃÓvinÅ.tri«Âup.tiro.ahnyavatÅ / (soma: aAÓvina.Óastra) KB_18.4.28: tiro.ahnyÃ.hi.somÃ.bhavanti / KB_18.4.29: atho.balam.vai.vÅryam.tri«Âup / (soma: aAÓvina.Óastra) KB_18.4.30: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / KB_18.4.31: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: aAÓvina.Óastra) KB_18.4.32: ÃhutÅnÃm.prati«Âhityai / KB_18.4.33: saæsanne«u.chandoge«u.prav­ta.homÅye.ÃhutÅ.juhoti / KB_18.4.34: mahat.Óastram.vÃk.ca.manaÓ.ca.prÅte.udyacchÃtam.iti / (soma: aAÓvina.Óastra) KB_18.5.1: atha.hÃri.yojanena.caranti / KB_18.5.2: harÅ.eva.tat.prÅïanti / KB_18.5.3: atra.devÃ÷.sa.aÓvÃ÷.prÅtÃ.bhavanti / KB_18.5.4: tri«Âubham.hÃri.yojanasya.puronuvÃkyÃm.anÆcya.jagatyÃ.yajati / KB_18.5.5: balam.vai.vÅryam.tri«Âup / (soma: aAÓvina.Óastra) KB_18.5.6: paÓavo.jagatÅ / KB_18.5.7: bala.eva.tad.vÅrye.antata÷.paÓu«u.ca.pratiti«Âhati / (soma: aAÓvina.Óastra) KB_18.5.8: madvatÅ.yÃjyÃ.madvadd.hi.t­tÅya.savanam / KB_18.5.9: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: aAÓvina.Óastra) KB_18.5.10: ÃhutÅnÃm.prati«Âhityai / KB_18.5.11: tÃsÃm.bhÆyi«ÂhÃ.dhÃnÃnÃm.ÃdadÅta / (soma: aAÓvina.Óastra) KB_18.5.12: paÓavo.vai.dhÃnÃ÷ / KB_18.5.13: bhÆmÃnam.eva.tat.paÓÆnÃm.Ãtman.dhatte / KB_18.5.14: atha.yad.­cam.japanti.svastyayanam.eva.tat.kurvate / KB_18.5.15: tÃ.ÃhavanÅyasya.bhasma.ante.nivapanti / (soma: aAÓvina.Óastra) KB_18.5.16: yonir.vai.paÓÆnÃm.ÃhavanÅya÷ / KB_18.5.17: sva.eva.enÃæs.tad.go«Âhe.anapakrame.dadhati / KB_18.5.18: atha.ÓÃkalÃn.juhvati / (soma: aAÓvina.Óastra) KB_18.5.19: tad.yathÃ.ahir.jÅrïÃyai.tvaco.nirmucyeta / KB_18.5.20: i«ÅkÃ.vÃ.mu¤jÃt / (soma: aAÓvina.Óastra) KB_18.5.21: evam.eva.ete.sarvasmÃt.pÃpmana÷.sampramucyante / KB_18.5.22: atha.savyÃv­to.apsu.somÃn.upaparÃyanti / KB_18.5.23: tÃn.iha.antar.vedy.ÃsÃdayanti / (soma: aAÓvina.Óastra) KB_18.5.24: tadd.hi.somasya.Ãyatanam / KB_18.5.25: vyapadadhati.darbha.p¤jÆlÃni / KB_18.5.26: yadÃ.vÃ.ÃpaÓ.ca.au«adhayaÓ.ca.saægacchante / (soma: aAÓvina.Óastra) KB_18.5.27: atha.k­tsna÷.soma÷ / KB_18.5.28: tÃ.vai«ïavyÃ.­cÃ.ninayanti / KB_18.5.29: yaj¤o.vai.vi«ïu÷ / KB_18.5.30: yaj¤a.eva.enÃæs.tad.antata÷.prati«ÂhÃpayanti / (soma: aAÓvina.Óastra) KB_18.6.1: atha.prÃïÃnt.samm­Óante / KB_18.6.2: tad.yad.eva.atra.prÃïÃnÃm.krÆrÅ.k­tam.yad.vili«Âam.tad.eva.etad.ÃpyÃyayanti.tad.bhi«ajyanti / (soma: aAÓvina.Óastra) KB_18.6.3: bhak«a.paridhÅn.kurvate / KB_18.6.4: mÃnu«eïa.eva.tad.bhak«eïa.daivam.bhak«am.antar.dadhate / (soma: aAÓvina.Óastra) KB_18.6.5: avabh­tha÷ / KB_18.6.6: amum.eva.etat.savanair.Åpsanti.yo.asau.tapati / KB_18.6.7: udyantam.prÃta÷.savanena / (soma: avabh­tha) KB_18.6.8: madhye.santam.mÃdhyaædinena.savanena / KB_18.6.9: astam.yantam.t­tÅya.savanena / KB_18.6.10: sa.vÃ.e«o.apa÷.praviÓya.varuïo.bhavati / (soma: avabh­tha) KB_18.7.1: tasmÃd.vÃruïam.eka.kapÃlam.puro¬ÃÓam.nirvapanti / KB_18.7.2: ekasthÃ.vai.ÓrÅ÷ / KB_18.7.3: ÓrÅr.vai.varuïa÷ / KB_18.7.4: ÓriyÃm.eva.tad.antata÷.pratiti«Âhanti / (soma: avabh­tha) KB_18.7.5: te.antareïa.cÃtvÃla.utkarÃ.upani«krÃmanti / KB_18.7.6: tadd.hi.yaj¤asya.tÅrtham.ÃpnÃnam.nÃma / KB_18.7.7: tad.etad.­cÃ.abhyuditam / (soma: avabh­tha) KB_18.7.8: ÃpnÃnam.tÅrtham.kim.iha.pra.vocad.iti / KB_18.7.9: etena.vai.devÃs.tÅrthena.yaj¤am.prapadya.sarvÃn.kÃmÃn.Ãpu÷ / KB_18.7.10: tatho.eva.etad.yajamÃna.etena.eva.tÅrthena.yaj¤am.prapadyate / KB_18.7.11: sarvÃn.kÃmÃn.Ãpnoti / (soma: avabh­tha) KB_18.7.12: te.yasyÃm.diÓy.Ãpo.bhavanti.tÃm.diÓam.abhyÃv­tya.caranti / KB_18.7.13: sÃ.vai.prÃcÅ.dig.yasyÃm.devatÃ÷ / (soma: avabh­tha) KB_18.7.14: catura÷.prayÃjÃn.yajaty.­te.barhi«kam / (soma: avabh­tha) KB_18.7.15: barhi«mantam.uts­jati / KB_18.7.16: na.hy.atra.barhi÷.stÅryate / KB_18.7.17: vÃrtraghnÃv.Ãjya.bhÃgau.bhavata÷.pÃpmana.eva.vadhÃya / (soma: avabh­tha) KB_18.7.18: atho.ha.asya.paurïamÃsÃt.tantrÃd.anitam.bhavati / KB_18.7.19: apsumantau.ha.eke.kurvanti / (soma: avabh­tha) KB_18.7.20: vÃrtraghnau.tv.eva.sthitau / KB_18.7.21: atha.yad.apsu.varuïam.yajati / KB_18.7.22: sva.eva.enam.tad.Ãyatane.prÅïÃti / (soma: avabh­tha) KB_18.7.23: atha.yad.agnÅvaruïau.yajati / KB_18.7.24: atra.agni÷.sarve«u.havih«u.bhÃgÅ.bhavati / (soma: avabh­tha) KB_18.7.25: dvÃv.anuyÃjau.yajaty.­te.barhi«kam / KB_18.7.26: barhi«mantam.uts­jati / KB_18.7.21: prajÃ.vai.barhi÷ / KB_18.7.28: na.it.prajÃm.apsu.prav­ïajÃni.iti / (soma: avabh­tha) KB_18.8.1: ta.eka.Óatam.prayÃja.anuyÃjÃ.bhavanti / KB_18.8.2: Óata.Ãyur.vai.puru«a÷.Óata.vÅrya÷.Óata.indriya÷ / (soma: avabh­tha) KB_18.8.3: upa.ya.eka.Óatatama÷.sa.Ãtmà / KB_18.8.4: tad.etad.aÇgirasÃm.ayanam / KB_18.8.5: sa.etena.ayanena.pratipadya.aÇgirasÃm.salokatÃm.sÃyujyam.Ãpnoti / (soma: avabh­tha) KB_18.8.6: atha.yÃ÷.«a¬.vÃ.a«Âau.vÃ.va«aÂ.k­taya÷ / KB_18.8.7: tad.ÃdityÃnÃm.ayanam / (soma: avabh­tha) KB_18.8.8: sa.etena.ayanena.pratipadya.ÃdityÃnÃm.salokatÃm.sÃyujyam.Ãpnoti / KB_18.8.9: anÆbandhyà / (soma: avabh­tha) KB_18.8.10: caturtham.eva.etat.savanam.yad.anÆbandhyà / KB_18.8.11: tasmÃd.acyutÃ.bhavati / KB_18.8.12: caturtham.hy.eva.etat.savanÃnÃm / (soma: avabh­tha) KB_18.8.13: sÃ.vai.maitrÃvaruïÅ.bhavati / KB_18.8.14: agnÅ«omÅyo.hi.purastÃt.k­to.bhavati / (soma: avabh­tha) KB_18.8.15: tasmÃn.maitrÃvaruïÅ.bhavati / KB_18.8.16: yaj¤asya.eva.sabhÃratÃyai / KB_18.8.17: atha.yad.apsu.varuïam.yajati / KB_18.8.18: atra.mitro.hÅno.bhavati / (soma: avabh­tha) KB_18.8.19: tasmÃn.maitrÃvaruïÅ.bhavati / KB_18.8.20: mitrasya.eva.anulabdhyai / KB_18.8.21: atha.yadi.paÓur.ÃvÅto.anupÃk­to.æriyeta / (soma: avabh­tha) KB_18.8.22: ­tvigbhyas.tam.kÃrayet / KB_18.8.23: atha.anyam.tad.rÆpam.tad.varïam.Ãlabheran / KB_18.8.24: tam.ÃprÅtam.paryagni.k­tam.uda¤cam.nayeyu÷ / (soma: avabh­tha) KB_18.8.25: tasya.anu.nyÃyam.itaram.kar«ayeyu÷ / KB_18.8.26: tayor.nÃnÃ.vape.utkhidya.nÃnÃ.ÓrapayitvÃ.nÃnÃ.vadÃya.samÃne.va«aÂ.kÃre.juhuyu÷ / (soma: avabh­tha) KB_18.8.27: tayor.nÃnÃ.eva.paÓu.puro¬ÃÓau.ÓrapayitvÃ.nÃnÃ.vadÃya.samÃne.va«aÂ.kÃre.juhuyu÷ / (soma: avabh­tha) KB_18.8.28: tayor.nÃnÃ.eva.havi«Å.ÓrapayitvÃ.nÃnÃ.vadÃya.samÃne.va«aÂ.kÃre.juyuhu÷ / (soma: avabh­tha) KB_18.8.29: evam.t­tÅya.gudÃv.evam.jÃghanyau / KB_18.8.30: yadi.tv.apy.ekayÃ.eva.Ãpriya.ÃprÅta÷.syÃt / KB_18.8.31: tena.eva.pracureyur.iti.sÃ.sthiti÷ / (soma: avabh­tha) KB_18.8.32: prÃïÃ.vai.Ãprya÷ / KB_18.8.33: prÃïÃn.eva.asmiæs.tad.dadhÃti / (soma: avabh­tha) KB_18.9.1: atha.yady.a«ÂÃpadÅ.syÃt.katham.syÃd.iti / KB_18.9.2: garbhasya.tvaco.vapÃ.rÆpam.phÃlÅ.karaïÃn.garbham.iti.ÓÃmitre.ÓrapayitvÃ.itarasya.va«aÂ.kÃre«u.ÓÃmitra.eva.juhuyu÷ / (soma: avabh­tha) KB_18.9.3: rak«Ãæsi.ha.vÃ.etad.yaj¤am.gacchanti.yad.atra.etÃd­g.bhavati / KB_18.9.4: tÃni.tena.apahanti / (soma: avabh­tha) KB_18.9.5: tad.arak«o.hatam / KB_18.9.6: evam.nu.yadi.paÓur.anÆbandhyÃ.bhavati / KB_18.9.7: yady.u.vai.payasyà / (soma: avabh­tha) KB_18.9.10: atha.yadi.go.paÓur.bhavati / KB_18.9.11: go.saæstavau.vai.mitrÃvaruïau / KB_18.9.12: tasmÃd.go.paÓur.bhavati / (soma: avabh­tha) KB_18.9.13: atha.yat.tri«Âubho.yÃjyÃ.bhavanti / KB_18.9.14: balam.vai.vÅryam.tri«Âup / KB_18.9.15: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: avabh­tha) KB_18.9.16: yuvam.vastrÃïi.pÅvasÃ.vasÃthe.iti.vapÃyai.yÃjyà / KB_18.9.17: pÅvasÃ.it.tad.vapÃyai.medaso.rÆpam / (soma: avabh­tha) KB_18.9.18: yad.baæhi«Âham.(.banhi«Âham.).na.atividhe.sudÃnÆ.iti.puro¬ÃÓasya / KB_18.9.19: baæhi«Âham.iti.bahula.iva.hi.puro¬ÃÓa÷ / (soma: avabh­tha) KB_18.9.20: pra.bÃhavÃ.sis­tam.jÅvase.na.iti.havi«a÷ / KB_18.9.21: bÃhava.iti.tadd.havi«o.aÇgÃnÃm.rÆpam / (soma: avabh­tha) KB_18.9.22: udann.udavasati / KB_18.9.23: udan.hi.jÅva.loka÷ / KB_18.9.24: udann.udavasÃya.vai«ïavyÃ.­cÃ.pÆrïa.Ãhutim.juhoti / KB_18.9.25: yaj¤o.vai.vi«ïu÷ / (soma: avabh­tha) KB_18.9.26: yaj¤am.eva.tad.Ãrabhate / KB_18.9.27: pa¤ca.kapÃla÷.puro¬ÃÓo.bhavati / KB_18.9.28: pa¤ca.padÃ.paÇkti÷ / KB_18.9.29: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / (soma: avabh­tha) KB_18.9.30: yady.u.vÃ.a«ÂÃ.kapÃla÷.paurïamÃsam.eva.tantram.bhavati / KB_18.9.31: prati«ÂhÃ.vai.paurïamÃsam.prati«ÂhityÃ.eva / (soma: avabh­tha) KB_18.9.32: idam.tv.eva.pratyak«am.punar.Ãdheyasya.rÆpam.yat.pada.paÇktayo.yÃjyÃ.puronuvÃkyÃ÷ / (avabh­tha) KB_18.9.33: tathÃ.eva.vyati«aktÃ÷ / KB_18.9.34: tasyÃm.saæsthitÃyÃm.yajamÃno.agnihotram.juhoti / (soma: avabh­tha) KB_18.9.35: saæsthite.hy.agny.Ãdheye.agnihotram.hÆyate / KB_18.9.36: tasmÃt.tasyÃm.saæsthitÃyÃm.yajamÃno.agnihotram.juhuyÃd.iti.yajamÃno.agnihotram.juhuyÃd.iti / (soma: avabh­tha) KB_19.1.1: te.vai.dÅk«i«yamÃïÃ.agnÅnt.samnivapante / KB_19.1.2: ekadhÃ.eva.tad.balam.vÅryam.yajamÃnÃ.Ãtman.dadhate / (soma: gavÃmayana) KB_19.1.3: atha.etÃm.samnivapanÅyÃm.i«Âim.tanvate / (soma: gavÃmayana) KB_19.1.4: te.agnaye.brahmaïvate.a«ÂÃ.kapÃlam.puro¬ÃÓam.nirvapanti / KB_19.1.5: agnaye.k«atravata.ekÃdaÓa.kapÃlam / (soma: gavÃmayana) KB_19.1.6: agnaye.k«atra.bhÆte.dvÃdaÓa.kapÃlam / KB_19.1.7: brahma.k«atre.eva.tad.yajamÃnÃ÷.samÃrohanti / KB_19.1.8: tÃbhyÃm.eva.etat.svasti.saævatsaram.taranti / (soma: gavÃmayana) KB_19.1.9: ta.etena.prÃjÃpatyena.paÓunÃ.yajante / KB_19.1.10: prajÃpati.prasÆtÃ÷.svasti.imam.saævatsaram.samaÓnavÃmahÃ.iti / (soma: gavÃmayana) KB_19.1.11: tam.ha.eke.vÃyavyam.kurvanti / KB_19.1.12: etad.vai.prajÃpate÷.pratyak«am.rÆpam.yad.vÃyuri.iti / (soma: gavÃmayana) KB_19.1.13: agnaya.u.ha.eke.kÃmÃya.kurvanti / KB_19.1.14: agnir.vai.kÃmo.devÃnÃm.ÅÓvara÷ / KB_19.1.15: sarve«Ãm.eva.devÃnÃm.prÅtyai / KB_19.1.14: tasya.ha.eke.vaiÓvÃnarÅyam.paÓu.puro¬ÃÓam.kurvanti / (soma: gavÃmayana) KB_19.1.15: sarve«Ãm.eva.devÃnÃm.prÅtyai / KB_19.1.16: tasya.ha.eke.vaiÓvÃnarÅyam.paÓu.puro¬ÃÓam.kurvanti / KB_19.1.17: asau.vai.vaiÓvÃnaro.yo.asau.tapati / (soma: gavÃmayana) KB_19.1.18: etam.eva.tat.prÅïanti / KB_19.1.19: atha.yÃ.bahÆnÃm.samnivapanÅya.ukhÃ.sambharaïÅyÃ.sÃ.ekasya.dÅk«i«yamÃïasya.bhavati / (soma: gavÃmayana) KB_19.1.20: te.purastÃd.eva.dÅk«Ã.prasavÃn.kalpayante / KB_19.1.21: tai«asya.amÃvÃsyÃyÃ.eka.aha.upari«ÂÃd.dÅk«eran / KB_19.1.22: mÃghasya.vÃ.ity.Ãhu÷ / (soma: gavÃmayana) KB_19.1.23: tad.ubhayam.vyuditÃm / KB_19.1.24: tai«asya.tvÃ.iva.uditataram.iva / KB_19.1.25: ta.etam.trayodaÓam.adhicaram.mÃsam.Ãpnuvanti / (soma: gavÃmayana) KB_19.1.26: etÃvÃn.vai.saævatsaro.yad.e«a.trayodaÓo.mÃsa÷ / KB_19.1.27: tad.atra.eva.sarva÷.saævatsara.Ãpto.bhavati / (soma: gavÃmayana) KB_19.1.28: sa.vai.mÃghasya.amÃvÃsyÃyÃm.upavasaty.udann.Ãvartsyan / KB_19.1.29: upa.ime.vasanti / (soma: gavÃmayana) KB_19.2.1: prÃyaïÅyena.atirÃtreïa.yak«yamÃïÃ÷ / KB_19.2.2: tad.enam.prathamam.Ãpnuvanti / KB_19.2.3: tam.caturviæÓena.Ãrabhante / (soma: gavÃmayana) KB_19.2.4: tad.ÃrambhaïÅyasya.ÃrambhaïÅyatvam / KB_19.2.5: sa.«aï.mÃsÃn.udann.eti / KB_19.2.6: tam.Ærdhvai÷.«a¬ahair.anuyanti / (soma: gavÃmayana) KB_19.2.7: sa.«aï.mÃsÃn.udannitvÃ.ti«Âhate.dak«iïÃ.Ãvartsyan / KB_19.2.8: upa.ime.vasanti.vai«uvatÅyena.ahnÃ.yak«yamÃïÃ÷ / (soma: gavÃmayana) KB_19.2.9: tad.enam.dvitÅyam.Ãpnuvanti / KB_19.2.10: sa.«aï.mÃsÃn.dak«iïÃ.eti / KB_19.2.11: tam.Ãv­ttai÷.«a¬ahair.anuyanti / (soma: gavÃmayana) KB_19.2.12: sa.«aï.mÃsÃn.dak«iïetvÃ.ti«Âhata.udann.Ãvartsyan / KB_19.2.13: upa.ime.vasanti.mÃhÃvratÅyena.ahnÃ.yak«yamÃïÃ÷ / KB_19.2.14: tad.enam.t­tÅyam.Ãpnuvanti / (soma: gavÃmayana) KB_19.2.15: tam.yat.trir.Ãpnuvanti / KB_19.2.16: tredhÃ.vihito.vai.saævatsara÷ / KB_19.2.17: saævatsarasya.eva.Ãptyai / (soma: gavÃmayana) KB_19.2.18: tad.uta.e«Ã.abhigÅyate / KB_19.2.19: ahorÃtrÃïi.vidadhad.ÆrïÃkÃ.iva.dhÅrya÷ / KB_19.2.20: «aï.mÃso.dak«iïÃ.Ãditya÷.«a¬.udann.eti.sÆrya.iti / KB_19.2.21: «a¬¬.hy.e«a.mÃsÃn.udann.eti / (soma: gavÃmayana) KB_19.2.22: «a¬.dak«iïà / KB_19.2.23: atha.etÃm.agni.cityÃyÃm.pa¤ca.havi«am.dÅk«aïÅyÃm.i«Âim.eke.tanvate / (soma: gavÃmayana) KB_19.2.24: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / KB_19.2.25: atha.etÃm.ÃtithyÃm.pa¤ca.havi«am.eva.i«Âim.eke.tanvate / KB_19.2.26: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / (soma: gavÃmayana) KB_19.2.27: atha.etÃ.bahv.agnÅr.anvÃha / KB_19.2.28: bahÆn.hy.agnÅn.praïayanti / KB_19.2.29: tasmÃd.bahv.agnÅr.anvÃha / (soma: gavÃmayana) KB_19.2.30: tÃ.vai.catasro.bhavanti / KB_19.2.31: catu«Âayam.vÃ.idam.sarvam / KB_19.2.32: asya.eva.sarvasya.Ãptyai / KB_19.2.33: tri÷.prathamayÃ.trir.uttamayÃ.a«Âau.sampadyante / (soma: gavÃmayana) KB_19.2.34: a«Âa.ak«arÃ.gÃyatrÅ / KB_19.2.35: gÃyatro.vÃ.agnir.gÃyatrac.chandÃ÷ / KB_19.2.36: svena.eva.tac.chandasÃ.agnÅn.praïayanti / (soma: gavÃmayana) KB_19.2.37: tÃ.vÃ.upÃæÓu.bhavanti / KB_19.2.38: reta÷.siktir.vÃ.agni.cityà / KB_19.2.39: upÃæÓu.vai.reta÷.sicyate / (soma: gavÃmayana) KB_19.2.40: abhirÆpÃ.bhavanti / KB_19.2.41: yad.yaj¤e.abhirÆpam.tat.sam­ddham.yaj¤asya.eva.sam­ddhyai / KB_19.2.42: atha.enam.cinvanti.yÃvad.aham.kÃmayante / (soma: gavÃmayana) KB_19.2.43: atha.enam.saæcitam.sÃmabhi÷.pari«Âuvanti / (soma: gavÃmayana) KB_19.3.1: atha.hotÃram.Ãhur.agny.uktham.anuÓaæsa.iti / KB_19.3.2: rudro.ha.vÃ.e«a.devÃnÃm.aÓÃnta÷.saæcito.bhavati / (soma: gavÃmayana) KB_19.3.3: tam.eva.etat.Óamayanti / KB_19.3.4: niruktam.vaiÓvÃnaram.yajati / KB_19.3.5: nirukto.hy.e«a.tadÃ.bhavati.yadÃ.agnÅn.praïayanti / (soma: gavÃmayana) KB_19.3.6: atha.ata.Ærdhvam.aikÃhikam.karma / KB_19.3.7: havir.dhÃnayo÷.pravartanam.agnÅ«omayo÷.praïayanam.agnÅ«omÅya÷.paÓus.tasya.uktam.brÃhmaïam / (soma: gavÃmayana) KB_19.3.8: atha.agnÅ«omÅyasya.paÓu.puro¬ÃÓam.anva¤ci.devasÆbhyo.havÅæ«i.nirpavanti / (soma: gavÃmayana) KB_19.3.9: etÃ.ha.vai.devatÃ÷.savÃnÃm.ÅÓate / KB_19.3.10: tÃ.atra.prÅïanti / (soma: gavÃmayana) KB_19.3.11: tÃ.ebhya÷.prÅtÃ÷.savÃn.prasvanti / KB_19.3.12: tasmÃd.deva.sva÷ / KB_19.3.13: tÃ.vÃ.a«Âau.bhavanti / (soma: gavÃmayana) KB_19.3.14: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / KB_19.3.15: tatho.eva.etad.yajamÃnÃ.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnuvate / (soma: gavÃmayana) KB_19.3.16: atra.ha.eke.sarva.p­«ÂhÃyai.havÅæ«i.nirvapanti / KB_19.3.17: sarvam.vÃ.agni.cityà / (soma: gavÃmayana) KB_19.3.18: sarveïa.sarvam.ÃpnavÃma.iti / KB_19.3.19: tÃni.vai.daÓa.havÅæ«i.bhavanti / KB_19.3.20: daÓa.daÓinÅ.virà/ (soma: gavÃmayana) KB_19.3.21: ÓrÅr.virì.anna.adyam / KB_19.3.22: Óriyo.virÃjo.anna.adyasya.upÃptyai / KB_19.3.23: atha.sunvanti.yÃvad.aham.kÃmayante / (soma: gavÃmayana) KB_19.3.24: atha.anÆbandhyasya.vapÃyÃm.saæsthitÃyÃm.tvëÂreïa.paÓunÃ.caranti / (soma: gavÃmayana) KB_19.3.25: reta÷.siktir.vai.tvëÂra÷ / KB_19.3.26: patnÅ.ÓÃle.caranti / KB_19.3.27: patnÅ«u.vai.reta÷.sicyate / (soma: gavÃmayana) KB_19.3.28: upÃæÓu.caranti / KB_19.3.29: reta÷.siktir.vai.tvëÂra÷ / KB_19.3.30: upÃæÓu.vai.reta÷.sicyate / KB_19.3.31: paryagnik­tam.uts­janti.na.saæsthÃpayanti / (soma: gavÃmayana) KB_19.3.32: reta÷.siktir.vai.tvëÂra÷ / KB_19.3.33: na.id.reta÷.siktam.purÃ.kÃlÃt.saæsthÃpayÃma.iti / (soma: gavÃmayana) KB_19.4.1: tad.Ãhur.yad.ete.devate.ÃvÃhayati.tva«ÂÃram.ca.vanaspatim.ca.kva.asya.ete.i«Âe.bhavata.iti / KB_19.4.2: prayÃje«u.vÃ.ete.devate.yajati / KB_19.4.3: atra.eva.asya.ete.i«Âe.bhavata.iti / KB_19.4.4: atha.anÆbandhyasya.paÓu.puro¬ÃÓam.anva¤ci.devikÃbhyo.havÅæ«i.nirvapanti / (soma: gavÃmayana) KB_19.4.5: yÃta.yÃmÃni.ha.vÃ.etasya.chandÃæsi.bhavanti.ya÷.somena.yajate / KB_19.4.6: chandÃæsi.vai.devikÃ÷ / (soma: gavÃmayana) KB_19.4.7: tad.yad.devikÃbhyo.havÅæ«i.nirvapanti / KB_19.4.8: tena.ha.asya.ayÃta.yÃmÃni.punar.yÃmÃni.bhavanti / KB_19.4.9: atho.dhira.rasÃni.ha.vÃ.etasya.chandÃæsi.bhavanti.ya÷.somena.yajante / KB_19.4.10: chandÃæsi.vai.devikÃ÷ / KB_19.4.11: tad.yad.devikÃbhyo.havÅæ«i.nirvapanti / (soma: gavÃmayana) KB_19.4.12: chandasÃm.eva.sarasatÃyai / KB_19.4.13: tÃ.vÃ.etÃ.devya÷ / KB_19.4.14: atha.e«a.ka÷.prajÃpati÷ / (soma: gavÃmayana) KB_19.4.15: tasmÃd.devikÃ÷ / KB_19.4.16: tÃni.vai.pa¤ca.havÅæ«i.bhavanti / KB_19.4.17: pa¤ca.padÃ.paÇkti÷ / (ÇavÃmayana) KB_19.4.18: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.Ãptyai / KB_19.4.19: atra.ha.eke.devÅbhyo.havÅæ«i.nirvapanti / KB_19.4.20: sarvam.vÃ.agni.cityà / (soma: gavÃmayana) KB_19.4.21: sarveïa.sarvam.ÃpnavÃma.iti / KB_19.4.22: tÃni.vai.daÓa.havÅæ«i.bhavanti / KB_19.4.23: daÓa.daÓinÅ.virà/ (soma: gavÃmayana) KB_19.4.24: ÓrÅr.virì.anna.adyam / KB_19.4.25: Óriyo.virÃjo.anna.adyasya.upÃptyai / KB_19.4.26: atra.ha.eke.diÓÃm.ave«ÂÅ÷.kurvanti / KB_19.4.27: sarvam.vÃ.agni.cityà / (soma: gavÃmayana) KB_19.4.28: sarveïa.sarvam.ÃpnavÃma.iti / KB_19.4.29: tÃni.vai.«a¬¬.havÅæ«i.bhavanti / (soma: gavÃmayana) KB_19.4.30: «a¬.vÃ.­tava÷.saævatsara÷ / KB_19.4.31: saævatsarasya.eva.Ãptyai / KB_19.4.32: atha.udavasÃnÅyÃyÃm.saæsthitÃyÃm.maitrÃvaruïyÃ.payasyayÃ.yajeta.tasyÃ.uktam.brÃhmaïam / (soma: gavÃmayana) KB_19.4.33: na.etayÃ.ani«ÂvÃ.agnicin.maithunam.cared.iti / (soma: gavÃmayana) KB_19.5.1: mukham.vÃ.etat.saævatsarasya.yac.caturviæÓa÷ / KB_19.5.2: tasmÃd.agni«Âomo.bhavati / KB_19.5.3: agni«Âomo.hi.yaj¤ÃnÃm.mukham / (soma: gavÃmayana) KB_19.5.4: mukhata.eva.tat.saævatsaram.prÅïanti / KB_19.5.5: tadd.ha.eka.ukthyam.kurvanti / KB_19.5.6: yaj¤asya.eva.sabhÃratÃyai / (soma: gavÃmayana) KB_19.5.7: tasya.caturviæÓa÷.stomo.bhavati / KB_19.5.8: caturviæÓatir.vai.saævatsarasya.ardha.mÃsÃ÷ / (soma: gavÃmayana) KB_19.5.9: saævatsarasya.eva.Ãptyai / KB_19.5.10: tasya.vai.trÅïi.«a«Âi.ÓatÃni.stotriyÃïÃm.bhavanti / (soma: gavÃmayana) KB_19.5.11: trÅïi.vai.«a«Âi.ÓatÃni.saævatsarasya.ahnÃm / KB_19.5.12: tat.saævatsarasya.ahÃny.Ãpnuvanti / (soma: gavÃmayana) KB_19.5.13: tasya.b­hat.p­«Âham.bhavati / KB_19.5.14: dvitÅyam.vÃ.etad.ahnÃm.dvitÅyam.b­hat.p­«ÂhÃnÃm / (soma: gavÃmayana) KB_19.5.15: tasmÃd.asya.b­hat.p­«Âham.bhavati / KB_19.5.16: atha.yatra.caturviæÓa.stomam.upayanti / KB_19.5.17: avadh­tam.vÃ.u.tatra.mahÃ.vratam / (soma: gavÃmayana) KB_19.5.18: b­had.u.vÃ.Ãyatanena.mahÃ.vratasya.p­«Âham.bhavati / KB_19.5.19: tasmÃd.b­had.eva.etasya.ahna÷.p­«Âham.syÃd.iti / (soma: gavÃmayana) KB_19.5.20: tasya.saævat.saævatsaram.abhi.paryuditÃni.chando.rÆpÃïi / KB_19.5.21: hotÃ.ajani«Âa.cetana.ity.a«Âarcam.Ãjyam.gÃyatrÅ.mÃtram / (soma: gavÃmayana) KB_19.5.22: gÃyatrÅ.mÃtro.vai.stoma÷ / KB_19.5.23: tad.vai.Óastram.sam­ddham.yas.stomena.sampadyate / (soma: gavÃmayana) KB_19.5.24: mÃdhuc.chandasa÷.prauga÷.sa.vai.sam­ddha÷ / KB_19.5.25: tasya.rÆpeïa.anye.praugÃ÷.kalpante / KB_19.5.26: sam­ddham.me.prathamata÷.karma.k­tam.asad.iti / (soma: gavÃmayana) KB_19.5.27: Ã.tvÃ.ratham.yathÃ.Ætaya.iti.marutvatÅyasya.pratipat / KB_19.5.28: idam.vaso.sutam.andha.ity.anucara÷ / (soma: gavÃmayana) KB_19.5.29: e«a.eva.nitya.ekÃha.ÃtÃnas.tasya.uktam.brÃhmaïam / (soma: gavÃmayana) KB_19.6.1: kayÃ.ÓubhÃ.savayasa÷.sanŬÃ.iti.marutvatÅyam / KB_19.6.2: tasya.anuttamÃ.te.maghavan.nakirnv.iti.navamÅ / KB_19.6.3: tayÃ.paridadhÃty.uttarÃ÷.pÆrvÃ÷.Óastvà / (soma: gavÃmayana) KB_19.6.4: mÃrutyo.hi.tÃ.bhavanti / KB_19.6.5: atha.e«Ã.ni«kevalyà / KB_19.6.6: tasmÃd.etayÃ.paridadhÃti / (soma: gavÃmayana) KB_19.6.7: tasmin.vÃ.asti.samÃnyÃ.maruta÷.sam.mimik«ur.iti / KB_19.6.8: saævat.tat.saævatsaram.abhivadati / (soma: gavÃmayana) KB_19.6.9: tad.etasya.ahno.rÆpam / KB_19.6.10: tad.id.Ãsa.bhuvane«u.jye«Âham.iti.b­haddivo.ni«kevalyam / (soma: gavÃmayana) KB_19.6.11: b­had.divena.atra.hotÃ.reta÷.si¤cati / KB_19.6.12: tad.ado.mahÃ.vratÅyena.ahnÃ.prajanayati.saævatsare / KB_19.6.13: saævatsare.vai.reta÷.siktam.jÃyate / (soma: gavÃmayana) KB_19.6.14: tasmin.vÃ.asti.sam.te.navanta.prabh­tÃ.made«v.iti / KB_19.6.15: saævat.tat.saævatsaram.abhivadati / (soma: gavÃmayana) KB_19.6.16: tad.etasya.ahno.rÆpam / KB_19.6.17: tat.savitur.v­ïÅmahe.adyÃ.no.deva.savitar.iti.nityÃ.eva.vaiÓvadevasya.pratipac.ca.anucaraÓ.ca.tayor.uktam.brÃhmaïam / (soma: gavÃmayana) KB_19.6.18: tad.devasya.savitur.vÃryam.mahad.iti.sÃvitram / KB_19.6.19: tasmin.vÃ.asti.prajÃvantam.rayim.asme.saminvatv.iti / KB_19.6.20: saævat.tat.saævatsaram.abhivadati / (soma: gavÃmayana) KB_19.6.21: tad.etasya.ahno.rÆpam / KB_19.6.22: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam / KB_19.6.23: tasmin.vÃ.asti.panÃyyam.ojo.asme.saminvatam.iti / (soma: gavÃmayana) KB_19.6.24: saævat.tat.saævatsaram.abhivadati / KB_19.6.25: tad.etasya.ahne.rÆpam / KB_19.6.26: kim.u.Óre«Âha÷.kim.yavi«Âho.na.Ãjagann.ity.Ãrbham / KB_19.6.27: tasmin.vÃ.asti.saævatsara.idam.adyÃ.vyÃkhyata.iti / (soma: gavÃmayana) KB_19.6.28: tat.pratyak«am.saævatsaram.abhivadati / KB_19.6.29: tad.etasya.ahno.rupam / (soma: gavÃmayana) KB_19.6.30: yaj¤asya.vo.rathyam.viÓpatim.viÓÃm.iti.ÓÃryÃtam.vaiÓvadevam / (soma: gavÃmayana) KB_19.6.31: tasmin.vÃ.asti.indro.mitro.varuïa÷.sam.cikitrira.iti / KB_19.6.32: saævat.tat.saævatsaram.abhivadati / (soma: gavÃmayana) KB_19.6.33: tad.etasya.ahno.rÆpam / KB_19.6.34: vaiÓvÃnarÃya.dhi«aïÃm.­tÃv­dha.iti.vaiÓvÃnarÅyam / KB_19.6.35: tasmin.vÃ.asti.dhiyÃ.ratham.na.kuliÓa÷.sam­ïvati.iti / (soma: gavÃmayana) KB_19.6.36: saævat.tat.saævatsaram.abhivadati / KB_19.6.37: tad.etasya.ahno.rÆpam / KB_19.6.38: v­«ïe.ÓardhÃya.sumakhÃya.vedhasa.iti.mÃrutam / KB_19.6.39: tasmin.vÃ.asti.gira÷.sama¤je.vidathe«v.Ãbhuva.iti / (soma: gavÃmayana) KB_19.6.40: saævat.tat.saævatsaram.abhivadati / KB_19.6.41: tad.etasya.ahno.rÆpam / KB_19.6.42: yaj¤ena.vardhata.jÃta.vedasam.iti.jÃta.vedasÅyam / (soma: gavÃmayana) KB_19.6.43: tasmin.vÃ.asti.saædadasvÃn.rayim.asmÃsu.dÅdihi.iti / KB_19.6.44: saævat.tat.saævatsaram.abhivadati / KB_19.6.45: tad.etasya.ahno.rÆpam / (soma: gavÃmayana) KB_19.7.1: tadd.ha.etad.ahar.eke.chandogÃ÷.sarva.stomam.kurvanti / KB_19.7.2: anena.ahnÃ.«a¬.aham.Ãpnuma÷ / (soma: gavÃmayana) KB_19.7.3: «a¬.ahena.saævatsaram / KB_19.7.4: ye.ca.saævatsare.kÃmÃ÷ / KB_19.7.5: «a¬.aho.vÃ.u.sarva÷.saævatsara.iti.vadanta÷ / (soma: gavÃmayana) KB_19.7.6: te.yadi.tathÃ.kuryu÷ / KB_19.7.7: «a¬.aha.kl­ptam.Óastram.kalpayÅta / KB_19.7.8: yat.prathamasya.ahna.Ãjyam.tad.Ãjyam / (soma: gavÃmayana) KB_19.7.11: yac.caturthasya.ahno.ni«kevalyam.tan.ni«kevalyam / KB_19.7.12: yat.pa¤camasya.ahno.vaiÓvadevam.tad.vaiÓvadevam / (soma: gavÃmayana) KB_19.7.13: yat.«a«Âhasya.ahna.ÃgnimÃrutam.tad.ÃgnimÃrutam / KB_19.7.14: tatra.p­«Âhya.stotriyÃnt.sarvÃnt.samÃh­tya.upari«ÂÃt.pragÃthasya.pragÃthÅ.k­tya.Óaæset.«a¬.ahasya.Ãptyai / (soma: gavÃmayana) KB_19.7.15: tad.yathÃ.eva.etena.ahnÃ.chandogÃ÷.«a¬.aham.Ãpnuvanti.«a¬.ahena.saævatsaram / (soma: gavÃmayana) KB_19.7.16: ye.ca.saævatsare.kÃmÃ÷ / KB_19.7.17: evam.eva.etena.ahnÃ.hotÃ.«a¬.aham.Ãpnoti.«a¬.ahena.saævatsaram / KB_19.7.18: ye.ca.saævatsare.kÃmÃ÷ / (soma: gavÃmayana) KB_19.7.19: tadd.ha.sma.etat.pradiÓya.Ãha.sÃ.e«Ã.mugdhir.eva.iti / KB_19.7.20: yam.kam.ca.chandogÃ÷.stomam.upÃpadyera / (soma: gavÃmayana) KB_19.7.21: na.tad.Ãdriyeta / KB_19.7.22: yad.eva.idam.Óastram.prravocÃma / KB_19.7.23: tata.eva.neyÃt / (soma: gavÃmayana) KB_19.7.24: ete.vÃ.u.stoma.sÃhe.sÆkte.yat.kayÃÓubhÅya.tadidÃsÅye / KB_19.7.25: tÃbhyÃm.eva.na.niÓcyaveta.iti.na.niÓcyaveta.iti / (soma: gavÃmayana) KB_20.1.1: deva.cakram.vÃ.etat.pariplavam.yat.saævatsara÷ / KB_20.1.2: tad.am­tam / KB_20.1.3: tasminn.etat.«aÂ.tayam.anna.adyam / (soma: abhiplava.sadaha) KB_20.1.4: grÃmyÃÓ.ca.paÓava.ÃraïyÃÓ.ca.o«adhayaÓ.ca.vanaspatayaÓ.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) KB_20.1.5: tad.devÃ÷.samÃruhya.sarvÃæl.lokÃn.anu.pariplavante / KB_20.1.6: deva.lokam.pit­.lokam.jÅva.lokam / KB_20.1.7: imam.upa.udakam.agni.lokam / KB_20.1.8: ­ta.dhÃmÃnam.vÃyu.lokam / KB_20.1.9: aparÃjitam.indra.lokam / KB_20.1.10: adhidivam.varuïa.lokam / KB_20.1.11: pratidivam.m­tyu.lokam / (soma: abhiplava.sadaha) KB_20.1.12: rocanam.brahmaïo.lokam / KB_20.1.13: nÃkam.sattamaæl.lokÃnÃm / KB_20.1.14: tad.yad.abhiplavam.upayanti / (soma: abhiplava.sadaha) KB_20.1.15: saævatsaram.eva.ta.yajamÃnÃ÷.samÃrohanti / KB_20.1.16: tasminn.etat.«aÂtayam.anna.adyam.Ãpnuvanti.grÃmyÃæÓ.ca.paÓÆn.ÃraïyÃæÓ.ca.o«adhÅÓ.ca.vanaspatÅæÓ.ca.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) KB_20.1.17: dvir.jyotiu.upayanti / KB_20.1.18: tena.dvayam.anna.adyam.Ãpnuvanti.grÃmyÃæÓ.ca.paÓÆn.ÃraïyÃæÓ.ca / (soma: abhiplava.sadaha) KB_20.1.19: dvir.gÃm.upayanti / KB_20.1.20: tena.dvayam.anna.adyam.Ãpnuvanty.o«adhÅÓ.ca.vanaspatÅæÓ.ca / (soma: abhiplava.sadaha) KB_20.1.21: dvir.Ãyur.upayanti / KB_20.1.22: tena.dvayam.anna.adyam.Ãpnuvanty.apsu.caram.ca.pariplavam.ca / (soma: abhiplava.sadaha) KB_20.2.1: jyoti÷.prathamam.aharu.upayanti / KB_20.2.2: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.prathamasya.ahna÷ / (soma: abhiplava.sadaha) KB_20.2.3: pra.vo.devÃya.agnaya.ity.Ãjyam.pravat / KB_20.2.4: pravad.vai.prathamasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_20.2.5: mÃdhuc.chandasa÷.prauga÷ / KB_20.2.6: rathantaram.vai.sÃma.s­jyamÃnam.mÃdhuc.chandasa.praugo.anvas­jyata / (soma: abhiplava.sadaha) KB_20.2.6: tad.rÆpeïa.karma.samardhayati / KB_20.2.8: etad.vÃ.Ãrdhnukam.karma.yad.rÆpa.sam­ddham / (soma: abhiplava.sadaha) KB_20.2.9: indro.rathÃya.pravatam.k­ïoti.iti.marutvatÅyam.pravat / KB_20.2.10: pravad.vai.prathamasya.ahno.rÆpam / KB_20.2.11: Ã.yÃhy.arvÃn.upavandhurÃ.i«ÂÃ.iti.ni«kevalyam.Ãvat / (soma: abhiplava.sadaha) KB_20.2.12: Ãvad.vai.prathamasya.ahno.rÆpam / KB_20.2.13: yu¤jate.mana.uta.yu¤jate.dhiya.iti.sÃvitram.yuktavat / (soma: abhiplava.sadaha) KB_20.2.14: yuktavad.vai.prathamasya.ahno.rÆpam / KB_20.2.15: pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.­tÃv­dhÃ.iti.dyÃvÃ.p­thivÅyam.pravat / (soma: abhiplava.sadaha) KB_20.2.18: uÓijo.jagmur.abhi.tÃni.vedasÃ.ity.abhivat / KB_20.2.19: tad.rÃthantaram.rÆpam / KB_20.2.20: kathÃ.devÃnÃm.katamasya.yÃmanÅ.iti.vaiÓvadevam / (soma: abhiplava.sadaha) KB_20.2.21: katama.ÆtÅ.abhyÃ.vavartati.ity.abhivat / KB_20.2.22: tad.rÃthantaram.rÆpam / KB_20.2.23: vaiÓvÃnarÃya.p­thu.pÃjase.vipa.iti.vaiÓvÃnarÅyam / (soma: abhiplava.sadaha) KB_20.2.24: tasmint.sumnÃni.yajamÃna.Ã.caka.ity.Ãvat / KB_20.2.25: Ãvad.vai.prathamasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_20.2.26: pratyak«asa÷.pratavaso.virapÓina.iti.mÃrutam.pravat / KB_20.2.27: pravad.vai.prathamasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_20.2.28: ehi.pra.hotÃ.vratam.asya.mÃyayÃ.iti.jÃtavedasÅyam.pravat / (soma: abhiplava.sadaha) KB_20.2.29: pravad.vai.prathamasya.ahno.rÆpam / KB_20.2.30: imaæl.lokam.prathamena.ahnÃ.Ãpnuvanti / KB_20.2.31: agnim.devam.devatÃnÃm / KB_20.2.32: nÃma.adhibhÆtam.vÃcam.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_20.3.1: gÃm.dvitÅyam.ahar.upayanti / KB_20.3.2: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.dvitÅyasya.ahna÷ / (soma: abhiplava.sadaha) KB_20.3.3: tvam.hi.k«aitavad.yaÓa.ity.Ãjyam / KB_20.3.4: tvam.vicak«aïe.Órava.iti.vivat / KB_20.3.5: tad.asya.antarik«asya.rÆpam / (soma: abhiplava.sadaha) KB_20.3.6: viv­tam.iva.hi.idam.antarik«am / KB_20.3.7: gÃrtsamada÷.pruga÷ / KB_20.3.8: b­had.vai.sÃma.s­jyamÃnam.gÃrtsamada÷.praugo.anvas­jyata / (soma: abhiplava.sadaha) KB_20.3.9: tad.rÆpeïa.karma.samardhayati / KB_20.3.10: etad.vÃ.Ãrdhnukam.karma.yad.rÆpa.sam­ddham / KB_20.3.11: viÓvÃnarasya.vaspatim.iti.marutvatÅyasya.pratipad.vivatÅ.tasyÃ.uktam.brÃhmaïam / KB_20.3.12: indra.it.somapÃ.eka.ity.anucara÷ / (abhiplava.sadaha) KB_20.3.13: indra÷.sutapÃ.viÓva.Ãyur.iti.vivÃæs.tasya.uktam.brÃhmaïam / KB_20.3.14: utti«Âha.brahmaïaspata.ity.udvÃn.brÃhmaïaspatya÷ / (soma: abhiplava.sadaha) KB_20.3.15: utti«Âha.ity.udvat / KB_20.3.16: udvad.vai.dvitÅyam.aha÷ / KB_20.3.17: imÃ.u.tvÃ.purutamasya.kÃror.iti.udvat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.3.18: suta.it.tvam.nimiÓla.indra.soma.iti.ni«kevalyam / KB_20.3.19: stome.brahmaïi.ÓasyamÃna.uktha.ity.udvat.tasya.uktam.brÃhmaïam / KB_20.3.20: viÓvo.devasya.netur.iti.vaiÓvadevasya.pratipad.vivatÅ.tasyÃ.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.3.21: Ã.viÓvadevam.satpatim.ity.anucaro.vivÃæs.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.3.22: dve.vaiÓvadevÃnÃm.pratipadau / KB_20.3.23: dvÃv.anucarau / (soma: abhiplava.sadaha) KB_20.3.24: dve.ahorÃtre / KB_20.3.25: «a¬.­tu÷.saævatsara÷.«a¬vidha÷ / KB_20.3.26: anu.dve.dyÃvÃ.p­thivÅ.dve.ime.prati«Âhe / (soma: abhiplava.sadaha) KB_20.3.27: «a¬.aÇgo.ayam.ÃtmÃ.«a¬vidha÷ / KB_20.3.28: anu.dvÃv.imau.prÃïa.apÃnau / KB_20.3.29: .«a¬.ime.prÃïÃ÷ / (soma: abhiplava.sadaha) KB_20.3.30: anu.tan.na.saævatsara.sampado.yanti / KB_20.3.31: na.Ãtma.saæsk­ter.na.prÃïa.saæsk­te÷ / (soma: abhiplava.sadaha) KB_20.4.1: abhÆd.deva÷.savitÃ.vandyo.nu.na.iti.sÃvitram.udvat.tasya.uktam.brÃhmaïam / KB_20.4.2: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam.vivat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.4.3: tatam.me.apas.tad.u.tÃyate.punar.ity.Ãrbhavam.udvat.tasya.uktam.brÃhmaïam / KB_20.4.4: devÃn.huve.b­hat.Óravasa÷.svastaya.iti.vaiÓvadevam.udvat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.4.5: p­k«asya.v­«ïo.aru«asya.nÆ.saha.iti.vaiÓvÃnarÅyam.v­«aïvat / KB_20.4.6: v­«Ã.vÃ.indra÷ / (soma: abhiplava.sadaha) KB_20.4.7: v­«Ã.tri«Âup / KB_20.4.8: tasmÃd.v­«aïvat / (soma: abhiplava.sadaha) KB_20.4.9: v­«ïe.ÓardhÃya.sumakhÃya.vedhasa.iti.mÃrutam.v­«aïvat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.4.10: yaj¤ena.vardhata.jÃtavedasam.iti.jÃtavedasÅyam / KB_20.4.11: samidhÃnam.suprayasam.svarïaram.ity.udvat.tasya.uktam.brÃhmaïam / KB_20.4.12: antarik«a.lokam.dvitÅyena.ÃhnÃ.Ãpnuvanti / KB_20.4.13: vÃyum.devam.devatÃnÃm / KB_20.4.14: Ãyur.adhibhÆtam.prÃïam.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_20.5.1: Ãyus.t­tÅyam.ahar.upayanti / KB_20.5.2: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.t­tÅyasya.ahna÷ / (soma: abhiplava.sadaha) KB_20.5.3: tvam.agne.vasÆær.iha.ity.Ãjyam / KB_20.5.4: svayam.sambh­tam.vÃ.etac.chando.yad.ahno.rÆpeïa.sampadyate / (soma: abhiplava.sadaha) KB_20.5.5: tÃn.rohid.aÓva.girvaïas.trayas.triæÓatam.Ã.vaha.iti / KB_20.5.6: tat.t­tÅyasya.ahno.rÆpam / KB_20.5.7: au«ïiho.vaiÓvamanasa.prauga÷ / KB_20.5.8: rathantaram.vai.sÃma.s­jyamÃnam.au«ïiho.vaiÓvamanasa÷.praugo.anvas­jyata / KB_20.5.9: tad.rÆpeïa.karma.samardhayati / (soma: abhiplava.sadaha) KB_20.5.10: etad.vÃ.Ãrdhnukam.karma.yad.rÆpa.sam­ddham / KB_20.5.11: taætam.id.rÃdhase.maha.iti.marutvatÅyasya.pratipat / KB_20.5.12: taætam.iti.ninarti÷ / (soma: abhiplava.sadaha) KB_20.5.13: antas.t­tÅyam.aha÷ / KB_20.5.14: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_20.5.15: kadryan.hi.tata.iyÃt / KB_20.5.18: praitu.brahmaïaspatir.iti.pravÃn.brÃhmaïaspatya÷ / (soma: abhiplava.sadaha) KB_20.5.17: traya.iti.tat.t­tÅyasya.ahno.rÆpam / KB_20.5.18: praitu.brahmaïaspatir.iti.pravÃn.brÃhmaïaspatya÷ / (soma: abhiplava.sadaha) KB_20.5.19: pra.devy.etu.sÆn­tÃ.iti.ninarti÷ / KB_20.5.20: antas.t­tÅyam.aha÷ / KB_20.5.21: nÅva.vÃ.antam.gatvÃ.n­tyati / (soma: abhiplava.sadaha) KB_20.5.22: kadryan.hi.tata.iyÃt / KB_20.5.23: tisro.marutvatÅyÃnÃm.pratipadas.trayo.anucarÃs.trayo.brÃhmaïaspatyÃ÷ / (soma: abhiplava.sadaha) KB_20.5.24: trayo.vÃ.ime.lokÃ÷ / KB_20.5.25: imÃn.eva.tal.lokÃn.Ãpnuvanti / (soma: abhiplava.sadaha) KB_20.5.26: ti«ÂhÃ.harÅ.ratha.Ã.yujyamÃnÃ.iti.marutvatÅyam / KB_20.5.27: ti«Âha.iti.sthitavat / (soma: abhiplava.sadaha) KB_20.5.28: tad.anta.rÆpam / KB_20.5.29: antas.t­tÅyam.aha÷ / KB_20.5.30: ti«Âhati.iva.vÃ.antam.gatvà / (soma: abhiplava.sadaha) KB_20.5.31: kadryan.hi.tata.iyÃt / KB_20.5.32: indrasya.nu.vÅryÃïi.pra.vocam.iti.ni«kevalyam / (soma: abhiplava.sadaha) KB_20.5.33: tasya.tad.eva.anta.rÆpam.yad.bhÆta.anuvÃdy.ahann.ahim.anvapas.tatarda.iti / KB_20.5.34: yad.etad.bhÆtam.iva.abhi / (soma: abhiplava.sadaha) KB_20.6.1: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.iti.sÃvitram / KB_20.6.2: gh­tena.pÃïÅ.abhi.pru«ïute.makha.iti.gh­tavat / (soma: abhiplava.sadaha) KB_20.6.3: bahu.devatyam.vai.gh­tam / KB_20.6.4: bahudevatyam.t­tÅyam.aha÷ / (soma: abhiplava.sadaha) KB_20.6.5: tasmÃd.gh­tavat / KB_20.6.6: gh­tena.dyÃvÃ.p­thivÅ.abhÅv­te..iti.dyÃvÃ.p­thivÅyam.gh­tavat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.6.7: tak«an.ratham.suv­tam.vidmanÃ.apasa.ity.Ãrbhavam / KB_20.6.8: tak«an.harÅ.indra.vÃhÃ.v­«aï.vasÆ.iti.ninarti÷ / (soma: abhiplava.sadaha) KB_20.6.9: antas.t­tÅyam.aha÷ / KB_20.6.10: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_20.6.11: kadryan.hi.tata.iyÃt / KB_20.6.12: Ã.no.bhadrÃ÷.kratavo.yantu.viÓvata.iti.vaiÓvadevam / (soma: abhiplava.sadaha) KB_20.6.13: aprÃyuvo.rak«itÃro.dived.iva.iti.ninarti÷ / KB_20.6.14: antas.t­tÅyam.aha÷ / (soma: abhiplava.sadaha) KB_20.6.15: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_20.6.16: kadryan.hi.tata.iyÃt / KB_20.6.17: vaiÓvÃnarÃya.dhi«aïÃm.­tÃ.v­dha.iti.vaiÓvÃnarÅyam / KB_20.6.18: gh­tam.na.pÆtam.agnaye.janÃm.asi.iti.gh­tavat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_20.6.19: Ã.rudrÃsa.indravanta÷.sajo«asa.iti.mÃrutam / KB_20.6.20: t­«ïaje.na.diva.utsÃ.udanyava.iti / (soma: abhiplava.sadaha) KB_20.6.21: diva.iti.tad.amu«ya.lokasya.rÆpam / KB_20.6.22: tvÃm.agna.­tÃyava÷.samÅdhira.iti.jÃtavedasÅyam / (abhiplava.sadaha) KB_20.6.23: tvÃm.tvÃm.iti.saprabh­ti / KB_20.6.24: yathÃ.vai.sodarkam.evam.saprabh­ty.anta.rÆpam / (soma: abhiplava.sadaha) KB_20.6.25: amuæl.lokam.t­tÅyena.ahnÃ.Ãpnuvanti / KB_20.6.26: Ãdityam.devam.devatÃnÃm / (soma: abhiplava.sadaha) KB_20.6.27: rÆpam.adhibhÆtam.cak«ur.Ãtman.dadhate.cak«ur.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.1.1: devÃ.vai.m­tyum.pÃpmÃnam.apajighÃæsamÃnÃ.brahmaïa÷.salokatÃm.sÃyujyam.Åpsanta.etam.abhiplavam.«a¬aham.apaÓyan / (soma: abhiplava.sadaha) KB_21.1.2: ta.etena.abhiplavena.abhiplutya.m­tyum.pÃpmÃnam.apahatya.brahmaïa÷.salokatÃm.sÃyujyam.Ãpu÷ / (soma: abhiplava.sadaha) KB_21.1.3: tatho.eva.etad.yajamÃnÃ.etena.eva.abhiplavena.abhiplutya.m­tyum.pÃpmÃnam.apahatya.brahmaïa÷.salokatÃm.sÃyujyam.Ãpnuvanti / (soma: abhiplava.sadaha) KB_21.1.4: ta.etena.pÆrveïa.tryaheïa.abhiplutya.gavÃ.caturthe.ahann.ayatanta.gamanÃya.eva / (soma: abhiplava.sadaha) KB_21.1.5: Ãpyu÷.pa¤camam.ahar.upÃyant.sarva.ÃyutvÃya / KB_21.1.6: jyoti÷.«a«Âham.aha÷.puna÷.parastÃt.paryÃsyan.m­tyor.eva.pÃpmano.na.anvavÃyanÃya / KB_21.1.7: gÃm.caturtham.ahar.upayanti / (soma: abhiplava.sadaha) KB_21.1.8: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.caturthasya.ahna÷ / KB_21.1.9: hotÃ.ajani«Âa.cetana.ity.Ãjyam.jÃtavat / KB_21.1.10: jÃtavad.vai.caturthasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_21.1.11: maidhÃtitha÷.prauga÷ / KB_21.1.12: b­had.vai.sÃma.s­jyamÃnam.maidhÃtitha÷.praugo.anvas­jyata / (soma: abhiplava.sadaha) KB_21.1.13: tad.rÆpeïa.karma.samardhayati / KB_21.1.14: etad.vÃ.Ãrdhnikam.karma.yad.rÆpa.sam­ddham / (soma: abhiplava.sadaha) KB_21.1.15: jani«ÂhÃ.ugra÷.sahase.turÃya.iti.marutvatÅyam.jÃtavad / KB_21.1.16: jÃtavad.vai.caturthasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_21.1.17: ugro.jaj¤e.vÅryÃya.svadhÃvÃn.iti.ni«kevalyam.jÃtavat / (soma: abhiplava.sadaha) KB_21.1.18: jÃtavad.vai.caturthasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_21.2.1: tad.devasya.savitur.vÃryam.mahad.iti.sÃvitram / KB_21.2.2: ajÅjanat.savitÃ.suæram.ukthyam.iti.jÃtavat / KB_21.2.3: jÃtavad.vai.caturthasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_21.2.4: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam / KB_21.2.5: sujanmanÅ.dhi«aïe.antarÅyata.iti.jÃtavat / (soma: abhiplava.sadaha) KB_21.2.6: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_21.2.7: anaÓvo.jÃto.anabhÅÓur.ukthya.ity.Ãrbhavam.jÃtavat / (soma: abhiplava.sadaha) KB_21.2.8: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_21.2.9: agnir.indro.varuïo.mitro.aryamÃ.iti.vaiÓvadevam / (soma: abhiplava.sadaha) KB_21.2.10: yaj¤am.janitvÅ.tanvÅ.ni.mÃm­jur.iti.jÃtavat / KB_21.2.11: jÃtavad.vai.caturthasya.ahno.rÆpam / (soma: abhiplava.sadaha) KB_21.2.12: vaiÓvÃnarÃya.p­thu.pÃjase.vipa.iti.vaiÓvÃnarÅyam / KB_21.2.13: tasmint.sumnÃni.yajamÃna.Ã.caka.ity.Ãvat / (soma: abhiplava.sadaha) KB_21.2.14: Ãvad.vai.caturthasya.ahna÷.prÃyaïÅya.rÆpam / (soma: abhiplava.sadaha) KB_21.2.15: puna÷.prÃyaïÅyam.hi.caturtham.aha÷ / KB_21.2.16: jÃta.Ãp­ïo.bhuvanÃni.rodasÅ.iti.jÃtavat / (soma: abhiplava.sadaha) KB_21.2.17: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_21.2.18: pra.ye.Óumbhante.janayo.na.saptaya.iti.mÃrutam.jÃtavat / (soma: abhiplava.sadaha) KB_21.2.19: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_21.2.20: janasya.gopÃ.ajani«Âa.jÃg­vir.iti.jÃtavedasÅyam.jÃtavat / (soma: abhiplava.sadaha) KB_21.2.21: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_21.2.22: annam.caturthena.ahnÃ.Ãpnuvanti / (soma: abhiplava.sadaha) KB_21.2.23: candramasam.devam.devatÃnÃm / KB_21.2.24: diÓo.adhibhÆtam.Órotram.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.3.1: Ãyu÷.pa¤camam.ahar.upayanti / KB_21.3.2: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.pa¤camasya.ahna÷ / KB_21.3.3: agna.oji«Âham.Ã.bhara.ity.Ãjyam / (soma: abhiplava.sadaha) KB_21.3.4: pra.no.rÃyÃ.parÅïasÃ.iti.rÃyÃ.it.rayimat / KB_21.3.5: rayimad.iti.vÃ.asya.rÆpam / (soma: abhiplava.sadaha) KB_21.3.6: adhyÃsavat.tat.paÇkte.rÆpam / KB_21.3.7: saæhÃrya÷.prauga÷ / KB_21.3.8: rathantaram.vai.sÃma.s­jyamÃnam.saæhÃrya÷.praugo.anvas­jyata / (soma: abhiplava.sadaha) KB_21.3.9: tad.rÆpeïa.karma.samardhayati / KB_21.3.10: etad.vÃ.Ãrdhnukam.karma.yad.rÆpa.sam­ddham / (soma: abhiplava.sadaha) KB_21.3.11: kva.sya.vÅra÷.ko.apaÓyad.indram.iti.marutvatÅyam / KB_21.3.12: yo.rÃyÃ.vajrÅ.suta.somam.icchann.iti.rayÃ.iti.rayimat / (soma: abhiplava.sadaha) KB_21.3.13: rayimad.iti.vÃ.asya.rÆpam / KB_21.3.14: etÃyÃm.Ã.upa.gavuaæta.indram.iti.ni«kevalyam / (abhiplava.sadaha) KB_21.3.15: gavyanta.iti.paÓumat / KB_21.3.16: paÓumad.iti.vÃ.asya.rÆpam / KB_21.3.17: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.iti.sÃvitram / (soma: abhiplava.sadaha) KB_21.3.18: gh­tena.pÃïÅ.abhi.pru«ïute.makha.iti.gh­tena.iti.paÓumat / KB_21.3.19: paÓumad.iti.vÃ.asya.rÆpam / (soma: abhiplava.sadaha) KB_21.3.20: gh­tavatÅ.bhuvanÃnÃm.abhiÓriyÃ.iti.dyÃvÃ.p­thivÅyam.gh­tavat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_21.3.21: tatam.me.apas.tad.u.tÃyate.punar.ity.Ãrbhavam / KB_21.3.22: srucÃ.iva.gh­tam.juhavÃma.vidmanÃ.iti.gh­tavat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_21.3.23: kathÃ.devÃnÃm.katamasya.yÃmanÅ.iti.vaiÓvadevam / KB_21.3.24: sahasrasÃ.medhasÃtÃv.iva.tmanÃ.iti.sahasrasÃ.iti.paÓumat / (soma: abhiplava.sadaha) KB_21.3.25: paÓumad.iti.vÃ.asya.rÆpam / KB_21.3.26: p­k«asya.v­«ïo.aru«asya.nÆ.saha.iti.vaiÓvÃnarÅyam / KB_21.3.27: apÃm.upasthe.mahi«Ã.ag­bhïata.iti.mahi«Ã.iti.paÓumat / (soma: abhiplava.sadaha) KB_21.3.28: paÓumad.iti.vÃ.asya.rÆpam / KB_21.3.29: prava÷.spa¬akrant.suvitÃya.dÃvana.iti.mÃrutam / (soma: abhiplava.sadaha) (spa¬akrant???) KB_21.3.30: gavÃm.iva.Óriyase.Ó­Çgam.uttamam.iti.gavÃm.iva.iti.paÓumat / KB_21.3.31: paÓumad.iti.vÃ.asya.rÆpam / KB_21.3.32: citra.it.ÓiÓos.taruïasya.vak«atha.iti.jÃtavedasÅyam / KB_21.3.33: vÃjintamÃya.sahyase.supitryÃ.iti.vÃjinn.iti.paÓumat / (soma: abhiplava.sadaha) KB_21.3.34: paÓumad.iti.vÃ.asya.rÆpam / KB_21.3.35: adhyÃsavat.tat.paÇkte.rÆpam / (soma: abhiplava.sadaha) KB_21.3.36: paÓÆn.pa¤camena.ahnÃ.Ãpnuvanti / KB_21.3.37: rudram.devam.devatÃnÃm / KB_21.3.38: yaÓo.adhibhÆtam.vÅryam.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.4.1: jyoti÷.«a«Âham.ahar.upayanti / KB_21.4.2: tasya.tÃny.eva.chando.rÆpÃïi.yÃni.«a«Âhasya.ahna÷ / KB_21.4.3: sakhÃya÷.sam.va÷.samya¤cam.ity.Ãjyam / (soma: abhiplava.sadaha) KB_21.4.4: sakhÃya.iti.sarva.rÆpam / KB_21.4.5: sarva.rÆpam.vai.«a«Âham.aha÷ / KB_21.4.6: tasmÃt.sakhÃya.iti.sarvÃn.eva.abhivadati / (soma: abhiplava.sadaha) KB_21.4.7: saæhÃrya÷.prauga÷ / KB_21.4.8: b­had.vai.sÃma.s­jyamÃnam.saæhÃrya÷.praugo.anvas­jyata / (soma: abhiplava.sadaha) KB_21.4.9: tad.rÆpeïa.karma.samardhayati / KB_21.4.10: etad.vÃ.Ãrdhnukam.karma.yad.rÆpa.sam­ddham / (soma: abhiplava.sadaha) KB_21.4.11: mahÃn.indro.n­vadÃ.car«aïiprÃ.iti.marutvatÅyam / KB_21.4.12: uru÷.p­thu÷.suk­ta÷.kart­bhir.bhÆd.iti.ninarti÷ / (soma: abhiplava.sadaha) KB_21.4.13: anta÷.«a«Âham.aha÷ / KB_21.4.14: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_21.4.15: kadryan.hi.tata.iyÃt / (soma: abhiplava.sadaha) KB_21.4.16: yo.jÃta.eva.prathamo.manasvÃn.iti.ni«kevalyam / KB_21.4.17: tasya.tad.eva.anta.rÆpam.yad.bhÆta.anuvÃdi.yo.dÃsam.varïam.adharam.guhÃkari.iti / (abhiplava.sadaha) KB_21.4.18: yad.etad.bhÆtam.iva.abhi / KB_21.4.19: sodarkam.bhavati.tad.dvitÅyam.anta.rÆpam / (soma: abhiplava.sadaha) KB_21.5.1: tad.devasya.savitur.vÃryam.mahad.iti.sÃvitram / KB_21.5.2: divo.dhartÃ.bhuvanasya.prajÃpatir.iti / KB_21.5.3: diva.iti.tad.amu«ya.lokasya.rÆpam / KB_21.5.4: gh­tena.dyÃvÃ.p­thivÅ.abhiv­te.iti.dyÃvÃ.p­thivÅyam.gh­tavat / (soma: abhiplava.sadaha) KB_21.5.5: sarva.devatyam.vai.gh­tam / KB_21.5.6: sarva.devatyam.«a«Âham.aha÷ / KB_21.5.7: tasmÃd.gh­tavat / (soma: abhiplava.sadaha) KB_21.5.8: kim.u.Óre«Âha÷.kim.yavi«Âho.na.Ãjagann.ity.Ãrbhavam / KB_21.5.9: Óre«Âho.yavi«Âha.iti.ninarti÷ / KB_21.5.10: anta÷.«a«Âham.aha÷ / (soma: abhiplava.sadaha) KB_21.5.11: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_21.5.12: kadryan.hi.tata.iyÃt / KB_21.5.13: abudhram.u.tya.indravanto.agnaya.iti.vaiÓvadevam / (soma: abhiplava.sadaha) KB_21.5.14: tasya.tad.eva.anta.rÆpam.yat.sodarkam / KB_21.5.15: vaiÓvÃnarÃya.dhi«aïÃm.­tÃ.v­dha.iti.vaiÓvÃnarÅyam / KB_21.5.16: gh­tam.na.pÆtam.agnaye.janÃm.asi.iti.gh­tavat.tasya.uktam.brÃhmaïam / (soma: abhiplava.sadaha) KB_21.5.17: dhÃrÃvarÃ.maruto.dh­«ïv.ojasa.iti.mÃrutam / KB_21.5.18: dhÃrÃvarÃ.iti.ninarti÷ / KB_21.5.19: anta÷.«a«Âham.aha÷ / KB_21.5.20: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_21.5.21: kardyan.hi.tata.iyÃt / (soma: abhiplava.sadaha) KB_21.5.22: tvam.agne.dyubhis.tvam.ÃÓuÓuk«aïir.iti.jÃtavedasÅyam / KB_21.5.23: tvam.tvam.iti.saprabh­ti / (soma: abhiplava.sadaha) KB_21.5.24: yathÃ.vai.sodarkam.evam.saprah­ty.anta.rÆpam / KB_21.5.25: apa÷.«a«Âhena.ahnÃ.Ãpnuvanti / (soma: abhiplava.sadaha) KB_21.5.26: prajÃpatim.devam.devatÃnÃm / KB_21.5.27: tejo.adhibhÆtam.am­tam.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.6.1: tad.Ãhu÷.kasmÃd.vaiÓvadevÃny.eva.anvÃyÃty.ante.na.eka.devatyÃi.na.dvi.devatyÃni.iti / (soma: abhiplava.sadaha) KB_21.6.2: na.eka.devatyena.yÃta.yÃmam.bhavati / KB_21.6.3: na.dvi.devatyena / (soma: abhiplava.sadaha) KB_21.6.4: vaiÓva.devena.eva.yÃta.yÃmam.bhavati / KB_21.6.5: tasmÃd.vaiÓvadevÃny.eva.anvÃyÃty.ante / (soma: abhiplava.sadaha) KB_21.6.6: ete«Ãm.eva.ahnÃm.sabalatÃyai / KB_21.6.7: ete«Ãm.abhiplavÃnÃm.asama.vÅryatÃyÃ.iti / (soma: abhiplava.sadaha) KB_21.6.8: jyoti÷.prathamam.ahar.upayanti / KB_21.6.9: tasya.eva.eka.ahasya.rÆpeïa / (soma: abhiplava.sadaha) KB_21.6.10: ayam.hy.ekÃha.uttare«Ãm.ahnÃm.jyoti÷ / KB_21.6.11: gÃm.dvitÅyam / KB_21.6.12: gacchanti.hy.anena / (soma: abhiplava.sadaha) KB_21.6.13: Ãyus.t­tÅyam / KB_21.6.14: yanti.hy.anena / (abhiplava.sadaha) KB_21.6.15: agni«Âomau.prathama.uttame.ahanÅ / KB_21.6.16: catvÃry.ukthyÃni.madhye / (soma: abhiplava.sadaha) KB_21.6.17: brahma.vÃ.agni«Âoma÷ / KB_21.6.18: paÓava.ukthyÃni / (soma: abhiplava.sadaha) KB_21.6.19: brahmaïÃ.eva.tat.paÓÆn.ubhayata÷.parig­hya.Ãtman.dadhate / KB_21.6.20: te«Ãm.vÃ.ete«Ãm.caturïÃm.ukthyÃnÃm.sahasram.stotriyÃ÷ / (soma: abhiplava.sadaha) KB_21.6.21: sÃhasrÃ÷.paÓava÷ / KB_21.6.22: pra.sÃhasram.po«am.Ãpnoti.ya.evam.veda / (soma: abhiplava.sadaha) KB_21.6.23: p­«ÂhyÃ.antÃn.vÃ.itaÓ.caturaÓ.caturo.abhiplavÃn.upayanti / KB_21.6.24: paÓavo.vÃ.abhiplavÃ÷.ÓrÅ÷.p­«ÂhyÃni / (soma: abhiplava.sadaha) KB_21.6.25: paÓubhir.eva.tat.Óriyam.ubhayata÷.parig­hya.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.6.26: p­«ÂhyÃ.ÃrambhaïÃn.vÃ.Ærdhvam.vi«uvataÓ.caturaÓ.caturo.abhiplavÃn.upayanti / KB_21.6.27: paÓavo.vÃ.abhiplavÃ÷.ÓrÅ÷.p­«ÂhyÃni / KB_21.6.28: ÓriyÃ.eva.tat.paÓÆn.ubhayata÷.parig­hya.Ãtman.dadhate / (soma: abhiplava.sadaha) KB_21.6.29: kl­pto.vÃ.abhiplava÷.kl­ptac.chandÃ÷ / KB_21.6.30: yo.vai.yaj¤a.kratu÷.kl­ptac.chandÃ.bhavati / (soma: abhiplava.sadaha) KB_21.7.1: sarva.jÃgatÃni.ha.vai.tasya.nividdhÃnÃni.bhavanti.t­tÅya.savane / KB_21.7.2: tathÃ.yathÃ.yatham.nivido.dhÅyante / (soma: abhiplava.sadaha) KB_21.7.3: tÃ.enÃn.yathÃ.yatham.dhÅyamÃnÃ÷.sarve«u.ca.loke«u.sarve«u.ca.kÃme«u.yathÃ.yatham.dadhati / (soma: abhiplava.sadaha) KB_21.7.4: tad.yat.sarva.jÃgatÃni.tasya.nividdhÃnÃni.bhavanti.t­tÅya.savane / KB_21.7.5: teno.ya÷.sarva.jÃgate.t­tÅya.savane.kÃma÷.sa.upÃpta÷ / (soma: abhiplava.sadaha) KB_21.7.6: yad.v.eva.etÃs.tantryÃs.tri«Âubha.uktha.pratipado.ahar.aha÷.Óasyante / KB_21.7.7: teno.ya÷.sarva.trai«Âubhe.t­tÅya.savane.kÃma÷.sa.upÃpta÷ / (soma: abhiplava.sadaha) KB_21.7.8: yad.v.eva.e«Ã.tantryÃ.gÃyatry.ahar.aha÷.surÆpa.k­tnu÷.Óasyate / (soma: abhiplava.sadaha) KB_21.7.9: teno.ya÷.sarva.gÃyatre.t­tÅya.savane.kÃma÷.sa.upÃpta÷ / KB_21.7.10: yad.v.eva.e«a.«a¬.aha÷.puna÷.puna÷.abhiplavate / (soma: abhiplava.sadaha) KB_21.7.11: tasmÃd.abhiplavo.nÃma / KB_21.7.12: abhiplavante.hy.anena.svargÃya.lokÃya.yajamÃnÃ÷.svargÃya.lokÃya.yajamÃnÃ÷ / (soma: abhiplava.sadaha) KB_22.1.1: prathamam.ahar.ayam.eva.loka.Ãyatanena / KB_22.1.2: agnir.gÃyatrÅ.triv­t.stomo.rathantaram.sÃma / KB_22.1.3: tan.nv.asya.nidÃnam / KB_22.1.4: tasya.etÃ.chando.rÆpÃïi / KB_22.1.5: kari«yan.prathame.pade.sad.evam / KB_22.1.6: yad.vai.bhavi«yat.tat.kari«yat / (soma: p­«Âhya.sadaha) KB_22.1.6: yad.vai.bhavi«yat.tat.kari«yat / KB_22.1.7: Ãvat.pravad.e«avad.ar«avad.adyavad.yuktavad.yu¤jÃnavaj.jyoti«mad.iti / KB_22.1.8: upaprayanto.adhvaram.ity.Ãjyam.pravat / (soma: p­«Âhya.sadaha) KB_22.1.9: pravad.vai.prathamasya.ahne.rÆpam / KB_22.1.10: gÃyatram.gÃyatra.prÃta÷.savano.hy.e«a.tryaha÷ / KB_22.1.11: iti.nu.vyƬhe / (soma: p­«Âhya.sadaha) KB_22.1.12: uddh­tya.etat.pra.vo.devÃya.agnaya.iti.samƬhe.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.1.13: mÃdhucchandasa.praugas.tasya.uktam.brÃhmaïam / KB_22.1.14: Ã.yÃtv.indro.avasa.upa.na.iti.marutvatÅyam.Ãvat / (soma: p­«Âhya.sadaha) KB_22.1.15: Ãvad.vai.prathamasya.ahno.rÆpam / KB_22.1.16: svarïarÃd.avase.no.marutvÃn.iti.sa.eva.asmin.marun.nyaÇga÷ / (soma: p­«Âhya.sadaha) KB_22.1.17: Ã.na.indro.dÆrÃd.Ã.na.ÃsÃd.iti.ni«kevalyam.Ãvat / KB_22.1.18: Ãvad.vai.prathamasya.ahno.rÆpam / (p­«Âhya.sadaha) KB_22.1.19: sampÃtau.ni«kevalya.marutvatÅye.bhavata÷.prathame.ahan / KB_22.1.20: sampÃtair.vai.devÃ÷.svargaæl.lokam.samapatan / (soma: p­«Âhya.sadaha) KB_22.1.21: tasmÃd.atra.prathamau.Óasyete.svargyau / KB_22.1.22: tad.yat.sampÃtau.ni«kevalya.marutvatÅye.bhavata÷.prathame.ahan / (soma: p­«Âhya.sadaha) KB_22.1.23: svargasya.eva.lokasya.sama«ÂhyÃ.iti / (soma: p­«Âhya.sadaha) KB_22.2.1: yu¤jate.mana.uta.yuj¤ate.dhiya÷.pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.­tÃv­dhÃ.iha.iha.vo.manasÃ.bandhutÃ.nara.ity.Ãrbhavam / KB_22.2.2: tena.niyacchati / (soma: p­«Âhya.sadaha) KB_22.2.3: yuktavanti.ca.vai.pravanti.ca.prathame.ahant.sÆktÃni.Óasyante / KB_22.2.4: tad.yad.iha.iha.va.ity.Ãrbhavam.karoti / (soma: p­«Âhya.sadaha) KB_22.2.5: tan.niyatyÃ.apracyutyai.rÆpam / KB_22.2.6: hayo.na.vidvÃn.ayuji.svayam.dhuri.iti.vaiÓvadevam.yuktavat / KB_22.2.7: yuktavad.vai.prathamasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.2.8: tasya.dve.uttame.uts­jati / KB_22.2.9: kuvid.ete.avadh­te.ÃgnimÃrute.Óasyete.iti / (soma: p­«Âhya.sadaha) KB_22.2.10: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_22.2.11: Óaæsed.eva.sÆktasya.avyavacchedÃya.iti / KB_22.2.12: na.ha.vÃ.­k.Óastreïa.yÃta.yÃmÃ.bhavati / KB_22.2.13: na.anuvacanena / (soma: p­«Âhya.sadaha) KB_22.2.14: va«aÂ.kÃreïa.ha.vai.sÃ.yÃta.yÃmÃ.bhavati.samÃne.ahan / KB_22.2.15: vaiÓvÃnarÃya.p­thu.pÃjase.vipa.iti.vaiÓvÃnarÅyam / (p­«Âhya.sadaha) KB_22.2.16: tasmint.sumnÃni.yajamÃna.Ã.caka.ity.Ãvat / KB_22.2.17: Ãvad.vai.prathamasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.2.18: pra.ÓardhÃya.mÃrutÃya.sva.bhÃnava.iti.mÃrutam.pravat / (soma: p­«Âhya.sadaha) KB_22.2.19: pravad.vai.prathamasya.ahno.rÆpam / KB_22.2.20: pra.tavyasÅm.navyasÅm.dhÅtim.agnaya.iti.jÃtavedasÅyam.pravat / KB_22.2.21: pravad.vai.prathamasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.2.22: imaæl.lokam.prathamena.ahnÃ.Ãpnuvanti / KB_22.2.23: gÃyatrÅm.chandas.triv­tam.stomam.rathantaram.sÃma / KB_22.2.24: prÃcÅm.diÓam.vasantam.­tÆnÃm / (soma: p­«Âhya.sadaha) KB_22.2.25: vasÆn.devÃn.deva.jÃtam.agnim.adhipatim / (soma: p­«Âhya.sadaha) KB_22.3.1: dvitÅyam.ahar.antarik«a.loka.Ãyatanena / KB_22.3.2: indras.tri«Âup.pa¤cadaÓa÷.stoma / KB_22.3.3: tan.nv.asya.nidÃnam / KB_22.3.4: tasya.etÃni.chando.rÆpÃïi / KB_22.3.5: kurvan.madhye.pade.sadevam / KB_22.3.6: yad.vai.pratyak«am.Ãsprak«aæs.tat.kurvat / (soma: p­«Âhya.sadaha) KB_22.3.7: hatavad.vajravad.v­trahavad.v­«aïvad.udvad.vivat.sthitam.tanvÃm.iti / (soma: p­«Âhya.sadaha) KB_22.3.8: agnim.dÆtam.v­ïÅmaha.ity.Ãjyam / KB_22.3.9: hotÃram.viÓvavedasam.iti.vivat.tasya.uktam.brÃhmaïam / KB_22.3.10: gÃyatram.gÃyatra.prÃta÷.savano.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_22.3.11: iti.nu.vyƬhe / KB_22.3.12: uddh­tya.etat.tvam.hi.k«aitavad.yaÓa.iti.samƬhe.tasya.uktam.brÃhmaïam / KB_22.3.13: Ãrtsamada÷.praugas.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.3.16: tad.etasya.ahno.rÆpam / KB_22.3.17: yÃ.ta.Ætir.avamÃ.yÃ.paramÃ.iti.ni«kevalyam / (soma: p­«Âhya.sadaha) KB_22.3.18: tÃbhir.Æ.«u.v­trahatye.avÅr.na.iti.v­trahavat / KB_22.3.19: tad.etasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.3.20: viÓvo.devasya.netur.Ã.viÓva.devam.satpatim.iti.pratipad.anucarau.tayor.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.4.1: tad.devasya.savitur.vÃryam.mahad.iti.sÃvitram / KB_22.4.2: trir.antarik«am.savitÃ.mahitvanÃ.iti / KB_22.4.3: tat.pratyak«am.antarik«am.abhivadati / KB_22.4.4: tad.etasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.4.5: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam.vivat.tasya.uktam.brÃhmaïam / KB_22.4.6: tak«an.ratham.suv­tam.vidmanÃ.apasa.ity.Ãrbhavam / (soma: p­«Âhya.sadaha) KB_22.4.7: tak«an.harÅ.indra.vÃhÃ.v­«aïvasÆ.iti.v­«aïvat.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.4.8: yaj¤asya.vo.rathyam.viÓpatim.viÓÃm.iti.ÓÃryÃtam.vaiÓvadevam / KB_22.4.9: v­«Ã.ketur.yajato.dyÃm.aÓÃyata.iti.v­«aïvat.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.4.10: p­«kasya.v­«ïo.v­«ïe.ÓardhÃya.iti.v­«aïvatÅ.tayor.uktam.brÃhmaïam / KB_22.4.11: nÆ.cit.sahotÃ.am­to.ni.tundata.iti.jÃtavedasÅyam / (soma: p­«Âhya.sadaha) KB_22.4.12: hotÃ.yad.dÆto.abhavad.vivasvata.iti.vivat.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.4.13: tasya.prÃtar.mak«Æ.dhiyÃvasur.jagamyÃd.ity.uttamà / KB_22.4.14: param.eva.etad.ahar.abhivadati / (soma: p­«Âhya.sadaha) KB_22.4.15: param.eva.etad.ahar.abhyÃrabhya.vasanti.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_22.4.16: antarik«a.lokam.dvitÅyena.ahnÃ.Ãpnuvanti / KB_22.4.17: tri«Âubham.chanda÷.pa¤cadaÓam.stomam.b­hat.sÃma / (soma: p­«Âhya.sadaha) KB_22.4.18: dak«iïÃm.diÓam.grÅ«mam.­tÆnÃm / KB_22.4.19: rudrÃn.devÃn.deva.jÃtam.indram.adhipatim / (soma: p­«Âhya.sadaha) KB_22.5.1: t­tÅyam.ahar.asÃv.eva.loka.Ãyatanena / KB_22.5.2: varuïo.jagatÅ.saptadaÓa.stomo.vairÆpam.sÃma / KB_22.5.3: tan.nv.asya.nidÃnam / KB_22.5.4: tasya.etÃni.chando.rÆpÃïi / (soma: p­«Âhya.sadaha) KB_22.5.5: cak­vad.uttame.pade.sad.evam / KB_22.5.6: yad.vai.bhÆta.anuvÃdi.tac.cak­vat / (soma: p­«Âhya.sadaha) KB_22.5.7: aÓvÃvad.gomad.rathavad.gatavat.sthitavad.antavat.sodarkam.aniruktam.saprabh­ti.iti / (soma: p­«Âhya.sadaha) KB_22.5.8: yuk«vÃ.hi.deva.hÆtamÃn.ity.Ãjyam / KB_22.5.9: tad.Ãhur.yad.antas.t­tÅyam.ahar.atha.kasmÃd.yuktavad.Ãjyam.iti / (soma: p­«Âhya.sadaha) KB_22.5.10: etena.vÃ.ahnÃ.devÃ÷.svargaæl.lokam.Ãyan / KB_22.5.11: yuktÃ.vai.tad.Ãyan / (soma: p­«Âhya.sadaha) KB_22.5.12: tasmÃd.iti.brÆyÃt / KB_22.5.13: aÓvÃn.agne.rathÅri.iva.iti.ratahvat / KB_22.5.14: tad.etasya.ahno.rÆpam / (soma: p­«Âhya.sadaha) KB_22.5.15: gÃyatram.gÃyatra.prÃta÷.savano.hy.e«a.tryaha÷ / KB_22.5.16: iti.nu.vyƬhe / KB_22.5.17: uddh­tya.etat.tvam.agne.vasÆær.iha.iti.samƬhe.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.5.18: au«ïiha.Ãtreya÷.prauga÷ / KB_22.5.19: jÃgatam.vai.t­tÅyam.aha÷ / KB_22.5.20: tad.yad.au«ïiha.Ãtreyas.t­tÅyasya.ahna÷.prauga÷ / (soma: p­«Âhya.sadaha) KB_22.5.21: tat.prÃta÷.savanam.jagatÅ.bhajate / KB_22.5.22: tryaryamÃ.manu«Å.devatÃtÃa.iti.marutvatÅyam / (soma: p­«Âhya.sadaha) KB_22.5.23: tri.iti.tat.t­tÅyasya.ahno.rÆpam / KB_22.5.24: yad.dvÃya.indra.te.Óatam.iti.vairÆpasya.stotriya÷ / KB_22.5.25: Óatam.bhÆmÅr.uta.syur.iti.ninarti÷ / (soma: p­«Âhya.sadaha) KB_22.5.26: antas.t­tÅyam.aha÷ / KB_22.5.32: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_22.5.33: kadryan.hi.tata.iyÃt / KB_22.5.34: indra.tri.dhÃtu.Óaraïam.iti.trivÃn.pragÃtha÷ / (soma: p­«Âhya.sadaha) KB_22.5.35: tri.dhÃtv.iti.tat.t­tÅyasya.ahno.rÆpam / KB_22.5.36: aham.bhuvam.vasuna÷.pÆrvyas.patir.iti.indra.sÆktam / (soma: p­«Âhya.sadaha) KB_22.5.37: aham.aham.iti.saprabh­ti / KB_22.5.38: yathÃ.vai.sodarkam.evam.saprabh­ty.anta.rÆpam.jÃgatam / (soma: p­«Âhya.sadaha) KB_22.5.39: jÃgatam.vai.t­tÅyam.aha÷ / KB_22.5.40: tad.enat.svena.chandasÃ.samardhayati / KB_22.5.41: yo.jÃta.eva.prathamo.manasvÃn.ity.etasmiæs.trai«Âubhe.nividam.dadhÃti / KB_22.5.42: tad.etad.indra.tanÆ.sÆktam / (soma: p­«Âhya.sadaha) KB_22.5.43: etasmin.ha.g­tsamado.bÃbhravo.nividam.dadhad.indrasya.priyam.dhÃma.upajagÃma / (soma: p­«Âhya.sadaha) KB_22.5.44: upa.ha.vÃ.indrasya.priyam.dhÃma.gacchati.jayati.param.lokam.ya.etasmint.sÆkte.nividam.dadhÃti / (soma: p­«Âhya.sadaha) KB_22.5.45: tasya.tad.eva.anta.rÆpam.yad.bhÆta.anuvÃdi.yo.dÃsam.varïam.adharam.guhÃkari.iti / KB_22.5.46: yad.etad.bhÆtam.iva.abhi / (soma: p­«Âhya.sadaha) KB_22.5.47: sodarkam.bhavati.tad.dvitÅyam.anta.rÆpam / (soma: p­«Âhya.sadaha) KB_22.6.1: abhi.tvÃ.deva.savitar.ity.abhivÃn.anucara÷ / KB_22.6.2: p­«ÂhÃnÃm.eva.nÃnÃtvÃya / KB_22.6.3: tad.Ãhur.yad.antas.t­tÅyam.ahar.atha.kasmÃd.abhivÃn.anucara.iti / (soma: p­«Âhya.sadaha) KB_22.6.4: etena.vÃ.ahnÃ.devÃ÷.svargaæl.lokam.Ãyan / KB_22.6.5: abhiprepsanto.vai.tad.Ãyan / (soma: p­«Âhya.sadaha) KB_22.6.6: tasmÃd.iti.brÆyÃt / KB_22.6.7: ud.u.«ya.deva÷.savitÃ.hiraïyayÃ.gh­tavatÅ.bhuvanÃnÃm.abhiÓriyÃ.iti.gh­tavatÅ.tayor.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_22.6.8: anaÓvo.jÃto.anabhÅÓur.ukthya.ity.Ãrbhavam / KB_22.6.9: rathas.ticakra÷.pari.vartate.raja.iti / (soma: p­«Âhya.sadaha) KB_22.6.10: tricakra.iti.tat.t­tÅyasya.ahno.rÆpam / KB_22.6.11: parÃvato.ye.didhi«anta.Ãpyam.iti.vaiÓvadevam / (soma: p­«Âhya.sadaha) KB_22.6.18: ardha.pada.udarkÃïy.ekÃni / KB_22.6.19: atha.etat.t­tÅya.pada.udarkam / KB_22.6.20: tat.t­tÅyasya.ahno.rÆpam / KB_22.6.21: vaiÓvÃnarÃya.dhi«aïÃm.­tÃ.v­dha.iti.vaiÓvÃnarÅyam / (soma: p­«Âhya.sadaha) KB_22.6.22: gh­tam.na.pÆtam.agranye.janÃm.asi.iti.gh­tavat.tasya.uktam.brÃhmaïam / KB_22.6.23: dhÃrÃ.varÃ.maruto.dh­«aïv.ojasa.iti.mÃrutam / (soma: p­«Âhya.sadaha) KB_22.6.24: dhÃrÃvarÃ.iti.ninarti÷ / KB_22.6.25: antas.t­tÅyam.aha÷ / KB_22.6.26: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_22.6.27: kadryan.hi.tata.iyÃt / (soma: p­«Âhya.sadaha) KB_22.6.28: tvam.agne.prathamo.aÇgirÃ.­«ir.iti.jÃtavedasÅyam / KB_22.6.29: tvam.tvam.iti.saprabh­ti / (soma: p­«Âhya.sadaha) KB_22.6.30: yathÃ.vai.sodarkam.evam.saprabh­ty.anta.rÆpam / KB_22.6.31: amuæl.lokam.t­tÅyena.ahnÃ.Ãpnuvanti / (soma: p­«Âhya.sadaha) KB_22.6.32: jagatÅm.chanda÷.saptadaÓam.stomam.vairÆpam.sÃma / KB_22.6.33: pratÅcÅm.diÓam.var«Ã.­tÆnÃm / (soma: p­«Âhya.sadaha) KB_22.6.34: ÃdityÃn.devÃn.deva.jÃtam / KB_22.6.35: varuïam.adhipatim.varuïam.adhipatim / (soma: p­«Âhya.sadaha) KB_23.1.1: antas.t­tÅyam.aha÷ / KB_23.1.2: te.devÃ.antam.gatvÃ.caturtham.ahar.aicchan / KB_23.1.3: tasmÃd.icchadvat / (soma: p­«Âhya.sadaha) KB_23.1.4: tad.i«ÂvÃ.avindan / KB_23.1.5: tasmÃd.vittavat / KB_23.1.6: tad.Ãhur.yad.antas.t­tÅyam.ahar.atha.kasmÃc.caturthe.ahan.nyÆÇkhayati.iti / (soma: p­«Âhya.sadaha) KB_23.1.7: vÃca.eva.tad.Ãyatanam.virÃjo.yac.caturtham.aha÷ / KB_23.1.10: annam.virì.annam.vÃk / KB_23.1.11: tÃm.eva.etac.caturthe.ahan.vibhÃvayati / (soma: p­«Âhya.sadaha) KB_23.1.12: yathÃ.ayas.taptam.vinayed.evam.tat / KB_23.1.13: vÃco.vibhÆtyai / KB_23.1.14: tasya.etÃni.chando.rÆpÃïi / (soma: p­«Âhya.sadaha) KB_23.1.15: saærìvad.virìvat.svarìvaj.jÃtavad.Ætimad.vÅtimat.parivad.abhivad.upavad.iti / (soma: p­«Âhya.sadaha) KB_23.1.16: Ãgnim.na.sva.v­ktibhir.iti.vaimadam.Ãjyam / KB_23.1.17: vimadena.vai.devÃ.asurÃn.vyamadan / KB_23.1.18: tad.yac.caturthe.ahan.vimada÷.Óasyate.madhyataÓ.ca.hotrÃsu.ca / KB_23.1.19: aÇgÃd.aÇgÃd.eva.tad.yajamÃnÃ÷.pÃpmÃnam.vimadanti / KB_23.1.20: agnir.jÃto.atharvaïÃ.iti.jÃtavat / (soma: p­«Âhya.sadaha) Ãgnim(p­«Âhya.sadaha) KB_23.1.21: tad.etasya.ahno.rÆpam / KB_23.1.22: tÃ÷.saæÓastÃ.daÓa.jagatya÷.sampadyante / KB_23.1.23: jagat.prÃta÷.savano.hy.e«a.tryaha÷ / KB_23.1.24: viæÓatir.gÃyatrÅ÷ / KB_23.1.25: gÃyatrÅ.prÃta÷.savanam.vahati / (soma: p­«Âhya.sadaha) KB_23.1.26: tad.u.ha.prÃta÷.savana.rÆpÃn.na.apaiti / KB_23.1.27: iti.nu.vyƬhe / KB_23.1.28: uddh­tya.etad.agnim.naro.dÅdhitibhir.araïyor.iti.samƬhe.vairÃjam.Ãjyam / (soma: p­«Âhya.sadaha) KB_23.1.29: vairÃjam.p­«Âham.tat.saloma / KB_23.1.30: vÃsi«Âham.Ãjyam / KB_23.1.31: vÃsi«Âham.p­«Âham.tat.saloma / KB_23.1.32: hasta.cyutÅ.janayanta.praÓastam.iti.jÃtavat / (soma: p­«Âhya.sadaha) KB_23.1.33: tad.etasya.ahno.rÆpam / KB_23.1.34: Ãnu«Âubha÷.prauga÷ / KB_23.1.35: Ãnu«Âubham.vai.caturtham.aha÷ / KB_23.1.36: tad.enat.svena.chandasÃ.samardhayati / (soma: p­«Âhya.sadaha) KB_23.2.1: tam.tvÃ.yaj¤ebhir.Åmaha.iti.yaj¤avatyÃ.marutvatÅyam.pratipadyate / KB_23.2.2: punar.Ãrambhyo.vai.caturthe.ahan.yaj¤a÷ / KB_23.2.3: yaj¤am.eva.tad.Ãrabhate / (soma: p­«Âhya.sadaha) KB_23.2.4: ÓrudhÅ.havam.indra.mÃ.ri«aïya.iti.marutvatÅyam / KB_23.2.5: tÃ.vÃ.etÃs.tri«Âubho.virì.varïÃ÷ / (soma: p­«Âhya.sadaha) KB_23.2.6: tÃ.atra.kriyante / KB_23.2.7: etÃ.hy.ahno.rÆpeïa.sampannÃ÷ / KB_23.2.8: indra.marutva.iha.pÃhi.somam.iti.vij¤Ãta.trai«Âubham.savana.dharaïam / (soma: p­«Âhya.sadaha) KB_23.2.9: trai«Âubho.vÃ.indra÷ / KB_23.2.10: madhyaædina.Ãyatano.vÃ.indra÷ / KB_23.2.11: tÃni.vÃ.etÃni.vij¤Ãta.trai«ÂubhÃni.savana.dharaïÃny.api.vyƬhac.chandaso.madhyaædinÃn.na.cyavante / (soma: p­«Âhya.sadaha) KB_23.2.12: trai«Âubha.indra÷ / KB_23.2.13: na.id.indram.svÃd.ÃyatanÃc.cyavayÃma.iti / KB_23.2.14: jÃtam.yat.tvÃ.pari.devÃ.abhÆ«ann.iti.jÃtavat / (soma: p­«Âhya.sadaha) KB_23.2.15: jÃtavad.vai.caturthasya.ahno.rÆpam / KB_23.2.16: imam.nu.mÃyinam.huva.iti.marutvatÅyam.gÃyatram / (soma: p­«Âhya.sadaha) KB_23.2.17: gÃyatra.madhyaædino.hy.e«a.tryaha÷ / KB_23.2.18: atha.ata.iha.nyÆÇkhayed.iha.iti / (soma: p­«Âhya.sadaha) KB_23.2.19: stotriya.anurÆpayoÓ.ca.eva.uktha.mukhÅyayoÓ.ca.nyÆÇkha÷ / KB_23.2.20: atha.na.Ãdriyeta / (soma: p­«Âhya.sadaha) KB_23.2.21: ÃtmÃ.vai.stotriya÷.prajÃ.anurÆpa÷ / KB_23.2.22: annam.nyÆÇkha÷ / KB_23.2.23: annam.eva.tad.Ãtmani.ca.prajÃnÃm.ca.dadhÃti / (soma: p­«Âhya.sadaha) KB_23.2.24: Ãnu«Âubham.nyÆÇkham.nyÆÇkhayed.iti.ha.eka.Ãhu÷ / KB_23.2.25: Ãnu«Âubham.vai.caturtham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.2.26: tad.etat.svena.chandasÃ.samardhayati / KB_23.2.27: vairÃjam.nyÆÇkham.nyÆÇkhayed.iti.sÃ.sthiti÷ / (soma: p­«Âhya.sadaha) KB_23.2.28: annam.virì.annam.nyÆÇkha÷ / KB_23.2.29: annam.eva.tad.yaj¤e.ca.yajamÃne«u.ca.dadhÃti / (soma: p­«Âhya.sadaha) KB_23.2.30: madhyame.pade.nyÆÇkhayet / KB_23.2.31: ÃtmÃ.vai.pÆrvam.padam.prajÃ.uttamam / (soma: p­«Âhya.sadaha) KB_23.2.32: madhyam.madhyam.padam / KB_23.2.33: madhye.vÃ.idam.Ãtmano.annam.dhÅyate / KB_23.2.34: tad.yathÃ.abhigrÃsam.annam.adyÃd.evam.tat / (soma: p­«Âhya.sadaha) KB_23.2.35: indram.id.devatÃtaya.ity.a«Âa.indra÷.pragÃtha÷ / KB_23.2.36: etena.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / KB_23.2.37: tatho.eva.etad.yajamÃnÃ.etena.eva.sarvÃ.a«ÂÅr.aÓnuvate / (soma: p­«Âhya.sadaha) KB_23.2.38: kuha.Óruta.iti.kuha.ÓrutÅyÃ÷ / KB_23.2.39: tÃ.vai.virÃjo.anu«Âubho.vÃ.bhavanti / KB_23.2.40: tÃ.atra.kriyante / (soma: p­«Âhya.sadaha) KB_23.2.41: etÃ.hy.ahno.rÆpeïa.sampannÃ÷ / KB_23.2.42: yudhmasya.te.v­«abhasya.sva.rÃja.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.2.43: sva.rÃja.iti.sva.rìvat / KB_23.2.44: sva.rìvad.iti.vÃ.asya.rÆpam / KB_23.2.45: tyam.u.va÷.satrÃsÃham.iti.ni«kevalyam / (soma: p­«Âhya.sadaha) KB_23.2.46: Ã.cyÃvayasy.Ætaya.ity.Ætimat / KB_23.2.47: Ætimad.iti.vÃ.asya.rÆpam / KB_23.2.48: gÃyatram.gÃyatra.madhyaædino.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_23.3.1: hiraïya.pÃïim.Ætaya.ity.ÆtimÃn.anucaras.tasya.uktam.brÃhmaïam / KB_23.3.2: Ætaya.ity.Ætimat / (soma: p­«Âhya.sadaha) KB_23.3.3: Ætimad.iti.vÃ.asya.rÆpam / KB_23.3.4: Ã.devo.yÃtu.savitÃ.suratna÷.pra.dyÃvÃ.yaj¤ai÷.p­thivÅ.namobhi÷.pra.­bhubhyo.dÆtam.iva.vÃcam.i«ye.pra.Óukra.etu.devÅ.manÅ«Ã.iti / (soma: p­«Âhya.sadaha) KB_23.3.5: Ã.iti.vÃ.vai.pra.iti.vÃ.prÃyaïÅya.rÆpam / KB_23.3.6: tasmÃd.Ãvanti.ca.pravanti.ca.caturthe.ahant.sÆktÃni.Óasyante.prÃyaïÅya.rÆpeïa / (soma: p­«Âhya.sadaha) KB_23.3.7: puna÷.prÃyaïÅyam.hi.caturtham.aha÷ / KB_23.3.8: dvipadÃ÷.Óasyante / KB_23.3.9: dvipÃd.vÃ.abhikramitum.arhati / (soma: p­«Âhya.sadaha) KB_23.3.10: abhikrÃntyai.tad.rÆpam / KB_23.3.11: tad.yathÃ.uparayÃya.svargasya.lokasya.nedÅyastÃyÃm.vased.evam.tat / (soma: p­«Âhya.sadaha) KB_23.3.12: pra.saærÃjo.asurasya.praÓastim.iti.vaiÓvÃnarÅyam / KB_23.3.13: saærÃja.iti.saærìvat / (soma: p­«Âhya.sadaha) KB_23.3.14: saærìvad.iti.vÃ.asya.rÆpam / KB_23.3.15: ka.Åm.vyaktÃ.nara÷.sanŬÃ.iti.mÃrutam / KB_23.3.16: tasya.tad.brÃhmaïam.yat.praÓukrÅyasya / (soma: p­«Âhya.sadaha) KB_23.3.17: pra.yantu.vÃjÃs.tavi«Åbhir.agnaya.iti.tisro.adhikÃ÷.samƬhe / KB_23.3.18: Ã.tv.e«am.ugram.ava.Åmahe.vayam.iti / (soma: p­«Âhya.sadaha) KB_23.3.19: Ã.iti.vÃ.vai.pra.iti.vÃ.prÃyaïÅya.rÆpam / KB_23.3.20: tasmÃd.Ãvanti.ca.pravanti.ca.caturthe.ahant.sÆktÃni.Óasyante.prÃyaïÅya.rÆpeïa / (soma: p­«Âhya.sadaha) KB_23.3.21: puna÷.prÃyaïÅyam.hi.caturtham.aha÷ / KB_23.3.22: huve.va÷.sudyotmÃnam.suv­ktim.iti.jÃtavedasÅyam / (soma: p­«Âhya.sadaha) KB_23.3.23: tasya.tad.brÃhmaïam.yan.marutvatÅyasya / KB_23.3.24: vasum.na.citra.mahasam.g­ïÅ«a.iti.samƬhe / KB_23.3.25: gh­ta.nirïig.brahmaïe.gÃtum.eraya.iti / (soma: p­«Âhya.sadaha) KB_23.3.26: Ã.iti.vÃ.vai.pra.iti.vÃ.prÃyaïÅya.rÆpam / KB_23.3.27: tasmÃd.Ãvanti.ca.pravanti.ca.caturthe.ahant.sÆktÃni.Óasyante.prÃyaïÅya.rÆpeïa / (soma: p­«Âhya.sadaha) KB_23.3.28: puna÷.prÃyaïÅyam.hi.caturtham.aha÷ / KB_23.3.29: atha.ukthyÃny.upetya.s­ptvÃ.«o¬aÓinam.upayanti / KB_23.3.30: «o¬aÓa.kalam.vÃ.idam.sarvam / (soma: p­«Âhya.sadaha) KB_23.3.31: asya.eva.sarvasya.Ãptyai / KB_23.3.32: annam.caturthena.ahnÃ.Ãpnuvanti / (soma: p­«Âhya.sadaha) KB_23.3.33: anu«Âubham.chanda.ekaviæÓam.stomam.vairÃjam.sÃma / KB_23.3.34: udÅcÅm.diÓam.Óaradam.­tÆnÃm / KB_23.3.35: sÃdhyÃæÓ.ca.ÃptyÃæÓ.ca.devÃn.deva.jÃte / (soma: p­«Âhya.sadaha) KB_23.3.36: b­haspatim.ca.candramasam.ca.adhipatÅ / (soma: p­«Âhya.sadaha) KB_23.4.1: paÓava÷.pa¤camam.aha÷.paÇktir.vai / KB_23.4.2: tan.nv.asya.nidÃnam / KB_23.4.3: paÓava÷.paÇktir.iti / (soma: p­«Âhya.sadaha) KB_23.4.4: tasya.etÃni.chando.rÆpÃïi / KB_23.4.5: v­«abhavad.dhenumad.dugdhavad.gh­tavan.madvad.rayimad.vÃjavad.adhyÃsavad.iti / (soma: p­«Âhya.sadaha) KB_23.4.6: imam.Æ.«u.vo.atithim.u«ar.budham.ity.Ãjyam / KB_23.4.7: rÃya÷.sÆno.sahaso.martye«v.eti.rÃya.iti.rayimat / (soma: p­«Âhya.sadaha) KB_23.4.8: rayimad.iti.vÃ.asya.rÆpam / KB_23.4.9: adhyÃsavat.tat.paÇkte.rÆpam / KB_23.4.10: jÃgatam.jagat.prÃta÷.savano.hy.e«a.tryaha÷ / KB_23.4.11: iti.nu.vyƬhe / (soma: p­«Âhya.sadaha) KB_23.4.12: uddh­tya.etad.agnim.tam.manye.yo.vasur.iti.samƬhe.pÃÇktam / (soma: p­«Âhya.sadaha) KB_23.4.13: paÇktir.vai.pa¤camam.aha÷ / KB_23.4.14: yad.etad.ahas.tad.etÃ÷ / (p­«Âhya.sadaha) KB_23.4.15: astam.yam.yanti.dhenava.iti / KB_23.4.16: dhenumad.iti.vÃ.asya.rÆpam / KB_23.4.17: bÃrhata÷.prauga÷ / (soma: p­«Âhya.sadaha) KB_23.4.18: paÓava÷.pa¤camam.aha÷ / KB_23.4.19: bÃrhatÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / KB_23.4.20: yat.päcajanyayÃ.viÓa.iti.marutvatÅyasya.pratipat / (soma: p­«Âhya.sadaha) KB_23.4.21: päcajanyayÃ.it.tat.pa¤camasya.ahno.rÆpam / KB_23.4.22: itthÃ.hi.soma.in.mada.iti.madvat.pÃÇktam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.4.23: avitÃsi.sunvato.v­kta.barhi«a.iti.«aÂ.padÃ÷ / KB_23.4.24: «a¬.vÃ.­tava÷.saævatsara÷ / (soma: p­«Âhya.sadaha) KB_23.4.25: saævatsarasya.eva.Ãptyai / KB_23.4.26: tÃsÃm.gÃyatrÅ.Óaæsam.Óastram.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: p­«Âhya.sadaha) KB_23.4.27: tad.vÃ.atra.sam­ddham.yad.gÃyatrÅ.Óaæsam / KB_23.4.28: tad.yad.a«ÂÃbhir.a«ÂÃbhir.ak«arai÷.praïauti / (soma: p­«Âhya.sadaha) KB_23.4.29: tad.gÃyatryai.rÆpam / KB_23.4.30: marutvÃn.indra.v­«abho.raïÃya.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.4.31: v­«abho.raïÃya.iti.v­«abhavat / KB_23.4.32: tad.etasya.ahno.rÆpam / KB_23.4.33: ayam.ha.yena.vÃ.idam.iti.marutvatÅyam.gÃyatra / (soma: p­«Âhya.sadaha) KB_23.4.34: gÃyatra.madhyaædino.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_23.5.1: mahÃnÃmnya÷.p­«Âham.bhavanti / KB_23.5.2: mahÃnÃmnÅbhir.vÃ.indro.v­tram.ahan / (soma: p­«Âhya.sadaha) KB_23.5.3: tam.v­tram.hatvÃ.yantam.devatÃ÷.pratyupÃti«Âhanta / (soma: p­«Âhya.sadaha) KB_23.5.4: parÃcyo.ha.asmÃd.agre.apakrÃntÃ.bibhyaty.astasthu÷ / KB_23.5.5: tam.prajÃpati÷.papraccha.aÓako.hantum.iti / (soma: p­«Âhya.sadaha) KB_23.5.6: evÃ.hy.eva.iti.pratyuvÃca.aniruktam / KB_23.5.7: anirukta.u.vai.prajÃpati÷ / (soma: p­«Âhya.sadaha) KB_23.5.8: tat.prÃjÃpatyam.rÆpam / KB_23.5.9: tam.agni÷.papraccha.aÓako.hantum.iti / KB_23.5.10: evÃ.hy.agna.iti.prtyuvÃca / KB_23.5.11: tam.svo.mahimÃ.papraccha.aÓako.hantum.iti / (soma: p­«Âhya.sadaha) KB_23.5.12: sa.ha.asmÃd.agre.apakrÃnto.bibhyat.tasthau / KB_23.5.13: evÃ.hi.indra.iti.pratyuvÃca / (soma: p­«Âhya.sadaha) KB_23.5.14: tam.pÆ«Ã.papraccha.aÓako.hantum.iti / KB_23.5.15: evÃ.hi.pÆ«ann.iti.pratyuvÃca / KB_23.5.16: tam.devÃ÷.papracchur.aÓako.hantum.iti / (soma: p­«Âhya.sadaha) KB_23.5.17: evÃ.hi.devÃ.iti.pratyuvÃca / (soma: p­«Âhya.sadaha) KB_23.5.18: tÃni.vÃ.etÃni.pa¤ca.padÃni.purÅ«am.iti.Óasyante / KB_23.5.19: so.­ca.eva.velà / KB_23.5.20: tÃ.vÃ.etÃ÷.Óakvarya÷ / KB_23.5.21: etÃbhir.vÃ.indro.v­tram.aÓakadd.hantum / KB_23.5.22: tad.yad.Ãbhir.v­tram.aÓakadd.hantum / KB_23.5.23: tasmÃt.Óakvarya÷.Óaktayo.hi / (soma: p­«Âhya.sadaha) KB_23.5.24: pratyasmai.pipÅ«ate.yo.rayivo.rayiætamas.tyam.u.vo.aprahaïam.iti.trayas.t­cÃ÷ / KB_23.5.25: asmÃ.asmÃ.idandhasa.iti.b­hatÅm.daÓamÅm.karoti / (soma: p­«Âhya.sadaha) KB_23.5.26: evÃ.hy.asi.vÅrayur.iti.tv.eva.sthitÃ.purÅ«asya.samÃna.abhivyÃhÃrà / KB_23.5.27: tathÃ.sa.stotriyeïa.samo.vÃ.atiÓayo.vÃ.sampadyate / (soma: p­«Âhya.sadaha) KB_23.5.28: yad.indra.nÃhu«Å«v.eti.sÃmna÷.pragÃtha÷ / (soma: p­«Âhya.sadaha) KB_23.5.29: yad.vÃ.pa¤ca.k«itÅnÃm.iti.pa¤ca.iti.tat.pa¤camasya.ahno.rÆpam / KB_23.5.30: indro.madÃya.vÃv­dha.iti.madvat.pÃÇktam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.5.31: pra.idam.brahma.v­tra.tÆrye«v.ÃvithÃ.iti.«aÂ.padÃ÷ / KB_23.5.32: tÃsÃm.uktam.brÃhmaïam / KB_23.5.33: abhÆr.eko.rayi.pate.rayÅïÃm.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.5.34: rayi.pate.rayÅïÃm.iti.rayimat / KB_23.5.35: rayimad.iti.vÃ.asya.rÆpam / KB_23.5.36: adhyÃsavat.tat.paÇkte.rÆpam / (soma: p­«Âhya.sadaha) KB_23.5.37: tam.indram.vÃjayÃmasi.iti.ni«kevalyam / KB_23.5.38: sa.v­«Ã.v­«abho.bhuvad.iti.v­«abhavat / KB_23.5.39: tad.etasya.ahno.rÆpam / KB_23.5.40: gÃyatra.mÃdhyandino.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_23.6.1: tat.savitur.vareïyam.iti.vaiÓvÃmitro.anucaras.tasya.uktam.brÃhmaïam / KB_23.6.2: vÃjayanta÷.puraædhyÃ.iti.vÃjavat / KB_23.6.3: tad.etasya.ahno.rÆpam / KB_23.6.4: ud.u.«ya.deva.savitÃ.damÆnÃ.iti.sÃvitram / (soma: p­«Âhya.sadaha) KB_23.6.5: vÃmam.adya.savitar.vÃmasu.Óva.iti.vÃmam.iti.paÓumat / KB_23.6.6: paÓumad.iti.vÃ.asya.rÆpam / (soma: p­«Âhya.sadaha) KB_23.6.7: mahÅ.dyÃvÃ.p­thivÅ.iha.jye«Âhe.iti.dyÃvÃ.p­thivÅyam / KB_23.6.8: ruvadd.ha.uk«Ã.paprathÃnebhir.evair.ity.uk«Ã.iti.paÓumat / KB_23.6.9: paÓumad.iti.vÃ.asya.rÆpam / KB_23.6.10: ­bhur.vibhvÃ.vÃja.indro.no.accha.ity.Ãrbhavam / (soma: p­«Âhya.sadaha) KB_23.6.11: ye.gomantam.vÃjayantam.suvÅram.iti.gomantam.iti.paÓumat / KB_23.6.12: paÓumad.iti.vÃ.asya.rÆpam / (soma: p­«Âhya.sadaha) KB_23.6.13: ko.nu.vÃm.mitrÃvaruïÃv.­tÃyann.iti.vaiÓvadevam / KB_23.6.14: yaj¤Ãyate.va.paÓu«o.na.vÃjÃn.iti.paÓu«a.iti.paÓumat / (soma: p­«Âhya.sadaha) KB_23.6.15: paÓumad.iti.vÃ.asya.rÆpam / KB_23.6.16: adhyÃsavat.tat.paÇkte.rÆpam / KB_23.6.17: havi«.pÃntam.ajaram.svarvidi.iti.vaiÓvÃnarÅyam / (soma: p­«Âhya.sadaha) KB_23.6.18: pÃntam.iti.tat.pa¤camasya.ahno.rÆpam / KB_23.6.19: vapur.nu.tac.cikitu«e.cid.astv.iti.mÃrutam / (soma: p­«Âhya.sadaha) KB_23.6.20: samÃnam.nÃma.dhenupatyamÃnam.iti.dhenv.iti.paÓumat / KB_23.6.21: paÓumad.iti.vÃ.asya.rÆpam / KB_23.6.22: agnir.hotÃ.g­hapati÷.sa.rÃjÃ.iti.jÃtavedasÅyam / (soma: p­«Âhya.sadaha) KB_23.6.23: avÃ.no.maghavan.vÃjasÃtÃv.iti.vÃjavat / KB_23.6.24: tad.etasya.ahno.rÆpam / KB_23.6.25: adhyÃsavat.tat.paÇkte.rÆpam / KB_23.6.26: iti.nu.vyƬhe / KB_23.6.27: atha.samƬhe / (soma: p­«Âhya.sadaha) KB_23.6.28: mÆrdhÃnam.divo.aratim.p­thivyÃ.iti.vaiÓvÃnarÅyam / KB_23.6.29: nÃbhim.yaj¤ÃnÃm.sadanam.rayÅïÃm.iti.rayimat / KB_23.6.30: rayimad.iti.vÃ.asya.rÆpam / (soma: p­«Âhya.sadaha) KB_23.6.31: Ã.rudrÃsa.indravanta÷.sajo«asa.iti.mÃrutam / KB_23.6.32: gomad.aÓvÃvad.rathavat.suvÅram.iti.gomad.iti.paÓumat / (soma: p­«Âhya.sadaha) KB_23.6.33: paÓumad.iti.vÃ.asya.rÆpam / KB_23.6.34: imam.Æ.«u.vo.atithim.u«arbudham.iti.jÃtavedasÅyam.tasya.uktam.brÃhmaïam / (soma: p­«Âhya.sadaha) KB_23.6.35: adhyÃsavat.tat.paÇkte.rÆpam / KB_23.6.36: paÓÆn.pa¤camena.ahnÃ.Ãpnuvanti / KB_23.6.37: paÇktim.chandas.triïavam.stomam.ÓÃkvaram.sÃma / (p­«Âhya.sadaha) KB_23.6.38: ÆrdhvÃm.diÓam.hemantam.­tÆnÃm / KB_23.6.39: maruto.devÃn.deva.jÃtam.rudram.adhipatim / (soma: p­«Âhya.sadaha) KB_23.7.1: paÓava÷.pa¤camam.ahar.atha.puru«a.eva.«a«Âham.aha÷ / KB_23.7.2: sa.vai.puru«a÷.prajÃpati÷.pÆrvo.asya.sarvasya / (soma: p­«Âhya.sadaha) KB_23.7.3: aticchandÃ.vai.prajÃpati÷ / KB_23.7.4: tat.prÃjÃpatyam.rÆpam / KB_23.7.5: asuri.indram.pratyakramata.parvan.parvan.mu«kÃn.k­tvà / KB_23.7.6: tÃm.indra÷.pratijigÅ«an.parvan.parvan.ÓepÃæsy.akuruta / (soma: p­«Âhya.sadaha) KB_23.7.7: indro.vai.parucchepa÷ / KB_23.7.8: sarvam.vÃ.indreïa.jigÅ«itam / KB_23.7.9: tÃm.samabhavat / (soma: p­«Âhya.sadaha) KB_23.7.10: tam.ag­hïÃd.asura.mÃyayà / KB_23.7.11: sa.etÃ÷.puna÷.padÃ.apaÓyat / KB_23.7.12: tÃbhir.aÇgÃd.aÇgÃt.parvaïa÷.parvaïa÷.sarvasmÃt.pÃpmana÷.prÃmucyate / (soma: p­«Âhya.sadaha) KB_23.7.13: tad.yat.«a«Âhe.ahan.parucchepa÷.Óasyate.madhyataÓ.ca.hotrÃsu.ca / KB_23.7.14: aÇgÃd.aÇgÃd.eva.tad.yajamÃnÃ÷.parvaïa÷.parvaïa÷.sarvasmÃt.pÃpmana÷.sampramucyante / (soma: p­«Âhya.sadaha) KB_23.7.15: nityÃ÷.pÆrvÃ.yÃjyÃ÷.k­tvÃ.pÃrucchepÅbhir.yajanti / KB_23.7.16: tad.yad.Ãbhis.tad.ahar.na.va«aÂ.kurvanti / (soma: p­«Âhya.sadaha) KB_23.7.17: tena.uts­«ÂÃ÷ / KB_23.7.18: yad.v.eva.enÃ.na.antarayanti / KB_23.7.19: na.id.acyutam.yaj¤asya.priyam.devÃnÃm.antarayÃma.iti / (soma: p­«Âhya.sadaha) KB_23.8.1: nityÃn.pÆrvÃn.­tu.yÃjÃn.k­tvÃ.gÃrtsamadÅbhir.yajanti / KB_23.8.2: tad.yad.ebhis.tad.ahar.na.va«aÂ.kurvanti / (soma: p­«Âhya.sadaha) KB_23.8.3: tena.uts­«ÂÃ÷ / KB_23.8.4: yad.v.eva.enÃn.na.antarayanti / KB_23.8.5: na.id.acyutam.yaj¤asya.priyam.devÃnÃm.antarayÃma.iti / (soma: p­«Âhya.sadaha) KB_23.8.6: tena.te.aticchandaso.bhavati / KB_23.8.7: tathÃ.e«Ãm.sapta.padÃbhir.va«aÂ.k­tam.bhavati / (soma: p­«Âhya.sadaha) KB_23.8.8: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_23.8.9: virì.a«ÂamÃni.ha.vÃ.etam.chandÃæsi.gopÃyanti.yo.asau.tapati / (soma: p­«Âhya.sadaha) KB_23.8.10: tÃm.te.sampadam.mohayanti.ye.aticchandobhir.yajanti / KB_23.8.11: tasmÃd.v.aikÃhikÅbhir.eva.yajeyu÷ / KB_23.8.12: deva.yÃnasya.eva.patho.asammugdhyÃ.iti / (soma: p­«Âhya.sadaha) KB_23.8.13: tadd.ha.apy.aïÅcÅ.mauno.jÃbÃla.g­hapatÅnt.satram.ÃsÅnÃm.upÃsÃdya.papraccha / (soma: p­«Âhya.sadaha) KB_23.8.14: ahno.gÃta.parucchepÃd.iti / KB_23.8.15: ta.u.ha.tÆ«ïÅm.Ãsu÷ / KB_23.8.16: tatra.u.ha.uttara.ardhÃt.sadasaÓ.citro.gauÓrÃyaïir.abhiparovÃca / (soma: p­«Âhya.sadaha) KB_23.8.17: gauÓro.và / KB_23.8.18: na.Ãha.eva.ahno.agÃma.na.parucchepÃt / KB_23.8.19: Óastreïa.Ãha.na÷.parucchepo.ahar.anvÃyati«Âa / KB_23.8.20: aikÃhikÅbhir.ayÃk«ma / (soma: p­«Âhya.sadaha) KB_23.8.21: tena.u.ahno.na.agÃma.iti / KB_23.8.22: yathÃ.yatham.yajeyu÷ / KB_23.8.23: deva.Ãyatanam.vai.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.9.1: tad.yat.tad.ahar.hotÃ.eva.va«aÂ.kuryÃt / KB_23.9.2: hotÃ.enayor.deva.Ãyatanam.samp­¤cÅta.adhvaryoÓ.ca.g­ha.pateÓ.ca / (soma: p­«Âhya.sadaha) KB_23.9.3: Ãjim.ha.vÃ.ete.yanti.svarge.loke.«a«Âhena.ahnà / KB_23.9.4: sa.yo.anavÃnam.samÃpayati.sa.svargaæl.lokam.ujjayati / (soma: p­«Âhya.sadaha) KB_23.9.5: yady.apy.ava.anyat / KB_23.9.6: puna÷.puna÷.pratisÃram.upaÓik«eta.eva / KB_23.9.7: ayam.jÃyata.manu«o.dharÅmaïi.ity.Ãjyam / (soma: p­«Âhya.sadaha) KB_23.9.8: ayam.ity.aniruktam / KB_23.9.9: anirukta.u.vai.prajÃpati÷ / KB_23.9.10: tat.prÃjÃpatyam.rÆpam / (soma: p­«Âhya.sadaha) KB_23.9.11: aticchandasa.sapta.padÃ÷.puna÷.padÃ÷ / KB_23.9.12: yad.etad.ahas.tad.etÃ÷ / (soma: p­«Âhya.sadaha) KB_23.9.13: na.padam.ca.puna÷.padam.ca.antareïa.ava.anyat / KB_23.9.14: ÃtmÃ.vai.padam.prÃïa÷.puna÷.padam / (soma: p­«Âhya.sadaha) KB_23.9.15: yas.tam.tatra.brÆyÃt / KB_23.9.16: prÃïÃd.ÃtmÃnam.antaragÃn.na.jÅvi«yati.iti.tathÃ.ha.syÃt / (soma: p­«Âhya.sadaha) KB_23.9.17: tasmÃn.na.padam.ca.puna÷.padam.ca.antareïa.ava.anyÃt / KB_23.9.18: Ãticchandasa.prauga÷ / (soma: p­«Âhya.sadaha) KB_23.9.19: Ãticchandasam.vai.«a«Âham.aha÷ / KB_23.9.20: tad.enat.svena.chandasÃ.samardhayati / (soma: p­«Âhya.sadaha) KB_23.9.21: sa.pÆrvyo.mahÃnÃm.iti.marutvatÅyasya.pratipat / KB_23.9.22: sa.ity.aniruktam / KB_23.9.23: anirukta.u.vai.prajÃpati÷ / KB_23.9.24: tat.prÃjÃpatyam.rÆpam / (soma: p­«Âhya.sadaha) KB_23.10.1: yam.tvam.ratham.indra.medhasÃtaya.iti.pÃrucchepam / KB_23.10.2: ya÷.ÓÆrai÷.sva÷.sanitÃ.iti.ÓÆrair.iti.sa.eva.asmin.parun.nyaÇga÷ / (soma: p­«Âhya.sadaha) KB_23.10.3: sa.yo.v­«Ã.v­«ïyebhi÷.samokÃ.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / KB_23.10.4: v­«Ã.v­«ïyebhir.iti.ninarti÷ / (soma: p­«Âhya.sadaha) KB_23.10.5: anta÷.«a«Âham.aha÷ / KB_23.10.6: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_23.10.7: kadryan.hi.tat.iyÃt / KB_23.10.8: marutvÃn.indra.mŬhva.iti.marutvatÅyam.gÃyatram / KB_23.10.9: gÃyatra.madhyaædino.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_23.10.10: revatÅr.na÷.sadhamÃde.revÃn.ivd.revata÷.stotÃ.iti.raivatasya.yonau.vÃravantÅyam.Ƭham.bhavaty.Ãgneyam.sÃma.aindrÅ«u / KB_23.10.11: tan.mithunam.prajÃtyai.rÆpam / KB_23.10.12: mÃ.cid.anyad.vi.Óaæsata.iti.sÃmna÷.pragÃtha÷ / KB_23.10.13: sakhÃyo.mÃ.ri«aïyata.iti / (soma: p­«Âhya.sadaha) KB_23.10.14: sakhÃya.iti.sarva.rÆpam / KB_23.10.15: sarva.rÆpam.vai.«a«Âham.aha÷ / KB_23.10.16: tasmÃt.sakhÃya.iti.sarvÃn.eva.abhivadati / (soma: p­«Âhya.sadaha) KB_23.10.17: aindra.yÃhy.upa.na÷.parÃvata.iti.pÃrucchepam / KB_23.10.18: parÃvata.iti / (soma: p­«Âhya.sadaha) KB_23.10.19: anto.vai.parÃvata÷ / KB_23.10.20: anta÷.«a«Âham.aha÷ / KB_23.10.21: ante.antam.dadhÃti / KB_23.10.22: pra.ghÃ.nv.asya.mahato.mahÃni.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / KB_23.10.23: mahato.mahÃni.iti.ninarti÷ / KB_23.10.24: anta÷.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.10.25: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_23.10.26: kadryan.hi.tata.iyÃt / KB_23.10.27: upa.no.haribhi÷.sutam.iti.ni«kevalyam / KB_23.10.28: yÃhi.madÃnÃm.pata.upa.no.haribhir.iti.ninarti÷ / KB_23.10.29: anta÷.«a«Âham.aha÷ / KB_23.10.30: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_23.10.31: kadryan.hi.tata.iyÃt / KB_23.10.32: gÃyatram.gÃyatra.madhyaædino.hy.e«a.tryaha÷ / (soma: p­«Âhya.sadaha) KB_23.11.1: abhi.tyam.devam.savitÃram.oïyo÷.kavi.kratum.ity.aticchandasÃ.vaiÓvadevam.pratipadyate / KB_23.11.2: Ãticchandasam.vai.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.11.3: tat.t­tÅya.savanam.aticchandÃ.abhyaÓnute / KB_23.11.4: atho.prÃjÃpatyam.vai.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.11.5: aticchandÃ.vai.prajÃpati÷ / KB_23.11.6: tat.prÃjÃpatyam.rÆpam / KB_23.11.7: abhivÃn.anuvaras.tasya.uktam.brÃhmaïam / KB_23.11.8: ud.u.«ya.deva÷.savitÃ.savÃya.iti.sÃvitram / (soma: p­«Âhya.sadaha) KB_23.11.9: savitÃ.savÃya.iti.ninarti÷ / KB_23.11.10: anta÷.«a«Âham.aha÷ / KB_23.11.11: nÅva.vÃ.antam.gatvÃ.n­tyati / (soma: p­«Âhya.sadaha) KB_23.11.12: kadryan.hi.tat.iyÃt / KB_23.11.13: katarÃ.pÆrvÃ.katarÃ.aparÃyor.iti.dyÃvÃ.p­thivÅyam / KB_23.11.14: pÆrva.aparÃ.iti.ninarti÷ / KB_23.11.15: anta÷.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.11.16: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_23.11.17: kadryan.hi.tata.iyÃt / KB_23.11.18: kim.u.Óre«Âha÷.kim.yavi«Âho.na.Ãjagann.ity.Ãrbhavam / (soma: p­«Âhya.sadaha) KB_23.11.19: Óre«Âho.yavi«Âha.iti.ninarti÷ / KB_23.11.20: anta÷.«a«Âham.aha÷ / KB_23.11.21: nÅva.vÃ.antam.gatvÃ.n­tyati / (soma: p­«Âhya.sadaha) KB_23.11.22: kadryan.hi.tata.iyÃt / KB_23.11.23: idam.itthÃ.raudram.gÆrta.vacÃ.iti.vaiÓvadevam / KB_23.11.24: krÃïÃ.yad.asya.pitarÃ.maæhane«ÂhÃ.iti.sthitavat / (soma: p­«Âhya.sadaha) KB_23.11.25: tad.anta.rÆpam / KB_23.11.26: anta÷.«a«Âham.aha÷ / KB_23.11.27: ti«Âhati.iva.vÃ.antam.gatvà / (soma: p­«Âhya.sadaha) KB_23.11.28: kadryan.hi.tata.iyÃt / KB_23.11.26: anta÷.«a«Âham.aha÷ / KB_23.11.27: ti«Âhati.iva.vÃ.antam.gatvà / KB_23.11.28: kadryan.hi.tata.iyÃt / (soma: p­«Âhya.sadaha) KB_23.11.29: tasya.dve.pariÓi«ya.ye.yaj¤ena.dak«iïayÃ.samaktÃ.ity.etam.nÃrÃÓaæsam.Ãvapati / (soma: p­«Âhya.sadaha) KB_23.11.30: ÃtmÃ.vai.sÆktam.prajÃ.paÓavo.nÃrÃÓaæsam / KB_23.11.31: madhya.eva.tad.Ãtman.prajÃm.paÓÆn.ubhaye.dadhÃti / (soma: p­«Âhya.sadaha) KB_23.11.32: ahaÓ.ca.k­«ïam.ahar.arjunam.ca.iti.vaiÓvÃnarÅyam / KB_23.11.33: ahar.arjunam.ca.iti.ninarti÷ / KB_23.11.34: anta÷.«a«Âham.aha÷ / (soma: p­«Âhya.sadaha) KB_23.11.35: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_23.11.16: kadryan.hi.tat.iyÃt / KB_23.11.37: prayajyavo.maruto.bhrÃja.d­«Âaya.iti.mÃrutam / KB_23.11.38: tasya.tad.eva.anta.rÆpam.yat.sodarkam / (soma: p­«Âhya.sadaha) KB_23.11.39: imam.stomam.arhate.jÃta.vedasa.iti.jÃtavedasÅyam / KB_23.11.40: tasya.tad.eva.anta.rÆpam.yat.sodarkam / KB_23.11.41: mÃ.ri«Ãma.mÃ.ri«Ãma.iti / KB_23.11.42: tad.antato.ari«Âyai.rÆpam / KB_23.11.43: apa÷.«a«Âhena.ahnÃ.Ãpnuvanti / (soma: p­«Âhya.sadaha) KB_23.11.44: aticchandasam.chandas.trayas.triæÓam.stomam.raivatam.sÃma / KB_23.11.45: arvÃcÅm.diÓam.ÓiÓiram.­tÆnÃm / (soma: p­«Âhya.sadaha) KB_23.11.46: viÓvÃn.devÃn.deva.jÃtam / KB_23.11.47: prajÃpatim.adhipatim.prajÃpatim.adhipatim / (soma: p­«Âhya.sadaha) KB_24.1.1: abhijit / KB_24.1.2: abhijitÃ.vai.devÃ.abhyajayann.imÃæs.trÅæl.lokÃn / KB_24.1.3: tasmÃt.sa.tryÃv­c.catur.udayo.bhavati / (soma: abhijit) KB_24.1.4: viÓvajitÃ.ajayann.imÃÓ.catasro.diÓa÷ / KB_24.1.5: tasmÃt.sa.catur.Ãv­t.try.udayo.bhavati / (soma: abhijit) KB_24.1.6: abhijid.abhijitÃ.vai.devÃ.abhyajayan / KB_24.1.7: tad.u.ha.anv.iva.eva.«a«a¤ja / KB_24.1.8: yad.ajitam.paryaÓi«yata.tad.viÓvajitÃ.ajayan / (soma: abhijit) KB_24.1.9: viÓvam.ajai«ma.iti.vÃ.u.viÓvajit / KB_24.1.10: tau.vÃ.etÃv.indrÃgnÅ.eva.yad.abhijid.viÓvajitau / KB_24.1.11: agnir.eva.abhijit / KB_24.1.12: agnir.hi.idam.sarvam.abhyajayat / KB_24.1.13: indro.viÓvajit / KB_24.1.14: indro.hi.idam.sarvam.viÓvam.ajayat / KB_24.1.15: sa.vÃ.abhijid.ubhaya.sÃmÃ.sarva.stomo.bhavati / (soma: abhijit) KB_24.1.16: rathantaram.eva.asya.pratyak«am.«a«Âham.bhavati / KB_24.1.17: Ãrbhave.pavamÃne.b­hat / KB_24.1.18: tasmÃd.ubhayÃni.sÆktÃni.Óasyante.bÃrhata.rÃthantarÃïi / (soma: abhijit) KB_24.1.19: tasya.pra.vo.devÃya.agnaye.yad.vÃhi«Âham.tad.agnaya.ity.ete.ubhe.tad.Ãjyam / (soma: abhijit) KB_24.1.20: pra.va.iti.tad.rÃthantaram.rÆpam / KB_24.1.21: b­had.arca.vibhÃvaso.iti.b­had.bÃrhatim / KB_24.1.22: ubhau.mÃdhucchandasa.gÃrtsamadau.praugau.sampravayet / (soma: abhijit) KB_24.2.1: vÃyavyÃm.purorucam.ÓastvÃ.atha.ubhe.vÃyavye.t­ce / KB_24.2.2: aindra.vÃyavÅm.pururucam.ÓastvÃ.atha.ubhe.aindra.vÃyave.t­ce / KB_24.2.3: atha.purorucam.atha.ubhe.t­ce / (soma: abhijit) KB_24.2.4: atha.purorucam.atha.ubhe.t­ce / KB_24.2.5: evam.eva.sampravayet / KB_24.2.6: mÃdhucchandasÃny.eva.pÆrvÃïi.t­cÃni.karoti.gÃrtsamadÃny.uttarÃïi / (soma: abhijit) KB_24.2.7: tad.u.vÃ.Ãhu÷.kim.tad.ubhau.sampravayet / KB_24.2.8: mÃdhucchandasa.eva.prauge.sati.gÃrtsamadam.vaiÓvadevam.upari«ÂÃn.mÃdhucchandasasya.vaiÓvadevasya.paryÃharet / (soma: abhijit) KB_24.2.9: tad.vÃ.atra.ekam.nirukta.bÃrhatam / KB_24.2.10: viÓve.devÃsa.Ã.gata.Ó­ïutÃ.ma.imam.havam / KB_24.2.11: Ã.idam.barhir.ni.«Ådata.iti / (soma: abhijit) KB_24.2.12: barhir.iti.tad.bÃrhatam.rÆpam / KB_24.2.13: atha.mÃdhucchandasam.sÃrasvatam.ÓastvÃ.tasya.eva.uttamayÃ.paridadhyÃd.iti / (soma: abhijit) KB_24.2.14: aikÃhikam.prÃta÷.savanam.syÃd.iti.sÃ.sthiti÷ / KB_24.2.15: ekÃho.vÃ.abhijit / KB_24.2.16: prati«ÂhÃ.vÃ.ekÃhaha.prati«ÂhityÃ.eva / (soma: abhijit) KB_24.3.1: jani«ÂhÃ.ugra÷.sahase.turÃya.iti.gaurivÅtam.pÆrvam.ÓastvÃ.indra.piba.tubhyam.suto.madÃya.ity.etasmin.bÃrhate.pa¤carce.nividam.dadhÃti / KB_24.3.2: indrasya.nu.vÅryÃïi.pra.vocam.iti.hairaïya.stÆpam.pÆrvam.ÓastvÃ.yÃ.ta.Ætir.avamÃ.yÃ.paramÃ.ity.etasmin.bÃrhate.navarce.nividam.dadhÃti / (soma: abhijit) KB_24.3.3: evam.nu.yadi.rathantaram.p­«Âham.bhavati / KB_24.3.4: yady.u.b­hat / KB_24.3.5: bÃrhate.pÆrve.ÓastvÃ.rÃthantarayor.nividau.dadhyÃd.iti / (soma: abhijit) KB_24.3.6: eka.sÆkte.ni«kevalya.marutvatÅye.syÃtÃm.iti.sÃ.sthiti÷ / KB_24.3.7: pibÃ.somam.abhi.yam.ugra.tardas.tam.u.«Âuhi.yo.abhibhÆty.ojÃ.ity.abhivatÅ / (soma: abhijit) KB_24.3.8: tad.abhijito.rÆpam / KB_24.3.9: atha.nityam.eva.aikÃhikam.t­tÅya.savanam / KB_24.3.10: ekÃho.vÃ.abhijit / KB_24.3.11: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / (soma: abhijit) KB_24.4.1: svar.bhÃnur.ha.vÃ.Ãsura.Ãdityam.tamasÃ.avidhyat / KB_24.4.2: tasya.atrayas.tamo.apajighÃæsanta.etam.saptadaÓa.stomam.tryaham.purastÃd.vi«uvata.upÃyan / (soma: svara.sÃman) KB_24.4.3: tasya.purastÃt.tamo.apajaghnu÷ / KB_24.4.4: tat.purastÃd.asÅdat / KB_24.4.5: ta.etam.eva.tryaham.upari«ÂÃd.vi«uvata.upÃyan / KB_24.4.6: tasya.upari«ÂÃt.tamo.apajaghnu÷ / (soma: svara.sÃman) KB_24.4.7: tat.parastÃd.asÅdat / KB_24.4.8: tad.ya.evam.vidvÃæsa.etam.tryaham.ubhayato.vi«uvantam.upayanti / KB_24.4.9: ubhÃbhyÃm.eva.te.lokÃbhyÃm.yajamÃnÃ÷.pÃpmÃnam.apaghnate / (soma: svara.sÃman) KB_24.4.10: tÃn.vai.svara.sÃmÃna.ity.Ãcak«ate / KB_24.4.11: etair.ha.vÃ.atraya.Ãdityam.tamaso.asp­ïvata / (soma: svara.sÃman) KB_24.4.12: tad.yad.asp­ïvata / KB_24.4.13: tasmÃt.svara.sÃmÃna÷ / KB_24.4.14: tad.etad.­cÃ.abhyuditam / KB_24.4.15: yam.vai.sÆryam.svar.bhÃnus.tamasÃ.avidhyad.Ãsura÷ / KB_24.4.16: atrayas.tam.anvavindan.na.ahy.anye.aÓaknuvann.iti / (soma: svara.sÃman) KB_24.4.17: svara.sÃmÃno.ha.vÃ.etena.abhyuktÃ÷ / KB_24.4.18: kadvanti.marutvatÅyÃni.bhavanti / KB_24.4.19: kadvanto.ni«kevalye«u.pragÃthÃ÷ / (soma: svara.sÃman) KB_24.4.20: ko.vai.prajÃpati÷ / KB_24.4.21: prajÃpati÷.svara.sÃmÃna÷ / KB_24.4.22: Ãnu«ÂubhÃni.nividdhÃnÃni.bhavanti / (soma: svara.sÃman) KB_24.4.23: Ãpo.vÃ.anu«Âup / KB_24.4.24: Ãpa÷.svara.sÃmÃna÷ / KB_24.4.25: adbhir.hi.idam.sarvam.anu«tabdham / (soma: svara.sÃman) KB_24.4.26: ubhayato.hy.amum.Ãdityam.Ãpo.avastÃc.ca.upari«ÂÃc.ca / KB_24.4.27: tad.etad.­cÃ.abhyuditam / KB_24.4.28: yÃ.rocane.parastÃt.sÆryasya.yÃÓ.ca.avastÃd.upati«Âhanta.Ãpa.iti / (soma: svara.sÃman) KB_24.5.1: Ã.yaj¤air.deva.martya.iti.prathamasya.svara.sÃmna.Ãjyam.Ãvad.rÃthantaram / KB_24.5.2: b­had.vayo.hi.bhÃnava.iti.dvitÅyasya.b­had.bÃrhatam / (soma: svara.sÃman) KB_24.5.3: agna.oji«Âham.Ã.bhara.iti.t­tÅyasya.Ãvad.rÃthantaram / KB_24.5.4: mÃdhucchandasa÷.prathamasya.svara.sÃmna÷.prauga÷ / KB_24.5.5: gÃrtsamado.dvitÅyasya / (soma: svara.sÃman) KB_24.5.6: au«ïiha.Ãtreyas.t­tÅyasya / KB_24.5.7: te«Ãm.uktam.brÃhmaïam / KB_24.5.8: anvÃyattÃ.marutvatÅyÃnÃm.pratipad.anucarÃ.anvÃyattÃ.brÃhmaïaspatyÃs.tryaha.rÆpeïa / (soma: svara.sÃman) KB_24.5.9: te«Ãm.uktam.brÃhmaïam / KB_24.5.10: kva.sya.vÅra÷.ko.apaÓyad.indram.iti.prathamasya.svara.sÃmno.marutvatÅyam.kva.iti.kadvat / (soma: svara.sÃman) KB_24.5.12: kayÃ.ÓubhÃ.savayasa÷.sanŬÃ.iti.dvitÅyasya.kayÃ.iti.kadvat / KB_24.5.13: ko.vai.prajÃpati÷ / KB_24.5.14: prajÃpati÷.svara.sÃmÃna÷ / (soma: svara.sÃman) KB_24.5.15: yaj.jÃyathÃ.apÆrvyÃ.ity.etasminn.u.ha.eke.b­hatÅ.t­tÅye.stotriye.anvaham.svarÃïy.anvÃyÃtayanti / (soma: svara.sÃman) KB_24.5.16: te.yadi.tathÃ.kuryu÷ / KB_24.5.17: etÃv.eva.stotriyÃ.anurÆpÃv.e«Ã.dhÃyyà / (soma: svara.sÃman) KB_24.5.18: kan.navyo.atasÅnÃm.iti.kadvÃn.pragÃthas.tasya.uktam.brÃhmaïam / KB_24.5.19: atha.rathantarasya.yonis.tasyÃ.uktam.brÃhmaïam / (soma: svara.sÃman) KB_24.5.20: yam.indra.dadhi«e.tvam.iti.dv­co.aneka.pÃtitÃyai / KB_24.5.21: na.id.asau.b­haty.ekÃkinÅ.iva.ÓastÃ.asad.iti / KB_24.5.22: indra.tubhyam.in.maghavann.abhÆma.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brÃhmaïam / (soma: svara.sÃman) KB_24.5.23: yas.te.sÃdhi«Âho.avasa.ity.Ãnu«Âubham.ni«kevalyam.tasya.uktam.brÃhmaïam / (soma: svara.sÃman) KB_24.5.24: indra.kratu«.Âam.Ã.bhara.ity.Ãvad.rÃthantaram / (soma: svara.sÃman) KB_24.6.1: ity.u.vÃ.u.prathamasya / KB_24.6.2: kad.Æ.nv.asya.ak­tam.iti.kadvÃn.pragÃthas.tasya.uktam.brÃhmaïam / KB_24.6.3: atha.b­hato.yonis.tasyÃ.uktam.brÃhmaïam / (soma: svara.sÃman) KB_24.6.4: svaranti.tvÃ.sute.nara.iti.dv­co.aneka.pÃtitÃyai / KB_24.6.5: na.id.asau.b­haty.ekÃkinÅ.iva.ÓastÃ.asad.iti / (soma: svara.sÃman) KB_24.6.6: adhvaryo.vÅra.pra.mahe.sutÃnÃm.iti.vij¤Ãta.trai«Âubham.sanava.dharaïam.tasya.uktam.brÃhmaïam / KB_24.6.7: gÃyanti.tvÃ.gÃyatriïa.ity.Ãnu«Âubham.ni«kevalyam.tasya.uktam.brÃhmaïam / KB_24.6.8: ud.vaæÓam.iva.yemira.ity.udvad.bÃrhatam / (soma: svara.sÃman) KB_24.6.9: ity.u.vÃ.u.dvitÅyasya / KB_24.6.10: imÃ.u.tvÃ.prÆravaso.iti.pragÃtha÷.pÃvaka.varïÃ÷.kavarïÃ.iti.kadvÃæs.tasya.uktam.brÃhmaïam / (soma: svara.sÃman) KB_24.6.11: atha.rathantarasya.yonir.atha.b­hatas.tayor.uktam.brÃhmaïam / KB_24.6.12: dÃnÃ.m­go.na.vÃraïa.iti.dv­co.aneka.pÃtitÃyai / (soma: svara.sÃman) KB_24.6.13: na.id.asau.b­haty.ekÃkinÅ.iva.ÓastÃ.asad.iti / KB_24.6.14: idam.tyat.pÃtram.indra.pÃnam.iti.vij¤Ãta.trai«Âubham.savana.dharaïam.tasya.uktam.brahmaïam / (soma: svara.sÃman) KB_24.6.15: indram.viÓvÃ.avÅv­dhann.ity.Ãnu«Âubham.ni«kevalyam.tasya.uktam.brÃhmaïam / KB_24.6.16: tvÃm.abhi.pra.ïonuma.ity.abhivat / KB_24.6.17: tad.rÃthantaram.rÆpam / (soma: svara.sÃman) KB_24.6.18: ity.u.vÃ.u.t­tÅyasya / KB_24.6.19: evam.nu.yadi.svara.p­«ÂhÃ.bhavanti / KB_24.6.20: yadi.vÃ.svara.yoni«u.b­had.rathantare.Ƭhe.syÃtÃm / (soma: svara.sÃman) KB_24.6.21: etad.eva.Óastram.avik­tam / KB_24.6.22: yady.u.b­had.rathantare.p­«Âhe.kuryu÷ / KB_24.6.23: prajÃtÃ.stotriyÃ.anurÆpÃ.bÃrhata.rÃthantarÃ÷.praj¤ÃtÃ.dhÃyyà / (soma: svara.sÃman) KB_24.7.1: sÃmno÷.pragÃthau.pÆrvau.ÓastvÃ.kadvata÷.pragÃthÃn.Óaæsanti / KB_24.7.2: uddharati.dvecÃæÓ.ca.savana.dharaïÃni.ca / (soma: svara.sÃman) KB_24.7.3: tad.Ãhur.na.anu«Âupsu.nividam.dadhyÃn.mohayati.kl­ptac.chandaso.madhyaædinam.iti / (soma: svara.sÃman) KB_24.7.4: Ãnu«ÂubhÃni.pÆrvÃïi.ÓastvÃ.kÃmasya.upÃptyai.trai«Âubhe«u.nividam.dadhÃti / (soma: svara.sÃman) KB_24.7.5: arvÃg.ratham.viÓva.vÃram.ta.ugra.iti.prathame.ahany.Ãvati.rÃthantare / (soma: svara.sÃman) KB_24.7.6: apÃdita.ud.u.naÓ.citratama.iti.dvitÅya.udvati.bÃrhate / (soma: svara.sÃman) KB_24.7.7: sam.ca.tve.jagmur.gira.indra.pÆrvÅr.iti.t­tÅye.gatavay.anta.rÆpe / KB_24.7.8: tathÃ.yathÃ.yatham.nivid.dhÅyate / (soma: svara.sÃman) KB_24.7.9: sÃ.enÃn.yathÃ.yatham.dhÅyamÃnÃ.sarve«u.ca.loke«u.sarve«u.ca.kÃme«u.yathÃ.yatham.dadhÃti / (soma: svara.sÃman) KB_24.7.10: yadi.svarÃïi.p­«ÂhÃni.bhavanti / KB_24.7.11: b­had.rathantare.eva.tarhi.sÃmagÃha.pavamÃne«u.kurvanti / (soma: svara.sÃman) KB_24.7.12: yadi.b­had.rathantare.p­«Âhe.syÃtÃm / KB_24.7.13: svarÃïi.tarhi.sÃmagÃ÷.pavamÃne«u.kurvanti / (soma: svara.sÃman) KB_24.7.14: svarÃïi.tv.eva.p­«ÂhÃni.syur.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_24.7.15: svara.sÃmÃno.hy.ete / (soma: svara.sÃman) KB_24.7.16: p­«Âhair.vai.devÃ÷.svargam.lokam.asprak«an / KB_24.7.17: tad.yat.svarÃïi.p­«ÂhÃni.bhavanti / KB_24.7.18: svargasya.eva.lokasya.sp­«ÂyÃ.iti / (soma: svara.sÃman) KB_24.8.1: p­«Âhyasya.«a¬ahasya.samƬhasya.yÃ÷.pÆrvasya.tryahasya.vaiÓvadevÃnÃm.pratipadas.tÃ÷.pratipada÷ / KB_24.8.2: yÃny.uttarasya.tryahasya.t­tÅya.savanÃni.tÃni.t­tÅya.savanÃni.sÃnucarÃïi / (soma: svara.sÃman) KB_24.8.3: tad.yÃni.tatra.vaiÓvadevÃni.tÃny.uddh­tya.anyÃny.anyÃny.aniruktÃni.prÃjÃpatyÃni.parok«a.vaiÓvadevÃny.avadhÅyante / (soma: svara.sÃman) KB_24.8.4: pra.va÷.pÃntam.raghu.manyavo.andhas.tam.pratnathÃ.pÆrvathÃ.viÓvathÃ.ÅmathÃ.kad.itthÃ.nÌn÷.pÃtram.devayatÃm.iti / (soma: svara.sÃman) (viÓvathemathÃ?) KB_24.8.5: prati.nÃbhÃnedi«Âha÷ / KB_24.8.6: tad.vai.khalu.pratyak«a.vaiÓvadevÃny.eva.avadhÅyeran / KB_24.8.7: agnir.indro.varuïo.mitro.aryamÃ.iti.prathame.ahani.dyÃm.skabhitvÅ.iti.kadvat / (soma: svara.sÃman) KB_24.8.8: devÃn.huve.b­hat.Óravasa÷.svastaya.iti.dvitÅye.jyoti«.k­ta.iti.kadvat / (soma: svara.sÃman) KB_24.8.9: u«ÃsÃ.naktÃ.b­hatÅ.supeÓasÃ.iti.t­tÅye.naktÃ.iti.kadvat / KB_24.8.10: ko.vai.prajÃpati÷ / (soma: svara.sÃman) KB_24.8.11: prajÃpati÷.svara.sÃmÃna÷ / KB_24.8.12: te.agni«ÂomÃ.vÃ.ukthyÃ.vÃ.saæti«Âhante / KB_24.8.13: agni«ÂomÃ.iti.paiÇgyam / (soma: svara.sÃman) KB_24.8.14: brahma.varcasino.bhavanti.ye.agni«ÂomÃn.upayanti / KB_24.8.15: ukthyÃ÷.syur.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: svara.sÃman) KB_24.8.16: sa.vai.yaj¤a.kratu÷.sam­ddho.ya.ukthya÷ / KB_24.8.17: pa¤cadaÓa.hy.asya.stotrÃïi.bhavanti / (soma: svara.sÃman) KB_24.8.18: pa¤cadaÓa.ÓastrÃïi / KB_24.8.19: tÃni.triæÓat.stuta.ÓastrÃïi / KB_24.8.20: sa.virÃjam.abhisampadyate / (soma: svara.sÃman) KB_24.8.21: ÓrÅr.virì.anna.adyam / KB_24.8.22: Óriyo.virÃjo.anna.adyasya.upÃptyai.Óriyo.virÃjo.anna.adyasya.upÃptyai / (soma: svara.sÃman) KB_25.1.1: Ãpas.tapo.atapyanta / KB_25.1.2: tÃs.tapas.taptvÃ.garbham.adadhata / KB_25.1.3: tata.e«a.Ãdityo.ajÃyata.«a«Âhe.mÃsi / KB_25.1.4: tasmÃt.satriïa÷.«a«Âhe.mÃsidivÃ.kÅrtyam.upayanti / (soma: vi«uvat) KB_25.1.5: sa.«aï.mÃsÃn.udann.eti.«a¬.Ãv­tta÷ / KB_25.1.6: tasmÃt.satriïa÷.«a¬.eva.ÆrdhvÃn.mÃso.yanti.«a¬.Ãv­ttÃn / (soma: vi«uvat) KB_25.1.7: antareïa.u.ha.vÃ.etam.aÓanÃyÃ.ca.punar.m­tyuÓ.ca / KB_25.1.8: apÃÓanÃyÃm.ca.punar.m­tyum.ca.jayanti.ye.vai«uvatam.ahar.upayanti / (soma: vi«uvat) KB_25.1.9: tasya.etÃni.chando.rÆpÃïi / KB_25.1.10: sÆryavad.bhÃnumaj.jyoti«mad.rukmavad.rucitavadd.haryatavad.iti / (soma: vi«uvat) KB_25.1.11: samudrÃd.Ærmir.madhumÃn.udÃrad.ity.Ãjyam / KB_25.1.12: samudrÃdd.hy.e«o.adbhya.udaiti / KB_25.1.13: indra.ekam.sÆryam.ekam.jajÃna.iti.sÆryavat / (soma: vi«uvat) KB_25.1.14: tad.etasya.ahno.rÆpam / KB_25.1.15: tÃ÷.saæÓastÃ.ekaviæÓatim.anu«Âubha÷.sampadyante / (soma: vi«uvat) KB_25.1.16: ekaviæÓo.vÃ.e«a.ya.e«a.tapati / KB_25.1.17: tad.enam.svena.rÆpeïa.samardhayanti / (soma: vi«uvat) KB_25.1.18: trai«Âubha÷.prauga÷ / KB_25.1.19: vi«uvÃn.vÃ.e«o.ahnÃm / (soma: vi«uvat) KB_25.1.20: vi«upÃn.chandasÃm.tri«Âup / KB_25.1.21: tad.enat.svena.chandasÃ.samardhayati / (soma: vi«uvat) KB_25.2.1: kuvid.aÇga.namasÃ.ye.v­dhÃsa.iti.vÃyavyam / KB_25.2.2: avÃsayann.u«asam.sÆryeïa.iti.sÆryavat / KB_25.2.3: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.2.4: ata.eva.uttaram.t­cam.aindravÃyavam.yÃvat.taras.tanvo.yÃvad.oja.iti / KB_25.2.5: yÃvan.naraÓ.cak«asÃ.dÅdhyÃnÃ.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.2.6: ud.vÃm.cak«ur.varuïa.supratÅkam.iti.maitrÃvaruïam / KB_25.2.7: devayor.eti.sÆryas.tatanvÃn.iti.sÆryavat / (soma: vi«uvat) KB_25.2.8: tad.etasya.ahno.rÆpam / KB_25.2.9: Ã.gomatÃ.nÃsatyÃ.rathena.ity.ÃÓvinam / (soma: vi«uvat) KB_25.2.10: tasya.Ærdhvam.bhÃnum.savitÃ.devo.aÓred.iti.t­tÅyÃ.bhÃnumatÅ / (soma: vi«uvat) KB_25.2.11: tad.etasya.ahno.rÆpam / KB_25.2.12: Ã.no.deva.ÓavasÃ.yÃhi.Óu«minn.ity.aindram / (soma: vi«uvat) KB_25.2.13: tanÆ«u.ÓÆrÃ÷.sÆryasya.sÃtÃv.iti.sÆryavat / KB_25.2.14: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.2.15: pra.brahma.etu.sadanÃd.­tasya.iti.vaiÓvadevam / KB_25.2.16: vi.raÓmibhi÷.sas­je.sÆryo.gÃ.iti.sÆryavat / (soma: vi«uvat) KB_25.2.17: tad.etasya.ahno.rÆpam / KB_25.2.18: uta.syÃ.na÷.sarasvatÅ.ju«oïÃ.iti.sÃrasvatam / KB_25.2.19: dvÃra.Ãv­tasya.subhage.vyÃvar.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.2.20: e«a.vÃ.u.vÃsi«Âhas.t­ca.kl­ptas.trai«Âubha÷.prauga÷ / KB_25.2.21: prajÃpatir.vai.vasi«Âha÷ / (soma: vi«uvat) KB_25.2.22: sa.tantÃ.yaj¤asya / KB_25.2.23: sa.punas.tatÃv.ayÃta.yÃmÃ.bhavati / (soma: vi«uvat) KB_25.2.24: prajÃpatÃv.eva.tat.sarvÃn.kÃmÃn.­dhnuvanti / KB_25.2.25: tad.Ãhur.na.trai«Âubham.prÃta÷.savanam.syÃn.mohayati.kl­ptac.chandaso.yaj¤a.mukham.iti / (soma: vi«uvat) KB_25.2.26: aikÃhikam.eva.syÃt / KB_25.2.27: jyotir.vÃ.ekÃha÷ / KB_25.2.28: jyotir.e«a.ya.e«a.tapati / (soma: vi«uvat) KB_25.2.29: jyoti«Ã.eva.taj.jyoti÷.samardhayati / KB_25.2.30: tasya.pra.vo.devÃya.agnaye.tvam.hi.k«aitavad.yaÓa.ity.ete.ubhe.tad.Ãjyam / (soma: vi«uvat) KB_25.2.31: tÃ.ekaviæÓatim.anu«Âubhas.tÃsÃm.uktam.brÃhmaïam / KB_25.2.32: mÃdhucchandasa÷.praugas.tasya.uktam.brÃhmaïam / (soma: vi«uvat) KB_25.3.1: kayÃ.ÓubhÃ.savayasa÷.sanŬÃ.iti.marutvatÅyam / KB_25.3.2: ÓubhÃ.bhÃ.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.3.3: tyam.su.me«am.mahayÃ.svarvidam.iti.jÃgatam.adhÃrayo.divyÃ.sÆrya.d­Óa.iti.sÆryavat / (soma: vi«uvat) KB_25.3.4: tad.etasya.agno.rÆpam / KB_25.3.5: jani«ÂhÃ.ugra÷.sahase.turÃya.ity.etasmiæs.trai«Âubhe.nividam.dadhÃti / (soma: vi«uvat) KB_25.3.6: apa.dhvÃntam.Ærïuhi.pÆrdhi.cak«ur.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.3.7: tÃ.vÃ.ubhayyas.tri«Âub.jagatya÷.Óasyante / KB_25.3.8: tri«Âub.jagatyor.ha.vÃ.e«a.Ãhita.Ãditya÷.prati«Âhitas.tapati / (soma: vi«uvat) KB_25.3.9: tad.enam.pratyak«am.Ãpnuvanti / KB_25.3.10: b­had.etasya.ahna÷.p­«Âham.syÃd.iti.ha.eka.Ãhu÷ / (soma: vi«uvat) KB_25.3.11: bÃrhato.vÃ.e«a.ya.e«a.tapati / KB_25.3.12: tad.enam.svena.rÆpeïa.samardhayanti / (soma: vi«uvat) KB_25.3.13: b­had.etat.tapati.iti.vadanta÷ / (soma: vi«uvat) KB_25.3.14: atho.ap­«Âham.vÃ.etad.yan.mahÃ.divÃ.kÅrtyam / KB_25.3.15: atha.ete.eva.pratyak«e.p­«Âhe.yad.b­had.rathantare / KB_25.3.16: tasmÃd.b­had.eva.etasya.ahna÷.p­«Âham.syÃd.iti / KB_25.3.17: yady.u.sÆryavati.pragÃthe.b­hat.kuryu÷ / (soma: vi«uvat) KB_25.3.16: tasmÃd.b­had.eva.etasya.ahna÷.p­«Âham.syÃd.iti / KB_25.3.17: yady.u.sÆryavati.pragÃthe.b­hat.kuryu÷ / (soma: vi«uvat) KB_25.3.18: sÆryavataÓ.ca.pragÃthÃn.etasya.eva.ahno.rÆpeïa / KB_25.3.19: indra÷.kila.ÓrutyÃ.asya.veda.ity.uktha.mukhÅyÃ.sa.hi.ji«ïu÷.pathik­t.sÆryÃya.iti.sÆryavatÅ / (soma: vi«uvat) KB_25.3.20: tad.etasya.ahno.rÆpam / KB_25.3.21: mahÃ.divÃ.kÅrtyam.eva.etasya.ahna÷.p­«Âham.syÃd.iti.sÃ.sthiti÷ / (soma: vi«uvat) KB_25.3.22: asau.vÃ.etat.pratyak«am.sÃma.yo.asau.tapati.yan.mahÃ.divÃ.kÅrtyam / (soma: vi«uvat) KB_25.3.23: tad.enam.svena.sÃmnÃ.samardhayanti / KB_25.3.24: tadd.ha.eke.tri«Âupsu.kurvanti / (soma: vi«uvat) KB_25.3.25: trai«Âubho.vÃ.e«a.ya.e«a.tapati / KB_25.3.26: tad.enam.svena.rÆpeïa.samardhayanti / KB_25.3.27: b­hatÅ«u.syÃd.ity.u.ha.eka.Ãhu÷ / (soma: vi«uvat) KB_25.3.28: bÃrhato.vÃ.e«a.ya.e«a.tapati / KB_25.3.29: tad.enam.svena.rÆpeïa.samardhayanti / (soma: vi«uvat) KB_25.3.30: jagatÅ«u.syÃd.iti.tv.eva.sthitam / KB_25.3.31: jÃgato.vÃ.e«a.ya.e«a.tapati / KB_25.3.32: tad.enat.svena.chandasÃ.samardhayati / (soma: vi«uvat) KB_25.4.1: vibhrì.b­hat.pibatu.somyam.madhv.iti.stotriyas.t­co.viÓva.bhrì.bhrÃjo.mahi.sÆryo.d­Óa.iti.vivÃn.bhrÃji«mÃnt.sÆryavÃn / (soma: vi«uvat) KB_25.4.2: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.4.3: vi.sÆryo.madhye.amucad.ratham.diva.ity.anurÆpo.vivÃnt.sÆryavÃn / (soma: vi«uvat) KB_25.4.4: jÃgatam.u.vai.samÃnam.chanda÷ / KB_25.4.5: viÓvahÃ.tvÃ.sumanasa÷.sucak«asa.iti.tv.eva.sthita÷.saruya÷.sauryasya / (soma: vi«uvat) KB_25.4.6: jyog.jÅvÃ÷.prati.paÓyema.sÆryÃ.ity.etena.rÆpeïa / KB_25.4.7: baï.mahÃn.asi.sÆrya.iti.sÆryavÃnt.sÃma.pragÃtha÷ / KB_25.4.8: tad.etasya.ahno.rÆpam / KB_25.4.9: atha.b­had.rathantarayor.yonÅ.Óaæsati / (soma: vi«uvat) KB_25.4.10: indra÷.kila.ÓrutyÃ.asya.veda.ity.ukthya.mukhÅyÃ.sa.hi.ji«ïu.pathik­t.sÆryÃya.iti.sÆryavatÅ / (soma: vi«uvat) KB_25.4.11: tad.etasya.ahno.rÆpam / KB_25.4.12: Óam.no.bhava.cak«asÃ.Óam.no.ahnÃ.iti.tv.eva.sthitÃ.saurÅ.sauryasya / KB_25.4.13: tat.sÆrya.draviïam.dhehi.citram.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.4.14: ya.eka.idd.havyaÓ.car«aïÅnÃm.iti.trai«Âubham / KB_25.4.15: divyÃni.dÅpayo.antarik«Ã.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.4.16: evam.nu.yadi.mahÃ.divÃ.kÅrtyam.p­«Âham.bhavati / KB_25.4.17: yady.u.vai.b­hat.sva.yonau.kuryu÷ / (soma: vi«uvat) KB_25.4.18: b­hata.ÃtÃnam.ÓastvÃ.rathantarasya.yonim.Óaæsati / KB_25.4.19: indra÷.kila.ÓrutyÃ.asya.veda.ity.ukthya.mukhÅyÃ.sa.hi.ji«ïu÷.pathik­t.sÆryÃya.iti.sÆryavatÅ / KB_25.4.20: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.5.1: dyaur.na.ya.indra.abhi.bhÆma.arya.(.bhÆmÃrya.).iti.trai«Âubham.indra÷.kutsÃya.sÆryasya.sÃtÃv.iti.sÆryavat / (soma: vi«uvat) KB_25.5.2: tad.etasya.ahno.rÆpam / KB_25.5.3: na.cet.sva.yonau / KB_25.5.4: ÓrÃyanta.iva.sÆryam.iti.sÆryavÃnt.stotriya÷ / KB_25.5.5: tad.etasya.ahno.rÆpam / KB_25.5.6: yad.dyÃva.indra.te.Óatam.ity.anurÆpa÷.sahasram.sÆryÃ.iti.sÆryavÃn / (soma: vi«uvat) KB_25.5.7: tad.etasya.ahno.rÆpam / KB_25.5.8: ya÷.satrÃhÃ.vicar«aïir.iti.sÃma.pragÃthas.tanÆ«v.apsu.sÆrya.iti.sÆryavÃn / (soma: vi«uvat) KB_25.5.9: tad.etasya.ahno.rÆpam / KB_25.5.10: atha.b­had.rathantarayor.yonÅ.Óaæsati / (soma: vi«uvat) KB_25.5.11: indra÷.kila.ÓrutyÃ.asya.veda.ity.uktha.mukhÅyÃ.tasyÃ.uktam.brÃhmaïam / KB_25.5.12: ya.eka.idd.havyaÓ.car«aïÅnÃm.iti.trai«Âubham.tasya.uktam.brÃhmaïam / (soma: vi«uvat) KB_25.5.13: evam.nu.yadi.b­hat.sva.yonau.vÃ.asva.yonau.vÃ.kuryu÷ / KB_25.5.14: anubhaya.sÃmÃnam.cet.kuryu÷ / KB_25.5.15: samÃnam.okthya.mukhÅyÃyai.(.ukthya.mukhÅya.)/ KB_25.5.16: uddhared.b­had.rathantarayor.yonÅ / KB_25.5.17: tam.u.«Âuhi.yo.abhibhÆty.ojÃ.iti.trai«Âubham / KB_25.5.18: gÅrbhir.vardha.v­«abham.car«aïÅnÃm.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.5.19: samÃnam.uttaram / KB_25.5.20: abhi.tyam.me«am.puru.hÆtam.­bmiyam.iti.jÃgatam.Ãd.it.sÆryam.divya.Ãrohayo.d­Óa.iti.sÆryavat / (soma: vi«uvat) KB_25.5.21: tad.etasya.ahno.rÆpam / KB_25.5.22: tÃ.vÃ.ubhayyas.tri«Âup.jagatya÷.Óasyante / (soma: vi«uvat) KB_25.5.23: tri«Âub.jagatyor.ha.vÃ.e«a.Ãhita.Ãditya÷.prati«Âhitas.tapati / KB_25.5.24: tad.enam.pratyak«am.sp­Óanti / (soma: vi«uvat) KB_25.6.1: pra.te.mahe.vidathe.Óaæsi«am.harÅ.iti / KB_25.6.2: tasya.nava.ÓastvÃ.ÃhÆya.nividam.dadhÃti / (soma: vi«uvat) KB_25.6.3: Ãvi«.k­dhi.haraye.sÆryÃya.iti.sÆryavat / KB_25.6.4: tad.etasya.ahno.rÆpam / KB_25.6.5: sarva.hareÓ.catasro.abhyudaiti / (soma: vi«uvat) KB_25.6.6: Ã.satyo.yÃtu.maghavÃn.­jÅ«Å.ity.ekaviæÓati÷ / KB_25.6.7: mahi.jyotÅ.rurucur.yadd.ha.vastor.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.6.8: tÃ÷.pa¤caviæÓati÷ / KB_25.6.9: viÓvajite.dhanajite.svar.jita.iti.«a¬.jagatya÷ / (soma: vi«uvat) KB_25.6.10: indrÃya.somam.yajatÃya.haryatam.ity.etena.rÆpeïa / KB_25.6.11: tÃ.ekatriæÓat / KB_25.6.12: tÃsu.jagatÅ«u.dÆrohaïam.rohati / (soma: vi«uvat) KB_25.6.13: jÃgato.vÃ.e«a.ya.e«a.tapati / KB_25.6.14: yajamÃnÃ.dÆrohaïa÷ / KB_25.6.15: etam.eva.tad.yajamÃnÃ.rohanti / (soma: vi«uvat) KB_25.6.19: tad.antarik«a.lokam.Ãpnuvanti / KB_25.6.20: tri.pacchas.t­tÅyam / KB_25.6.21: tad.amuæl.lokam.Ãpnuvanti / KB_25.6.22: kevalÅm.sa.ÃveÓa÷ / (soma: vi«uvat) KB_25.6.23: tripaccho.ardharcaÓa÷.paccha÷ / KB_25.6.24: tad.asmiæl.loke.pratiti«Âhanti / KB_25.6.25: prati«ÂhÃyÃm.apracyutyÃm / (soma: vi«uvat) KB_25.7.1: sÃ.e«Ã.dÆrohaïÅyÃ.saæÓastÃ.sapta.jagatya÷.sampadyante / KB_25.7.2: tÃ.a«Âa.triæÓat / KB_25.7.3: e«a.pra.pÆrvÅr.ava.tasya.caæri«a.iti.jÃgatam.«a¬­cam.indram.si«akty.u«asam.na.sÆrya.iti.sÆryavat / KB_25.7.4: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.7.5: tÃÓ.catuÓ.catvÃriæÓat / KB_25.7.6: pataÇgam.aktam.asurasya.mÃyayÃ.iti.tisra÷ / KB_25.7.7: tÃm.dyotamÃnÃm.svaryam.mano«Ãm.ity.etena.rÆpeïa / (Vi«uvat) KB_25.7.8: tÃ÷.sapta.catvÃriæÓat / KB_25.7.9: urum.no.lokam.anu.ne«i.vidvÃn.iti.tri÷.ÓastayÃ.paridhÃnÅyayà / (soma: vi«uvat) KB_25.7.10: svarvaj.jyotir.abhayam.svasti.ity.etena.rÆpeïa / KB_25.7.11: tÃ÷.pa¤cÃÓat / KB_25.7.12: pÆrvÃ.eka.pa¤cÃÓat / (soma: vi«uvat) KB_25.7.13: tÃ.eka.Óatam.­co.bhavanti / KB_25.7.14: Óata.Ãyur.vai.puru«a÷.Óata.parvÃ.Óata.vÅrya÷.Óata.indriya÷ / (soma: vi«uvat) KB_25.7.15: upa.yÃ.eka.ÓatatamÅ.sa.yajamÃna.loka÷ / KB_25.7.16: tad.atra.eva.yajamÃnÃnt.saæskurvanti / (soma: vi«uvat) KB_25.7.17: tad.atra.yajamÃnÃnt.saæsk­tya.Ãdau.mahÃ.vratÅyena.ahnÃ.prajanayanti.iti.paÇgÅ.sampat / KB_25.7.18: atha.kau«Åtake÷ / (soma: vi«uvat) KB_25.7.19: samÃnam.okthya.mukhÅyÃyai.(.ukthya.mukhÅya.)/ KB_25.7.20: ­tur.janitrÅyam.trayodaÓarcam.uddh­ta.b­had.rathantare / KB_25.7.21: tasya.eva.ekÃdaÓa.sva.yonau / (soma: vi«uvat) KB_25.7.22: nava.anyatra / KB_25.7.23: tad.rÆpÃ.minan.tad.apÃ.eka.Åyata.ity.etena.rÆpeïa / KB_25.7.24: Ã.indra.yÃhi.haribhir.iti.pa¤cadaÓa / KB_25.7.25: sarÆpair.Ã.su.no.gahi.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.7.26: baror.ekÃdaÓa.ÓastvÃ.nividam.dadhÃti / KB_25.7.27: madhya.ekaÓatasya.eka.pa¤cÃÓatam.ÓastvÃ.dve.baror.abhyudaiti / (soma: vi«uvat) KB_25.7.28: Ã.satyo.yÃtu.maghavÃn.­jÅ«Å.ity.ekaviæÓatis.tÃs.trayoviÓaæti÷ / KB_25.7.29: viÓvajita.iti.«aÂ.tÃ.ekayÃna.triæÓat.(?)/ (soma: vi«uvat) KB_25.7.30: dÆrohaïÅyÃ÷.sapta.tÃ.«aÂtriæÓat / KB_25.7.31: abhÆr.eko.rayi.pate.rayÅïÃm.iti.trai«Âubham.pa¤carcam.daÓa.prapitve.adha.sÆryasya.iti.sÆryavat / (soma: vi«uvat) KB_25.7.32: tad.etasya.ahno.rÆpam / KB_25.7.33: tÃ.eka.catvÃriæÓat / KB_25.7.34: tyam.Æ.«u.vÃjinam.deva.jÆtam.iti.tÃrk«yas.tisra÷ / (soma: vi«uvat) KB_25.7.35: sÆrya.iva.jyoti«Ã.apas.tatÃna.ity.etena.rÆpeïa / KB_25.7.36: tÃÓ.catuÓ.catvÃriæÓat / (soma: vi«uvat) KB_25.7.37: pataÇgas.tisras.tÃ÷.sapta.catvÃriæÓat / KB_25.7.38: urum.no.lokam.anu.ne«i.vidvÃn.iti.tri÷.ÓastayÃ.paridhÃnÅyayÃ.tÃ÷.pa¤cÃÓat / (soma: vi«uvat) KB_25.7.39: pÆrvÃ.eka.pa¤cÃÓat / KB_25.7.40: tÃ.ekaÓatam.­co.bhavanti.tÃsÃm.uktam.brÃhmaïam / (soma: vi«uvat) KB_25.8.1: yu¤jate.mana.uta.yu¤jate.dhiya.iti.sÃvitram.uta.sÆryasya.raÓmibhi÷.samucyasi.iti.sÆryavat / KB_25.8.2: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.8.3: te.hi.dyÃvÃ.p­thivÅ.viÓva.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam.devo.devÅ.dharmaïÃ.sÆrya÷.Óucit.iti.sÆryavat / (soma: vi«uvat) KB_25.8.4: tad.etasya.ahno.rÆpam / KB_25.8.7: kim.u.Óre«Âha÷.kim.yavi«Âho.na.Ãjagann.ity.Ãrbhavam / KB_25.8.6: yad.ÃvÃkhyac.camasÃn.catura÷.k­tÃn.ity.avÃkhyad.ity.etena.rÆpeïa / (soma: vi«uvat) KB_25.8.7: devÃn.huve.b­hat.Óravasa÷.svastaya.iti.vaiÓvadevam.ye.sÆryasya.jyoti«o.bhÃgam.ÃnaÓur.iti.sÆryavaj.jyoti«mat / KB_25.8.8: tad.etasya.ahno.rÆpam / (soma: vi«uvat) KB_25.8.9: vaiÓvÃnarÃya.dhi«aïÃm.­tÃ.v­dha.iti.vaiÓvÃnarÅyam.rurucÃnam.bhÃnunÃ.jyoti«Ã.mahÃm.iti.rucitavad.bhÃnumaj.jyoti«mat / (soma: vi«uvat) KB_25.8.10: tad.etasya.ahno.rÆpam / KB_25.8.11: prayajyavo.maruto.bhrÃjad.­«Âaya.iti.mÃrutam.virokiïa÷.sÆryasya.iva.raÓmaya.iti.sÆryavat / (soma: vi«uvat) KB_25.8.12: tad.etasya.ahno.rÆpam / KB_25.8.13: vedi«ade.priya.dhÃmÃya.sudyuta.iti.jÃta.vedasÅyam / KB_25.8.14: jyotÅ.ratham.Óukra.varïam.tam.ohanam.ity.etena.rÆpeïa / KB_25.8.15: ity.ÃgnimÃruta.sÆktÃni / (soma: vi«uvat) KB_25.8.16: ity.etasya.ahna÷.sÆktÃni / KB_25.8.17: tad.agni«Âoma÷.saæti«Âhate / KB_25.8.18: jyotir.vÃ.agni«Âoma÷ / KB_25.8.19: jyotir.e«a.ya.e«a.tapati / (soma: vi«uvat) KB_25.8.20: jyoti«y.eva.taj.jyoti÷.prati«ÂhÃpayanti / KB_25.8.21: te.am­tatvam.Ãpnuvanti.ye.vai«uvatam.ahar.upayanti / (soma: vi«uvat) KB_25.8.22: uprÃd.ity.asyÃs.tam.ayÃd.etad.aha÷.saæsthÃpayi«eyu÷ / (soma: vi«uvat) KB_25.9.1: saprÃtar.anuvÃkam.etad.ahar.divÃ.kÅrtyam.bhavati / KB_25.9.2: saprÃtar.anuvÃkena.sapatnÅ.samyÃjena.etena.ahnÃ.purÃd.ity.asyÃs.tam.ayÃt.samÅpseyu÷ / (soma: vi«uvat) KB_25.9.3: agnim.manye.pitaram.agnim.Ãpim.ity.etayÃ.hotÃ.tad.aha÷.prÃtar.anuvÃkam.pratipadyate / (soma: vi«uvat) KB_25.9.4: Ãpim.ity.Ãpo.revatyai.rÆpeïa / KB_25.9.5: divi.Óukram.yajatam.sÆryasya.iti.sÆryavatÅ / (soma: vi«uvat) KB_25.9.6: tad.etasya.ahno.rÆpam / KB_25.9.7: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_25.9.8: prajÃpatir.vai.prÃtar.anuvÃka÷ / KB_25.9.9: na.tamasa.etam.yathÃ.yatham.eva.tam.upÃkuryu÷ / KB_25.9.10: tat.tasya.sam­ddham / KB_25.9.11: tathÃ.yathÃ.yatham.upÃæÓv.antaryÃmau.hÆyete / (soma: vi«uvat) KB_25.9.12: tad.u.tayo÷.sam­ddham.iti / KB_25.9.13: vasi«Âham.ÃprÅ.sÆktam.sam.raÓmibhis.tatana÷.sÆryasya.iti.sÆryavat / (soma: vi«uvat) KB_25.9.14: tad.etasya.ahno.rÆpam / KB_25.9.15: Óukra.etasya.ahna÷.piÇga.ak«o.hotÃ.syÃd.iti.ha.eka.Ãhu÷ / (soma: vi«uvat) KB_25.9.16: amum.vÃ.etena.ahnÃ.Åpsanti.yo.asau.tapati / KB_25.9.17: tad.yathÃ.ÓreyÃæsam.Ãharann.upeyÃd.evam.tat / (soma: vi«uvat) KB_25.9.18: yathÃ.upapÃdam.iti.tv.eva.sthitam / KB_25.9.19: Óastreïa.eva.etasya.ahno.rÆpam.sampÃdyi«eyu÷ / KB_25.9.20: saurya÷.paÓur.upÃlambhya÷.savanÅyasya / (soma: vi«uvat) KB_25.9.21: sa.upÃæÓu.bhavati / KB_25.9.22: sa.yas.tam.nirbrÆyÃt / KB_25.9.23: yas.tam.tatra.brÆyÃt / KB_25.9.24: duÓcarmÃ.kilÃsÅ.bhavi«yati.iti.tathÃ.ha.syÃt / (soma: vi«uvat) KB_25.9.25: te.vÃ.ete.catvÃra.eva.paÓava.upÃæÓu.bhavanti / KB_25.9.26: saurya÷.sÃvitra÷.prÃjÃpatyo.vÃg.devatya.iti / (soma: vi«uvat) KB_25.9.27: atha.anye.niruktÃ÷ / KB_25.9.28: atha.trÅnt.svara.sÃmna.Ãv­ttÃn.upayanti.te«Ãm.uktam.brÃhmaïam / (soma: vi«uvat) KB_25.10.1: trayodaÓam.adhicaram.mÃsam.Ãpnuvanti.yad.viÓvajitam.upayanti / KB_25.10.2: etÃvÃn.vai.saævatsaro.yad.e«a.trayodaÓo.mÃsa÷ / KB_25.10.3: tad.atra.eva.sarva÷.saævatsara.Ãpto.bhavati / (soma: viÓvajit) KB_25.10.4: tam.Ãhur.ekÃha÷.«a¬aha.iti / KB_25.10.5: yady.anvaham.«a¬ahe.kriyate / KB_25.10.6: ekÃhe.tad.viÓvajiti.kriyate / (soma: viÓvajit) KB_25.10.7: tad.vÃ.idam.bahu.viÓva.rÆpam.viÓvajiti.kriyate / KB_25.10.8: yat.sarvÃïi.p«ÂhÃni.sarve.stomÃ.ucca.avacÃ÷.samavadhÅyante / (soma: viÓvajit) KB_25.10.9: vairÃjam.eva.asya.pratyak«am.p­«Âham.bhavati / KB_25.10.10: mÃdhyaædine.pavamÃne.rathantaram / (soma: viÓvajit) KB_25.10.11: b­hat.t­tÅye.pavamÃne.kriyate / KB_25.10.12: ÓÃkvaram.maitrÃvaruïasya / KB_25.10.13: vairÆpam.brÃhmaïÃcchaæsina÷ / KB_25.10.14: raivatam.acchÃvÃkasya / KB_25.10.15: ta.etam.trayodaÓam.adhicaram.mÃsam.Ãpnuvanti / (soma: viÓvajit) KB_25.10.16: etadd.hi.trayodaÓam / KB_25.10.17: p­«ÂhyÃny.upayanti / KB_25.10.18: tasya.agnim.naro.dÅdhitibhir.araïyor.iti.vairÃjam.Ãjyam / (soma: viÓvajit) KB_25.10.19: vairÃjam.p­«Âham.tasya.uktam.brÃhmaïam / KB_25.10.20: vÃsi«Âham.Ãjyam / (soma: viÓvajit) KB_25.10.21: vÃsi«Âham.p­«Âham.tasya.uktam.brÃhmaïam / KB_25.10.22: mÃdhuc.chandasa÷.praugas.tasya.uktam.brÃhmaïam / (soma: viÓvajit) KB_25.10.23: kayÃ.ÓubhÃ.savayasa÷.sanŬÃ.iti.marutvatÅyam / KB_25.10.24: kadvat.kayÃ.ÓubhÅyam / (soma: viÓvajit) KB_25.10.25: ko.vai.prajÃpatir.viÓvajit / KB_25.10.26: yÃv.eva.amÆ.vairÃjasya.stotriya.anurÆpau.ta.stotriya.anurÆpau / KB_25.10.27: tayos.tathÃ.eva.nyÆÇkhayati.yathÃ.adaÓ.caturthe.ahan.(yathÃdaÓ.caturthe.) / KB_25.10.28: na.hi.vairÃjam.tat.sthÃnam.anyÆÇkhanÃya / (soma: viÓvajit) KB_25.11.1: tad.id.Ãsa.bhuvane«u.jye«Âham.iti.ni«kevalyam / KB_25.11.2: yaj¤o.vai.bhuvane«u.jye«Âha÷ / KB_25.11.3: yaj¤a.u.vai.prajÃpatir.viÓvajit / (soma: viÓvajit) KB_25.11.4: atha.yat.«a«Âhasya.ahnas.t­tÅya.savanam.tat.t­tÅya.savanam / (soma: viÓvajit) KB_25.11.5: prÃjÃpatyam.vai.«a«Âham.aha÷ / KB_25.11.6: prajÃpatir.viÓvajit / KB_25.11.7: aikÃhikÅ.pratipad / KB_25.11.8: ekÃho.vai.viÓvajit / (soma: viÓvajit) KB_25.11.9: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / KB_25.11.10: tad.Ãhur.atha.kasmÃd.viÓvajiti.sarva.p­«Âha.ekÃhe.t­tÅya.savane.ÓilpÃni.Óasyante.kasmÃd.agni«Âome.madhyaædina.iti / (soma: viÓvajit) KB_25.11.11: ye.vÃ.ime.aväca÷.prÃïÃs.tÃni.ÓilpÃni / KB_25.11.12: puru«o.vai.yaj¤a÷ / KB_25.11.13: tasya.ya.ÆrdhvÃ.prÃïÃs.tat.prÃta÷.savanam / (soma: viÓvajit) KB_25.11.14: ÃtmÃ.madhyaædina÷ / KB_25.11.15: ye.aväcas.tat.t­tÅya.savanam.tÃi.ÓilpÃni / (soma: viÓvajit) KB_25.11.16: tasmÃt.t­tÅya.savane.ÓilpÃni.Óasyante / KB_25.11.17: etadd.hy.e«Ãm.Ãyatanam / (soma: viÓvajit) KB_25.11.18: atha.yad.agni«Âome.satriye.sÃævatsarike.viÓvajiti.sarva.p­«Âhe.madhyaædine.ÓilpÃni.Óasyante / (soma: viÓvajit) KB_25.11.19: ÃtmÃ.vai.p­«ÂhÃni / KB_25.11.20: prÃïÃ÷.ÓilpÃni / KB_25.11.21: na.vÃ.antareïa.ÃtmÃnam.prÃïÃ÷.khyÃyante / (soma: viÓvajit) KB_25.11.22: na.prÃïÃn.antareïa.Ãtmà / KB_25.11.23: no.etan.nÃnà / KB_25.11.24: tasmÃd.agni«Âoma.eva.api.madhyaædine.ÓilpÃni.Óasyante / (soma: viÓvajit) KB_25.11.25: na.it.prÃïebhya.ÃtmÃnam.apÃdadhÃni.iti / (soma: viÓvajit) KB_25.12.1: atho.prajÃpatir.vai.viÓvajit / KB_25.12.2: sarvam.vai.prajÃpatir.viÓvajit / KB_25.12.3: tat.sarveïa.sarvam.Ãpnoti.ya.evam.veda / (soma: viÓvajit) KB_25.12.4: tatra.agni.mÃrute.raudrÅm.ÓastvÃ.hotÃ.evayÃ.marutam.paÇkti.Óaæsam.Óaæsati.(evayÃmarutam?) / (soma: viÓvajit) KB_25.12.5: pÃÇkto.vai.yaj¤o.yaj¤asya.eva.avÃptyai / KB_25.12.6: na.id.acchÃvÃkasya.Óilpam.antarayÃma.iti / KB_25.12.7: atho.rudro.vai.jye«ÂhaÓ.ca.Óre«ÂhaÓ.ca.devÃnÃm / (soma: viÓvajit) KB_25.12.8: aticchandÃÓ.chandasÃm / KB_25.12.9: viÓvajid.ekÃhÃnÃm / KB_25.12.10: tad.enat.svena.chandasÃ.samardhayati / (soma: viÓvajit) KB_25.12.11: tasya.tis­«u.nyÆÇkhayati / KB_25.12.12: nyÆÇkhayitum.ced.driyeta / KB_25.12.13: sarvÃsv.eva.nyÆÇkhayet / (soma: viÓvajit) KB_25.12.14: annam.vai.nyÆÇkha÷ / KB_25.12.15: annam.prÃïa÷ / KB_25.12.16: prÃïÃ÷.ÓilpÃni / KB_25.12.17: prÃïa.eva.tat.prÃïÃn.dadhÃti / (soma: viÓvajit) KB_25.12.18: atho.viÓvajitÃ.vai.prajÃpati÷.sarvÃ÷.prajÃ.ajanayat.sarva.udajayat / (soma: viÓvajit) KB_25.12.19: etad.vÃ.e«a.jÃyate.viÓvajitÃ.yo.yajate / KB_25.12.20: tasmÃn.nyÆÇkhayati / (soma: viÓvajit) KB_25.12.21: nyÆÇkhamÃnaka.iva.vai.prathamam.cicar«aæÓ.carati / KB_25.12.22: tad.enam.am­tÃt.chandaso.am­tatvÃya.prajanayanti / (soma: viÓvajit) KB_25.12.23: te.am­tatvam.Ãpnuvanti.ye.viÓvajitam.upayanti / KB_25.12.24: so.agni«Âoma÷.saæti«Âhate / (soma: viÓvajit) KB_25.13.1: ya÷.satriya÷.sÃævatsariko.viÓvajit / KB_25.13.2: prati«ÂhÃ.vÃ.agni«Âoma÷.prati«ÂhityÃ.eva / (soma: viÓvajit) KB_25.13.3: ekÃha.u.ced.viÓvajid.rÃtri.satrasya.vÃ.vi«uvÃn.atirÃtra.eva.syÃt / (soma: viÓvajit) KB_25.13.4: sa.k­tsno.viÓvajid.yo.atirÃtra÷ / KB_25.13.5: ardham.vai.viÓvajito.ahnÃ.kriyate / (soma: viÓvajit) KB_25.13.6: ardham.rÃtryà / KB_25.13.7: sarva.parÃjid.u.ha.eva.sa.yo.anyatra.sarva.vedasÃd.vÃ.satrÃd.vÃ.kriyate / KB_25.13.8: sarva.jyÃnir.ha.eva.sà / (soma: viÓvajit) KB_25.13.9: yo.anyatra.viÓvajita÷.sarvam.dadÃti / KB_25.13.10: viÓvajic.cet.sarvam.eva / KB_25.13.11: sarvam.u.ced.viÓvajid.eva / (soma: viÓvajit) KB_25.13.12: yo.ha.vai.na.sarvam.dadÃmi.iti.bruvan / KB_25.13.13: kartapatyam.eva.taj.jÅyate.pra.vÃ.mÅyate.iti.ha.sma.Ãha / (soma: viÓvajit) KB_25.13.14: sahasram.vÃ.enam.avarundha.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_25.13.15: sarvam.vai.tad.yat.sahasram / (soma: viÓvajit) KB_25.13.16: sarvam.viÓvajit / KB_25.13.17: tat.sarveïa.sarvam.Ãpnoti.ya.evam.veda / KB_25.13.18: vatsac.chavÅn.paridadhÅta / KB_25.13.19: riricÃna.iva.vÃ.etasya.ÃtmÃ.bhavati.ya÷.sarvam.dadÃti / (soma: viÓvajit) KB_25.13.20: vatsam.vai.paÓavo.vächanti / KB_25.13.21: punar.mÃ.paÓavo.vächantv.iti / KB_25.13.22: udumbare.vaset / (soma: viÓvajit) KB_25.13.23: Ærg.vÃ.anna.adyam.udumbara÷ / KB_25.13.24: Ærjo.anna.adyasya.upÃptyai / KB_25.13.25: nai«Ãde.vaset / (soma: viÓvajit) KB_25.13.26: etad.vÃ.avara.ardhyam.anna.adyam.nan.nai«Ãda÷ / KB_25.13.27: avara.ardhyasya.anna.adyasya.upÃptyai / (soma: viÓvajit) KB_25.14.1: vaiÓye.vaset / KB_25.14.2: vaiÓyo.vai.pu«yati.iva / KB_25.14.3: yad.vaiÓye.anna.adyam.tasya.upÃptyai / KB_25.14.4: k«atriye.vaset / KB_25.14.5: etad.vai.para.ardhyam.anna.adyam.yat.k«atriya÷ / (soma: viÓvajit) KB_25.14.6: para.ardhyasya.anna.adyasya.upÃptyai / KB_25.14.7: brÃhmaïe.samÃn.gotre.vaset / (soma: viÓvajit) KB_25.14.8: yat.samÃne.gotre.anna.adyam.tasya.upÃptyai / KB_25.14.9: saævatsaram.cared.adha÷.saæveÓya.phÃla.k­«ÂÃÓya.pratig­hïan.na.annam.yÃcann.idam.tat.tad.anuvasÃna÷.(.phÃla.k­«ÂÃÓyaprati?) / KB_25.14.10: tat.tena.anuvaste / (soma: viÓvajit) KB_25.14.11: dvÃdaÓa.rÃtram.caritvÃ.atha.(?).anyasyai.bubhÆ«Ãyai.syÃd.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_25.14.12: dvÃdaÓa.vai.mÃsÃ÷.saævatsara÷ / (soma: viÓvajit) KB_25.14.13: sÃ.saævatsarasya.pratimÃ.iti / KB_25.14.14: prÃjÃpatyÃny.aniruktÃni.hotrÃïÃm.ÃjyÃni.bhavanti / (soma: viÓvajit) KB_25.14.15: tasya.tÃ.na÷.Óaktam.pÃrthivasya.yu¤janti.bradhnam.aru«am.tÃ.hi.ÓaÓvanta.Ŭate.tam.Ŭi«va.yo.arci«Ã.iti.vÃ.stotriyÃ÷ / KB_25.14.16: ye.«a«Âhasya.ahna÷.stotriyÃs.te.viÓvajito.anurÆpÃ÷ / (soma: viÓvajit) KB_25.14.17: prÃjÃpatyam.vai.«a«Âham.aha÷ / KB_25.14.18: prajÃpatir.viÓvajit / KB_25.14.19: itare.pa¤ca.tad.uktham / KB_25.14.20: paryÃsai÷.paridadhati / (soma: viÓvajit) KB_25.14.21: prati«ÂhÃ.vai.paryÃsÃ÷ / KB_25.14.22: prati«ÂhityÃ.eva.prati«ÂhtyÃ.eva / (soma: viÓvajit) KB_26.1.1: dvÃtriæÓÅ.prathamo.mÃso.dvÃtriæÓy.uttama÷ / KB_26.1.2: dvÃtriæÓad.ak«ara.anu«Âup / KB_26.1.3: vÃg.anu«Âup / KB_26.1.4: tad.vÃcÃ.prayanti / (soma: chandomÃh) KB_26.1.5: vÃcam.anÆttti«Âhanti / KB_26.1.6: a«ÂÃviæÓinÃv.abhito.vi«uvantam.mÃsau / (soma: chandomÃh) KB_26.1.7: a«ÂÃviæÓaty.ak«ara.u«ïik / KB_26.1.8: au«ïihyo.grÅvÃ÷ / KB_26.1.9: atha.etat.Óiro.yaj¤asya.yad.vi«uvÃn / (soma: chandomÃh) KB_26.1.10: grÅvÃ.eva.tat.kalpayitvÃ.tÃsu.Óira÷.pratidadhati / KB_26.1.11: tad.Ãhu÷.katare«Ãm.e«o.ahnÃm.avare«Ãm.pare«Ãm.iti / (soma: chandomÃh) KB_26.1.12: na.avare«Ãm.na.pare«Ãm.ity.Ãhu÷ / KB_26.1.13: ubhaye«Ãm.vÃ.e«o.ahnÃm / KB_26.1.14: ubhayÃni.vai.tasya.etÃny.ahÃni / (soma: chandomÃh) KB_26.1.15: tad.Ãhu÷.kati.«a¬ahÃ÷.saævatsara.iti / KB_26.1.16: «a«Âi÷.«a¬ahÃ÷.«a¬ahaÓa÷ / (soma: chandomÃh) KB_26.1.17: tad.etad.avyavalambi.saævatsara.ayaïam / KB_26.1.18: tad.ya.evam.saævatsarasya.ahÃni.yu¤janti / KB_26.1.19: ta.etÃnt.sarvÃn.kÃmÃn.­dhnuvanti.ye.saævatsare / KB_26.1.20: atha.ye.ato.anyathÃ.saævatsarasya.ahÃni.yu¤janti / (soma: chandomÃh) KB_26.1.21: na.te.tÃnt.sarvÃn.kÃmÃn.­dhnuvanti.ye.saævatsare / (soma: chandomÃh) KB_26.2.1: atha.ha.eka.ÆrdhvÃn.eva.mÃsÃn.upayanty.ÆrdhvÃny.ahÃni / KB_26.2.2: Ærdhvam.vÃ.u.vayam.saævatsaram.rohÃma.iti.vadanta÷ / KB_26.2.3: mÃsÃ.eva.Ãvarteran.na.ahÃni.ity.eke / KB_26.2.4: ya.eva.e«a.p­«Âhya÷.«a¬aha÷.puna÷.parastÃt.paryeti.tena.mÃsÃ.Ãv­ttÃ.iti.vadanta÷ / (soma: chandomÃh) KB_26.2.5: tad.Ãhur.vidÆra.rÆpam.vÃ.etad.yat.triv­c.ca.trayas.triæÓaÓ.ca.stomau / (soma: chandomÃh) KB_26.2.6: tad.yathÃ.giri.ÓikharÃt.kartam.abhi.praskanded.evam.tat.stoma.k­ntatram / KB_26.2.7: tasmÃd.eva.ahÃni.varteran / (soma: chandomÃh) KB_26.2.8: no.mÃsÃ.astoma.k­ntatratÃyÃ.iti / KB_26.2.9: atha.ato.go.Ãyu«or.mÅmÃæsà / KB_26.2.10: vih­te.go.Ãyu«Å.upeyu÷ / KB_26.2.11: ahorÃtre.vai.go.Ãyu«Å / (soma: chandomÃh) KB_26.2.12: vih­te.vÃ.ime.ahorÃtre.anyonyasmin / KB_26.2.13: atho.dyÃvÃ.p­thivÅ.vai.go.Ãyu«Å / (soma: chandomÃh) KB_26.2.14: vih­te.vÃ.ime.dyÃvÃ.p­thivÅ.anyonyasmin / KB_26.2.15: atho.prÃïa.apÃnau.vai.go.Ãyu«Å / (soma: chandomÃh) KB_26.2.16: vih­tau.vÃ.imau.prÃïa.apÃnÃv.anyonyasmin.pratiti«Âhata÷ / KB_26.2.17: te.ha.eka.Ærdhve.upayanty.Ærdhve.upetavye.go.Ãyu«Å.iti / (soma: chandomÃh) KB_26.2.18: anvÃbhiplavikÃ÷.stomÃ.Ãvartatnte.daÓarÃtram.anup­«Âhyas.stomÃ.iti.vadanta÷ / KB_26.2.19: tad.yad.eva.idam.dvitÅyam.ahar.yac.ca.t­tÅyam.ete.vÃ.u.go.Ãyu«Å / (soma: chandomÃh) [****************** KB_26.2.3: atha.kaÓcit.Óastre.vÃ.anuvacane.vÃ.pramatta.upahanyÃd.vicikitsÃ.vÃ.syÃd.upahatam.abuddham.atikrÃntam.manyamÃno.manasÃ.v­tta.antam.Åk«amÃïo.viniv­tya.upahatam.anupahatam.k­tvÃ.ÃnantaryÃt.prayoga÷.syÃd.v­tta.antÃd.iti.mÅmÃæsante / (soma: chandomÃh) KB_26.2.3: atha.ha.sma.Ãha.paiÇgyo.na.ÃnantaryÃt.prayoga÷.syÃd.atirikto.vÃ.e«a.mantra÷.syÃd.yo.avacanÃd.dvir.ucyate / (soma: chandomÃh) KB_26.2.3: tasmÃn.na.ÃntaryÃt.prayoga÷.syÃd.iti.ha.sma.Ãha.paiÇgya÷ / (soma: chandomÃh) KB_26.2.3: atha.ha.sma.Ãha.kau«Åtaki÷.parimita.phalÃni.vÃ.etÃni.karmÃïi.ye«u.parimito.mantra.gaïa÷.prayujyate / (soma: chandomÃh) KB_26.2.3: atha.aparimita.phalÃni.ye«u.aparimito.mantra.gaïa÷.prayujyate / (soma: chandomÃh) KB_26.2.3: mano.vÃ.etad.yad.aparimitam.prajÃpatir.vai.mano.yaj¤a.u.vai.prajÃpati÷.svayam.vai.tad.yaj¤o.yaj¤asya.ju«ate.yan.mano.manasas.tasmÃd.ÃnantaryÃt.prayoga÷.syÃd.iti.ha.sma.Ãha.kau«Åtakir / (soma: chandomÃh) KB_26.2.3: mitam.ha.vai.mitena.jayaty.amitam.amitena.aparimitasya.avaruddhyÃ.anulbaïam.etad.iti.ha.sma.Ãha.kau«Åtakir / (soma: chandomÃh) KB_26.2.3: na.Ãhutim.juhuyÃt.tathÃ.ha.yajamÃna÷.svargÃæl.lokÃnt.sarvÃn.kÃmÃn.sarvÃ.a«ÂÅ÷.sarvam.ca.am­tatvam.Ãpnoti.sarve«Ãm.ca.bhÆtÃnÃm.Órai«Âhyam.svÃrÃjyam.Ãdhipatyam.paryeti.yasya.evam.kriyate / (soma: chandomÃh) KB_26.2.4: atha.yady.Ærdhvam.paridhÃnÃt.praïava.va«aÂ.kÃrayor.vÃ.Ærdhvam.yÃjyÃ.puronuvÃkyayor.budhyeta.atikrÃntam.ulbaïam.etasyÃm.velÃyÃm.bhavati.iti.ha.sma.Ãha.prÃgahi÷ / (soma: chandomÃh) KB_26.2.4: tasmÃn.na.etasyÃm.velÃyÃm.atikrÃntam.ulbaïam.sadasyo.bodhayeta.iti.ha.sma.Ãha.paiÇgya÷ / (soma: chandomÃh) KB_26.2.4: sthÃïum.vÃ.­cchati.garte.vÃ.patati.dhÅyate.vÃ.pra.vÃ.mÅyata.iti.ha.sma.Ãha.yady.atikrÃntam.ulbaïam.sadasyo.bodhayeta / (soma: chandomÃh) KB_26.2.4: k­tasya.anÃv­ttir.iti.ha.sma.Ãha.Ãruïir.guïa.lopa.iti.Óvetaketus.tasmÃn.na.atikrÃntam.ulbaïam.sadasyo.bodhayeta.iti.ha.sma.Ãha.paiÇgya÷ / (soma: chandomÃh) KB_26.2.4: aæho.vÃ.etad.yaj¤asya.yady.atikrÃntam.ulbaïam.sadasyo.bodhayeta.iti.tasmÃn.na.atikrÃntam.ulbaïam.sadasyo.bodhayeta.iti.ha.sma.Ãha.paiÇgya÷ / (soma: chandomÃh) KB_26.2.5: atha.ha.sma.Ãha.daivodÃsi÷.pratardano.naimi«ÅyÃïÃm.satram.upagamya.upÃsyad.ya.vicikitsÃm.papraccha.yady.atikrÃntam.ulbaïam.sadasyo.bodhayeta.­tvijÃm.vÃ.anyatamo.budhyeta.katham.vo.anulbaïam.syÃt.iti / (soma: chandomÃh) KB_26.2.5: ta.u.ha.tÆ«ïÅm.Ãsus.te«Ãm.alÅkayur.vÃcaspato.brahmÃ.Ãsa.sa.ha.uvÃca.na.aham.etad.veda.hanta.pÆrve«Ãm.ÃcÃryam.sthaviram.jÃtÆkarïyam.p­chÃni.iti / (soma: chandomÃh) KB_26.2.5: tam.ha.papraccha.yady.atikrÃntam.ulbaïam.kartÃ.vÃ.svayam.budhyeta.anyo.vÃ.bodhayeta.katham.tad.ulbaïam.anulbaïam.bhavet.punar.vacanam.vÃ.nigadam.vÃ.yÃjyÃm.vÃ.yad.vÃ.anyat.sarvam.tat.punar.brÆyÃd.iti.yÃvan.mÃtram.ulbaïam.tÃvad.brÆyÃd.­cam.vÃ.ardharcam.vÃ.pÃdam.vÃ.padam.vÃ.varïam.vÃ.iti.ha.sma.Ãha.jÃtÆkarïya÷ / (soma: chandomÃh) KB_26.2.5: atha.ha.sma.Ãha.kau«Åtakir.na.mantram.punar.brÆyÃn.na.Ãhutim.juhuyÃd.anulbaïam.etad.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: chandomÃh) KB_26.2.5: yadd.hi.hotÃro.yaj¤asya.kiæcid.ulbaïam.abudhyamÃnÃ÷.kurvanti.sarvam.tad.agnir.daivo.hotÃ.anulbaïam.karoti.tad.etad.­cÃ.abhyuditam / (soma: chandomÃh) KB_26.2.6: yat.pÃkatrÃ.manasÃ.dÅna.dak«Ã.na.yaj¤asya.manvate.martyÃsa÷.agni«.Âadd.hotÃ.kratuvid.vijÃnan.yaji«Âho.devÃm.­tuÓo.yajÃti.iti.yac.ca.Ãha.saæsthite.yaj¤e.ayì.(.ayÃd.).yaj¤am.jÃtavedÃ.ity.ayÃk«Åd.imam.yaj¤am.jÃtavedÃ.iti.tad.Ãha.antara÷.pÆrvo.asmin.ni«adya.iti.yad.Ãha.agnir.ha.daivo.hotÃ.mÃnu«Ãdd.hotu÷.pÆrvo.ni«adya.yajata.iti.tad.Ãha.ÃÓi«am.eva.uttareïa.ardharcena.vadati.pÆrvayÃ.vÃ.­cà / (soma: chandomÃh) ******************] KB_26.3.1: «a«Âhe.vÃ.ahan.devÃ÷.stomÃæÓ.ca.mÃsÃæÓ.ca.Ãpnuyu÷ / KB_26.3.3: ta.ÃptvÃ.stomÃn.etÃn.eva.p­«Âhya.stomÃn.dvandvam.samÃsyan / KB_26.3.3: kuto.hy.anyam.stomam.Ãhari«yan / (soma: chandomÃh) KB_26.3.4: tÃv.etau.triv­t.pa¤cadaÓau.stomau.saptamam.ahar.vahataÓ.catur.viæÓa.stomo.bhÆtvà / (soma: chandomÃh) KB_26.3.5: atha.etau.saptadaÓa.triïavau.navamam.ahar.vahato.a«ÂÃ.catvÃriæÓa.stomo.bhÆtvà / (soma: chandomÃh) KB_26.3.6: atha.etÃv.ekaviæÓa.trayas.triæÓau.stomau.navamam.ahar.vahato.a«ÂÃ.catvÃriæÓa.stomo.bhÆtvà / (soma: chandomÃh) KB_26.3.7: te«Ãm.gÃyatryÃ.prathamo.mitas.tri«ÂubhÃ.dvitÅyo.jagatyÃ.t­tÅya÷ / (soma: chandomÃh) KB_26.3.8: tad.yac.chandobhir.mitÃ÷ / KB_26.3.9: tasmÃc.chandomÃ÷ / KB_26.3.10: atha.yÃ÷.«aÂ.stotriyÃ.a«ÂÃ.catvÃriæÓam.stomam.atiyanti / KB_26.3.11: tÃs.tÃ.­tava.ity.Ãhu÷ / (soma: chandomÃh) KB_26.3.12: «a¬¬.hy.­tava÷ / KB_26.3.13: tÃbhir.daÓamam.ahas.tÃyate / KB_26.3.14: ant÷.«a«Âham.aha÷ / KB_26.3.15: atha.punas.tatir.eva.saptamam.aha÷ / KB_26.3.16: tasmÃt.tatavanti.saptame.ahant.sÆktÃni.Óasyante.prÃyaïÅya.rÆpeïa / KB_26.3.17: puna÷.prÃyaïÅyam.hi.saptamam.aha÷ / (soma: chandomÃh) KB_26.4.1: pra.va÷.ÓakrÃya.bhÃvane.bharadhvam.ity.Ãjya.pravat / KB_26.4.2: pravad.vai.prathamasya.ahno.rÆpam / KB_26.4.3: trai«Âubha÷.prauga÷ / (soma: chandomÃh) KB_26.4.4: pra.vÅrayÃ.Óucayo.dadrire.vÃm.iti.vÃyavyam.pravat / KB_26.4.5: pravad.vai.prthamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.4.6: ata.eva.uttaram.t­cam.aindrÃvÃyavam.te.satyena.manasÃ.dÅdhyÃnÃ.iti / (soma: chandomÃh) KB_26.4.7: svena.yuktÃsa÷.kratunÃ.vahanti.iti.yuktavat / KB_26.4.8: yuktavad.vai.prathamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.4.9: ud.vÃm.cak«ur.varuïa.supratÅkam.iti.maitrÃvaruïam / KB_26.4.10: devayor.eti.sÆryas.tatanvÃn.iti.tatavat / KB_26.4.11: tatavad.vai.saptamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.4.12: Ã.gomatÃ.nÃsatyÃ.rathena.Ã.no.deva.ÓavasÃ.yÃhi.Óu«ïin.pra.vo.yaj¤e«u.devayanto.arcanpra.k«odasÃ.dhÃyasÃ.sasra.e«a.iti / (soma: chandomÃh) KB_26.4.13: ehi.vÃ.vai.pra.iti.vÃ.prÃyaïÅya.rÆpam / (soma: chandomÃh) KB_26.4.14: tasmÃd.Ãvanti.ca.pravanti.ca.saptame.ahant.sÆktÃni.Óasyante.prÃyaïÅya.rÆpeïa / KB_26.4.15: puna÷.prÃyaïÅyam.hi.saptamam.aha÷ / (soma: chandomÃh) KB_26.4.16: tad.Ãhur.yat.kiæca.chanda÷.prÃta÷.savane.yujyeta.ardharcaÓa.eva.tasya.Óastram.iti.gÃyatryai.rÆpeïa.atho.prÃta÷.savana.rÆpeïa.iti / (soma: chandomÃh) KB_26.4.17: tad.u.ha.sma.Ãha.kau«Åtaki÷ / KB_26.4.18: na.tri«Âub.jagatyÃv.etat.sthÃne.ardharcaÓa÷.ÓastrÃya / KB_26.4.19: yady.api.prÃta÷.savane.yujyetÃm / (soma: chandomÃh) KB_26.4.20: paccha.eva.enayo÷.Óastram.iti.sÃ.sthiti÷ / KB_26.4.21: b­hat.p­«Âham.rÃthantaram.Óastram / KB_26.4.22: tan.mithunam.prajÃtyai.rÆpam / (soma: chandomÃh) KB_26.5.1: kaya.ÓubhÃ.savayasa÷.sanŬÃ.iti.marutvatÅyam / KB_26.5.2: tad.etat.saæj¤Ã.ÓrÅ÷.sÆktam / KB_26.5.3: etena.ha.vÃ.indraÓ.ca.marutaÓ.ca.samajÃnata / (soma: chandomÃh) KB_26.5.4: abhisaæjÃnate.ha.vÃ.asmai.svÃ.Órai«ÂhyÃya.ya.evam.veda / KB_26.5.5: kayÃ.matÅ.kuta.etÃsa.eta.ity.Ãvad.rÃthantaram / (soma: chandomÃh) KB_26.5.6: tyam.su.me«am.mahayÃ.svarvidam.iti.jÃgatam / KB_26.5.7: aindram.vav­tyÃm.avase.suv­ktibhir.ity.Ãvad.rÃthantaram / (soma: chandomÃh) KB_26.5.8: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / KB_26.5.9: tad.Ãhur.yad.rathantaram.p­«Âham.saptamasya.ahna.Ãyatanena.atha.kasmÃd.anvaham.b­hat.kriyata.iti / (soma: chandomÃh) KB_26.5.10: tÃni.vÃ.etÃny.ahÃni.mahÃ.stomÃni.bhavanti / KB_26.5.11: tasmÃd.anvaham.b­hat.kriyate / KB_26.5.12: ete«Ãm.eva.ahnÃm.sabalatÃyai / (soma: chandomÃh) KB_26.5.13: ete«Ãm.chandomÃnÃm.asamavaplutÃyÃ.iti / KB_26.5.14: b­hata.ÃtÃnam.ÓastvÃ.rathantarasya.yonim.Óaæsati / (soma: chandomÃh) KB_26.5.15: na.Ãha.eva.na÷.pitÃ.yo.anya.vÃdam.sÃ.eva.ÃsÅd.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: chandomÃh) KB_26.5.16: yatra.tu.kvaca.ete.sÃmanÅ.samÃne.ahant.samnipatetÃm / KB_26.5.17: anv.eva.tatra.itarasya.itarasya.vÃ.yonim.anuÓaæset / KB_26.5.18: yady.u.kaïva.rathantaram.kuryu÷ / KB_26.5.19: na.asya.yonim.anuÓaæset / (soma: chandomÃh) KB_26.5.20: na.hy.anye«Ãm.p­«ÂhÃnÃm.yoni÷.ÓasyÃ.bhavati.iti / KB_26.5.21: tam.u.«Âuhi.yo.abhibhÆty.ojÃ.tyam.me«am.puru.hÆtam.­gmiyam.ity.ubhe.abhivatÅ / (soma: chandomÃh) KB_26.5.22: tad.rÃthantaram.rÆpam / KB_26.5.23: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.5.24: dve.dve.sÆkte.ni«kevalya.marutvatÅyayo÷.Óasyete.prathame.chandome / (soma: chandomÃh) KB_26.5.25: dvipÃd.yajamÃna÷ / KB_26.5.26: prati«Âhityai / KB_26.5.27: tÃni.catvÃri.sampadyante / KB_26.5.28: paÓavo.vai.chandomÃ÷ / KB_26.5.29: catu«ÂayÃ.vai.paÓava÷ / KB_26.5.30: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / (soma: chandomÃh) KB_26.6.1: tat.savitur.vareïyam.iti.sÃvitram / KB_26.6.2: dhiyo.yo.na÷.pracodayÃd.iti.pravat / KB_26.6.3: pravad.vai.prathamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.6.4: pretÃm.yaj¤asya.ÓambhuvÃ.iti.dyÃvÃ.p­thivÅyam.pravat / KB_26.6.5: pravad.vai.prathamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.6.6: ayam.devÃya.janmana.ity.Ãrbhavam / KB_26.6.7: stomo.viprebhir.Ãsaya.ity.Ãvat / (soma: chandomÃh) KB_26.6.8: Ãvad.vai.prathamasya.ahno.rÆpam / KB_26.6.9: ­ju.nÅtÅ.no.varuïa.iti.vaiÓvadevam.nÅtavat / KB_26.6.10: nÅtavad.vai.saptamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.6.11: Ã.ayÃhi.vanasÃ.saha.iti.dvipadÃ.Ãvat / KB_26.6.12: Ãvad.vai.prathamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.6.13: omÃsaÓ.car«aïÅ.dh­ta.iti.vaiÓvadevam / KB_26.6.14: viÓve.devÃsa.Ã.gata.ity.Ãvat / (soma: chandomÃh) KB_26.6.15: Ãvad.vai.prathamasya.ahno.rÆpam / KB_26.6.16: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / KB_26.6.17: vaiÓvÃnaro.na.Ætaya.iti.vaiÓvÃnarÅyam / (soma: chandomÃh) KB_26.6.18: Ã.pra.yÃtu.parÃvata.ity.Ãvat / KB_26.6.19: Ãvad.vai.prathamasya.ahno.rÆpam / (soma: chandomÃh) KB_26.6.20: pra.yad.vas.tri«Âubham.i«am.iti.mÃrutam.pravat / KB_26.6.21: pravad.vai.prathamasya.ahno.rÆpam / KB_26.6.22: arcantas.tvÃ.havÃmaha.iti.jÃtavedasÅyam / (soma: chandomÃh) KB_26.6.23: tvayÃ.yaj¤am.vi.tanvata.iti.tatavat / KB_26.6.24: tatavad.vai.saptamasya.ahno.rÆpam / KB_26.6.25: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.6.26: ity.ÃgnimÃruta.sÆktÃni / KB_26.6.27: ity.etasya.ahna÷.sÆktÃni / KB_26.6.28: tad.ukthyam.saæti«Âhate / (soma: chandomÃh) KB_26.6.29: tasya.sÃptir.yÃ.prathamasya.ahna÷ / KB_26.6.30: ayam.vai.loka÷.prathamaÓ.chandoma÷ / (soma: chandomÃh) KB_26.7.1: antarik«a.loko.dvitÅya÷ / KB_26.7.2: asau.loka÷.uttama÷ / KB_26.7.3: tasmÃn.mahadvanti.madhyame.ahant.sÆktÃni.Óasyante / KB_26.7.4: mahadd.hi.idam.antarik«am / (soma: chandomÃh) KB_26.7.5: atho.abhyÃrabdhavanti.syu÷ / KB_26.7.6: param.eva.etad.ahar.abhivadati / KB_26.7.7: param.eva.etad.ahar.abhyÃrabhya.vasanti.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: chandomÃh) KB_26.7.8: agni÷.vo.devam.agnibhi÷.sajo«Ã.ity.Ãjyam / KB_26.7.9: yadÃ.maha÷.saævaraïÃd.vyasthÃd.iti.mahadvat.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.7.10: trai«Âubha÷.prauga÷ / KB_26.7.11: kuvid.aÇga.namasÃ.ye.v­dhÃsa.iti.vÃyavyam.v­ddhavat / (soma: chandomÃh) KB_26.7.12: mahadvadd.hy.etad.aha÷ / KB_26.7.13: ata.eva.uttaram.t­cam.aindra.vÃyavam.yÃvat.taras.tanvo.yÃvad.oja.iti / (soma: chandomÃh) KB_26.7.14: yÃvan.naraÓ.cak«asÃ.dÅdhyÃnÃ.ity.abhyÃrabdhavat / KB_26.7.15: prati.vÃm.sÆra.udite.sÆktair.iti.maitrÃvaruïam / (soma: chandomÃh) KB_26.7.16: mitram.huve.varuïam.pÆta.dak«am.ity.abhyÃrabdhavat / KB_26.7.17: apa.svasur.u«aso.nag.jihÅta.ity.ÃÓvinam / (soma: chandomÃh) KB_26.7.18: aÓvÃ.maghÃ.go.maghÃ.vÃm.huvema.ity.abhyÃrabdhavat / KB_26.7.19: ayam.soma.indra.tubhyam.sunva.ity.aindram / (soma: chandomÃh) KB_26.7.20: brahman.vÅra.brahma.k­tim.ju«Ãïa.ity.abhyÃrabdhavat / KB_26.7.21: pra.brahmÃïo.aÇgiraso.nak«anta.iti.vaiÓvadevam / KB_26.7.22: pra.krandanur.nabhanyasya.vetv.ity.abhyÃrabdhavat / (soma: chandomÃh) KB_26.7.23: uta.syÃ.na÷.sarasvatÅ.ju«Ãïa.iti.sÃrasvatam / KB_26.7.24: vardha.Óubhre.stuvate.rÃsi.vÃjÃn.iti.v­ddhavat / (soma: chandomÃh) KB_26.7.25: mahadvadd.hy.etad.aha÷ / KB_26.7.26: rÃthantaram.p­«Âham.bÃrhatam.Óastram / KB_26.7.27: tan.mithunam.prjÃtyai.rÆpam / (soma: chandomÃh) KB_26.8.1: mahÃn.indro.n­vadÃ.car«aïiprÃ.iti.trai«ÂubhÃnÃm.prathamam.marutvatÅyÃnÃm / KB_26.8.2: mahadvat.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.3: imÃ.u.tvÃ.purutamasya.kÃror.iti.dvitÅyam / KB_26.8.4: havyam.vÅra.havyÃ.havanta.ity.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.5: kva.sya.vÅra÷.ko.apaÓyad.indram.iti.t­tÅyam / KB_26.8.6: sukha.ratham.ÅyamÃnam.haribhyÃm.ity.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.7: mahaÓcit.tvam.indra.yata.etÃn.iti.caturtham / KB_26.8.8: mahaÓcid.asi.tyajaso.varÆta.iti.mahadvad.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.9: tam.asya.dyÃvÃ.p­thivÅ.sacetasÃ.iti.pa¤camam / KB_26.8.10: yadÃ.etat.k­ïvÃno.mahimÃnam.indriyam.iti.mahadvat.sad.abhyÃrabdhavat / KB_26.8.11: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.8.12: tvam.mahÃn.indra.tubhyam.ha.k«Ã.iti.trai«ÂubhÃnÃm.prathamam.ni«kevalyÃnÃm / (soma: chandomÃh) KB_26.8.13: mahadvat.sad.abhyÃrabdhavat / KB_26.8.14: tvam.mahÃn.indra.yo.ha.Óu«mair.iti.dvitÅyam.mahadvat / (soma: chandomÃh) KB_26.8.15: mahadvadd.hy.etad.aha÷ / KB_26.8.16: apÆrvyÃ.purutamÃny.asmÃ.iti.t­tÅyam / KB_26.8.17: mahe.vÅrÃya.tavase.turÃya.iti.mahadvat.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.18: tÃm.su.te.kÅrtim.maghavan.mahitvÃ.iti.caturtham / KB_26.8.19: mahadvat.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.20: imÃm.te.dhiyam.pra.bhare.maho.mahÅm.iti.pa¤camam / KB_26.8.21: mahadvad.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.8.22: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / KB_26.8.23: pa¤ca.pa¤ca.sÆktÃni.ni«kevalya.marutvatÅyayo÷.Óasyante.madhyame.chandome / (soma: chandomÃh) KB_26.8.24: paÓavo.vai.chandomÃ÷ / KB_26.8.25: pÃÇktÃ÷.paÓava÷ / KB_26.8.26: paÓÆnÃm.eva.Ãptyai / KB_26.8.27: tÃni.daÓa.sampadyante / (soma: chandomÃh) KB_26.8.28: daÓa.daÓinÅ.virà/ KB_26.8.29: ÓrÅr.virì.anna.adyam / KB_26.8.30: Óriyo.virÃjo.anna.adyasya.upÃptyai / (soma: chandomÃh) KB_26.9.1: hiraïya.pÃïim.Ætaya.iti.sÃvitram / KB_26.9.2: apÃm.napÃtam.avasa.iti.mahadvat.sad.abhyÃrabdhavat / KB_26.9.3: mahÅ.dyau÷.p­thivÅ.ca.na.iti.dyÃvÃ.p­thivÅyam.mahadvat / (soma: chandomÃh) KB_26.9.4: mahadvadd.hy.etad.aha÷ / KB_26.9.5: yuvÃnÃ.pitarÃ.punar.ity.Ãrbhavam / KB_26.9.6: indreïa.ca.marutvatÃd.ity.ebhiÓ.ca.rÃjabhir.ity.abhyÃrabdhavat / (soma: chandomÃh) KB_26.9.7: devÃnÃm.id.avo.mahad.iti.vaiÓvadevam / KB_26.9.8: vÃmam.no.astv.aryaman.vÃmam.varuïa.Óaæsyam.iti.mahadvat.sad.abhyÃrabdhavat / (soma: chandomÃh) KB_26.9.9: imÃ.nu.kam.bhuvanÃ.sÅ«adhÃma.iti.dvipadÃ÷ / KB_26.9.10: indraÓ.ca.viÓve.ca.devÃ.ity.abhyÃrabdhavat / KB_26.9.11: viÓve.devÃ.­tÃ.v­dha.iti.vaiÓvadevam.v­ddhavat / KB_26.9.12: mahadd.hy.etad.aha÷ / (soma: chandomÃh) KB_26.9.13: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / KB_26.9.14: vaiÓvÃnaro.ajÅjanad.iti.vaiÓvÃnarÅyam / KB_26.9.15: k«mayÃ.v­dhÃna.ojasÃ.iti.v­ddhavat / KB_26.9.16: mahadvat.sad.abhyÃrabdhavat / KB_26.9.17: kadd.ha.nÆnam.kadha.priya.iti.mÃrutam.abhyÃrabdhavat / (soma: chandomÃh) KB_26.9.18: dÆtam.vo.viÓva.vedasam.iti.jÃta.vedasÅyam / KB_26.9.19: agne.m­¬a.mahÃn.asi.iti.và / KB_26.9.20: a«Âarcam.a«Âamasya.ahna÷ / (soma: chandomÃh) KB_26.9.21: pÆrvam.tu.sthitam / KB_26.9.22: mahÃn.Ãrodhanam.diva.iti.mahadvat.sad.abhyÃrabdhavat / KB_26.9.21: pÆrvam.tu.sthitam / KB_26.9.22: mahÃn.Ãrodhanam.diva.iti.mahadvat.sad.abhyÃrabdhavat / KB_26.9.23: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.9.24: ity.Ãgni.mÃruta.sÆktÃni / KB_26.9.25: ity.etasya.ahna÷.sÆktÃni / KB_26.9.26: tad.ukthyam.saæti«Âhate / KB_26.9.27: tasya.sÃ.Ãptir.yÃ.dvitÅyasya.ahna÷ / (soma: chandomÃh) KB_26.10.1: anto.gatir.navamam.aha÷ / KB_26.10.2: asau.dyaur.asau.loka÷ / KB_26.10.3: tasmÃd.gatavanti.navame.ahant.sÆktÃni.Óasyante / KB_26.10.4: aganma.mahÃ.namasÃ.yavi«Âham.somasya.mÃ.tavasam.vak«y.agna.ity.ete.ubhe.tad.Ãjyam / (soma: chandomÃh) KB_26.10.5: agamna.iti.gatavat / KB_26.10.6: tad.anta.rÆpam / KB_26.10.7: anto.navamam.aha÷ / KB_26.10.8: eti.iva.vÃ.gantam.gatvà / KB_26.10.9: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.10.10: asthur.atra.dhenava÷.pinvamÃnÃ.iti.sthitavat / KB_26.10.11: tad.anta.rÆpam / KB_26.10.12: anto.navamam.aha÷ / (soma: chandomÃh) KB_26.10.13: ti«Âhati.iva.vÃ.antam.gatvà / KB_26.10.14: kadryan.hi.tata.iyÃt / KB_26.10.15: aganma.mahÃ.namasÃ.yavi«Âham.ity.etad.eva.t­cam.Ãjyam.syÃd.iti.ha.sma.Ãha.paiÇgya÷ / (soma: chandomÃh) KB_26.10.16: aganma.iti.gatavat / KB_26.10.17: tad.anta.rÆpam / KB_26.10.18: anto.navamam.aha÷ / KB_26.11.21: aiti.(.eti.Ã.iti.?).iva.vÅta.iti.ha.sma.ha.kau«Åtaki÷ / (soma: chandomÃh) KB_26.11.1: somasya.mÃ.tavasam.vak«y.agna.ity.etad.upasaæÓaæset / KB_26.11.2: tasya.tad.eva.anta.rÆpam.yad.bhÆta.anuvÃdi.präcam.yaj¤am.cak­ma.diva÷.ÓaÓÃsur.iti / (soma: chandomÃh) KB_26.11.3: yad.etad.bhÆtam.iva.abhi / KB_26.11.4: atra.nv.Ã.api.stomo.na.vyÃptavya.iti.ha.sma.Ãha.paiÇgya÷ / KB_26.11.5: yady.­gbhir.eva.stomo.vyÃpyata.iti / (soma: chandomÃh) KB_26.11.6: ak«arair.ha.­k.stomam.vyaÓnute / KB_26.11.7: ak«arair.ha.padair.vÃ.nivid.vÃ.purorug.vÃ.­cam / KB_26.11.8: vyÃpto.ha.vÃ.u.tatra.stomo.bhavati.yatra.nivid.vÃ.purorug.vÃ.Óasyate / (soma: chandomÃh) KB_26.11.9: tasmÃd.vyÃpyata.eva / KB_26.11.10: t­cam.Ãjyam.syÃd.yad.ada÷.paiÇgyasya.vacasà / KB_26.11.11: ubhe.iti.tv.eva.sthitam / KB_26.11.12: etena.ha.vÃ.ahnÃ.vasi«ÂhaÓ.ca.viÓvÃmitraÓ.ca.samajÃnatÃm / (soma: chandomÃh) KB_26.11.13: abhisaæjÃnate.ha.vÃ.asmai.svÃ.Órai«ÂhyÃya.ya.evam.veda / KB_26.11.14: tasmÃd.ubhe.eva.syÃtÃm / KB_26.11.15: vÃsi«Âham.pÆrvam.vaiÓvÃmitram.uttaram / KB_26.11.16: trai«Âubha÷.prauga÷ / (soma: chandomÃh) KB_26.12.1: Ã.vÃyo.bhÆ«a.ÓucipÃ.upa.na.iti.vÃyavyam.ca.aindrÃvÃyavam.ca / KB_26.12.2: Ãgata.iti.gatavat / (soma: chandomÃh) KB_26.12.3: tad.anta.rÆpam / KB_26.12.4: anto.navamam.aha÷ / KB_26.12.5: aiti.iva.vÃ.antam.gatvà / (soma: chandomÃh) KB_26.12.6: kadryan.hi.tata.iyÃt / KB_26.12.7: pra.sotÃ.jÅro.adhvare«v.asthÃd.iti.sthitavat / KB_26.12.8: tad.anta.rÆpam / (soma: chandomÃh) KB_26.12.9: anto.navamam.aha÷ / KB_26.12.10: ti«Âhati.iva.vÃ.antam.gatvà / KB_26.12.11: kadryan.hi.tata.iyÃt / KB_26.12.12: divi.k«ayantÃ.rajasa÷.p­thivyÃm.iti.maitrÃvaruïam / (soma: chandomÃh) KB_26.12.13: k«ayanta.iti.k«itivat / KB_26.12.14: tad.anta.rÆpam / KB_26.12.15: anto.navamam.aha÷ / KB_26.12.16: k«iyati.iva.vÃ.antam.gatvà / (soma: chandomÃh) KB_26.12.17: kadryan.hi.tata.iyÃt / KB_26.12.18: Ã.viÓva.vÃrÃ.aÓvinÃ.gatam.na.ity.ÃÓvinam / (soma: chandomÃh) KB_26.12.19: pra.tat.sthÃnam.avÃci.vÃm.p­thivyÃm.iti.sthitavat / KB_26.12.20: tad.anta.rÆpam / KB_26.12.21: anto.navamam.aha÷ / KB_26.12.22: ti«Âhati.iva.vÃ.antam.gatvà / (soma: chandomÃh) KB_26.12.23: kadryan.hi.tata.iyÃt / KB_26.12.24: indram.naro.nemadhitÃ.havanta.ity.aindram / KB_26.12.25: yat.pÃryÃ.yunajate.dhiyas.tÃ.iti.pÃryÃ÷.para.ardhyÃ÷ / (soma: chandomÃh) KB_26.12.26: tad.anta.rÆpam / KB_26.12.27: anto.navamam.aha÷ / KB_26.12.28: ante.antam.dadhÃti / KB_26.12.29: Ærdhvo.agni÷.sumatim.vasvo.aÓred.iti.vaiÓvadevam / KB_26.12.30: aÓred.iti.Óritavat / (soma: chandomÃh) KB_26.12.31: tad.anta.rÆpam / KB_26.12.32: anto.navamam.aha÷ / KB_26.12.33: Óriyati.iva.vÃ.antam.gatvà / KB_26.12.34: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.12.35: pra.k«odasÃ.dhÃyasÃ.sasra.e«a.iti.sÃrasvatam / KB_26.12.36: prabÃbadhÃna.iti.ninarti÷ / (soma: chandomÃh) KB_26.12.37: anto.navamam.aha÷ / KB_26.12.38: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_26.12.39: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.12.40: ete.vÃ.u.vÃsi«ÂhÃs.t­ca.­klptÃs.trai«ÂubhÃ÷.praugÃ÷ / KB_26.12.41: prajÃpatir.vai.vasi«Âha÷ / (soma: chandomÃh) KB_26.12.42: sa.tantÃ.yaj¤asya / KB_26.12.43: sa.punas.tatÃv.ayÃta.yÃmÃ.bhavati / (soma: chandomÃh) KB_26.12.44: prajÃpatÃv.eva.tat.sarvÃn.kÃmÃn.­dhnuvanti / KB_26.12.45: b­hat.p­«Âham.Óastram / KB_26.12.46: tan.mithunam.prajÃtyai.rÆpam / (soma: chandomÃh) KB_26.13.1: try.aryamÃ.manu«o.deva.tÃtÃ.iti.trai«ÂubhÃnÃm.prathamam.marutvatÅyÃnÃm / KB_26.13.2: tri.iti.tat.t­tÅyasya.ahno.rÆpam / KB_26.13.3: indro.rathÃya.pravatam.k­ïoti.iti.dvitÅyam / (soma: chandomÃh) KB_26.13.4: yam.adhyasthÃn.maghavÃ.vÃjayantam.ity.adhyasthÃd.iti.sthitavat / KB_26.13.5: tad.anta.rÆpam / KB_26.13.6: anto.navamam.aha÷ / (soma: chandomÃh) KB_26.13.7: ti«Âhati.iva.vÃ.antam.gatvà / KB_26.13.8: kadryan.hi.tata.iyÃt / KB_26.13.9: ti«ÂhÃ.harÅ.ratha.Ã.yujyamÃnÃ.iti.t­tÅyam / KB_26.13.10: ti«Âha.iti.sthitavat / (soma: chandomÃh) KB_26.13.11: tad.anta.rÆpam / KB_26.13.12: anto.navamam.aha÷ / KB_26.13.13: ti«Âhati.iva.vÃ.antam.gatvà / KB_26.13.14: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.13.15: gÃyat.sÃma.nabhanyam.yathÃ.ver.iti.caturtham / KB_26.13.16: sÃma.iti.tad.amu«ya.lokasya.rÆpam / (soma: chandomÃh) KB_26.13.17: pra.mandine.pitumadarcatÃ.vaca.iti.pa¤camam.(.pitumad.arcatÃ.?) / KB_26.13.18: tasya.tad.eva.anta.rÆpam.yat.sodarkam / KB_26.13.19: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.13.20: Ã.satyo.yÃtu.maghavÃn.­jÅ«Å.iti.trai«ÂubhÃnÃm.prathamam.ni«kevalyÃnÃm / (soma: chandomÃh) KB_26.13.21: ava.sya.ÓÆra.adhvano.na.anta.iti / KB_26.13.22: tad.anta.rÆpam / KB_26.13.23: anto.navamam.aha÷ / KB_26.13.24: avasyati.iva.vÃ.antam.gatvà / KB_26.13.25: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.13.26: asmÃ.id.u.pra.tavase.turÃya.iti.dvitÅyam / KB_26.13.27: asmÃ.asmÃ.iti.saprabh­ti / KB_26.13.28: yathÃ.vai.sodarkam.evam.saprabh­ty.anta.rÆpam / (soma: chandomÃh) KB_26.13.29: dyaur.na.ya.indra.abhi.bhÆmÃrya.iti.t­tÅyam / KB_26.13.30: dyaur.iti.tad.amu«ya.lokasya.rÆpam / (soma: chandomÃh) KB_26.13.31: tat.ta.indriyam.paramam.parÃcair.iti.caturtham / KB_26.13.32: parÃm.parÃcair.iti.ninarti÷ / (soma: chandomÃh) KB_26.13.33: anto.navamam.aha÷ / KB_26.13.34: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_26.13.35: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.13.36: aham.bhuvam.vasuna÷.prruvyas.patir.viÓvajite.dhana.jite.svar.jita.iti.dve / KB_26.13.37: aham.aham.iti.saprbh­ti / KB_26.13.38: yathÃ.vai.sodarkam.evam.saprabh­ty.anta.rÆpam / (soma: chandomÃh) KB_26.13.39: jite.jita.iti.ninarti÷ / KB_26.13.40: anto.navamam.aha÷ / KB_26.13.41: nÅva.vÃ.antam.gatvÃ.n­tyati / KB_26.13.42: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.13.43: trai«Âubha.jÃgate.jÃgatam.jagan.madhyaædino.hy.e«a.tryaha÷ / KB_26.13.44: pa¤ca.sÆktÃni.marutvatÅye.Óasyante.uttame.chandome / (soma: chandomÃh) KB_26.13.45: paÓavo.vai.chandomÃ÷ / KB_26.13.46: pÃÇktÃ÷.paÓava÷ / KB_26.13.47: paÓÆnÃm.eva.Ãptyai / KB_26.13.48: «a¬.antato.ni«kevalye / (soma: chandomÃh) KB_26.13.49: «a¬.vÃ.­tava÷.saævatsara÷ / KB_26.13.50: saævatsarasya.eva.Ãptyai / KB_26.13.51: tÃny.ekÃdaÓa.sampadyante / KB_26.13.52: ekÃdaÓa.ak«arÃ.tri«Âup / KB_26.13.53: trai«ÂubhÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / (soma: chandomÃh) KB_26.14.1: abhi.tvÃ.deva.savitar.iti.sÃvitram / KB_26.14.2: abhi.ity.asau.loka÷ / KB_26.14.3: tad.amu«ya.lokasya.rÆpam / KB_26.14.4: pra.vÃm.mahi.dyavÅ.abhi.iti.dyÃvÃ.p­thivÅyam / KB_26.14.5: mahi.dyavyÅ.abhi.iti.tad.amu«ya.lokasya.rÆpam / (soma: chandomÃh) KB_26.14.6: indra.i«e.dadÃtu.na.ity.ekÃ.te.no.ratnÃni.dhattana.iti.dve.tat.t­cam.Ãrbhavam / (soma: chandomÃh) KB_26.14.7: ekam.ekam.suÓastibhir.ity.ekam.ekam.iti.ninarti÷ / KB_26.14.8: anto.navamam.aha÷ / KB_26.14.9: nÅva.vÃ.antam.gatvÃ.n­tyati / (soma: chandomÃh) KB_26.14.10: kadryan.hi.tata.iyÃt / KB_26.14.11: atha.vaiÓvadevam.manu÷ / KB_26.14.12: sarva.Ãyur.vai.manu÷ / KB_26.14.13: Ãyur.eva.tad.yaj¤e.ca.yajamÃne«u.ca.dadhÃti / (soma: chandomÃh) KB_26.14.14: viÓve.devÃsa.Ã.gata.iti.vaiÓvadevam.bhÃradvÃjam / KB_26.14.15: Ã.gata.iti.gatavat / (soma: chandomÃh) KB_26.14.16: tad.anta.rÆpam / KB_26.14.17: anto.navamam.aha÷ / KB_26.14.18: aiti.iva.vÃ.antam.gatvà / KB_26.14.19: kadryan.hi.tata.iyÃt / KB_26.14.20: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / (soma: chandomÃh) KB_26.14.21: divi.p­«Âo.arocata.iti.vaiÓvÃnarÅyam / KB_26.14.22: divi.iti.tad.amu«ya.lokasya.rÆpam / KB_26.14.23: maruto.yasya.hi.k«aya.iti.mÃrutam / (soma: chandomÃh) KB_26.14.24: k«aya.iti.k«itivat / KB_26.14.25: tad.anta.rÆpam / KB_26.14.26: anto.navamam.aha÷ / KB_26.14.27: k«iyati.iva.vÃ.antam.gatvà / KB_26.14.28: kadryan.hi.tata.iyÃt / (soma: chandomÃh) KB_26.14.29: agnir.hotÃ.purohita.iti.jÃta.vedasÅyam / KB_26.14.30: k«ayam.pÃvaka.Óoci«a.iti.k«ayam.iti.k«itivat / (soma: chandomÃh) KB_26.14.31: tad.anta.rÆpam / KB_26.14.32: anto.navamam.aha÷ / KB_26.14.33: k«iyati.iva.vÃ.antam.gatvà / KB_26.14.34: kadryan.hi.tata.iyÃt / KB_26.14.35: gÃyatram.gÃyatra.t­tÅya.savano.hy.e«a.tryaha÷ / KB_26.14.36: ity.ÃgnimÃruta.sÆktÃni / KB_26.14.37: ity.etasya.ahna÷.sÆktÃni / KB_26.14.38: tad.ukthyam.saæti«Âhate / (soma: chandomÃh) KB_26.14.39: tasya.sÃ.Ãptir.yÃ.t­tÅyasya.ahna÷ / KB_26.14.40: anv.aham.dvipadÃ÷.Óasyante / (soma: chandomÃh) KB_26.14.41: paÓavo.vai.chandomÃ÷ / KB_26.14.42: yajamÃnac.chandasam.dvipadÃ÷ / KB_26.14.43: adhi«ÂÃyÃm.eva.tat.paÓÆnÃm.yajamÃnÃn.dadhÃti / (soma: chandomÃh) KB_26.14.44: adhÅ.iva.vai.paÓÆn.puru«as.ti«Âhaty.adhi.iva.vai.paÓÆn.puru«as.ti«Âhati / (soma: chandomÃh) KB_27.1.1: yad.divy.upari.tad.daÓamam.ahar.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_27.1.2: tasmÃt.tad.avivÃkyam.bhavati / KB_27.1.3: na.hi.tad.addhÃ.veda.kaÓcana / (soma: daÓamam.ahah) KB_27.1.4: na.id.avidvÃn.vibravÃïi.iti / KB_27.1.5: mitam.etad.deva.karma.yad.daÓamam.ahar.anu«Âub.eva / (soma: daÓamam.ahah) KB_27.1.6: sa.yo.vyÃha / KB_27.1.7: so.atirecayati / KB_27.1.8: ÅÓvaro.vivaktÃram.bhre«o.avneto÷ / (soma: daÓamam.ahah) KB_27.1.9: tad.u.vÃ.Ãhur.vy.eva.brÆyÃt / KB_27.1.10: nandati.ha.vai.yaj¤o.vidu«Ã.Ãgacchatà / (soma: daÓamam.ahah) KB_27.1.11: yan.me.asam­ddham.bhavi«yaty.ayam.me.tat.samardhayi«yati.iti / (soma: daÓamam.ahah) KB_27.1.12: yadi.kaÓcit.pramatta.upahanyÃt / KB_27.1.13: yas.tad.adhÅyÃt / KB_27.1.14: yas.tam.tatra.brÆyÃt / (soma: daÓamam.ahah) KB_27.1.15: sa.tam.deÓam.pÃrÓvata÷.svÃdhyÃyam.adhÅyÅta / KB_27.1.16: api.vÃ.g­hapatir.vÃ.­tvijÃm.vÃ.eka÷.paryavasarpet / KB_27.1.17: sa.tam.deÓam.pÃrÓvata÷.svÃdhyÃyam.Óaæset / (soma: daÓamam.ahah) KB_27.2.1: yadi.tathÃ.na.manyeta / KB_27.2.2: tam.praty.eva.vibrÆyÃt / KB_27.2.3: uts­jyate.daÓame.ahany.anu«Âup / KB_27.2.4: vÃg.anu«Âup / KB_27.2.5: sÃ.e«Ã.vÃg.vrata.dohu«Å.krÆra.vahÃ.iva.bhavati / (soma: daÓamam.ahah) KB_27.2.6: tasmÃd.uts­jyate / KB_27.2.7: na.id.vÃcam.ÃsÅdÃma.iti / KB_27.2.8: atha.itarÃïi.chandÃæsy.anu«Âubham.abhisampÃdayati / (soma: daÓamam.ahah) KB_27.2.9: tad.etann.Ãha.eva.abhim­Óe.ÓÆdrÃm / KB_27.2.10: no.enÃm.prasis­k«Ãmi / KB_27.2.11: no.tv.eva.anyatra.yÃmaka.pauæÓcalvÃyanam.me.asti.iti / (soma: daÓamam.ahah) KB_27.2.12: anu«Âubb.hy.e«Ã.daÓame.ahan.parigÅtà / KB_27.2.13: tad.Ãhur.na.anu«Âubha.Ãyatanam.ri¤cyÃt / (soma: daÓamam.ahah) KB_27.2.14: virÃjas.tatra.anubrÆyÃt / KB_27.2.15: samÃnam.vÃ.etac.chando.yad.virÃÂ.ca.anu«Âup.ca / (soma: daÓamam.ahah) KB_27.2.16: na.hy.ekena.ak«areïa.anyac.chando.bhavati / KB_27.2.17: no.dvÃbhyÃm.iti / KB_27.2.18: tayor.vÃ.etayos.t­cayo÷.«a¬.ak«arÃïy.abhyudyanti / (soma: daÓamam.ahah) KB_27.2.19: agnim.naro.dÅdhitibhir.araïyor.agni«Âoma.sÃmna÷.stotriya.anurÆpayo÷.«a / KB_27.2.20: tÃni.dvÃdaÓa.ak«arÃïi / (soma: daÓamam.ahah) KB_27.3.1: hotÃ.prÃtar.anuvÃke.sampÃdayet / KB_27.3.2: na.Ãdriyeta.atra.eva.sampannam / KB_27.3.3: u«ïig.udaiti.iti.menimahe / (soma: daÓamam.ahah) KB_27.3.4: gÃyatrÅ.và / KB_27.3.5: tÃm.prÃtar.anuvÃke.sampÃdayet / KB_27.3.6: na.Ãdriyeta.atra.vai.sampannam / KB_27.3.7: agne.tam.adya.aÓvam.na.stomair.ity.Ãjyam / (soma: daÓamam.ahah) KB_27.3.8: tad.etat.s­«Âam.daÓamÃya.ahne.na.sampÃdayet / KB_27.3.9: na.Ãdriyeta.atra.eva.sampannam / (soma: daÓamam.ahah) KB_27.3.10: mÃdhuc.chandasa÷.praugas.tasya.uktam.brÃhmaïam / KB_27.3.11: trikadruke«u.mahi«o.yavÃÓiram.tuviÓu«ma.ity.aticchandasÃ.marutvatÅyam.pratipadyate / (soma: daÓamam.ahah) KB_27.3.12: sÃ.sampannÃ.catu÷.«a«Ây.ak«arà / KB_27.3.13: te.dve.anu«Âubhau.sampadyete / KB_27.3.14: tat.sampannam / (soma: daÓamam.ahah) KB_27.3.15: pinvanty.apÅyayÃ.dvau.pragÃthau.saæÓaæsati.b­had.indrÃya.gÃyata.pra.va.indrÃya.b­hata.iti / (soma: daÓamam.ahah) KB_27.3.16: tat.sampannam / KB_27.3.17: aikÃhikam.marutvatÅyam / KB_27.3.18: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / (soma: daÓamam.ahah) KB_27.4.1: kayÃ.naÓ.citra.Ã.bhuvat.kayÃ.tvam.na.ÆtyÃ.iti.vÃmadevyasya.yonau.rathantaram.Ƭham.bhavaty.Ãgneyam.sÃma.aidrÅ«u / KB_27.4.2: tan.mithunam.prajÃtyai.rÆpam / (soma: daÓamam.ahah) KB_27.4.3: yÃvanta÷.pragÃthÃs.tÃvanty.au«ïihÃni.t­cÃni / KB_27.4.4: dhÃyyÃm.anyÃ.dvipadÃ.bhajate / KB_27.4.5: saptadaÓÅm.anyÃ.sÆktasya / KB_27.4.6: tat.sampannam / KB_27.4.7: aikÃhikam.ni«kevalyam / (soma: daÓamam.ahah) KB_27.4.8: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhÃ.daÓamam.aha÷ / KB_27.4.9: prati«ÂhÃnÅyam.vai.chando.dvipade.prati«ÂhityÃ.eva / KB_27.4.10: abhi.tyam.devam.savitÃram.oïyo÷.kavi.kratum.ity.aticchandasÃ.vaiÓvadevam.pratipadyate / (soma: daÓamam.ahah) KB_27.4.11: sÃ.sampannÃ.catu÷.«a«Ây.ak«arà / KB_27.4.12: te.dve.anu«Âubhau.sampadete / (soma: daÓamam.ahah) KB_27.4.13: tat.sampannam / KB_27.4.14: abhivÃn.anucaras.tasya.uktam.brÃhmaïam / KB_27.4.15: atha.nityam.eva.aikÃhikam.t­tÅya.savanam / (soma: daÓamam.ahah) KB_27.4.16: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / KB_27.4.17: tatra.purastÃd.ÃnobhadrÅyasya.praÓukrÅyam.Óaæsati / (soma: daÓamam.ahah) KB_27.4.18: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhÃ.daÓamam.aha÷ / KB_27.4.19: prati«ÂhÃnÅyam.vai.chando.dvipadÃ÷.prati«ÂhityÃ.eva / (soma: daÓamam.ahah) KB_27.5.1: virÃÂsu.vÃmadevyam.agni«Âoma.sÃma.bhavati / KB_27.5.2: ÓrÅr.virì.anna.adyam / KB_27.5.3: Óriyo.virÃjo.anna.adyasya.upÃptyai / KB_27.5.4: atho.ÓÃntir.vai.bhe«ajam.vÃmadevyam / (soma: daÓamam.ahah) KB_27.5.5: ÓÃntir.eva.e«Ã.bhe«ajam.antato.yaj¤e.kriyate / KB_27.5.6: atha.yat.samƬhasya.atirikta.uktham.upayanti / KB_27.5.7: tena.ha.atirikta.uktham.Ãpnuvanti / (soma: daÓamam.ahah) KB_27.5.8: atha.e«a.daÓamasya.ahno.doha÷ / KB_27.5.9: yathÃ.sahasram.ca.pa¤cadaÓa.ca.anu«Âubha÷.syu÷ / (soma: daÓamam.ahah) KB_27.5.10: tathÃ.etad.aha÷.sampÃdayet / KB_27.5.11: pa¤cadaÓa.uddh­tya.Óatasya.Óatasya.catasraÓ.catasra.uddharati / (soma: daÓamam.ahah) KB_27.5.12: tÃÓ.catvÃriæÓat / KB_27.5.13: pÆrvÃ÷.pa¤cadaÓa / KB_27.5.14: tÃ÷.pa¤ca.pa¤cÃÓad.uddh­tÃ÷ / KB_27.5.15: atha.itare.triæÓad.dvÃtriæÓad.vargÃ÷ / KB_27.5.16: atha.e«Ã.padyÃ.anu«Âup / (soma: daÓamam.ahah) KB_27.5.17: gÃyatryai.ca.u«ïihaÓ.ca.«aÂ.padÃni.virÃjas.trÅïi.tÃni.nava / (¬aÓamam.ahah) KB_27.5.18: b­hatyai.catvÃri.tÃni.trayodaÓa / KB_27.5.19: paÇkte÷.pa¤ca.tÃny.a«ÂÃdaÓa / (soma: daÓamam.ahah) KB_27.5.20: tri«ÂubhaÓ.catvÃri.tÃni.dvÃviæÓati÷ / KB_27.5.21: jagatyai.ca.aticchandasaÓ.ca.a«Âau.tÃni.triæÓat / KB_27.5.22: dvipadÃyai.dve.tÃni.dvÃtriæÓat / KB_27.5.23: ity.e«Ã.padya.anu«Âub.ekatriæÓÅ.bhavati / (soma: daÓamam.ahah) KB_27.6.1: atha.e«Ã.devatyÃ.anu«Âup / KB_27.6.2: a«Âau.vasava.ekÃdaÓa.rudrÃ.dvÃdaÓa.ÃdityÃ.indro.dvÃtriæÓa.ity.e«Ã.devatyÃ.anu«Âup.dvÃtriæÓÅ.bhavati / (soma: daÓamam.ahah) KB_27.6.3: atha.yÃ÷.pa¤ca.pa¤cÃÓad.uddh­tÃ÷ / KB_27.6.4: catuÓ.catvÃriæÓat.tÃ÷.paÇktaya÷ / (soma: daÓamam.ahah) KB_27.6.5: tato.yÃÓ.catvÃriæÓat.tad.Ædha÷ / KB_27.6.6: atha.yÃÓ.catasro.atiyanti.te.stanÃ÷ / (soma: daÓamam.ahah) KB_27.6.7: sÃ.e«Ã.stoma.ak«ara.anu«Âub.etena.ÆdhasÃ.etai÷.stanair.etam.indrasya.ÃtmÃnam.vratyam.ahar.abhik«arati / (soma: daÓamam.ahah) KB_27.6.8: sarveïa.anna.adyena.sarvai.rasai÷.sarvai÷.kÃmai÷.sarveïa.am­tatvena.abhik«arati / KB_27.6.9: etasyÃ.u.eva.vik«areïa.chandomÃ÷.stomataÓ.ca.ÓastrataÓ.ca.vardhante / (soma: daÓamam.ahah) KB_27.6.10: yad.u.vai.veda.tanmaya÷.sambhavati / KB_27.6.11: sa.ya.evaævid.asya.Ãyu«a÷.parastÃd.etam.indrasya.ÃtmÃnam.vratyam.ahar.abhisambhavati / (soma: daÓamam.ahah) KB_27.6.12: tam.e«Ã.stoma.ak«ara.anu«Âub.etena.ÆdhasÃ.etai÷.stanai÷.sarveïa.anna.adyena.sarvai.rasai÷.sarvai÷.kÃmai÷.sarveïa.am­tatvena.abhik«arati / (soma: daÓamam.ahah) KB_27.6.13: ya.evam.sampannam.daÓamam.aha÷.Óaæsati / KB_27.6.14: tasmÃd.evam.sampannam.daÓamam.aha÷.Óaæsed.iti / (soma: daÓamam.ahah) KB_27.7.1: atha.yad.atirikta.ukhtyam.upayanti / KB_27.7.2: mana.eva.tat.prÅïanti / KB_27.7.3: tat.sarva.yaj¤air.anuÓaæsanti / KB_27.7.4: e«Ã.hi.manaso.mÃtrà / KB_27.7.5: saæsthite.ahani.purÃ.patnÅ.samyÃjebhya.etasmin.kÃle.saærpasarpanti / (soma: daÓamam.ahah) KB_27.7.6: ayaj¤iyÃ.vai.patnyo.barhir.vedi.hi.tÃ.iti.vadanta÷ / KB_27.7.7: saæsthite«u.patnÅ.samyÃje«v.iti.tv.eva.sthitam / (soma: daÓamam.ahah) KB_27.7.8: atra.alpako.bhrÃt­vya.loka÷.pariÓi«Âo.bhavati.iti / KB_27.7.9: te.saærpas­pya.sÃrparÃj¤yÃ.­k«u.stuvate / KB_27.7.10: iyam.vai.sÃrparÃj¤Å / KB_27.7.11: iyam.hi.sarpato.rÃj¤Å / (soma: daÓamam.ahah) KB_27.7.12: atho.vÃg.vai.sÃrparÃj¤Å / KB_27.7.13: vÃgg.hi.sarpato.rÃj¤Å / KB_27.7.14: atho.gaur.vai.sÃrparÃj¤Å / (soma: daÓamam.ahah) KB_27.7.15: gaur.hi.sarpato.rÃj¤Åi / KB_27.7.16: Ãyam.gau÷.p­Ónir.akramÅd.ity.etam.t­cam.na.antariyÃt.stotriyasya.Ãnantarityai / (soma: daÓamam.ahah) KB_27.7.17: asmÃsu.n­mïam.dhÃ.iti / KB_27.7.18: annam.vai.n­mïam / KB_27.7.19: annam.eva.tad.yaj¤e.ca.yajamÃne«u.ca.dadhÃti / (soma: daÓamam.ahah) KB_27.8.1: ÃtmÃnam.pÆrvam.Ãha / KB_27.8.2: tathÃ.asya.ÃtmÃ.anantaritÃ.bhavati / KB_27.8.3: vÃtÃper.havana.Óruta.iti / KB_27.8.4: indro.vai.vÃtÃpi÷ / KB_27.8.5: sa.ha.vÃtam.ÃptvÃ.ÓarÅrÃn.nirahan / KB_27.8.6: pratiparaity.adhvaryu÷ / KB_27.8.7: so.anirukte.gÃrhapatye.prÃjÃpatye.dve.ÃhutÅ.juhoti / (soma: daÓamam.ahah) KB_27.8.8: prajÃpatir.vai.gÃrhapatya÷ / KB_27.8.9: anirukta.u.vai.prajÃpati÷ / KB_27.8.10: Ãhuti.saæsthe.u.vai.stuta.Óastre / (soma: daÓamam.ahah) KB_27.8.11: samÃptam.stotram.samÃptam.Óastram.samÃptam.brahma.udyam / KB_27.8.12: ato.nv.eva.api.kÃma.yajeyu÷ / (soma: daÓamam.ahah) KB_27.8.13: atha.bhak«ayeyu÷ / KB_27.8.14: ayam.vai.vena÷.prajÃpate÷.pratyak«am.tanvas.tÃ.hotÃ.vadet / (soma: daÓamam.ahah) KB_27.9.1: annÃdÅ.ca.anna.patnÅ.ca / KB_27.9.2: iyam.vÃ.anna.adyasÃv.anna.patnÅ / KB_27.9.3: bhadrÃ.ca.kalyÃïÅ.ca / (soma: daÓamam.ahah) KB_27.9.4: bhadrÃ.tat.soma÷ / KB_27.9.5: kalyÃïÅ.tat.paÓava÷ / KB_27.9.6: anilayÃ.ca.apabhayÃ.ca / (soma: daÓamam.ahah) KB_27.9.7: anilayÃ.tad.vÃyu÷ / KB_27.9.8: na.hy.e«a.ilayati / KB_27.9.9: apabhayÃ.tan.m­tyu÷ / KB_27.9.10: na.hy.e«a.bibheti / (soma: daÓamam.ahah) KB_27.9.11: anÃptÃ.ca.anÃpyÃ.ca / KB_27.9.12: iyam.vÃ.nanÃptà / KB_27.9.13: asau.dyaur.anÃpyà / KB_27.9.14: anÃdh­«ÂÃ.ca.anÃdh­«yÃ.ca / KB_27.9.15: ayam.vÃ.agnir.anÃdh­«Âà / KB_27.9.19: abhrÃt­vyÃ.tat.saævatsara÷ / (soma: daÓamam.ahah) KB_27.9.20: so.asÃv.eva.g­hapatir.yo.asau.tapati / KB_27.9.21: e«a.hi.g­hÃïÃm.pati÷ / KB_27.9.22: tasya.­tava.eva.g­hÃ÷ / KB_27.9.23: e«a.pati÷ / KB_27.9.24: e«a.u.devo.apahata.pÃpmà / (soma: daÓamam.ahah) KB_27.9.25: udÃdravaty.adhvaryu÷ / KB_27.9.26: apidadhati.sadaso.dvÃrau.ÓÃlÃyÃÓ.ca / (soma: daÓamam.ahah) KB_27.10.1: audumbarÅm.anvÃrabhante / KB_27.10.2: Ærg.vai.anna.adyam.udumbara÷ / KB_27.10.3: Ærjo.anna.adyasya.upÃptyai / KB_27.10.4: uttamau.pÃïÅ.hotÃ.kurvÅta / (soma: daÓamam.ahah) KB_27.10.5: uttamo.asÃni.iti / KB_27.10.6: uttamo.ha.eva.bhavati / KB_27.10.7: te.vÃcam.yamÃ.Ãsata.Ã.nak«atrÃïÃm.darÓanÃt / (soma: daÓamam.ahah) KB_27.10.8: vÃcam.ha.vÃ.etad.bhÆtÃny.ÃpyÃyayanti.yad.vÃcam.yamÃni.Óerate / (soma: daÓamam.ahah) KB_27.10.9: ÃpÅnÃm.vÃcam.avyÃsiktÃm.antata.­dhnavÃma.iti / KB_27.10.10: d­ÓyamÃne«u.nak«atre«v.adÅk«ito.bahis.ti«Âhann.Ãha.dÅk«itÃ.veda.iti / (soma: daÓamam.ahah) KB_27.10.11: aporïuvanti.sadaso.dvÃrau / KB_27.10.12: evam.ÓÃlÃyai / KB_27.10.13: te.yathÃ.prapannam.upani«kramya.mÃrjÃlÅyany.antena.nak«atre«u.cak«ur.vis­jante.tac.cak«ur.deva.hitam.Óukram.uccarad.iti / (soma: daÓamam.ahah) KB_27.10.14: jyotir.vai.nak«atrÃïi / KB_27.10.15: jyotir.eva.tad.Ãtman.dadhate / KB_27.10.16: te.parayÃ.dvÃrÃ.havir.dhÃne.prapadyante / (soma: daÓamam.ahah) KB_27.10.17: atha.adhvaryur.uttarasya.havir.dhÃnasya.kÆbarÅm.abhipadya.Ãha.satrasya.­dhim.gÃya.iti / (soma: daÓamam.ahah) KB_27.10.18: gÃyati.satrasya.­dhim / KB_27.10.19: tat.satrasya.­dhim.Ãpnuvanti / KB_27.10.20: sarve.sÃmno.nidhanam.upayanti / (soma: daÓamam.ahah) KB_27.10.21: prati«ÂhÃ.vai.nidhanam.prati«ÂhityÃ.eva / KB_27.10.22: ta.uttareïa.havir.dhÃne.gacchanty.adhok«am.vÃ.uttarasya.aindrÅm.aticchandasam.japanta÷ / KB_27.10.23: aticchandasÃ.eva.tad.adhok«am.pÃpmÃnam.apaghnate / (soma: daÓamam.ahah) KB_27.11.1: te.nv.Ã.u.vayam.uttareïa.eva.havir.dhÃne.parÅma.iti.ha.sma.Ãha.kau«Åtaki÷ / KB_27.11.2: yaj¤asya.anusaæcaram.sapta­«ibhyo.anantarhitÃ.iti / KB_27.11.3: te.agreïa.havir.dhÃne.samupaviÓya.kÃma.dhyÃyanti.yam.yam.icchanti / KB_27.11.4: sa.u.ha.ebhya÷.kÃma÷.sam­dhyate / (soma: daÓamam.ahah) KB_27.11.5: atha.ya.u.bahu.kÃmÃ.bhavanti / KB_27.11.6: bhÆr.bhuva÷.svar.ity.etÃs.te.vyÃh­tÅr.japanti / KB_27.11.7: te.pÃa¤ca.uda¤ca.utkramya.vÃcam.nihvayante / (soma: daÓamam.ahah) KB_27.11.8: na.id.vÃk.parÃcy.asad.iti / KB_27.11.9: vÃcam.eva.tad.Ãtman.dadhate / KB_27.11.10: subrahmaïyayÃ.vÃcam.vis­j¤ante / (soma: daÓamam.ahah) KB_27.11.11: brahma.vai.subrahmaïyà / KB_27.11.12: brahmaïÃ.eva.tad.vÃcam.vis­jante / (soma: daÓamam.ahah) KB_27.11.13: ta.ÃgnÅdhre.saha.rÃjÃ.saæviÓante / KB_27.11.14: tad.yathÃ.rÃjÃnam.vÃ.rÃja.mÃtram.vÃ.ÓrÃntam.veÓma.prapÃdyeyu÷ / (soma: daÓamam.ahah) KB_27.11.15: evam.eva.etat.somam.rÃjÃnam.ahar.ahar.havir.dhÃnÃbhyÃm.upÃvah­tya.agnÅdhram..prapÃdayanti / (soma: daÓamam.ahah) KB_27.11.16: ta.ÃgnÅdhre.saha.rÃjÃ.saæviÓante / KB_27.11.17: atha.yat.samƬham.daÓarÃtram.upayanti / (soma: daÓamam.ahah) KB_27.11.18: sarveÃm.eva.kÃmÃnÃm.Ãptyai / KB_27.11.19: atha.yad.vyƬham.upayanti / KB_27.11.20: sarve«Ãm.eva.chandasÃm.Ãptyai / (soma: daÓamam.ahah) KB_27.11.21: atha.yad.vyƬha.samƬhÃ.upayanti / KB_27.11.22: daÓarÃtrasya.eva.nÃnÃtvam / KB_27.11.23: samƬha.u.ha.eva.agra.Ãsa / (soma: daÓamam.ahah) KB_27.11.24: tÃni.chandÃæsy.anyonyasya.sthÃnam.abhidadhyu÷ / KB_27.11.25: sarvÃïi.prathamÃïi.syÃma.sarvÃïi.madhyamÃni.sarvÃïy.uttamÃni.iti / (soma: daÓamam.ahah) KB_27.11.26: atho.sarvÃïy.eva.etac.chandÃæsi.sarva.savana.bhäji.kurvanti / (soma: daÓamam.ahah) KB_27.12.1: gÃyatra.prÃta÷.savana÷.prathamas.tryahas.tri«Âub.madhyaædino.jagat.t­tÅya.savana÷ / KB_27.12.2: jagat.prÃta÷.savano.dvitÅyas.tryaha÷.gayatra.madhyaædinas.tri«Âup.t­tÅya.savana÷ / (soma: daÓamam.ahah) KB_27.12.3: tri«Âup.prÃta÷.savanas.t­tÅyas.tryaho.jagan.madhyaædino.gÃyatra.t­tÅya.savana÷ / (soma: daÓamam.ahah) KB_27.12.4: gÃyatr.prÃta÷.savanam.daÓamam.aha÷ / KB_27.12.5: tat.samÃnÃc.chandasa.samÃnam.chanda.upasaægacchante / KB_27.12.6: atha.yad.daÓamam.ahar.anu«Âubham.abhisampÃdayati / KB_27.12.7: vÃg.vÃ.etad.aha÷ / KB_27.12.8: vÃg.anu«Âup / KB_27.12.9: vÃcy.eva.tad.vÃcam.prati«ÂhÃpayanti / KB_27.12.10: te.am­tatvam.Ãpnuvanti.ye.daÓamam.ahar.upayanti.ye.daÓamam.ahar.upayanti / (soma: daÓamam.ahah) KB_28.1.1: prajÃpatir.hi.yaj¤am.sas­je / KB_28.1.2: tena.ha.s­«Âena.devÃ.Åjire / KB_28.1.3: tena.ha.i«ÂvÃ.sarvÃn.kÃmÃn.Ãpu÷ / (soma: hotraka.ÓastrÃïi. (soma: prÃta÷.savanam)) KB_28.1.4: tasya.hetor.Ãrdhyam.apanidadhu÷ / KB_28.1.5: ya.ete.prai«ÃÓ.ca.nigadÃÓ.ca / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.1.6: atha.itareïa.yaj¤ena.­«aya.Åjire / KB_28.1.7: te.ha.vijaj¤u÷ / KB_28.1.8: asarveïa.ha.vai.yaj¤ena.yajÃmahai.na.vai.sarvÃn.kÃmÃn.Ãpnuma.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.1.9: te.ha.Óremu÷ / KB_28.1.10: ta.ete.prai«ÃæÓ.ca.nigadÃæÓ.ca.dad­Óu÷ / KB_28.1.11: tena.ha.saprai«eïa.sanigadena.i«ÂvÃ.sarvÃn.kÃmÃn.Ãpu÷ / (hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.1.12: etÃvate.ha.vÃ.u.prai«ÃÓ.ca.nigadÃÓ.ca / KB_28.1.13: yad.­gbhir.yaj¤asya.anÃptam.tad.ebhi÷.sarvam.ÃpsyÃma.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.1: tÃn.etÃn.prai«Ãn.viÓvÃmitro.dadarÓa / KB_28.2.2: atho.puro¬ÃÓa.prai«Ãn / KB_28.2.3: atha.itara.­«aya.itarÃn / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.4: tad.Ãhu÷.kasmÃn.maitrÃvaruïa.eva.sarvebhya÷.pre«yati.iti / KB_28.2.5: etÃ.ha.vai.devatÃ÷.prai«ÃïÃm.ÃjimÅyu÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.6: tan.mitrÃvaruïÃ.ujjigyatu÷ / KB_28.2.7: tasmÃn.maitrÃvaruïa.eva.sarvebhya÷.pre«yati / KB_28.2.8: sa.vai.ti«Âhan.pre«yati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.9: ti«Âhan.vai.vÅryavattama÷ / KB_28.2.10: ti«Âhann.ÃÓruta.vadanatama÷ / KB_28.2.11: vÅryavatÅm.ÃÓrutÃm.deve«u.vÃcam.udyÃsam.iti / KB_28.2.12: kuvakra.iva.praïato.anubrÆyÃt / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.13: tathÃ.ha.var«uka÷.parjanyo.bhavati.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.14: tadd.ha.sma.vai.purÃ.asura.rak«asÃni.havÅæ«i.vimathnate / KB_28.2.15: tata.etÃ.vÃmadevo.abhirÆpÃ.apaÓyad.agnir.hotÃ.no.adhvara.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.16: tÃbhir.ha.agnim.pariniïyu÷ / KB_28.2.17: tato.vai.tÃni.rak«Ãæsi.nëÂrÃ.apajaghnire / KB_28.2.18: ju«asva.saprathastamam.iti.ju«ÂavatÅm.abhirÆpÃm.anvÃha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.19: ju«ÂavatÅm.abhirÆpÃm.deve«u.vÃcam.udyÃsam.iti / KB_28.2.20: imam.no.yaj¤am.am­te«u.dhehi.iti / KB_28.2.21: stokÃn.eva.etÃbhir.agnaye.svadayati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.2.22: etÃ.ha.vÃ.u.te«Ãm.puronuvÃkyÃ.etÃ.yÃjyÃ÷ / KB_28.2.23: tasmÃd.abhirÆpÃ.bhavanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.1: vaiÓvÃmitrÅm.puro¬ÃÓa.svi«Âak­ta÷.puronuvÃkyÃm.anvÃha.tasyÃ.uktam.brÃhmaïam / KB_28.3.2: vaiÓvÃmitrÅr.anusavanam.puro¬ÃÓÃnÃm.puronuvÃkyÃ.anvÃha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.3: viÓvÃmitro.ha.etÃn.puro¬ÃÓa.prai«Ãn.dadarÓa.salomatÃyai / KB_28.3.4: mÃdhucchandasyÃv.abhirÆpe.dvidevatyÃnÃm.prathamasya.puronuvÃkye.anvÃha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.5: madhucchandÃ.ha.etÃn.dvidevatya.prai«Ãn.dadarÓa.salomatÃyai / KB_28.3.6: gÃrtsamadÅm.ca.maidhÃtithÅm.ca.uttarayor.abhirÆpe.anvÃha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.7: maidhÃtithÅ÷.prÃta÷.savana.unnÅyamÃnebhyo.anvÃha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.8: medhÃtithir.ha.prÃta÷.savana.indrÃya.somam.provÃca / KB_28.3.9: tÃ.vÃ.Ãvatyo.harivatyo.bhavanti.puronuvÃkyÃ.anurÆpeïa / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.10: tÃ.vÃ.aindryo.bhavanti / KB_28.3.11: aindro.hi.yaj¤a.kratu÷ / KB_28.3.12: tÃ.vai.gÃyatryo.bhavanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.13: gÃyatram.prÃta÷.savanam / KB_28.3.14: tÃ.vai.nava.anvÃha / KB_28.3.15: nava.nv.Ã.atra.camasÃn.unnayanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.16: «a¬.u.ha.eke.prÃta÷.savana.unnÅyamÃnebhyo.anvÃhu÷ / KB_28.3.17: svayam.acchÃvÃka÷.saptamÅm / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.18: sapta.sapta.uttarayo÷.savanayo÷ / KB_28.3.19: sapta.vai.präca.ÃsÅnÃ.va«aÂ.kurvanti.iti.vadanta÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.20: tad.vai.khalu.yathÃ.sÆktam.eva.anubrÆyÃt / KB_28.3.19: hotur.hy.eva.etÃ÷.puronuvÃkyÃ.bhavanti / KB_28.3.22: hotur.hy.eva.anucamasam.etÃæÓ.camasÃn.unnayanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.23: atha.hotrÃ÷.samyajanti / KB_28.3.24: yajamÃnam.eva.tad.an­ïatÃyai.sampramu¤canti / KB_28.3.25: mitram.vayam.havÃmaha.iti.maitrÃvaruïyÃ.maitrÃvaruïa÷.svayÃ.eva.devatayà / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.26: yajma.mukhasya.anavara.ardhyai / KB_28.3.27: indra.tvÃ.v­«abham.vayam.ity.aindryÃ.brÃhmaïÃcchaæsÅ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.28: aindro.hi.yaj¤a.kratu÷ / KB_28.3.29: maruto.yasya.hi.k«aya.iti.mÃrutyo.potà / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.30: yatra.ha.tad.indram.maruta÷.pupuvu÷ / KB_28.3.31: tad.enÃn.indra÷.soma.pÅthe.anvÃbheje / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.32: tasmÃt.sa.mÃrutyÃ.potÃ.prathamataÓ.ca.antataÓ.ca.yajati / KB_28.3.33: agne.patnÅr.iha.Ã.vaha.ity.ÃgnipÃtnÅvatyÃ.tva«Â­matyÃ.na.ne«Âà / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.34: tva«ÂÃ.vai.devÃnÃm.pÃtnÅvato.ne«ÂÃ.­tvijÃm / (hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.35: tasmÃt.sa.ÃgnipÃtnÅvatyÃ.tva«Â­matyÃ.ne«ÂÃ.prathamataÓ.ca.antataÓ.ca.yajati / KB_28.3.36: uk«a.annÃya.vaÓÃ.annÃya.ity.Ãgneyy.ÃgnÅdhra÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.3.37: agnim.hi.sa.samindhe / KB_28.3.38: tasmÃt.sa.Ãgneyy.ÃgnÅdhra÷.prathamataÓ.ca.antataÓ.ca.yajati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.1: atha.yatra.ha.tan.nÃbhÃnedi«Âho.mÃnavo.aÇgira÷.su.upahavam.Å«e / KB_28.4.2: sa.etÃm.hotrÃm.acchÃvÃkÅyÃm.provÃca / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.3: sa.vÃ.upahÆtÃyÃm.i¬ÃyÃm.ÃjagÃma / KB_28.4.4: tasmÃt.tan.na.prav­ïate / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.5: sa.vÃ.etasmÃt.pÆrvasmÃd.uttarÃd.avÃntara.deÓÃd.ÃjagÃma / KB_28.4.6: tasmÃd.etasyÃm.diÓy.ÃsÅno.acchÃvÃka.upahavam.icchate / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.7: tad.Ãhu÷.kasmÃd.acchÃvÃkÃya.puro¬ÃÓa.d­galam.pariharanti.iti / KB_28.4.8: alÅkayur.ha.vÃcas.pato.naimiÓÅyÃnÃm.dÅk«Ã.upasatsu.brahmÃ.Ãsa / KB_28.4.9: sa.ha.prasute.acchÃvÃkÅyÃm.cakÃra / KB_28.4.10: te.ha.Æcu÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.11: asmai.vÃ.imam.purÃ.brahma.bhÃgam.paryaharan / KB_28.4.12: kasmÃ.enam.pariharÃma.iti / KB_28.4.13: tasmÃ.eva.enam.pariharata.ity.Æcu÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.14: tam.tasmai.parijahru÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.15: sa.e«a.brahma.bhÃga.eva / KB_28.4.16: atho.i¬Ã.bhÃjo.vÃ.itare.camasÃ÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.4.17: tasmÃd.acchÃvÃkÃya.puro¬ÃÓa.d­galam.pariharanti / KB_28.4.18: camasasya.eva.aparŬatÃyai / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.1: atha.enam.adhvaryur.Ãha.acchÃvÃka.vadasva.yat.te.vÃdyam.iti / KB_28.5.2: acchÃvÃka.upahavam.icchasva.ity.eva.enam.tad.Ãha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.3: acchÃ.vo.agnim.avasa.ity.acchÃvÃka.ÃgneyÅr.anvÃha / KB_28.5.4: Ãgneyam.prÃta÷.savanam / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.5: tÃ.vÃ.anu«Âubho.bhavanti / KB_28.5.6: gÃyatrÅ.vai.sÃ.anu«Âup / KB_28.5.7: gÃyatram.agneÓ.chanda÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.8: tÃ.vai.tisro.bhavanti / KB_28.5.9: triv­d.vÃ.agnir.aÇgÃrÃ.arcir.dhÆma.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.10: uttamÃyai.t­tÅye.vacane.praïaveïa.nigadam.upasaædadhÃti / KB_28.5.11: yajamÃna.hotar.adhvaryo.agnÅd.brahman.pitar.ne«Âar.uta.upavaktar.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.12: praÓÃstÃ.vÃ.upavaktà / KB_28.5.13: api.vÃ.­cÃ.abhyuditam / KB_28.5.14: upavaktÃ.janÃnÃm.iti / KB_28.5.15: i«e«ayadhvam.(?).Ærjor.jayadhvam / KB_28.5.16: annam.vÃ.i«am.annam.Ærjam / KB_28.5.17: annena.samuk«adhvam.ity.eva.enÃæs.tad.Ãha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.18: ni.vo.jÃmayo.jihatÃm.ny.ajÃmaya.iti / KB_28.5.19: yac.ca.jÃmi.yac.ca.ajÃmi / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.20: tad.vo.nijihatÃm.ity.eva.enÃæs.tad.Ãha / KB_28.5.21: api.vÃ.­cÃ.abhyuditam / KB_28.5.22: jÃmim.ajÃmim.pra.m­ïÅhi.ÓatrÆn.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.23: ni.sapatnÃ.yÃmani.bÃdhitÃsa.iti / KB_28.5.24: nihatÃ.va÷.sapatnÃ.samaraïa.ity.eva.enÃæs.tad.Ãha / KB_28.5.25: je«atha.abhÅtvarÅm.je«atha.abhitvaryÃ.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.26: senÃ.abhÅtvarÅ / KB_28.5.27: senayÃ.senÃm.jayata.ity.eva.enÃæs.tad.Ãha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.28: Óravad.va.indra÷.Ó­ïavad.vo.agnir.iti / KB_28.5.29: Ó­ïotu.na.indra÷.Ó­ïotv.agnir.ity.ÃÓi«am.eva.tad.vadate / KB_28.5.30: prasthÃya.indra.agnibhyÃm.somam.vocata.upo.asmÃn.brÃhmaïÃn.brÃhmaïa.Ãhvayadhvam.iti / KB_28.5.31: sarve«v.eva.tad.upahavam.icchate / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.5.32: tam.hotÃ.upahvayate / KB_28.5.33: sa.hi.te«Ãm.Óre«ÂhÅ.bhavati / KB_28.5.34: yam.vai.Órai«Âhy.upahvayate / KB_28.5.35: sa.upahÆta.iti.ha.sma.Ãha / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.1: praty.asmai.pipÅ«ata.ity.acchÃvÃka.unnÅyamÃnÃya.anvÃha / KB_28.6.2: tÃ.vai.catasro.bhavanti / KB_28.6.3: catu«Âayam.vÃ.idam.sarvam / KB_28.6.4: asya.eva.sarvasya.Ãptyai / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.5: aindrÅr.anvÃha / KB_28.6.6: aindro.hi.yaj¤a.kratu÷ / KB_28.6.7: tÃ.vÃ.anu«Âubho.bhavanti.saæÓaæsÃyai / KB_28.6.8: b­haty.uttamÃ.bhavati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.9: ÓrÅr.vai.b­hatÅ / KB_28.6.10: ÓriyÃm.eva.tad.antata÷.pratiti«Âhati / KB_28.6.11: prÃtar.yÃvabhir.Ã.gatam.ity.aindrÃgnyÃ.yajati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.12: aindrÃgnam.hy.asya.uktham.bhavati / KB_28.6.13: gÃyatryÃ.gÃyatram.prÃta÷.savanam / KB_28.6.14: anuva«aÂ.karoty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.15: ÃhutÅnÃm.prati«Âhityai / KB_28.6.16: anavÃnam.prÃta÷.savane.yajeyur.iti.ha.sma.Ãha.paiÇgya÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.17: k«ipram.devebhyo.havi÷.prayacchÃma.iti / KB_28.6.18: ardharcaÓa.iti.kau«Åtaki÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.19: etad.vai.chandasÃm.parva.yad.ardharca÷ / KB_28.6.20: parvaÓa.eva.tad.devebhyo.havi÷.prayacchati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.21: atha.ata.­tu.prai«ÃïÃm.eva.mÅmÃæsà / KB_28.6.22: kaïvo.ha.etÃn.­tu.prai«Ãn.dadarÓa / KB_28.6.23: medhÃtithir.yÃjyÃ÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.24: kÃïvo.ha.vai.medhÃtithi÷ / KB_28.6.25: tena.tau.m­tyum.pÃpmÃnam.apajighnÃte / KB_28.6.26: sa.ya.icchen.m­tyum.pÃpmÃnam.apahanyÃm.iti / (soma: etÃbhir.jayet /27 KB_28.6.28: puru«o.vai.yaj¤a÷ / KB_28.6.29: tasya.vÃg.eva.Ãjyam / KB_28.6.30: sÃ.vÃ.ekÃ.eva.bhavati / (hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.6.31: tasmÃd.eka.devatyam.Ãjyam.Óaæsati / KB_28.6.32: prÃïÃ÷.praugam / KB_28.6.33: te.vÃ.ime.bahava÷.prÃïÃ÷ / KB_28.6.34: tasmÃd.bahvyo.devatÃ÷.prauge.Óasyante / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.1: bÃhÆ.maitrÃvaruïaÓ.ca.acchÃvÃkaÓ.ca / KB_28.7.2: tau.vai.dviguïau.bhavata÷ / KB_28.7.3: tasmÃt.tau.prÃta÷.savane.dvidevatyÃ÷.Óaæsata÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.4: iyam.eva.venÃ.sevanÅ.madhyam.brÃhmaïÃcchaæsÅ / KB_28.7.5: tasmÃd.brÃhmaïÃcchaæsÅ.prÃta÷.savana.eka.devatyÃ÷.Óaæsati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.6: ÃtmÃ.madhyaædina÷ / KB_28.7.7: sa.vÃ.eka.eva.bhavati / KB_28.7.8: tasmÃn.madhyaædine.hotrÃ.ÃÓaæsina.ekadevatyÃ÷.Óaæsanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.9: hotÃ.ca.ni«kevalyam / KB_28.7.10: ÆrÆ.maitrÃvaruïaÓ.ca.acchÃvÃkÃÓ.ca / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.11: tau.vai.dviguïau.bhavata÷ / KB_28.7.12: tasmÃt.tau.t­tÅya.savane.dvidevatyÃ÷.Óaæsata÷ / KB_28.7.13: idam.eva.ÓiÓnam.madhyam.brÃhmaïÃcchaæsÅ / KB_28.7.14: tasmÃd.dvirÆpam.jÃyate.strÅ.ca.pumÃæÓ.ca / KB_28.7.15: tasmÃd.brÃhmaïÃcchaæsÅ.t­tÅya.savane.dvidevatyÃ÷.Óaæsati / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.7.16: brÃhmaïÃcchaæsÅ.bhÆyi«ÂhÃ÷.Óaæsati / KB_28.7.17: madhyam.vai.brÃhmaïÃcchaæsÅ / KB_28.7.18: tasmÃd.idam.Ãtmano.madhyam.sthavi«Âham / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.1: atha.yad.Ãvanta÷.stotriyÃ.anurÆpÃ.bhavanti.tat.prathamasya.ahno.rÆpam / KB_28.8.2: vaiÓvÃmitrau.maitrÃvaruïasya.ca.acchÃvÃkasya.ca.stotriyau.bhavata÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.3: vÃsi«Âhau.navarcau.paryÃsau / KB_28.8.4: antÃv.eva.etat.sad­Óau.kurvata÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.5: stotriyÃn.ÓastvÃ.Óva÷.stotriyÃn.anurÆpam.kurvate / KB_28.8.6: ahÅna.saætatyÃ.ahÅna.rÆpatÃyai / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.7: ahar.eva.tad.ahno.anurÆpam.kurvate / KB_28.8.8: ahar.vÃ.ahno.anurÆpam / KB_28.8.9: tad.Ãhu÷.kasmÃt.stutam.anuÓasyate.kasmÃt.stomam.atiÓaæsanti.iti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.10: na.vai.tat.stutam.bhavati.yan.na.anuÓasyate / KB_28.8.11: na.sa.stomo.devÃn.gacchati.yam.na.atiÓaæsanti / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.12: tasmÃt.stutam.anuÓasyate.tasmÃt.stomam.atiÓaæsanti.iti / KB_28.8.13: catur.ÃhÃvÃni.ÓastrÃïi / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.14: paÓavo.vÃ.ukthÃni / KB_28.8.15: catu«ÂayÃ.vai.paÓava÷ / KB_28.8.16: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_28.8.17: aikÃhikÃ.uktha.yÃjyÃ÷ / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_28.8.18: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / KB_28.8.19: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / KB_28.8.20: ÃhtÅnÃm.prati«ÂhityÃ.ÃhutÅnÃm.prati«Âhityai / (soma: hotraka.ÓastrÃïi(prÃta÷.savanam)) KB_29.1.1: atha.yatra.ha.tat.sarva.carau.devÃ.yaj¤am.atanvata / KB_29.1.2: tÃn.ha.arbuda÷.kÃdraveyo.madhyaædina.upodÃs­pyÃ.(?).uvÃca / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.3: ekÃ.vai.va.iyam.hotrÃ.na.kriyate.grÃva.stotriyà / KB_29.1.4: tÃm.vo.aham.karavÃïy.upa.mÃ.hvayadhvam.iti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.5: te.ha.tathÃ.ity.Æcu÷ / KB_29.1.6: tam.ha.upajuhuvire / KB_29.1.7: sa.etÃ.grÃva.stotriyÃ.abhirÆpÃ.apaÓyat / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.8: pra.ete.vadantu.pra.vayam.vadÃma.iti.pravadatsu / KB_29.1.9: pra.hi.te.vadanti.prasavadati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.10: atha.yatra.b­had.b­had.iti / KB_29.1.11: b­had.vadanti.madireïa.mandinÃ.iti.tatra / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.12: vi.«Æ.mu¤ca.iti.vimu¤catsu / KB_29.1.13: tÃ.vai.caturdaÓa.bhavanti / KB_29.1.14: daÓa.vÃ.aÇgulayaÓ.catvÃro.grÃvÃïa÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.15: etad.eva.tad.abhisampadyante / KB_29.1.16: tÃ.vai.jagatyo.bhavanti / KB_29.1.17: jÃgatÃ.vai.grÃvÃïa÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.18: atha.yat.tri«ÂubhÃ.paridadhÃti / KB_29.1.16: tÃ.vai.jagatyo.bhavanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.17: jÃgatÃ.vai.grÃvÃïa÷ / KB_29.1.18: atha.yat.tri«ÂubhÃ.paridadhÃti / KB_29.1.19: teno.madhyaædine.tri«Âub.upÃptà / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.20: sa.vai.ti«Âhann.abhi«Âauti / KB_29.1.21: ti«Âhanti.iva.vai.grÃvÃïa÷ / KB_29.1.22: sa.vÃ.u«ïÅ«y.apinaddha.ak«o.abhitu«ÂÃva / KB_29.1.23: tasmÃd.v.apy.etarhy.u«ïÅ«y.eva.grÃvïo.abhi«Âauti / KB_29.1.24: atho.khalv.Ãhu÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.25: cak«ur.hÃ.ha.sa.sarpa.Ãsa / KB_29.1.26: tad.­tvijo.vi«am.apÅyÃya / KB_29.1.27: sa.etÃ÷.pÃvamÃnÅr.vi«a.apamadanÅr.abhitu«ÂÃva / KB_29.1.28: tad.yat.pÃvamÃnÅr.vi«a.apamadanÅr.abhi«Âauti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.1.29: yaj¤asya.eva.ÓÃntyai / KB_29.1.30: yajamÃnasya.ca.bhi«ajyÃyai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.1: atha.stute.pavamÃne.dadhi.gharmeïa.caranti.tasya.uktam.brÃhmaïam/ KB_29.2.2: atha.havi«.paÇktyÃ.caranti.tasyÃ.uktam.brÃhmaïam / KB_29.2.3: vÃsi«ÂhÅr.madhyaædina.unnÅyamÃnebhyo.anvÃha / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.4: vasi«Âho.ha.madhyaædina.indrÃya.somam.provÃca / KB_29.2.5: tÃ.vÃ.Ãvatyo.harivatyo.bhavanti.puronuvÃkyÃ.rÆpeïa / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.6: tÃ.vÃ.aindryas.tri«Âubho.bhavanti / KB_29.2.7: aindram.hi.trai«Âubham.mÃdhyaædinam.savanam / KB_29.2.8: tÃ.vai.daÓa.anvÃha / KB_29.2.9: daÓa.hy.atra.camasÃn.unnayanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.10: atha.hotrÃ÷.samyajanti.tÃsÃm.uktam.brÃhmaïam / KB_29.2.11: aindrÅbhis.tri«Âubbhir.madhyaædine.prasthitÃnÃm.yajanti / KB_29.2.12: aindram.hi.trai«Âubham.mÃdhyaædinam.savanam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.13: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / KB_29.2.14: ÃhutÅnÃm.prati«Âhityai / KB_29.2.15: atha.i¬Ã.atha.hot­.camasas.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.2.16: hute«u.dÃk«iïe«u.dak«iïÃ.nÅyante.tÃsÃm.uktam.brÃhmaïam / KB_29.2.17: vaiÓvÃmitrÅm.marutvatÅya.grahasya.puronuvÃkyÃm.anvÃha.tasyÃ.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.1: vÃmadevyam.maitrÃvaruïasya.p­«Âham.bhavati / KB_29.3.2: ÓÃntir.vai.bhe«ajam.vÃmadevyam / KB_29.3.3: ÓÃntir.eva.e«Ã.bhe«ajam.yaj¤e.kriyate / KB_29.3.4: naudhasam.brÃhmaïÃcchaæsina÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.5: tad.vai.nidhanavad.bhavati / KB_29.3.6: prati«ÂhÃ.vai.nidhanam.prati«ÂhityÃ.eva / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.7: kÃleyam.acchÃvÃkasya / KB_29.3.8: tad.vÃ.ai¬am.b­hatÅ«u.kurvanti / KB_29.3.9: paÓavo.vÃ.i¬Ã / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.10: paÓavo.b­hatÅ / KB_29.3.11: bÃrhatÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / KB_29.3.12: atha.etÃnt.sÃma.pragÃthÃn.anuÓaæsanti / KB_29.3.13: tathÃ.e«Ãm.hotur.nyÃyÃd.anitam.bhavati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.14: pa¤carce.maitrÃvaruïasya.ca.acchÃvÃkasya.ca.uktha.mukhe.bhavata÷ / KB_29.3.15: ekÃdaÓarcau.paryÃsau / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.16: antÃv.eva.etat.sad­Óau.kurvata÷ / KB_29.3.17: viÓvÃmitrasya.ca.vÃmadevasya.ca.maitrÃvaruïa÷.Óaæsati / KB_29.3.18: vÃmadevyam.hy.asya.p­«Âham.bhavati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.19: viÓvÃmitrasya.ca.vasi«Âhasya.ca.brÃhmaïÃcchaæsÅ / KB_29.3.20: vÃsi«Âho.hy.asya.paryÃso.bhavati / KB_29.3.21: bharadvÃjasya.ca.viÓvÃmitrasya.ca.acchÃvÃka÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.20: vaiÓvÃmitro.hy.asya.paryÃso.bhavati / KB_29.3.21: bharadvÃjasya.ca.viÓvÃmitrasya.ca.acchÃvÃka÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.22: vaiÓvÃmitro.hy.asya.paryÃso.bhavati / KB_29.3.23: te.vai.caturïÃm.­«ÅïÃm.Óaæsanti / KB_29.3.24: Ã.caturam.vai.dvandvam.mithunam.prajananam.prajÃtyai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.25: vaiÓvÃmitre.maitrÃvaruïasya.ca.brÃhmaïÃcchaæsinaÓ.ca.uktha.mukhe.bhavata÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.3.26: paryÃso.acchÃvÃkasya / KB_29.3.27: vÃg.vai.viÓvÃmitra÷ / KB_29.3.28: vÃcÃ.eva.tat.sarvato.yaj¤am.tanvata.ity.etad.brÃhmaïam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.1: prÃyaïÅya.udayanÅyayor.aikÃhyam.ca.bhavati / KB_29.4.2: vÃmadevyam.maitrÃvaruïasya.ahar.aha÷.p­«Âham.bhavati / KB_29.4.3: ÓÃntir.vai.bhe«ajam.vÃmadevyam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.4: ÓÃntir.eva.e«Ã.bhe«ajam.ahar.ahar.yaj¤e.kriyate / KB_29.4.5: atha.etÃn.kadvata÷.pragÃthÃn.ahar.aha÷.Óaæsanti / KB_29.4.6: ko.vai.prajÃpati÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.7: prajÃpatÃv.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.4.8: atho.aÓÃntÃni.vÃ.ete.ahÅna.sÆktÃny.anyÃny.anyÃny.upayu¤jÃnÃ.yanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.9: tÃny.eva.etai÷.kadvadbhi÷.pragÃthair.ahar.aha÷.Óamayanto.yanti / KB_29.4.10: atha.etÃs.tantryÃs.tri«Âubha.uktha.pratipado.ahar.aha÷.Óasyante / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.11: balam.vai.vÅryam.tri«Âup / KB_29.4.12: bala.eva.tad.vÅrye.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.4.13: apa.praca.(?).indra.viÓvÃn.amitrÃn.iti.saukÅrtim.maitrÃvaruïo.apanuttavatÅm.pÃpmana.eva.apanuttyai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.14: yad.Ãr«eye.sÆkte.tad.Ãr«eye.uktha.mukhÅye.itarayo÷ / KB_29.4.15: brahmaïÃ.te.brahma.yujÃ.yunajmy.urum.no.lokam.anu.ne«i.vidvÃn.iti.brahmavaty.uruvatyau / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.4.16: brahmaïi.ca.eva.tad.uru.gÃye.ca.ahar.aha÷.pratiti«Âhanto.yanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.1: atha.etÃn.ÓilpÃni.madhyame.tryahe.Óasyante / KB_29.5.2: ÓilpavÃn.hy.e«a.madhyamas.tryaho.bhavati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.3: virÃjaÓ.ca.vaimadyaÓ.ca.caturthe.ahan / KB_29.5.4: vairÃjam.hi.caturtham.aha÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.5: paÇktayaÓ.ca.mahÃ.paÇktayaÓ.ca.pa¤came.ahan / KB_29.5.6: pÃÇktam.hi.pa¤camam.aha÷ / KB_29.5.7: aticchandasa÷.«a«Âhe.ahan / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.8: Ãticchandasam.hi.«a«Âham.aha÷ / KB_29.5.9: atho.ap­«Âham.vÃ.u.tad.yad.anyatra.b­hatyai.kriyate / KB_29.5.10: cyavanta.u.vÃ.atra.b­hatyai.p­«ÂhÃni / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.11: Óilpe«v.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.5.12: atho.antarik«am.vÃ.e«a.madhyamas.tryaha÷ / KB_29.5.13: anÃrambhaïam.vÃ.idam.antarik«am.aprati«ÂhÃnam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.14: Óilpe«v.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.5.15: tÃni.vai.t­cÃni.bhavanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.16: triv­d.vai.Óilpam.n­ttam.gÅtam.vÃditam.iti / KB_29.5.17: te«v.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.5.18: mÃ.cid.anyad.vi.Óaæsata.mÃ.bhema.mÃ.Órami«ma.iti.maithÃtham.maitrÃvaruïasya.daÓame.ahan.b­hatÅ«u.p­«Âham.bhavati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.19: na.hi.tasya.prÃg.daÓamÃd.ahno.b­hatÅ«u.p­«Âham.bhavati / KB_29.5.20: ekasthÃ.vai.ÓrÅ÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.5.21: ÓrÅr.vai.b­hatÅ / KB_29.5.22: ÓriyÃm.eva.tad.antata÷.pratiti«Âhante.yanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.1: dvipadÃ÷.ÓastvÃ.aikÃhikÃni.Óaæsanti / KB_29.6.2: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhÃ.daÓamam.aha÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.3: prati«ÂhÃnÅyam.vai.chando.dvipadÃ÷.prati«ÂhityÃ.eva / KB_29.6.4: naudhasam.brÃhmaïÃcchaæsinas.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.5: paÇkti«u.brÃhmaïÃcchaæsine.ca.acchÃvÃkÃya.ca.praïayanti.pa¤came.ahan / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.6: pÃÇktam.hi.pa¤camam.aha÷ / KB_29.6.7: gÃyatrÅ«u.brÃhmaïÃcchaæsine.praïayanti.«a«Âhe.ahan / KB_29.6.8: raivatasya.eva.ahno.rÆpeïa / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.9: ahÅna.sÆktÃni.«a«Âhe.ahani.Óaæsanti / KB_29.6.10: ahÅna.saætatyÃ.ahÅna.rÆpatÃyai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.6.11: ahÅnÃnt.sarvÃn.kÃmÃn.Ãpnuma.iti / KB_29.6.12: na.hy.atra.kiæcana.hÅyate / KB_29.6.13: ud.u.brahmÃïy.airata.Óravasya.ity.ahar.aha÷.paryÃsa÷ / KB_29.6.14: ­tavo.vÃ.udubrahmÅyam / KB_29.6.15: ­tu«v.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.6.16: tÃ.vai.«a¬.bhavanti / KB_29.6.17: «a¬.vÃ.­tava÷ / KB_29.6.18: ­tu«v.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.1: kÃleyam.acchÃvÃkasya.tasya.uktam.brÃhmaïam / KB_29.7.2: «aÂpadÃsv.acchÃvÃkÃya.praïayanti.«a«Âhe.ahan / KB_29.7.3: «a«Âhasya.eva.ahno.rÆpeïa / KB_29.7.4: abhi.ta«ÂÃ.iva.dÅdhayÃ.manÅ«Ãm.ity.ahar.aha÷.paryÃsa÷ / KB_29.7.5: prajÃpatir.vÃ.abhita«ÂÅyam / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.6: prajÃpatÃv.eva.tad.ahar.aha÷.pratiti«Âhanto.yanti / KB_29.7.7: tad.vÃ.aniruktam.bhavati / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.8: anirukta.u.vai.prajÃpati÷ / KB_29.7.9: tat.prÃjÃpatyam.rÆpam / KB_29.7.10: sÃ.vÃ.atra.ekÃ.eva.niruktà / KB_29.7.11: eka.u.vai.prajÃpati÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.12: tat.prajÃpatyam.rÆpam / KB_29.7.13: daÓarcam.bhavati / KB_29.7.14: daÓa.ime.prÃïÃ÷ / KB_29.7.15: prÃïÃn.eva.tad.yaj¤e«u.ca.yajamÃne«u.ca.dadhÃti / KB_29.7.16: dvi«u.uktÃ.hotrÃïÃm.madhyaædinÃ÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.17: dvyukthasya.eva.hotu÷.pratyudyamÃya / KB_29.7.18: atho.saævatsaro.vai.hotà / KB_29.7.19: ­tavo.hotrÃÓaæsina÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.20: tad.yad.dvandvam.samastÃ.­tava.ÃkhyÃyante.grÅ«mo.var«Ã.hemanta.iti / KB_29.7.21: tasmÃd.dvi«u.uktÃ.hotrÃïÃm.madhyaædinÃ÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.22: atho.ÃtmÃ.vai.hotà / KB_29.7.23: aÇgÃni.hotrÃÓmasina÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.7.24: tad.yad.dviguïÃny.aÇgÃni.bhavanti / KB_29.7.25: tasmÃd.dvi«u.uktÃ.hotrÃïÃm.madhyaædinÃ÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.1: stoma.atiÓaæsam.prÃta÷.savane«u.ÓastvÃ.ahÅna.sÆktÃni.madhyaædine«u.Óaæsanti.caturviæÓe.abhijit.vi«uvati.b­hat.p­«Âhe.viÓvajiti.mahÃvratÅye.ahan / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.2: ahÅno.hy.etÃny.ahÃni / KB_29.8.3: tad.yad.ahÅna.sÆktÃni.madhyaædine«u.Óaæsanti / KB_29.8.4: paräcÅni.vÃ.etÃny.ahÃny.abhyÃvartÅni / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.5: na.it.päco.agÃma.iti / KB_29.8.6: ahÅna.sÆktÃni.ÓastvÃ.aikÃhikÅbhi÷.paridadhati / KB_29.8.7: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.10: pÃÇktÃ÷.paÓava÷ / KB_29.8.11: paÓÆnÃm.eva.Ãptyai / KB_29.8.12: catvÃri.catvÃri.sÆktÃni.brÃhmaïÃcchaæsÅ.ca.acchÃvÃkaÓ.ca.Óaæsata÷.sarve«u.chandome«u / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.13: paÓavo.vai.chandomÃ÷ / KB_29.8.14: catu«ÂayÃ.vai.paÓava÷ / KB_29.8.15: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_29.8.16: pa¤ca.ÃhÃvÃni.ÓastrÃïi / KB_29.8.17: paÓavo.vÃ.ukthÃni / KB_29.8.18: pÃÇktÃ÷.paÓava÷ / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.19: paÓÆnÃm.eva.Ãptyai / KB_29.8.20: aikÃhikÃ.ukthya.yÃjyÃ÷ / KB_29.8.21: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / KB_29.8.22: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_29.8.23: ÃhutÅnÃm.prati«ÂhityÃ.ÃhutÅnÃm.prati«Âhityai / (soma: hotraka.ÓastrÃïi(mÃdhyaædina.savanam)) KB_30.1.1: tri«Âubham.Ãditya.grahasya.puronuvÃkyÃm.anvÃha.tasyÃ.uktam.brÃhmaïam / KB_30.1.2: atha.stute.pavamÃne.paÓunÃ.caranti.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.3: atha.havi«.paÇktyÃ.caranti.tasyÃ.uktam.brÃhmaïam / KB_30.1.4: vÃmadevyÃs.t­tÅya.savana.unnÅyamÃnebhyo.anvÃha / KB_30.1.5: vÃmadevo.ha.t­tÅya.sanava.indrÃya.somam.provÃca / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.6: tÃ.vÃ.Ãvatyo.harivatyo.bhavanti.puronuvÃkyÃ.rÆpeïa / KB_30.1.7: tÃ.vÃ.aindrÃrbhavyas.tri«Âubho.bhavanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.8: indram.eva.tad.ardha.bhÃjam.savanasya.karoti / KB_30.1.9: tÃ.vai.nava.anvÃha / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.10: nava.hy.atra.camasÃn.unnayanti / KB_30.1.11: yathÃ.tu.prÃyaïam.tathÃ.udayanam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.12: atha.hotrÃ÷.samyajanti.tÃsÃm.uktam.brÃhmaïam / KB_30.1.13: andhasvatyo.madvatya÷.pÅtavatyo.jagatyo.yÃjyÃ÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.14: jÃgatam.hi.t­tÅya.savanam / KB_30.1.15: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / KB_30.1.16: ÃhutÅnÃm.prati«Âhityai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.17: atha.i¬Ã.atha.hot­.camasas.tasya.uktam.brÃhmaïam / KB_30.1.18: aupÃsanÃæs.t­tÅya.savana.upÃsyanti.te«Ãm.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.19: tri«Âubham.sÃvitra.grahasya.puronuvÃkyÃm.anvÃha.tasyÃ.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.20: atha.yad.uktha.antareïa.agnÅn.patnÅvatasya.yajati / KB_30.1.21: tena.tau.hotÃram.anusamaÓnuvÃte / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.1.22: aindrÃgnÃny.ukthya.ukthÃni.bhavant.te«Ãm.uktam.brÃhmaïam / KB_30.1.23: atha.etÃny.aindrÃïi.jÃgatÃni.sÆktÃni.Óaæsanti / KB_30.1.24: paÓavo.vai.jagatÅ / KB_30.1.25: jÃgatÃ÷.paÓava÷.paÓÆnÃm.eva.Ãptyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.1: tÃny.acyutÃni.syur.iti.ha.eka.Ãhu÷.savana.dharaïÃni.iti.vadanta÷ / KB_30.2.2: anyÃny.anyÃni.iti.tv.eva.sthitam / KB_30.2.3: anyad.anyadd.hy.ahar.upayanti / KB_30.2.4: atha.vÃruïam.bÃrhaspatyam.vai«ïavam.iti.Óaæsanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.5: jagatÅ.vÃ.ete«Ãm.chandas.tri«Âub.indrasya / KB_30.2.6: tad.yat.chandasÅ.viparÅte.dvidevatyÃyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.7: aindrÃvaruïam.aindrÃ.bÃrhaspatyam.aindrÃvai«ïavam.iti.Óaæsanti / KB_30.2.8: grahÃn.eva.etair.anuÓaæsanti / KB_30.2.9: evam.hi.grahÃ.g­hÅtÃ.bhavanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.10: car«aïÅ.dh­tam.maghavÃnam.ukthyam.iti.maitrÃvaruïas.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.11: vÃsi«Âho.ahar.aha÷.paryÃso.bhavati / KB_30.2.12: vasi«Âho.ha.etan.maitrÃvaruïÅyÃyai.t­tÅya.savanam.dadarÓa / KB_30.2.13: tasmÃd.vÃsi«Âho.ahar.aha÷.paryÃso.bhavati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.14: kakupsu.maitrÃvaruïÃya.praïayanti.t­tÅye.ahan / KB_30.2.15: teno.sa.brÃhmaïÃcchaæsino.vaÓam.eti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.16: atha.caturthe.ahant.sve.sve.chandasi.praïayanti / KB_30.2.17: sve.sva.eva.tac.chandasi.pratiti«Âhanto.yanti / KB_30.2.18: gÃyatrÅ«u.maitrÃvaruïÃya.praïayanty.u«ïik«u.brÃhmaïÃcchaæsine.anu«Âupsv.acchÃvÃkÃya.uttara.uttaritÃyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.19: tathÃ.e«Ãm.caturbhiÓ.caturbhir.ak«araiÓ.chandÃæsy.abhyudyanti / KB_30.2.20: paÇkti«u.maitrÃvaruïÃya.praïayanti.pa¤came.ahan / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.2.21: pÃÇktam.hi.pa¤camam.aha÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.1: dvipadÃsu.«a«Âhe.ahan.praïayanti.sarve«Ãm / KB_30.3.2: dvaipadam.hi.«a«Âham.aha÷ / KB_30.3.3: atho.gÆrdam.bhadram.udvaæÓa.putram.iti.sÃmÃni.kurvanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.4: atho.dvipadÃ.sahacarÃïi.vai.ÓilpÃni.bhavanti / KB_30.3.5: tasmÃt.ÓilpÃni.Óasyante / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.6: na.it.Óilpebhyo.agÃma.iti / KB_30.3.7: nÃbhÃnedi«Âhena.atra.hotÃ.reta÷.sicati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.8: tan.maitrÃvaruïÃaya.prayacchati / KB_30.3.9: tat.sa.vÃlakhilyÃbhir.vikaroti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.10: atha.etÃ.vÃlakhilyÃ.vih­tÃ÷.Óaæsati / KB_30.3.11: paccha÷.prthame.sÆkte.viharati / KB_30.3.12: parvaÓa.eva.enam.tt.sambharati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.13: ardharcaÓo.dvitÅye / KB_30.3.14: dve.vai.puru«a÷.kapale / KB_30.3.15: te.eva.tat.saædadhÃti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.16: ­cam.­cam.t­tÅye / KB_30.3.17: k­tsnam.eva.enam.tat.sambharati / KB_30.3.18: viparyasyen.nÃrÃÓaæse / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.3.19: tasmÃd.viparyastÃ.garbhÃ.jÃyante / KB_30.3.20: tÃrk«ye.dÆrohaïam.rohati / KB_30.3.21: vÃyur.vai.tÃrk«ya÷ / KB_30.3.22: prÃïo.vai.vÃyu÷ / KB_30.3.23: prÃïam.eva.tad.yajamÃnÃ.rohanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.1: tam.brÃhmaïÃcchaæsine.prayacchati / KB_30.4.2: tam.sa.sukÅrtinÃ.yoninÃ.pragig­hïÃti.jÃtam / KB_30.4.3: atha.etam.v­«Ãkapim.paÇkti.Óaæsam.Óaæsati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.3: pa¤capadÃ.paÇkti÷ / KB_30.4.5: pÃÇkto.vai.yaj¤o.yaj¤asya.avÃptyai / KB_30.4.6: nyÆÇkhayati / KB_30.4.7: annam.vai.nyÆÇkha÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.8: jÃta.eva.asmiæs.tad.anna.adyam.pratidadhÃti / KB_30.4.9: atha.etat.kuntÃpam.yathÃ.chandasam.Óaæsati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.10: sarve«Ãm.eva.chandasÃm.Ãptyai / KB_30.4.11: nÃrÃÓaæsÅ.raibhÅ÷.kÃravyÃ.indra.gÃthÃ.bhÆtecchada÷.pÃrik«itÅr.etaÓa.pralÃpam.iti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.12: etaÓo.ha.vai.munir.yaj¤asya.Ãyur.dadarÓa / KB_30.4.13: sa.ha.putrÃn.uvÃca / KB_30.4.13: putrakÃ.yaj¤asya.Ãyur.adarÓam.tad.abhilap«yÃmi / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.15: mÃmÃm.d­ptam.mandhvam.iti / KB_30.4.16: te.ha.tathÃ.ity.Æcu÷ / KB_30.4.17: tadd.ha.abhilalÃpa / KB_30.4.18: tasya.ha.jye«Âha÷.putro.abhis­pya.mukham.apijagrÃha / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.19: ad­pad.vai.na÷.pitÃ.iti / KB_30.4.20: tam.ha.uvÃca / KB_30.4.21: apanaÓya.dhik.tvÃ.jÃlmÃstu.(.jÃlma.astu.?) / KB_30.4.22: pÃpi«ÂhÃm.te.prajÃm.kari«yÃmi / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.23: yad.vai.me.jÃlma.mukham.na.apy.agrahÅ«ya÷ / KB_30.4.23: Óata.Ãyu«am.gÃm.akari«yam.sahasra.Ãyu«am.puru«am.iti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.4.25: tasmÃd.aitaÓÃyanÃ.ÃjÃneyÃ÷.santo.bh­gÆïÃm.pÃpi«ÂhÃ÷.pitrÃ.abhiÓaptÃ÷.svayÃ.devatayÃ.svena.prajÃpatinà / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.1: Ãditya.ÃÇgirasÅr.upasaæÓaæsati / KB_30.5.2: ÃdityÃÓ.ca.ha.vÃ.aÇgirasaÓ.ca.aspardhanta / KB_30.5.3: vayam.pÆrve.svargam.lokam.e«yÃma.ity.ÃdityÃ÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.3: vayam.ity.aÇgirasa÷ / KB_30.5.5: te.aÇgirasa.ÃdityÃn.prajighyu÷ / KB_30.5.6: Óva÷.sutyÃ.no.yÃjayata.na.iti / KB_30.5.7: te«Ãm.ha.agnir.dÆta.Ãsa / KB_30.5.8: ta.ÃdityÃ.Æcu÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.9: atha.asmÃkam.adya.sutyà / KB_30.5.10: te«Ãm.nas.tvam.eva.hotÃ.asi / KB_30.5.11: b­haspatir.brahmÃya.asya.udgÃtÃ.ghora.ÃÇgiraso.adhvaryur.iti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.12: tÃn.na.pratyuÃcacak«ire / KB_30.5.13: tam.etÃbhi÷.ÓiÓik«u÷ / KB_30.5.13: tad.etÃ.abhivadanti / KB_30.5.15: te.aÓvam.Óvetam.dak«iïÃm.niïyur.etam.eva.ya.e«a.tapati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.16: tata.u.ha.ÃdityÃ÷.svar.Åyu÷ / KB_30.5.19: svar.eti.ya.evam.veda / KB_30.5.18: diÓÃm.kl­ptÅ÷.Óaæsati / KB_30.5.19: diÓo.ha.asmai.kalpante / KB_30.5.20: jana.kalpÃ÷.Óaæsati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.21: janÃ.ha.asmai.kalpante / KB_30.5.22: pravalhikÃ÷.pratÅrÃdhÃn.ativÃdÃm.ÃhanasyÃ÷.sarvÃ.vÃco.vadati / KB_30.5.23: tasmÃt.puru«a÷.sarvÃ.vÃco.vadati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam))ïïï KB_30.5.23: ekaikÃm.itare.paÓava÷ / KB_30.5.25: tÃ.vÃ.a«Âau.bhavanti / KB_30.5.26: etÃbhir.vai.devÃ÷.sarvÃ.a«ÂÅr.ÃÓnuvata / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.27: tatho.eva.etad.yajamÃnÃ.etÃbhir.eva.sarvÃ.a«ÂÅr.aÓnuvate / KB_30.5.28: kap­nnara÷.kap­tham.uddadhÃtana.yadd.ha.prÃcÅr.ajagantÃ.iti.dve.eka.pÃtinyau / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.29: tÃ.daÓa.saæpadyante / KB_30.5.30: daÓa.daÓinÅ.virà/ KB_30.5.31: ÓrÅr.virì.anna.adyam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.32: Óriyo.virÃjo.anna.adyasya.upÃptyai / KB_30.5.33: dÃdhikrÅm.Óaæsati / KB_30.5.33: vÃg.vai.dÃdhikrÅ / KB_30.5.35: vÃcam.eva.asmiæs.tad.dadhÃti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.5.36: pÃvamÃnam.Óaæsati / KB_30.5.37: pavitram.vai.pÃvamÃnya÷ / KB_30.5.38: punÃty.eva.enat.tat / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.1: tam.acchÃvÃkÃya.prayacchati / KB_30.6.2: tam.sa.evayÃmarutÃ.cÃrayati.jÃtam / KB_30.6.3: nyÆÇkhayati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.4: nyÆÇkha.mÃnaka.iva.vai.prathamam.cicar«aæÓ.carati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.5: tad.enam.am­tÃc.chandaso.am­tatvÃya.prajanayanti / KB_30.6.6: te.am­tatvam.Ãpnuvanti.ya.«a«Âham.ahar.upayanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.7: stotriyÃ.anurÆpau.ÓastvÃ.vÃlakhilyÃ÷.Óaæsati / KB_30.6.8: ÃtmÃ.vai.stotriyÃ.anurÆpau / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.9: prÃïÃ.vÃlakhilyÃ÷ / KB_30.6.10: anantarhitÃ.u.ha.iem.Ãtmana÷.prÃïÃ÷ / (hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.11: tad.Ãhu÷.kasmÃd.vÃlakhilyÃ.iti / KB_30.6.12: yad.vÃ.urvarayor.asambhinnam.bhavati / KB_30.6.13: khila.iti.vai.tam.Ãcak«ate / KB_30.6.14: vÃla.mÃtrÃ.u.hi.ime.prÃïÃ.asambhinnÃ÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.15: tad.yad.asambhinÃ÷ / KB_30.6.16: tasmÃd.vÃlakhilyÃ÷ / KB_30.6.17: tÃrk«ye.dÆrohaïam.rohati.iti.tad.uktam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.18: gÃyatrÅ«u.brÃhmaïÃcchaæsine.praïayanti.dvitÅye.ahan / KB_30.6.19: teno.sa.maitrÃvaruïasya.vaÓam.eti / KB_30.6.20: pra.maæhi«ÂhÃya.b­hate.b­had.raya.iti.jÃgatam.«a¬­cam.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.6.21: dvis.tÃvad.yÃvan.maitrÃvaruïasya / KB_30.6.22: kÃr«ïo.ahar.aha÷.paryÃso.bhavati / KB_30.6.23: k­«ïo.ha.etad.ÃÇgiraso.brÃhmaïÃcchaæsÅyÃyai.t­tÅya.savanam.dadarÓa / KB_30.6.24: tasmÃd.kÃr«ïo.ahar.aha÷.paryÃso.bhavati / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.1: u«ïik«v.acchÃvÃkÃya.praïayanti.prathame.ahan / KB_30.7.2: teno.sa.brÃhmaïÃcchaæsino.vaÓam.eti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.3: ­tur.janitrÅyam.trayodaÓarcam.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.4: dvis.tÃvad.yÃvad.brÃhmaïÃcchaæsina.ekÃ.ca.upa / KB_30.7.5: bhÃradvÃjo.ahar.aha÷.paryÃso.bhavati / KB_30.7.6: bharadvÃjo.ha.etad.acchÃvÃkÅyÃyai.t­tÅya.savanam.dadarÓa / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.7: tasmÃd.bhÃradvÃjo.ahar.aha÷.paryÃso.bhavati / KB_30.7.8: vai«ïave.viparyasyaty.acchÃvÃka÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.9: paryÃsÃv.itarau / KB_30.7.10: dviparyÃsua.maitrÃvaruïaÓ.ca.brÃhmaïÃcchaæsÅ.ca / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.11: eka.paryÃso.acchÃvÃka÷ / KB_30.7.12: tad.yad.acyuta.paryÃso.acchÃvÃka÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.13: prati«ÂhÃ.vÃ.acchÃvÃka÷.prati«ÂhityÃ.eva / KB_30.7.14: «aÂtriæÓatam.maitrÃvaruïaÓ.caturviæÓe.Óaæsati / KB_30.7.15: catvÃriæÓatam.brÃhmaïÃcchaæsÅ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.16: catuÓ.catvÃriæÓatam.acchÃvÃka÷ / KB_30.7.17: tad.viæÓati.Óatam / KB_30.7.18: viæÓati.Óatam.vÃ.­tor.ahÃni / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.7.19: tad.­tum.Ãpnuvanti / KB_30.7.20: ­tunÃ.saævatsaram / KB_30.7.21: ye.ca.saævatsare.kÃmÃ÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.1: pa¤ca.pa¤ca.sÆktÃni.t­tÅya.savane.maitrÃvaruïa÷.Óaæsati.sarve«u.chandome«u / KB_30.8.2: paÓavo.vai.chandomÃ÷ / KB_30.8.3: pÃÇktÃ÷.paÓava÷ / KB_30.8.4: paÓÆnÃm.eva.Ãptyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.5: catvÃri.sÆktÃni.brÃhmaïÃcchaæsÅ.Óaæsati.prathame.chandome / KB_30.8.6: paÓavo.vai.chandomÃ÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.7: catu«ÂayÃ.vai.paÓava÷ / KB_30.8.8: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_30.8.9: pa¤ca.pa¤ca.sÆktÃny.uttarayoÓ.chandomayo÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.10: paÓavo.vai.chandomÃ÷ / KB_30.8.11: pÃÇktÃ÷.paÓava÷ / KB_30.8.12: paÓÆnÃm.eva.Ãptyai / KB_30.8.13: pa¤ca.sÆktÃny.acchÃvÃka÷.Óaæsati.prathame.chandome / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.14: paÓavo.vai.chandomÃ÷ / KB_30.8.18: pÃÇktÃ÷.­tava÷.saævatsara÷ / KB_30.8.19: saævatsarasya.eva.Ãptyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.20: catur.ÃhÃvÃni.ÓastrÃïi / KB_30.8.21: paÓavo.vÃ.ukthÃni / KB_30.8.22: catu«ÂayÃ.vai.paÓava÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.23: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_30.8.24: «a«Âha.eva.ahan.maitrÃvaruïasya.pa¤ca.ÃhÃvam.bhavati / KB_30.8.25: paÓavo.vÃ.ukthÃni / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.26: pÃÇktÃ÷.paÓava÷ / KB_30.8.27: paÓÆnÃm.eva.Ãptyai / KB_30.8.28: aikÃhikÃ.ukthya.yÃjyÃ÷ / KB_30.8.29: prati«ÂhÃ.vÃ.ekÃha÷.prati«ÂhityÃ.eva / KB_30.8.30: anuva«aÂ.krvanty.ÃhutÅnÃm.eva.ÓÃntyai / (hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.8.31: ÃhutÅnÃm.prati«Âhityai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.1: pa¤ca.chandÃæsi.rÃtrau.Óaæsanti / KB_30.9.2: anu«Âubham.gÃyatrÅm.u«ïiham.tri«Âubham.jagatÅm.iti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.3: etÃni.vai.rÃtric.chandasÃni / KB_30.9.4: pa¤ca.ÃhÃvÃ.rÃtri÷ / KB_30.9.5: vÃjapeyasya.ca.atirikta.uktham / KB_30.9.6: ukthasya.atigraho.rÃtri÷ / KB_30.9.7: chandase.chandasa.eva.tad.Ãhvayanta.iti.ha.sma.Ãha.kau«Åtakir.ajÃmitÃyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.8: atha.yat.tiro.ahnyavatÅm.tri«Âubham.ÃÓvina.iktha.grahasya.puronuvÃkyÃm.anvÃha / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.9: tiro.ahnyavÃn.prai«a÷ / KB_30.9.10: tiro.ahnyÃ.hi.somÃ.bhavanti / KB_30.9.11: atho.balam.vai.vÅryam.tri«Âup / KB_30.9.12: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.13: catur.ÃhÃvÃny.aptoryÃmasya.atirikta.ukthÃni / KB_30.9.14: paÓavo.vÃ.ukthÃni / KB_30.9.15: catu«ÂayÃ.vai.paÓava÷ / KB_30.9.16: atho.catu«pÃdÃ÷.paÓÆnÃm.eva.Ãptyai / KB_30.9.17: k«aitrapatya÷.paridhÃnÅyÃ÷.kurvate / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.18: iyam.vai.k«etram.p­thivÅ / KB_30.9.19: asyÃm.adÅnÃyÃm.antata÷.prati«ÂhÃsyÃma.iti / KB_30.9.20: asyÃm.eva.tad.adÅnÃyÃm.antata÷.pratiti«Âhanti / KB_30.9.21: atha.yat.tiro.ahnyavatyas.tri«Âubho.yÃjyÃ.bhavanti / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.22: tiro.ahnyÃ.hi.somÃ.bhavanti / KB_30.9.23: atho.balam.vai.vÅryam.tri«Âup / KB_30.9.24: balam.eva.tad.vÅryam.yajamÃne.dadhÃti / KB_30.9.25: anuva«aÂ.kurvanty.ÃhutÅnÃm.eva.ÓÃntyai / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.26: ÃhutÅnÃm.prati«ÂhityaÅ / KB_30.9.27: atha.hÃriyojanena.caranti.tasya.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.28: tri«Âubham.hÃriyojanasya.puronuvÃkyÃm.anvÃha.tasyÃ.uktam.brÃhmaïam / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam)) KB_30.9.29: atha.yad.atiprai«asya.puronuvÃkyÃm.anvÃha / KB_30.9.30: avÅryo.ha.vÃ.u.sa.prai«o.yo.apuronuvÃkhya÷ / KB_30.9.31: atho.dvidevatye«u.vai.puronuvÃkyÃ.bhavanti / KB_30.9.32: sarve«u.ca.prasthite«u / KB_30.9.33: tasmÃd.asya.puronuvÃkyÃm.anvÃha / KB_30.9.34: atha.yad.atiprai«am.Ãha / KB_30.9.35: param.eva.etad.ahar.abhivadati / KB_30.9.36: param.eva.etad.ahar.abhyÃrabhya.vasanti.iti.ha.sma.Ãha.kau«Åtaki÷.param.eva.etad.ahar.abhyÃrabhya.vasanti.iti.ha.sma.Ãha.kau«Åtaki÷ / (soma: hotraka.ÓastrÃïi(t­tÅya.savanam))