Gopatha-Brahmana 1,1.1 - 1,3.6 Based on the edition by राजेन्द्रलाल मित्र; हरछन्द्र विद्याभूषण Calcutta: Gaõe÷a Press, 1872 (Bibliotheca Indica ; 69) Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ गोपथब्राह्मण, पूर्वभाग, प्रथमः प्रपाठकः ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयं त्व् एकम् एव तद् ऐक्षत महद् वै यक्षं तद् एकम् एवास्मि हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मम इति तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्र्यम् आजायत तेनानन्दत् तम् अब्रवीत् महद् वै यक्षं सुवेदम् अविदामह इति । तद् यद् अब्रवीत् महद् वै यक्षं सुवेदम् अविदामह इति तस्मात् सुवेदो ऽभवत्तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ GpBr_1,1.1 ॥ स भूयो ऽश्राम्यद् भूयो ऽतप्यत् भूय आत्मानं समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक् स्वेदधाराः प्रास्यन्दन्त । ताभिर् अनन्दत् तद् अब्रवीद् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किंचाभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किंचाभिर् वा अहम् इदं सर्वम् आप्स्यामि यद् इदं किंचेति । तद् यद् अब्रवीद् आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किंचेति तस्मात् धारा अभवंस् तद्धाराणां धारात्वं यच् चासु ध्रियते । तद् यद् अब्रवीद् आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किंचेति तस्माज् जाया अभवंस् तज्जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः पुन्नामनरकम् अनेकशततारं तस्मात् त्राति पुत्रस् तत् पुत्रस्य पुत्रत्वम् । तद् यद् अब्रवीद् आभिर् वा अहम् इदं सर्वम् आप्स्यामि यद् इदं किंचेति तस्माद् आपो ऽभवंस् तद् अपाम् अप्त्वम् आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ GpBr_1,1.2 ॥ ता अपः सृष्ट्वान्वैक्षत तासु स्वां छायाम् अपश्यत् ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत् तद् अप्सु प्रत्यतिष्ठत् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवंस् तासाम् अन्या अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्न् अथेतराः पेयाः स्वाद्व्यः शान्तास् तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत यद् अभृज्ज्यत तस्माद् भृगुः समभवत् तद् भृगोर् भृगुत्वं भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ GpBr_1,1.3 ॥ स भृगुं सृष्ट्वान्तरधीयत स भृगुः सृष्टः प्राङ् एजततं वाग् अन्ववदद् वायो वायो इति संन्यवर्तत स दक्षिणां दिशम् एजततं वाग् अन्ववदत् मातरिश्वन् मातरिश्वन्न् इति स न्यवर्तत स प्रतीचीं दिशम् एजततं वाग् अन्ववदत् पवमानः पवमान इति स न्यवर्तत स उदीचीं दिशम् एजततं वाग् अन्ववदद् वात वातेति तम् अब्रवीन् नन्व् अविदामह इति न हीत्य् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत् तद् अथर्वणो ऽथर्वत्वम् । तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथेव ब्रह्मणी लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत् तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति । तद् यद् अब्रवीत् प्रजापतेः प्रजा सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत् तत् प्रजापतेः प्रजापतित्वम् अथर्वा वै प्रजापतिः प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ GpBr_1,1.4 ॥ तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्तात् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति । तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति । तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणी कुर्वीयेत्य् एतयैव तं महाव्याहृत्या कुर्वीत । सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ GpBr_1,1.5 ॥ स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् स आत्मत एव त्रींल् लोकान् निरमिमत पृथिवीम् अन्तरिक्षं दिवम् इति । स खलु पादाभ्याम् एव पृथिवीं निरमिमतोदराद् अन्तरिक्षम् मूर्ध्नो दिवम् । स तांस् त्रीन् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमताग्निं वायुम् आदित्यम् इति । स खलु पृथिव्या एवाग्निं निरमिमतान्तरिक्षाद् वायुं दिव आदित्यम् । स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमत ऋग्वेदं यजुर्वेदं सामवेदम् इति अग्ने ऋग्वेदं वायोर् यजुर्वेदम् आदित्यात् सामवेदम् । स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमत भूर् भुवः स्वर् इति । भूर् इत्य् ऋग्वेदात् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् । स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तं महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवं विद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ GpBr_1,1.6 ॥ ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त । तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते । ता भीता अब्रुवन् भगवन्तम् एव वयं राजानं वृणीमह इति । यच् च वृत्वातिष्ठंस् तद्वरणो ऽभवत् तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । स समुद्राद् अमुच्यत स मुच्युर् अभवत् तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत् सो ऽङ्गरसो ऽभवत् तं वा एतम् अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ GpBr_1,1.7 ॥ तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमत तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् द्व्यृचान् सप्तर्चान् इति । तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत्स आङ्गिरसो वेदो ऽभवत् तम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत् । स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तं महाव्याहृत्या कुर्वीत सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एव वेद यश् चैव विद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ GpBr_1,1.8 ॥ स ऊर्ध्वो ऽतिष्ठत् स इमांल् लोकान् व्यष्टभ्नात् तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किंचन मनसा ध्यास्यामि तथैव तद् भविष्यति तद्ध स्म तथैव भवति । तद् अप्य् एतद् ऋचोक्तम् । श्रेष्ठो ह वेदस् तपसो ऽधिजातो ब्रह्मज्यानां क्षितये संबभूव ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति । ता वा एता अङ्गिरसां यामयो यन् मेनयः करोति मेनिभिर् वीर्यं य एव वेद ॥ GpBr_1,1.9 ॥ स दिशौ 'न्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति । तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमत सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति । स खलु प्राच्या एव दिशः सर्पवेदं निरमिमत दक्षिणस्याः पिशाचवेदं प्रतीच्या असुरवेदम् उदीच्या इतिहासवेदं ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम् । स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमत वृधत् करद् गुहन् महत् तद् इति । वृधद् इति सर्पवेदात् करद् इति पिशाचवेदात् गुहद् इत्य् असुरवेदात् महद् इतीतिहासवेदात् तद् इति पुराणवेदात् स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तं महाव्याहृतिभिः कुर्वीत सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवं विद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ GpBr_1,1.10 // स आवतश् च परावतश् चान्वैक्षत तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत् । स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैव तं महाव्याहृत्या कुर्वीत सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ GpBr_1,1.11 // स भूयो ऽश्राम्यत् भूयो ऽतप्यत् भूय आत्मानं समतपत् स मनस एव चन्द्रमसं निरमिमत नखेभ्यो नक्षत्राणि लोमभ्य ओषधिवनस्पतीन् क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान् । स भूयो ऽश्राम्यद् भूयो ऽतप्यत् भूय आत्मानं समतपत् स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् । तद् अप्य् एतद् ऋचोक्तम् । अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् इति । अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ GpBr_1,1.12 // तम् आहरत् येनायजत तस्याग्निर् होतासीत् वायुर् अध्वर्युः सूर्य उद्गाता चन्द्रमा ब्रह्मा पर्जन्यः सदस्य ओषधिवनस्पतयश् चमसा अध्वर्यवो विश्वेदेवा होत्रका अथर्वाङ्गिरसो गोप्तारस् तं ह स्मैतम् एवं विद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रसाक्षीद् इति तान् वायेतान् परिरक्षकान् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धांस् तद् उ ह स्माह प्रजापतिर् यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते । यज्ञस्य विरिष्टम् अनुयजमानो विरिष्यते यजमानस्य विरिष्टम् अन्वृत्विजो विरिष्यन्त ऋत्विजां विरिष्टम् अनुदक्षिणा विरिष्यन्ते दक्षिणानां विरिष्टम् अनुयजमानः पुत्रपशुभिर् विरिष्यते पुत्रपशूनां विरिष्टम् अनुयजमानः स्वर्गे लोकेन विरिष्यते स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिष्यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ GpBr_1,1.13 // तं ह स्मैतम् एवं विद्वांसं ब्रह्माणं यज्ञविरिष्टो वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन् नमस् ते अस्तु भगवन् यज्ञस्य नो विरिष्टं संधेहीति तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन् सम्प्रोक्षति त्रिः पर्युक्षति त्रिः कारयमाणम् आचामयति च सम्प्रोक्षति च यज्ञवास्तु च सम्प्रोक्षत्य् अथापि वेदानां रसेन यज्ञस्य विरिष्टं संधीयते तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन एष्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते यज्ञस्य संधितिम् अनु यजमानः संधीयते यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्त ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ GpBr_1,1.14 // तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्पुपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमः क्रियते न चैवास्य काचनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर् मृत्युम् अपात्येति पुनर् आजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवं विद्वान् ब्रह्मा भवति यस्य चैव विद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैव विद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ GpBr_1,1.15 // ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे केनाहम् एकेनाक्षरेण सर्वांश् च कामान् सर्वांश् च लोकान् सर्वांश् च देवान् सर्वांश् च वेदान् सर्वांश् च यज्ञान् सर्वांश् च शब्दान् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति स ब्रह्मचर्यम् अचरत् स ओं इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवतं तया सर्वांश् च कामान् सर्वांश् च लोकान् सर्वांश् च देवान् सर्वांश् च वेदान् सर्वांश् च यज्ञान् सर्वांश् च शब्दान् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत् तस्य प्रथमेन वर्णेनापस्नेहश् चान्वभवत् तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ GpBr_1,1.16 // तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिर् गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ GpBr_1,1.17 // तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिस् त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मनासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ GpBr_1,1.18 // तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिर् जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षाऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियाण्य् अन्वभवत् ॥ GpBr_1,1.19 // तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदनक्षत्राण्य् o3m इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनोऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ GpBr_1,1.20 // तस्य मकारश्रुत्येतिहासपुराणं वाको वाक्यगाथानाराशंसीर् उपनिषदो ऽनुशासनानाम् इति वृधत् करद्गुहन् महत् तच् छम् o3m इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् वार् हतं छन्दस् तृणवत् त्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ GpBr_1,1.21 // सैषैवाक्षर ऋग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्म वेदस्याथर्वणं शुक्रम् अत एव मन्त्राः प्रादुर्बभूवुः स तु खलु मन्त्राणाम् अतपसाशुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेन् मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः पुरस्ताद् ओंकारं प्रयुङ्क्त एतयैव तद् ऋचा प्रत्याप्याययेद् एषैव यज्ञस्य पुरस्ताद् युज्यत एषा पश्चात् सर्वत एतया यज्ञस् तायते । तद् अप्य् एतद् ऋचोक्तम् । या पुरस्ताद् युज्यत ऋचो ऽक्षरे परमे व्योमन्न् इति । तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्वा आवर्तयेत् सिद्धन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ GpBr_1,1.22 // वसोर्द्धाराणाम् ऐन्द्रनगरन्तदसुरराः पर्यवारयन्त ते देवा भीता आसन् क इमान् असुरान् अपहनिष्यतीति त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृशुस् ते तम् अब्रुवन् भवता मुखेनेमान् असुरान् जयेमेति । स होवाच किं मे प्रतीवाहो भविष्यतीति वरं वृणीष्येति वृणा इति स वरम् अवृणीत न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुर् यदि वदेयुर् अब्रह्म तत् स्याद् इति तथेति ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयता आसंस् तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्व उच्यते । यो ह वा एतम् ओंकारं न वेदावशः स्याद् इत्य् अथ य एव वेद ब्रह्म वशः स्याद् इति तस्माद् ओंकार ऋग्य् ऋग् भवति यजुषि यजुः साम्नि साम सूत्रे सूत्रं ब्राह्मणे ब्राह्मणं श्लोके श्लोकः प्रणवे प्रणव इति ब्राह्मणम् ॥ GpBr_1,1.23 // ओंकारं पृच्छामः को धातुः किं प्रातिपदिकं किं नामाख्यातं किं लिङ्गं किं वचनं का विभक्तिः कः प्रत्ययः कः स्वर उपसर्गो निपातः किं वै व्याकरणं को विकारः को विकारी कतिमात्रः कतिवर्णः कत्यक्षरः कतिपदः कः संयोगः किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति किं छन्दः को वर्ण इति पूर्वे प्रश्ना अथोत्तरे मन्त्रः कल्पो ब्राह्मणम् ऋग्यजुः साम कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति किं देवतं किं ज्योतिषं किं निरुक्तं किं स्थानं का प्रकृतिः किम् अध्यात्मम् इति षट्त्रिंशत् प्रश्नाः पूर्वोत्तराणां त्रयो वर्गा द्वादशका एतैर् ओंकारं व्याख्यास्यामः ॥ GpBr_1,1.24 // इन्द्रः प्रजापतिम् अपृच्छद् भगवन्न् अभिसूय पृच्छामीति पृच्छ वत्सेत्य् अब्रवीत् किम् अयम् ओंकारः कस्य पुत्रः किं चैतच् छन्दः किं चैतद्वर्णः किंचैतद् ब्रह्मा ब्रह्म सम्पद्यते तस्माद् वै तद्भद्रम् ओंकारं पूर्वम् आलेभे स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे त्रैस्वर्योदात्त एकाक्षर ओंकारो यजुर्वेदे दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेद उदात्तोदात्तद्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुर् या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्म्यं पदं या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदं या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदं या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसंनिभा वर्णेन यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम् ओंकारस्य चोत्पत्तिर् विप्रो यो न जानाति तत् पुनर् उपनयनं तस्माद् ब्राह्मणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रो गायत्रं छन्दः शुक्लो वर्णः पुंसो वत्सो रुद्रो देवता ओंकारो वेदानाम् ॥ GpBr_1,1.25 // को धातुर् इत्य् आपृर् धातुर् अवतिम् अप्य् एके रूपसामान्याद् अर्थसामान्यनेदीयस् तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत् प्रातिपदिकम् अदर्शनं प्रत्ययस्य नाम सम्पद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम् अन्वर्थवाची शब्दो न व्येति कदाचनेति । सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम् । को विकारी च्यवते प्रसारणम् आप्तोतिराव आ पकारी विकार्यावादित ओंकारो विक्रियते द्वितीयो मकार एव द्विवर्ण एकाक्षर ओं इत्य् ओंकारो निर्वृतः ॥ GpBr_1,1.26 // कतिमात्र इत्यादेस् तिस्रो मात्रा अभ्यादाने हि प्लवते मकारश् चतुर्थीं किं स्थानम् इत्य् उभाव् ओष्ठौ स्थानं नादानुप्रदानकरणौ च द्वयस्थानं संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः पूर्वो विवृतकरणस्थितश् च द्वितीयस्पृष्टकरणस्थितश् च न संयोगो विद्यूत आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः श्रवणाद् एव प्रतिपद्यन्ते नकारणं पृच्छन्त्य् अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवां वु पृथग् उद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति तद् वाप्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशो विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति तस्मात् कारणं ब्रूमो वर्णानाम् अयम् इदं भविष्यतीति षडङ्गविदस् तत् तथाधीमहे । किं छन्द इति गायत्रं हि छन्दो गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता द्वौ द्वादशकौ वर्गाव् एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं चाथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः सामाथर्वाण्य् एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवस्वर् इति व्याहृतयः ॥ GpBr_1,1.27 // असमीक्षप्रवह्लितानि श्रूयन्ते द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसंस् तत्र महर्षयः परिदेवयांचक्रिरे महच् छोकभयं प्राप्तास्मो न चैतत् सर्वैः समभिहितं ते वयं भगवन्तम् एवोपधावाम सर्वेषाम् एव शर्म भवानीति ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन् नानुपसन्नेभ्य इत्य् उपोपसीदामीति नीचैर् बभूवुः । स एभ्य उपनीय प्रोवाच मामिकाम् एव व्याहृतिम् आदितः आदितः कृणुध्वम् इत्य् एवं मामका आधीयन्ते । नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्य ऋत्विजः पराभवन्ति यजमानो रजसापध्यस्यति श्रुतिश् चापध्यस्ता तिष्ठतीत्य् एवम् एवोत्तरोत्तराद् योगात् तोकं तोकम् प्रशाध्वम् इत्य् एवं प्रतापो न पराभविष्यतीति तथाह तथाह भगवन्न् इति प्रतिपेदिर आप्याययंस् ते तथा वीतशोकभया बभूवुः । तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ GpBr_1,1.28 // किंदेवतम् इत्य् ऋचाम् अग्निर् देवतं तद् एव ज्योतिर् गायत्रं छन्दः पृथिवी स्थानम् । अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारं रत्नधातमम् इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते । यजुषां वायुर् देवतं तद् एव ज्योतिः त्रैष्टुभं छन्दो ऽन्तरिक्षं स्थानम् । इखे त्व् ओर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु । श्रेष्ठतमाय कर्मण इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते । साम्नाम् आदित्यो देवतं तद् एव ज्योतिर् जागतं छन्दो द्यौ स्थानम् । अग्न आयाहि वीतये गृणानो हव्यदातये । निहोता सत्सि बर्हिषीत्य् एवम् आदिं कृत्वा सामवेदम् अधीयते । अथर्वणां चन्द्रमा देवतं तद् एव ज्योतिः सर्वाणि छन्दांस्य् आपः स्थानम् । शन्नो देवे रभिष्ट य इत्य् एवम् आदिं कृत्वा अथर्ववेदम् अधीयते । अद्भ्यः स्थावरजङ्गमो भूतग्रामः सम्भवति तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् । अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण चैतस्माद् व्यासः पुरोवाच भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत नान्यत्र संस्कृतो भृग्वङ्गिरसो ऽधीयीत अथ सामवेदे खिलश्रुतिः ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेदः स वेद सर्वम् इति ब्राह्मणम् ॥ GpBr_1,1.29 // अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकार आत्मानं निरुध्य सङ्गम् अमात्रीं भूतार्थचिन्तां चिन्तयेद् अतिक्रम्य वेदेभ्यः सर्वपरमाध्यात्मफलं प्राप्नोतीत्य् अर्थः सवितर्कं ज्ञानम् अयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाको वाक्य इति ब्राह्मणम् ॥ GpBr_1,1.30 // एतद्ध स्मैतद् विद्वांसम् एकादशाक्षम् मौद्गल्यं ग्लावो मैत्रे यो ऽभ्याजगाम स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन्मर्या अयं तं मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्ये वसतीति तद्धि मौद्गल्यस्यान्तेवासी शुश्राव सः आचार्यायाव्रज्याचचष्टे दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति किं सौम्य विद्वान् इति । त्रीन् वेदान् ब्रूते भो 3 इति तस्य सौम्य यो विस्पष्टो विजिगीषो ऽन्तेवासी तन् मे ह्वयेति तम् आजुहाव तम् अभ्युवाचासाव् इति भो 3 इति किं सौम्य त आचार्यो ऽध्येतीति त्रीन् वेदान् ब्रूते भो 3 इति यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् यं ह्य् एनम् अहं प्रश्नं प्रच्छामि न तं विवक्ष्यति न ह्य् एनम् अध्येतीति । स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीदाधीहि भो सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनां यस्या भृग्वङ्गिरसश् चक्षुर् यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्मचारिणे सावित्रीं प्राहेति वक्ष्यति तत्त्वं ब्रूयात् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आकृष्यसीति ॥ GpBr_1,1.31 // स तत्राजगाम यत्रेतरो बभूव तं ह पप्रच्छ स ह न प्रतिपेदे तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः पुरा संवत्सराद् आर्तिम् आकृष्यसीति । स ह मैत्रेयः स्वान् अन्तेवासिन उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्तां दुरधीयानं वा अहं मौद्गल्यम् अवोचं स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचं तम् उपेष्यामि शान्तिं करिष्यामीति । सह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासाव् आग्रहं भो मैत्रेयः किम् अर्थम् इति दुरधीयानं वा अहं भवन्तम् अवोचं त्वं मा यम् प्रश्नम् अप्राक्षीर् न तं व्यवोचं त्वाम् उपेष्यामि शान्तिं करिष्यामीति स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आह्वरथो ऽयं मम कल्याणस् तं ते ददामि तेन याहीति । स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आहोपायाम् इत्य् एव भवन्तम् इति तं होपेयाय तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुर् धियो विचक्ष्व यदि ताः प्रवेप्त्य प्रचोदयांत् सविता याभिर् एतीति । तस्मा एतत् प्रोवाच वेदाश् छन्दांसि सवितुर् वरेण्यं भर्गो देवस्य कवयो ऽन्नम् आहुः । कर्माणि धियस् तद् उ ते ब्रवीमि प्रचोदयांत् सविता याभिर् एतीति । तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ GpBr_1,1.32 // मन एव सविता वाक् सावित्री यत्र ह्य् एव मनस् तद् वाक् यत्र वै वाक् तन् मन इत्य् एते द्वे योनी एकं मिथुनम् अग्निर् एव सविता पृथिवी सावित्री यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इत्य् एते द्वे योनी एकं मिथुनं वायुर् एव सवितान्तरिक्षं सावित्री यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इत्य् एते द्वे योनी एकं मिथुनम् आदित्य एव सविता द्यौः सावित्री यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इत्य् एते द्वे योनी एकं मिथुनं चन्द्रमा एव सविता नक्षत्राणि सावित्री यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इत्य् एते द्वे योनी एकं मिथुनम् अहर् एव सविता रात्रिः सावित्री यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इत्य् एते द्वे योनी एकं मिथुनम् उष्णम् एव सविता शीतं सावित्री यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इत्य् एते द्वे योनी एकं मिथुनम् अभ्रम् एव सविता वर्षं सावित्री यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इत्य् एते द्वे योनी एकं मिथुनं विद्युद् एव सविता स्तनयित्नुः सावित्री यत्र ह्य् एव विद्युत् तत् स्तनयित्नुः यत्र वै स्तनयित्नुस् तद् विद्युद् इत्य् एते द्वे योनी एकं मिथुनं प्राण एव सविता अन्नं सावित्री यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इत्य् एते द्वे योनी एकं मिथुनं वेदा एव सविता छन्दांसि सावित्री यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इत्य् एते द्वे योनी एकं मिथुनं यज्ञ एव सविता दक्षिणा सावित्री यत्र ह्य् एव यज्ञस् तत् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इत्य् एते द्वे योनी एकं मिथुनम् एतद्ध स्मैतद् विद्वांसम् ओपाकारिमासस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुराचित इव चितो बभूवाथोप्त्याय प्राव्राजीद् इत्य् एतद् वाहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः सम्भूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ GpBr_1,1.33 // ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत तत् तपस्व यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत् स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सावित्रीं पर्यदधात् तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः पृथिव्यर्चं समदधाद् ऋचाग्निम् अग्निना श्रियं श्रिया स्त्रियं स्त्रिया मिथुनं मिथुनेन प्रजां प्रजया कर्म कर्मणा तपस् तपसा सत्यं सत्येन ब्रह्म ब्रह्मणा ब्राह्मणं ब्राह्मणेन व्रतं व्रतेन वै ब्राह्मणः संशितो भवत्य् अशून्यो भवत्य् अविच्छिन्नो भवत्य् अविच्छिन्नो ऽस्य तन्तुर् अविच्छिन्नं जीवनं भवनं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतं सावित्र्या प्रथमं पादं व्याचष्टे ॥ GpBr_1,1.34 // भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादो ऽन्तरिक्षेण यजुः समदधात् यजुषा वायुं वायुनाभ्रम् अभ्रेण वर्षं वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यं सत्येन ब्रह्म ब्रह्मणा ब्राह्मणं ब्राह्मणेन व्रतं व्रतेन वै ब्राह्मणः संशितो भवत्य् अशून्यो भवत्य् अविच्छिन्नो भवत्य् अविच्छिन्नो ऽस्य तन्तुर् अविच्छिन्नं जीवनं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ GpBr_1,1.35 // धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादो दिवा साम समदधात् साम्नादित्यम् आदित्येन रश्मीन् रश्मिभिर् वर्षं वर्षेणौषधिवनस्पतीन् ओषधिवनस्पतिभिः पशून् पशुभिः कर्म कर्मणा तपस् तपसा सत्यं सत्येन ब्रह्म ब्रह्मणा ब्राह्मणं ब्राह्मणेन व्रतं व्रतेन वै ब्राह्मणः संशितो भवत्य् अशून्यो भवत्य् अविच्छिन्नो भवत्य् अविच्छिन्नो ऽस्य तन्तुर् अविच्छिन्नं जीवनं भवति य एवं वेद यश् चैवं विद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ GpBr_1,1.36 // तेन ह वा एवं विदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टं ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम् आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टो वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टं ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टा अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम् अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टं मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टा वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् तानि ह वा एतानि द्वादशमहाभूतान्य् एवं विधिप्रतिष्ठितानि तेषां यज्ञ एव परार्ध्यः ॥ GpBr_1,1.37 // ते ह स्मैतम् एवं विद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसो ऽयं यज्ञो वेदेषु प्रतिष्ठितो वेदा वाचि प्रतिष्ठिता वाङ् मनसि प्रतिष्ठिता मनः प्राणे प्रतिष्ठितं प्राणो ऽन्ने प्रतिष्ठितो ऽन्नं भूमौ प्रतिष्ठितं भूमिर् अप्सु प्रतिष्ठिता आपो ज्योतिषि प्रतिष्ठिता ज्योतिर् वायौ प्रतिष्ठितं वायुर् आकाशे प्रतिष्ठित आकाशं ब्रह्मणि प्रतिष्ठितं ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितं यो ह वा एवं वित् स ब्रह्मवित् पुण्यां च कीर्तिं labhate surabhãü÷ ca गन्धान् सो ऽपहतपाप्मानन्त्यश्रियम् अश्नुते य एवं वेद यश् चैवं विद्वान् एवम् एतां वेदानां मातरं सावित्रीसम्पदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ GpBr_1,1.38 // आपो गर्भं जनयन्तीर् इत्य् अपाङ्गर्भः पुरुषः स यज्ञो ऽद्भिर् यज्ञः प्रणीयमानः प्राङ्णायते तस्माद् आचमनीयं पूर्वम् आहारयति स यदाचामति त्रिर् आचामति द्विः परिशुम्भत्य् आयुर् अवरुह्य पाप्मानं निर्णुदत्य् उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधायोनिर् अङ्गुष्ठे पाणाव् अमृतम् अस्य मृतोपस्तरणम् अस्य मृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय जीवास्थेति सूक्तेन त्रिर् आचामति । स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा वाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययत्य् आपो ऽमृतम् । स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन् आप्याययति या ह्य् एमा वाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययत्य् आपो ऽमृतम् । स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति या ह्य् एमा वाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरीक्षं दिवन्नक्षत्राएयृतूनार्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययत्य् आपो ऽमृतं पुरुषो ब्रह्माथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति प्राण एष स पुरि शेते संपुरिशंत इति । पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते । परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्धे स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्धे स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्धे स यद् द्विः परिशुम्भति तत् समित्संबर्हिः स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यद् आतारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्न् अवरुन्धे स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आसर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद । तद् अप्य् एतद् ऋचोक्तम् । आपो भृग्वङ्गिरोरूपम् आपो भृग्वङ्गिरोमयम् । सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् । अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः । अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् इत्य् आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत इन्द्र जीवेति ब्राह्मणम् ॥ GpBr_1,1.39 // ************************************************************************************** गोपथब्राह्मण, पूर्वभाग, द्वितीयः प्रपाठकः ओं ब्रह्मचारीष्णंश् चरति रोदसी उभे इत्य् आचार्यम् आह । तस्मिन् देवाः सम्मनसो भवन्तीति वायुम् आह स सद्य एति पूर्वस्माद् उत्तरं समुद्रम् इत्य् आदित्यम् आह दीक्षितो दीर्घश्मश्रुर् एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते । तद् अप्य् एतद् ऋचोक्तं ब्रह्मचारीष्णन्न् इति ब्राह्मणम् ॥ GpBr_1,2.1 ॥ जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायन्ते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम् । तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेतोपक्रामन्ति मृगान् अस्य ब्रह्मवर्चसं गच्छत्य् आचार्यं यशो ऽजगरं स्वप्नो वराहं क्रोधोपश्लाघं कुमारीं रूपम् ओषधिवनस्पतीन् पुण्यो गन्धः स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्धे यद् अस्य मृगेषु भवति सह स्नातो ब्रह्मवर्चसी भवति स यद् अहरहर् आचार्याय कर्मकरीति तेन तद् यशो ऽवरुन्धे यद् अस्याचार्ये भवति सह स्नातो यशस्वी भवति स यत् सुषुप्सुर् निद्रान्निनयति तेन तं स्वप्नम् अवरुन्धे यो ऽस्याजगरे भवति तं ह स्नातस्वपन्तम् आहुः स्वपितुम् ऐनं बोबुधथेति स क्रुद्धो वाचा न कंचन हिनस्ति पुरुषात् पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्धे यो ऽस्य वराहे भवति तस्य ह स्नातस्य क्रोधाश्लाघीयसं विशन्ते ऽथाद्भिः श्लाघ्यमानो न स्नायात् तेन तं श्लाघाम् अवरुन्धे यास्याप्सु भवति सह स्नातः श्लाघीयो ऽन्नेभ्यः श्लाघ्यो ऽथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास् तान् नग्नान् नीदीक्षेदेतिवेति मुखं विपरिधापयेत् तेन तद् रूपम् अवरुन्धे यद् अस्य कुमार्यां भवति तं ह स्नातं कुमारीम् इव निरीक्षन्ते ऽथइद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् तेन तं पुण्यं गन्धम् अवरुन्धे यो ऽस्यौषधिवनस्पतीषु भवति स ह स्नातः पुण्यगन्धिर् भवति ॥ GpBr_1,2.2 ॥ स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन स यद् अहरहः समिध आहृत्य सायं प्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्धे यो ऽस्याग्नौ भवति । स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्धे यो ऽस्य आचार्ये भवति । स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्धे यो ऽस्य ग्रामे भवति स यत् क्रुद्धो वाचा न कंचन हिनस्ति पुरुषात् पुरुषात् पापीयानि मन्यमानस् तेनैव तं पादम् अवरुन्धे यो ऽस्य मृत्यौ भवति ॥ GpBr_1,2.3 ॥ पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः । स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर् याजिनां लोकम् अवरुन्धे यत् सव्येन तेन प्रव्राजिनां यन् मुखेन तेनाग्निप्रस्कन्दिनां यद्धृदयेन तेन शूराणां यद् उपस्थेन तेन गृहमेधिनां तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते । स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्मगुप्तो मा गोपायेति धर्मो हैनं गुप्तो गोपायेति तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसी ह भवति धाय्यैव प्रतिधीयते स्वर्गे लोके पितॄन् निदधाति तान्तवं न वसीत यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति नोपर्य् आसीत यद् उपर्य् आस्ते प्राणम् एव तदात्मने ऽधरं कुरुते यद् वातो वहति अध एवासीत अधः शयीत अधस् तिष्ठेद् अधो व्रजेद् एवं ह स्म वैतत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् इत्य् आसमिद्धारात् स्वरेष्यन्तो ऽन्नम् अद्याद् अथाह जघनम् आहुः स्नापयेतैनम् इत्य् आसमिद्धारान् न ह्य् एतानि व्रतानि भवन्ति तं चेच्छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात् तं चेच्छयानम् उप्य्ताय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम् एवं ह स्म वैतत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आह वा अयं सो ऽद्य गमिष्यतीति ॥ GpBr_1,2.4 ॥ जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् अशिक्षन्न् उपावतस्थ इति ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम स होवाच नमो वां भगवन्तौ कौ नु भगवन्ताव् इति ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति स होवाच नमो वां भगवन्तौ तदाकीयताम् इति होपारामम् इत्य् अपि किल देवा न रमन्ते न हि देवा न रमन्ते ऽपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति स होवाच नमो वां भगवन्तौ किं पुण्यम् इति ब्रह्मचर्यम् इति किं लौक्यम् इति ब्रह्मचर्यम् एवेति तत् को वेद इति दन्तावलो धौम्रो ऽथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम तस्मा उप्त्याय स्वयम् एव विष्टरं निदधौ तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति ब्रह्मचर्यम् इति किं लौक्यम् इति ब्रह्मचर्यम् एवेति तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद् वर्षं सर्ववेदब्रह्मचर्यं तच् चतुर्धा वेदेषु व्यूह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम् अपि स्तायंश् चरेद् यथाशक्त्य् अपरम् । तस्मा उहस्य् ऋषभौ सहस्रं ददाव् अप्य् अपिकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम् अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ GpBr_1,2.5 ॥ ब्रह्म ह वै प्रजा मृत्यवे सम्प्रयच्छत् ब्रह्मचारिणम् एव न सम्प्रददौ स होवाचास्याम् अस्मिन्न् इति किम् इति यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायं प्रातर् अग्निं परिचरेत् नोपर्य् उपसादयेत् अथ प्रतिष्ठापयेत् यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति किम् अस्या वृञ्जोताददत्या इति इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणीम् आमेयुर् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति । सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनर् उपनेयो भवति ॥ GpBr_1,2.6 ॥ नोपरि शायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत् यद् उपरि शायी भवत्य् अभीक्ष्णं निवासा जायन्ते यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति स चेन् निष्ठीवेद् दिवो नु मां यद् अत्रापि मधोर् अहं यद् अत्रापि रसस्य म इत्य् आत्मानम् अनुमन्त्रयते । यद् अत्रापि मधोर् अहं निरिष्टविषमस्मृतं । अग्निश् च तत् सविता च पुनर् मे जठरे धत्ताम् । यद् अत्रापि रसस्य मे परापपातास्म तम् । तद् इहोपह्वयामहे तन् म आप्यायतां पुनर् इति । न श्मशानम् आतिष्ठेत् स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा यदीदम् ऋतुकाम्येत्य् अभिमन्त्र्य जपंत् सम्प्रोक्ष्य परिक्रामेत् समयायोपरि व्रजेत् यदीदम् ऋतुकाम्याघं रिप्रम् उपेयिम अन्धः श्लोण इव हीयताम् । मा नो ऽन्वागाद् अघं यत इति । अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी । तद् अप्य् एतद् ऋचोक्तम् । देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ GpBr_1,2.7 ॥ प्राणापानौ जनयन्न् इति शङ्खस्य मूले महऋषेर् वसिष्ठस्य पुत्रः एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर्भवेयाताम् इति तथा तच् छश्वद् अनुवर्तते अथ खलु विपाण्मध्ये वसिष्ठशिला नाम प्रथम आश्रमो द्वितीयः कृष्णशिलास् तस्मिन् वसिष्ठः समतपद् विश्वामित्रजमदग्नी जामदग्ने तपतः गौतमभरद्वाजौ सिंहौ प्रभवे तपतः गुङ्गुर् गुगुर् वासे तपत्य् ऋषिर् ऋषिद्रोणे ऽभ्यतपद् अगस्त्यो ऽगस्त्यतीर्थे तपति दिव्य् अत्रिर् ह तपति स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपद् उलवृकर्क्षुतरक्षुः श्वा वराहचिल्वटिबभ्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्य् एकपादेनातिष्ठद् द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् अधारयद् ब्राह्माण्य् अष्टाचत्वारिंशतं वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत् तस्मात् तप्तात् तपसो भूय एवाभ्यतपत् । तद् अप्येता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ GpBr_1,2.8 ॥ एकपाद् द्विपद इति वायुर् एकपात् तस्याकाशं पादश् चन्द्रमा द्विपात् तस्य पूर्वपक्षापरपक्षौ पादाव् आदित्यस् त्रिपात् तस्येमे लोकाः पादा अग्निः षट्पादस् तस्य पृथिव्यन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास् तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखा अथो आहुः षड् इति मूर्तिर् आकाशश् चेत्य् ऋचा मूर्तिर् याजुषी गतिः साममयं तेजो भृग्वङ्गिरसाम् आपैतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति । तस्य भृग्वङ्गिरसः संस्थे अथो आहुर् एकसंस्थित इति यद्धोतर्चां मण्डलैः करोति पृथिवीं ते नाप्याययति एतस्यां ह्य् अग्निश् चरति । तद् अप्य् एतद् ऋचोक्तम् । अग्निवासाः पृथिव्य् असि तन्यूर् इति । यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति तस्मिन् वायुर् न निविशते कतमच् च नाह इति । तद् अप्य् एतद् ऋचोक्तम् । अन्तरिक्षे पथिभिर् ह्रीयमाणो न निविशते कतमच् च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आबभूवेति । यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति तत्र ह्य् आदित्यः शुक्रश् चरति । तद् अप्य् एतद् ऋचोक्तम् । उच्चायतं तम् अरुणं सुपर्णम् इति । यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति चन्द्रमा ह्य् अप्सु चरति । तद् अप्य् एतद् ऋचोक्तम् । चन्द्रमा अप्सन्तर् इति । तासाम् ओषधिवनस्पतयः काण्डानि ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते ऽद्भिः कर्माणि प्रवर्तन्ते ऽद्भिः सोमो विषूयते तद् यद् ब्रह्माणं कर्मणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानात्य् एषो ह्य् अस्य भागस् तद् यथा भोक्ष्यमाणो ऽप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते ऽप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते ऽन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञ परिगृह्णात्य् अन्तरा हि भृग्वङ्गिरसः वेदानोदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते सोमात्मको ह्य् अयं वेद । तद् अप्य् एतद् ऋचोक्तम् । सोमं मन्यते पपिवान् इति । तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयत्य् एवम् ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयत्य् अग्निर् आदित्याय म इत्य् एते ऽङ्गिरस एत इदं सर्वं समाप्नुवन्ति वायुर् आपश् चन्द्रमा इत्य् एते भृगव एत इदं सर्वं समाप्याययन्त्य् एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ GpBr_1,2.9 ॥ विचारी ह वै कावन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस स ह स्वेनातिमानेन मानुषं वित्तं नेयाय तं मातोवाच त एवैतद् अन्नम् अवोचंस् त इमम् एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौसल्येषु शाल्वमत्स्येषु शवसौशीनरेषूदीच्येष्व् अन्नम् अदन्तीत्य् अथ वयं तवैवातिमाने नानाद्यास्मो वत्स वाहनम् अन्विच्छेति स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयामास तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् च उदीच्यस् ताः सर्वाः पृथङ् नाम धेयोर् इत्य् आचक्षते तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्याताः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ GpBr_1,2.10 // भूमिर् ह वै एतद् विच्छिन्नं देवयजनं यद् अप्राक् प्रवणं यद् अनुदक् प्रवणं यत् कृत्रिमं यत् समविषमम् इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्राग् उदक् प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति । तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति । ते ब्रूमो वाग् एव होता हौत्रं करोति वाचो हि स्तोमाश् च वषट्काराश् चाभिसंपद्यन्ते ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाक् देव इति । प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति प्राणः प्रणीतानि ह भूतानि प्राणः प्रणीता प्रणीतास् ते ब्रूमः प्राणापानाव् एवाध्वर्यू प्राणापानौ ब्रह्म प्राणापानौ देव इति । चक्षुषैवोद्गाता औद्गात्रं करोति चक्षुषा हीमानि भूतानि पश्यन्त्य् अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति । मनसैव ब्रह्मा ब्रह्मत्वं करोति मनसा हि तिर्यक् च दिश ऊर्ध्वं च यच् च किंच मनसैव करोति तद् ब्रह्म ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ GpBr_1,2.11 // तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वाक् द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयाद् अथ नु कथम् इति होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ GpBr_1,2.12 // नाना प्रवचनानि ह वा एतानि भूतानि भवन्ति ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति किम् अर्थम् इति यान् एव नो भवांस् तां ह्य् अप्रश्नान् अपृच्छद् यान् एव नो भवान् व्याचक्षीयेति तथेति तेभ्य एतान् प्रश्नान् व्याचचष्टे तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ GpBr_1,2.13 // अथातो देवयजनान्य् आत्मा देवयजनं श्रद्धा देवयजनम् ऋत्विजो देवयजनं भौमं देवयजनं तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसत्य् एष यज्ञ एष यजत एतं यजन्त एतद् देवयजनम् अथैतत् श्रद्धा देवयजनं यदैव कदाचिद् आदद्यात् श्रद्धा त्व् एवैनं नातीयात् तद् देवयजनम् अथैतद् ऋत्विजो देवयजनं यत्र क्वचिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम् अथैतद् भौमं देवयजनं यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्राग् उदक् प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्रकूर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यान् न देवयजनमात्रं पुरस्तात् पर्यवशिष्येन् नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ GpBr_1,2.14 // अदितिर् वै प्रजाकामौदनम् अपचत् तत उच्छिष्टम् अश्नात् सो गर्भम् अधत्त तत आदित्या अजायन्त य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियते आक्रमणम् एव प्रादेशमात्रीः समिधो भवन्त्य् एतावां ह्य् आत्मा प्रजापतिना संमितो ऽग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत एषा स्वधृत्या तनूर् यद् घृतं यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तं तनूभ्यां समर्धयति यन् निर्मार्गस्यादधात्य् अवकूत्या वै वीर्यं क्रियते यन् निर्मार्गस्यादधात्य् अवकूत्या एव संवत्सरो वै प्रजननम् अग्निः प्रजननम् एतत् प्रजननं यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयत्य् अवत्य् अत्तुर् वै पुरुषो न हि तद् वेद यद् अत्तुम् अभिजायते यन् नक्षत्रं तद् आप्नोति य एष ओदनः पच्यते योनिर् एवैषा क्रियते यत् समिध आधीयन्ते रेतस् तत् ध्रीयते संवत्सरो वै रेतो हितं प्रजायते ये संवत्सरे पर्य् एते ऽग्निम् आधत्ते प्रजापतिर् एवैनम् आधत्ते द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयात् ता हि संवत्सरस्य प्रतिमा अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयात् ते वा अग्निम् आदधानेनादित्या वा इत उत्तरम् एष मे ऽमुष्मिंल् लोक आयंस् ते पथि रक्षन्त इयन् तद् उ यक्ष्यमाणं प्रतिनुदन्त उच्छेषणभाजा वा आदित्या यद् उच्छिष्टं यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रोवाच तेभ्य एव प्रोच्य स्वर्गं लोकं यन्ति ॥ GpBr_1,2.15 // प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुष्प्राश्यं ब्रह्मौदनं निरमिमत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर् हौत्रम् इति चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति चतस्रो वा इमे होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति । तद् अप्य् एतद् ऋचोक्तम् । चत्वारि शृङ्गास् त्रयो ऽस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्याम् आविवेश इति । चत्वारि शृङ्गेति वेदा वा एत उक्ताः त्रयो ऽस्य पादा इति सवनान्य् एव द्वे शीर्ष इति ब्रह्मौदनप्रवर्ग्याव् एव सप्त हस्तासो अस्येति छन्दांस्य् एव त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणं वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति महोदेवो मर्त्याम् आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञ एषु मर्त्याम् आविवेश । यो विद्यात् सप्त प्रवत इति प्राणान् आह सप्त विद्यात् परावत इत्य् अपानान् आह । शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनो यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ GpBr_1,2.16 // किम् उपयज्ञ आत्रेयो भवतीत्य् आदित्यं हि तमो जग्राह तद् अत्रिर् अपनुनोद तद् अत्रिर् अन्वपश्यत् । तद् अप्य् एतद् ऋचोक्तम् । स्तुताद्यम् अत्रिर् दिवम् उन्निनाय दिवित्वात्रिर् अधारयत् सूर्याम् आसाय कर्तव इति । तं होवाच वरं वृणीष्वेति स होवाच दक्षिणीया मे प्रजा स्याद् इति तस्माद् आत्रेयाय प्रथमदक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ GpBr_1,2.17 // प्रजापतिर् वेदान् उवाच अग्नीन् आदधीयेति तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस् तान् वाग् अभ्युवाचाश्वः शम्येतेति तथेति तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति तस्मा अविसृप्ताय महद् भयं ससृजे स एतां प्राचीं दिशम् भेजे स होवाचाशान्तो न्व् अयम् अश्व इति । तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति तस्मा अविसृप्ताय महद् भयं ससृजे सा एतां प्रतीचीं दिशं भेजे स होवाचाशान्तो न्व् अयम् अश्व इति । तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति केन नु त्वं शमयिष्यसीति रथंतरं नाम मे सामाघोरं चाक्रूरं च तेनाश्वम् अभिष्टूयते तस्मा अथ विसृप्ताय तद् एव महद् भयं ससृजे स एताम् उदीचीं दिशम् भेजे स होवाचाशान्तो न्व् अयम् अश्व इति । तान् वाग् अभ्युवाच शंयुम् आथर्वणं गच्छथेति ते शंयुम् आथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्व शम्येतेति । तथेति स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयामास विचारिन्न् इति भग इति हास्मै प्रतिश्रुतं प्रतिशुश्रावाश्वं शम्येतेति तथेति स खलु शान्त्युदकं चकाराथर्वणोभिश् चाङ्गिरसोभिश् चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमशमरेभ्यो ऽङ्गारा आशीर्यन्त सो ऽश्वस् तुष्टो नमस्कारं चकार नमः शंयुम् आथर्वणाय यो मा यज्ञम् अचीकृपद् इति भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास्त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा एतद् वा आदित्यस्य पदं यद् भूमिस् तयैव पद आहितं भविष्यतीति सो ऽग्नौ प्रणीयमाने ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति यद् अक्रन्दः प्रथमं जायमान इति पञ्च तं ब्राह्मणा उपवहन्ति तद् ब्रह्मोपाकुरुते एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोविद् इति ब्राह्मणम् ॥ GpBr_1,2.18 // देवाश् च ह वा असुराश् चास्पर्धन्त ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठन्तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत् तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स सामवेदो भूत्वा उत्तरतः परीत्योपातिष्ठत् तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत् तद् ब्रह्मणो ब्रह्मत्वं तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा तं दक्षिणतो विश्वेदेवा उपासीरंस् तं यद् दक्षिणतो विश्वेदेवा उपासीरंस् तत् सदस्यो ऽभवत् तत् सदस्यस्य सदस्यत्वं बलेर् ह वा एतद् बलम् उपजायते यत् सदस्य आमयतो वै व्रजस्य बहुलतरं व्रजं विन्वन्ति घोरा वा एषा दिग् दक्षिणा शान्ता इतरास् तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपं चेत्यात्मानं जनयति न जित्यात्मानम् अपित्वे दधाति तं देवा अब्रुवन् वरं वृणीष्वेति वृणा 3 इति स वरम् अवृणीतास्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्तस्तुवन्तः शंसन्तः तिष्ठेयुर् इति तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्तस्तुवन्तः शंसन्तो ऽतिष्ठंस् तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्तस्तुवन्तः शंसन्तस् तिष्ठंस् तद् ब्राह्मणाच् छंस्य् अभवत् तद् ब्राह्मणाच् छंसिनी ब्राह्मणाच् छंसित्वं सैषैन्द्री होत्रा यद् ब्राह्मणाच् छंसीया द्वितीयं वरं वृणीष्वेति वृणा 3 इति स वरम् अवृणीतास्याम् एव मां होत्रायां वायुभूतं पुनन्तस्तुवन्तः शंसन्तस् तिष्ठेयुर् इति तं तस्याम् एव होत्रायां वायुभूतं पुनन्तस्तुवन्तः शंसन्तो ऽतिष्ठंस् तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्तस्तुवन्तः शंसन्तस् तिष्ठंस् तत् पोताभवत् तत् पोतुः पोतृत्वं सैषा वायव्या होत्रा यत् पोत्रिया तृतीयं वरं वृणीष्वेति वृणा 3 इति स वरम् अवृणीतास्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्तस्तुवन्तः शंसन्तस् तिष्ठेयुर् इति तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्तस्तुवन्तः शंसन्तो ऽतिष्ठंस् तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्तस्तुवन्तः शंसन्तस् तिष्ठंस् तद् आग्नीध्रो ऽभवत् तद् आग्नीध्रस्याग्नीध्रत्वं सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ GpBr_1,2.19 // ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार । सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् लोकान् जनयते ऽथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति हन्ताहं यन् मयि तेज इन्द्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभ्रियाद् इति स आत्मानम् आप्याययेत् तं पयो ऽधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स द्वितीयम् आत्मानम् आप्याययेत् तं घृतम् अधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स तृतीयम् आत्मानम् आप्याययेत् तद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक् तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् स चतुर्थम् आत्मानम् आप्याययेत् तेन ब्राह्मणस्य जायां विराजम् अपश्यत् ताम् अस्मै प्रायच्छत् स आत्मा अपित्वम् अभवत् तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त सो ऽयम् अब्रवीत् अग्ने जातवेदो ऽभिनिधेहि मेहीति तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च सो ऽश्वो ऽभवत् तस्माद् अश्वो वहेत रथं न भवति पृष्ठेन सादिनं स देवान् आगच्छत् स देवेभ्यो ऽन्वातिष्ठत् तस्माद् देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तम् एतयर्चाशमयत् ॥ GpBr_1,2.20 // अग्निं त्व् आहुर् वैश्वानरं सदनान् प्रदहन्वगाः । स नो देवत्राधिब्रूहि मारिषाम् आ वयं तवेति । तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते यद् अक्रन्दः प्रथमं जायमान इति । सो ऽशाम्यत् तस्माद् अश्वः पशूनां जिघत्सुर् अतमो भवति वैश्वानरो ह्य् एष तस्माद् अग्निः पदम् अश्वं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तं तस्य रसम् अपीडयत् स रसो ऽभवद् रसो ह वा एष तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । स देवान् आगच्छत् स देवेभ्यो ऽन्वातिष्ठत् तस्माद् देवा अबिभयुस् तं ब्रह्मणे प्रायच्छत् तम् एतयर्चाज्याहुत्याभ्यजुहोद् इन्द्रस्यौजो मरुताम् अनीकम् इति । रथम् अभिहुत्वा ताम् एतयर्चातिष्ठद् वनस्पते वीड्वङ्गो हि भूया इति । तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तं तस्य तक्षाणस् तनूज्येष्ठां दक्षिणां निरमिमत । तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे । तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च वाग् वै धेनुर् ज्योतिर् हिरण्यं तस्माद् आग्न्याधेयिकां चातुष्प्राश्यां धेनुं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्ता पशुषु शाम्यमानेषु चक्षुर् हापयन्ति चक्षुर् एव तदात्मनि धत्ते यद् वै चक्षुस् तद्धिरण्यं तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति ब्रह्मणे हि प्रत्तं तस्यात्मन्न् अधत्त तेन प्राज्वलयद् यन् नाधत्त तद् आग्लाभवत् तद् आग्ला भूत्वा सा समुद्रं प्राविशत् सा समुद्रम् अदहत् तस्मात् समुद्रो दुर्गिर् अपि वैश्वानरेण हि दग्धः सा पृथिवीम् उदैत् सा पृथिवीं व्यदहत् सा देवान् आगच्छत् सा देवान् अहिडत् ते देवा ब्रह्माणम् उपाधावन् स नैवागायन् नानृत्यत् सैषाग्लैषा कारुविदा नाम तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । य एष ब्राह्मणो गायनो वा नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते तस्माद् ब्राह्मणो नैव गायेन् नानृत्येन् माग्लागृधः स्यात् तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं प्राजापत्यात् ब्राह्मणम् एवोत्तमम् इति ब्राह्मणम् ॥ GpBr_1,2.21 // अथर्वाणश् च ह वा आङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यंस् तद् अजानन् वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति । ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुर् एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयते एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस् तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् तेन सुन्वन्त्य् ऋषयो ऽन्ततः स्त्रियः केवल आत्मन्य् अवारुन्धत वाह्या उभयेन सुन्वन्ति यद् वै यज्ञे ब्राह्म्यं हविर् न निरूप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्न् असौ यांल् लोकान् शृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति वा प्रिये धामनि मदन्ति तेषाम् एषो ऽग्निः सांतपनश्रेष्ठो भवत्य् एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति प्राणे तृप्ते वायुस् तृप्यति चक्षुषी तृप्त आदित्यस् तृप्यति मनसि तृप्ते चन्द्रमास् तृप्यति श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति शरीरे तृप्ते पृथिवी तृप्यत्य् एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वास् तृप्तास् तर्पयतीति ब्राह्मणम् ॥ GpBr_1,2.22 // सांतपना इदं हविर् इत्य् एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनिकृतानि भवन्ति स सांतपनो ऽथ यो ऽयम् अनग्निकः स कुम्भे तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञ आशिषः स्वर्गंगमा भवन्ति । तद् अप्य् एतद् ऋचोक्तम् । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् इति ब्राह्मणम् ॥ GpBr_1,2.23 // अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीयां कम् अध्वर्युं कम् उद्गातारं कं ब्रह्माणम् इति । त ऊचुर् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातरम् अथर्वाङ्गिरोविदं ब्रह्माणं तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं वेदाग्निर् वै होता पृथिवी वा ऋचाम् आयतनम् अग्निर् देवता गायत्रं छन्दः भूर् इति शुक्रं तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितय एतस्य लोकस्य विजितय एतस्य लोकस्य संजितय एतस्य लोकस्यावरुद्धय एतस्य लोकस्य वृद्धय एतस्य लोकस्य समृद्धय एतस्य लोकस्योदात्तय एतस्य लोकस्य व्याप्तय एतस्य लोकस्य पर्याप्तय एतस्य लोकस्य समाप्तये अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते । यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद वायुर् वा अध्वर्युर् अन्तरिक्षं वै यजुषाम् आयतनं वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रं तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् एवाथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते । सामविदम् एवोद्गातारं वृणीष्व स ह्य् औद्गात्रं वेदादित्यो वा उद्गाता द्यौर् वै साम्नाम् आयतनम् आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रं तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् एवाथ चेन् नैवंविदम् उद्गातारं वृणुते उत्तर एवैषां यज्ञो रिच्यते । अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व स हि ब्रह्मत्वं वेद चन्द्रमा वै ब्रह्मा आपो वै भृग्वङ्गिरसाम् आयतनं चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओं इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसां तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितय एतस्य लोकस्य विजितय एतस्य लोकस्य संजितय एतस्य लोकस्यावरुद्धय एतस्य लोकस्य वृद्धय एतस्य लोकस्य समृद्धय एतस्य लोकस्योदात्तय एतस्य लोकस्य व्याप्तय एतस्य लोकस्य पर्याप्तय एतस्य लोकस्य समाप्तये ऽथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ GpBr_1,2.24 // ************************************************************************************** गोपथब्राह्मण, पूर्वभाग, तृतीयः प्रपाठकः ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास् तद् यथा आप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्त्य् एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहन्त्य् ओं इति हर्चाम् ओं इति यजुषाम् ओं इति साम्नाम् ओं इति सर्वस्याहाभिवादस् तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति देवा ब्रह्माण आगच्छत आगच्छतेत्य् एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस् तान् एवैतद् गृणानांस् तान् वृणानां ह्वयन्तो मन्यन्ते नान्यो भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छन् यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशो नान्यो भृग्वङ्गिरोविद् अवृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति तद् यथापूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् अवृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति तद् यथा गौर् वाश्वो वाश्वतरो वैकपात् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणं तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतिष्ठति प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ GpBr_1,3.1 ॥ प्रजापतिर् यज्ञम् अतनुत स ऋचैव हौत्रम् अकरोत् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वं तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वं स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते मनसैव ब्रह्मा यज्ञस्यान्यतरं पक्षं संस्करोत्य् अयम् उ वै यः पवते स यज्ञस् तस्य मनश् च वाक् च वर्तनिर् मनसा चैव हि वाचा च यज्ञे वहत्य् अत एव मन इयम् एव वाक् स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ GpBr_1,3.2 ॥ तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति तस्माद् ब्रह्मा स्तुते बहिः पवमाने वाचोयम्यम् उपांश्वन्तर्यामाभ्याम् अथ ये पवमान उदूचुस् तेष्व् अथ यानि च स्तोत्राणि च शस्त्राण्य् आ वषट्कारात् तेषु स यद् ऋक्तो भ्रेषं नियच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात् यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुहुयात् यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात् यद्य् अनाज्ञाता ब्रह्मता ओं भूर् भुवः स्वर् जनद् ओं इत्य् आहवनीय एव जुहुयात् तद्वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम् अथोप वेदानां रसेन यज्ञस्य विरिष्टं संधीयते तद् यथा लवणेनेत्य् उक्तं तद् यथा उभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येत्य् एवम् एवास्य यज्ञो ऽभ्रेषं न्येति यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ GpBr_1,3.3 ॥ तद् यद् औदुम्बर्यान् म आसिष्ट हिङ्कृणोत् मे प्रास्तावीन् म उदके आसीत् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस्कार्षीद् अयाक्षीन् me '÷àüsãn me 'vaùañkàrùãn ma ity adhvaryave होतृषदन आसिष्ट अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे देवयजनं मे ऽचीकृपद् ब्रह्मा सादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे भूयिष्ठेन मा ब्रह्मणाकार्षीद् इत्य् एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः ये ऽङ्गिरसो ये ऽङ्गिरसः स रसः ये ऽथर्वाणा ये ऽथर्वाणस् तद् भेषजं यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ GpBr_1,3.4 ॥ देवाश् च ह वा असुराश् च संग्रामं समयतन्त तत्रैतास् तिस्त्रो होत्रका जिह्मं प्रतिपेदिरे तासाम् इन्द्र उच्छानि सामानि लुलोप तानि होत्रे प्रायच्छद् आज्यं ह वै होतुर् बभूव प्रौगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव निष्केवल्यं नेष्टुर् मरुत्वतीयं ह वै होतुर् बभूव आग्निमारुतम् आग्नीध्रस्य तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतं यस्माद् एते संशंसुका इव भवन्ति यद्धोता पोता नेष्टाग्नीध्रो मुमोहे वसीत तद् ब्रह्मेयसाम् इवास तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ GpBr_1,3.5 ॥ उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयांचकार तस्य ह निष्क उपाहितो बभूव उपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यामीति तद्धोदीच्यान् ब्राह्मणान् भयं बिभेद उद्दालको ह वा अयम् आयाति कौरुपाञ्चाली ब्रह्मा ब्रह्मपुत्रः स ऊर्ध्वं वृतो न पर्यादधीत केनेमं वीरेण प्रति संयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे तं ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति त्वयेमं वीरेण प्रतिसयतामहा इति तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे तं ह स्वैदायना इत्य् आमन्त्रयामास स हो गोतमस्य पुत्रेतीति हास्मा असूयात् प्रतिश्रुतं प्रतिशुश्राव स वै गौतमस्य पुत्र ऊर्ध्वं वृतो ऽधावीत् ॥ GpBr_1,3.6 ॥