Gopathabrahmana
Based on the edition by Dieuke Gaastra: Das Gopatha Brāhmaṇa, Leiden : Brill 1919.


Input by Arlo Griffiths (2005-06)



NOTE:
The division of the text into sentences marked by letters follows the divisions in the edition.
This is not a current system of reference, so please refer to the edition for page and line numbers when quoting the text.

Sandhi between sentences has been undone, but this is marked with an underscore (_) at the end of the line.
Corrections of the edition are noted at the end of the respective line, in square brackets, sometimes (but far from systematically) with reference to H.C. Patyal's (unpublished) translation of the text.
Sources for quoted mantras have been noted in square brackets, the mantras themselves being enclosed in <... [source]>.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(GBr_0.0.0a) oṃ namo 'tharvavedāya namaḥ ||

(GBr_1,1.1a) oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva
(GBr_1,1.1b) tadaikṣata
(GBr_1,1.1b) mahad vai yakṣam yad ekam evāsmi
(GBr_1,1.1d) hantāhaṃ mad eva manmātraṃ dvitīyaṃ devaṃ nirmimā iti
(GBr_1,1.1f) tad abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.1g) tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata
(GBr_1,1.1h) tenānandat
(GBr_1,1.1i) tad abravīt_
(GBr_1,1.1j) mahad vai yakṣaṃ suvedam avidam aham iti
(GBr_1,1.1k) tad yad abravīt_
(GBr_1,1.1l) mahad vai yakṣaṃ suvedam avidam aham iti
(GBr_1,1.1m) tasmāt suvedo 'bhavat
(GBr_1,1.1n) taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa
(GBr_1,1.1o) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ || 1 ||

(GBr_1,1.2a) sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat
(GBr_1,1.2b) tasya śrāntasya taptasya saṃtaptasya sarvebhyo romagartebhyaḥ pṛthaksvedadhārāḥ prāsyandanta
(GBr_1,1.2b) tābhir anandat
(GBr_1,1.2d) tad abravīt_
(GBr_1,1.2f) ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca_
(GBr_1,1.2g) ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca_
(GBr_1,1.2h) ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti
(GBr_1,1.2i) tad yad abravīt_
(GBr_1,1.2j) ābhir vā aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti
(GBr_1,1.2k) tasmād dhārā abhavan_
(GBr_1,1.2l) tad dhārāṇāṃ dhārātvaṃ yac cāsu dhriyate
(GBr_1,1.2m) tad yad abravīt_
(GBr_1,1.2n) ābhir vā aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti
(GBr_1,1.2o) tasmāj jāyā abhavan_
(GBr_1,1.2p) taj jāyānāṃ jāyātvaṃ yac cāsu puruṣo jāyate yac ca putraḥ [ed.: yāc]
(GBr_1,1.2q) pun nāma narakam anekaśatatāram_
(GBr_1,1.2r) tasmāt trātīti putras
(GBr_1,1.2s) tat putrasya putratvam_
(GBr_1,1.2t) tad yad abravīt_
(GBr_1,1.2u) ābhir vā aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti
(GBr_1,1.2v) tasmād āpo 'bhavan_
(GBr_1,1.2w) tad apām aptvam
(GBr_1,1.2x) āpnoti vai sa sarvān kāmān yān kāmayate || 2 ||

(GBr_1,1.3a) tā apaḥ sṛṣṭvānvaikṣata
(GBr_1,1.3b) tāsu svāṃ chāyām apaśyat
(GBr_1,1.3b) tām asyekṣamāṇasya svayaṃ reto 'skandat
(GBr_1,1.3d) tad apsu pratyatiṣṭhat
(GBr_1,1.3f) tās tatraivābhyaśrāmyad abhyatapat samatapat
(GBr_1,1.3g) tāḥ śrāntās taptāḥ saṃtaptāḥ sārdham eva retasā dvaidham abhavan_
(GBr_1,1.3h) tāsām anyatarā atilavaṇā apeyā asvādvyas
(GBr_1,1.3i) tā aśāntā retaḥ samudraṃ vṛtvātiṣṭhan_
(GBr_1,1.3j) athetarāḥ peyāḥ svādvyaḥ śāntās
(GBr_1,1.3k) tās tatraivābhyaśrāmyad abhyatapat samatapat
(GBr_1,1.3l) tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata [ed.: asīt]
(GBr_1,1.3m) tasmād bhṛguḥ samabhavat
(GBr_1,1.3n) tad bhṛgor bhṛgutvam_
(GBr_1,1.3o) bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda || 3 ||

(GBr_1,1.4a) sa bhṛguṃ sṛṣṭvāntaradhīyata
(GBr_1,1.4b) sa bhṛguḥ sṛṣṭaḥ prāṅ aijata
(GBr_1,1.4b) taṃ vāg anvavadat_
(GBr_1,1.4d) vāyo vāya iti
(GBr_1,1.4f) sa nyavartata sa dakṣiṇāṃ diśam aijata
(GBr_1,1.4g) taṃ vāg anvavadat_
(GBr_1,1.4h) mātariśvan mātariśvann iti
(GBr_1,1.4i) sa nyavartata sa pratīcīṃ diśam aijata
(GBr_1,1.4j) taṃ vāg anvavadat_
(GBr_1,1.4k) pavamāna pavamāneti
(GBr_1,1.4l) sa nyavartata sa udīcīṃ diśam aijata
(GBr_1,1.4m) taṃ vāg anvavadat_
(GBr_1,1.4n) vāta vāteti
(GBr_1,1.4o) tam abravīt_
(GBr_1,1.4p) na nv avidam aham iti
(GBr_1,1.4q) na hīti_
(GBr_1,1.4r) athārvāṅ enam etāsv evāpsv anviccheti
(GBr_1,1.4s) tad yad abravīd athārvāṅ enam etāsv evāpsv anviccheti tad atharvābhavat
(GBr_1,1.4t) tad atharvaṇo 'tharvatvam_
(GBr_1,1.4u) tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat
(GBr_1,1.4v) tam atharvāṇaṃ brahmābravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti
(GBr_1,1.4w) tad yad abravīt prajāpateḥ prajāḥ sṛṣṭvā pālayasveti tasmāt prajāpatir abhavat
(GBr_1,1.4x) tat prajāpateḥ prajāpatitvam
(GBr_1,1.4y) atharvā vai prajāpatiḥ
(GBr_1,1.4z) prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda || 4 ||

(GBr_1,1.5a) tam atharvāṇam ṛṣim abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.5b) tasmāc chrāntāt taptāt saṃtaptād daśatayān atharvaṇa ṛṣīn niramimataikarcān dvyṛcāṃs tṛcāṃs caturṛcān pañcarcānt ṣaḍarcānt saptarcān aṣṭarcān navarcān daśarcān iti [ed.: ṣaḍarcāṃt]
(GBr_1,1.5b) tān atharvaṇa ṛṣīn abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.5d) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti [ed.: ṣoḍaśāṃt, note also pañcarcānt above]
(GBr_1,1.5f) tān atharvaṇa ṛṣīn ātharvaṇāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.5g) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa ātharvaṇo vedo 'bhavat
(GBr_1,1.5h) tam ātharvaṇaṃ vedam abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.5i) tasmāc chrāntāt taptāt saṃtaptād om iti mana evordhvam akṣaram udakrāmat
(GBr_1,1.5j) sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta
(GBr_1,1.5k) sarvair ha vā asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhṛtyā kurute || 5 ||

(GBr_1,1.6a) sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat
(GBr_1,1.6b) sa ātamata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti
(GBr_1,1.6b) sa khalu pādābhyām eva pṛthivīṃ nirmamimīta_
(GBr_1,1.6d) udarād antarikṣaṃ mūrdhno divam_
(GBr_1,1.6f) sa tāṃs trīṃl lokān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.6g) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn devān niramimīta_
(GBr_1,1.6h) agniṃ vāyum ādityam iti
(GBr_1,1.6i) sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam_
(GBr_1,1.6j) sa tāṃs trīn devān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.6k) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas trīn vedān niramimīta ṛgvedaṃ yajurvedaṃ sāmavedam iti_
(GBr_1,1.6l) agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam
(GBr_1,1.6m) sa tāṃs trīn vedān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.6n) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyas tisro mahāvyāhṛtīr niramimīta bhūr bhuvaḥ svar iti
(GBr_1,1.6o) bhūr ity ṛgvedād bhuva iti yajurvedāt svar iti sāmavedāt
(GBr_1,1.6p) sa ya icchet sarvair etais tribhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta
(GBr_1,1.6q) sarvair ha vā asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etābhir mahāvyāhṛtibhiḥ kurute || 6 ||

(GBr_1,1.7a) tā yā amū retaḥ samudraṃ vṛtvātiṣṭhaṃs tāḥ prācyo dakṣiṇācyaḥ pratīcya udīcyaḥ samavadravanta
(GBr_1,1.7b) tad yat samavadravanta tasmāt samudra ucyate
(GBr_1,1.7b) tā bhītā abruvan
(GBr_1,1.7d) bhagavantam eva vayaṃ rājānaṃ vṛṇīmaha iti
(GBr_1,1.7f) yac ca vṛtvātiṣṭhaṃs tad varaṇo 'bhavat
(GBr_1,1.7g) taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa
(GBr_1,1.7h) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ
(GBr_1,1.7i) sa samudrād amucyata
(GBr_1,1.7j) sa mucyur abhavat
(GBr_1,1.7k) taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa
(GBr_1,1.7l) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣas
(GBr_1,1.7m) taṃ varuṇaṃ mṛtyum abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.7n) tasya śrāntasya taptasya saṃtaptasya sarvebhyo 'ṅgebhyo raso 'kṣarat
(GBr_1,1.7o) so 'ṅgaraso 'bhavat
(GBr_1,1.7p) taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa
(GBr_1,1.7q) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ || 7 ||

(GBr_1,1.8a) tam aṅgirasam ṛṣim abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.8b) tasmāc chrāntāt taptāt saṃtaptād viṃśino 'ṅgirasa ṛṣīn niramimīta
(GBr_1,1.8b) tān viṃśino 'ṅgirasa ṛṣīn abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.8d) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān āṅgirasān ārṣeyān niramimīta ṣoḍaśino 'ṣṭādaśino dvādaśina ekarcān dvyṛcāṃs tṛcāṃś caturṛcān pañcarcān ṣaḍarcān saptarcān iti
(GBr_1,1.8f) tān aṅgirasa ṛṣīn āṅgirasāṃś cārṣeyān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.8g) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo yān mantrān apaśyat sa āṅgiraso vedo 'bhavat
(GBr_1,1.8h) tām āṅgirasaṃ vedam abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.8i) tasmāc chrāntāt taptāt saṃtaptāj janad iti dvaitam akṣaraṃ vyabhavat
(GBr_1,1.8j) sa ya icchet sarvair etair aṅgirobhiś cāṅgirasaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta
(GBr_1,1.8k) sarvair ha vā asyaitair aṅgirobhiś cāṅgirasaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhṛtyā kurute || 8 ||

(GBr_1,1.9a) sa ūrdhvo 'tiṣṭhat
(GBr_1,1.9b) sa imāṃl lokān vyaṣṭabhnāt
(GBr_1,1.9b) tasmād aṅgiraso 'dhīyāna ūrdhvas tiṣṭhati
(GBr_1,1.9d) tad vrataṃ sa manasā dhyāyed yad vā ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati [ed.: yed]
(GBr_1,1.9f) tad dha sma tathaiva bhavati
(GBr_1,1.9g) tad apy etad ṛcoktam_
(GBr_1,1.9h) śreṣṭho ha vedas tapaso 'dhi jāto brahmajyānāṃ kṣitaye saṃbabhūva |
(GBr_1,1.9i) ṛjyad bhūtaṃ yad asṛjyatedaṃ niveśanam anṛṇaṃ dūram asyeti [ed.: ṛcy ṛgbhūtaṃ - see note Patyal]
(GBr_1,1.9j) tā vā etā aṅgirasāṃ jāmayo yan menayaḥ
(GBr_1,1.9k) karoti menibhir vīryaṃ ya evaṃ veda || 9 ||

(GBr_1,1.10a) sa diśo 'nvaikṣata prācīṃ dakṣiṇāṃ pratīcīm udīcīṃ dhruvām ūrdhvām iti
(GBr_1,1.10b) tās tatraivābhyaśrāmyad abhyatapat samatapat
(GBr_1,1.10b) tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ pañca vedān niramimīta
(GBr_1,1.10d) sarpavedaṃ piśācavedam asuravedam itihāsavedaṃ purāṇavedam iti
(GBr_1,1.10f) sa khalu prācyā eva diśaḥ sarpavedaṃ niramimīta
(GBr_1,1.10g) dakṣiṇasyāḥ piśācavedam_
(GBr_1,1.10h) pratīcyā asuravedam
(GBr_1,1.10i) udīcyā itihāsavedam_
(GBr_1,1.10j) dhruvāyāś cordhvāyāś ca purāṇavedam
(GBr_1,1.10k) sa tān pañca vedān abhyaśrāmyad abhyatapat samatapat
(GBr_1,1.10l) tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyaḥ pañca mahāvyāhṛtīr niramimīta
(GBr_1,1.10m) vṛdhat karad ruhan mahat tad iti
(GBr_1,1.10n) vṛdhad iti sarpavedāt
(GBr_1,1.10o) karad iti piśācavedāt_
(GBr_1,1.10p) ruhad ity asuravedāt_
(GBr_1,1.10q) mahad itītihāsavedāt
(GBr_1,1.10r) tad iti purāṇavedāt
(GBr_1,1.10s) sa ya icchet sarvair etaiḥ pañcabhir vedaiḥ kurvīyety etābhir eva tan mahāvyāhṛtibhiḥ kurvīta
(GBr_1,1.10t) sarvair ha vā asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etābhir mahāvyāhṛtibhiḥ kurute || 10 ||

(GBr_1,1.11a) sa āvataś ca parāvataś cānvaikṣata
(GBr_1,1.11b) tās tatraivābhyaśrāmyad abhyatapat samatapat
(GBr_1,1.11b) tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyaḥ śam ity ūrdhvam akṣaram udakrāmat
(GBr_1,1.11d) sa ya icchet sarvābhir etābhir āvadbhiś ca parāvadbhiś ca kurvīyety etayaivā tan mahāvyāhṛtyā kurvīta
(GBr_1,1.11f) sarvābhir ha vā asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etayā mahāvyāhṛtyā kurute || 11 ||

(GBr_1,1.12a) sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat
(GBr_1,1.12b) sa manasa eva candramasaṃ niramimīta
(GBr_1,1.12b) nakhebhyo nakṣatrāṇi
(GBr_1,1.12d) lomabhya oṣadhivanaspatīn_
(GBr_1,1.12f) kṣudrebhyaḥ prāṇebhyo 'nyān bahūn devān_
(GBr_1,1.12g) sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat
(GBr_1,1.12h) sa etaṃ trivṛtaṃ saptatantum ekaviṃśatisaṃsthaṃ yajñam apaśyat [ed. ekaviśatisaṃsthaṃ]
(GBr_1,1.12i) tad apy etad ṛcoktam
(GBr_1,1.12j) <agnir yajñaṃ trivṛtaṃ saptatantum [PS 5.28.1c]> iti_
(GBr_1,1.12k) athāpy eṣa prākrīḍitaḥ ślokaḥ pratyabhivadati
(GBr_1,1.12l) sapta sutyāḥ sapta ca pākayajñā iti || 12 ||

(GBr_1,1.13a) tam āharat
(GBr_1,1.13b) tenāyajata
(GBr_1,1.13b) tasyāgnir hotāsīt_
(GBr_1,1.13d) vāyur adhvaryuḥ
(GBr_1,1.13f) sūrya udgātā
(GBr_1,1.13g) candramā brahmā
(GBr_1,1.13h) parjanyaḥ sadasyaḥ_
(GBr_1,1.13i) oṣadhivanaspatayaś camasādhvaryavaḥ_
(GBr_1,1.13j) viśve devā hotrakāḥ_
(GBr_1,1.13k) atharvāṅgiraso goptāras
(GBr_1,1.13l) taṃ ha smaitam evaṃvidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti
(GBr_1,1.13m) mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti
(GBr_1,1.13n) tān vā etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān_
(GBr_1,1.13o) tad u ha smāha prajāpatiḥ_
(GBr_1,1.13p) yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā
(GBr_1,1.13q) tad vai yajñasya viriṣṭam ity ācakṣate
(GBr_1,1.13r) yajñasya viriṣṭam anu yajamāno viriṣyate
(GBr_1,1.13s) yajamānasya viriṣṭam anv ṛtvijo viriṣyante_
(GBr_1,1.13t) ṛtvijāṃ viriṣṭam anu dakṣiṇā viriṣyante
(GBr_1,1.13u) dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate
(GBr_1,1.13v) putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate
(GBr_1,1.13w) svargasya lokasya viriṣṭam anu tasyārdhasya yogakṣemo viris.yate yasminn ardhe yajanta iti brāhmaṇam || 13 ||

(GBr_1,1.14a) taṃ ha smaitam evaṃvidvāṃsaṃ brahmāṇaṃ yajñaviriṣṭī vā yajñaviriṣṭino vety upādhāveran
(GBr_1,1.14b) namas te astu bhagavan
(GBr_1,1.14c) yajñasya no viriṣṭaṃ sandhehīti
(GBr_1,1.14d) tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati
(GBr_1,1.14e) triḥ kārayamānam ācāmayati ca saṃprokṣati ca
(GBr_1,1.14f) yajñavāstu va samprokṣati_
(GBr_1,1.14g) athāpi vedānāṃ rasena yajñasya viriṣṭaṃ sandhīyate
(GBr_1,1.14h) tad yathā lavaṇena suvarṇaṃ saṃdadhyāt suvarṇena rajataṃ rajatena lohaṃ lohena sīsaṃ sīsena trapv evam evāsya yajñasya viriṣṭaṃ saṃdhīyate
(GBr_1,1.14i) yajñasya saṃdhitim anu yajamānaḥ saṃdhīyate [ed. saṃghīyate]
(GBr_1,1.14j) yajamānasya saṃdhitim anv ṛtvijaḥ saṃdhīyante_
(GBr_1,1.14k) ṛtvijāṃ saṃdhitim anu dakṣiṇāḥ saṃdhīyante
(GBr_1,1.14l) dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate
(GBr_1,1.14m) putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate
(GBr_1,1.14n) svargasya lokasya saṃdhitim anu tasyārdhasya yogakṣemaḥ saṃdhīyate yasminn ardhe yajanta iti brāhmaṇam || 14 ||

(GBr_1,1.15a) tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kā canārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punārājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃvidvān brahmā bhavati yasya caivaṃvidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃvidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam || 15 ||

(GBr_1,1.16a) brahma ha vai brahmāṇaṃ puṣkare sasṛje
(GBr_1,1.16b) sa khalu brahmā sṛṣṭaś cintām āpede
(GBr_1,1.16c) kenāham ekenākṣareṇa sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anubhaveyam iti
(GBr_1,1.16d) sa brahmacaryam acarat
(GBr_1,1.16f) sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām_
(GBr_1,1.16g) tayā sarvāṃś ca kāmānt sarvāṃś ca lokānt sarvāṃś ca devānt sarvāṃś ca vedānt sarvāṃś ca yajñānt sarvāṃś ca śabdānt sarvāś ca vyuṣṭīḥ sarvāṇi ca bhūtāni sthāvarajaṅgamāny anvabhavat
(GBr_1,1.16h) tasya prathamena varṇenāpaḥ snehaṃ cānvabhavat
(GBr_1,1.16i) tasya dvitīyena varṇena tejo jyotīṃṣy anvabhavat || 16 ||

(GBr_1,1.17a) tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat || 17 ||

(GBr_1,1.18a) tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat || 18 ||

(GBr_1,1.19a) tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat || 19 ||

(GBr_1,1.20a) tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat || 20 ||

(GBr_1,1.21b) tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat || 21 ||

(GBr_1,1.22a) saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram
(GBr_1,1.22b) ata eva mantrāḥ prādurbabhūvuḥ
(GBr_1,1.22c) sa tu khalu mantrāṇām atapasāsuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet_
(GBr_1,1.22d) mantrāś ca mām abhimukhībhaveyur garbhā iva mātaram abhijighāṃsuḥ
(GBr_1,1.22e) purastād oṃkāraṃ prayuṅkte_
(GBr_1,1.22f) etayaiva tad ṛcā pratyāpyāyet_
(GBr_1,1.22g) eṣaiva yajñasya purastād yujyate_
(GBr_1,1.22h) eṣā paścāt
(GBr_1,1.22i) sarvata etayā yajñas tāyate
(GBr_1,1.22j) tad apy etadṛcoktam_
(GBr_1,1.22k) yā purastād yujyata ṛco akṣare parame vyomann iti
(GBr_1,1.22l) tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet
(GBr_1,1.22m) sidhyanty asyārthāḥ sarvakarmāṇi ceti brāhmaṇam || 22 ||

(GBr_1,1.23a) vasor dhārāṇām aindraṃ nagaram_
(GBr_1,1.23b) tad asurāḥ paryavārayanta
(GBr_1,1.23c) te devā bhītā āsan
(GBr_1,1.23d) ka imān asurān apahaniṣyatīti [ed. īmān]
(GBr_1,1.23e) ta oṃkāraṃ brahmaṇaḥ putraṃ jyeṣṭhaṃ dadṛśrus
(GBr_1,1.23f) te tam abruvan
(GBr_1,1.23g) bhavatā mukhenemān asurāñ jayemeti
(GBr_1,1.23h) sa hovāca
(GBr_1,1.23i) kiṃ me pratīvāho bhaviṣyatīti
(GBr_1,1.23j) varaṃ vṛṇīṣveti
(GBr_1,1.23k) vṛṇā iti
(GBr_1,1.23l) sa varam avṛṇīta
(GBr_1,1.23m) na mām anīrayitvā brāhmaṇā brahma vadeyuḥ_
(GBr_1,1.23n) yadi vadeyur abrahma tat syād iti
(GBr_1,1.23o) tatheti
(GBr_1,1.23p) te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan_
(GBr_1,1.23q) tān oṃkāreṇāgnīdhrīyād devā asurān parābhāvayanta
(GBr_1,1.23r) tad yat parābhāvayanta tasmād oṃkāraḥ pūrvam ucyate
(GBr_1,1.23s) yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti
(GBr_1,1.23t) tasmād oṃkāra ṛcy ṛg bhavati
(GBr_1,1.23u) yajuṣi yajuḥ
(GBr_1,1.23v) sāmni sāma
(GBr_1,1.23w) sūtre sūtram_
(GBr_1,1.23x) brāhmaṇe brāhmaṇam_
(GBr_1,1.23y) śloke ślokaḥ
(GBr_1,1.23z) praṇave praṇava iti brāhmaṇam || 23 ||

(GBr_1,1.24a) oṃkāraṃ pṛcchāmaḥ
(GBr_1,1.24b) ko dhātuḥ
(GBr_1,1.24c) kiṃ prātipadikam_
(GBr_1,1.24d) kiṃ nāmākhyātam_
(GBr_1,1.24e) kiṃ liṅgam_
(GBr_1,1.24f) kiṃ vacanam_
(GBr_1,1.24g) kā vibhaktiḥ
(GBr_1,1.24h) kaḥ pratyayaḥ
(GBr_1,1.24i) kaḥ svara upasargo nipātaḥ
(GBr_1,1.24j) kiṃ vai vyākaraṇam_
(GBr_1,1.24k) ko vikāraḥ
(GBr_1,1.24l) ko vikārī
(GBr_1,1.24m) katimātraḥ
(GBr_1,1.24n) kativarṇaḥ
(GBr_1,1.24o) katyakṣaraḥ
(GBr_1,1.24p) katipadaḥ
(GBr_1,1.24q) kaḥ saṃyogaḥ
(GBr_1,1.24r) kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti
(GBr_1,1.24s) kiṃ chandaḥ
(GBr_1,1.24t) ko varṇa iti pūrve praśrāḥ_
(GBr_1,1.24u) athottare
(GBr_1,1.24v) mantraḥ kalpo brāhmaṇam ṛg yajuḥ sāma
(GBr_1,1.24w) kasmād brahmavādina oṃkāram āditaḥ kurvanti
(GBr_1,1.24x) kiṃ daivatam_
(GBr_1,1.24y) kiṃ jyotiṣam_
(GBr_1,1.24z) kiṃ niruktam_
(GBr_1,1.24aa) kiṃ sthānam_
(GBr_1,1.24bb) kā prakṛtiḥ
(GBr_1,1.24cc) kimadhyātmam iti
(GBr_1,1.24dd) ṣaṭtriṃśat praśrnāḥ
(GBr_1,1.24ee) pūrvottarāṇāṃ trayo vargā dvādaśakāḥ_
(GBr_1,1.24ff) etair oṃkāraṃ vyākhyāsyāmaḥ || 24 ||

(GBr_1,1.25a) indraḥ prajāpatim apṛcchat_
(GBr_1,1.25b) bhagavann abhiṣṭūya pṛcchāmīti
(GBr_1,1.25c) pṛccha vatsety abravīt
(GBr_1,1.25d) kim ayam oṃkāraḥ
(GBr_1,1.25e) kasyaḥ putraḥ
(GBr_1,1.25f) kiṃ caitac chandaḥ
(GBr_1,1.25g) kiṃ caitad varṇaḥ
(GBr_1,1.25h) kiṃ caitad brahmā brahma sampadyate
(GBr_1,1.25i) tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe
(GBr_1,1.25j) svaritodātta ekākṣara oṃkāra ṛgvede
(GBr_1,1.25k) traisvaryodāta ekākṣara oṃkāro yajurvede
(GBr_1,1.25l) dīrghaplutodātta ekākṣara oṃkāraḥ sāmavede
(GBr_1,1.25m) hrasvodātta ekākṣara oṃkāro 'tharvavede_
(GBr_1,1.25n) udāttodāta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ_
(GBr_1,1.25o) yā sā prathamā mātrā brahmadevatyā raktā varṇena
(GBr_1,1.25p) yas tāṃ dhyāyate nityaṃ sa gacched brāhmaṃ padam_
(GBr_1,1.25q) yā sā dvitīyā mātrā viṣṇudevatyā kṛṣṇā varṇena
(GBr_1,1.25r) yas tāṃ dhyāyate nityaṃ sa gacched vaiṣṇavaṃ padam_
(GBr_1,1.25s) yā sā tṛtīyā mātraiśānadevatyā kapilā varṇena
(GBr_1,1.25t) yas tāṃ dhyāyate nityaṃ sa gacched aiśānaṃ padam_
(GBr_1,1.25u) yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena
(GBr_1,1.25v) yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmakam
(GBr_1,1.25w) oṃkārasya cotpattiḥ_
(GBr_1,1.25x) vipro yo na jānāti tatpunarupanayanam_
(GBr_1,1.25y) tasmād brāhmāṇavacanam ādartavyaṃ yathā lātavyo gotro brahmaṇaḥ putraḥ_
(GBr_1,1.25z) gāyatraṃ cchandaḥ
(GBr_1,1.25aa) śuklo varṇaḥ
(GBr_1,1.25bb) puṃso vatsaḥ
(GBr_1,1.25cc) rudro devatā
(GBr_1,1.25dd) oṃkāro vedānām || 25 ||

(GBr_1,1.26a) ko dhātur iti_
(GBr_1,1.26b) āpṛdhātuḥ_
(GBr_1,1.26c) avatim apy eke
(GBr_1,1.26d) rūpasāmānyād arthasāmānyaṃ nedīyas
(GBr_1,1.26e) tasmād āper oṃkāraḥ sarvam āpnotīty arthaḥ kṛdantam arthavat
(GBr_1,1.26f) prātipadikam adarśanam_
(GBr_1,1.26g) pratyayasya nāma saṃpadyate nipāteṣu cainaṃ vaiyākaraṇā udāttaṃ samāmananti tad avyayībhūtam
(GBr_1,1.26h) anvarthavācī śabdo na vyeti kadā caneti
(GBr_1,1.26i) sadṛśaṃ triṣu liṅgeṣu sarvāsu va vibhaktiṣu vacaneṣu ca sarveṣu yan na vyeti tad avyayam_
(GBr_1,1.26j) ko vikārī cyavate
(GBr_1,1.26k) prasāraṇam
(GBr_1,1.26l) āpnoter ākarapakārau vikāryau_
(GBr_1,1.26m) ādita oṃkāro vikriyate
(GBr_1,1.26n) dvitīyo makāraḥ_
(GBr_1,1.26o) eva dvivarṇa ekākṣara om ity oṃkāro nirvṛttaḥ || 26 ||

(GBr_1,1.27a) katimātra iti_
(GBr_1,1.27b) ādes tisro mātrāḥ_
(GBr_1,1.27c) abhyādāne hi plavate
(GBr_1,1.27d) makāraś caturthīm_
(GBr_1,1.27e) kiṃ sthānam iti_
(GBr_1,1.27f) ubhāv oṣṭhau sthānam_
(GBr_1,1.27g) nādānupradānakaraṇau ca dvisthānam_ [ed. nādāna-, cf. Patyal p. 28]
(GBr_1,1.27h) saṃdhyakṣaram avarṇaleśaḥ kaṇṭhyo yathoktaśeṣaḥ
(GBr_1,1.27i) pūrvo vivṛtakaraṇasthitaś ca
(GBr_1,1.27j) dvitīyaspṛṣṭakaraṇasthitaś ca
(GBr_1,1.27k) na saṃyogo vidyate_
(GBr_1,1.27l) ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ
(GBr_1,1.27m) śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti_
(GBr_1,1.27n) athāparapakṣīyāṇāṃ kaviḥ pañcālacaṇḍaḥ paripṛcchako babhūvāṃbu pṛthagudgīthadoṣān bhavanto bruvantv iti
(GBr_1,1.27o) tad vācy upalakṣayed varṇākṣarapadāṅkaśaḥ_
(GBr_1,1.27p) vibhaktyām ṛṣiniṣevitām iti vācaṃ stuvanti
(GBr_1,1.27q) tasmāt kāraṇaṃ brūmaḥ_
(GBr_1,1.27r) varṇānām ayam idaṃ bhaviṣyatīti
(GBr_1,1.27s) ṣaḍaṅgavidas tat tathādhīmahe
(GBr_1,1.27t) kiṃ chanda iti
(GBr_1,1.27u) gāyatraṃ hi chandaḥ_
(GBr_1,1.27v) gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā
(GBr_1,1.27w) dvau dvādaśakau vargau_
(GBr_1,1.27x) etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca_
(GBr_1,1.27y) athottarau dvau dvādaśakau vargau vedarahasikī vyākhyātā
(GBr_1,1.27z) mantraḥ kalpo brāhamaṇam ṛg yajuḥ sāmātharvāṇi_
(GBr_1,1.27aa) eṣā vyāhṛtiś caturṇāṃ vedānām ānupūrveṇoṃ bhūr bhuvaḥ svar iti vyāhṛtayaḥ || 27 ||

(GBr_1,1.28a) asamīkṣyapravalhitāni śrūyante
(GBr_1,1.28b) dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati
(GBr_1,1.28c) tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan_
(GBr_1,1.28d) tantra maharṣayaḥ paridevayāṃ cakrire
(GBr_1,1.28e) mahac chokabhayaṃ prāptāḥ smaḥ_
(GBr_1,1.28f) na caitat sarvaiḥ samabhihitam_
(GBr_1,1.28g) te vayaṃ bhagavantam evopadhāvāma
(GBr_1,1.28h) sarveṣām eva śarma bhavānīti
(GBr_1,1.28i) te tathety uktvā tūṣṇīm atiṣṭhan
(GBr_1,1.28j) nānupasannebhya iti_
(GBr_1,1.28k) upopasīdāmīti nīcair babhūvuḥ
(GBr_1,1.28l) sa ebhya upanīya provāca
(GBr_1,1.28m) māmikām eva vyāhṛtim ādita āditaḥ kṛṇudhvam iti_
(GBr_1,1.28n) evaṃ māmakā ādhīyante narte bhṛgvaṅgirovidbhyaḥ somaḥ pātavyaḥ_
(GBr_1,1.28o) ṛtvijaḥ parābhavanti
(GBr_1,1.28p) yajamāno rajasāpadhvasyati
(GBr_1,1.28q) śrutiś cāpadhvastā tiṣṭhatīti_
(GBr_1,1.28r) evam evottarottarād yogāt tokaṃ tokaṃ praśādhvam iti_
(GBr_1,1.28s) evaṃ pratāpo na parābhaviṣyatīti
(GBr_1,1.28t) tathā ha tathā ha bhagavann iti pratipedira āpyāyayan_
(GBr_1,1.28u) te tathā vītaśokabhayā babhūvus
(GBr_1,1.28v) tasmād brahmavādina oṃkāram āditaḥ kurvanti || 28 ||

(GBr_1,1.29a) kiṃ devatam iti_
(GBr_1,1.29b) ṛcām agnir devatam_
(GBr_1,1.29c) tad eva jyotiḥ_
(GBr_1,1.29d) gāyatraṃ chandaḥ
(GBr_1,1.29e) pṛthivī sthānam
(GBr_1,1.29f) <agnim īḷe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam [ṚV 1.1.1]> ity evam ādiṃ kṛtvā ṛgvedam adhīyate
(GBr_1,1.29g) yajuṣāṃ vāyur devatam_
(GBr_1,1.29h) tad eva jyotis
(GBr_1,1.29i) traiṣṭubhaṃ chandaḥ_
(GBr_1,1.29j) antarikṣaṃ sthānam
(GBr_1,1.29k) <iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe [VS 1.1]>_ity evam ādiṃ kṛtvā yajurvedam adhīyate
(GBr_1,1.29l) sāmnām ādityo devatam_
(GBr_1,1.29m) tad eva jyotiḥ_
(GBr_1,1.29n) jāgataṃ chandaḥ_
(GBr_1,1.29o) dyauḥ sthānam
(GBr_1,1.29p) <agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi [SV 1.1]>_ity evam ādiṃ kṛtvā samāvedam adhīyate_
(GBr_1,1.29q) atharvaṇāṃ candramā devatam_
(GBr_1,1.29r) tad eva jyotiḥ
(GBr_1,1.29s) sarvāṇi chandāṃsi_
(GBr_1,1.29t) āpaḥ sthānam_
(GBr_1,1.29u) <śaṃ no devīr abhiṣṭaya [PS 1.1.1]> ity evam ādiṃ kṛtvātharvavedam adhīyate_
(GBr_1,1.29v) adbhyaḥ sthāvarajaṅgamo bhūtagrāmaḥ saṃbhavati
(GBr_1,1.29w) tasmāt sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam
(GBr_1,1.29x) antaraite trayo vedā bhṛgūn aṅgirasaḥ śritā ity ab iti prakṛtir apām oṃkāreṇa ca_
(GBr_1,1.29y) etasmād vyāsaḥ purovāca
(GBr_1,1.29z) bhṛgvaṅgirovidā saṃskṛto 'nyān vedān adhīyīta
(GBr_1,1.29aa) nānyatra saṃskṛto bhṛgṅgiraso 'dhīyīta
(GBr_1,1.29bb) sāmavede 'tha khilaśrutir brahmacaryeṇa caitasmād atharvāṅgiraso ha yo veda sa veda sarvam iti brāhmaṇam || 29 ||

(GBr_1,1.30a) adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ_
(GBr_1,1.30b) ātmānaṃ nirudhya saṅgamamātrīṃ bhūtārthacintāṃ cintayet_
(GBr_1,1.30c) atikramya vedebhyaḥ sarvaparam adhyātmaphalaṃ prāpnotītyarthaḥ
(GBr_1,1.30d) savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam || 30 ||

(GBr_1,1.31a) etad dha smaitad vidvāṃsam ekādaśākṣaṃ maudgalyaṃ glāvo maitreyo 'bhyājagāma
(GBr_1,1.31b) sa tasmin brahmacaryaṃ vasato vijñāyovāca kiṃ svin maryā ayaṃ tan maudgalyo 'dhyeti yad asmin brahmacaryaṃ vasatīti
(GBr_1,1.31c) tad dhi maudgalyasyāntevāsī śuśrāva
(GBr_1,1.31d) sa ācāryāyāvrajyācacaṣṭe
(GBr_1,1.31e) duradhīyānaṃ vā ayaṃ bhavantam avocad yo 'yam adyātithir bhavati
(GBr_1,1.31f) kiṃ saumya vidvān iti
(GBr_1,1.31g) trīn vedān brūte bho iti
(GBr_1,1.31h) tasya saumya vipaṣṭo vijigīṣo 'ntevāsī taṃ me hvayeti
(GBr_1,1.31i) tam ājuhāva
(GBr_1,1.31j) tam abhyuvācāsāv iti
(GBr_1,1.31k) bho iti
(GBr_1,1.31l) kiṃ saumya ta ācāryo 'dhyetīti
(GBr_1,1.31m) trīn vedān brūte
(GBr_1,1.31n) bho iti
(GBr_1,1.31o) yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate
(GBr_1,1.31p) kathaṃ nu śiṣṭāḥ śiṣṭebhya evaṃ bhāṣeran
(GBr_1,1.31q) yaṃ hy enam ahaṃ praśnaṃ pṛcchāmi na taṃ vivakṣyati
(GBr_1,1.31r) na hy enam adhyetīti
(GBr_1,1.31s) sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda_
(GBr_1,1.31t) adhīhi bhoḥ sāvitrīṃ gāyatrīṃ caturviṃśatiyoniṃ dvādaśamithunām_
(GBr_1,1.31u) yasyā bhṛgvaṅgirasaś cakṣuḥ_
(GBr_1,1.31v) yasyāṃ sarvam idaṃ śritaṃ tāṃ bhavān prabravītv iti
(GBr_1,1.31w) sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmācāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat
(GBr_1,1.31x) sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ
(GBr_1,1.31y) purā saṃvatsarād ārtim āriṣyasīti || 31 ||

(GBr_1,1.32a) sa tatrājagāma yatretaro babhūva
(GBr_1,1.32b) taṃ ha papraccha
(GBr_1,1.32c) sa ha na pratipede
(GBr_1,1.32d) taṃ hovāca duradhīyānaṃ taṃ vai bhavān maudgalyam avocat
(GBr_1,1.32e) sa tvā yaṃ praśnam aprākṣīn na taṃ vyavocaḥ
(GBr_1,1.32f) purā saṃvatsarād ārtim āriṣyasīti
(GBr_1,1.32g) sa ha maitreyaḥ svān antevāsita uvāca yathārthaṃ bhavanto yathāgṛhaṃ yathāmano viprasṛjyantām_
(GBr_1,1.32h) duradhīyānaṃ vā ahaṃ maudgalyam avocam_
(GBr_1,1.32i) sa mā yaṃ praśnam aprākṣīn na taṃ vyavocam_
(GBr_1,1.32j) tam upaiṣyāmi
(GBr_1,1.32k) śāntiṃ kariṣyāmīti
(GBr_1,1.32l) sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau vā ahaṃ bho maitreyaḥ
(GBr_1,1.32m) kimartham iti
(GBr_1,1.32n) duradhīyānaṃ vā ahaṃ bhavantam avocam_
(GBr_1,1.32o) tvaṃ mā yaṃ praśnam aprākṣīr na taṃ vyavocam_
(GBr_1,1.32p) tvām upaiṣyāmi
(GBr_1,1.32q) śāntiṃ kariṣyāmīti
(GBr_1,1.32r) sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ_
(GBr_1,1.32s) atho 'yaṃ mama kalyāṇas [Patyal's transl. implies the emendation āhū ratho]
(GBr_1,1.32t) taṃ te dadāmi
(GBr_1,1.32u) tena yāhīti
(GBr_1,1.32v) sa hovācaitad evātrātviṣaṃ cānṛśaṃsyaṃ ca yathā bhavān āha_
(GBr_1,1.32w) upāyāmi tveva bhavantam iti
(GBr_1,1.32x) taṃ hopeyāya
(GBr_1,1.32y) taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha
(GBr_1,1.32z) pracodayāt savitā yābhir etīti [ed. pracodayānt, corr. Patyal]
(GBr_1,1.32aa) tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam
(GBr_1,1.32bb) bhargo devasya kavayo 'nnam āhuḥ karmāṇi dhiyas
(GBr_1,1.32cc) tad u te prabravīmi pracodayāt savitā yābhir etīti [ed. pracodayānt]
(GBr_1,1.32dd) tam upasaṃgṛhya papracchādhīhi bhoḥ kaḥ savitā kā sāvitrī || 32 ||
(GBr_1,1.33a) mana eva savitā vāk sāvitrī
(GBr_1,1.33b) yatra hy eva manas tad vāg yatra vai vāk tan mana iti_
(GBr_1,1.33c) ete dve yonī ekaṃ mithunam
(GBr_1,1.33d) agnir eva savitā pṛthivī sāvitrī
(GBr_1,1.33e) yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti_
(GBr_1,1.33f) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33g) vāyur eva savitāntarikṣaṃ sāvitrī
(GBr_1,1.33h) yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti_
(GBr_1,1.33i) ete dve yonī ekaṃ mithunam
(GBr_1,1.33j) āditya eva savitā dyauḥ sāvitrī
(GBr_1,1.33k) yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti_
(GBr_1,1.33l) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33m) candramā eva savitā nakṣatrāṇi sāvitrī
(GBr_1,1.33n) yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti_
(GBr_1,1.33o) ete dve yonī ekaṃ mithunam
(GBr_1,1.33p) ahar eva savitā rātriḥ sāvitrī
(GBr_1,1.33q) yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti_
(GBr_1,1.33r) ete dve yonī eka mithunam
(GBr_1,1.33s) uṣṇam eva savitā śītaṃ sāvitrī
(GBr_1,1.33t) yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti_
(GBr_1,1.33u) ete dve yonī ekaṃ mithunam
(GBr_1,1.33v) abhram eva savitā varṣaṃ sāvitrī
(GBr_1,1.33w) yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti_
(GBr_1,1.33x) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33y) vidyud eva savitā stanayitnuḥ sāvitrī
(GBr_1,1.33z) yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti_
(GBr_1,1.33aa) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33bb) prāṇa eva savitānnaṃ sāvitrī
(GBr_1,1.33cc) yatra hy eva prāṇas tad annaṃ yatra vā annaṃ tat prāṇa iti_
(GBr_1,1.33dd) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33ee) vedā eva savitā chandāṃsi sāvitrī_ [ed. omits sentence end marker]
(GBr_1,1.33ff) yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti_
(GBr_1,1.33gg) ete dve yonī ekaṃ mithunam_
(GBr_1,1.33hh) yajña eka savitā dakṣiṇāḥ sāvitrī
(GBr_1,1.33ii) yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti_
(GBr_1,1.33jj) ete dve yonī ekaṃ mithunam
(GBr_1,1.33kk) etad dha smaitad vidvāṃsam opākārim āsastur brahmacārī te saṃsthita ity athaita āsastur ācita iva cito babhūva_
(GBr_1,1.33ll) athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ saṃbhūto brahmacārī mama purāyuṣaḥ preyād iti || 33 ||

(GBr_1,1.34a) brahma hedaṃ śriyaṃ pratiṣṭhām āyatanam aikṣata
(GBr_1,1.34b) tat tapasva
(GBr_1,1.34c) yadi tad vrate dhriyeta tat satye pratyatiṣṭhat
(GBr_1,1.34d) sa savitā sāvitryā brāhmaṇaṃ sṛṣṭvā tat savitrīṃ paryadadhāt
(GBr_1,1.34e) tat savitur vareṇyam iti sāvitryāḥ prathamaḥ pādaḥ [ed. savitryāḥ]
(GBr_1,1.34f) pṛthivy arcaṃ samadadhāt_
(GBr_1,1.34g) ṛcāgnim
(GBr_1,1.34h) agninā śriyam_
(GBr_1,1.34i) śriyā striyam_
(GBr_1,1.34j) striyā mithunam_
(GBr_1,1.34k) mithunena prajām_
(GBr_1,1.34l) prajayā karma
(GBr_1,1.34m) karmaṇā tapas [ed. kamaṇā]
(GBr_1,1.34n) tapasā satyam_
(GBr_1,1.34o) satyena brahma
(GBr_1,1.34p) brahmaṇā brāhmaṇam_
(GBr_1,1.34q) brāhmaṇena vratam_
(GBr_1,1.34r) vratena vai brāhmaṇaḥ saṃśito bhavati_
(GBr_1,1.34s) aśūnyo bhavaty avichinno bhavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe || 34 ||

(GBr_1,1.35a) bhargo devasya dhīmahīti sāvitryā dvitīyaḥ pādaḥ_
(GBr_1,1.35b) antarikṣeṇa yajuḥ samadadhāt_
(GBr_1,1.35c) yajuṣā vāyum_
(GBr_1,1.35d) vāyunābhram
(GBr_1,1.35e) abhreṇa varṣam_
(GBr_1,1.35f) varṣeṇauṣadhivanaspatīn
(GBr_1,1.35g) oṣadhivanaspatibhiḥ paśūn
(GBr_1,1.35h) paśubhiḥ karma
(GBr_1,1.35i) karmaṇā tapas
(GBr_1,1.35j) tapasā satyam_
(GBr_1,1.35k) satyena brahma
(GBr_1,1.35l) brahmaṇā brāhmaṇam_
(GBr_1,1.35m) brāhmaṇena vratam_
(GBr_1,1.35n) vratena vai brāhmaṇaḥ saṃśito bhavati_
(GBr_1,1.35o) aśūnyo bhavaty avichinno bhavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe || 35 ||

(GBr_1,1.36a) dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ_
(GBr_1,1.36b) divā sāma samadadhāt
(GBr_1,1.36c) sāmnādityam
(GBr_1,1.36d) ādityena raśmīn [ed. raśmi+īn]
(GBr_1,1.36e) raśmibhir varṣam_
(GBr_1,1.36f) varṣeṇauṣadhivanaspatīn
(GBr_1,1.36g) oṣadhivanaspatibhiḥ paśūn
(GBr_1,1.36h) paśubhiḥ karma
(GBr_1,1.36i) karmaṇā tapas
(GBr_1,1.36j) tapasā satyam_
(GBr_1,1.36k) satyena brahma
(GBr_1,1.36l) brahmaṇā brāhmaṇam_
(GBr_1,1.36m) brāhmaṇena vratam_
(GBr_1,1.36n) vratena vai brāhmaṇaḥ saṃśito bhavati_
(GBr_1,1.36o) aśūnyo bhavaty avichinno bhavaty avichinno 'sya tantur avichinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃvidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe || 36 ||

(GBr_1,1.37a) tena ha vā evaṃviduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam_
(GBr_1,1.37b) brahmaṇākāśam abhipannaṃ grasitaṃ parāmṛṣṭam
(GBr_1,1.37c) ākāśena vāyur abhipanno grasitaḥ parāmṛṣṭaḥ_
(GBr_1,1.37d) vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam_
(GBr_1,1.37e) jyotiṣāpo 'bhipannā grasitāḥ parāmṛṣṭāḥ_
(GBr_1,1.37f) adbhir bhūmir abhipannā grasitā parāmṛṣṭā
(GBr_1,1.37g) bhūmyānnam abhipannaṃ grasitaṃ parāmṛṣṭam
(GBr_1,1.37h) annena prāṇo 'bhipanno grasitaḥ parāmṛṣṭaḥ
(GBr_1,1.37i) prāṇena mano 'bhipannaṃ grasitaṃ parāmṛṣṭam_
(GBr_1,1.37j) manasā vāg abhipannā grasitā parāmṛṣṭā
(GBr_1,1.37k) vācā vedā abhipannā grasitāḥ parāmṛṣṭāḥ_
(GBr_1,1.37l) vedair yajño 'bhipanno grasitaḥ parāmṛṣṭas [ed. parimṛṣṭas]
(GBr_1,1.37m) tāni ha vā etāni dvādaśamahābhūtāny evaṃvidi pratiṣṭhitāni
(GBr_1,1.37n) teṣāṃ yajña eva parārdhyaḥ || 37 ||

(GBr_1,1.38a) taṃ ha smaitam evāṃvidvāṃso manyante vidmainam iti yāthātathyam avidvāṃsaḥ_
(GBr_1,1.38b) ayaṃ yajño vedeṣu pratiṣṭhitaḥ_
(GBr_1,1.38c) vedā vāci pratiṣṭhitāḥ_
(GBr_1,1.38d) vāṅ manasi pratiṣṭhitā
(GBr_1,1.38e) manaḥ prāṇe pratiṣṭhitam_
(GBr_1,1.38f) prāṇo 'nne pratiṣṭhitaḥ_
(GBr_1,1.38g) annaṃ bhūmau pratiṣṭhitam_
(GBr_1,1.38h) bhūmir apsu pratiṣṭhitā_
(GBr_1,1.38i) āpo jyotiṣi pratiṣṭhitāḥ_
(GBr_1,1.38j) jyotir vāyau pratiṣṭhitam_
(GBr_1,1.38k) vāyur ākāśe pratiṣṭhitaḥ_
(GBr_1,1.38l) ākāśaṃ brahmaṇi pratiṣṭhitam_
(GBr_1,1.38m) brahma brāhmaṇe brahmavidi pratiṣṭhitam_
(GBr_1,1.38n) yo ha vā evaṃvit sa brahmavit
(GBr_1,1.38o) puṇyāṃ ca kīrtiṃ labhate surabhīṃś ca gandhān_
(GBr_1,1.38p) so 'pahatapāpmā_
(GBr_1,1.38q) anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃvidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam || 38 ||

(GBr_1,1.39a) <āpo garbhaṃ janayantīr [PS 4.1.8]> iti_
(GBr_1,1.39b) apāṃ garbhaḥ puruṣaḥ
(GBr_1,1.39c) sa yajñaḥ_
(GBr_1,1.39d) adbhir yajñaḥ praṇīyamānaḥ prāṅ tāyate
(GBr_1,1.39e) tasmād ācamanīyaṃ pūrvam āhārayati
(GBr_1,1.39f) sa yad ācāmati trir ācāmati
(GBr_1,1.39g) dviḥ pariśumbhati_
(GBr_1,1.39h) āyur avaruhya pāpmānaṃ nirṇudati_
(GBr_1,1.39i) upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya <jīvā stha [PS 19.55.12-15, ŚS 19.69.1-4]>_iti sūktena trir ācāmati
(GBr_1,1.39j) sa yat pūrvam ācāmati sapta prāṇāṃs tān etenāsminn āpyāyayati
(GBr_1,1.39k) yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati_
(GBr_1,1.39l) āpo 'mṛtam_
(GBr_1,1.39m) sa yad dvitīyam ācāmati saptāpānāṃs tān etenāsminn āpyāyayati
(GBr_1,1.39n) yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati_
(GBr_1,1.39o) āpo 'mṛtam_
(GBr_1,1.39p) sa yat tṛtīyam ācāmati sapta vyānāṃs tān etenāsminn āpyāyayati
(GBr_1,1.39q) yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam_
(GBr_1,1.39r) nakṣatrāṇy ṛtūn ārtavān saṃvatsarāṃs tān etenāsminn āpyāyayati_
(GBr_1,1.39s) āpo 'mṛtam_
(GBr_1,1.39t) puruṣo brahma_
(GBr_1,1.39u) athāpriyanigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti [ed. athāprīṃgnigamo, but see Patyal p. 44]
(GBr_1,1.39v) prāṇa eṣa sa puri śete saṃpuri śeta iti
(GBr_1,1.39w) puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa
(GBr_1,1.39x) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ
(GBr_1,1.39y) sa yat pūrvam ācāmati purastāddhomāṃs tenāsminn avarunddhe
(GBr_1,1.39z) sa yad dvitīyam ācāmaty ājyabhāgau tenāsminn avarunddhe
(GBr_1,1.39aa) sa yat tṛtīyam ācāmati saṃsthitahomāṃs tenāsminn avarunddhe
(GBr_1,1.39bb) sa yad dviḥ pariśumbhati tat samitsaṃbarhiḥ [ed. saṃmit, cf. Patyal p. 45]
(GBr_1,1.39cc) sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe
(GBr_1,1.39dd) sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda
(GBr_1,1.39ee) tad apy etad ṛcoktam āpo bhṛgvaṅgiro rūpam āpo bhṛgvaṅgiromayaṃ sarvam āpomayaṃ bhūtaṃ sarvaṃ bhṛgvaṅgiromayam antaraite trayo vedā bhṛgūn aṅgiraso 'nugāḥ ||
(GBr_1,1.39ff) apāṃ puṣpaṃ mūrtir ākāśaṃ pavitram uttamam iti_
(GBr_1,1.39gg) ācamyābhyukṣyātmānam anumantrayata <indra jīva [PS 20.43.1, ŚS 19.70.1]>_iti brāhmaṇaṃ || 39 ||

(GBr_1,1.39col) ity atharvavede gopathabrāhmaṇapūrvabhāge prathamaḥ prapāṭhakaḥ ||

(GBr_1,2.1a) oṃ <brahmacārīṣṇaṃś carati rodasī ubhe [ŚS 11.3.1a, PS 16.153.1a]> ity ācāryam āha
(GBr_1,2.1b) <tasmin devāḥ saṃmanaso bhavanti [ŚS 11.3.1, PS 16.153.1b (?)]>_iti vāyum āha
(GBr_1,2.1c) <sa sadya eti pūrvasmād uttaraṃ samudram [ŚS 11.3.6, PS 16.153.6]> ity ādityam āha
(GBr_1,2.1d) dīkṣito dīrghaśmaśruḥ_
(GBr_1,2.1e) eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate
(GBr_1,2.1f) vaidyutasthāne tiṣṭhan vāyur iti stūyate dyausthāne tiṣṭhann āditya iti stūyate
(GBr_1,2.1g) tad apy etad ṛcoktaṃ <brahmacārīṣṇan [ŚS 11.3.1, PS 16.153.1]>_iti brāhmaṇam || 1 ||

(GBr_1,2.2a) jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam_
(GBr_1,2.2b) tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti
(GBr_1,2.2c) mṛgān asya brahmavarcasaṃ gacchati_
(GBr_1,2.2d) ācāryaṃ yaśaḥ_
(GBr_1,2.2e) ajagaraṃ svapnaḥ_
(GBr_1,2.2f) varāhaṃ krodhaḥ_
(GBr_1,2.2g) apaḥ ślāghā
(GBr_1,2.2h) kumārīṃ rūpam
(GBr_1,2.2i) oṣadhivanaspatīn puṇyo gandhaḥ
(GBr_1,2.2j) sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati
(GBr_1,2.2k) sa ha snāto brahmavarcasī bhavati
(GBr_1,2.2l) sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati
(GBr_1,2.2m) sa ha snāto yaśasvī bhavati
(GBr_1,2.2n) sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati
(GBr_1,2.2o) taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti
(GBr_1,2.2p) sa yat kruddho vācā na kaṃ cana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati
(GBr_1,2.2q) tasya ha snātasya krodhāḥ ślāghīyasaṃ viśante_
(GBr_1,2.2r) athādbhiḥ ślāghamāno na snāyāt
(GBr_1,2.2s) tena tāṃ ślāghām avarunddhe yāsyāpsu bhavati
(GBr_1,2.2t) sa ha snātaḥ ślāghīyo 'nyebhyaḥ ślāghyate_
(GBr_1,2.2u) athaitad brahmacāriṇo rūpaṃ yat kumāryās
(GBr_1,2.2v) tāṃ nagnāṃ nodīkṣeta_
(GBr_1,2.2w) iti veti vā mukhaṃ viparidhāpayet
(GBr_1,2.2x) tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati
(GBr_1,2.2y) taṃ ha snātaṃ kumārīm iva nirīkṣante_
(GBr_1,2.2z) athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret
(GBr_1,2.2aa) tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanasvapatiṣu bhavati
(GBr_1,2.2bb) sa ha snātaḥ puṇyagandhir bhavati || 2 ||

(GBr_1,2.3a) sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena
(GBr_1,2.3b) sa yad aharahaḥ samidha āhṛtya sāyaṃprātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati
(GBr_1,2.3c) sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati
(GBr_1,2.3d) sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati
(GBr_1,2.3e) sa yat kruddho vācā na kaṃ cana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati || 3 ||

(GBr_1,2.4a) pañca ha vā ete brahmacāriṇy agnayo dhīyante
(GBr_1,2.4b) dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ
(GBr_1,2.4c) sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharaharyājināṃ lokam avarunddhe
(GBr_1,2.4d) yat savyena tena pravrājinām_
(GBr_1,2.4e) yan mukhena tenāgnipraskandinām_
(GBr_1,2.4f) yad dhṛdayena tena śūrāṇām_
(GBr_1,2.4g) yad upasthena tena gṛhamedhinām_
(GBr_1,2.4h) taiś cet striyaṃ parāharaty anagnir iva śiṣyate
(GBr_1,2.4i) sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti
(GBr_1,2.4j) dharmo hainaṃ gupto gopāyati
(GBr_1,2.4k) tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati
(GBr_1,2.4l) dhāyyaiva pratidhīyate
(GBr_1,2.4m) svarge loke pitṝn nidadhāti
(GBr_1,2.4n) tāntavaṃ na vasīta
(GBr_1,2.4o) yas tāntavaṃ vaste kṣatraṃ vardhate na brahma
(GBr_1,2.4p) tasmāt tāntavaṃ na vasīta brahma vardhatāṃ mā kṣatram iti
(GBr_1,2.4q) nopary āsīta
(GBr_1,2.4r) yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati_
(GBr_1,2.4s) adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet_
(GBr_1,2.4t) evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti
(GBr_1,2.4u) taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti_
(GBr_1,2.4v) ā samiddhārāt svar eṣyanto 'nnam adyāt_
(GBr_1,2.4w) athāha jaghanam āhuḥ snāpayetainam itiy ā samiddhārāt_
(GBr_1,2.4x) na hy etāni vratāni bhavanti
(GBr_1,2.4y) taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt
(GBr_1,2.4z) taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam
(GBr_1,2.4aa) evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti
(GBr_1,2.4bb) teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti || 4 ||

(GBr_1,2.5a) janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti
(GBr_1,2.5b) tāv ūcatur janamejayaṃ pārīkṣitam abhyājagāma
(GBr_1,2.5c) sa hovāca
(GBr_1,2.5d) namo vāṃ bhagavantau kau nu bhagavantāv iti
(GBr_1,2.5e) tāv ūcatur dakṣiṇāgniś cāhavanīyaś ceti
(GBr_1,2.5f) sa hovāca namo vāṃ bhagavantau tad ākīyatām iti_
(GBr_1,2.5g) ihopārāmam iti_
(GBr_1,2.5h) api kila devā na ramante na hi devā na ramantae_
(GBr_1,2.5i) api caikopārāmād devā ārāmam upasaṃkrāmantīti
(GBr_1,2.5j) sa hovāca namo vāṃ bhagavantau kiṃ puṇyam iti
(GBr_1,2.5k) brahmacaryam iti
(GBr_1,2.5l) kiṃ laukyam iti
(GBr_1,2.5m) brahmacaryam eveti
(GBr_1,2.5n) tat ko veda iti
(GBr_1,2.5o) dantāvalo dhaumraḥ_
(GBr_1,2.5p) atha khalu dantāvalo dhaumro yāvati tāvati kāle pārīkṣitaṃ janamejayam abhyājagāma
(GBr_1,2.5q) tasmā utthāya svayam eva viṣṭaraṃ nidadhau
(GBr_1,2.5r) tam upasaṃgṛhya papracchādhīhi bho kiṃ puṇyam iti
(GBr_1,2.5s) brahmacaryam iti
(GBr_1,2.5t) kiṃ laukyam iti
(GBr_1,2.5u) brahmacaryam eveti
(GBr_1,2.5v) tasmā etat provācāṣṭācatvāriṃśad varṣaṃ sarvavedabrahmacaryam_
(GBr_1,2.5w) tac caturdhā vedeṣu vyuhya dvādaśavarṣaṃ brahmacaryaṃ dvādaśavarṣāṇy avarārdham
(GBr_1,2.5x) api snāyaṃś cared yathāśakty aparam_
(GBr_1,2.5y) tasmā uhasyṛṣabhau sahasraṃ dadau_
(GBr_1,2.5z) apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam
(GBr_1,2.5aa) athādhyātmaṃ brāhmaṇo vratavāṃś caraṇavān brahmacārī || 5 ||

(GBr_1,2.6a) brahma ha vai prajā mṛtyave saṃprāyacchat_
(GBr_1,2.6b) brahmacāriṇam eva na saṃpradadau
(GBr_1,2.6c) sa hovācāśyām asminn iti
(GBr_1,2.6d) kim iti
(GBr_1,2.6e) yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti
(GBr_1,2.6f) tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃprātar agniṃ paricaret_
(GBr_1,2.6g) nopary upasādayed atha pratiṣṭhāpayet_
(GBr_1,2.6h) yad upary upasādayej jīmūtavarṣī tad ahaḥ parjanyo bhavati
(GBr_1,2.6i) te devā abruvan brāhmaṇo vā ayaṃ brahmacaryaṃ cariṣyati
(GBr_1,2.6j) brūtāsmai bhikṣā iti gṛhapatir brūta bahucārī gṛhapatnyā iti
(GBr_1,2.6k) kim asyā vṛñjītādadatyā iti_
(GBr_1,2.6l) iṣṭāpūrtasukṛtadraviṇam avarundhyād iti
(GBr_1,2.6m) tasmād brahmacāriṇe 'harahar bhikṣāṃ dadyād gṛhiṇī mā māyam iṣṭāpūrtasukṛtadraviṇam avarundhyād iti
(GBr_1,2.6n) saptamīṃ nātinayet saptamīm atinayan na brahmacārī bhavati
(GBr_1,2.6o) samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati || 6 ||

(GBr_1,2.7a) nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet_
(GBr_1,2.7b) yad upariśāyī bhavaty abhīkṣṇaṃ nivāsā jāyante
(GBr_1,2.7c) yad gāyano bhavaty abhīkṣṇaśa ākrandān dhāvante
(GBr_1,2.7d) yan nartano bhavaty abhīkṣṇaśaḥ pretān nirharante
(GBr_1,2.7e) yat saraṇo bhavaty abhīkṣṇaśaḥ prajāḥ saṃviśante
(GBr_1,2.7f) yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati
(GBr_1,2.7g) sa cen niṣṭhīved <divo nu mām [ŚS 6.124.1, PS 19.40.4, VaitS 12.7]> <yad atrāpi madhor ahaṃ [PS 20.38.6, VaitS 12.8]> <yad atrāpi rasasya me [PS 20.27.8, VaitS 12.9]>_ity ātmānam anumantrayate
(GBr_1,2.7h) <yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ [PS 20.38.6, VaitS 12.8]> || <yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punaḥ [PS 20.27.8]>_iti
(GBr_1,2.7i) na śmaśānam ātiṣṭhet
(GBr_1,2.7j) sa ced abhitiṣṭhed udakaṃ haste kṛtvā <yadīd amṛtukāmyety [PS 20.54.9]> abhimantrya japant samprokṣya parikrāmet
(GBr_1,2.7k) samayāyoparivrajed
(GBr_1,2.7l) <yadīd amṛtukāmyāghaṃ ripram upeyima | andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yataḥ [PS 20.54.9]>_iti_
(GBr_1,2.7m) atha haitad devānāṃ pariṣūtaṃ yad brahmacārī
(GBr_1,2.7n) tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam || 7 ||

(GBr_1,2.8a) prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādur bhaveyātām iti
(GBr_1,2.8b) tathā tac chaśvad anuvartate_
(GBr_1,2.8c) atha khalu vipāṇ madhye vasiṣṭhaśilā nāma prathama āśramaḥ_
(GBr_1,2.8d) dvitīyaḥ kṛṣṇaśilās
(GBr_1,2.8e) tasmin vasiṣṭhaḥ samatapat_
(GBr_1,2.8f) viśvāmitrajamadagnī jāmadagne tapataḥ_
(GBr_1,2.8g) gautamabharadvājau siṃhau prabhave tapataḥ_
(GBr_1,2.8h) guṃgur guṃguvāse tapati_
(GBr_1,2.8i) ṛṣir ṛṣidroṇe 'bhyatapat_
(GBr_1,2.8j) agastyo 'gastyatīrthe tapati
(GBr_1,2.8k) divy atrir ha tapati
(GBr_1,2.8l) svayambhūḥ kaśyapaḥ kaśyapatuṅge 'bhyatapat_
(GBr_1,2.8m) ulavṛkarkṣutarakṣuḥ
(GBr_1,2.8n) śvā varāhacilvaṭibabrukāḥ sarpadaṃṣṭranaḥ saṃhanukṛṇvānāḥ kaśyapatuṅgadarśanāt saraṇavāṭāt siddhir bhavati
(GBr_1,2.8o) brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati
(GBr_1,2.8p) dvitīyaṃ varṣasahasraṃ mūrdhany evāmṛtasya dhārām ādhārayat_
(GBr_1,2.8q) brāhmāṇyaṣṭācatvāriṃśad varṣasahasrāṇi salilasya pṛṣṭhe śivo 'bhyatapat
(GBr_1,2.8r) tasmāt taptāt tapaso bhūya evābhyatapat
(GBr_1,2.8s) tad apy etā ṛco 'bhivadanti prāṇāpānau janayann iti brāhmaṇam || 8 ||

(GBr_1,2.9a) ekapād dvipada iti
(GBr_1,2.9b) vāyur ekapāt
(GBr_1,2.9c) tasyākāśaṃ pādaḥ_
(GBr_1,2.9d) candramā dvipāt
(GBr_1,2.9e) tasya pūrvapakṣāparapakṣau pādau_
(GBr_1,2.9f) ādityas tripāt
(GBr_1,2.9g) tasyeme lokāḥ pādāḥ_
(GBr_1,2.9h) agniḥ ṣaṭpādas
(GBr_1,2.9i) tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādās
(GBr_1,2.9j) teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ_
(GBr_1,2.9k) atho āhuḥ ṣaḍ iti mūrtir ākāśaś ceti_ [ed. ahuḥ]
(GBr_1,2.9k) ṛcā mūrtiḥ_
(GBr_1,2.9m) yājuṣī gatiḥ
(GBr_1,2.9n) sāmamayaṃ tejaḥ_
(GBr_1,2.9o) bhṛgvaṅgirasā māyā_
(GBr_1,2.9p) etad brahmaiva yajñaś catuṣpād dviḥ saṃsthita iti
(GBr_1,2.9q) tasya bhṛgvaṅgirasaḥ saṃsthe
(GBr_1,2.9r) atho āhur ekasaṃsthita iti
(GBr_1,2.9s) yad dhotarcāṃ maṇḍalaiḥ karoti pṛthivīṃ tenāpyāyayati_
(GBr_1,2.9t) etasyāṃ hy agniś carati
(GBr_1,2.9u) tad apy etad ṛcoktam <agnivāsāḥ pṛthivy asitajñūḥ [ŚS 12.1.21, PS 17.3.2]>_iti
(GBr_1,2.9v) yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati
(GBr_1,2.9w) tasmin vāyur na niviśate katamac ca nāhar iti
(GBr_1,2.9x) tad apy etad ṛcoktam <antarikṣe pathibhir hrīyamāṇo na ni viśate katamac ca nāhaḥ | apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ā babhūva [PS 1.107.4]>_iti
(GBr_1,2.9y) yad udgātā sāmnā karoti divaṃ tenāpyāyayati
(GBr_1,2.9z) tatra hy ādityaḥ śukraś carati
(GBr_1,2.9aa) tad apy etad ṛcoktam <uccā patantam aruṇaṃ suparṇam [ŚS 13.2.36, PS 18.24.3]> iti
(GBr_1,2.9bb) yad brahmarcāṃ kāṇḍaiḥ karoty apas tenāpyāyayati
(GBr_1,2.9cc) candramā hy apsu carati
(GBr_1,2.9dd) tad apy etad ṛcoktaṃ candramā apsv antar iti tāsām oṣadhivanaspatayaḥ kāṇḍāni
(GBr_1,2.9ee) tato mūlakāṇḍaparṇapuṣpaphalapraroharasagandhair yajño vartate_
(GBr_1,2.9ff) adbhiḥ karṇāṇi pravartante_
(GBr_1,2.9gg) adbhiḥ somo 'bhiṣūyate
(GBr_1,2.9hh) tad yad brahmāṇāṃ karṇāṇi karmaṇy āmantrayaty apas tenānujānāti_
(GBr_1,2.9ii) eṣo hy asya bhāgas
(GBr_1,2.9jj) tad yathā bhokṣyamāṇaḥ_
(GBr_1,2.9kk) apa eva prathamam ācāmayed apa upariṣṭād evaṃ yajño 'dbhir eva pravartate_
(GBr_1,2.9ll) apsu saṃsthāpyate tasmād brahmā purastāddhomasaṃsthitahomair yajño vartate_
(GBr_1,2.9mm) antarā hi purastāddhomasaṃsthitahomair yajñaṃ parigṛhṇāti_
(GBr_1,2.9nn) antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante
(GBr_1,2.9oo) somātmako hy ayaṃ veda
(GBr_1,2.9pp) tad apy etad ṛcoktaṃ somaṃ manyate papivān iti
(GBr_1,2.9qq) tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati_
(GBr_1,2.9rr) evaṃ brahmā bhṛgvaṅgirobhir vyāhṛtibhir yajñasya viriṣṭaṃ śamayati_
(GBr_1,2.9ss) agnir ādityāya śamayati_
(GBr_1,2.9tt) ete 'ṅgirasaḥ_
(GBr_1,2.9uu) eta idaṃ sarvaṃ samāpnuvanti
(GBr_1,2.9vv) vāyur āpaś candramā ity ete bhṛgavaḥ_
(GBr_1,2.9ww) eta idaṃ sarvaṃ samāpyāyayanti_
(GBr_1,2.9xx) ekam eva saṃsthaṃ bhavatīti brāhmaṇam || 9 ||

(GBr_1,2.10a) vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa
(GBr_1,2.10b) sa ha svenātimānena mānuṣaṃ vittaṃ neyāya
(GBr_1,2.10c) taṃ mātovāca
(GBr_1,2.10d) ta evaitad annam avocaṃs ta ima eṣu kurupañcāleṣv aṅgamagadheṣu kāśikauśaleṣu śālvamatsyeṣu savaśośīnareṣūdīcyeṣv annam adantīti_
(GBr_1,2.10e) atha vayaṃ tavaivātimānenānādyāḥ smaḥ_
(GBr_1,2.10f) vatsa vāhanam anviccheti
(GBr_1,2.10g) sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma
(GBr_1,2.10h) sa sado 'nupraviśyartvijaś ca yajamānaṃ cāmantrayām āsa
(GBr_1,2.10i) tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate
(GBr_1,2.10j) tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate
(GBr_1,2.10k) evam ime sarve vedā nirmitāḥ sakalpāḥ sarahasyāḥ sabrāhmaṇāḥ sopaniṣatkāḥ setihāsāḥ sānvākhyānāḥ sapurāṇāḥ sasvarāḥ sasaṃskārāḥ saniruktāḥ sānuśāsanāḥ sānumārjanāḥ savākovākyās
(GBr_1,2.10l) teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate || 10 ||

(GBr_1,2.11a) bhūmer ha vā etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam
(GBr_1,2.11b) idaṃ ha tv eva devayajanaṃ yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yatra brāhmaṇasya brāhmaṇatāṃ vidyād brahmā brahmatvaṃ karotīti
(GBr_1,2.11c) voce chandas tan na vindāmo yenottaram emahīti
(GBr_1,2.11d) tān ha papraccha kiṃ vidvān hotā hautraṃ karoti kiṃ vidvān adhvaryur ādhvaryavaṃ karoti kiṃ vidvān udgātaudgātraṃ karoti kiṃ vidvān brahmā brahmatvaṃ karotīti
(GBr_1,2.11e) voce chandas tan na vindāmo yenottaram emahīti
(GBr_1,2.11f) te brūmo vāg eva hotā hautraṃ karoti
(GBr_1,2.11g) vāco hi stomāś ca vaṣaṭkārāś cābhisampadyante
(GBr_1,2.11h) te brūmo vāg eva hotā vāg brahma vāg deva iti
(GBr_1,2.11i) prāṇāpānābhyām evādhvaryur ādhvaryavaṃ karoti
(GBr_1,2.11j) prāṇapraṇītāni ha bhūtāni prāṇapraṇītāḥ praṇītās
(GBr_1,2.11k) te brūmaḥ prāṇāpānāv evādhvaryuḥ prāṇāpānau brahma prāṇāpānau deva iti
(GBr_1,2.11l) cakṣuṣaivodgātaudgātraṃ karoti
(GBr_1,2.11m) cakṣuṣā hīmāni bhūtāni paśyanti_
(GBr_1,2.11n) atho cakṣur evodgātā cakṣur brahma cakṣur deva iti
(GBr_1,2.11o) manasaiva brahmā brahmatvaṃ karoti
(GBr_1,2.11p) manasā hi tiryak ca diśa ūrdhvaṃ yac ca kiṃ ca manasaiva karoti tad brahma
(GBr_1,2.11q) te brūmo mana eva brahmā mano brahma mano deva iti || 11 ||

(GBr_1,2.12a) tad yathā ha vā idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt_
(GBr_1,2.12b) atha nu katham iti
(GBr_1,2.12c) hotety eva hotāraṃ brūyād vāg iti vācaṃ brahmeti brahma deva iti devam adhvaryur ity evādhvaryuṃ brūyāt prāṇāpānāv iti prāṇāpānau brahmeti brahma deva iti devam udgātety evodgātāraṃ brūyāc cakṣur iti cakṣur brahmeti brahma deva iti devaṃ brahmety eva brahmāṇaṃ brūyān mana iti mano brahmeti brahma deva iti devam || 12 ||

(GBr_1,2.13a) nānāpravacanāni ha vā etāni bhūtāni bhavanti
(GBr_1,2.13a) ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti
(GBr_1,2.13a) kimartham iti
(GBr_1,2.13a) yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti
(GBr_1,2.13a) tatheti
(GBr_1,2.13a) tebhya etān praśnān vyācacaṣṭe
(GBr_1,2.13a) tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma
(GBr_1,2.13a) tad yo veda sa brāhmaṇo 'dhīyāno 'dhītyācakṣata iti brāhmaṇam || 13 ||

(GBr_1,2.14a) athāto devayajanāni_
(GBr_1,2.14b) ātmā devayajanam_
(GBr_1,2.14c) śraddhā devayajanam
(GBr_1,2.14d) ṛtvijo devayajanam_
(GBr_1,2.14e) bhaumaṃ devayajanam_
(GBr_1,2.14f) tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati_
(GBr_1,2.14g) eṣa yajñaḥ_
(GBr_1,2.14h) eṣa yajataḥ_
(GBr_1,2.14i) etaṃ yajantaḥ_
(GBr_1,2.14j) etad devayajanam
(GBr_1,2.14k) athaitac chraddhā devayajanam_
(GBr_1,2.14l) yadaiva kadā cid ādadhyāt_
(GBr_1,2.14m) śraddhā tv evainaṃ nātīyāt
(GBr_1,2.14n) tad devayajanam
(GBr_1,2.14o) athaitad ṛtvijo devayajanam_
(GBr_1,2.14p) yatra kva cid brāhmaṇo vidyāvān mantreṇa karoti tad devayajanam
(GBr_1,2.14q) athetad bhaumaṃ devayajanam_
(GBr_1,2.14r) yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad devayajanam_
(GBr_1,2.14s) yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt_
(GBr_1,2.14t) na devayajanamātraṃ purastāt paryavaśiṣyet_
(GBr_1,2.14u) nottarato 'gneḥ paryupasīderann iti brāhmaṇam || 14 ||

(GBr_1,2.15a) aditir vai prajākāmaudanam apacat
(GBr_1,2.15b) tata ucchiṣṭam āśnāt
(GBr_1,2.15c) sā garbham adhatta
(GBr_1,2.15d) tata ādityā ajāyanta
(GBr_1,2.15e) ya eṣa odanaḥ pacyata ārambhaṇam evaitat kriyata ākramaṇam eva
(GBr_1,2.15f) prādeśamātrīḥ samidho bhavanti_
(GBr_1,2.15g) etāvān hy ātmā prajāpatinā saṃmitaḥ_
(GBr_1,2.15h) agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata_
(GBr_1,2.15i) eṣāsya ghṛtyā tanūr yad ghṛtam_
(GBr_1,2.15j) yad ghṛtena samidho 'nakti tābhyām evainaṃ tat tanūbhyāṃ samardhayati
(GBr_1,2.15k) yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate
(GBr_1,2.15l) yan nirmārgasyādadhāty avagūrtyā eva
(GBr_1,2.15m) saṃvatsaro vai prajananam
(GBr_1,2.15n) agniḥ prajananam
(GBr_1,2.15o) etat prajananam_
(GBr_1,2.15p) yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati_
(GBr_1,2.15q) abhaktartur vai puruṣaḥ_
(GBr_1,2.15r) na hi tad veda yam ṛtum abhijāyate
(GBr_1,2.15s) yan nakṣatraṃ tad āpnoti
(GBr_1,2.15t) ya eṣa odanaḥ pacyate yonir evaiṣā kriyate
(GBr_1,2.15u) yat samidha ādhīyante retas tad dhīyate
(GBr_1,2.15v) saṃvatsare vai reto hitaṃ prajāyate
(GBr_1,2.15w) yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte
(GBr_1,2.15x) dvādaśasu rātrīṣu purā saṃvatsarasyādheyās
(GBr_1,2.15y) tā hi saṃvatsarasya pratimā_
(GBr_1,2.15z) atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena_
(GBr_1,2.15aa) ādityā vā ita uttamā amuṃ lokam āyan_
(GBr_1,2.15bb) te pathirakṣayas ta iyakṣamāṇaṃ pratinudantaḥ_
(GBr_1,2.15cc) uccheṣaṇabhājā vā ādityāḥ_
(GBr_1,2.15dd) [yad ucchiṣṭam]_
(GBr_1,2.15ee) yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti || 15 ||

(GBr_1,2.16a) prajāpatir atharvā devaḥ sa tapas taptvaitaṃ cātuḥprāśyaṃ brahmaudanaṃ niramimīta caturlokaṃ caturdevaṃ caturvedaṃ caturhautram iti
(GBr_1,2.16b) catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti
(GBr_1,2.16c) catvāro vā ime devā agnir vāyur ādityaś candramāḥ_
(GBr_1,2.16d) catvāro vā ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti
(GBr_1,2.16e) catasro vā imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti
(GBr_1,2.16f) tad apy etad ṛcoktaṃ <catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya | tridhā baddho vṛṣabho roravīti maho devo martyāṃ āviveśa [PS 8.13.3]>_iti
(GBr_1,2.16g) catvāri śṛṅgeti vedā vā eta uktās
(GBr_1,2.16h) trayo asya pādā iti savanāny eva
(GBr_1,2.16i) dve śīrṣe iti brahmaudanapravargyāv eva
(GBr_1,2.16j) sapta hastāso asyeti chandāṃsy eva
(GBr_1,2.16k) tridhā baddha iti mantraḥ kalpo brāhmaṇam_
(GBr_1,2.16l) vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti
(GBr_1,2.16m) maho devo martyāṃ āviveśety eṣa ha vai mahān devo yad yajñaḥ_
(GBr_1,2.16n) eṣa martyāṃ āviveśa
(GBr_1,2.16o) yo vidyāt sapta pravata iti prāṇān āha
(GBr_1,2.16p) sapta vidyāt parāvata ity apānān āha
(GBr_1,2.16q) śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ_
(GBr_1,2.16r) yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati
(GBr_1,2.16s) tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam || 16 || [ed. brāhmanam]

(GBr_1,2.17a) kim upajña ātreyo bhavatīti_
(GBr_1,2.17b) ādityaṃ hi tamo jagrāha
(GBr_1,2.17c) tad atrir apanunoda
(GBr_1,2.17d) tad atrir anvapaśyat
(GBr_1,2.17e) tad apy etad ṛcoktaṃ <srutād yam atrir divam unnināya [ŚS 13.2.4c, PS 18.20.8c]>
(GBr_1,2.17f) <divi tvātrir adhārayat sūryā māsāya kartave [ŚS 13.2.12ab, PS 18.21.6ab]>_iti
(GBr_1,2.17g) taṃ hovāca varaṃ vṛṇīṣveti
(GBr_1,2.17h) sa hovāca dakṣiṇīyā me prajā syād iti
(GBr_1,2.17i) tasmād ātreyāya prathamaṃ dakṣiṇā yajñe dīyanta iti brāhmaṇam || 17 ||

(GBr_1,2.18a) prajāpatir vedān uvācāgnīn ādadhīyeti
(GBr_1,2.18b) tān vāg abhyuvācāśvo vai sambhārāṇām iti
(GBr_1,2.18c) taṃ ghorāt krūrāt salilāt sarasa udāninyus
(GBr_1,2.18d) tān vāg abhyuvācāśvaḥ śamyeteti
(GBr_1,2.18e) tatheti
(GBr_1,2.18f) tam ṛgveda etyovācāham aśvaṃ śameyam iti
(GBr_1,2.18g) tasmā abhisṛptāya mahad bhayaṃ sasṛje
(GBr_1,2.18h) sa etāṃ prācīṃ diśaṃ bheje
(GBr_1,2.18i) sa hovācāśānto nv ayam aśva iti
(GBr_1,2.18j) taṃ yajurveda etyovācāham aśvaṃ śameyam iti
(GBr_1,2.18k) tasmā abhisṛptāya mahad bhayaṃ sasṛje
(GBr_1,2.18l) sa etāṃ pratīcīṃ diśaṃ bheje
(GBr_1,2.18m) sa hovācāśānto nv ayam aśva iti
(GBr_1,2.18n) taṃ sāmaveda etyovācāham aśvaṃ śameyam iti
(GBr_1,2.18o) kena nu tvaṃ śamayiṣyasīti
(GBr_1,2.18p) rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca
(GBr_1,2.18q) tenāśva abhiṣṭūyeteti
(GBr_1,2.18r) tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje
(GBr_1,2.18s) sa etām udīcīṃ diśaṃ bheje
(GBr_1,2.18t) sa hovācāśānto nv ayam aśva iti
(GBr_1,2.18u) tān vāg abhyuvāca śaṃyumātharvaṇaṃ gacchateti
(GBr_1,2.18v) te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti
(GBr_1,2.18w) tatheti
(GBr_1,2.18x) sa khalu kabandhasyātharvaṇasya putram āmantrayām āsa vicārinn iti
(GBr_1,2.18y) bhago iti hāsmai pratiśrutaṃ pratiśruśrāva_
(GBr_1,2.18z) aśva śamyeteti
(GBr_1,2.18aa) tatheti
(GBr_1,2.18bb) sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati
(GBr_1,2.18cc) tasya ha snātasyāśvasyābhyukṣitasya sarvebhyo romasamarebhyo 'ṅgārā āśīryanta
(GBr_1,2.18dd) so 'śvas tuṣṭo namaskāraṃ cakāra
(GBr_1,2.18ee) namaḥ śaṃyumātharvaṇāya yo mā yajñiyam acīkḷpad iti
(GBr_1,2.18ff) bhaviṣyanti ha vā ato 'nye brāhmaṇā laghusambhāratamās
(GBr_1,2.18gg) ta ādityasya pada ādhāsyanty anaḍuho vatsasyājasya śravaṇasya brahmacāriṇo vā_
(GBr_1,2.18hh) etad vā ādityasya padaṃ yad bhūmis
(GBr_1,2.18ii) tasyaiva pada āhitaṃ bhaviṣyatīti
(GBr_1,2.18jj) so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati <yad akrandaḥ prathamaṃ jāyamānaḥ [ṚV 1.163.1]>_iti pañca
(GBr_1,2.18kk) taṃ brāhmaṇā upavahanti taṃ brahmopākuruta
(GBr_1,2.18ll) eṣa ha vai vidvānt sarvavid brahmā yad bhṛṅgirovid iti brāhmaṇam || 18 ||

(GBr_1,2.19a) devāś ca ha vā asurāś cāspardhanta
(GBr_1,2.19b) te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti
(GBr_1,2.19c) sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti
(GBr_1,2.19d) sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat
(GBr_1,2.19e) taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti
(GBr_1,2.19f) sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat
(GBr_1,2.19g) taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti
(GBr_1,2.19h) sa samāvedo bhūtvottarataḥ parītyopātiṣṭhat
(GBr_1,2.19i) taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti
(GBr_1,2.19j) sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat
(GBr_1,2.19k) taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti
(GBr_1,2.19l) tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat
(GBr_1,2.19m) tad brahmaṇo brahmatvam_
(GBr_1,2.19n) tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā
(GBr_1,2.19o) taṃ dakṣiṇato viśve devā upāsīdan_
(GBr_1,2.19p) taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat
(GBr_1,2.19q) tat sadasyasya sadasyatvam_
(GBr_1,2.19r) baler ha vā etad balam upajāyate yat sadasye_
(GBr_1,2.19s) āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti
(GBr_1,2.19t) ghorā vā eṣā dig dakṣiṇā śāntā itarās
(GBr_1,2.19u) tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati_
(GBr_1,2.19v) ātmānaṃ janayati najityātmānam apitve dadhāti
(GBr_1,2.19w) taṃ devā abruvan varaṃ vṛṇīṣveti
(GBr_1,2.19x) vṛṇā iti
(GBr_1,2.19y) sa varam avṛṇīta_
(GBr_1,2.19z) asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti [ed. tistheyur, corr. Patyal]
(GBr_1,2.19aa) taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan_
(GBr_1,2.19bb) taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat
(GBr_1,2.19cc) tad brāhmaṇācchaṃsino brāhmaṇācchaṃsitvam_
(GBr_1,2.19dd) saiṣaindrī hotrā yad brāhmaṇācchaṃsīyā
(GBr_1,2.19ee) dvitīyaṃ varaṃ vṛṇīṣveti
(GBr_1,2.19ff) vṛṇā iti
(GBr_1,2.19gg) sa varam avṛṇīta_
(GBr_1,2.19hh) asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tistheyur iti [ed. tistheyur]
(GBr_1,2.19ii) taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan_
(GBr_1,2.19jj) taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat
(GBr_1,2.19kk) tat potuḥ potṛtvam_
(GBr_1,2.19ll) saiṣā vāyavyā hotrā yat potrīyā
(GBr_1,2.19mm) tṛtīyaṃ varaṃ vṛṇīṣveti
(GBr_1,2.19nn) vṛṇā iti
(GBr_1,2.19oo) sa varam avṛṇīta_
(GBr_1,2.19pp) asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvanta śaṃsantas tiṣṭheyur iti [ed. tistheyur]
(GBr_1,2.19qq) taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan_ [ed. 'tisthaṃs, corr. Patyal]
(GBr_1,2.19rr) taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat [ed. 'tisthaṃs]
(GBr_1,2.19ss) tad āgnīdhrasyāgnīdhratvam_
(GBr_1,2.19tt) saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam || 19 ||

(GBr_1,2.20a) brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra
(GBr_1,2.20b) so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate_
(GBr_1,2.20c) athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati
(GBr_1,2.20d) hantāhaṃ yan mayi teja idriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti
(GBr_1,2.20e) sa ātmānam āpyāyyaitaṃ payo 'dhok
(GBr_1,2.20f) tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
(GBr_1,2.20g) sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok
(GBr_1,2.20h) tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
(GBr_1,2.20i) sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok
(GBr_1,2.20j) tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot
(GBr_1,2.20k) sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat
(GBr_1,2.20l) tām asmai prāyacchat
(GBr_1,2.20m) sātmā apitvam abhavat
(GBr_1,2.20n) tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta
(GBr_1,2.20o) so 'yam abravīd agne jātavedo 'bhinidhehi mehīti
(GBr_1,2.20p) tasya dvaitaṃ nāmādhattāghoraṃ cākrūraṃ ca
(GBr_1,2.20q) so 'śvo bhavat
(GBr_1,2.20r) tasmād aśvo vahena rathaṃ na bhavati pṛsthena sādinam_
(GBr_1,2.20s) sa devān āgacchat
(GBr_1,2.20t) sa devebhyo 'nvātiṣṭhat
(GBr_1,2.20u) tasmād devā abibhayus
(GBr_1,2.20v) taṃ brahmaṇe prāyacchat
(GBr_1,2.20w) tam etayarcāśamayat || 20 ||

(GBr_1,2.21a) <agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ | sa no devatrādhi brūhi mā riṣāmā vayaṃ tava [PS 1.95.3, sakala also at VaitS 6.7]>_iti
(GBr_1,2.21b) tam etābhiḥ pañcabhir ṛgbhir upākurute <yad akrandaḥ prathamaṃ jāyamānaḥ [ṚV 1.163.1]>_iti [ed. pratamaṃ, corrected p. 302]
(GBr_1,2.21c) so 'śāmyat
(GBr_1,2.21d) tasmād aśvaḥ paśūnāṃ jighatsutamo bhavati
(GBr_1,2.21e) vaiśvānaro hy eṣa
(GBr_1,2.21f) tasmād agnipadam aśvaṃ brahmaṇe dadāti
(GBr_1,2.21g) brahmaṇe hi prattam_
(GBr_1,2.21h) tasya rasam apīḍayat
(GBr_1,2.21i) sa raso 'bhavat_
(GBr_1,2.21j) raso ha vā eṣa
(GBr_1,2.21k) taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa
(GBr_1,2.21l) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ
(GBr_1,2.21m) sa devān āgacchat
(GBr_1,2.21n) sa devebhyo 'nvātiṣṭhat
(GBr_1,2.21o) tasmād devā abibhayus
(GBr_1,2.21p) taṃ brahmaṇe prāyacchat
(GBr_1,2.21q) tam etayarcājyāhutyābhyajuhot_
(GBr_1,2.21r) <indrasyaujo marutām anīkam [ŚS 6.125.3, cf. PS 15.11.7]> iti ratham abhihutya tam etayarcātiṣṭhad <vanaspate vīḍvaṅgo hi bhūyāḥ [ŚS 6.125.1, PS 15.11.8]> iti
(GBr_1,2.21s) tasmād āgnyādheyikaṃ rathaṃ brahmaṇe dadāti
(GBr_1,2.21t) brahmaṇe hi prattam_
(GBr_1,2.21u) tasya takṣāṇas tanūṃ jyeṣṭhāṃ dakṣiṇāṃ niramimata
(GBr_1,2.21v) tāṃ pañcasv apaśyad ṛci yajuṣi sāmni śānte 'tha ghore
(GBr_1,2.21w) tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca
(GBr_1,2.21x) vāg vai dhenur jyotir hiraṇyam_
(GBr_1,2.21y) tasmād āgnyādheyikāṃ cātuḥprāśyāṃ dhenuṃ brahmaṇe dadāti
(GBr_1,2.21z) brahmaṇe hi prattā
(GBr_1,2.21aa) paśuṣu śāmyamāneṣu cakṣur hāpayanti
(GBr_1,2.21bb) cakṣur eva tad ātmani dhatte
(GBr_1,2.21cc) yad vai cakṣus tad dhiraṇyam_
(GBr_1,2.21dd) tasmād āgnyādheyikaṃ hiraṇyaṃ brahmaṇe dadāti
(GBr_1,2.21ee) brahmaṇe hi prattaṃ
(GBr_1,2.21ff) tasyātmann adhatta
(GBr_1,2.21gg) tena prājvalayat_
(GBr_1,2.21hh) yan nādhatta tad āglābhavat
(GBr_1,2.21ii) tad āglā bhūtvā sā samudraṃ prāviśat [cf. PS 17.28.1 for this and the following sentences]
(GBr_1,2.21jj) sā samudram adahat
(GBr_1,2.21kk) tasmāt samudro durgiravapi
(GBr_1,2.21ll) vaiśvānareṇa hi dagdhaḥ
(GBr_1,2.21mm) sā pṛthivīm udait
(GBr_1,2.21nn) sā pṛthivīṃ vyadahat
(GBr_1,2.21oo) sā devān āgacchat
(GBr_1,2.21pp) sā devān aheḍat
(GBr_1,2.21qq) te devā brahmāṇam upādhāvan_
(GBr_1,2.21rr) sa naivāgāyan nānṛtyat
(GBr_1,2.21ss) saiṣāglā_
(GBr_1,2.21tt) eṣā kāruvidā nama
(GBr_1,2.21uu) taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa
(GBr_1,2.21vv) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣāḥ_ [ed. -dviṣo]
(GBr_1,2.21ww) ya eṣa brāhmaṇo gāyano nartano vā bhavati tam āglāgṛdha ity ācakṣate
(GBr_1,2.21xx) tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt
(GBr_1,2.21yy) tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ
(GBr_1,2.21zz) prājāpatyād brāhmyam evottaram iti brāhmaṇam || 21 ||

(GBr_1,2.22a) atharvāṇaś ca ha vā aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan_
(GBr_1,2.22b) tadajānanvayaṃ vā idaṃ sarvaṃ yad bhṛgvaṅgirasa iti
(GBr_1,2.22c) te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ_
(GBr_1,2.22d) etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyata
(GBr_1,2.22e) eṣa ha vai sāṃtapano 'gnir yad brāhmaṇas
(GBr_1,2.22f) tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇās
(GBr_1,2.22g) tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti
(GBr_1,2.22h) yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran_
(GBr_1,2.22i) asau yāṃl lokāñ chṛṇv iti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti [ed. yāllokāñ, āhavaṇīyasya]
(GBr_1,2.22j) devāḥ priye dhāmani madanti
(GBr_1,2.22k) teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭho bhavati_
(GBr_1,2.22l) etasya vāci tṛptāyām agnis tṛpyati
(GBr_1,2.22m) prāṇe tṛpte vāyus tṛpyati
(GBr_1,2.22n) cakṣuṣi tṛpta ādityas tṛpyati
(GBr_1,2.22o) manasi tṛpte candramās tṛpyati
(GBr_1,2.22p) śrotre tṛpte diśaś cāntardeśāś ca tṛpyanti
(GBr_1,2.22q) sneheṣu tṛpteṣv āpas tṛpyanti
(GBr_1,2.22r) lomeṣu tṛpteṣv oṣadhivanaspatayas tṛpyanti
(GBr_1,2.22s) śarīre tṛpte pṛthivī tṛptati_
(GBr_1,2.22t) evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam || 22 ||

(GBr_1,2.23a) sāṃtapanā idaṃ havir iti_
(GBr_1,2.23b) eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ_
(GBr_1,2.23c) atha yo 'yamanagnikaḥ sa kumbhe loṣṭas
(GBr_1,2.23d) tad yathā kumbhe loṣṭaḥ prakṣipto naiva śaucārthāya kalpate naiva śasyaṃ nirvartayaty evam evāyaṃ brāhmaṇo 'nagnikas tasya brāhmaṇasyānagnikasya naiva daivaṃ dadyān na pitryaṃ na cāsya svādhyāyāśiṣo na yajñāśiṣaḥ svargaṃgamā bhavanti
(GBr_1,2.23e) tad apy etad ṛcoktam <agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | asya yajñasya sukratum [ŚS 20.101.1, ṚV 1.12.1]> iti brāhmaṇam || 23 ||

(GBr_1,2.24a) atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti
(GBr_1,2.24b) ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣ.va yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam_
(GBr_1,2.24c) tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati
(GBr_1,2.24d) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_1,2.24e) tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda_
(GBr_1,2.24f) agnir vai hotā
(GBr_1,2.24g) pṛthivī vā ṛcām āyatanam
(GBr_1,2.24h) agnir devatā gāyatraṃ chando bhūr iti śukram_
(GBr_1,2.24i) tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye_
(GBr_1,2.24j) etasya lokasya vijitaye_
(GBr_1,2.24k) etasya lokasya saṃjitaye_
(GBr_1,2.24l) etasya lokasyāvaruddhaye_
(GBr_1,2.24m) etasya lokasya vivṛddhaye_
(GBr_1,2.24n) etasya lokasya samṛddhaye_
(GBr_1,2.24o) etasya lokasyodāttaye_
(GBr_1,2.24p) etasya lokasya vyāptaye_
(GBr_1,2.24q) etasya lokasya paryāptaye_
(GBr_1,2.24r) etasya lokasya samāptaye_
(GBr_1,2.24s) atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate
(GBr_1,2.24t) yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda
(GBr_1,2.24u) vāyur vā adhvaryuḥ_
(GBr_1,2.24v) antarikṣaṃ vai yajuṣām āyatanam_
(GBr_1,2.24w) vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram_
(GBr_1,2.24x) tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva_
(GBr_1,2.24y) atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate
(GBr_1,2.24z) sāmavidam evodgātāraṃ vṛṇīṣva
(GBr_1,2.24aa) sa hy audgātraṃ veda_
(GBr_1,2.24bb) ādityo vā udgātā
(GBr_1,2.24cc) dyaur vai sāmnām āyatanam
(GBr_1,2.24dd) ādityo devatā jāgataṃ chandaḥ svar iti śukram_
(GBr_1,2.24ee) tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva_
(GBr_1,2.24ff) atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate_
(GBr_1,2.24gg) atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva
(GBr_1,2.24hh) sa hi brahmatvaṃ veda
(GBr_1,2.24ii) candramā vai brahmā_ [ed. brahāpo]
(GBr_1,2.24jj) āpo vai bhṛgavaṅgirasām āyatanam_
(GBr_1,2.24kk) candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām_
(GBr_1,2.24ll) tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye_
(GBr_1,2.24mm) etasya lokasya vijitaye_
(GBr_1,2.24nn) etasya lokasya saṃjitaye_
(GBr_1,2.24oo) etasya lokasyāvaruddhaye_
(GBr_1,2.24pp) etasya lokasya vivṛddhaye_
(GBr_1,2.24qq) etasya lokasya samṛddhaye_
(GBr_1,2.24rr) etasya lokasyodāttaye_
(GBr_1,2.24ss) etasya lokasya vyāptaye_
(GBr_1,2.24tt) etasya lokasya paryāptaye_
(GBr_1,2.24uu) etasya lokasya samāptaye_
(GBr_1,2.24vv) atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate || 24 ||

(GBr_1,2.24col) ity atharvavede gopathabrāhmaṇapūrvabhāge dvitīyaḥ prapāṭhakaḥ ||

(GBr_1,3.1a) oṃ dakṣiṇāpravaṇā bhūmir dakṣiṇata āpo vahanti
(GBr_1,3.1b) tasmād yajñās tadbhūmer unnatataram iva bhavati yatra bhṛgvaṅgiraso viṣṭhās
(GBr_1,3.1c) tad yathāpa imāṃl lokān abhivahanty evam eva bhṛgvaṅgirasaḥ sarvān devān abhivahanti_
(GBr_1,3.1d) evam evaiṣā vyāhṛtiḥ sarvān vedān abhivahaty om iti harcām om iti yajuṣām om iti sāmnām om iti sarvasyāhābhivādas
(GBr_1,3.1e) taṃ ha smaitad uttaraṃ yajñe vidvāṃsaḥ kurvanti
(GBr_1,3.1f) devā brahmāṇa āgacchatāgacchateti_
(GBr_1,3.1g) ete vai devā brahmāṇo yad bhṛgvaṅgirasas
(GBr_1,3.1h) tān evaitad gṛṇānās tān vṛṇānā hvayanto manyante
(GBr_1,3.1i) nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen
(GBr_1,3.1j) yajñasya tejasā teja āpnoty ūrjayorjāṃ yaśasā yaśaḥ_
(GBr_1,3.1k) nānyo 'bhṛgvaṅgirovido vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti
(GBr_1,3.1l) tad yathā pūrvaṃ vatso 'dhītya gāṃ dhayed evaṃ brahmā bhṛgvaṅgirovid vṛto yajñam āgacchen ned yajñaṃ parimuṣṇīyād iti
(GBr_1,3.1m) tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti
(GBr_1,3.1n) tasmād ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brahmāṇam_
(GBr_1,3.1o) tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati
(GBr_1,3.1p) pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam || 1 ||

(GBr_1,3.2a) prajāpatir yajñam atanuta
(GBr_1,3.2b) sa ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam_
(GBr_1,3.2c) taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam_
(GBr_1,3.2d) sa vā eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate
(GBr_1,3.2e) manasaiva brahmā yajñasyānyatraṃ pakṣaṃ saṃskaroti_
(GBr_1,3.2f) ayam u vai yaḥ pavate sa yajñas
(GBr_1,3.2g) tasya manaś ca vāk ca vartanī
(GBr_1,3.2h) manasā caiva hi vācā ca yajño vartate_
(GBr_1,3.2i) ada eva mana iyam eva vāk
(GBr_1,3.2j) sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti
(GBr_1,3.2k) tad yathaikapāt puruṣo yann ekacakro vā ratho vartamāno bhreṣaṃ nyety evam evāsya yajño bhreṣaṃ nyeti
(GBr_1,3.2l) yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti
(GBr_1,3.2m) yajamānasya bhreṣam anv ṛtvijo bhreṣaṃ niyanti_
(GBr_1,3.2n) ṛtvijāṃ bhreṣam anu dakṣiṇā bhreṣaṃ niyanti
(GBr_1,3.2o) dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti
(GBr_1,3.2p) putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti
(GBr_1,3.2q) svargasya lokasya bhreṣam anu tasyārdhasya yogakṣemo bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam || 2 ||

(GBr_1,3.3a) tad u ha smāha śvetaketur āruṇeyo brahmāṇaṃ dṛṣṭvā bhāṣamāṇam ardhaṃ me 'sya yajñasyāntaragād iti
(GBr_1,3.3b) tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām
(GBr_1,3.3c) atha ye pavamānā odṛcas teṣu_
(GBr_1,3.3d) atha yāni stotrāṇi saśastrāṇy ā vaṣaṭkārāt teṣu
(GBr_1,3.3e) sa yad ṛkto bhreṣaṃ nyṛcched oṃ bhūr janad iti gārhapatye juhuyāt_
(GBr_1,3.3f) yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juduyāt_
(GBr_1,3.3g) yadi sāmata oṃ svar janad ity āhavanīye juhuyāt_
(GBr_1,3.3h) yady anājñātād brahmato voṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt
(GBr_1,3.3i) tad vākovākyasyarcāṃ yajuṣāṃ sāmnām atharvāṅgirasām
(GBr_1,3.3j) athāpi vedānāṃ rasana yajñasya viriṣṭaṃ saṃdhīyate
(GBr_1,3.3k) tad yathā lavaṇenety uktam_
(GBr_1,3.3l) tad yathobhayapāt puruṣo yann ubhayacakro vā ratho vartamāno 'bhreṣaṃ nyeti evam evāsya yajño 'bhreṣaṃ nyeti
(GBr_1,3.3m) yajñasyābhreṣam anu yajamāno 'bhreṣaṃ nyeti
(GBr_1,3.3n) yajamānasyābhreṣam anv ṛtvijo 'bhreṣaṃ niyanti_
(GBr_1,3.3o) ṛtvijām abhreṣam anu dakṣiṇā abhreṣaṃ niyanti
(GBr_1,3.3p) dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti
(GBr_1,3.3q) putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti
(GBr_1,3.3r) svargasya lokasyābhreṣam anu tasyārdhasya yogakṣemo 'bhreṣaṃ nyeti yasminn ardhe yajanta iti brāhmaṇam || 3 ||

(GBr_1,3.4a) tad yad audumbaryāṃ ma āsiṣṭa hiṅṅ akārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante
(GBr_1,3.4b) grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave
(GBr_1,3.4c) hotṛṣadana āsiṣṭāyākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti hotre
(GBr_1,3.4d) devayajanaṃ me cīkḷpad brahmāsādaṃ me 'sīsṛpad brahmajapān me 'japīt purastāddhomasaṃsthitahomān me 'hauṣīd ayākṣīn me 'śāṃsīn me 'vaṣaṭkārṣīn ma iti brahmaṇe
(GBr_1,3.4e) bhūyiṣṭhena mā brahmaṇākārṣīd iti_
(GBr_1,3.4f) etad vai bhūyiṣṭhaṃ brahma yad bhṛgvaṅgirasaḥ_
(GBr_1,3.4g) ye 'ṅgirasaḥ sa raso ye 'tharvāṇo ye 'tharvāṇas tadbheṣajam_
(GBr_1,3.4h) yad bheṣajaṃ tad amṛtaṃ yad amṛtaṃ tad brahma
(GBr_1,3.4i) sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam || 4 ||

(GBr_1,3.5a) devāś ca ha vā asurāś ca saṃgrāmaṃ samayatanta
(GBr_1,3.5b) tatraitās tisro hotrā jihmaṃ pratipedire
(GBr_1,3.5c) tāsām indra ukthāni sāmāni lulopa
(GBr_1,3.5d) tāni hotre prāyacchat_
(GBr_1,3.5e) ājyaṃ ha vai hotur babhūva
(GBr_1,3.5f) pra'ugaṃ potur vaiśvadevaṃ ha vai hotur babhūva
(GBr_1,3.5g) niṣkevalyaṃ neṣṭuḥ_
(GBr_1,3.5h) marutvatīyaṃ ha vai hotur babhūva_
(GBr_1,3.5i) agnimārutam āgnīdhrasya
(GBr_1,3.5j) tasmād etad abhyastataram iva śasyate yad āgnimārutam_
(GBr_1,3.5k) tasmād ete saṃśaṃsukā iva bhavanti yad dhotā potā neṣṭā_
(GBr_1,3.5l) āgnīdhro mumuhe vasīta
(GBr_1,3.5m) tad brahmeyasāmivāsa
(GBr_1,3.5n) tāsām ardhaṃ pratilulopa prathamārhaṇaṃ ca prathamapadaṃ caitad dakṣiṇāṃ caitat pariśiṣeded iti brāhmaṇam || 5 ||

(GBr_1,3.6a) uddālako ha vā āruṇir udīcyān vṛto dhāvayāṃ cakāra
(GBr_1,3.6b) tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyamīti
(GBr_1,3.6c) tad dhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha vā ayam āyāti kaurupañcolo brahmā brahmaputraḥ
(GBr_1,3.6d) sa ūrdhvaṃ vṛto na paryādadhīta
(GBr_1,3.6e) kenemaṃ vīreṇa pratisaṃyatāmahā iti
(GBr_1,3.6f) taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti
(GBr_1,3.6g) tvayemaṃ vīreṇa pratisaṃyatāmahā iti
(GBr_1,3.6h) taṃ yata eva prapannaṃ dadhre tata evam anupratipedire
(GBr_1,3.6i) taṃ ha svaidāyanā ity āmantrayām āsa
(GBr_1,3.6j) sa bho gautamasya putreti hāsmā asūyā pratiśrutaṃ pratiśuśrāva
(GBr_1,3.6k) sa vai gautamasya putra ūrdhvaṃ vṛto dhāvet || 6 ||

(GBr_1,3.7a) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante kasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante
(GBr_1,3.7b) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prājāḥ śirastaḥ prathamaṃ palitā bhavanti kasmād antataḥ sarvā eva palitā bhavanti
(GBr_1,3.7c) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imāḥ prajā adantikā jāyante kasmād āsām aparam iva jāyante
(GBr_1,3.7d) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante
(GBr_1,3.7e) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare
(GBr_1,3.7f) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare
(GBr_1,3.7g) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād imau daṃṣṭrau dīrghatarau kasmāt same iva jaṃbhe
(GBr_1,3.7h) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād ime śrotre antarataḥ same iva dīrṇe
(GBr_1,3.7i) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmāt pumāṃsaḥ śmaśruvanto 'śmaśruvaḥ striyaḥ_
(GBr_1,3.7j) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saṃtatam iva śarīraṃ bhavati kasmād āsām asthīni dṛḍhatarāṇīva bhavanti
(GBr_1,3.7k) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ prathame vayasi retaḥ siktaṃ na saṃbhavati kasmād āsāṃ madhyame vayasi retaḥ siktaṃ saṃbhavati kasmād āsām uttame vayasi retaḥ siktaṃ na saṃbhavati
(GBr_1,3.7l) yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate [ed. iṃ]
(GBr_1,3.7m) kasmāt sakṛd apānam || 7 ||

(GBr_1,3.8a) atha yaḥ purastād aṣṭāv ājyabhāgān vidyān madhyataḥ pañca havirbhāgāḥ ṣaṭ prājāpatyā upariṣṭād aṣṭāv ājyabhāgān vidyāt_
(GBr_1,3.8b) atha yo gāyatrīṃ hariṇīṃ jyotiṣpakṣāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt_
(GBr_1,3.8c) atha yaḥ apaṅktiṃ pañcapadāṃ saptadaśākṣarāṃ sarvair yajñair yajamānaṃ svargaṃ lokam abhivahantīṃ vidyāt
(GBr_1,3.8d) tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti
(GBr_1,3.8e) tad upayamya niścakrāma
(GBr_1,3.8f) tatrāpavavrāja yatretaro babhūva
(GBr_1,3.8g) taṃ ha papraccha kim eṣa gautamasya putra iti_
(GBr_1,3.8h) eṣa brahmā brahmāputra iti hovāca yad enaṃ kaś cid upavadetota mīmāṃseta ha vā mūrdhā vā asya vipatet prāṇā vainaṃ jahyur iti
(GBr_1,3.8i) te mitha eva cikrandeyur viprāpavavraja yatretaro babhūva
(GBr_1,3.8j) te prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti
(GBr_1,3.8k) kim artham iti
(GBr_1,3.8l) yān eva no bhavāṃs tān hyaḥ praśnān apṛcchat tān eva no bhavān vyācakṣīteti
(GBr_1,3.8m) tatheti
(GBr_1,3.8n) tebhya etān praśnān vyācacaṣṭe || 8 ||

(GBr_1,3.9a) yat purastād vedeḥ prathamaṃ barhi stṛṇāti tasmād imāḥ prajāḥ śirastaḥ prathamaṃ lomaśā jāyante
(GBr_1,3.9b) yad aparam iva prastaram anuprastṛṇāti tasmād āsām aparam iva śmaśrūṇy upakakṣāṇy anyāni lomāni jāyante
(GBr_1,3.9c) yat prāg barhiṣaḥ prastaram anupraharati tasmād imāḥ prajāḥ śirastaḥ prathamaṃ palitā bhavanti
(GBr_1,3.9d) yad antataḥ sarvam evānupraharati tasmād antataḥ sarva eva palitā bhavanti
(GBr_1,3.9e) yat prayājā apuro'nuvākyāvanto bhavanti tasmād imāḥ prajā adantikā jāyante
(GBr_1,3.9f) yad dhavīṃṣi puro'nuvākyāvanti bhavanti tasmād āsām aparam iva jāyante
(GBr_1,3.9g) yad anuyājā apuro'nuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante
(GBr_1,3.9h) yat patnīsaṃyājāḥ puro'nuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante
(GBr_1,3.9i) yat samiṣṭayajur apuro'nuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante
(GBr_1,3.9j) yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare
(GBr_1,3.9k) yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare [ed. varsīyāṃsa]
(GBr_1,3.9l) yad āghārau dīrghatarau prāñcāv āghārayati tasmād imau daṃṣṭrau dīrghatarau
(GBr_1,3.9m) yat saṃyājye sacchandasī tasmāt same iva jambhe
(GBr_1,3.9n) yac caturthe prayāje samānayati tasmād ime śrotre antarataḥ same iva dīrṇe
(GBr_1,3.9o) yaj japaṃ japitvābhihiṃkṛṇoti tasmāt pumāṃsaḥ śmaśruvanto 'śmaśruva striyaḥ_
(GBr_1,3.9p) yat sāmidhenīḥ saṃtanvann anvāha tasmād āsāṃ saṃtatam iva śarīraṃ bhavati
(GBr_1,3.9q) yat sāmidhenyaḥ kāṣṭhahaviṣo bhavanti tasmād āsām asthīni dṛḍhatarāṇīva bhavanti
(GBr_1,3.9r) yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na saṃbhavati
(GBr_1,3.9s) yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ saṃbhavati
(GBr_1,3.9t) yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na saṃbhavati
(GBr_1,3.9u) yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate
(GBr_1,3.9v) yan nāpānet sakṛcchūnaṃ syāt_
(GBr_1,3.9w) yan muhur apānet sakṛtpannaṃ syāt
(GBr_1,3.9x) tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti || 9 ||

(GBr_1,3.10a) atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām_
(GBr_1,3.10b) havir hy eva saumyam
(GBr_1,3.10c) āgneyaḥ puroḍāśaḥ_
(GBr_1,3.10d) agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ_
(GBr_1,3.10e) atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ_
(GBr_1,3.10f) atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam
(GBr_1,3.10g) atha yā gāyatrī hariṇī jyotiṣpakṣā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati vedir eva sā
(GBr_1,3.10h) tasya ye purastād aṣṭāv ājyābhāgāḥ sa dakṣiṇaḥ pakṣaḥ_
(GBr_1,3.10i) atha ya upariṣṭād aṣṭāv ājyabhāgāḥ sa uttaraḥ pakṣaḥ_ [ed. ipariṣṭād]
(GBr_1,3.10j) havīṃṣy ātmā [ed. haviṃṣy]
(GBr_1,3.10k) gārhapatyo jaghanam
(GBr_1,3.10l) āhavanīyaḥ śiraḥ
(GBr_1,3.10m) sauvarṇarājatau pakṣau
(GBr_1,3.10n) tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati_
(GBr_1,3.10o) atha yā paṅktiḥ pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati yājyaiva sā
(GBr_1,3.10p) tasyā oṃ śrāvayeti caturakṣaram
(GBr_1,3.10q) astu śrauṣad iti caturakṣaram_
(GBr_1,3.10r) yajeti dvyakṣaram_
(GBr_1,3.10s) ye yajāmaha iti pañcākṣaram_
(GBr_1,3.10t) dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ
(GBr_1,3.10u) pañcapadā saptadaśākṣarā sarvair yajñair yajamānaṃ svargaṃ lokam abhivahati
(GBr_1,3.10v) tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam || 10 ||

(GBr_1,3.11a) atha ha prācīnayogya ājagāmāgnihotraṃ bhavantaṃ pṛcchāmi gautameti
(GBr_1,3.11b) pṛccha prācīnayogyeti
(GBr_1,3.11c) kiṃdevatyaṃ te gavīḍāyām_
(GBr_1,3.11d) kiṃdevatyam upahūtāyām_
(GBr_1,3.11e) kiṃdevatyam upasṛṣṭāyām_
(GBr_1,3.11f) kiṃdevatyaṃ vatsam unnīyamānam_
(GBr_1,3.11g) kiṃdevatyaṃ vatsam unnītam_
(GBr_1,3.11h) kiṃdevatyaṃ duhyamānam_
(GBr_1,3.11i) kiṃdevatyaṃ dugdham_
(GBr_1,3.11j) kiṃdevatyaṃ prakramyamāṇam_
(GBr_1,3.11k) kiṃdevatyaṃ hriyamāṇam_
(GBr_1,3.11l) kiṃdevatyam adhiśrīyamāṇam_
(GBr_1,3.11m) kiṃdevatyam adhiśritam_
(GBr_1,3.11n) kiṃdevatyam abhyavajvālyamānam_
(GBr_1,3.11o) kiṃdevatyam abhyavajvālitam_
(GBr_1,3.11p) kiṃdevatyaṃ samudvāntam_
(GBr_1,3.11q) kiṃdevatyaṃ viṣyaṇṇam_
(GBr_1,3.11r) kiṃdevatyam adbhiḥ pratyānītam_
(GBr_1,3.11s) kiṃdevatyam udvāsyamānam_
(GBr_1,3.11t) kiṃdevatyam udvāsitam_
(GBr_1,3.11u) kiṃdevatyam unnīyamānam_
(GBr_1,3.11v) kiṃdevatyam unnītam_
(GBr_1,3.11w) kiṃdevatyaṃ prakramyamāṇam_
(GBr_1,3.11x) kiṃdevatyaṃ hriyamāṇam_
(GBr_1,3.11y) kiṃdevatyam upasādyamānam_
(GBr_1,3.11z) kiṃdevatyam upasāditam_
(GBr_1,3.11aa) kiṃdevatyā samit
(GBr_1,3.11bb) kiṃdevatyāṃ prathamām āhutim ahauṣīḥ
(GBr_1,3.11cc) kiṃdevatyaṃ gārhapatyam avekṣiṣṭhāḥ
(GBr_1,3.11dd) kiṃdevatyottarāhutiḥ
(GBr_1,3.11ee) kiṃdevatyaṃ hutvā srucaṃ trir udañcam udanaiṣīḥ
(GBr_1,3.11ff) kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ
(GBr_1,3.11gg) kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ
(GBr_1,3.11hh) kiṃdevatyaṃ prathamaṃ prāśīḥ
(GBr_1,3.11ii) kiṃdevatyaṃ dvitīyam_
(GBr_1,3.11jj) kiṃdevatyam antataḥ sarvam eva prāśīḥ
(GBr_1,3.11kk) kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ
(GBr_1,3.11ll) kiṃdevatyaṃ prakṣālitayā
(GBr_1,3.11mm) kiṃdevatyam apareṇāhavanīyam udakaṃ srucā nyanaiṣīḥ [ed. udaka]
(GBr_1,3.11nn) kiṃdevatyaṃ sruvaṃ srucaṃ ca pratyatāpsīḥ
(GBr_1,3.11oo) kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ
(GBr_1,3.11pp) kiṃdevatyaṃ prātar udamārkṣīr iti_
(GBr_1,3.11qq) etac ced vettha gautama hutaṃ te yady u na vetthāhutaṃ ta iti brāhmaṇam || 11 ||

(GBr_1,3.12a) sa hovāca raudraṃ me gavīḍayām_
(GBr_1,3.12b) mānavyam upahūtāyām_
(GBr_1,3.12c) vāyavyam upasṛṣṭāyām_
(GBr_1,3.12d) vairājaṃ vatsam unnīyamānam_
(GBr_1,3.12e) jāgatam unnītam
(GBr_1,3.12f) āśvinaṃ duhyamānam_
(GBr_1,3.12g) saumyaṃ dugdham_
(GBr_1,3.12h) bārhaspatyaṃ prakramyamāṇam_
(GBr_1,3.12i) dyāvāpṛthivyaṃ hriyamāṇam [ed. hriyamānam, corr. Patyal]
(GBr_1,3.12j) āgneyam adhiśrīyamāṇam_
(GBr_1,3.12k) vaiśvānarīyam adhiśritam_
(GBr_1,3.12l) vaiṣṇavam abhyavajvālyamānam_
(GBr_1,3.12m) mārutam abhyavajvālitam_
(GBr_1,3.12n) pauṣṇaṃ samudvāntam_
(GBr_1,3.12o) vāruṇaṃ viṣyannam_
(GBr_1,3.12p) sārasvatam adbhiḥ pratyānītam_
(GBr_1,3.12q) tvāṣṭram udvāsyamānam_
(GBr_1,3.12r) dhātram udvāsitam_
(GBr_1,3.12s) vaiśvadevam unnīyamānam_
(GBr_1,3.12t) sāvitram unnītam_
(GBr_1,3.12u) bārhaspatyaṃ prakramyamāṇam_
(GBr_1,3.12v) dyāvāpṛthivyaṃ hriyamāṇam
(GBr_1,3.12w) aindram upasādyamānam_
(GBr_1,3.12x) balāyopasannam
(GBr_1,3.12y) āgneyī samit_
(GBr_1,3.12z) yāṃ prathamām āhutim ahauṣaṃ mām eva tat svarge loke 'dhām_
(GBr_1,3.12aa) yad gārhapatyam avekṣiṣam asya lokasya saṃtatyai
(GBr_1,3.12bb) prājāpatyottarāhutis
(GBr_1,3.12cc) tasmāt pūrṇatarā manasaiva sā
(GBr_1,3.12dd) yad dhutvā srucaṃ trir udañcam udanaiṣaṃ rudrāṃs tenāpraiṣam_
(GBr_1,3.12ee) yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam_
(GBr_1,3.12ff) yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam_
(GBr_1,3.12gg) yat prathamaṃ prāśiṣaṃ prāṇāṃs tenāpraiṣam_
(GBr_1,3.12hh) yad dvitīyaṃ garbhāṃs tena
(GBr_1,3.12ii) tasmād anaśnanto garbhā jīvanti
(GBr_1,3.12jj) yad antataḥ sarvam eva prāśiṣaṃ viśvān devāṃs tenāpraiṣam_
(GBr_1,3.12kk) yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam_
(GBr_1,3.12ll) yat prakṣālitayā sarpapuṇyajanāṃs tena
(GBr_1,3.12mm) yad apareṇāhavanīyam udakaṃ srucā nyanaiṣaṃ gandharvāpsarasas tenāpraiṣam_
(GBr_1,3.12nn) yat sruvaṃ srucaṃ ca pratyatāpsaṃ saptarṣīṃs tenāpraiṣam_
(GBr_1,3.12oo) yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam_
(GBr_1,3.12pp) yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam || 12 ||

(GBr_1,3.13a) evam evaitad bho yathā bhavān āha
(GBr_1,3.13b) pṛcchāmi tveva bhavantam iti
(GBr_1,3.13c) pṛccha prācīnayogyeti
(GBr_1,3.13d) yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgir udvāyāt kiṃ vā tato bhayam āgacched iti
(GBr_1,3.13e) kṣipram asya patnī praiti yo 'vidvāñ juhoti
(GBr_1,3.13f) vidyayā tvevāham abhijuhomīti
(GBr_1,3.13g) kā te vidyā kā prāyaścittir iti
(GBr_1,3.13h) gārhapatyād adhi dakṣ.iṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyaṃ svāheti juhuyāt_
(GBr_1,3.13i) atha prātar yathāsthānam agnīn upasāmadhāya yathāpuraṃ juhuyāt
(GBr_1,3.13j) sā me vidyā sā prāyaścittir iti_
(GBr_1,3.13k) atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti
(GBr_1,3.13l) kṣipram asya putraḥ praiti yo 'vidvāñ juhoti
(GBr_1,3.13m) vidyayā tvevāham abhijuhomīti
(GBr_1,3.13n) kā te vidyā kā prāyaścittir iti
(GBr_1,3.13o) gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt_
(GBr_1,3.13p) atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt
(GBr_1,3.13q) sā me vidyā sā prāyaścittir iti_
(GBr_1,3.13r) atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti
(GBr_1,3.13s) kṣipraṃ gṛhapatiḥ praiti yo 'vidvāñ juhoti
(GBr_1,3.13t) vidyayā tvevāham abhijuhomīti
(GBr_1,3.13u) kā te vidyā kā prāyaścittir iti
(GBr_1,3.13v) sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt_
(GBr_1,3.13w) atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt
(GBr_1,3.13x) sā me vidyā sā prāyaścittir iti_
(GBr_1,3.13y) atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti
(GBr_1,3.13z) kṣipraṃ gṛhapatiḥ sarvajyāniṃ jīyate yo 'vidvāñ juhoti
(GBr_1,3.13aa) vidyayā tvevāham abhijuhomīti
(GBr_1,3.13bb) kā te vidyā kā prāyaścittir iti_
(GBr_1,3.13cc) ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt_
(GBr_1,3.13dd) atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt
(GBr_1,3.13ee) sā me vidyā sā prāyaścittir iti_
(GBr_1,3.13ff) atha cen nāgniṃ janayituṃ śaknuyur na kutaś cana vāto vāyāt kiṃ vā tato bhayam āgacched iti
(GBr_1,3.13gg) mogham asveṣṭaṃ ca hutaṃ ca bhavati yo 'vidvāñ juhoti
(GBr_1,3.13hh) vidyayā tvevāham abhijuhomīti
(GBr_1,3.13ii) kā te vidyā kā prāyaścittir iti_
(GBr_1,3.13jj) ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya <vāta ā vātu bheṣajam [PS 19.46.7-9]> iti sūktenātmany eva juhuyāt_
(GBr_1,3.13kk) atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt
(GBr_1,3.13ll) sā me vidyā sā prāyaścittir iti brāhmaṇam || 13 ||

(GBr_1,3.14a) evam evaitad bho bhagavan yathā bhavān āha_
(GBr_1,3.14b) upayāmi tveva bhavantam iti_
(GBr_1,3.14c) evaṃ cen nāvakṣyo mūrdhā te vyapatiṣyad iti
(GBr_1,3.14d) hanta tu te tad vakṣyāmi yathā te na vipatiṣyatīti
(GBr_1,3.14e) yo ha vā evaṃvidvān aśnāti ca pibati ca vāk tena tṛpyati
(GBr_1,3.14f) vāci tṛptāyām agnis tṛpyati_
(GBr_1,3.14g) agnau tṛpte pṛthivī tṛpyati
(GBr_1,3.14h) pṛthivyāṃ tṛptāyāṃ yāni pṛthivyāṃ bhūtāny anvāyattāni tāni tṛpyanti
(GBr_1,3.14i) yo ha vā evaṃvidvān aśnāti ca pibati ca prāṇas tena tṛpyati
(GBr_1,3.14j) prāṇe tṛpte vāyus tṛpyati [ed. praṇe]
(GBr_1,3.14k) vāyau tṛpte 'ntarikṣaṃ tṛpyati_
(GBr_1,3.14l) antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti
(GBr_1,3.14m) yo ha vā evaṃvidvān aśnāti ca pibati ca cakṣus tena tṛpyati
(GBr_1,3.14n) cakṣuṣi tṛpta ādityas tṛpyati_
(GBr_1,3.14o) āditye tṛpte dyaus tṛpyati
(GBr_1,3.14p) divi tṛptāyāṃ yāni divi bhūtāny anvāyattāni tāni tṛpyanti
(GBr_1,3.14q) yo ha vā evaṃvidvān aśnāti ca pibati ca manas tena tṛpyati
(GBr_1,3.14r) manasi tṛpte candramās tṛpyati
(GBr_1,3.14s) candramasi tṛpta āpas tṛpyanti_
(GBr_1,3.14t) apsu tṛptāsu yāny apsu bhūtāny anvāyattāni tāni tṛpyanti
(GBr_1,3.14u) yo ha vā evaṃvidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati
(GBr_1,3.14v) śrotre tṛpte diśaś cāntardeśāś ca tṛpyanti
(GBr_1,3.14w) dikṣu cāntardeśeṣu ca tṛpteṣu yāni dikṣu cāntardeśeṣu ca bhūtāny anvāyattāni tāni tṛpyanti
(GBr_1,3.14x) yo ha vā evaṃvidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ
(GBr_1,3.14y) savya upabhṛt
(GBr_1,3.14z) kaṇṭho dhruvā_
(GBr_1,3.14aa) annaṃ haviḥ
(GBr_1,3.14bb) prāṇā jyotīṃṣi
(GBr_1,3.14cc) sadeṣṭaṃ sadā hutaṃ sadāśitaṃ pāyitam agnihotraṃ bhavati ya evaṃ veda yaś caivaṃvidvān agnihotraṃ juhotīti brāhmaṇam || 14 ||

(GBr_1,3.15a) priyamedhā ha vai bharadvājā yajñavido manyamānās
(GBr_1,3.15b) te ha sma na kañ cana vedavidam upayanti
(GBr_1,3.15c) te sarvam avidus
(GBr_1,3.15d) te sahaivāvidus
(GBr_1,3.15e) te 'gnihotra eva na samavadanta
(GBr_1,3.15f) teṣām ekaḥ sakṛd agnihotram ajuhod dvir ekas trir ekas
(GBr_1,3.15g) teṣāṃ yaḥ sakṛd agnihotram ajuhot tam itarāv apṛcchatāṃ kasmai tvaṃ juhoṣīti_
(GBr_1,3.15h) ekadhā vā idaṃ sarvaṃ prajāpatiḥ
(GBr_1,3.15i) prajāpataya evāhaṃ sāyaṃ juhomīti prajāpataye prātar iti
(GBr_1,3.15j) teṣāṃ yo dvir ajuhot tam itarāv apṛcchatāṃ kābhyāṃ tvaṃ juhoṣīti_
(GBr_1,3.15k) agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātas
(GBr_1,3.15l) teṣāṃ yas trir ajuhot tam itarāv apṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātas
(GBr_1,3.15m) teṣāṃ yo dvir ajuhot sa ārdhnot
(GBr_1,3.15n) sa bhūyiṣṭho 'bhavat
(GBr_1,3.15o) prajayā cetarau śriyā cetarāv atyākrāmat
(GBr_1,3.15p) tasya ha prajām itarayoḥ praje sajātatvam upaitām_
(GBr_1,3.15q) tasmād dvir hotavyaṃ yajuṣā caiva manasā ca
(GBr_1,3.15r) yām eva sa ṛddhim ārdhnot tām ṛdhnoti ya evaṃ veda yaś caivaṃvidvān agnihotraṃ juhotīti brāhmaṇam || 15 ||

(GBr_1,3.16a) svāhā vai kutaḥ saṃbhūtā
(GBr_1,3.16b) kena prakṛtā
(GBr_1,3.16c) kiṃ vāsyā gotram_
(GBr_1,3.16d) katy akṣarā
(GBr_1,3.16e) kati padā
(GBr_1,3.16f) kati varṇā
(GBr_1,3.16g) kiṃ pūrvāvasānā
(GBr_1,3.16h) kva cit sthitā
(GBr_1,3.16i) kim adhiṣṭhānā
(GBr_1,3.16j) brūhi svāhāyā yad daivataṃ rūpaṃ ca
(GBr_1,3.16k) svāhā vai satyasaṃbhūtā
(GBr_1,3.16l) brahmaṇā prakṛtā
(GBr_1,3.16m) lāmagāyanasagotrā
(GBr_1,3.16n) dve akṣare
(GBr_1,3.16o) ekaṃ padam_
(GBr_1,3.16p) trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti
(GBr_1,3.16q) sarvacchandasāṃ vedeṣu samāsabhūtaikocchvāsā varṇānte catvāro vedāḥ śarīre [ed. samāsabhut-, corr. Patyal]
(GBr_1,3.16r) ṣaḍaṅgāny oṣadhivanaspatayo lomāni
(GBr_1,3.16s) cakṣuṣī sūryācandramasau
(GBr_1,3.16t) sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate
(GBr_1,3.16u) tasyā agnir daivatam_
(GBr_1,3.16v) brāhmaṇo rūpam iti brāhmaṇam || 16 ||

(GBr_1,3.17a) athāpi kāravo ha nāma ṛṣayo 'lpasvā āsan_
(GBr_1,3.17b) ta imam ekagum agniṣṭomaṃ dadṛśus
(GBr_1,3.17c) tam āharan_
(GBr_1,3.17d) tenāyajanta
(GBr_1,3.17e) te svar yayuḥ
(GBr_1,3.17f) sa ya icchet svar iyām iti sa etenaikagunāgniṣṭomena yajeteti brāhmaṇam || 17 ||

(GBr_1,3.18a) athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ_
(GBr_1,3.18b) uddhṛtyāvadānāni hanū sajihve prastotuḥ
(GBr_1,3.18c) kaṇṭhaḥ sakākudraḥ pratihartuḥ
(GBr_1,3.18d) śyenaṃ vakṣa udgātuḥ_
(GBr_1,3.18e) dakṣiṇaṃ pārśvaṃ sāṃsam adhvaryoḥ
(GBr_1,3.18f) savyam upagātṝṇām_
(GBr_1,3.18g) savyo 'ṃsaḥ pratiprasthātuḥ_
(GBr_1,3.18h) dakṣiṇā śroṇirathyāstrī brahmaṇaḥ_
(GBr_1,3.18i) avarasakthaṃ brāhmaṇācchaṃsinaḥ_
(GBr_1,3.18j) ūruḥ potuḥ
(GBr_1,3.18k) savyā śroṇir hotuḥ_
(GBr_1,3.18l) avarasakthaṃ maitrāvaruṇasya_
(GBr_1,3.18m) arur acchāvākasya
(GBr_1,3.18n) dakṣiṇā dor neṣṭuḥ
(GBr_1,3.18o) savyā sadasyasya
(GBr_1,3.18p) sadaṃ cānūkaṃ ca gṛhapateḥ_
(GBr_1,3.18q) jāghanī patnyās
(GBr_1,3.18r) tāṃ sā brāhmaṇena pratigrāhayati
(GBr_1,3.18s) vaniṣṭhur hṛdayaṃ vṛkkau cāṅgulyāni dakṣiṇo bāhur āgnīdhrasya
(GBr_1,3.18t) savya ātreyasya
(GBr_1,3.18u) dakṣiṇau pādau gṛhapater vratapradasya
(GBr_1,3.18v) savyau pādau gṛhapatnyāḥ vratapradāyāḥ
(GBr_1,3.18w) sahaivainayor oṣṭhas
(GBr_1,3.18x) taṃ gṛhapatir evānuśinaṣṭi
(GBr_1,3.18y) maṇikāś ca skandhyās tisraś ca kīkasā grāvastutas
(GBr_1,3.18z) tisraś caiva kīkasā ardhaṃ cāpānasyonnetuḥ_
(GBr_1,3.18aa) ata ūrdhvaṃ camasādhvaryūṇāṃ klomā śamayituḥ
(GBr_1,3.18bb) śiraḥ subrahmaṇyasya
(GBr_1,3.18cc) yaḥ śvaḥsutyām āhvayate tasya carma
(GBr_1,3.18dd) tathā khalu ṣaṭtriṃśat sampadyante
(GBr_1,3.18ee) ṣaṭtriṃśadavadānā gauḥ
(GBr_1,3.18ff) ṣaṭtriṃśadakṣarā bṛhatī
(GBr_1,3.18gg) bārhato vai svargo lokaḥ_
(GBr_1,3.18hh) bṛhatyā vai devāḥ svarge loke yajante
(GBr_1,3.18ii) bṛhatyā svarge loke pratitiṣṭhanti
(GBr_1,3.18jj) pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante
(GBr_1,3.18kk) atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathato bhavaty asvargyaḥ_
(GBr_1,3.18ll) devabhājo ha vā imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃ cakāra
(GBr_1,3.18mm) tam u girijāya bābhravyāyānyo manuṣyebhyaḥ provāca
(GBr_1,3.18nn) tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam || 18 || [ed. manuṣyesv]

(GBr_1,3.19a) athāto dīkṣā
(GBr_1,3.19b) kasya svid dhetor dīkṣita ityācakṣate
(GBr_1,3.19c) śreṣṭhāṃ dhiyaṃ kṣiyatīti
(GBr_1,3.19d) taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa
(GBr_1,3.19e) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ
(GBr_1,3.19f) kasya svid dhetor dīkṣito 'pratyutthāyiko bhavaty anabhivādukaḥ pratyuttheyo 'bhivādyaḥ_
(GBr_1,3.19g) ye pratyuttheyā abhivādyās ta enam āviṣṭā bhavanty atharvāṅgirasas
(GBr_1,3.19h) tasya kim ātharvaṇam iti
(GBr_1,3.19i) yad ātmany eva juhvati na parasmin_
(GBr_1,3.19j) evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin_ [ed. adanasavānām, corr. Patyal]
(GBr_1,3.19k) athāsya kim āṅgirasam iti
(GBr_1,3.19l) yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante
(GBr_1,3.19m) vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm_
(GBr_1,3.19n) vicakṣayanti brāhmaṇaṃ canasayanti prājāpatyam_
(GBr_1,3.19o) saiṣā vratadhug atharvāṅgirasas
(GBr_1,3.19p) tāṃ hy anvāyattāḥ
(GBr_1,3.19q) kasya svid dhetor dīkṣito 'nāśyanno bhavati nāsya nāma gṛhṇanti_
(GBr_1,3.19r) annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti_
(GBr_1,3.19s) athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate_
(GBr_1,3.19t) athāpi vedānāṃ garbhabhūto bhavatīty āhus
(GBr_1,3.19u) tasyājātasyāvijñātasyākrītasomasyābhojanīyaṃ bhavatīty āhuḥ
(GBr_1,3.19v) sa dīkṣāṇāṃ prātar jāyate somaṃ krīṇanti tasya jātasya vijñātasya krītasomasya bhojanīyaṃ bhavatīty āhuḥ
(GBr_1,3.19w) kasya svid dhetoḥ saṃsavā parijihīrṣitā bhavanti
(GBr_1,3.19x) yataro vīryavattaro bhavati sa parasya yajñaṃ parimuṣṇāti
(GBr_1,3.19y) kasya svid dhetor daive na dhyāyet saṃsthite nādhīyīteti
(GBr_1,3.19z) saṃsavasyaiva hetor iti
(GBr_1,3.19aa) vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti
(GBr_1,3.19bb) tad abhiṣuṇvanti brāhmaṇāḥ śuśruvāṃso 'nūcānās
(GBr_1,3.19cc) teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti
(GBr_1,3.19dd) sa daive na dhyāyet saṃsthite nādhīyīteti brāhmaṇam || 19 ||

(GBr_1,3.20a) samāvṛttā ācāryā niṣedus
(GBr_1,3.20b) tān ha yajño dīkṣiṣyamāṇān brāhmaṇarūpaṃ kṛtvopodeyāya_
(GBr_1,3.20c) itthaṃ ced vo 'pasamavatsur hanta vo 'haṃ madhye dīkṣā iti [ed. 'pasamavatsur, Patyal proposes apasamavatasthur, ed. dikṣā]
(GBr_1,3.20d) ta ūcur naiva tvā vidma na jānīmaḥ
(GBr_1,3.20e) ko hīdavijñāyamānena saha dīkṣiṣyatīti
(GBr_1,3.20f) yan nv idaṃ dīkṣiṣyadhve bhūyo na dīkṣiṣyadhve_
(GBr_1,3.20g) atha vā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha
(GBr_1,3.20h) mohiṣyati vo yajñaḥ sarve te dīkṣayiṣyatheti_
(GBr_1,3.20i) atha vā u ekaṃ dīkṣayiṣyatha te vā ahīnartvijo gṛhapatayo bhaviṣyatha
(GBr_1,3.20j) te tūṣṇīṃ dhyāyanta āsāṃ cakrire
(GBr_1,3.20k) sa hovāca kiṃ nu tūṣṇīm ādhve
(GBr_1,3.20l) bhūyo vaḥ pṛcchāmaḥ
(GBr_1,3.20m) pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti [Patyal finds upamay etasmin in two BORI mss. and proposes to accept thise reading]
(GBr_1,3.20n) dhig iti hocuḥ
(GBr_1,3.20o) kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti
(GBr_1,3.20p) te vai brāhmaṇānām abhimantāro bhaviṣyatha
(GBr_1,3.20q) reto ha vo ya etasmin saṃvatsare brāhmaṇās tad abhaviṣyaṃs te bodhimatā bhaviṣyatheti_
(GBr_1,3.20r) atha vā upeṣyāmo nopeṣyāmahā iti
(GBr_1,3.20s) te vai dīkṣitā avakīrṇino bhaviṣyatha
(GBr_1,3.20t) na ha vai devayānaḥ panthā prādur bhaviṣyatīti
(GBr_1,3.20u) tiro vai devayānaḥ panthā bhaviṣyatīti
(GBr_1,3.20v) te vayaṃ bhagavantam evopadhāvāma yathā svasti saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam || 20 ||

(GBr_1,3.21a) sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti
(GBr_1,3.21b) na ha vai dīkṣito 'gnihotraṃ juhuyāt_
(GBr_1,3.21c) na paurṇamāsena yajñena yajeta
(GBr_1,3.21d) nāmāvāsyena_
(GBr_1,3.21e) asmin vasīta
(GBr_1,3.21f) na pitṛyajñena yajeta
(GBr_1,3.21g) na tatra gacched yatra manasā jigamiṣet_
(GBr_1,3.21h) neṣṭyā yajeta
(GBr_1,3.21i) na vācā yathākathā cid abhibhāṣeta
(GBr_1,3.21j) na mithunaṃ caret_
(GBr_1,3.21k) nānnāsya yathākāmam upayuñjīta
(GBr_1,3.21l) na paśubandhena yajñena yajeta
(GBr_1,3.21m) na tatra gacched yatra cakṣuṣā parāpaśyet
(GBr_1,3.21n) kṛṣṇājinaṃ vasīta
(GBr_1,3.21o) kurīraṃ dhārayet_
(GBr_1,3.21p) muṣṭī kuryāt_
(GBr_1,3.21q) aṅguṣṭhaprabhṛtayas tisra ucchrayet_
(GBr_1,3.21r) mṛgaśṛṅgaṃ gṛhṇīyāt
(GBr_1,3.21s) tena kaṣeta_
(GBr_1,3.21t) atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet || 21 ||

(GBr_1,3.22a) agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām_
(GBr_1,3.22b) vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam ubhāv iti samānam_
(GBr_1,3.22c) manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam_
(GBr_1,3.22d) vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam_
(GBr_1,3.22e) retaś ca mānnaṃ ceta ūrdhvam ubhāv iti samānam_
(GBr_1,3.22f) cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kā canārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum
(GBr_1,3.22g) apātyeti punarājātim_
(GBr_1,3.22h) kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃvidvān dīkṣām upaitīti brāhmaṇam || 22 ||

(GBr_1,3.23a) atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṃkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt_
(GBr_1,3.23b) reto vā annam_
(GBr_1,3.23c) vṛṣā hiṃkāraḥ_
(GBr_1,3.23d) evaṃ hīśvarā yā dīkṣitāya dīkṣitā jāyā putraṃ labheteti_
(GBr_1,3.23e) etenaiva prakrameṇa yajeteti brāhmaṇam || 23 ||

(GBr_1,3.23col) ity atharvavede gopathabrāhmaṇapūrvabhāge tṛtīyaḥ prapāṭhakaḥ ||


(GBr_1,4.1a) om ayaṃ vai yajño yo 'yaṃ pavate
(GBr_1,4.1b) tam eta īpsanti ye saṃvatsarāya dīkṣante
(GBr_1,4.1c) teṣāṃ gṛhapatiḥ prathamo dīkṣate_
(GBr_1,4.1d) ayaṃ vai loko gṛhapatiḥ_
(GBr_1,4.1e) asmin vā idaṃ sarvaṃ loke pratiṣṭhitam_
(GBr_1,4.1f) gṛhapatā u eva sarve sattriṇaḥ pratiṣṭhitāḥ
(GBr_1,4.1g) pratiṣṭhāyā evainaṃ tat pratiṣṭhityai dīkṣante || 1 ||

(GBr_1,4.2a) atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam_
(GBr_1,4.2b) manasaiva tad oṣadhīḥ saṃdadhāti
(GBr_1,4.2c) tad yā oṣadhīr veda sa eva brahmauṣadhīs
(GBr_1,4.2d) tad anena lokena saṃdadhāti
(GBr_1,4.2e) tasmād etāv antareṇānyo na dīkṣeta
(GBr_1,4.2f) sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam oṣadhibhir vyāpādayet_
(GBr_1,4.2g) ucchoṣukā ha syus
(GBr_1,4.2h) tasmād etāv antareṇānyo na dīkṣeta || 2 ||

(GBr_1,4.3a) athodgātāraṃ dīkṣayati_
(GBr_1,4.3b) ādityo vā udgātādhidaivaṃ cakṣur adhyātmam_
(GBr_1,4.3c) parjanya ādityaḥ
(GBr_1,4.3d) parjanyād adhi vṛṣṭir jāyate
(GBr_1,4.3e) vṛṣṭir eva tad oṣadhīḥ saṃdadhāti
(GBr_1,4.3f) tasmād etāv antareṇānyo na dīkṣeta
(GBr_1,4.3g) sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ varṣeṇa vyāpādayet_
(GBr_1,4.3h) avarṣukā ha syus
(GBr_1,4.3i) tasmād etāv antareṇānyo na dīkṣeta || 3 ||

(GBr_1,4.4a) atha hotāraṃ dīkṣayati_
(GBr_1,4.4b) agnir vai hotādhidaivaṃ vāg adhyātmam
(GBr_1,4.4c) annaṃ vṛṣṭiḥ_
(GBr_1,4.4d) vācaṃ caiva tad agniṃ cānnena saṃdādhāti
(GBr_1,4.4e) tasmād etāv antareṇānyo na dīkṣeta
(GBr_1,4.4f) sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokam annena vyāpādayet_
(GBr_1,4.4g) aśanāyukā ha syus
(GBr_1,4.4h) tasmād etāv antareṇānyo na dīkṣeta || 4 ||

(GBr_1,4.5a) athādhvaryuṃ pratiprasthātā dīkṣayati
(GBr_1,4.5b) vāyur vā adhvaryur adhidaivaṃ prāṇo 'dhyātmam
(GBr_1,4.5c) annaṃ vṛṣṭiḥ_
(GBr_1,4.5d) vāyuṃ caiva tat prāṇaṃ cānnena saṃdadhāti
(GBr_1,4.5e) tasmād etāv antareṇānyo na dīkṣeta [ed. etav]
(GBr_1,4.5f) sa yad etāv antareṇānyo dīkṣetemaṃ taṃ lokaṃ prāṇena vyāpādayet
(GBr_1,4.5g) pramāyukā ha syus
(GBr_1,4.5h) tasmād etāv antareṇānyo na dīkṣeta || 5 ||

(GBr_1,4.6a) atha brahmaṇe brāhmaṇācchaṃsinaṃ dīkṣayati_
(GBr_1,4.6b) athodgātre prastotāraṃ dīkṣayati_
(GBr_1,4.6c) atha hotre maitrāvaruṇaṃ dīkṣayati_
(GBr_1,4.6d) athādhvaryave pratiprasthātāraṃ neṣṭā dīkṣayati
(GBr_1,4.6e) sa hainam anu_
(GBr_1,4.6f) eteṣāṃ vai navānāṃ kḷptim anv itare kalpante
(GBr_1,4.6g) nava vai prāṇāḥ
(GBr_1,4.6h) prāṇair yajñas tāyate_
(GBr_1,4.6i) atha brahmaṇe potāraṃ dīkṣayati_
(GBr_1,4.6j) athodgātre pratihartāraṃ dīkṣayati_
(GBr_1,4.6k) atha hotre 'cchāvākaṃ dīkṣayati_
(GBr_1,4.6l) athādhvaryave neṣṭāram unnetā dīkṣayati
(GBr_1,4.6m) sa hainam anu_
(GBr_1,4.6n) atha brahmaṇa āgnīdhraṃ dīkṣyati_
(GBr_1,4.6o) athodgātre subrahmaṇyaṃ dīkṣayati_
(GBr_1,4.6p) atha hotre grāvastutaṃ dīkṣayati_
(GBr_1,4.6q) atha tamanyaḥ snātako vā brahmacārī vā dīkṣayati
(GBr_1,4.6r) na pūtaḥ pāvayed ity āhuḥ
(GBr_1,4.6s) saiṣānupūrvaṃ dīkṣā
(GBr_1,4.6t) tad ya evaṃ dīkṣante dīkṣiṣyamāṇā eva te sattriṇāṃ prāyaścittaṃ na vindante
(GBr_1,4.6u) sattriṇāṃ prāyaścittam anu tasyārdhasya yogakṣemaḥ kalpate yasminn ardhe dīkṣanta iti brāhmaṇam || 6 ||

(GBr_1,4.7a) śraddhayā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām_
(GBr_1,4.7b) somāt krayam_
(GBr_1,4.7c) viṣṇor ātithyam
(GBr_1,4.7d) ādityāt pravargyam_
(GBr_1,4.7e) svadhāyā upasadaḥ_
(GBr_1,4.7f) agnīṣomābhyām aupavasathyam ahaḥ
(GBr_1,4.7g) prātaryāvadbhyo devebhyaḥ prātaranuvākam_
(GBr_1,4.7h) vasubhyaḥ prātaḥsavanam_
(GBr_1,4.7i) rudrebhyo mādhyaṃdinaṃ savanam
(GBr_1,4.7j) ādityebhyas tṛtīyasavanam_
(GBr_1,4.7k) varuṇād avabhṛtham
(GBr_1,4.7l) aditer udayanīyām_
(GBr_1,4.7m) mitrāvaruṇābhyām anūbandhyām_
(GBr_1,4.7n) tvaṣṭus tvāṣṭram_
(GBr_1,4.7o) devībhyo devikābhyo devatāhavīṃṣi
(GBr_1,4.7p) kāmād daśātirātram_
(GBr_1,4.7q) svargāl lokād udavasānīyām_
(GBr_1,4.7r) tad vā etad agniṣṭomasya janma
(GBr_1,4.7s) sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apy etīti brāhmaṇam || 7 ||

(GBr_1,4.8a) atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante
(GBr_1,4.8b) śraddhā devī devatā bhavanti
(GBr_1,4.8c) śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8d) atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante
(GBr_1,4.8e) aditir devī devatā bhavanti_
(GBr_1,4.8f) adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8g) atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante
(GBr_1,4.8h) somo devo devatā bhavanti [ed. davatā]
(GBr_1,4.8i) somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8j) atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante
(GBr_1,4.8k) viṣṇur devo devatā bhavanti
(GBr_1,4.8l) viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8m) atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante_ [ed. davatāṃ]
(GBr_1,4.8n) ādityo devo devatā bhavanti_
(GBr_1,4.8o) ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8p) atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante
(GBr_1,4.8q) svadhā devī devatā bhavanti
(GBr_1,4.8r) svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8s) atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante_
(GBr_1,4.8t) agnīṣomau devau devate bhavanti
(GBr_1,4.8u) agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti_ [ed. 'gnīṣomayor]
(GBr_1,4.8v) atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante
(GBr_1,4.8w) prātaryāvāṇo devā devatā bhavanti
(GBr_1,4.8x) prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8y) atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante
(GBr_1,4.8z) vasavo devā devatā bhavanti
(GBr_1,4.8aa) vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8bb) atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante
(GBr_1,4.8cc) rudrā devā devatā bhavanti
(GBr_1,4.8dd) rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8ee) atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante_
(GBr_1,4.8ff) ādityā devā devatā bhavanti_
(GBr_1,4.8gg) ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8hh) atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante
(GBr_1,4.8ii) varuṇo devo devatā bhavanti
(GBr_1,4.8jj) varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8kk) atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante_
(GBr_1,4.8ll) aditir devī devatā bhavanti_
(GBr_1,4.8mm) adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_ [ed. ādityā]
(GBr_1,4.8nn) atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante
(GBr_1,4.8oo) mitrāvaruṇau devau devate bhavanti
(GBr_1,4.8pp) mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8qq) atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante
(GBr_1,4.8rr) tvaṣṭā devo devatā bhavanti
(GBr_1,4.8ss) tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8tt) atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti
(GBr_1,4.8uu) devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8vv) atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante
(GBr_1,4.8ww) kāmo devo devatā bhavanti
(GBr_1,4.8xx) kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.8yy) atha yad udavasānīyayā yajante svargam eva tal lokaṃ devaṃ devatāṃ yajante
(GBr_1,4.8zz) svargo loko devo devatā bhavanti
(GBr_1,4.8aaa) svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti
(GBr_1,4.8bbb) tad vā etad agniṣṭomasya janma
(GBr_1,4.8ccc) sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati
(GBr_1,4.8ddd) pratitiṣṭhati prajayā paśubhir ya evaṃ veda_
(GBr_1,4.8eee) agniṣṭomena sātmā saloko bhūtvā devān apy etīti brāhmaṇam || 8 ||

(GBr_1,4.9a) ahorātrābhyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata_
(GBr_1,4.9b) ardhamāsebhyaś caturviṃśam ahaḥ_
(GBr_1,4.9c) brahmaṇo 'bhiplavam_
(GBr_1,4.9d) kṣatrāt pṛṣṭhyam
(GBr_1,4.9e) agner abhijitam
(GBr_1,4.9f) adbhyaḥ svarasāmnaḥ
(GBr_1,4.9g) sūryād viṣuvantam
(GBr_1,4.9h) uktā āvṛttāḥ svarasāmānaḥ_
(GBr_1,4.9i) indrād viśvajitam
(GBr_1,4.9j) uktau pṛṣṭhyabhiplavau
(GBr_1,4.9k) mitrāvaruṇābhyāṃ gavāyuṣī
(GBr_1,4.9l) viśvebhyo devebhyo daśarātram_
(GBr_1,4.9m) digbhyo dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham
(GBr_1,4.9n) ebhyo lokebhyaś chandomaṃ tryaham_
(GBr_1,4.9o) saṃvatsarād daśamam ahaḥ
(GBr_1,4.9p) prajāpater mahāvratam_
(GBr_1,4.9q) svargāl lokād udayanīyam atirātram_
(GBr_1,4.9r) tad vā etat saṃvatsarasya janma
(GBr_1,4.9s) sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apy etīti brāhmaṇam || 9 ||

(GBr_1,4.10a) atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante_
(GBr_1,4.10b) ahorātrau devau devate bhavanti_
(GBr_1,4.10c) ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_ [ed. 'horātrayor]
(GBr_1,4.10d) atha yac caturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante_
(GBr_1,4.10e) ardhamāsā devā devatā bhavanti_
(GBr_1,4.10f) ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10g) atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante
(GBr_1,4.10h) brahmā devo devatā bhavanti
(GBr_1,4.10i) brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10j) atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante
(GBr_1,4.10k) kṣatraṃ devo devatā bhavanti
(GBr_1,4.10l) kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10m) atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante_
(GBr_1,4.10n) agnir devo devatā bhavanti_
(GBr_1,4.10o) agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10p) atha yat svarasāmna upayanty eva tad devīr devatā yajanta āpo devyo devatā bhavanti_
(GBr_1,4.10q) apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10r) atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante
(GBr_1,4.10s) sūryo devo devatā bhavanti
(GBr_1,4.10t) sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10u) uktā āvṛttāḥ svarasāmānaḥ_
(GBr_1,4.10v) atha yad viśvajita mupayantīndram eva tad devaṃ devatāṃ yajante_
(GBr_1,4.10w) indro devo devatā bhavanti_
(GBr_1,4.10x) indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10y) uktau pṛṣṭhyābhiplavau_
(GBr_1,4.10z) atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante
(GBr_1,4.10aa) mitrāvaruṇau devau devate bhavanti
(GBr_1,4.10bb) mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10cc) atha yad daśarātram upayanti viśvān eva tad devān devatā yajante
(GBr_1,4.10dd) viśve devā devatā bhavanti
(GBr_1,4.10ee) viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10ff) atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante
(GBr_1,4.10gg) diśo devyo devatā bhavanti
(GBr_1,4.10hh) diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10ii) atha yac chandomaṃ tryaham upayantīmān eva tal lokān devān devatā yajante_
(GBr_1,4.10jj) ime lokā devā devatā bhavanti_
(GBr_1,4.10kk) eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10ll) atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante
(GBr_1,4.10mm) saṃvatsaro devo devatā bhavanti [ed. davatā]
(GBr_1,4.10nn) saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10oo) atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante
(GBr_1,4.10pp) prajāpatir devo devatā bhavanti [ed. davatā]
(GBr_1,4.10qq) prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti_
(GBr_1,4.10rr) atha yad udayanīyam atirātram upayanti svargam eva tal lokaṃ devaṃ devatāṃ yajante
(GBr_1,4.10ss) svargo loko devo devatā bhavanti
(GBr_1,4.10tt) svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti
(GBr_1,4.10uu) tad vā etat saṃvatsarasya janma
(GBr_1,4.10vv) sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati
(GBr_1,4.10ww) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_1,4.10xx) saṃvatsareṇa sātmā saloko bhūtvā devān apy etīti brāhmaṇam || 10 ||

(GBr_1,4.11a) sa vā eṣa saṃvastaro 'dhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaḥ
(GBr_1,4.11b) sa ya evam etat saṃvatsaram adhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaṃ veda pratitiṣṭhati
(GBr_1,4.11c) pratitiṣṭhati prajayā paśubhir ya evaṃ veda || 11 ||

(GBr_1,4.12a) sa vā eṣa saṃvatsaro bṛhatīm abhisaṃpannaḥ_
(GBr_1,4.12b) dvāv akṣarāv ahnāṃ ṣaḍahau dvau pṛṣṭhyābhiplavau
(GBr_1,4.12c) gavāyuṣī daśarātras
(GBr_1,4.12d) tathā khalu ṣaṭtriṃśad saṃpadyante
(GBr_1,4.12e) ṣaṭtriṃśadavadānā gauḥ
(GBr_1,4.12f) ṣaṭtriṃśadakṣarā bṛhatī
(GBr_1,4.12g) bārhato vai svargo lokaḥ_
(GBr_1,4.12h) bṛhatyā vai devāḥ svarge loke yajante
(GBr_1,4.12i) bṛhatyā svarge loke pratitiṣṭhati
(GBr_1,4.12j) pratitiṣṭhati prajayā paśubhir ya evaṃ veda || 12 ||

(GBr_1,4.13a) sa vā eṣa saṃvatsaras trimahāvrataḥ_
(GBr_1,4.13b) caturviṃśe mahāvrataṃ viṣuvati mahāvrataṃ mahāvrata eva mahāvratam_
(GBr_1,4.13c) taṃ ha smaitam evaṃvidvāṃsaḥ pūrve trimahāvratam upayanti
(GBr_1,4.13d) te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ_
(GBr_1,4.13e) ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti
(GBr_1,4.13f) tathā hāsya satyena tapasā vratena cābhijitam avaruddhaṃ bhavati ya evaṃ veda || 13 ||

(GBr_1,4.14a) atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti
(GBr_1,4.14b) yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_
(GBr_1,4.14c) abhiplavāt pṛṣṭhyo nirmitaḥ
(GBr_1,4.14d) pṛṣṭhyād abhijit_
(GBr_1,4.14e) abhijitaḥ svarasāmānaḥ
(GBr_1,4.14f) svarasāmabhyo viṣuvān
(GBr_1,4.14g) viṣuvataḥ svarasāmānaḥ
(GBr_1,4.14h) svarasāmabhyo viśvajit_
(GBr_1,4.14i) viśvajitaḥ pṛṣṭhyābhiplavau
(GBr_1,4.14j) pṛṣṭhyābhiplavābhyāṃ gavāyuṣī
(GBr_1,4.14k) gavāyurbhyāṃ daśarātraḥ
(GBr_1,4.14l) daśarātrān mahāvratam_
(GBr_1,4.14m) mahāvratād udayanīyo 'tirātraḥ_
(GBr_1,4.14n) udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai || 14 ||

(GBr_1,4.15a) atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti
(GBr_1,4.15b) yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_
(GBr_1,4.15c) abhiplavāt pṛṣṭhyo nirmitaḥ
(GBr_1,4.15d) pṛṣṭhyād abhijit_
(GBr_1,4.15e) abhijitaḥ svarasāmānaḥ
(GBr_1,4.15f) svarasāmabhyo viṣuvān [ed. viṣavān]
(GBr_1,4.15g) viṣuvataḥ svarasamānaḥ
(GBr_1,4.15h) svarasāmabhyo viśvajit_
(GBr_1,4.15i) viśvajitaḥ pṛṣṭhyābhiplavau
(GBr_1,4.15j) pṛṣṭhyābhiplavābhyāṃ gavāyuṣī
(GBr_1,4.15k) gavāyurbhyāṃ daśarātraḥ_
(GBr_1,4.15l) atha ha devebhyo mahāvrataṃ na tasthe katham ūrdhvai stomair viṣuvantam upāgātāvṛttair mām iti
(GBr_1,4.15m) te devā ihasāmivāsur
(GBr_1,4.15n) upa taṃ yajñakratuṃ jānīmo ca ūrdhvastomo yenaitad ahar avāpnuyāmeti
(GBr_1,4.15o) tata etaṃ dvādaśarātram ūrdhvastomaṃ dadṛśus
(GBr_1,4.15p) tam āharan_
(GBr_1,4.15q) tenāyajanta
(GBr_1,4.15r) tata ebhyo 'tiṣṭhan_
(GBr_1,4.15s) tiṣṭhati hāsmai mahāvratam_
(GBr_1,4.15t) pratitiṣṭhati
(GBr_1,4.15u) pratitiṣṭhati prajayā paśubhir ya evaṃ veda || 15 ||

(GBr_1,4.16a) atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti
(GBr_1,4.16b) yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt
(GBr_1,4.16c) tad āhuḥ kati saṃvatsarasya parāñcy ahāni bhavanti katy arvāñci
(GBr_1,4.16d) tad yāni sakṛtsakṛd upayanti tāni parāñci
(GBr_1,4.16e) atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran
(GBr_1,4.16f) ṣaḍahayor hy āvṛttim anvāvartante || 16 ||

(GBr_1,4.17a) atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti
(GBr_1,4.17b) yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt_ [ed. 'tiratram]
(GBr_1,4.17c) abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti
(GBr_1,4.17d) pṛṣṭyam upariṣṭāt
(GBr_1,4.17e) pitā vā abhiplavaḥ putraḥ pṛṣṭhyas
(GBr_1,4.17f) tasmāt pūrve vayasi putrāḥ pitaram upajīvanti
(GBr_1,4.17g) pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt
(GBr_1,4.17h) pitā vā abhiplavaḥ putraḥ pṛṣṭhyas
(GBr_1,4.17i) tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda
(GBr_1,4.17j) tad apy etad ṛcoktaṃ <śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām | putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ [ṚV 1.89.9]>_iti_
(GBr_1,4.17k) upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda || 17 ||

(GBr_1,4.18a) atha haiṣa mahāsuparṇas
(GBr_1,4.18b) tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ_
(GBr_1,4.18c) atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ_
(GBr_1,4.18d) ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau
(GBr_1,4.18e) yatra vā ātmā tat pakṣau
(GBr_1,4.18f) yatra vai pakṣau tad ātmā
(GBr_1,4.18g) na vā ātmā pakṣāv atiricyate
(GBr_1,4.18h) no pakṣāv ātmānam atiricyete iti_
(GBr_1,4.18i) evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt || 18 || [ed. būyāt]

(GBr_1,4.19a) tad āhur yad dvādaśa māsāḥ saṃvatsaro 'tha haitad ahar avāpnuyāmeti
(GBr_1,4.19b) yad vaiṣuvatam apareṣāṃ sviditamahāṃ pareṣām iti_
(GBr_1,4.19c) apareṣāṃ caiva pareṣāṃ ceti brūyāt_
(GBr_1,4.19d) ātmā vai saṃvatsarasya viṣuvān aṅgāni māsāḥ_
(GBr_1,4.19e) yatra vā ātmā tad aṅgāni
(GBr_1,4.19f) yatrāṅgāni tad ātmā
(GBr_1,4.19g) na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti_
(GBr_1,4.19h) evam u haiva tad apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt
(GBr_1,4.19i) sa vā eṣa saṃvatsaraḥ || 19 ||

(GBr_1,4.20a) tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti_
(GBr_1,4.20b) ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti_
(GBr_1,4.20c) eṣa ha vā eteṣāṃ jyotir ya enaṃ pramṛdīva tapati
(GBr_1,4.20d) devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete
(GBr_1,4.20e) tad ya evaṃviduṣāṃ dīkṣitānāṃ pāpakaṃ kīrtayad ete evāsya tad devacakre śiraś chindataḥ_
(GBr_1,4.20f) daśarātram uddhiḥ
(GBr_1,4.20g) pṛṣṭhyābhiplavau cakre
(GBr_1,4.20h) daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyus
(GBr_1,4.20i) tayo stotrāṇi ca śastrāṇi ca saṃcāreyat_
(GBr_1,4.20j) yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāc charīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt_
(GBr_1,4.20k) eṣa ha vai pramāyuko yo 'ndho vā badhiro vā
(GBr_1,4.20l) navāgniṣṭomā māsi saṃpadyante
(GBr_1,4.20m) nava vai prāṇāḥ
(GBr_1,4.20n) prāṇair yajñas tāyate_
(GBr_1,4.20o) ekaviṃśatir ukthyāḥ_
(GBr_1,4.20p) eka ukthyaḥ ṣoḍaśī_
(GBr_1,4.20q) annaṃ vā ukthyaḥ_
(GBr_1,4.20r) vīryaṃ ṣoḍaśy eva
(GBr_1,4.20s) tathā rūḍhvā svargaṃ lokam adhyārohanti || 20 ||

(GBr_1,4.21a) athāto 'hnām adhyārohaḥ
(GBr_1,4.21b) prāyaṇīyenātirātreṇodayanīyam atirātram adhyārohanti caturviṃśena mahāvratam
(GBr_1,4.21c) abhiplavena param abhiplavam_
(GBr_1,4.21d) pṛṣṭhyena paraṃ pṛṣṭhyam
(GBr_1,4.21e) abhijitābhijitaṃ svarasāmabhiḥ parānt svarasāmānaḥ_
(GBr_1,4.21f) athaitad ahar avāpnuyāmeti yad vaiṣuvatam apareṣāṃ sviditamahnāṃ pareṣām ity apareṣāṃ caiva pareṣāṃ ceti brūyāt
(GBr_1,4.21g) sa vā eṣa saṃvatsaraḥ || 21 ||

(GBr_1,4.22a) athāto 'hnāṃ nivāhaḥ
(GBr_1,4.22b) prāyaṇīyo 'tirātraś caturviṃśāyāhne nivahati
(GBr_1,4.22c) caturviṃśam ahar abhiplavāya_
(GBr_1,4.22d) abhiplavaḥ pṛṣṭhyāya
(GBr_1,4.22e) pṛṣṭhyo 'bhijite_
(GBr_1,4.22f) abhijit svarasāmabhyaḥ
(GBr_1,4.22g) svarasāmāno viṣuvate
(GBr_1,4.22h) viṣuvānt svarasāmabhyaḥ
(GBr_1,4.22i) svarasāmano viśvajite
(GBr_1,4.22j) viśvajit pṛṣṭhyābhiplavābhyām_
(GBr_1,4.22k) pṛṣṭhyābhiplavau gavāyurbhyām_
(GBr_1,4.22l) gavāyuṣī daśarātrāya
(GBr_1,4.22m) daśarātro mahāvratāya
(GBr_1,4.22n) mahāvratam udanīyāyātirātrāya_
(GBr_1,4.22o) udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai || 22 || [ed. 'tiratraḥ]

(GBr_1,4.23a) ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti
(GBr_1,4.23b) ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta
(GBr_1,4.23c) yad abhyaplavanta tasmād abhiplavaḥ_
(GBr_1,4.23d) anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta
(GBr_1,4.23e) yad abhyaspṛśanta tasmāt spṛśyas
(GBr_1,4.23f) taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa
(GBr_1,4.23g) parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ_
(GBr_1,4.23h) abhiplavāt pṛṣṭhyo nirmitaḥ
(GBr_1,4.23i) pṛṣṭhyād abhijit_
(GBr_1,4.23j) abhijitaḥ svarasāmānaḥ
(GBr_1,4.23k) svarasāmabhyo viṣuvān
(GBr_1,4.23l) viṣuvataḥ svarasāmānaḥ
(GBr_1,4.23m) svarasāmabhyo viśvajit_
(GBr_1,4.23n) viśvajitaḥ pṛṣṭhyābhiplavau
(GBr_1,4.23o) pṛṣṭhyābhiplavābhyāṃ gavāyuṣī
(GBr_1,4.23p) gavāyurbhyāṃ daśarātras [ed. daśaratras]
(GBr_1,4.23q) tāni ha vā etāni yajñāraṇyāni yajñakṛntatrāṇi
(GBr_1,4.23r) teṣāṃ śataṃśataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete
(GBr_1,4.23s) evaṃ haivaite praplavante ye 'vidvāṃsa upayantyi_
(GBr_1,4.23t) atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam || 23 ||

(GBr_1,4.24a) predir ha vai kauśāmbeyaḥ kausurubindur uddālaka āruṇau brahmacaryam uvāsa
(GBr_1,4.24b) tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti
(GBr_1,4.24c) kati tveveti
(GBr_1,4.24d) daśeti hovāca
(GBr_1,4.24e) daśa vā iti hovāca
(GBr_1,4.24f) daśākṣarā virāḍ virājo yajñaḥ
(GBr_1,4.24g) kati tveveti
(GBr_1,4.24h) naveti hovāca
(GBr_1,4.24i) nava vā iti hovāca
(GBr_1,4.24j) nava vai prāṇāḥ
(GBr_1,4.24k) prāṇair yajñas tāyate
(GBr_1,4.24l) kati tveveti_
(GBr_1,4.24m) aṣṭeti hovāca_
(GBr_1,4.24n) aṣṭau vā iti hovāca_
(GBr_1,4.24o) aṣṭākṣarā gāyatrī
(GBr_1,4.24p) gāyatrī yajñaḥ
(GBr_1,4.24q) kati tveveti
(GBr_1,4.24r) sapteti hovāca
(GBr_1,4.24s) sapta vā iti hovāca
(GBr_1,4.24t) sapta chandāṃsi_
(GBr_1,4.24u) chandobhir yajñas tāyate
(GBr_1,4.24v) kati tveveti
(GBr_1,4.24w) ṣaḍ iti hovāca
(GBr_1,4.24x) ṣaḍ vā iti hovāca
(GBr_1,4.24y) ṣaḍ vā ṛtavaḥ_
(GBr_1,4.24z) ṛtūnām āptyai
(GBr_1,4.24aa) kati tveveti
(GBr_1,4.24bb) pañceti hovāca
(GBr_1,4.24cc) pañca vā iti hovāca
(GBr_1,4.24dd) pañcapadā paṅktiḥ
(GBr_1,4.24ee) pāṅkto yajñaḥ
(GBr_1,4.24ff) kati tveveti
(GBr_1,4.24gg) catvārīti hovāca
(GBr_1,4.24hh) catvāri vā iti hovāca
(GBr_1,4.24ii) catvāro vai vedāḥ_
(GBr_1,4.24jj) vedair yajñas tāyate
(GBr_1,4.24kk) kati tveveti
(GBr_1,4.24ll) trīṇīti hovāca
(GBr_1,4.24mm) trīṇi vā iti hovāca
(GBr_1,4.24nn) triṣavaṇo vai yajñaḥ
(GBr_1,4.24oo) savanair yajñas tāyate
(GBr_1,4.24pp) kati tveveti
(GBr_1,4.24qq) dve iti hovāca
(GBr_1,4.24rr) dve vā iti hovāca
(GBr_1,4.24ss) dvipād vai puruṣaḥ_
(GBr_1,4.24tt) dvipratiṣṭhaḥ puruṣaḥ
(GBr_1,4.24uu) puruṣo vai yajñaḥ
(GBr_1,4.24vv) kati tveveti_
(GBr_1,4.24ww) ekam iti hovāca_
(GBr_1,4.24xx) ekaṃ vā iti hovāca_
(GBr_1,4.24yy) aharahar ity eva sarvaṃ saṃvatsaraṃ || 24 ||

(GBr_1,4.24col) ity atharvavede gopathabrāhmaṇapūrvabhāge caturthaḥ prapāṭhakaḥ ||


(GBr_1,5.1a) om abhiplavaḥ ṣaḍahaḥ
(GBr_1,5.1b) ṣaḍ ḍhy ahāni bhavanti jyotir gaur āyur gaur āyur jyotiḥ_
(GBr_1,5.1c) abhiplavaḥ pañcāhaḥ
(GBr_1,5.1d) pañca hy evāhāni bhavanti
(GBr_1,5.1e) yad dhy eva prathamam ahas tad uttamam ahaḥ_
(GBr_1,5.1f) abhiplavaś caturahaḥ_
(GBr_1,5.1g) catvāro hi stomā bhavanti trivṛt pañcadaśaḥ saptadaśa ekaviṃśa eva_
(GBr_1,5.1h) abhiplavas tryahas
(GBr_1,5.1i) tryāvṛttir jyotir gaur āyuḥ_
(GBr_1,5.1j) abhiplavo dvyahaḥ_
(GBr_1,5.1k) dve hyeva sāmanī bhavato bṛhadrathantare eva_
(GBr_1,5.1l) abhiplava ekāha
(GBr_1,5.1m) ekāhasya hi stomais tāyate
(GBr_1,5.1n) caturṇām ukthyānāṃ dvādaśa stotrāṇy atiricyante
(GBr_1,5.1o) sa saptamo 'gniṣṭomas
(GBr_1,5.1p) tathā khalu saptāgniṣṭomā māsi saṃpadyanta iti brāhmaṇam || 1 ||


(GBr_1,5.2a) athāto gādhapratiṣṭhā
(GBr_1,5.2b) samudraṃ vā ete prataranti ye saṃvatsarāya dīkṣante
(GBr_1,5.2c) teṣāṃ tīrtham eva prāyaṇīyo 'tirātras
(GBr_1,5.2d) tīrthena hi prataranti
(GBr_1,5.2e) tad yathā samudraṃ tīrthena pratareyus tādṛk tat_
(GBr_1,5.2f) gādhaṃ pratiṣṭhā caturviṃśam ahar yathopakakṣadagdhaṃ vā kaṇṭhadagdhaṃ vā yato viśramya prasnāyeyus tādṛk tat
(GBr_1,5.2g) prasnayo 'bhiplavaḥ
(GBr_1,5.2h) prasneyaḥ pṛṣṭhyaḥ_
(GBr_1,5.2i) gādhaṃ pratiṣṭhābhijid yathopakakṣadagdhaṃ vā kaṇṭhadagdhaṃ vā yato viśramya prasnāyeyus tādṛk tat_
(GBr_1,5.2j) nīvidagdha eva prathamaḥ svarasāmā
(GBr_1,5.2k) jānudagdho dvitīyaḥ
(GBr_1,5.2l) kulphadagdhas tṛtīyaḥ_
(GBr_1,5.2m) dvīpaḥ pratiṣṭhā viṣuvān yathopakakṣadagdhaṃ vā kaṇṭhadanghaṃ vā yato viśramya prasnāyeyus tādṛk tat
(GBr_1,5.2n) kulphadagdha eva prathamo 'rvāk svarasāmā
(GBr_1,5.2o) jānudagdho dvitīyaḥ_
(GBr_1,5.2p) nīvidagdhas tṛtīyaḥ_
(GBr_1,5.2q) gādhaṃ pratiṣṭhā viśvajid yathopakakṣadagdhaṃ vā kaṇṭhadagdhaṃ vā yato viśramya prasnāyeyus tādṛk tat
(GBr_1,5.2r) prasneyaḥ pṛṣṭhyaḥ prasneyo 'bhiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ_
(GBr_1,5.2s) gādhaṃ pratiṣṭhā mahāvrataṃ yathopakakṣadagdhaṃ vā kṇṭhadagdhaṃ vā yato viśramya prasnāyeyus tādṛk tat
(GBr_1,5.2t) teṣāṃ tīrtham evodayanīyo 'tirātras
(GBr_1,5.2u) tīrthena hy udyanti
(GBr_1,5.2v) tad yathā samudraṃ tīrthenodeyus tādṛk tat_
(GBr_1,5.2w) atha ha smāha śvetaketur āruṇeyaḥ saṃvatsarāya nv ahaṃ dīkṣā iti [ed. dikṣā]
(GBr_1,5.2x) tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti [ed. vattha, corr. Patyal]
(GBr_1,5.2y) vedeti_
(GBr_1,5.2z) etad dha smaitad vidvānāheti brāhmaṇam || 2 ||


(GBr_1,5.3a) puruṣo vāva saṃvatsaras
(GBr_1,5.3b) tasya pādāv eva prāyaṇīyo 'tirātraḥ
(GBr_1,5.3c) pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam_
(GBr_1,5.3d) yat kṛṣṇaṃ tad rātreḥ_
(GBr_1,5.3e) nakhāni nakṣatrāṇāṃ rūpam_
(GBr_1,5.3f) lomāny oṣadhivanaspatīnām
(GBr_1,5.3g) ūrū caturviṃśam ahaḥ_
(GBr_1,5.3h) uro 'bhiplavaḥ
(GBr_1,5.3i) pṛṣṭhaṃ pṛṣṭhyaḥ
(GBr_1,5.3j) śira eva trivṛt trivṛtaṃ hy eva śiro bhavati tvag asthi majjā mastiṣkam_
(GBr_1,5.3k) grīvāḥ pañcadaśaś caturdaśa hy evaitasyāṃ karūkarāṇi bhavanti
(GBr_1,5.3l) vīryaṃ pañcadaśam_
(GBr_1,5.3m) tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati
(GBr_1,5.3n) tasmād grīvāḥ pañcadaśaḥ_
(GBr_1,5.3o) uraḥ saptadaśa._
(GBr_1,5.3p) aṣṭāv anye jatravo 'ṣṭāv anya uraḥ saptadaśam_
(GBr_1,5.3q) tasmād uraḥ saptadaśaḥ_
(GBr_1,5.3r) udaram ekaviṃśaḥ_
(GBr_1,5.3s) viṃśatir hy evaitasyāntara udare kuntāpāni bhavanty udaram ekaviṃśam_
(GBr_1,5.3t) tasmād udaram ekaviṃśaḥ_
(GBr_1,5.3u) pārśve triṇavas
(GBr_1,5.3v) trayodaśānyāḥ parśavas trayodaśānyāḥ pārśve triṇave
(GBr_1,5.3w) tasmāt pārśve triṇavaḥ_
(GBr_1,5.3x) anūkaṃ trayastriṃśaḥ_
(GBr_1,5.3y) dvātriṃśatir hy evaitasya pṛṣṭīkuṇḍīlāni bhavanti_
(GBr_1,5.3z) anūkaṃ trayastriśam_
(GBr_1,5.3aa) tasmād anūkaṃ trayastriṃśas
(GBr_1,5.3bb) tasyāyam eva dakṣiṇo bāhur abhijit
(GBr_1,5.3cc) tasyeme dakṣiṇe trayaḥ prāṇāḥ svarasāmānaḥ_
(GBr_1,5.3dd) ātmā viṣuvān_
(GBr_1,5.3ee) tasyeme savye trayaḥ prāṇā arvāk svarasāmānas
(GBr_1,5.3ff) tasyāyaṃ savyo bāhur viśvajit_
(GBr_1,5.3gg) uktau pṛṣṭhyābhiplavau
(GBr_1,5.3hh) yāv avāñcau prāṇau te gavāyuṣī
(GBr_1,5.3ii) aṅgāni daśarātraḥ_
(GBr_1,5.3jj) mukhaṃ mahāvratam_
(GBr_1,5.3kk) tasya hastāv evodayanīyo 'tirātraḥ_
(GBr_1,5.3ll) hastābhyāṃ hy udyanti || 3 ||


(GBr_1,5.4a) puruṣo vāva saṃvatsaras
(GBr_1,5.4b) tasya prāṇa eva prāyaṇīyo 'tirātraḥ
(GBr_1,5.4c) prāṇena hi prayanti
(GBr_1,5.4d) vāg ārambhaṇīyam ahaḥ_
(GBr_1,5.4e) yadyad ārabhate vāg ārabhate
(GBr_1,5.4f) vācaiva tad ārabhate
(GBr_1,5.4g) tasyāyam eva dakṣiṇaḥ pāṇir abhiplavas
(GBr_1,5.4h) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4i) gāyatryā āyatane
(GBr_1,5.4j) tasmād iyam asyai hrasiṣṭhā
(GBr_1,5.4k) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4l) triṣṭubha āyatane
(GBr_1,5.4m) tasmād iyam asyai variṣṭhā
(GBr_1,5.4n) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4o) jagatyā āyatane
(GBr_1,5.4p) tasmād iyam anayor variṣṭhā
(GBr_1,5.4q) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4r) paṅktyā āyatane
(GBr_1,5.4s) pṛthur iva vai paṅktis
(GBr_1,5.4t) tasmād iyam āsāṃ prathiṣṭhā
(GBr_1,5.4u) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4v) virāja āyatane_
(GBr_1,5.4w) annaṃ vai śrīḥ_
(GBr_1,5.4x) virāḍ annādyam
(GBr_1,5.4y) annnādyasya śriyo 'varuddhyai
(GBr_1,5.4z) tasmād iyam āsāṃ variṣṭhā
(GBr_1,5.4aa) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4bb) atichandasa āyatane_
(GBr_1,5.4cc) atichando vai chandasām āyatanam_
(GBr_1,5.4dd) tasmād idaṃ prathiṣṭhaṃ phalakam_
(GBr_1,5.4ee) tasyedaṃ prātaḥsavanam idaṃ mādhyandinaṃ savanam idaṃ tṛtīyasavanam_
(GBr_1,5.4ff) sa itaḥ sa ito 'bhiplavaḥ sa ita ātmā pṛṣṭhyaḥ
(GBr_1,5.4gg) plavatīvābhiplavas
(GBr_1,5.4hh) tiṣṭhatīva pṛṣṭhyaḥ
(GBr_1,5.4ii) plavata iva hy evam aṅgais
(GBr_1,5.4jj) tiṣṭhatīvātmanā
(GBr_1,5.4kk) tasyāyam eva dakṣiṇaḥ karṇo 'bhijit
(GBr_1,5.4ll) tasya yad dakṣiṇam akṣṇaḥ śuklaṃ sa prathamaḥ svarasāmā
(GBr_1,5.4mm) yat kṛṣṇaṃ sa dvitīyaḥ_
(GBr_1,5.4nn) yan maṇḍalaṃ sa tṛtīyaḥ_
(GBr_1,5.4oo) nāsike viṣuvān maṇḍalam eva prathamo 'rvāk svarasāmā
(GBr_1,5.4pp) yat kṛṣṇaṃ sa dvitīyaḥ_
(GBr_1,5.4qq) yac chuklaṃ sa tṛtīyas
(GBr_1,5.4rr) tasyāyaṃ savyaḥ karṇo viśvajit_
(GBr_1,5.4ss) uktau pṛṣṭhyābhiplavau
(GBr_1,5.4tt) yāv avāñcau prāṇau te gavāyuṣī
(GBr_1,5.4uu) aṅgāni daśarātraḥ_
(GBr_1,5.4vv) mukhaṃ mahāvratam_
(GBr_1,5.4ww) tasyodāna evodayanīyo 'tirātraḥ_
(GBr_1,5.4xx) udānena hy udyanti || 4 ||

(GBr_1,5.5a) puruṣo vāva saṃvatsaraḥ
(GBr_1,5.5b) puruṣa ity ekam_
(GBr_1,5.5c) saṃvatsara ity ekam
(GBr_1,5.5d) atra tat samam_
(GBr_1,5.5e) dve ahorātre saṃvatsarasya
(GBr_1,5.5f) dvāv imau puruṣe prāṇāv iti_
(GBr_1,5.5g) atra tat samam_
(GBr_1,5.5h) trayo vā ṛtavaḥ saṃvatsarasya
(GBr_1,5.5i) traya ime puruṣe prāṇā iti_
(GBr_1,5.5j) atra tat samam_
(GBr_1,5.5k) ṣaḍ vā ṛtavaḥ saṃvatsarasya
(GBr_1,5.5l) ṣaḍ ime puruṣe prāṇā iti_
(GBr_1,5.5m) atra tatsamam_
(GBr_1,5.5n) sapta vā ṛtavaḥ saṃvatsarasya
(GBr_1,5.5o) sapteme puruṣe prāṇā iti_
(GBr_1,5.5p) atra tat samam_
(GBr_1,5.5q) dvādaśa māsāḥ saṃvatsarasya
(GBr_1,5.5r) dvādaśeme puruṣe prāṇā iti_
(GBr_1,5.5s) atra tat samam_
(GBr_1,5.5t) trayodaśa māsāḥ saṃvatsarasya
(GBr_1,5.5u) trayodaśeme puruṣe prāṇā iti_
(GBr_1,5.5v) atra tat samam_
(GBr_1,5.5w) caturviṃśatir ardhamāsāḥ saṃvatsarasya
(GBr_1,5.5x) caturviṃśo 'yaṃ puruṣaḥ_
(GBr_1,5.5y) viṃśatyaṅguliś caturaṅga iti_
(GBr_1,5.5z) atra tat samam_
(GBr_1,5.5aa) ṣaḍviṃśatir ardhamāsāḥ saṃvatsarasya
(GBr_1,5.5bb) ṣaḍviṃśo 'yaṃ puruṣaḥ
(GBr_1,5.5cc) pratiṣṭhe ṣaḍviṃśe iti_
(GBr_1,5.5dd) atra tat samam_
(GBr_1,5.5ee) trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti_
(GBr_1,5.5ff) etāvanta eva puruṣasya prāṇā iti_
(GBr_1,5.5gg) atra tat samam_
(GBr_1,5.5hh) sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti_
(GBr_1,5.5ii) etāvanta eva puruṣasyāsthīni ca majjānaś ceti_
(GBr_1,5.5jj) atra tat samam_
(GBr_1,5.5kk) caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdhāhāś cārdharātrayaś ceti_
(GBr_1,5.5ll) etāvanta eva puruṣasya sthūrā māṃsānīti_
(GBr_1,5.5mm) atra tat samam
(GBr_1,5.5nn) aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti_
(GBr_1,5.5oo) etāvanta eva puruṣasya snāvā bandhyā iti_
(GBr_1,5.5pp) atra tat samam_
(GBr_1,5.5qq) daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti_
(GBr_1,5.5rr) etāvanta eva puruṣasya peśaśamarā iti_
(GBr_1,5.5ss) atra tat samam_
(GBr_1,5.5tt) yāvanto muhūrtāḥ pañcadaśa kṛtvas tāvantaḥ prāṇāḥ_
(GBr_1,5.5uu) yāvantaḥ prāṇāḥ pañcadaśa kṛtvas tāvanto 'pānāḥ_
(GBr_1,5.5vv) yāvanto 'pānāḥ pañcadaśa kṛtvas tāvanto vyānāḥ_
(GBr_1,5.5ww) yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ_
(GBr_1,5.5xx) yāvantaḥ samānāḥ pañcadaśa kṛtvas tāvanta udānāḥ_
(GBr_1,5.5yy) yāvanta udānāḥ pañcadaśa kṛtvas tāvanty etādīni
(GBr_1,5.5zz) yāvanty etādīni tāvanty etarhīṇi
(GBr_1,5.5aaa) yāvanty etarhīṇi tāvanti svedāyanāni
(GBr_1,5.5bbb) yāvanti svedāyanāni tāvanti kṣiprāyaṇāni
(GBr_1,5.5ccc) yāvanti kṣiprāyaṇāni tāvanto romakūpāḥ_
(GBr_1,5.5ddd) yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārās
(GBr_1,5.5eee) tad etat krośaśatikaṃ parimāṇam_
(GBr_1,5.5fff) tad apy etad ṛcoktaṃ <śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api | ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpānīti ca śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpānīti ca [ŚBM 12.3.2.7-8]>_iti brāhmaṇam || 5 ||

(GBr_1,5.6a) saṃvatsarasya samatā veditavyeti ha smāha vāsyuḥ_
(GBr_1,5.6b) ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt
(GBr_1,5.6c) tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt_
(GBr_1,5.6d) viṃśatiśatam eva purastād viṣuvata ukthyān upayanti viṃśatiśatam upariṣṭāt
(GBr_1,5.6e) ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt
(GBr_1,5.6f) triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt
(GBr_1,5.6g) saiṣā saṃvatsarasya samatā
(GBr_1,5.6h) sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brahmaṇam || 6 ||

(GBr_1,5.7a) athāto yajñakramāḥ_
(GBr_1,5.7b) agnyādheyam
(GBr_1,5.7c) agnyādheyāt pūrṇāhutiḥ
(GBr_1,5.7d) pūrṇahuter agnihotram
(GBr_1,5.7e) agnihotrād darśapūrṇamāsau
(GBr_1,5.7f) darśapūrṇamāsābhyām āgrayaṇam
(GBr_1,5.7g) āgrayaṇāc cāturmāsyāni
(GBr_1,5.7h) cāturmāsyebhyaḥ paśubandhaḥ
(GBr_1,5.7i) paśubandhād agniṣṭomaḥ_
(GBr_1,5.7j) agniṣṭomād rājasūyaḥ_
(GBr_1,5.7k) rājasūyād vājapeyaḥ_
(GBr_1,5.7l) vājapeyād aśvamedhaḥ_
(GBr_1,5.7m) aśvamedhāt puruṣamedhaḥ
(GBr_1,5.7n) puruṣamedhāt sarvamedhaḥ
(GBr_1,5.7o) sarvamedhād dakṣiṇāvantaḥ_
(GBr_1,5.7p) dakṣiṇāvadbhyo 'dakṣiṇāḥ_
(GBr_1,5.7q) adakṣiṇāḥ sahasradakṣiṇe pratyatiṣṭhan_
(GBr_1,5.7r) te vā ete yajñakramāḥ
(GBr_1,5.7s) sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam || 7 ||

(GBr_1,5.8a) prajāpatir akāmayatānantyam aśnuvīyeti
(GBr_1,5.8b) so 'gnīn ādhāya pūrṇāhutyāyajata
(GBr_1,5.8c) so 'ntam evāpaśyat
(GBr_1,5.8d) so 'gnihotreṇeṣṭvāntam evāpaśyat
(GBr_1,5.8e) sa darśapūrṇamāsābhyām iṣṭvāntam evāpaśyat
(GBr_1,5.8f) sa āgrayaṇeneṣṭvāntam evāpaśyat
(GBr_1,5.8g) sa cāturmāsyair iṣṭvāntam evāpaśyat
(GBr_1,5.8h) sa paśubandheneṣṭvāntam evāpaśyat
(GBr_1,5.8i) so 'gniṣṭomeneṣṭvāntam evāpaśyat
(GBr_1,5.8j) sa rājasūyeneṣṭvā rājeti nāmādhatta
(GBr_1,5.8k) so 'ntam evāpaśyat
(GBr_1,5.8l) sa vājapeyeneṣṭvā samrāḍ iti nāmādhatta
(GBr_1,5.8m) so 'ntam evāpaśyat
(GBr_1,5.8n) so 'śvamedheneṣṭvā svarāḍ iti nāmādhatta
(GBr_1,5.8o) so 'ntam evāpaśyat
(GBr_1,5.8p) sa puruṣamedheneṣṭvā virāḍ iti nāmādhatta
(GBr_1,5.8q) so 'ntam evāpaśyat
(GBr_1,5.8r) sa sarvamedheneṣṭvā sarvarāḍ iti nāmādhatta
(GBr_1,5.8s) so 'ntam evāpaśyat
(GBr_1,5.8t) so 'hīnair dakṣiṇāvadbhir iṣṭvāntam evāpaśyat
(GBr_1,5.8u) so 'hīnair adakṣiṇāvadbhir iṣṭvāntam evāpaśyat
(GBr_1,5.8v) sa sattreṇobhayato 'tirātreṇāntato 'yajata
(GBr_1,5.8w) vācaṃ ha vai hotre prāyacchat
(GBr_1,5.8x) prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ_
(GBr_1,5.8y) evam ānantyam ātmānaṃ dattvānantyam āśnuta
(GBr_1,5.8z) tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya
(GBr_1,5.8aa) tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta
(GBr_1,5.8bb) yo hy aniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam || 8 ||

(GBr_1,5.9a) yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati
(GBr_1,5.9b) vrateteti brūyāt
(GBr_1,5.9c) katham eṣāṃ darśo 'nantarito bhavati
(GBr_1,5.9d) dadhnā ca puroḍāśena ceti brūyāt
(GBr_1,5.9e) katham eṣāṃ paurṇamāsam anantaritaṃ bhavati_
(GBr_1,5.9f) ājyena ca puroḍāśena ceti brūyāt
(GBr_1,5.9g) katham eṣām āgrayaṇam anantaritaṃ bhavati
(GBr_1,5.9h) saumyena caruṇeti brūyāt
(GBr_1,5.9i) katham eṣāṃ cāturmāsyāny anantaritāni bhavanti
(GBr_1,5.9j) payasyayeti brūyāt
(GBr_1,5.9k) katham eṣāṃ paśubandho 'nantarito bhavati
(GBr_1,5.9l) paśunā ca puroḍāśena ceti brūyāt
(GBr_1,5.9m) katham eṣāṃ saumyo 'dhvaro 'nantarito bhavati
(GBr_1,5.9n) grahair iti brūyāt
(GBr_1,5.9o) katham eṣāṃ gṛhamedho 'nantarito bhavati
(GBr_1,5.9p) dhānākarambhair iti brūyāt
(GBr_1,5.9q) katham eṣāṃ pitṛyajño 'nantarito bhavati_
(GBr_1,5.9r) aupāsanair iti brūyāt
(GBr_1,5.9s) katham eṣāṃ mithunam anantaritaṃ bhavati
(GBr_1,5.9t) hiṃkāreneti brūyāt
(GBr_1,5.9u) saiṣā saṃvatsare yajñakratūnām apītiḥ
(GBr_1,5.9v) sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apy etīti brāhmaṇam || 9 ||

(GBr_1,5.10a) devā ha vai sahasrasaṃvatsarāya didīkṣire
(GBr_1,5.10b) teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarva śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi
(GBr_1,5.10c) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
(GBr_1,5.10d) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10e) tad ayātayāma madhye yajñasyāpaśyan_
(GBr_1,5.10f) tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore
(GBr_1,5.10g) tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti
(GBr_1,5.10h) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā [ed. davā]
(GBr_1,5.10i) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10j) tata etaṃ tāpaścitaṃ sahasrasaṃvatsarasyāñjasyam apaśyan_
(GBr_1,5.10k) te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi
(GBr_1,5.10l) sa khalu dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhir dvāśamāsāṃt sutyābhiḥ_
(GBr_1,5.10m) atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāv agnyarkāv āpnoti_
(GBr_1,5.10n) atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti
(GBr_1,5.10o) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
(GBr_1,5.10p) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10q) tata etaṃ saṃvatsaraṃm tāpaścitasyāñjasyam apaśyan_
(GBr_1,5.10r) te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi
(GBr_1,5.10s) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
(GBr_1,5.10t) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10u) tata etaṃ dvādaśāhaṃ saṃvatsarasyāñjasyam apaśyan_
(GBr_1,5.10v) te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi
(GBr_1,5.10w) sa khalu dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhir dvādaśāhaṃ sutyābhiḥ_
(GBr_1,5.10x) atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti_
(GBr_1,5.10y) atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti
(GBr_1,5.10z) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā [ed. ihasamivāsurupa]
(GBr_1,5.10aa) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10bb) tata etaṃ pṛṣṭhyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan_
(GBr_1,5.10cc) te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi
(GBr_1,5.10dd) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
(GBr_1,5.10ee) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10ff) tata etaṃ viśvajitaṃ pṛṣṭhyaṣaḍahasyāñjasyam apaśyan_
(GBr_1,5.10gg) te hy eva stomā bhavanti tāni pṛṣṭhāni tāni śastrāṇi
(GBr_1,5.10hh) te devā ihasāmivāsurupa taṃ yajñakratuṃ jānīmo yaḥ sahasrasaṃvatsarasya pratimā
(GBr_1,5.10ii) ko hi tasmai manuṣyo yaḥ sahasrasaṃvatsareṇa yajeteti
(GBr_1,5.10jj) sa vā eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā_
(GBr_1,5.10kk) eṣa ha prajānāṃ prajāpatir yad viśvajid iti brāhmaṇam || 10 ||

(GBr_1,5.11a) puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasya yajasveti
(GBr_1,5.11b) sa hovāca yajasva yajasvety evaṃ hāttha mā
(GBr_1,5.11c) trir api kṣata me vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena
(GBr_1,5.11d) yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ_
(GBr_1,5.11e) ete ha vā avidvāṃso yatrānṛgvid dhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā
(GBr_1,5.11f) yajasvaiva hanta tu te tad vakṣyāmi
(GBr_1,5.11g) yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti
(GBr_1,5.11h) tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta_
(GBr_1,5.11i) eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit_
(GBr_1,5.11j) ete ha vā asya sarvasya śamayitāraḥ pālayitāras
(GBr_1,5.11k) tamād brahmā stute bahiḥpavamāne vācayati || 11 ||

(GBr_1,5.12a) śyeno 'si gāyatrachandā
(GBr_1,5.12b) anu tvārabhe
(GBr_1,5.12c) svasti mā saṃpārayeti
(GBr_1,5.12d) sa yad āha śyeno 'sīti somaṃ vā etad āha_
(GBr_1,5.12e) eṣa ha vā agnir bhūtvāsmiṃl loke saṃśāyayati
(GBr_1,5.12f) tad yat saṃśāyayati tasmāc cheyanas
(GBr_1,5.12g) tac cheyanasya śyenatvam_
(GBr_1,5.12h) sa yad āha gāyatrachandā anutvārabha iti gāyatreṇa chandasā vasurbhir devaiḥ prātaḥsavane 'smiṃl loke 'gniṃ santam anvārabhate
(GBr_1,5.12i) sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃl loke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tac chandasā vasubhir devaiḥ prātaḥsavane 'smiṃl loke 'gninā devena svasti saṃpadyate ya evaṃ veda

(GBr_1,5.13a) atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandā
(GBr_1,5.13b) anu tvārabhe
(GBr_1,5.13c) svasti mā saṃpārayeti
(GBr_1,5.13d) sa yad āha samrāḍ asīti somaṃ vā etad āha_
(GBr_1,5.13e) eṣa ha vai vāyurbhūtvāntarikṣaloke samrājati
(GBr_1,5.13f) tad yat samrājati tasmāt samrāṭ
(GBr_1,5.13g) tat samrājasya samrāṭtvam_
(GBr_1,5.13h) sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate
(GBr_1,5.13i) sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti
(GBr_1,5.13j) traiṣṭubhenaivainaṃ tac chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti saṃpadyate ya evaṃ veda || 13 ||

(GBr_1,5.14a) athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandā
(GBr_1,5.14b) anu tvārabhe
(GBr_1,5.14c) svasti mā saṃpārayeti
(GBr_1,5.14d) sa yad āha svaro 'sīti somaṃ vā etad āha_
(GBr_1,5.14e) eṣa ha vai sūryo bhūtvāmuṣmiṃl loke svarati
(GBr_1,5.14f) tad yat svarati tasmāt svaras
(GBr_1,5.14g) tat svarasya svaratvam_
(GBr_1,5.14h) sa yad āha gayo 'sīti somaṃ vā etad āha_
(GBr_1,5.14i) eṣa ha vai candramā bhūtvā sarvāṃl lokān gacchati
(GBr_1,5.14j) tad yad gacchati tasmād gayas
(GBr_1,5.14k) tad gayasya gayatvam_
(GBr_1,5.14l) sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃl loke sūryaṃ santam anvārabhate
(GBr_1,5.14m) sa yad āha svasti mā saṃpārayeti jāgatenaiva chandasādityair devais tṛtīyasavane 'muṣmiṃl loke sūryeṇa devena svasti mā saṃpārayeti jāgatenaivainaṃ tac chandasādityair devais tṛtīyasavane 'muṣmiṃl loke sūryeṇa devena svasti saṃpadyate ya evaṃ veda || 14 ||

(GBr_1,5.15a) atha saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti
(GBr_1,5.15b) pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam
(GBr_1,5.15c) agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam_ [ed. ādityā]
(GBr_1,5.15d) vasava eva bhargo rudrā eva maha ādityā eva yaśo viśvedevā eva sarvam_
(GBr_1,5.15e) gāyatry eva bhargas triṣṭub eva maho jagaty eva yaśo 'nuṣṭub eva sarvam_
(GBr_1,5.15f) prācy eva bhargaḥ pratīcy eva maha udīcy eva yaśo dakṣiṇaiva sarvam_
(GBr_1,5.15g) vasanta eva bhargo grīṣma eva maho varṣā eva yaśaḥ śarad eva sarvam_
(GBr_1,5.15h) trivṛd eva bhargaḥ pañcadaśa eva mahaḥ saptadaśa eva yaśa ekaviṃśa eva sarvam
(GBr_1,5.15i) ṛgveda eva bhargo yajurveda eva mahaḥ sāmaveda eva yaśo brahmaveda eva sarvam_
(GBr_1,5.15j) hotaiva bhargo 'dhvaryur eva maha udgātaiva yaśo brahmaiva sarvam_
(GBr_1,5.15k) vāg eva bhargaḥ prāṇa eva mahaś cakṣur eva yaśo mana eva sarvam || 15 ||

(GBr_1,5.16a) sa yad āha mayi bharga iti pṛthivīm evaital lokānām ahāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām || 16 ||

(GBr_1,5.17a) sa yad āha mayi maha ity antarikṣam evaital lokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām || 17 ||

(GBr_1,5.18a) sa yad āha mayi yaśa iti divam evaital lokānām āhādityaṃ devānām ādityān devagaṇānāṃ jāgataṃ chandasām udīcīṃ diśāṃ varṣā ṛtūnāṃ saptadaśaṃ stomānāṃ sāmavedaṃ vedānām audgātraṃ hotrakāṇāṃ cakṣur indriyāṇām || 17 ||

(GBr_1,5.19a) sa yad āha mayi sarvam ity apa evaital lokānām āha candramasaṃ devānāṃ viśvān devān devagaṇānām ānuṣṭubhaṃ chandasāṃ dakṣiṇāṃ diśāṃ śaradam ṛtūnām ekaviṃśaṃ stomānāṃ brahmavedaṃ vedānāṃ brahmatvaṃ hotrakāṇāṃ mana indriyāṇām || 18 ||

(GBr_1,5.20a) sa vā eṣa daśadhā catuḥ saṃpadyate
(GBr_1,5.20b) daśa ca ha vai catur virājo 'kṣarāṇi
(GBr_1,5.20c) taṃ garbhā upajīvanti
(GBr_1,5.20d) śrīr vai virāḍ
(GBr_1,5.20e) yaśo 'nnādyam_
(GBr_1,5.20f) śriyam eva tad virājaṃ yaśasy annādyo pratiṣṭhāpayati
(GBr_1,5.20g) pratiṣṭhantīr idaṃ sarvam anupratiṣṭhati
(GBr_1,5.20h) pratitiṣṭhati prajayā paśubhir ya evaṃ veda || 20 ||

(GBr_1,5.21a) anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti
(GBr_1,5.21b) sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate
(GBr_1,5.21c) na yajñapatiṃ riṣyanta iti
(GBr_1,5.21d) tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti
(GBr_1,5.21e) sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti_
(GBr_1,5.21f) anarvāṇaś ca ha vā ṛtāvantaś ca pitaraḥ svadhāyām āvṛṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti
(GBr_1,5.21g) so 'yāt svāyaṃbhuvo vā ṛtāvanto madayātāṃ na vayaṃ vadāmahā iti
(GBr_1,5.21h) tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ_
(GBr_1,5.21i) ya eti saṃyajati sa bhavati yaś ca na brūte yaś ca na brūta iti brāhmaṇam || 21 ||

(GBr_1,5.22a) sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam_
(GBr_1,5.22b) yo hy eva savitā sa prajāpatir iti vadantas
(GBr_1,5.22c) tasmād u samupyāgnīṃs tena yajeran_
(GBr_1,5.22d) te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ_
(GBr_1,5.22e) ukhāsaṃbharaṇīyāyāṃ vinyupayāgnīṃs tayā yajeran_
(GBr_1,5.22f) te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ_
(GBr_1,5.22g) dīkṣaṇīyāyāṃ saṃnyupyāgnīṃs tayā yajeran_
(GBr_1,5.22h) te samānadhiṣṇyā eva syur odavasānīyāyāḥ_
(GBr_1,5.22i) udavasānīyāyāṃ vinyupyāgnīṃs tayā yajeran_
(GBr_1,5.22j) te nānādhiṣṇyā eva syuḥ_
(GBr_1,5.22k) atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt_
(GBr_1,5.22l) yadi preyāt svair eva tam agnibhir dahet_
(GBr_1,5.22m) aśavāgnibhir itare yajamānā āsata iti vadantas
(GBr_1,5.22n) tasya tad eva brāhmaṇaṃ yad adaḥ puraḥsavane
(GBr_1,5.22o) pitṛmedha āśiṣo vyākhyātāḥ || 22 ||

(GBr_1,5.23a) sāyaṃprātarhomau sthālīpāko navaś ca yaḥ | baliś ca pitṛyajñaś cāṣṭakā saptamaḥ paśuḥ || ity ete pākayajñāḥ
(GBr_1,5.23b) agnyādheyam agnihotraṃ paurṇamāsyamāvāsye | naveṣṭiś cāturmāsyāni paśubandho 'tra saptamaḥ || ity ete haviryajñāḥ
(GBr_1,5.23c) agniṣṭomo 'tyagniṣṭoma ukthyaḥ ṣoḍaśimāṃs tataḥ | vājapeyo 'tirātraś cāptoryāmātra saptamaḥ || ity ete sutyāḥ
(GBr_1,5.23d) ke svid devā pravovājāḥ ke svid devā abhidyavaḥ | ke svid devā haviṣmantaḥ kiṃ svij jigāti sumnayuḥ ||
(GBr_1,5.23e) ṛtava eva pravovājā māsā devā abhidyavaḥ | ardhamāsā haviṣmantas taj jigāti sunmayuḥ ||
(GBr_1,5.23f) kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya | kati svit savanāḥ saṃvatsarasya stotriyāḥ padākṣarāṇi katy asya ||
(GBr_1,5.23g) <dvāv atirātrau ṣaṭ śatam agniṣṭomā dve viṃśatiśate ukthyānāṃ | dvādaśa ṣoḍaśinaḥ ṣaṣṭiḥ ṣaḍahā vaiṣuvataṃ ca [VaitS 31.15]> ||
(GBr_1,5.23h) ahānyasya viṃśatiśatāni trīṇy ahaś caikaṃ tāvad asya | saṃvatsarasya savanāḥ sahasram asīti trīṇi ca saṃstutasya ||
(GBr_1,5.23i) ṣaṭṣaṣṭiś ca dve ca śate bhavata stutaśastrāṇām ayutaṃ caikam asya | stotriyāś ca navatisahasrā dve niyute navatiś cāti ṣaṭ ca ||
(GBr_1,5.23j) aṣṭau śatāny ayutāni triṃśac caturnavatiś ca padāny asya | saṃvatsarasya kavibhir mitasyaitāvatī madhyamā devamātrā ||
(GBr_1,5.23k) ayutam ekaṃ prayutāni triṃśad dve niyute tathā hy anusṛṣṭāḥ | aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ ||
(GBr_1,5.23l) ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kḷptam | saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat ||
(GBr_1,5.23m) prātaḥsavana stuta ekaviṃśo gāyatrastomamita eka eva | mādhyaṃdinaḥ saptadaśena kḷptas trayastriṃśena savanaṃ tṛtīyam || 23 ||

(GBr_1,5.24a) śraddhāyāṃ retas tapasā tapasvī vaiśvānaraḥ siṣice 'patyam īpsan | tato jajñe lokajit somajambhā ṛṣer ṛṣir aṅgirāḥ saṃnabhūva ||
(GBr_1,5.24b) ṛṣer yajñasya caturvidhasya śraddhāṃ yaḥ śreyasīṃ lokam amuṃ jigāya | yasmai vedāḥ prasṛtāḥ somabindu yuktā vahanti sukṛtām u lokam ||
(GBr_1,5.24c) ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ | grahair havirbhiś ca kṛtākṛtaś ca yajūṃṣi bhāgāṃś caturo vahanti ||
(GBr_1,5.24d) audumbaryāṃ sāmaghoṣeṇa tāvat saviṣṭutibhiś ca stomaiḥ chandasā | sāmāni bhāgāṃś caturo vahanti gītyā stomena saha prastāvena ca ||
(GBr_1,5.24e) prāyaścittair bheṣajaiḥ saṃstuvanto 'tharvāṇo 'ṅgirasaś ca śāntāḥ | brahmā brahmatvena pramudo modamānā asaṃsṛṣṭān bhāgāṃś caturo vahanti ||
(GBr_1,5.24f) yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam | mā vaḥ pramattām amṛtāc ca yajñāt karmāc ca yenān aṅgiraso 'piyāsīt ||
(GBr_1,5.24g) māyuṃ daśaṃ māruśastāḥ prameṣṭā mā me bhūr yuktā vidahātha lokān | divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam ||
(GBr_1,5.24h) hotā ca maitrāvaruṇaś ca pādam acchāvākaḥ saha grāvastutaikam | ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti ||
(GBr_1,5.24i) adhvaryuḥ pratiprasthātā neṣṭonnetā nihitaṃ pādam ekam | sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti ||
(GBr_1,5.24j) sāmnodgātā chādayann apramatta audumbaryāṃ stobhadeyaḥ sagadgadaḥ | vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe ||
(GBr_1,5.24k) sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti | brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam ||
(GBr_1,5.24l) atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti | ṣoḍaśikaṃ hotrakā abhiṣṭuvanti vedeṣu yuktāḥ prapṛthak caturdhā ||
(GBr_1,5.24m) manīṣiṇo dīkṣitāḥ śraddadhānā hotāro guptā abhivahanti yajñam | dakṣiṇato brahmaṇasyoṃ janad ity etāṃ vyāhṛtiṃ japan ||
(GBr_1,5.24n) saptadaśaṃ sadasyaṃ taṃ kīrtayanti purā viduḥ | aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā ||
(GBr_1,5.24o) ekonaviṃśaḥ śamitā babhūva viṃśo yajñe gṛhapatir eva sunvan | ekaviṃśatir evaiṣāṃ saṃsthāyām aṅgiro vaha ||
(GBr_1,5.24p) vedair abhiṣṭuto loko nānāveśāparājitaḥ | || 24 ||

(GBr_1,5.25a) sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ | sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ ||
(GBr_1,5.25b) eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti | kṛṭstṛpāt sacate tām aśastiṃ viṣkandham enaṃ visṛtaṃ prajāsu ||
(GBr_1,5.25c) nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre | moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān ||
(GBr_1,5.25d) dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam | evaṃ vyavasthitā vedāḥ sarva eva svakarmasu ||
(GBr_1,5.25e) santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca | vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam ||
(GBr_1,5.25f) ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ | dyau sthānaṃ sāmavedasyāpo bhṛgvaṅgirasāṃ smṛtam ||
(GBr_1,5.25g) agnir devata ṛgvedasya yajurvedo vāyudevataḥ | ādityaḥ sāmavedasya candramā vaidyutaś ca bhṛgvaṅgirasām ||
(GBr_1,5.25h) trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire | saptadaśena sāmaveda ekaviṃśo brahmasaṃmitaḥ ||
(GBr_1,5.25i) vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate | cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam ||
(GBr_1,5.25j) ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire | uṣṇikkakubhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti ||
(GBr_1,5.25k) ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ | atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta ||
(GBr_1,5.25l) ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ | atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha ||
(GBr_1,5.25m) ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam | divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit ||
(GBr_1,5.25n) yāṃś ca grāme yāṃś cāraṇye japanti mantrān nārthān bahudhā janāsaḥ | sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā ||
(GBr_1,5.25o) triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti | ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ || atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam || 25 ||

(GBr_1,5.25col) ity atharvavede gopathabrāhmaṇapūrvabhāge pañcamaḥ prapāṭhakaḥ ||

(GBr_1col) iti pūrvabrāhmaṇaṃ samāptam

(GBr_2,1.1a) atha yad brahmasadanāt tṛṇaṃ nirasyati śodhayaty evainaṃ tat_
(GBr_2,1.1b) athopaviśatīdam aham arvāgvasoḥ sadane sīdāmīti_
(GBr_2,1.1c) arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām_
(GBr_2,1.1d) tamevaitat pūrvaṃ sādayati_
(GBr_2,1.1e) ariṣṭaṃ yajñaṃ tanutād iti_
(GBr_2,1.1f) athopaviśva japati bṛhaspatir brahmeti
(GBr_2,1.1g) bṛhaspatir vā āṅgiraso devānāṃ brahmā
(GBr_2,1.1h) tasminn evaitad anujñām icchati praṇītāsu praṇīyamānāsu vācaṃ yacchaty ā haviṣkṛta udvādanāt_
(GBr_2,1.1i) etad vai yajñasya dvāram_
(GBr_2,1.1j) tad etad aśūnyaṃ karoti_
(GBr_2,1.1k) iṣṭe ca sviṣṭakṛty ānuyājānāṃ prasavād iti_
(GBr_2,1.1l) etad vai yajñasya dvitīyaṃ dvāram_
(GBr_2,1.1m) tad evaitad aśūnyaṃ karoti
(GBr_2,1.1n) yat paridhayaḥ paridhīyante yajñasya gopīthāya
(GBr_2,1.1o) paridhīn paridhatte yajñasya sātmatvāya
(GBr_2,1.1p) paridhīnt saṃmārṣṭi
(GBr_2,1.1q) punāty evainān_
(GBr_2,1.1r) trir madhyamam_
(GBr_2,1.1s) traya ime prāṇāḥ
(GBr_2,1.1t) prāṇān evābhijayati
(GBr_2,1.1u) trir dakṣiṇārdhyam_
(GBr_2,1.1v) trayo vai lokāḥ_
(GBr_2,1.1w) lokān evābhijayati
(GBr_2,1.1x) trir uttarārdhyaṃ
(GBr_2,1.1y) trayo vai devalokāḥ_
(GBr_2,1.1z) devalokān evābhijayati
(GBr_2,1.1aa) trir upavājayati trayo vai devayānāḥ panthānas
(GBr_2,1.1bb) tān evābhijayati
(GBr_2,1.1cc) te vai dvādaśa bhavanti
(GBr_2,1.1dd) dvādaśa ha vai māsāḥ saṃvatsaraḥ
(GBr_2,1.1ee) saṃvatsaram eva tena prīṇāti_
(GBr_2,1.1ff) atho saṃvatsaram evāsmā upadadhāti svargasya lokasya samaṣṭyai || 1 ||

(GBr_2,1.2a) prajāpatir vai rudraṃ yajñān nirabhajat
(GBr_2,1.2b) so 'kāmayata
(GBr_2,1.2c) meyam asmā ākūtiḥ samardhi yo mā yajñān nirabhākṣīd iti
(GBr_2,1.2d) sa yajñam abhyāyamyāvidhyat
(GBr_2,1.2e) tad āviddhaṃ nirakṛntat
(GBr_2,1.2f) tat prāśitram abhavat
(GBr_2,1.2g) tad udayacchat
(GBr_2,1.2h) tad bhagāya paryaharan_
(GBr_2,1.2i) tat pratyaikṣata
(GBr_2,1.2j) tasya cakṣuḥ parāpatat
(GBr_2,1.2k) tasmād āhur andho vai bhaga iti_
(GBr_2,1.2l) api ha taṃ necched yam icchati
(GBr_2,1.2m) tat savitre paryaharan_
(GBr_2,1.2n) tat pratyagṛhāt tasya pāṇī praciccheda
(GBr_2,1.2o) tasmai hiraṇmayau pratyadadhus
(GBr_2,1.2p) tasmād dhiraṇyapāṇir iti stutas
(GBr_2,1.2q) tat pūṣṇe paryaharan_
(GBr_2,1.2r) tat prāśnāt
(GBr_2,1.2s) tasya dantāḥ paropyanta
(GBr_2,1.2t) tasmād āhur adantakaḥ pūṣā piṣṭabhājana iti
(GBr_2,1.2u) tad idhmāyāṅgirasāya paryaharan_
(GBr_2,1.2v) tat prāśnāt
(GBr_2,1.2w) tasya śiro vyapatat
(GBr_2,1.2x) taṃ yajña evākalpayat
(GBr_2,1.2y) sa eṣa idhmaḥ
(GBr_2,1.2z) samidho ha purātanas
(GBr_2,1.2aa) tad barhaya āṅgirasāya paryaharan_
(GBr_2,1.2bb) tat prāśnāt
(GBr_2,1.2cc) tasyāṅgā parvāṇi vyasraṃsanta
(GBr_2,1.2dd) taṃ yajña evākalpayat
(GBr_2,1.2ee) tad etad barhiḥ
(GBr_2,1.2ff) prastaro ha purātanas
(GBr_2,1.2gg) tad bṛhaspataya āṅgirasāya paryaharan_
(GBr_2,1.2hh) so 'bibhed bṛhaspatir itthaṃ vāva sya ārtim āriṣyatīti
(GBr_2,1.2ii) sa etaṃ mantram apaśyat
(GBr_2,1.2jj) <sūryasya tvā cakṣuṣā pratīkṣe [PS 20.57.11, KauśS 91.2, VaitS 3.8]> ity abravīt_
(GBr_2,1.2kk) na hi sūryasya cakṣuḥ kiṃ cana hinasti
(GBr_2,1.2ll) so 'bibhet pratigṛhṇantaṃ mā hiṃsiṣyatīti
(GBr_2,1.2mm) devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhāmīty abravīt
(GBr_2,1.2nn) savitṛprasūta evainaṃ tad devatābhiḥ pratyagṛhṇāt
(GBr_2,1.2oo) tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile nidadhāti pṛthivyās tvā nābhau sādayāmīti
(GBr_2,1.2pp) pṛthivī vā annānāṃ śamayitrī tayaivainac chamayāṃ cakāra
(GBr_2,1.2qq) so 'bibhet prāśnantaṃ mā hiṃsiṣyatīti_
(GBr_2,1.2rr) agneṣ ṭvāsyena prāśnāmīty abravīt_
(GBr_2,1.2ss) na hy agner āsyaṃ kiṃ cana hinasti
(GBr_2,1.2tt) so 'bibhet prāśitaṃ mā hiṃsiṣyatīti_
(GBr_2,1.2uu) indrasya tvā jaṭhare sādayāmīty abravīt_
(GBr_2,1.2vv) na hīndrasya jaṭharaṃ kiṃ cana hinasti
(GBr_2,1.2ww) varuṇasyodara iti na hi varuṇasyodaraṃ kiṃ cana hinastīti || 2 ||

(GBr_2,1.3a) atho āhur brāhmaṇasyodara iti_
(GBr_2,1.3b) ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti_
(GBr_2,1.3c) annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainac chamayāṃ cakāra
(GBr_2,1.3d) prāśitam anumantrayate <yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ | tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman [PS 20.57.15]>_ iti
(GBr_2,1.3e) tat sarveṇa brahmaṇā prāśnāt
(GBr_2,1.3f) tata enaṃ nāhinat
(GBr_2,1.3g) tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta
(GBr_2,1.3h) bṛhaspatir vai sarvaṃ brahma
(GBr_2,1.3i) sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate
(GBr_2,1.3j) apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti_
(GBr_2,1.3k) adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti_
(GBr_2,1.3l) amṛtaṃ vai prāṇāḥ_
(GBr_2,1.3m) amṛtam āpaḥ
(GBr_2,1.3n) prāṇān eva yathāsthānam upāhvayate
(GBr_2,1.3o) tad u haika āhur indrāya paryaharann iti
(GBr_2,1.3p) te devā abruvann indro vai devānām ojiṣṭho baliṣṭhas
(GBr_2,1.3q) tasmā enat pariharateti
(GBr_2,1.3r) tat tasmai paryaharan_
(GBr_2,1.3s) tat sa brahmaṇā śayamāṃ cakāra
(GBr_2,1.3t) tasmād āhur indro brahmeti
(GBr_2,1.3u) yavamātraṃ bhavati
(GBr_2,1.3v) yavamātraṃ vai viṣasya na hinasti
(GBr_2,1.3w) yad adhastād abhidhārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti
(GBr_2,1.3x) yad upariṣṭād abhidhārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti
(GBr_2,1.3y) yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt_
(GBr_2,1.3z) yat samayābhihared anabhividdhaṃ yajñasyābhividhyet || 3 ||

(GBr_2,1.4a) agreṇa pariharati
(GBr_2,1.4b) tīrthenaiva pariharati
(GBr_2,1.4c) vi vā etad yajñaś chidyate yat prāśitraṃ pariharati
(GBr_2,1.4d) yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma
(GBr_2,1.4e) sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti_
(GBr_2,1.4f) atho atra vā etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritas
(GBr_2,1.4g) tata evainam ālabhate
(GBr_2,1.4h) yad dhastena pramīved vepanaḥ syāt_
(GBr_2,1.4i) yac chīrṣṇā śīrṣaktimānt syāt_
(GBr_2,1.4j) yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt
(GBr_2,1.4k) pratiṣṭhety eva brūyāt_
(GBr_2,1.4l) vāci vai yajñaḥ śritaḥ_
(GBr_2,1.4m) yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ saṃprayacchati_
(GBr_2,1.4n) agnīdha ādadhāti_
(GBr_2,1.4o) agnimukhān evartūn prīṇāti_
(GBr_2,1.4p) athottarāsām āhutīnāṃ pratiṣṭhityā
(GBr_2,1.4q) atho samidvaty ava juhoti
(GBr_2,1.4r) paridhīnt saṃmārṣṭi
(GBr_2,1.4s) punāty evainān_
(GBr_2,1.4t) sakṛtsakṛt saṃmārṣṭi
(GBr_2,1.4u) parāṅ eva hy etarhi yajñaḥ_
(GBr_2,1.4v) catuḥ saṃpadyate_
(GBr_2,1.4w) atho catuṣpādaḥ paśavaḥ
(GBr_2,1.4x) paśūnām āptyai
(GBr_2,1.4y) deva savitar etat te prāhety āha prasūtyai
(GBr_2,1.4z) bṛhaspatir brahmety āha
(GBr_2,1.4aa) sa hi brahmiṣṭhaḥ
(GBr_2,1.4bb) sa yajñaṃ pāhi sa yajñapatiṃ pāhi sa māṃ pāhi sa māṃ karmaṇyaṃ pāhīty āha
(GBr_2,1.4cc) yajñāya ca yajamānāya ca paśūnām āptyai || 4 ||

(GBr_2,1.5a) na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante
(GBr_2,1.5b) ya eṣa odanaḥ pacyate dakṣiṇaiṣā dīyate yajñasyarddhyai_
(GBr_2,1.5c) iṣṭī vā etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate_
(GBr_2,1.5d) eṣa ha vā iṣṭāpūrtī ya enaṃ pacati || 5 ||

(GBr_2,1.6a) dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye
(GBr_2,1.6b) hutādo 'nye 'hutādo 'nye_
(GBr_2,1.6c) ete vai devā ahutādo yad brāhmaṇāḥ_
(GBr_2,1.6d) etaddevatya eṣa yaḥ purānījānaḥ_
(GBr_2,1.6e) ete ha vā etasya prajāyāḥ paśūnām īśate
(GBr_2,1.6f) te 'syāprītā iṣam ūrjam ādāyāpakrāmanti
(GBr_2,1.6g) yad anvāhāryam anvāharati tān eva tena prīṇāti
(GBr_2,1.6h) dakṣiṇataḥsadbhyaḥ parihartavā āha
(GBr_2,1.6i) dakṣiṇāvataiva yajñena yajate_
(GBr_2,1.6j) āhutibhir eva devān hutādaḥ prīṇāti dakṣiṇābhir manuṣyadevān_
(GBr_2,1.6k) te 'smai prītā iṣam ūrjaṃ niyacchanti || 6 ||

(GBr_2,1.7a) devāś ca ha vā asurāś cāspardhanta
(GBr_2,1.7b) te devāḥ prajāpatim evābhyayajanta_
(GBr_2,1.7c) anyo 'nyasyāsann asurā ajuhavus
(GBr_2,1.7d) te devā etam odanam apaśyan_
(GBr_2,1.7e) taṃ prajāpataye bhāgam anuniravapan_
(GBr_2,1.7f) taṃ bhāgaṃ paśyan prajāpatir devān upāvartata
(GBr_2,1.7g) tato devā abhavan parāsurāḥ
(GBr_2,1.7h) sa ya evaṃvidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati
(GBr_2,1.7i) prajāpatir vai devebhyo bhāgadheyāni vyakalpayat
(GBr_2,1.7j) so 'manyatātmānam antaragām iti
(GBr_2,1.7k) sa etam odanam abhaktam apaśyat
(GBr_2,1.7l) tam ātmane bhāgaṃ niravapat
(GBr_2,1.7m) prajāpater vā eṣa bhāgaḥ_
(GBr_2,1.7n) aparimitaḥ syāt_
(GBr_2,1.7o) aparimito hi prajāpatiḥ
(GBr_2,1.7p) prajāpater bhāgo 'sy ūrjasvān payasvān
(GBr_2,1.7q) akṣito 'si_
(GBr_2,1.7r) akṣityai tvā
(GBr_2,1.7s) mā me kṣeṣṭhā amutrāmuṣmiṃl loka iha ca
(GBr_2,1.7t) prāṇāpanau me pāhi
(GBr_2,1.7u) samānavyānau me pāhi_
(GBr_2,1.7v) udānarūpe me pāhi_
(GBr_2,1.7w) ūrg asi_
(GBr_2,1.7x) ūrjaṃ me dhehi
(GBr_2,1.7y) kurvato me mā kṣeṣṭhāḥ_
(GBr_2,1.7z) dadato me mopadasaḥ
(GBr_2,1.7aa) prajāpatim ahaṃ tvayā samakṣam ṛdhyāsam iti
(GBr_2,1.7bb) prajāpatim eva samakṣam ṛdhnoti ya evaṃ veda ya evaṃ veda || 7 ||

(GBr_2,1.8a) ye vā iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi
(GBr_2,1.8b) tan nakṣatrāṇāṃ nakṣatratvaṃ yan na kṣīyanti
(GBr_2,1.8c) darśapūrṇamāsau vai yajñasyāvasānadarśau
(GBr_2,1.8d) ye vā aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva
(GBr_2,1.8e) tad yathā ha vā idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante
(GBr_2,1.8f) ta ete pracyavante || 8 ||

(GBr_2,1.9a) yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā tāṇḍulān vibhajet_
(GBr_2,1.9b) ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet_
(GBr_2,1.9c) ye sthaviṣṭhās tān indrāya prādātre dadhani carum_
(GBr_2,1.9d) ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya śṛte carum_ [ed. kṣodisthās, corr. Patyal]
(GBr_2,1.9e) paśavo vā ete 'tiricyante
(GBr_2,1.9f) tān evāpnoti
(GBr_2,1.9g) tān avarunddhe_
(GBr_2,1.9h) agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā
(GBr_2,1.9i) yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam_
(GBr_2,1.9j) tad evāpnoti
(GBr_2,1.9k) paśūn evāvarunddhe || 9 ||

(GBr_2,1.10a) yā pūrvā paurṇamāsī sānumatiḥ_
(GBr_2,1.10b) yottarā rākā
(GBr_2,1.10c) yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ_
(GBr_2,1.10d) candramā eva dhātā ca vidhātā ca
(GBr_2,1.10e) yat pūrṇo 'nyāṃ vasaty apūrṇo 'nyāṃ tan mithunam_
(GBr_2,1.10f) yat paśyaty anyāṃ nānyāṃ tan mithunam_
(GBr_2,1.10g) yad amāvāsyāyāś candramā adhi prajāyate tan mithunam_
(GBr_2,1.10h) tasmād evāsmai mithunāt paśūn prajanayati || 10 ||

(GBr_2,1.11a) na dve yajeta
(GBr_2,1.11b) yat pūrvayā saṃprati yatetottarayā chambaṭkuryāt_
(GBr_2,1.11c) yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt_
(GBr_2,1.11d) neṣṭir bhavati na yajñas
(GBr_2,1.11e) tad anu hrītamukhy apagalbho jāyate_
(GBr_2,1.11f) ekām eva yajeta
(GBr_2,1.11g) pragalbho haiva jāyate_
(GBr_2,1.11h) anādṛtya tad dve yajeta
(GBr_2,1.11i) yajñamukham eva pūrvayālabhate yajata uttarayā
(GBr_2,1.11j) devatā evaṃ pūrvayāpnotīndriyam uttaryā
(GBr_2,1.11k) devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya_
(GBr_2,1.11l) eṣā ha vai sumanā nāmeṣṭiḥ_
(GBr_2,1.11m) yam adyejānaṃ paścāc candramā abhyudiyād asmā asmiṃl loka ārdhukaṃ bhavati || 11 ||

(GBr_2,1.12a) agnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāṇaḥ_
(GBr_2,1.12b) agnir vai sarvā devatā viṣṇur yajñaḥ_
(GBr_2,1.12c) devatāś caiva yajñaṃ cārabhata ṛddhyai_
(GBr_2,1.12d) ṛdhnoty eva_
(GBr_2,1.12e) ubhau sahārambhāv ity āhuḥ_
(GBr_2,1.12f) udin nu śṛṅge sito mucyata iti
(GBr_2,1.12g) darśo vā etayoḥ pūrvaḥ paurṇamāsa uttaraḥ_
(GBr_2,1.12h) atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate
(GBr_2,1.12i) tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti_
(GBr_2,1.12j) ubhāv evainau sahārabhata ṛddhyai_
(GBr_2,1.12k) ṛdhnoty eva || 12 ||

(GBr_2,1.13a) agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate
(GBr_2,1.13b) bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate_
(GBr_2,1.13c) agnir vai devānāṃ pathikṛt
(GBr_2,1.13d) tam eva bhāgadheyenopāsarat
(GBr_2,1.13e) sa enaṃ panthānam apinayati_
(GBr_2,1.13f) anaḍvān dakṣiṇā
(GBr_2,1.13g) sa hi panthānam abhivahati || 13 ||

(GBr_2,1.14a) agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset_
(GBr_2,1.14b) bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti_
(GBr_2,1.14c) agnir vai devānāṃ vratapatiḥ_
(GBr_2,1.14d) agnim etasya vratam agāt
(GBr_2,1.14e) tasmād etasya vratam ālambhayate || 14 ||

(GBr_2,1.15a) agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt_
(GBr_2,1.15b) ānīto vā eṣa devānāṃ ya āhitāgnis
(GBr_2,1.15c) tasmād etenāśru na kartavyam_
(GBr_2,1.15d) na hi devā aśru kurvanti_
(GBr_2,1.15e) agnir vai devānāṃ vratabhṛt_
(GBr_2,1.15f) agnim etasya vratam agāt
(GBr_2,1.15g) tasmād etasya vratam ālambhayate || 15 ||

(GBr_2,1.16a) aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet_
(GBr_2,1.16b) indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati
(GBr_2,1.16c) yad aindra indriyeṇaivainaṃ tad vīryeṇa samardhayati
(GBr_2,1.16d) devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmhaḥ somaṃ na pibati
(GBr_2,1.16e) yad āgneyo 'gnir vai sarvā devatāḥ
(GBr_2,1.16f) sarvābhir evainaṃ tad devatābhiḥ samardhayati_
(GBr_2,1.16g) anusṛṣṭo bhavati_
(GBr_2,1.16h) anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati
(GBr_2,1.16i) tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samṛddhaḥ || 16 ||

(GBr_2,1.17a) devā vā oṣadhīṣu pakvāsv ājim ayuḥ
(GBr_2,1.17b) sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti
(GBr_2,1.17c) so 'bravīd yataro nau pūrva ujjayāt tan nau saheti
(GBr_2,1.17d) tā agnir udajayat
(GBr_2,1.17e) tad indro 'nūdajayat
(GBr_2,1.17f) sa eṣa aindrāgnaḥ sann āgnendraḥ_
(GBr_2,1.17g) ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya
(GBr_2,1.17h) tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti
(GBr_2,1.17i) tad bhūma eva vaiśvadevaḥ_
(GBr_2,1.17j) atho prathayaty etenaiva
(GBr_2,1.17k) payasi syād vaiśvadevatvāya
(GBr_2,1.17l) vaiśvadevaṃ hi payaḥ_
(GBr_2,1.17m) athemāv abrūtāṃ na vā ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti
(GBr_2,1.17n) bhāgo nāv astv iti
(GBr_2,1.17o) tābhyāṃ vā eṣa bhāgaḥ kriyata ujjityā eva_
(GBr_2,1.17p) atho pratiṣṭhityā eva yo dyāvāpṛthivīyaḥ
(GBr_2,1.17q) saumīr vā oṣadhīḥ
(GBr_2,1.17r) soma oṣadhīnām adhirājaḥ_
(GBr_2,1.17s) yāś ca grāmyā yāścāraṇyās tāsām eṣa uddhāro yac chyāmākaḥ_
(GBr_2,1.17t) yac chyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute
(GBr_2,1.17u) yad akṛtvāgrayaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikḷptam adyāt
(GBr_2,1.17v) saṃvatsarād vā etad adhiprajāyate yad āgrayaṇam_
(GBr_2,1.17w) saṃvatsaraṃ vai brahmā
(GBr_2,1.17x) tasmād brahmā purastāddhomasaṃsthitahomeṣv āvapeta_
(GBr_2,1.17y) ekahāyanī dakṣiṇā
(GBr_2,1.17z) sa hi saṃvatsarasya pratimā
(GBr_2,1.17aa) reta eva hy eṣo 'prajātaḥ
(GBr_2,1.17bb) prajātyai || 17 ||

(GBr_2,1.18a) atha haitad apratiratham <indrasya bāhū sthavirau vṛṣāṇau>_ iti_
(GBr_2,1.18b) etena ha vā indro 'surān pratyajayat_ [ed. 'surāna]
(GBr_2,1.18c) aprati ha bhavaty etena yajamāno bhrātṛvyaṃ jayati
(GBr_2,1.18d) saṃgrāme juhuyād aprati ha bhavati_
(GBr_2,1.18e) etena ha vai bharadvājaḥ pratardanaṃ samanahyat
(GBr_2,1.18f) sa rāṣṭry abhavat_
(GBr_2,1.18g) yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet_
(GBr_2,1.18h) rāṣṭrī ha bhavati_
(GBr_2,1.18i) etena ha vā indro virājam abhyajayat_
(GBr_2,1.18j) daśaivānvāha
(GBr_2,1.18k) daśākṣarā virāḍ vairājaṃ vā etena yajamāno bhrātṛvyaṃ vṛṅkte
(GBr_2,1.18l) tad u haika ekādaśānvāhuḥ_
(GBr_2,1.18m) ekādaśākṣarā vai triṣṭup traiṣṭubho vajraḥ_
(GBr_2,1.18n) vajreṇaivaitad rakṣāṃsy apasedhati
(GBr_2,1.18o) dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan_
(GBr_2,1.18p) tāny apratirathenāpāghnata
(GBr_2,1.18q) tasmād brahmāpratirathaṃ japann eti
(GBr_2,1.18r) yad brahmāpratirathaṃ japann eti yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai || 18 ||

(GBr_2,1.19a) athātaś cāturmāsyānāṃ prayogaḥ
(GBr_2,1.19b) phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta
(GBr_2,1.19c) mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve [ed. pūrva]
(GBr_2,1.19d) tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavatas
(GBr_2,1.19e) tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte_
(GBr_2,1.19f) atho bhaiṣajyayajñā vā ete yac cāturmāsyāni
(GBr_2,1.19g) tasmād ṛtusaṃdhiṣu prayujyante_
(GBr_2,1.19h) ṛtusaṃdhiṣu vai vyādhir jāyate
(GBr_2,1.19i) tāny etāny aṣṭau havīṃsṣi bhavanti
(GBr_2,1.19j) aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti
(GBr_2,1.19k) catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ_
(GBr_2,1.19l) atha yad agniṃ manthanti prajāpatir vai vaiśvadevam_
(GBr_2,1.19m) prajātyā eva_
(GBr_2,1.19n) athaitaṃ daivaṃ garbhaṃ prajanayati_
(GBr_2,1.19o) atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ
(GBr_2,1.19p) prajāpater āptyai
(GBr_2,1.19q) atha yat sadvantāv ājyabhāgāv asisaṃtīti vai sadvantau bhavataḥ_
(GBr_2,1.19r) atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai_ [ed. 'varuddhyā 'tha]
(GBr_2,1.19s) atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamaṃ tan nakṣatrīyāṃ virājam āpnoti_
(GBr_2,1.19t) atho āhur daśanīṃ virājam iti prayājānuyājā havīṃṣy āghārāv ājyabhāgāv iti || 19 ||

(GBr_2,1.20a) atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham_
(GBr_2,1.20b) mukhata eva tad devān prīṇāti_
(GBr_2,1.20c) atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati_
(GBr_2,1.20d) etam eva tena prīṇāti_
(GBr_2,1.20e) atha yat sarasvatīṃ yajati vāg vai sarasvatī
(GBr_2,1.20f) vācam etena prīṇāti_
(GBr_2,1.20g) atha yan pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati_
(GBr_2,1.20h) etam eva tena prīṇāti_
(GBr_2,1.20i) atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasas
(GBr_2,1.20j) tān eva tena prīṇāti_
(GBr_2,1.20k) atha yad viśvān devān yajaty ete vai viśve devā yat sarve devās
(GBr_2,1.20l) tān eva tena prīṇāti_
(GBr_2,1.20m) atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau
(GBr_2,1.20n) pratiṣṭhityā eva_
(GBr_2,1.20o) atha yad vājino yajati paśavo vai vājinaḥ
(GBr_2,1.20p) paśūn eva tena prīṇāti_
(GBr_2,1.20q) atho ṛtavo vai vājinaḥ_
(GBr_2,1.20r) ṛtūn eva tena prīṇāti_
(GBr_2,1.20s) atho chandāṃsi vai vājinaḥ_
(GBr_2,1.20t) chandāṃsy eva tena prīṇāti_
(GBr_2,1.20u) atho devāśvā vai vājinaḥ_
(GBr_2,1.20v) atra devāḥ sāśvā abhīṣṭāḥ prītā bhavanti_
(GBr_2,1.20w) atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati || 20 ||

(GBr_2,1.21a) vaiśvadevena vai prajāpatiḥ prajā asṛjata
(GBr_2,1.21b) tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣus
(GBr_2,1.21c) tā varuṇo varuṇapāśaiḥ pratyabandhāt
(GBr_2,1.21d) tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt
(GBr_2,1.21e) sa prīto varuṇaḥ_
(GBr_2,1.21f) varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ saṃpramucyanta iti
(GBr_2,1.21g) tata etaṃ prajāpatir yajñakratum apaśyad varuṇapraghāsān_
(GBr_2,1.21h) tam āharat
(GBr_2,1.21i) tenāyajata
(GBr_2,1.21j) teneṣṭvā varuṇam aprīṇāt
(GBr_2,1.21k) sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat
(GBr_2,1.21l) pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante
(GBr_2,1.21m) ya evaṃ veda_
(GBr_2,1.21n) atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti
(GBr_2,1.21o) yan mathyate tasyoktaṃ brāhmaṇam
(GBr_2,1.21p) atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam
(GBr_2,1.21q) atha yan nava prayājā navānuyājā navaitāni havīṃṣi
(GBr_2,1.21r) samānāni tv eva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni
(GBr_2,1.21s) teṣām uktaṃ brāhmaṇam || 21 ||

(GBr_2,1.22a) atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī
(GBr_2,1.22b) balam eva tat tejasi pratiṣṭhāpayati_
(GBr_2,1.22c) atha yad vāruṇy āmikṣendro vai varuṇaḥ [ed. āmīkṣendro, corr. Patyal]
(GBr_2,1.22d) sa u vai payobhājanas
(GBr_2,1.22e) tasmād vāruṇy āmikṣā_ [ed. amikṣā]
(GBr_2,1.22f) atha yan mārutī payasyāpsu vai marutaḥ śritāḥ_ [ed. śritaḥ. corr. Patyal]
(GBr_2,1.22g) āpo hi payaḥ_
(GBr_2,1.22h) athendrasya vai marutaḥ śrita aindraṃ payas
(GBr_2,1.22i) tasmān mārutī payasyā_
(GBr_2,1.22j) atha yat kāya ekakapālaḥ prajāpatir vai kaḥ
(GBr_2,1.22k) prajāpater āptyā
(GBr_2,1.22l) atho sukhasya vā etan nāmadheyaṃ kam iti [ed. nāmagheyam]
(GBr_2,1.22m) sukham eva tad adhy ātman dhatte_
(GBr_2,1.22n) atha yan mithunau gāvau dadāti tat prajātyai rūpam
(GBr_2,1.22o) ukthyā vājinaḥ_
(GBr_2,1.22p) atha yad apsu varuṇaṃ yajati sva evainaṃ tad āyatane prīṇāti_
(GBr_2,1.22q) atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati || 22 ||

(GBr_2,1.23a) aindro vā eṣa yajñakratur yat sākamedhās
(GBr_2,1.23b) tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati [ed. sainānīkāni, corr. Patyal]
(GBr_2,1.23c) tad yathaivādaḥ somasya mahāvratam evam evaitad iṣṭimahāvratam
(GBr_2,1.23d) atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham_
(GBr_2,1.23e) mukhata eva tad devān prīṇāti_
(GBr_2,1.23f) atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ saṃtapanāḥ_
(GBr_2,1.23g) aindraṃ mādhyaṃdinam_
(GBr_2,1.23h) tasmād etān indreṇopasaṃhitān yajati_
(GBr_2,1.23i) atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ
(GBr_2,1.23j) sāyaṃ poṣaḥ paśūnām_
(GBr_2,1.23k) tasmāt sāyaṃ gṛhamedhīyena caranti_
(GBr_2,1.23l) atah yac chvo bhūte gṛhamedhīyasya niṣkāśamiśreṇa pūrṇadarveṇa caranti pūrvedyuḥ karmaṇaivaitat prātaḥ karmopasaṃtanvanti_
(GBr_2,1.23m) atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinas
(GBr_2,1.23n) tasmād enān indreṇopasaṃhitān yajati_
(GBr_2,1.23o) atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti
(GBr_2,1.23p) yan mathyate tasyoktaṃ brāhmaṇam
(GBr_2,1.23q) atha yat saptadaśa sāmidhenyaḥ sadvantāv ājyabhāgau virājau saṃyājye teṣām uktaṃ brāhmaṇam
(GBr_2,1.23r) atha yan nava prayājā navānuyājā aṣṭau havīṃṣi samānāni tv eva ṣaṭsaṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni
(GBr_2,1.23s) teṣām uktaṃ brāhmaṇam
(GBr_2,1.23t) atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate
(GBr_2,1.23u) tasmād enam antato yajati_
(GBr_2,1.23v) atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati_
(GBr_2,1.23w) etam eva tena prīṇāti_
(GBr_2,1.23x) atha yad ṛṣabhaṃ dadāty aindro ha yajñakratuḥ || 23 ||

(GBr_2,1.24a) atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaras
(GBr_2,1.24b) tasmād aparāhṇe pitṛyajñena caranti
(GBr_2,1.24c) tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti
(GBr_2,1.24d) devā vā ete pitaras
(GBr_2,1.24e) tasmād enān pūrvapakṣe yajantīti_
(GBr_2,1.24f) atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd ha vai pitaras
(GBr_2,1.24g) tasmād ekāṃ sāmidhenīṃ trir anvāha_
(GBr_2,1.24h) atha yad yajamānasyārṣeyaṃ nāha ned yajamānaṃ pravṛṇajānīti_
(GBr_2,1.24i) atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati
(GBr_2,1.24j) na haike svaṃ mahimānam āvāhayanti yajamānasyaiṣa mahimeti vadanta āvāhayed iti tv eva sthitam
(GBr_2,1.24k) agner hy eṣa mahimā bhavati_
(GBr_2,1.24l) oṃ svadhety āśrāvayati_
(GBr_2,1.24m) astu svadheti pratyāśrāvayati
(GBr_2,1.24n) svadhākāro hi pitṝṇām
(GBr_2,1.24o) atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti
(GBr_2,1.24p) te vai ṣaṭ saṃpadyante
(GBr_2,1.24q) ṣaḍ vā ṛtavaḥ_
(GBr_2,1.24r) ṛtavaḥ pitaraḥ
(GBr_2,1.24s) pitṝṇām āptyai || 24 ||

(GBr_2,1.25a) atha yaj jīvanavantāv ājyabhāgau bhavato yajamānam eva taj jīvayati_
(GBr_2,1.25b) atha yad ekaikasya haviṣas tisrastisro yājyā bhavanti hvayaty evainān prathamayā
(GBr_2,1.25c) dvitīyayā gamayati
(GBr_2,1.25d) praiva tṛtīyayā yacchati_
(GBr_2,1.25e) atho devayajñam evaitat pitṛyajñena vyāvartayati_
(GBr_2,1.25f) atho dakṣiṇāsaṃstho vai pitṛyajñas
(GBr_2,1.25g) tam evaitad udaksaṃsthaṃ kurvanti_
(GBr_2,1.25h) atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto pitaras
(GBr_2,1.25i) tasmād agniṃ kavyavāhanam antato yajati_
(GBr_2,1.25j) atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā
(GBr_2,1.25k) net paśūn pravṛṇajānīti_
(GBr_2,1.25l) atha yat sūktavāke yajamānasyāśiṣo 'nvāha ned yajamānaṃ pravṛṇajānīti_
(GBr_2,1.25m) atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti_
(GBr_2,1.25n) atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ
(GBr_2,1.25o) śāntir evaiṣā bheṣajam antato yajñe kriyate_
(GBr_2,1.25p) atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti_
(GBr_2,1.25q) atho devayajñam evainaṃ pitṛyajñena vyāvartayanti_
(GBr_2,1.25r) atho dakṣiṇāsaṃstho vai pitṛyajñas
(GBr_2,1.25s) tam evaitad udaksaṃsthaṃ kurvanti_
(GBr_2,1.25t) atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ
(GBr_2,1.25u) pitṛlokaḥ pitaraḥ_
(GBr_2,1.25v) devalokam evaitat pitṛlokād upasaṃkrāmantīti_
(GBr_2,1.25w) atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti_
(GBr_2,1.25x) atha yad udañco 'bhyutkramya traiyaṃbakair yajante rudram eva tat svasyāṃ diśi prīṇanti_ [ed. svāyāṃ but see corrigenda p. 302]
(GBr_2,1.25y) atho devayajñam evaitat pitṛyajñena vyāvartayanti_
(GBr_2,1.25z) atho dakṣiṇāsaṃstho vai pitṛyajñas
(GBr_2,1.25aa) tam evaitad udaksaṃsthaṃ kurvanti_
(GBr_2,1.25bb) atha yad antata ādityeṣṭyā yajatīyaṃ vā aditiḥ_
(GBr_2,1.25cc) asyām evainam antataḥ pratiṣṭhāpayati_
(GBr_2,1.25dd) atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati || 25 ||

(GBr_2,1.26a) trayodaśaṃ vā etaṃ māsam āpnoti yac chunāsīryeṇa yajate_
(GBr_2,1.26b) etāvān vai saṃvatsaro yāvān eṣa trayodaśo māsaḥ_
(GBr_2,1.26c) atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti
(GBr_2,1.26d) yan mathyate tasyoktaṃ brāhmaṇam_
(GBr_2,1.26e) yady u na mathyate paurṇamāsam eva tantraṃ bhavati
(GBr_2,1.26f) pratiṣṭhā vai paurṇamāsam_
(GBr_2,1.26g) pratiṣṭhityā evātha yad vāyuṃ yajati prāṇo vai vāyuḥ
(GBr_2,1.26h) prāṇam eva tena prīṇāti_
(GBr_2,1.26i) atha yac chunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ
(GBr_2,1.26j) saṃvatsaram eva tena prīṇāti_
(GBr_2,1.26k) atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati_
(GBr_2,1.26l) etam eva tena prīṇāti_
(GBr_2,1.26m) atha yac chvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate_
(GBr_2,1.26n) atha yat prāyaścittapratinidhiṃ kurvanti svastyayanam eva tat kurvanti
(GBr_2,1.26o) yajñasyaiva śāntir yajamānasya bhaiṣajyāya
(GBr_2,1.26p) tair vā etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃt sarvā iṣṭīḥ sarvam amṛtatvam_
(GBr_2,1.26q) sa vā eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yac cāturmāsyāni
(GBr_2,1.26r) tasya mukham eva vaiśvadevam_
(GBr_2,1.26s) bāhū varuṇapraghāsāḥ
(GBr_2,1.26t) prāṇo 'pāno vyāna ity etās tisra iṣṭayaḥ_ [ed. praṇo]
(GBr_2,1.26u) ātmā mahāhaviḥ
(GBr_2,1.26v) pratiṣṭhā śunāsīram_
(GBr_2,1.26w) sa vā eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni
(GBr_2,1.26x) sarvaṃ vai prajāpatiḥ
(GBr_2,1.26y) sarvaṃ cāturmāsyāni
(GBr_2,1.26z) tat sarveṇaiva sarvam āpnoti ya evaṃ veda yaś caivaṃ vidvāṃś cāturmāsyair yajate cāturmāsyair yajate cāturmāsyairyajate

(GBr_2,1.26col) ity atharvavede gopathabrāhmaṇottarabhāge prathamaḥ prapāṭhakaḥ ||

(GBr_2,2.1a) oṃ māṃsīyanti vā āhitāgner agnayas
(GBr_2,2.1b) ta enam evāgre 'bhidhyāyanti yajamānam_
(GBr_2,2.1c) ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate_
(GBr_2,2.1d) āyuṣkāma ālabheta
(GBr_2,2.1e) prāṇāpānau vā indrāgnī
(GBr_2,2.1f) prāṇāpānāv evātmani dhatte_
(GBr_2,2.1g) āyuṣmān bhavati
(GBr_2,2.1h) prajākāma ālabheta
(GBr_2,2.1i) prāṇāpānau vā indrāgnī
(GBr_2,2.1j) prāṇāpānau prajā anuprajāyante
(GBr_2,2.1k) prajāvān bhavati
(GBr_2,2.1l) paśukāma ālabheta
(GBr_2,2.1m) prāṇāpānau vā indrāgnī
(GBr_2,2.1n) prāṇāpānau paśavo 'nuprajāyante
(GBr_2,2.1o) paśumān bhavati
(GBr_2,2.1p) yāmaṃ śukaṃ hāritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti_ [ed. śukaharitaṃ, corr. Patyal]
(GBr_2,2.1q) etena ha vai yamo 'muṣmiṃl loka ārdhnot
(GBr_2,2.1r) pitṛloka evārdhnoti
(GBr_2,2.1s) tvāṣṭraṃ vaḍavam ālabheta prajākāmaḥ
(GBr_2,2.1t) prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat [ed. sisṛksamāṇaḥ, corrected p. 302; Patyal: read nāvindata?]
(GBr_2,2.1u) sa tvāṣṭraṃ vaḍavam apaśyat
(GBr_2,2.1v) tvaṣṭā hi rūpāṇāṃ prajanayitā
(GBr_2,2.1w) tena prajā asṛjata
(GBr_2,2.1x) tena mithunam avindat
(GBr_2,2.1y) prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃvidvān etam ālabhate
(GBr_2,2.1z) yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai || 1 ||

(GBr_2,2.2a) pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devais
(GBr_2,2.2b) te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ_
(GBr_2,2.2c) yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti
(GBr_2,2.2d) tāḥ samavādyanta
(GBr_2,2.2e) tābhyaḥ sa nirṛcchādyo naḥ prathamo 'nyo 'nyasmai druhyād iti
(GBr_2,2.2f) yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam_
(GBr_2,2.2g) tato devā abhavan parāsurās
(GBr_2,2.2h) tasmād yaḥ satānūnaptriṇāṃ prathamo druhyati sa ārtim ārchati
(GBr_2,2.2i) yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai
(GBr_2,2.2j) bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati || 2 ||

(GBr_2,2.3a) pañca kṛtvo 'vadyati
(GBr_2,2.3b) pāṅkto yajñaḥ
(GBr_2,2.3c) pañcadhā hi te tāḥ samavādyanta_
(GBr_2,2.3d) āpataye tvā gṛhṇāmīty āha
(GBr_2,2.3e) prāṇo vā āpatiḥ
(GBr_2,2.3f) prāṇam eva tena prīṇāti
(GBr_2,2.3g) paripataye tvety āha
(GBr_2,2.3h) mano vai paripatiḥ_
(GBr_2,2.3i) mana eva tena prīṇāti
(GBr_2,2.3j) tanūnaptra ity āha
(GBr_2,2.3k) tanvo hi te tāḥ samavādyanta
(GBr_2,2.3l) śākvarāyety āha
(GBr_2,2.3m) śaktyai hi te tāḥ samavādyanta
(GBr_2,2.3n) śakmana ojiṣṭhāyety āha_
(GBr_2,2.3o) ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta_
(GBr_2,2.3p) anādhṛṣṭam ity āha_
(GBr_2,2.3q) anādhṛṣṭaṃ hy etat_
(GBr_2,2.3r) anādhṛṣyam ity āha_
(GBr_2,2.3s) anādhṛṣyaṃ hy etat_
(GBr_2,2.3t) devānām oja ity āha
(GBr_2,2.3u) devānāṃ hy etad ojaḥ_
(GBr_2,2.3v) abhiśastipā ity āha_
(GBr_2,2.3w) abhiśastipā hy etat_
(GBr_2,2.3x) anabhiśastenyam ity āha_
(GBr_2,2.3y) anabhiśastenyaṃ hy etat_ [ed. anabhiśastenaṃ, corr. Patyal]
(GBr_2,2.3z) anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat || 3 ||

(GBr_2,2.4a) ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan_
(GBr_2,2.4b) srucau bāhū
(GBr_2,2.4c) tasmāt srucau saumīm āhutiṃ nāśāte
(GBr_2,2.4d) avadhīyeta somas
(GBr_2,2.4e) tasmāt srucau cājyaṃ cāntikam āhārṣīt_
(GBr_2,2.4f) antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti_
(GBr_2,2.4g) aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha
(GBr_2,2.4h) yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti_
(GBr_2,2.4i) ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha_
(GBr_2,2.4j) ubhāv evendraṃ ca somaṃ cāpyāyayanti_
(GBr_2,2.4k) āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha_
(GBr_2,2.4l) ṛtvijo vā etasya sakhāyas
(GBr_2,2.4m) tān evāsyaitenāpyāyayanti
(GBr_2,2.4n) svasti te deva soma sutyām udṛcam aśīyety āha_
(GBr_2,2.4o) āśiṣam evaitām āśāste
(GBr_2,2.4p) pra vā etasmāl lokāc cyavante ye somam āpyāyayanti_
(GBr_2,2.4q) antarikṣadevatyo hi soma āpyāyitaḥ_
(GBr_2,2.4r) eṣṭā rāya eṣṭā vāmāni preṣe bhagāya
(GBr_2,2.4s) ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti
(GBr_2,2.4t) dyāvāpṛthivībhyām eva namaskṛtyāsmiṃl loke pratitiṣṭhati pratitiṣṭhati || 4 ||

(GBr_2,2.5a) makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt_
(GBr_2,2.5b) chidraṃ kham ity uktam_
(GBr_2,2.5c) tasya meti pratiṣedhaḥ_
(GBr_2,2.5d) mā chidraṃ kariṣyatīti
(GBr_2,2.5e) chidro hi yajño bhinna ivodadhir visravati
(GBr_2,2.5f) tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vā_
(GBr_2,2.5g) api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānād dhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti_
(GBr_2,2.5h) etad vai sarvaṃ brahmaṇy arpitam_
(GBr_2,2.5i) brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati
(GBr_2,2.5j) tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām
(GBr_2,2.5k) evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarakṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ
(GBr_2,2.5l) tad api ślokāḥ
(GBr_2,2.5m) chinnabhinno 'padhvasto viśruto bahudhā makhaḥ | iṣṭāpūrtadraviṇaṃgṛhya yajamānasyāvāpatat ||
(GBr_2,2.5n) ṛtvijāṃ ca vināśāya rājño janapadasya ca | saṃvatsaraviriṣṭaṃ tad yatra yajño viriṣyate || [ed. viraṣyate, corrected p. 302]
(GBr_2,2.5o) dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ | hīnāṅgo rakṣasāṃ bhāgo brahmavedād asaṃskṛtaḥ ||
(GBr_2,2.5p) catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ | caturvidhai sthito mantrair ṛtvigbhir vedapāragaiḥ ||
(GBr_2,2.5q) prāyaścittair anudhyānair anujñānānumantraṇaiḥ | homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed || iti
(GBr_2,2.5r) tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt
(GBr_2,2.5s) sa hi yajñaṃ tārayatīti brāhmaṇam || 5 ||

(GBr_2,2.6a) yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti [ed. udakraman, corr. Patyal]
(GBr_2,2.6b) neti devā abruvann annam eva no bhaviṣyasīti
(GBr_2,2.6c) taṃ devā vimethire
(GBr_2,2.6d) sa ebhyo vihṛto na prababhūva
(GBr_2,2.6e) te hocur devāḥ_
(GBr_2,2.6f) na vai na itthaṃ vihṛto 'laṃ bhaviṣyati
(GBr_2,2.6g) hantemaṃ saṃbharām eti
(GBr_2,2.6h) taṃ saṃjabhrus
(GBr_2,2.6i) taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti_ [ed. aśviṇāv, corr. Patyal]
(GBr_2,2.6j) aśvinau vai devānāṃ bhiṣajau_
(GBr_2,2.6k) aśvināv adhvaryū
(GBr_2,2.6l) tasmād adhvaryū gharmaṃ saṃbharatas
(GBr_2,2.6m) taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti
(GBr_2,2.6n) pracarata gharmam ity anujānāti
(GBr_2,2.6o) brahmaprasūtā hi pracaranti
(GBr_2,2.6p) brahma hedaṃ prasavānām īśe
(GBr_2,2.6q) savitṛprasūtatāyai
(GBr_2,2.6r) <gharmaṃ tapāmi [PS 5.16.2, sakala at VaitS 14.1]> <brahma jajñānam [PS 5.2.2, ŚS 4.1.1, VaitS 14.1]> <iyaṃ pitryā rāṣṭry etv agre [PS 5.2.1, ŚS 4.1.2, VaitS 14.1]>_iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ_
(GBr_2,2.6s) etad vai yajñasya samṛddhaṃ yad rūpasamṛddham_
(GBr_2,2.6t) yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda
(GBr_2,2.6u) devamithunaṃ vā etad yad gharmas
(GBr_2,2.6v) tasmād antardhāya pracaranti_
(GBr_2,2.6w) antarhitā vai mithunaṃ carantīti
(GBr_2,2.6x) tad etad devamithunam ity ācakṣate
(GBr_2,2.6y) tasya yo gharmas tacchiśnam_
(GBr_2,2.6z) yau śaphau tāv āṇḍyau
(GBr_2,2.6aa) yopayamanī te śroṇikapāle
(GBr_2,2.6bb) yat payas tad retas
(GBr_2,2.6cc) tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya
(GBr_2,2.6dd) so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasaṃpanno yajamāna ūrdhvaḥ svargaṃ lokam eti
(GBr_2,2.6ee) tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti
(GBr_2,2.6ff) kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt_
(GBr_2,2.6gg) ātmā vai sa yajñasyeti vijñāyate_
(GBr_2,2.6hh) apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate
(GBr_2,2.6ii) śiro ha vā etad yajñasya yat pravargyas
(GBr_2,2.6jj) tasmāt pravargyavataiva yājayen nāpravagyeṇa
(GBr_2,2.6kk) tad apy eṣābhyanūktā <catvāri śṛṅgā [PS 8.13.3, sakala at GBr 1,2.16f]>_iti || 6 ||

(GBr_2,2.7a) devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan_ [ed. ciāsuraiḥ]
(GBr_2,2.7b) teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyaus
(GBr_2,2.7c) te devāḥ saṃghātaṃsaṃghātaṃ parājayanta
(GBr_2,2.7d) te 'vidur anāyatanā hi vai smas
(GBr_2,2.7e) tasmāt parājayāmahā iti [ed. parājayāmaha, corr. Patyal]
(GBr_2,2.7f) ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyās
(GBr_2,2.7g) te devā abruvann upasadam upāyāma_
(GBr_2,2.7h) upasadā vai mahāpuraṃ jayantīti
(GBr_2,2.7i) ta ebhyo lokebhyo niraghnan_
(GBr_2,2.7j) ekayāmuṣmāl lokād ekayāntarikṣād ekayā pṛthivyās
(GBr_2,2.7k) tasmād āhur upasadā vai mahāpuraṃ jayantīti
(GBr_2,2.7l) ta ebhyo lokebhyo nirhatā ṛtūn prāviśan_
(GBr_2,2.7m) te ṣaḍ upāyan_
(GBr_2,2.7n) tān upasadbhir evartubhyo niraghnan
(GBr_2,2.7o) dvābhyām amuṣmāl lokād dvābhyām antarikṣād dvābhyāṃ pṛthivyās
(GBr_2,2.7p) ta ṛtubhyo nirhatāḥ saṃvatsaraṃ prāviśan_
(GBr_2,2.7q) te dvādaśopāyan_
(GBr_2,2.7r) tān upasadbhir eva saṃvatsarān niraghnan_
(GBr_2,2.7s) catasṛbhir amuṣmāl lokāc catasṛbhir antarikṣāc catasṛbhiḥ pṛthivyās
(GBr_2,2.7t) te saṃvatsarān nirhatā ahorātre prāviśan_
(GBr_2,2.7u) te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnas
(GBr_2,2.7v) tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam_
(GBr_2,2.7w) tān upasadbhir evaibhyo lokebhyo nudamānā āyan_
(GBr_2,2.7x) tato devā abhavan parāsurāḥ
(GBr_2,2.7y) sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃvidvān upasadam upaiti || 7 ||

(GBr_2,2.8a) na dvādaśāgniṣṭomasyopasadaḥ syuḥ_
(GBr_2,2.8b) aśāntā nirmṛjyur na tisro 'hīnasya_
(GBr_2,2.8c) upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet_
(GBr_2,2.8d) dvādaśāhīnasya kuryāt
(GBr_2,2.8e) pratyuttabdhyai sayatvāya
(GBr_2,2.8f) tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya
(GBr_2,2.8g) te devā asuryān imāṃl lokān nānvavaitum adhṛṣṇuvan_
(GBr_2,2.8h) tān agninā mukhenānvavāyan
(GBr_2,2.8i) yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃl lokān abhinayanto yanti [ed. 'nvavanayanty, corr. Patyal]
(GBr_2,2.8j) yo ha vai devān sādhyān veda sidhyaty asmai_
(GBr_2,2.8k) ime vāva lokā yat sādhyā devāḥ
(GBr_2,2.8l) sa ya evam etānt sādhyān veda sidhyaty asmai
(GBr_2,2.8m) sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃvidvān upasadam upaiti || 8 ||

(GBr_2,2.9a) atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe
(GBr_2,2.9b) pṛthivy agneḥ patnī
(GBr_2,2.9c) vāg vātasya patnī
(GBr_2,2.9d) senendrasya patnī
(GBr_2,2.9e) dhenā bṛhaspateḥ patnī
(GBr_2,2.9f) pathyā pūṣṇaḥ patnī
(GBr_2,2.9g) gāyatrī pasūnāṃ patnī
(GBr_2,2.9h) triṣṭub rudrāṇāṃ patnī
(GBr_2,2.9i) jagaty ādityānāṃ patnī_
(GBr_2,2.9j) anuṣṭum mitrasya patnī
(GBr_2,2.9k) virāḍ varuṇasya patnī
(GBr_2,2.9l) paṅktir viṣṇoḥ patnī
(GBr_2,2.9m) dīkṣā somasya rājñaḥ patnīti_
(GBr_2,2.9n) ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃvidvān āgnīdhro devapatnīr vyācaṣṭe || 9 || [ed. āruohanty, āruohati]

(GBr_2,2.10a) yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti
(GBr_2,2.10b) purā pracaritor āgnīdhrīye hotavyāḥ_
(GBr_2,2.10c) etad dha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti
(GBr_2,2.10d) nāsya soma skandati ya evaṃvidvānt somaṃ pibati
(GBr_2,2.10e) sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati_
(GBr_2,2.10f) ahaṃ vāva sarvato yajñaṃ veda ya etān veda
(GBr_2,2.10g) na mām eṣa hiṃsiṣyatīti
(GBr_2,2.10h) nainaṃ somapītho na peyo hinasti ya evaṃvidvānt somaṃ pibati
(GBr_2,2.10i) taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti
(GBr_2,2.10j) devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃviduṣo yasyaivaṃvidvān yajñārtyā yajñe prāyaścittaṃ juhoti [ed brahmaṇo, corr. Patyal]
(GBr_2,2.10k) devatāsv eva yajñaṃ pratiṣṭhāpayati
(GBr_2,2.10l) yajñārtiṃ pratijuhuyāt
(GBr_2,2.10m) sayonitvāya
(GBr_2,2.10n) trayastriṃśad vai yajñasya tanva iti_
(GBr_2,2.10o) ekānnatriṃśat stomabhāgās
(GBr_2,2.10p) trīṇi savanāni
(GBr_2,2.10q) yajñaś caturthaḥ_
(GBr_2,2.10r) stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam_
(GBr_2,2.10s) sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ_
(GBr_2,2.10t) devasya savituḥ prasave bṛhaspataye stuteti
(GBr_2,2.10u) yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan_
(GBr_2,2.10v) savitṛprasūtā eva stuvanti_
(GBr_2,2.10w) ṛdhnuvanti_
(GBr_2,2.10x) ṛdhyante ha vā asya stomā yajñe_
(GBr_2,2.10y) ṛdhyate yajamāna ṛdhyate prajāyāḥ_ [ed. ṛdhyate ṛdhyate, corrected p. 302]
(GBr_2,2.10z) ṛdhyate paśubhyaḥ_
(GBr_2,2.10aa) ṛdhyate brahmaṇe yasyaivaṃvidvān brahmā bhavati || 10 ||

(GBr_2,2.11a) devāś ca ha vā asurāś cāspardhanta
(GBr_2,2.11b) te devāḥ samāvad eva yajñe kurvāṇā āsan
(GBr_2,2.11c) yad eva davā akurvata tad asurā akurvata
(GBr_2,2.11d) te na vyāvṛtam agacchan_
(GBr_2,2.11e) te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti
(GBr_2,2.11f) tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti
(GBr_2,2.11g) taṃ tira upary asurebhyo yajñam atanvata
(GBr_2,2.11h) tam eṣāṃ yajñam asurā nānvavāyan_
(GBr_2,2.11i) tato devā abhavan parāsurāḥ
(GBr_2,2.11j) sa ya evaṃvidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati_
(GBr_2,2.11k) etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam_
(GBr_2,2.11l) purastāt prātaranuvākasya juhuyāt_
(GBr_2,2.11m) etāvān vai yajño yāvān eṣa yajñas taṃ vṛṅkte
(GBr_2,2.11n) sayajño bhavati
(GBr_2,2.11o) ayajña itaraḥ_
(GBr_2,2.11p) etair eva juhuyāt purastād dvādaśāhasya_
(GBr_2,2.11q) eṣa ha vai pratyakṣaṃ dvādaśāhas
(GBr_2,2.11r) tam evālabhyaitair eva juhuyāt
(GBr_2,2.11s) purastād dīkṣāyāḥ_
(GBr_2,2.11t) eṣā ha vai pratyakṣaṃ dīkṣā
(GBr_2,2.11u) tām evālabhyaitair evātithyam abhimṛśed <yajñena yajñam ayajanta devāḥ [ŚS 7.5.1, PS 20.2.2, VaitS 16.15]>_ iti || 11 ||

(GBr_2,2.12a) yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate_<abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat [ṚV 4.54.1]>_iti
(GBr_2,2.12b) <ye agnayo apsv antar [ŚS 3.21.1, VaitS 16.16, cf. PS 10.9.1?]> iti saptabhir abhijuhoti
(GBr_2,2.12c) yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti_
(GBr_2,2.12d) agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā_
(GBr_2,2.12e) atha visṛpya vaipruṣān homāñ juhoti <drapsaś caskanda [ṚV 10.17.11, PS 20.13.7, ŚS 18.4.28, VaitS 16.17]>_iti [ed. juhvati, corr. Patyal]
(GBr_2,2.12f) yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti_ [ed. āhavaṇīye]
(GBr_2,2.12g) āhavanīyo hy āhutīnāṃ pratiṣṭhā
(GBr_2,2.12h) <yas te drapsa skandati [ṚV 10.17.12a, PS 20.13.8a, VaitS 16.17]>_iti
(GBr_2,2.12i) stoko vai drapsaḥ_
(GBr_2,2.12j) <yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt [ṚV 10.17.12b, PS 20.13.8b, VaitS 16.17]>_iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati_
(GBr_2,2.12k) <adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam [PS 20.13.8cd, ṚV 10.17.12cd, VaitS 16.17]> iti
(GBr_2,2.12l) tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati || 12 ||

(GBr_2,2.13a) ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan_
(GBr_2,2.13b) taṃ vasiṣṭha eva pratyakṣam apaśyat
(GBr_2,2.13c) so 'bibhed itarebhya ṛṣibhyo mā pravocad iti
(GBr_2,2.13d) so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante_
(GBr_2,2.13e) athetarebhya ṛṣibhyo mā pravoca iti
(GBr_2,2.13f) tasmā etān stomabhāgān uvāca
(GBr_2,2.13g) tato vasiṣṭhapurohitāḥ prajāḥ prājāyanta
(GBr_2,2.13h) stomo vā ete eteṣāṃ bhāgas
(GBr_2,2.13i) tat stomabhāgānāṃ stomabhāgatvam_
(GBr_2,2.13j) raśmir asi kṣayāya tveti
(GBr_2,2.13k) kṣayo vai devāḥ_
(GBr_2,2.13l) devebhya eva yajñaṃ prāha
(GBr_2,2.13m) pretir asi dharmaṇe tveti
(GBr_2,2.13n) dharmo manuṣyāḥ_
(GBr_2,2.13o) manuṣyebhya eva yajñaṃ prāha_
(GBr_2,2.13p) anvitir asi saṃdhir asi pratidhir asīti [ed. anitir, corr. Patyal]
(GBr_2,2.13q) trayo vai lokāḥ_
(GBr_2,2.13r) lokeṣv eva yajñaṃ pratiṣṭhāpayati
(GBr_2,2.13s) viṣṭambho 'sīti
(GBr_2,2.13t) vṛṣṭim evāvarunddhe
(GBr_2,2.13u) prāvo 'sy ahnāṃsīti mithunam eva karoti_
(GBr_2,2.13v) uśig asi praketo 'si suditir asīti_
(GBr_2,2.13w) aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśastrayastriṃśad devāḥ_
(GBr_2,2.13x) devebhya eva yajñaṃ prāha_
(GBr_2,2.13y) ojo 'si pitṛbhyas tveti
(GBr_2,2.13z) balam eva tatpitṝn anusaṃtanoti
(GBr_2,2.13aa) tantur asi prajābhyas tveti
(GBr_2,2.13bb) prajā eva paśūn anusaṃtanoti
(GBr_2,2.13cc) revad asy oṣadhībhyas tveti_
(GBr_2,2.13dd) oṣadhīṣv eva yajñaṃ pratiṣṭhāpayati
(GBr_2,2.13ee) pṛtanāṣāḍ asi paśubhyas tveti
(GBr_2,2.13ff) prajā eva paśūn anusaṃtanoti_
(GBr_2,2.13gg) abhijid asīti
(GBr_2,2.13hh) vajro vai ṣoḍaśī
(GBr_2,2.13ii) vyāvṛtto 'sau vajras
(GBr_2,2.13jj) tasmād eṣo 'nyair vyāvṛttaḥ_
(GBr_2,2.13kk) nābhur asīti
(GBr_2,2.13ll) prajāpatir vai saptadaśaḥ
(GBr_2,2.13mm) prajāpatim evāvarunddhe || 13 ||

(GBr_2,2.14a) adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti
(GBr_2,2.14b) prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran praṇān upaiti
(GBr_2,2.14c) prajātyā eva
(GBr_2,2.14d) trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti
(GBr_2,2.14e) mithunam eva karoti_
(GBr_2,2.14f) āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti [ed. āruoho]
(GBr_2,2.14g) prajāpatir eva
(GBr_2,2.14h) vasuko 'si vasyaṣṭir asi veṣaśrīr asīti
(GBr_2,2.14i) pratiṣṭhitir eva_
(GBr_2,2.14j) ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti_
(GBr_2,2.14k) ṛddhir eva
(GBr_2,2.14l) yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan_
(GBr_2,2.14m) savitṛprasūtā eva stuvanti_
(GBr_2,2.14n) ṛdhnuvanti
(GBr_2,2.14o) bṛhaspataye stuteti
(GBr_2,2.14p) bṛhaspatir vā āṅgiraso devānāṃ brahmā
(GBr_2,2.14q) tad anumatyaivoṃ bhūr janad iti prātaḥsavane_
(GBr_2,2.14r) ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti_
(GBr_2,2.14s) evoṃ bhuvo janad iti mādhyaṃdine savane
(GBr_2,2.14t) yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ_
(GBr_2,2.14u) stutety evoṃ svar janad iti tṛtīyasavane
(GBr_2,2.14v) sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva_
(GBr_2,2.14w) atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti_
(GBr_2,2.14x) oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om indravanta stuteti sendrān māpagāyata sendrān stutety eva_
(GBr_2,2.14y) indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃvidvānt stomabhāgair yajate || 14 ||

(GBr_2,2.15a) yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt
(GBr_2,2.15b) <stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe [VaitS 17.7]>
(GBr_2,2.15c) <janebhyo 'smākam astu kevalaḥ [VaitS 17.7 (cf. PS 5.4.9c)]>_
(GBr_2,2.15d) <itaḥ kṛṇotu vīryam [VaitS 17.7 (PS 5.4.9d)]> iti_
(GBr_2,2.15e) ete ha vā āyatāś ca pratiyatāś ca stomabhāgās
(GBr_2,2.15f) tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta
(GBr_2,2.15g) tata eṣām adhaḥśirā brahmā patati
(GBr_2,2.15h) tato yajñas
(GBr_2,2.15i) tato yajamānaḥ_
(GBr_2,2.15j) yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante
(GBr_2,2.15k) devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām
(GBr_2,2.15l) atha bṛhaspatir āṅgiraso devānāṃ brahmā
(GBr_2,2.15m) sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata
(GBr_2,2.15n) tata eṣām adhaḥśirā brahmāpatat
(GBr_2,2.15o) tato yajñas
(GBr_2,2.15p) tato 'surā iti || 15 ||

(GBr_2,2.16a) devā yajñaṃ parājayanta
(GBr_2,2.16b) tam āgnīdhrāt punar upājayanta
(GBr_2,2.16c) tad etad yajñasyāparājitaṃ yad āgnīdhram_
(GBr_2,2.16d) yad āgnīdhrād dhiṣṇyān viharati tata evainaṃ punas tanute
(GBr_2,2.16e) parājityai_
(GBr_2,2.16f) apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti
(GBr_2,2.16g) bahiṣpavamāne stuta āha_
(GBr_2,2.16h) agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti
(GBr_2,2.16i) yajñam evāparājitya punas tanvānā āyanti_
(GBr_2,2.16j) aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśrukratvāya_
(GBr_2,2.16k) atho saṃbhavaty evam evaitat_
(GBr_2,2.16l) dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan_ [ed. ajidhāṃsan]
(GBr_2,2.16m) tāny āgnīdhreṇāpāghnata
(GBr_2,2.16n) tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati
(GBr_2,2.16o) yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai || 16 ||

(GBr_2,2.17a) tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti_
(GBr_2,2.17b) akṛtsnā vā eṣā devayajyā yad dhaviryajñaḥ_
(GBr_2,2.17c) atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaras
(GBr_2,2.17d) tasmāt saumya evādhvare pravṛtāhutīr juhvati
(GBr_2,2.17e) juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācapataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti [ed. -svāhākareṇa]
(GBr_2,2.17f) tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām_
(GBr_2,2.17g) manasā hi manaḥ prītam_
(GBr_2,2.17h) tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ_
(GBr_2,2.17i) yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai
(GBr_2,2.17j) prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām_
(GBr_2,2.17k) tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ_
(GBr_2,2.17l) janaṃ hy etat_
(GBr_2,2.17m) devalokaṃ hy adhyārohanti
(GBr_2,2.17n) teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca
(GBr_2,2.17o) tad yo 'vidvānt saṃcaraty ārtim ārchatyi_
(GBr_2,2.17p) atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati || 17 || [ed. vidvant]

(GBr_2,2.18a) prajāpatir vai yajñas
(GBr_2,2.18b) tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam_
(GBr_2,2.18c) tasya haite goptāro yad dhiṣṇyās
(GBr_2,2.18d) tānt sadaḥ prasrapsyan namaskaroti
(GBr_2,2.18e) namo nama iti
(GBr_2,2.18f) na hi namaskāram ati devās
(GBr_2,2.18g) te ha namasitāḥ kartāram atisṛjantīti
(GBr_2,2.18h) tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti
(GBr_2,2.18i) na hi namaskāram ati devāḥ
(GBr_2,2.18j) sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti || 18 ||

(GBr_2,2.19a) yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati
(GBr_2,2.19b) sadaḥ prasrapsyan brūyād upadraṣṭre nama iti_
(GBr_2,2.19c) agnir vai draṣṭā tasmā u evātmānaṃ paridadāti
(GBr_2,2.19d) sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
(GBr_2,2.19e) sadaḥ prasṛpya brūyād upaśrotre nama iti
(GBr_2,2.19f) vāyur vā upaśrotā
(GBr_2,2.19g) tasmā u evātmānaṃ paridadāti
(GBr_2,2.19h) sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
(GBr_2,2.19i) sadaḥ prasarpan brūyād anukhyātre nama iti_
(GBr_2,2.19j) ādityo vā anukhyātā
(GBr_2,2.19k) tasmā u evātmānaṃ paridadāti
(GBr_2,2.19l) sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
(GBr_2,2.19m) sadaḥ prasṛpto brūyād upadraṣṭre nama iti
(GBr_2,2.19n) brāhmaṇo vā upadraṣṭā
(GBr_2,2.19o) tasmā u evātmānaṃ paridadāti
(GBr_2,2.19p) sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda
(GBr_2,2.19q) te vai sadasyā gandharvāḥ
(GBr_2,2.19r) sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati_
(GBr_2,2.19s) atha yo vidvānt saṃcarati na sadasyām ārtim ārchati_
(GBr_2,2.19t) etena ha sma vā aṅgirasaḥ sarvaṃ sadaḥ paryāhus
(GBr_2,2.19u) te na sadasyām ārtim ārchanti_
(GBr_2,2.19v) atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt
(GBr_2,2.19w) te na sadasyām ārtim ārchanti_
(GBr_2,2.19x) atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet
(GBr_2,2.19y) pramīyate || 19 ||

(GBr_2,2.20a) tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca_ [ed. aidrībhyāṃ]
(GBr_2,2.20b) <idaṃ te somyaṃ madhu [ṚV 8.65.8]>_iti hotā yajati_
(GBr_2,2.20c) <indra tvā vṛṣabhaṃ vayam [ṚV 3.40.1, VaitS 19.6]> iti brāhmaṇācchaṃsī
(GBr_2,2.20d) nānādevatyābhir itare
(GBr_2,2.20e) kathaṃ teṣām aindryo bhavanti
(GBr_2,2.20f) <mitraṃ vayaṃ havāmahe [ṚV 1.23.4a]>_iti maitrāvaruṇo yajati
(GBr_2,2.20g) <varuṇaṃ somapītaye [ṚV 1.23.4b]>_iti
(GBr_2,2.20h) yad vai kiṃ ca pītavat tad aindraṃ rūpam_
(GBr_2,2.20i) tenendraṃ prīṇāti
(GBr_2,2.20j) <maruto yasya hi kṣaye [ṚV 1.86.1a, ŚS 20.1.2a]>_iti potā yajati
(GBr_2,2.20k) <sa sugopātamo janaḥ [ṚV 1.86.1c, ŚS 20.1.2c]>_iti_ [ed. sugopatamo, corrected p. 302]
(GBr_2,2.20l) indro vai gopās
(GBr_2,2.20m) tad aindraṃ rūpam_
(GBr_2,2.20n) tenendraṃ prīṇāti_
(GBr_2,2.20o) <agne patnīr ihā vaha [ṚV 1.22.9a]>_iti neṣṭā yajati
(GBr_2,2.20p) <tvaṣṭāraṃ somapītaye [ṚV 1.22.9c]>_iti
(GBr_2,2.20q) yad vai kiṃ ca pītavat tad aindraṃ rūpam_
(GBr_2,2.20r) tenendraṃ prīṇāti_
(GBr_2,2.20s) <ukṣānnāya vaśānnāya [ṚV 8.43.11a, PS 3.12.6a, ŚS 3.21.6a/20.1.3a]>_ity āgnīdhro yajati
(GBr_2,2.20t) <somapṛṣṭhāya vedhase [ṚV 8.43.11b, PS 3.12.6b, ŚS 3.21.6b/20.1.3b]>_iti_
(GBr_2,2.20u) indro vai vedhās
(GBr_2,2.20v) tad aindraṃ rūpam_
(GBr_2,2.20w) tenendraṃ prīṇāti
(GBr_2,2.20x) <prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaye [ṚV 8.38.7]>_iti
(GBr_2,2.20y) svayaṃsamṛddhā acchāvākasya_
(GBr_2,2.20z) evam u haitā aindryo bhavanti
(GBr_2,2.20aa) yan nānādevatyās tenānyā devatāḥ prīṇāti
(GBr_2,2.20bb) yad gāyatryas tenāgneyyas
(GBr_2,2.20cc) tasmād etābhis trayam avāptaṃ bhavati || 20 ||

(GBr_2,2.21a) te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti_
(GBr_2,2.21b) abhitṛṇavatībhir eke
(GBr_2,2.21c) <pibā somam abhi yam ugra tardaḥ [ṚV 6.17.1]>_iti hotā yajati
(GBr_2,2.21d) <sa īṃ pāhi ya ṛjīṣī tarutraḥ [ṚV 6.17.2]>_iti maitrāvaruṇaḥ_
(GBr_2,2.21e) <evā pāhi pratnathā mandatu tvā [ṚV 6.17.3]>_iti brāhmaṇācchaṃsī_
(GBr_2,2.21f) <arvāṅ ehi somakāmaṃ tvāhuḥ [ṚV 1.104.9]>_iti potā
(GBr_2,2.21g) <tavāyaṃ somas tvam ehy arvāṅ [ṚV 3.35.6]> iti neṣṭā_
(GBr_2,2.21h) <indrāya somāḥ pradivo vidānāḥ [ṚV 3.36.2]>_ity acchāvākaḥ_
(GBr_2,2.21i) <āpūrṇo asya kalaśaḥ svāhā [ṚV 3.32.15]>_ity āgnīdhraḥ_ [ed. svahoty]
(GBr_2,2.21j) evam u haitā abhitṛṇavatyo bhavanti_
(GBr_2,2.21k) indro vai prātaḥsavanaṃ nābhyajayat
(GBr_2,2.21l) sa etābhir mādhyaṃdinaṃ savanam abhyatṛṇat
(GBr_2,2.21m) tad yad etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tasmād etā abhitṛṇavatyo bhavanti || 21 ||

(GBr_2,2.22a) tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati_
(GBr_2,2.22b) <indra ṛbhubhir vājavadbhiḥ samukṣitam [ṚV 3.60.5]> iti hotaiva
(GBr_2,2.22c) nānādevatyābhir itare
(GBr_2,2.22d) kathaṃ teṣām aindrārbhavyo bhavanti_
(GBr_2,2.22e) <indrāvaruṇā sutapāv imaṃ sutam [ṚV 6.68.10, PS 20.7.5a, ŚS 7.58.1a]>_ iti maitrāvaruṇo yajati [ed. satam, corrected p. 302]
(GBr_2,2.22f) <yuvo ratho adhvaro devavītaye [PS 20.7.5c, ŚS 7.58.1c, ṚV 6.68.10c]>_iti bahūni vāha
(GBr_2,2.22g) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22h) <indraś ca somaṃ pibataṃ bṛhaspataye [ṚV 4.50.10a, VaitS 22.11]>_iti brāhmaṇācchaṃsī yajati_
(GBr_2,2.22i) <ā vāṃ viśantv indavaḥ svābhuvaḥ [ṚV 4.50.10c]>_iti bahūni vāha
(GBr_2,2.22j) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22k) <ā vo vahantu saptayo raghuṣyadaḥ [ṚV 1.85.6a]>_iti potā yajati
(GBr_2,2.22l) <raghupatvānaḥ pra jigāta bāhubhiḥ [ṚV 1.85.6b]>_iti bahūni vāha
(GBr_2,2.22m) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22n) <ameva naḥ suhavā ā hi gantana [ṚV 2.36.3]>_iti neṣṭā yajati
(GBr_2,2.22o) gantaneti bahūni vāha
(GBr_2,2.22p) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22q) <indrāviṣṇū pibataṃ madhvo asya [ṚV 6.69.7a]>_ity acchāvāko yajati_
(GBr_2,2.22r) <ā vām andhāṃsi madirāṇy agman [ṚV 6.69.7c]>_iti bahūni vāha
(GBr_2,2.22s) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22t) <imaṃ stomam arhate jātavedase [ṚV 1.94.1a]>_ity āgnīdhro yajati
(GBr_2,2.22u) <ratham iva saṃ mahemā manīṣayā [ṚV 1.94.1b]>_iti bahūni vāha
(GBr_2,2.22v) tad ṛbhūṇāṃ rūpam
(GBr_2,2.22w) evam u haitā aindrārbhavyo bhavanti
(GBr_2,2.22x) yan nānādevatyās tenānyā devatāḥ prīṇāti
(GBr_2,2.22y) yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam_
(GBr_2,2.22z) tṛtīyasavanasya samaṣṭyai || 22 ||

(GBr_2,2.23a) vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm_
(GBr_2,2.23b) vicakṣayanti brāhmaṇam_
(GBr_2,2.23c) canasayanti prājāpatyam_
(GBr_2,2.23d) satyaṃ vadanti_
(GBr_2,2.23e) etad vai manuṣyeṣu satyaṃ yac cakṣus
(GBr_2,2.23f) tasmād āhur ācakṣāṇam adrāg iti
(GBr_2,2.23g) sa yad āhādrākṣam iti tathāhāsya śraddadhati
(GBr_2,2.23h) yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti
(GBr_2,2.23i) tasmād vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm_
(GBr_2,2.23j) satyottarā haivaiṣāṃ vāg uditā bhavati || 23 ||

(GBr_2,2.24a) samṛtayajño vā eṣa yad darśapūrṇamāsau
(GBr_2,2.24b) kasya vāva devā yajñam āgacchanti kasya vā na
(GBr_2,2.24c) bahūnāṃ vā etad yajamānānāṃ sāmānyam ahas
(GBr_2,2.24d) tasmāt pūrvedyur devatāḥ parigṛhṇīyāt_
(GBr_2,2.24e) yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti
(GBr_2,2.24f) tasmād vihavyasya catasra ṛco japet_
(GBr_2,2.24g) yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ || 24 ||

(GBr_2,2.24col) ity atharvavede gopathabrāhmaṇottarabhāge dvitīyaḥ prapāṭhakaḥ ||

(GBr_2,3.1a) oṃ devapātraṃ vai vaṣaṭkāraḥ_
(GBr_2,3.1b) yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati_
(GBr_2,3.1c) atho yad ābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti
(GBr_2,3.1d) tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti_
(GBr_2,3.1e) imān evāgnīn upāsata ity āhur dhiṣṇyān
(GBr_2,3.1f) atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti
(GBr_2,3.1g) yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti_
(GBr_2,3.1h) atha saṃsthitān somān bhakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti
(GBr_2,3.1i) tad āhuḥ ko nu somasya sviṣṭakṛdbhāga iti
(GBr_2,3.1j) yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ
(GBr_2,3.1k) sa u eṣa somasya sviṣṭakṛdbhāgo yad anuvaṣaṭkaroti || 1 ||

(GBr_2,3.2a) vajro vai vaṣaṭkāraḥ
(GBr_2,3.2b) sa yaṃ dviṣyāt taṃ manasā dhyāyan vaṣaṭkuryāt
(GBr_2,3.2c) tasmiṃs tad vajram āsthāpayati
(GBr_2,3.2d) ṣaḍ iti vaṣaṭkaroti
(GBr_2,3.2e) ṣaḍ vā ṛtavaḥ_
(GBr_2,3.2f) ṛtūnām āptyai
(GBr_2,3.2g) vauṣaḍ iti vaṣaṭkaroti_
(GBr_2,3.2h) asau vāva vāv ṛtavaḥ ṣaṭ_
(GBr_2,3.2i) etam eva tad ṛtuṣv ādadhāti_
(GBr_2,3.2j) ṛtuṣu pratiṣṭhāpayati
(GBr_2,3.2k) tad u ha smāha vaida etāni vā etena ṣaṭ pratiṣṭhāpayati
(GBr_2,3.2l) dyaur antarikṣe pratiṣṭhitā_
(GBr_2,3.2m) antarikṣaṃ pṛthivyām_
(GBr_2,3.2n) pṛthivy apsu_
(GBr_2,3.2o) āpaḥ satye
(GBr_2,3.2p) satyaṃ brahmaṇi
(GBr_2,3.2q) brahma tapasīti_
(GBr_2,3.2r) etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati [ed. pratisthānyāḥ, corr. Patyal]
(GBr_2,3.2s) pratitiṣṭhati prajayā paśubhir ya evaṃ veda || 2 ||

(GBr_2,3.3a) trayo vai vaṣaṭkārāḥ_
(GBr_2,3.3b) vajro dhāmacchad riktaḥ
(GBr_2,3.3c) sa yad evoccair balaṃ vaṣaṭkaroti sa vajras
(GBr_2,3.3d) taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave
(GBr_2,3.3e) tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ_
(GBr_2,3.3f) atha yaḥ samaḥ saṃtato nirhāṇacchatsva dhāmacchat
(GBr_2,3.3g) taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante
(GBr_2,3.3h) tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ_
(GBr_2,3.3i) atha yenaiva ṣaḍ aparādhnoti sa riktaḥ_
(GBr_2,3.3j) riṇakty ātmānaṃ riṇakti yajamānam_
(GBr_2,3.3k) pāpīyān vaṣaṭkartā bhavati pāpīyān yasmai vaṣaṭkaroti
(GBr_2,3.3l) tasmāt tasyāśāṃ neyāt
(GBr_2,3.3m) kiṃ svit sa yajamānasya pāpabhadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bhavati_
(GBr_2,3.3n) atraivainaṃ yathā kāmayeta tathā kuryāt_
(GBr_2,3.3o) yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt
(GBr_2,3.3p) samānam evainaṃ tat karoti
(GBr_2,3.3q) yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt
(GBr_2,3.3r) pāpīyāṃsam evainaṃ tat karoti
(GBr_2,3.3s) yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt_
(GBr_2,3.3t) śreyāṃsam evainaṃ tat karoti
(GBr_2,3.3u) śriya evainaṃ tac chriyam ādadhāti || 3 ||

(GBr_2,3.4a) yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt [ed. davatāyai]
(GBr_2,3.4b) sākṣād eva tad devatāṃ prīṇāti
(GBr_2,3.4c) pratyakṣād devatāṃ parigṛhṇāti
(GBr_2,3.4d) saṃtatam ṛcā vaṣaṭkṛtyam_
(GBr_2,3.4e) saṃtatyai
(GBr_2,3.4f) saṃdhīyate prajayā paśubhir ya evaṃ veda || 4 ||

(GBr_2,3.5a) vajro vai vaṣaṭkāraḥ
(GBr_2,3.5b) sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām_
(GBr_2,3.5c) tasmād dhāpy etarhi bhūyān iva mṛtyus
(GBr_2,3.5d) tasya haiṣaiva śāntir eṣā pratiṣṭhā yad vāg iti
(GBr_2,3.5e) vaṣaṭkṛtya vāg ity anumantrayate
(GBr_2,3.5f) vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti [ed. pratiṣṭhīsi, corrected p. 302]
(GBr_2,3.5g) tad u smāha dīrgham evaitait sadaprabhv ojaḥ saha oja ity anumantrayeta_
(GBr_2,3.5h) ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau
(GBr_2,3.5i) priyābhyām eva tat tanūbhyāṃ samardhayati
(GBr_2,3.5j) priyayā tanvā samṛdhyate ya evaṃ veda || 5 ||

(GBr_2,3.6a) vāk ca vai prāṇāpānau ca vaṣaṭkāras
(GBr_2,3.6b) te vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti
(GBr_2,3.6c) tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti
(GBr_2,3.6d) vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati
(GBr_2,3.6e) sarvam āyur eti
(GBr_2,3.6f) na purā jarasaḥ pramīyate ya evaṃ veda
(GBr_2,3.6g) <śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ | sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ [ṚV 8.48.4, VaitS 19.18]>_ity ātmānaṃ pratyabhimṛśati_
(GBr_2,3.6h) īśvaro vā eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti
(GBr_2,3.6i) tad yad etena pratyabhimṛśaty āyur evāsmai tat pratirate_
(GBr_2,3.6j) āpyāyasva saṃ te payāṃsīti dvābhyāṃ camasān āpyāyayanty abhirūpābhyām_
(GBr_2,3.6k) yad yajñe 'bhirūpaṃ tat samṛddham || 6 ||

(GBr_2,3.7a) prāṇā vā ṛtuyājās
(GBr_2,3.7b) tad yad ṛtuyājaiś caranti prāṇān eva tad yajamāne dadhati
(GBr_2,3.7c) ṣaḍ ṛtuneti yajanti
(GBr_2,3.7d) prāṇam eva tad yajamāne dadhati
(GBr_2,3.7e) catvāra ṛtubhir iti yajanti_
(GBr_2,3.7f) apānam eva tad yajamāne dadhati
(GBr_2,3.7g) dvir ṛtunety upariṣṭāt_
(GBr_2,3.7h) vyānam eva tad yajamāne dadhati
(GBr_2,3.7i) sa cāsu saṃbhṛtas tredhā vihṛtaḥ prāṇo 'pāno vyāna iti [ed. 'pāṇo]
(GBr_2,3.7j) tato 'nyatra guṇitas
(GBr_2,3.7k) tathā ha yajamānaḥ sarvam āyur ety asmiṃl loka ārdhnoti_
(GBr_2,3.7l) āpnoty amṛtatvam akṣitaṃ svarge loke
(GBr_2,3.7m) te vā ete prāṇā eva yad ṛtuyājās
(GBr_2,3.7n) tasmād anavānaṃ tato yajanti [ed. anavānanto, corr. Patyal]
(GBr_2,3.7o) prāṇānāṃ santatyai
(GBr_2,3.7p) santantā iva hīme prāṇāḥ_
(GBr_2,3.7q) atho ṛtavo vā ṛtuyājāḥ
(GBr_2,3.7r) saṃsthānuvaṣaṭkāraḥ_ [ed. anuvaṣaṭkuāro]
(GBr_2,3.7s) yo 'trānuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet_
(GBr_2,3.7t) yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt || 7 ||

(GBr_2,3.8a) tad āhur yad dhotā yakṣad dhotā yakṣad iti maitrāvaruṇo hotre preṣyaty atha kasmād ahotṛbhyaḥ sadbhyo hotrāśaṃsibhyo hotā yakṣad dhotā yakṣad iti preṣyatīti
(GBr_2,3.8b) vāg vai hotā vāk sarva ṛtvijaḥ_
(GBr_2,3.8c) vāg yakṣad vāg yakṣad iti_
(GBr_2,3.8d) atho sarve vā ete sapta hotāro 'pi vā ṛcābhyuditaṃ sapta hotāra ṛtuthā yajantīti_
(GBr_2,3.8e) atha ya upariṣṭād dvādaśarcajāmitāyai
(GBr_2,3.8f) te vai dvādaśa bhavanti
(GBr_2,3.8g) dvādaśa vai māsāḥ saṃvatsaraḥ [ed. dvadaśa, corr. Patyal]
(GBr_2,3.8h) saṃvatsaraḥ prajāpatiḥ
(GBr_2,3.8i) prajāpatir yajñaḥ
(GBr_2,3.8j) sa yo 'tra bhakṣayed yas taṃ tatra brūyād aśānto bhakṣo 'nanuvaṣaṭkṛta ātmānam antaragān na jīviṣyatīti tathā ha syāt_ [ed. 'nānuvaṣaṭkṛta, corr. Patyal]
(GBr_2,3.8k) yo vai bhakṣayet prāṇo bhakṣaḥ prāṇa ātmānam antaragād iti tathaiva bhavati
(GBr_2,3.8l) limped ivaivāvajighred atra ca dvidevatyeṣu ceti
(GBr_2,3.8m) tad u tatra śāsanaṃ vedayante_
(GBr_2,3.8n) atha yad abhū vyabhicarato nānyonyam anuprapadyete adhvaryū tasmād ṛtur ṛtuṃ nānuprapadyate || 8 ||

(GBr_2,3.9a) prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata
(GBr_2,3.9b) tā hiṃkāreṇaivābhyajighrat [ed. hiṃkārena, corr. Patyal]
(GBr_2,3.9c) tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yad dhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate
(GBr_2,3.9d) hiṃkāreṇa vā etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti
(GBr_2,3.9e) tasmād u hiṃkriyate
(GBr_2,3.9f) tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati
(GBr_2,3.9g) prajāpatir hi tam abhijighrati
(GBr_2,3.9h) yac chakunir āṇḍam adhyāste yan na sūyate tad dhi sāpi hiṃkṛṇoti_
(GBr_2,3.9i) atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat
(GBr_2,3.9j) tad etad yajñasyāgre geyaṃ yad dhiṃkāras
(GBr_2,3.9k) taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti
(GBr_2,3.9l) tad etad yajñasyāgre geyaṃ yad dhiṃkāras
(GBr_2,3.9m) tato vai sa devānāṃ śreṣṭho 'bhavat_
(GBr_2,3.9n) yena vai śreṣṭhas tena vasiṣṭhas
(GBr_2,3.9o) tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt [ed. syāṃt]
(GBr_2,3.9p) tathā hāsya prīto hiṃkāro bhavati_
(GBr_2,3.9q) atha devāś ca ha vā ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan_
(GBr_2,3.9r) te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan_
(GBr_2,3.9s) te vā ete dugdhe yātayāme ye ṛksāme
(GBr_2,3.9t) te hiṃkāreṇaivāpyāyete
(GBr_2,3.9u) hiṃkāreṇa vā ṛksāme āpīne yajamānāya dohaṃ duhāte
(GBr_2,3.9v) tasmād u hiṃkṛtyādhvaryavaḥ somam abhiṣuṇvanti
(GBr_2,3.9w) hiṃkṛtyodgātāraḥ sāmnā stuvanti
(GBr_2,3.9x) hiṃkṛtyokthaśa ṛcārtvijyaṃ kurvanti
(GBr_2,3.9y) hiṃkṛtyātharvāṇo brahmatvaṃ kurvanti
(GBr_2,3.9z) tasmād u hiṃkriyate
(GBr_2,3.9aa) prajāpatir hi tam abhijighrati_
(GBr_2,3.9bb) atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva
(GBr_2,3.9cc) tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti || 9 ||

(GBr_2,3.10a) devaviśaḥ kalpayitavyā ity āhuḥ_
(GBr_2,3.10b) chandaś chandasi pratiṣṭhāpyam iti
(GBr_2,3.10c) śaṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa
(GBr_2,3.10d) śaṃsāvo daivety adhvaryuḥ pratigṛṇāti pañcākṣareṇa
(GBr_2,3.10e) tad aṣṭākṣaraṃ saṃpadyate_
(GBr_2,3.10f) aṣṭākṣarā vai gāyatrī
(GBr_2,3.10g) gāyatrīm evaitat purastāt prātaḥsavane 'cīkḷpatām
(GBr_2,3.10h) ukthaṃ vācīty āha śastvā caturakṣaram
(GBr_2,3.10i) omukthaśā ity adhvaryuḥ pratigṛṇāti caturakṣaram_
(GBr_2,3.10j) tad aṣṭākṣaraṃ saṃpadyate_
(GBr_2,3.10k) aṣṭākṣarā vai gāyatrī
(GBr_2,3.10l) gāyatrīm evaitad ubhayataḥ prātaḥsavane 'cīkḷpatām
(GBr_2,3.10m) adhvaryo śaṃsāvom ity āhvayate mādhyaṃdine ṣaḍakṣareṇa
(GBr_2,3.10n) śaṃsāvo daivety adhvaryuḥ pratigṛṇāti pañcākṣareṇa
(GBr_2,3.10o) tad ekādaśākṣaraṃ saṃpadyate_
(GBr_2,3.10p) ekādaśākṣarā vai triṣṭup triṣṭubham evaitat purastān mādhyaṃdine 'cīkḷpatām
(GBr_2,3.10q) ukthaṃ vācīndrāyety āha śastvā ṣaḍakṣaram
(GBr_2,3.10r) omukthaśā yajety adhvaryuḥ pratigṛṇāti pañcākṣaram_
(GBr_2,3.10s) tad ekādaśākṣaraṃ saṃpadyate_
(GBr_2,3.10t) ekādaśākṣarā vai triṣṭup triṣṭubham evaitad ubhayato mādhyaṃdine 'cīkḷpatām
(GBr_2,3.10u) adhvaryo śaṃśaṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa
(GBr_2,3.10v) śaṃsavo daivety adhvaryuḥ pratigṛṇāti pañcākṣaram_
(GBr_2,3.10w) tad dvādaśākṣaraṃ saṃpadyate
(GBr_2,3.10x) dvādaśākṣarā vai jagatī
(GBr_2,3.10y) jagatīm evaitat purastāt tṛtīyasavane 'cīkḷpatām
(GBr_2,3.10z) ukthaṃ vācīndrāya devebhya ity āha śastvā navākṣaram
(GBr_2,3.10aa) omukthaśā ity adhvaryuḥ pratigṛṇāti tryakṣaram_
(GBr_2,3.10bb) tad dvādaśākṣaraṃ saṃpadyate
(GBr_2,3.10cc) dvādaśākṣarā vai jagatī
(GBr_2,3.10dd) jagatīm evaitad ubhayatas tṛtīyasavane 'cīkḷpatām iti_
(GBr_2,3.10ee) etad vai tac chandaś chandasi pratiṣṭhāpayati
(GBr_2,3.10ff) kalpayaty eva devaviśo ya evaṃ veda
(GBr_2,3.10gg) tad apy eṣābhyanūktā yad gāyatre adhi gāyatram āhitam iti || 10 ||

(GBr_2,3.11a) athaitan nānā chandāṃsy antareṇa gartā iva_
(GBr_2,3.11b) athaite sthaviṣṭhe baliṣṭhe nāntare devate
(GBr_2,3.11c) tābhyāṃ pratipadyate
(GBr_2,3.11d) tad gartaskandaṃ rohasya rūpaṃ svargyam_
(GBr_2,3.11e) tad anavānaṃ saṃkrāmet_
(GBr_2,3.11f) amṛtaṃ vai praṇavaḥ_
(GBr_2,3.11g) amṛtenaiva tan mṛtyuṃ tarati
(GBr_2,3.11h) tad yathā matyena vā vaṃśena vā gartaṃ saṃkrāmed evaṃ tat praṇavenopasaṃtanoti
(GBr_2,3.11i) brahma ha vai praṇavaḥ_
(GBr_2,3.11j) brahmaṇaivāsmai tad brahmopasaṃtanoti
(GBr_2,3.11k) śuddhaḥ praṇavaḥ syāt prajākāmānām_
(GBr_2,3.11l) makārāntaḥ pratiṣṭhākāmānām_
(GBr_2,3.11m) makārāntaḥ praṇavaḥ syād iti haika āhuḥ
(GBr_2,3.11n) śuddha iti tv eva sthitaḥ_
(GBr_2,3.11o) mīmāṃsitaḥ praṇavaḥ_
(GBr_2,3.11p) athāta iha śuddha iha pūrṇa iti
(GBr_2,3.11q) śuddhaḥ praṇavaḥ syāt_
(GBr_2,3.11r) śastrānuvacanayor madhya iti ha smāha kauṣītakis
(GBr_2,3.11s) tathā saṃhitaṃ bhavati
(GBr_2,3.11t) makārānto 'vasānārthe
(GBr_2,3.11u) pratiṣṭhā vā avasānam_
(GBr_2,3.11v) pratiṣṭhityā eva_
(GBr_2,3.11w) athobhayoḥ kāmayor āptyai_
(GBr_2,3.11x) etau vai chandaḥpravāhāv avaraṃ chandaḥ paraṃ chando 'tipravahatas
(GBr_2,3.11y) tasyāyur na hinasti
(GBr_2,3.11z) chandasāṃ chando 'tiproḍhaṃ syāt tatraiva yaṃ dviṣyāt taṃ manasā praiva vidhyet_
(GBr_2,3.11aa) chandasāṃ kṛntatre dravati vā saṃ vā śīryata iti
(GBr_2,3.11bb) triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barhiso nahyati
(GBr_2,3.11cc) sthemne balāyāvisraṃsāya
(GBr_2,3.11dd) yady api chandaḥ prātaḥsavane yujyetārdharcaśa eva tasya śaṃsyaṃ gāyatryā rūpeṇa_
(GBr_2,3.11ee) atho prātaḥsavanarūpeṇeti
(GBr_2,3.11ff) na triṣṭubjagatyāv etasmin sthāne 'rdharcaśasye yat kiṃ cic chandaḥ prātaḥsavane yujyetāṃ paccha evainayoḥ śasyam iti sā sthitiḥ || 11 ||

(GBr_2,3.12a) athāta ekāhasya prātaḥsavanam_
(GBr_2,3.12b) prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata
(GBr_2,3.12c) sa āgneyyā gāyatryājyaṃ pratyapadyata
(GBr_2,3.12d) mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
(GBr_2,3.12e) taṃ sāmājyeṣṭhasīdat
(GBr_2,3.12f) sa vāyavyā pra"ugaṃ pratyapadyata
(GBr_2,3.12g) mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
(GBr_2,3.12h) taṃ mādhyaṃdine pavamāne 'sīdat
(GBr_2,3.12i) sa aindryā triṣṭubhā marutvatīyaṃ pratyapadyata
(GBr_2,3.12j) mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
(GBr_2,3.12k) sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat
(GBr_2,3.12l) tam astṛṇot
(GBr_2,3.12m) tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān
(GBr_2,3.12n) mṛtyur anavakāśam apādravad aśaṃsad itaro niṣkevalyam_
(GBr_2,3.12o) tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva_
(GBr_2,3.12p) atra hi prajāpatiṃ mṛtyur vyajahāt || 12 ||

(GBr_2,3.13a) mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām_
(GBr_2,3.13b) tathety abrūtām_
(GBr_2,3.13c) tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām_
(GBr_2,3.13d) tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām_
(GBr_2,3.13e) tasmān maitrāvaruṇaḥ prātaḥsavane maitrāvaruṇāni śaṃsati
(GBr_2,3.13f) tau hy asyaitad yajñasyāṅgam anusamāharatām_
(GBr_2,3.13g) yad v eva maitrāvaruṇāni śaṃsati <prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ [ṚV 7.63.5]>_<uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ [ṚV 1.137.2]>_ity ṛcābhyanūktam
(GBr_2,3.13h) <ā no mitrāvaruṇā [ṚV 3.62.16]>_<ā no gantaṃ riśādasā [ṚV 5.71.1]>_iti maitrāvaruṇasya stotriyānurūpau
(GBr_2,3.13i) <pra vo mitrāya gāyata [ṚV 5.68.1]>_ity ukthamukham_
(GBr_2,3.13j) <pra mitrayor varuṇayoḥ [ṚV 7.66.1]>_iti paryāsaḥ_
(GBr_2,3.13k) <ā yātaṃ mitrāvaruṇā [ṚV 7.66.19]>_iti yajati_
(GBr_2,3.13l) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,3.13m) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,3.13n) praty evābhimṛśante
(GBr_2,3.13o) nāpyāyayanti
(GBr_2,3.13p) na hy anārāśaṃsāḥ sīdanti || 13 ||

(GBr_2,3.14a) indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām_
(GBr_2,3.14b) kena saheti
(GBr_2,3.14c) sūryeneti
(GBr_2,3.14d) tathety abrūtām_
(GBr_2,3.14e) tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām_
(GBr_2,3.14f) tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām_
(GBr_2,3.14g) tasmād brāhmaṇācchaṃsī prātaḥsavana aindrāṇi sūryanyaṅgāni śaṃsati
(GBr_2,3.14h) tau hy asyaitad yajñasyāṅgam anusamāharatām_
(GBr_2,3.14i) yad v evaindrāṇi sūryanyaṅgāni śaṃsati_<indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ [ṚV 10.112.1]>_ity ṛcābhyanūktam
(GBr_2,3.14j) <ā yāhi suṣumā hi te [ṚV 8.17.1, VaitS 21.1]>_<ā no yāhi sutāvataḥ [ṚV 8.17.4, VaitS 21.1]>_iti brāhmaṇācchaṃsina stotriyānurūpau_
(GBr_2,3.14k) <ayam u tvā vicarṣaṇe [ṚV 8.17.7, VaitS 21.2]>_ity ukthamukham
(GBr_2,3.14l) <ud ghed abhiśrutāmagham [ṚV 8.93.1, VaitS 21.2]> iti paryāsaḥ_
(GBr_2,3.14m) <indra kratuvidam [ṚV 3.40.2]> iti yajati_
(GBr_2,3.14n) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,3.14o) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,3.14p) praty evābhimṛśante
(GBr_2,3.14q) nāpyāyayanti
(GBr_2,3.14r) na hy anārāśaṃsāḥ sīdanti || 14 ||

(GBr_2,3.15a) indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām_
(GBr_2,3.15b) tathety abrūtām_
(GBr_2,3.15c) tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām_
(GBr_2,3.15d) tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām_
(GBr_2,3.15e) tasmād acchāvākaḥ prātaḥsavana aindrāgnāni śaṃsati
(GBr_2,3.15f) tau hy asyaitad yajñasyāṅgam anusamāharatām_
(GBr_2,3.15g) yad v evaindrāgnāni śaṃsati <prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaye [ṚV 8.38.7]>_ity ṛcābhyanūktam
(GBr_2,3.15h) <indrāgnī ā gatam [ṚV 3.12.1]>_<tośā vṛtrahaṇā huve [ṚV 3.12.4]>_ity acchāvākasya stotriyānurūpau_ [ed. toṣā, corrected p. 302]
(GBr_2,3.15i) <indrāgnī apasas pari [ṚV 3.12.7]>_ity ukthamukham
(GBr_2,3.15j) <ihendrāgnī upahvaye [ṚV 1.21.1]>_iti paryāsaḥ_
(GBr_2,3.15k) <indrāgnī ā gatam> iti yajati_
(GBr_2,3.15l) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,3.15m) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,3.15n) praty evābhimṛśante
(GBr_2,3.15o) nāpyāyayanti
(GBr_2,3.15p) na hy anārāśaṃsāḥ sīdanti || 15 ||

(GBr_2,3.16a) atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante
(GBr_2,3.16b) catasro vai diśaḥ_ [ed. casasro]
(GBr_2,3.16c) dikṣu tat pratitiṣṭhanti_
(GBr_2,3.16d) atho catuṣpādaḥ paśavaḥ
(GBr_2,3.16e) paśūnām āptyai_
(GBr_2,3.16f) atho catuṣparvāṇo hi prātaḥsavane hotrakās
(GBr_2,3.16g) tasmāc catuḥ sarve gāyatrāṇi śaṃsanti
(GBr_2,3.16h) gāyatraṃ hi prātaḥsavanam_
(GBr_2,3.16i) sarve samavatībhiḥ paridadhati
(GBr_2,3.16j) tad yat samavatībhiḥ paridadhati
(GBr_2,3.16k) anto vai paryāsaḥ_
(GBr_2,3.16l) anta udarkaḥ_
(GBr_2,3.16m) antenaivāntaṃ paridadhati
(GBr_2,3.16n) sarve madvatībhir yajanti
(GBr_2,3.16o) tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti
(GBr_2,3.16p) yad yajñe 'bhirūpaṃ tat samṛddham_
(GBr_2,3.16q) sarve 'nuvaṣaṭkurvanti
(GBr_2,3.16r) sviṣṭakṛtvānuvaṣaṭkāraḥ_
(GBr_2,3.16s) net sviṣṭakṛtam antarayāmeti_
(GBr_2,3.16t) ayaṃ vai lokaḥ prātaḥsavanam_
(GBr_2,3.16u) tasya pañca diśaḥ pañcokthāni prātaḥsavanasya
(GBr_2,3.16v) sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti || 16 ||

(GBr_2,3.17a) ghnanti vā etat somaṃ yad abhiṣuṇvanti
(GBr_2,3.17b) yajñaṃ vā etad dhanti yad dakṣiṇā nīyante
(GBr_2,3.17c) yajñaṃ vā etad dakṣayanti
(GBr_2,3.17d) tad dakṣiṇānāṃ dakṣiṇātvam_
(GBr_2,3.17e) svargo vai loko mādhyaṃdinaṃ savanam_
(GBr_2,3.17f) yan mādhyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai
(GBr_2,3.17g) bahu deyam_
(GBr_2,3.17h) setuṃ vā etad yajamānaḥ saṃskurute
(GBr_2,3.17i) svargasya lokasyākrāntyai prajākrāntyai
(GBr_2,3.17j) dvābhyāṃ gārhapatye juhoti_
(GBr_2,3.17k) adhvaryur asyākrāntenākrāmayati_
(GBr_2,3.17l) āgneyyāgnīdhrīye_
(GBr_2,3.17m) antarikṣaṃ tena
(GBr_2,3.17n) yan mādhyaṃdine savane dakṣiṇā nīyante svarga etena loke
(GBr_2,3.17o) hiraṇyaṃ haste bhavati_
(GBr_2,3.17p) atha nayati
(GBr_2,3.17q) satyaṃ vai hiraṇyam_
(GBr_2,3.17r) satyenaivainaṃ tan nayati_
(GBr_2,3.17s) agreṇa gārhapatyaṃ jaghanena sado 'ntarāgnīdhrīyaṃ ca sadaś ca
(GBr_2,3.17t) tā udīcīr antarāgnīdhrīyaṃ ca sadaś ca cātvālaṃ cotsṛjanti_
(GBr_2,3.17u) etena ha sma vā aṅgirasaḥ svargaṃ lokam āyan_
(GBr_2,3.17v) tā vā etāḥ panthānam abhivahanti || 17 ||

(GBr_2,3.18a) agnīdhe 'gre dadāti
(GBr_2,3.18b) yajñamukhaṃ vā agnīt_
(GBr_2,3.18c) yajñamukhenaiva tad yajñamukhaṃ samardhayati
(GBr_2,3.18d) brahmaṇe dadāti
(GBr_2,3.18e) prājāpatyo vai brahmā
(GBr_2,3.18f) prajāpatim eva tayā prīṇāti_
(GBr_2,3.18g) ṛtvigbhyo dadāti
(GBr_2,3.18h) hotrā eva tayā prīṇāti
(GBr_2,3.18i) sadasyebhyo dadāti
(GBr_2,3.18j) somapīthaṃ tayā niṣkrīṇīte
(GBr_2,3.18k) na hi tasmā arhati somapīthaṃ tayā niṣkrīṇīyāt_
(GBr_2,3.18l) yāṃ śruśruvuṣa ārṣeyāya dadāti devaloke tayārdhnoti
(GBr_2,3.18m) yām aśruśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdhnoti
(GBr_2,3.18n) yām aprasṛptāya dadāti vanaspatas tayā prathante
(GBr_2,3.18o) yāṃ yācamānāya dadāti bhrātṛvyaṃ tayā jinvīte
(GBr_2,3.18p) yāṃ bhīṣā kṣatraṃ tayā brahmātīyāt_
(GBr_2,3.18q) yāṃ pratinudante sā vyāghrī dakṣiṇā
(GBr_2,3.18r) yas tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtvā pravlīnīyāt_
(GBr_2,3.18s) anyayā saha pratigṛhṇīyāt_
(GBr_2,3.18t) atha hainaṃ na pravlīnāti || 18 ||

(GBr_2,3.19a) yad gāṃ dadāti vaiśvadevī vai gauḥ_
(GBr_2,3.19b) viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti
(GBr_2,3.19c) yad ajaṃ dadāty āgneyo vā ajaḥ_
(GBr_2,3.19d) agner eva tena priyaṃ dhāmopaiti
(GBr_2,3.19e) yad aviṃ dadāty āvyaṃ tenāvajayati
(GBr_2,3.19f) yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte
(GBr_2,3.19g) yad ano vā ratho vā dadāti śarīraṃ tena
(GBr_2,3.19h) yad vāso dadāti brṛhaspatiṃ tena
(GBr_2,3.19i) yad dhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute
(GBr_2,3.19j) yad aśvaṃ dadāti sauryo vā aśvaḥ
(GBr_2,3.19k) sūryasyaiva tena priyaṃ dhāmopaiti_
(GBr_2,3.19l) antataḥ pratihartre deyam_
(GBr_2,3.19m) raudrau vai pratihartā
(GBr_2,3.19n) rudram eva tan niravajayati
(GBr_2,3.19o) yan madhyataḥ pratihartre dadyān madhyato rudram anvavayajet
(GBr_2,3.19p) svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat
(GBr_2,3.19q) tad atrir apanunoda
(GBr_2,3.19r) tad atrir anvapaśyat_
(GBr_2,3.19s) yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate_
(GBr_2,3.19t) atho jyotir upariṣṭād dhārayati
(GBr_2,3.19u) svargasya lokasya samaṣṭyai || 19 ||

(GBr_2,3.20a) athāta ekāhasyaiva mādhyaṃdinam
(GBr_2,3.20b) ṛk ca vā idam agne sāma cāstāṃ
(GBr_2,3.20c) saiva nāmarg āsīt_
(GBr_2,3.20d) amo nāma sāma
(GBr_2,3.20e) sā vā ṛksāmopāvadan mithunaṃ saṃbhavāva prajātyā iti
(GBr_2,3.20f) nety abravīt sāma
(GBr_2,3.20g) jyāyān vā ato mama mahimeti
(GBr_2,3.20h) te dve bhūtvopāvadatām_
(GBr_2,3.20i) te na prati cana samavadata
(GBr_2,3.20j) tās tisro bhūtvopāvadan
(GBr_2,3.20k) yat tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavat_
(GBr_2,3.20l) yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti
(GBr_2,3.20m) tisṛbhir udgāyanti
(GBr_2,3.20n) tisṛbhir hi sāma saṃmitaṃ bhavati
(GBr_2,3.20o) tasmād ekasya bahvyo jāyā bhavanti
(GBr_2,3.20p) na haikasyā bahavaḥ saha patayaḥ_
(GBr_2,3.20q) yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat
(GBr_2,3.20r) tat sāmnaḥ sāmatvam_
(GBr_2,3.20s) sāman bhavati
(GBr_2,3.20t) śreṣṭhatāṃ gacchati
(GBr_2,3.20u) yo vai bhavati sa sāman bhavati_
(GBr_2,3.20v) asāmanya iti ha nindante
(GBr_2,3.20w) te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ
(GBr_2,3.20x) pāṅktāḥ paśava iti
(GBr_2,3.20y) yad u virājaṃ daśinīm abhisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭhita iti
(GBr_2,3.20z) yad u bṛhatyā pratipadyate bārhato vā eṣa ya eṣa tapati
(GBr_2,3.20aa) tad enaṃ svena rūpeṇa samardhayati [ed. rupeṇa]
(GBr_2,3.20bb) dve tisraḥ karoti punarādāyam_
(GBr_2,3.20cc) prajātyai rūpam_
(GBr_2,3.20dd) dvāv ivāgre bhavatas
(GBr_2,3.20ee) tata upaprajāyete || 20 ||

(GBr_2,3.21a) ātmā vai stotriyaḥ
(GBr_2,3.21b) prajā anurūpaḥ
(GBr_2,3.21c) patnī dhāyyā
(GBr_2,3.21d) paśavaḥ pragāthaḥ_
(GBr_2,3.21e) gṛhāḥ sūktam_
(GBr_2,3.21f) yad antarātmaṃs tan nivit
(GBr_2,3.21g) pratiṣṭhā paridhānīyānnaṃ yājyā
(GBr_2,3.21h) so 'smiṃś ca loke bhavaty amuṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu bhavati ya evaṃ veda || 21 ||

(GBr_2,3.22a) stotriyaṃ śaṃsati_
(GBr_2,3.22b) ātmā vai stotriyaḥ
(GBr_2,3.22c) sa madhyamayā vācā śaṃstavyaḥ_
(GBr_2,3.22d) ātmānam evāsya tat kalpayaty anurūpaṃ śaṃsati
(GBr_2,3.22e) prajā vā anurūpaḥ_
(GBr_2,3.22f) tasmāt pratirūpam anurūpaṃ kurvanti
(GBr_2,3.22g) pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ_
(GBr_2,3.22h) tasmāt pratirūpam anurūpaṃ kurvanti
(GBr_2,3.22i) sa uccaistarām iva śaṃstavyaḥ
(GBr_2,3.22j) prajām evāsya tac chreyasīṃ karoti
(GBr_2,3.22k) dhāyyāṃ śaṃsati
(GBr_2,3.22l) patnī vai dhāyyā
(GBr_2,3.22m) sā nīcaistarām iva śaṃstavyā_
(GBr_2,3.22n) aprativādinī haivāsya gṛheṣu patnī bhavati yatraivaṃvidvān nīcaistarāṃ dhāyyāṃ śaṃsati
(GBr_2,3.22o) pragāthaṃ śaṃsati
(GBr_2,3.22p) paśavo vai pragāthaḥ
(GBr_2,3.22q) saḥ svaravatyā vācā śaṃstavyaḥ
(GBr_2,3.22r) paśavo vai pragāthaḥ
(GBr_2,3.22s) paśavaḥ svaraḥ
(GBr_2,3.22t) paśūnām āptyai
(GBr_2,3.22u) sūktaṃ śaṃsati
(GBr_2,3.22v) gṛhā vai sūktam_
(GBr_2,3.22w) prativītam_
(GBr_2,3.22x) tat prativītatamayā vācā śaṃstavyam_
(GBr_2,3.22y) sa yady api ha dūrāt paśūṃl labhate gṛhān evainān ājigamiṣati
(GBr_2,3.22z) gṛhā hi paśūnāṃ pratiṣṭhā
(GBr_2,3.22aa) nividaṃ śaṃsati
(GBr_2,3.22bb) yad antarātmaṃs tan nivit
(GBr_2,3.22cc) tad evāsya tat kalpayati
(GBr_2,3.22dd) paridhānīyāṃ śaṃsati
(GBr_2,3.22ee) pratiṣṭhā vai paridhānīyā
(GBr_2,3.22ff) pratiṣṭhāyām evainaṃ tataḥ pratiṣṭhāpayati
(GBr_2,3.22gg) yājyayā yajati_
(GBr_2,3.22hh) annaṃ vai yājyā_
(GBr_2,3.22ii) annādyam evāsya tat kalpayati
(GBr_2,3.22jj) mūlaṃ vā etad yajñasya yad dhāyyāś ca yājyāś ca
(GBr_2,3.22kk) tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ || 22 ||

(GBr_2,3.23a) tad āhuḥ kiṃdevatyo yajña iti_
(GBr_2,3.23b) aindra iti brūyāt_
(GBr_2,3.23c) aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca_
(GBr_2,3.23d) atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt
(GBr_2,3.23e) tasmāt sarve niṣkevalyāni śaṃsanti
(GBr_2,3.23f) yad eva niṣkevalyāni tat svargasya lokasya rūpam_
(GBr_2,3.23g) yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva_
(GBr_2,3.23h) atha haitaṃ prajāpatir indrāya jyeṣṭhāya putrāyaitat savanaṃ niramimīta yan mādhyaṃdinaṃ savanam_
(GBr_2,3.23i) tasmān mādhyaṃdine savane sarve niṣkevalyāni śaṃsanti
(GBr_2,3.23j) yad eva niṣkevalyāni tat svargasya lokasya rūpam_
(GBr_2,3.23k) yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ pra'uge hotā śaṃsati
(GBr_2,3.23l) tad ubhayaṃ maitrāvaruṇaṃ maitrāvaruṇo 'nuśaṃsati_
(GBr_2,3.23m) aindraṃ tṛcaṃ pra'uge hotā śaṃsati
(GBr_2,3.23n) tad ubhayam aindram
(GBr_2,3.23o) aindraṃ brāhmaṇācchaṃsy anuśaṃsati_
(GBr_2,3.23p) aindrāgnaṃ tṛcaṃ pra'uge hotā śaṃsati
(GBr_2,3.23q) tad ubhayam aindrāgnāgnam acchāvāko 'nuśaṃsati_
(GBr_2,3.23r) atha haitat kevalam evendrasya yad ūrdhvaṃ marutvatīyāt
(GBr_2,3.23s) tasmāt sarve niṣkevalyāni śaṃsanti
(GBr_2,3.23t) yad eva niṣkevalyāni tat svargasya lokasya rūpam_
(GBr_2,3.23u) yad v eva niṣkevalyāni <yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya [ṚV 7.98.5, ŚS 20.87.5]>_ity ṛcābhyanūktam_
(GBr_2,3.23v) devān ha yajñaṃ tanvānān asurarakṣāṃsy ajighāṃsan_
(GBr_2,3.23w) te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti
(GBr_2,3.23x) madhyato vasiṣṭham
(GBr_2,3.23y) uttarato bharadvājam_
(GBr_2,3.23z) sarvān anu viśvāmitram_
(GBr_2,3.23aa) tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājāa acchāvākaḥ sarve viśvāmitrāt_
(GBr_2,3.23bb) eta evāsmai tadṛṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda || 23 ||

(GBr_2,3.23col) ity atharvavede gopathabrāhmaṇottarabhāge tṛtīyaḥ prapāṭhakaḥ ||

(GBr_2,4.1a) oṃ <kayā naś citra ā bhuvat [ṚV 4.31.1, ŚS 20.124.1]> <kayā tvaṃ na ūtyā [ṚV 8.93.19]>_iti maitrāvaruṇasya stotriyānurūpau
(GBr_2,4.1b) <kas tam indra tvāvasum [ṚV 7.32.14]> iti bārhataḥ pragāthas
(GBr_2,4.1c) tasyopariṣṭād brāhmaṇam_
(GBr_2,4.1d) <sadyo ha jāto vṛṣabhaḥ kanīnaḥ [ṚV 3.48.1]>_ity ukthamukham
(GBr_2,4.1e) <evā tvām indra vajrinn atra [ṚV 4.19.1]>_iti paryāsaḥ_
(GBr_2,4.1f) <uśannu ṣu ṇaḥ sumanā upāke [ṚV 4.20.4]>_iti yajati_
(GBr_2,4.1g) etām eva tad devatāṃ yathābhāgaṃ prīṇāti
(GBr_2,4.1h) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.1i) praty evābhimṛśante [ed. seems to give evābhimṛśanta]
(GBr_2,4.1j) nāpyāyayanti
(GBr_2,4.1k) na hy anārāśaṃsāḥ sīdanti || 1 ||

(GBr_2,4.2a) <taṃ vo dasmam ṛtīṣahaṃ [ṚV 8.88.1, ŚS 20.9.1]> <tat tvā yāmi suvīryam [ṚV 8.3.9, ŚS 20.9.4]> iti brāhmaṇācchaṃsina stotriyānurūpau_
(GBr_2,4.2b) <ud u tye madhumattamā giraḥ [ṚV 8.3.15, ŚS 20.59.1]>_iti bārhataḥ pragāthaḥ
(GBr_2,4.2c) paśavo vai pragāthaḥ
(GBr_2,4.2d) paśavaḥ svaraḥ
(GBr_2,4.2e) paśūnām āptyai_
(GBr_2,4.2f) ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī
(GBr_2,4.2g) madhyaṃ mādhyaṃdinaṃ savanānām_
(GBr_2,4.2h) tan madhyenaiva madhyaṃ samardhayati_
(GBr_2,4.2i) <indraḥ pūrbhid ātirad dāsam arkaiḥ [ṚV 3.34.1, ŚS 20.11.1]>_ity ukthamukham
(GBr_2,4.2j) <ud u brahmāṇy airata śravasyā [ṚV 7.23.1, ŚS 20.12.1]>_iti paryāsaḥ_
(GBr_2,4.2k) <eved indraṃ vṛṣaṇaṃ vajrabāhum [ṚV 7.23.6a, ŚS 20.12.6a]> iti paridadhāti
(GBr_2,4.2l) <vasiṣṭhāso abhy arcanty arkaiḥ [ṚV 7.26.6b, ŚS 20.12.6b]>_iti_
(GBr_2,4.2m) annaṃ vā arkaḥ_
(GBr_2,4.2n) annādyam evāsmai tat paridadhāti
(GBr_2,4.2o) <sa na stuto vīravad dhātu gomat [ṚV 7.26.6c, ŚS 20.12.6c]>_iti
(GBr_2,4.2p) annaṃ vā arkaḥ_iti
(GBr_2,4.2q) prajāṃ caivāsmai tat paśūṃś cāśāste
(GBr_2,4.2r) <yūyaṃ pāta svastibhiḥ sadā naḥ [ṚV 7.26.6d, ŚS 20.12.6d]>_iti svastimatī rūpasamṛddhā
(GBr_2,4.2s) etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati
(GBr_2,4.2t) svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃvidvān brāhmaṇācchaṃsy etayā paridadhāti_
(GBr_2,4.2u) <ṛjīṣī vajrī vṛṣabhas turāṣāṭ [ṚV 5.40.4, ŚS 20.12.7]>_iti yajati_ [ed. ṛjiṣī, corrected p. 302]
(GBr_2,4.2v) etām eva tad devatāṃ yathābhāgaṃ prīṇāti
(GBr_2,4.2w) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.2x) praty evābhimṛśante
(GBr_2,4.2y) nāpyāyayanti
(GBr_2,4.2z) na hy anārāśaṃsāḥ sīdanti || 2 ||

(GBr_2,4.3a) <tarobhir vo vidadvasum [ṚV 8.66.1]>_<taraṇir it siṣāsati [ṚV 7.32.20]>_ity acchāvākasya stotriyānurūpau_
(GBr_2,4.3b) <ud in nv asya ricyate [ṚV 7.32.12, ŚS 20.59.3]>_iti bārhataḥ pragāthas
(GBr_2,4.3c) tasyoktaṃ brāhmaṇam_
(GBr_2,4.3d) <bhūya id vāvṛdhe vīryāya [ṚV 6.30.1]>_ity ukthamukham
(GBr_2,4.3e) <imām ū ṣu prabhṛtiṃ sātaye dhāḥ [ṚV 3.36.1]>_iti paryāsas
(GBr_2,4.3f) tasya daśamīm uddharati
(GBr_2,4.3g) ghorasya vā āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahec chasyamānam_
(GBr_2,4.3h) <pibā vardhasva tava ghā sutāsaḥ [ṚV 3.36.3]>_iti yajati_
(GBr_2,4.3i) etām eva tad devatāṃ yathābhāgaṃ prīṇāti
(GBr_2,4.3j) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.3k) praty evābhimṛśante
(GBr_2,4.3l) nāpyāyayanti
(GBr_2,4.3m) na hy anārāśaṃsāḥ sīdanti || 3 ||

(GBr_2,4.4a) athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañca kṛtva āhvayante
(GBr_2,4.4b) pañcapadā paṅktiḥ
(GBr_2,4.4c) pāṅkto yajñaḥ
(GBr_2,4.4d) sarva aindrāṇi traiṣṭubhāni śaṃsanti_
(GBr_2,4.4e) aindraṃ hi traiṣṭubhaṃ mādhyaṃdinaṃ savanam_
(GBr_2,4.4f) sarve samavatībhiḥ paridadhati
(GBr_2,4.4g) tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ_
(GBr_2,4.4h) antenaivāntaṃ paridadhati
(GBr_2,4.4i) sarve madvatībhir yajanti
(GBr_2,4.4j) tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti
(GBr_2,4.4k) yad yajñe 'bhirūpaṃ tat samṛddham_
(GBr_2,4.4l) sarve 'nuvaṣaṭkurvanti
(GBr_2,4.4m) sviṣṭakṛtvānuvaṣaṭkāraḥ_
(GBr_2,4.4n) net svikṛta antarayāmeti_
(GBr_2,4.4o) antarikṣaloko mādhyaṃdinaṃ savanam_
(GBr_2,4.4p) tasya pañca diśaḥ
(GBr_2,4.4q) pañcokthāni mādhyaṃdinasya savanasya
(GBr_2,4.4r) sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti || 4 ||

(GBr_2,4.5a) atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti_
(GBr_2,4.5b) upāṃśu pātnīvatasyāgnīdhro yajati
(GBr_2,4.5c) reto vai pātnīvataḥ_
(GBr_2,4.5d) upāṃśv iva vai retaḥ sicyate
(GBr_2,4.5e) tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti_
(GBr_2,4.5f) asaṃsthitam iva vai retaḥ siktaṃ samṛddham_
(GBr_2,4.5g) saṃsthā vā eṣā yad anuvaṣaṭkāras
(GBr_2,4.5h) tasmān nānuvaṣaṭkaroti
(GBr_2,4.5i) neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati
(GBr_2,4.5j) patnībhājanaṃ vai neṣṭā_
(GBr_2,4.5k) agnīt patnīṣu reto dhatte
(GBr_2,4.5l) retasaḥ siktāḥ prajāḥ prajāyante
(GBr_2,4.5m) prajānāṃ prajananāya
(GBr_2,4.5n) prajāvān prajanayiṣṇur bhavati
(GBr_2,4.5o) prajātyai
(GBr_2,4.5p) prajāyate prajayā paśubhir ya evaṃ veda || 5 ||

(GBr_2,4.6a) atha śākalāñ juhvati
(GBr_2,4.6b) tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ saṃpramucyante ye śākalāñ juhvati
(GBr_2,4.6c) droṇakalaśe dhānā bhavanti
(GBr_2,4.6d) tāsāṃ hastair ādadhati
(GBr_2,4.6e) paśavo vai dhānās
(GBr_2,4.6f) tā āhavanīyasya bhasmānte nivapanti
(GBr_2,4.6g) yonir vai paśūnām āhapanīyaḥ
(GBr_2,4.6h) sva evaināṃs tad goṣṭhe nirapakrame nidadhati_
(GBr_2,4.6i) atha savyāvṛto 'psu somān āpyāyayanti
(GBr_2,4.6j) tān hāntarvedyāṃ sādayanti
(GBr_2,4.6k) tad dhi somasyāyatanam_
(GBr_2,4.6l) cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ prāṇidhāya haritāni tṛṇāni vyavadadhāti
(GBr_2,4.6m) yadā vā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ saṃpadyate
(GBr_2,4.6n) tā vaiṣṇavy arcā ninayanti
(GBr_2,4.6o) yajño vai viṣṇuḥ_
(GBr_2,4.6p) yajña evainam antataḥ pratiṣṭhāpayati_
(GBr_2,4.6q) atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati || 6 ||

(GBr_2,4.7a) pūtir vā eṣo 'muṣmiṃl loke 'dhvaryuṃ ca yajamānaṃ cābhivahati
(GBr_2,4.7b) tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti_
(GBr_2,4.7c) atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute
(GBr_2,4.7d) samṛddhiṃ saṃbharanti_
(GBr_2,4.7e) <abhūd devaḥ savitā vandyo nu naḥ [ṚV 4.54.1]>_iti juhoti
(GBr_2,4.7f) sarvam evainaṃ saparvāṇaṃ saṃbharati [ed. avainaṃ]
(GBr_2,4.7g) tisṛbhis
(GBr_2,4.7h) trivṛd dhi yajñaḥ_
(GBr_2,4.7i) drapsavatībhir abhijuhoti
(GBr_2,4.7j) sarvam evainaṃ sarvāṅgaṃ saṃbharati
(GBr_2,4.7k) saumībhir abhijuhoti
(GBr_2,4.7l) sarvam evainaṃ sātmānaṃ saṃbharati
(GBr_2,4.7m) pañcabhir abhijuhoti
(GBr_2,4.7n) pāṅkto yajñaḥ_
(GBr_2,4.7o) yajñam evāvarunddhe
(GBr_2,4.7p) pāṅktaḥ puruṣaḥ
(GBr_2,4.7q) puruṣam evāpnoti
(GBr_2,4.7r) pāṅktāḥ paśavaḥ
(GBr_2,4.7s) paśuṣv eva pratitiṣṭhati
(GBr_2,4.7t) pratitiṣṭhati prajayā paśubhirya evaṃ veda || 7 ||

(GBr_2,4.8a) agnir vāva yama iyaṃ yamī
(GBr_2,4.8b) kusīdaṃ vā etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti
(GBr_2,4.8c) tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃl loke
(GBr_2,4.8d) yame yat kusīdam <apamityam apratīttam [PS 16.49.10, ŚS 6.117.1, VaitS 24.15]> iti vedim upoṣati_
(GBr_2,4.8e) ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti
(GBr_2,4.8f) <viśvalopa viśvadāvasya tvāsañ juhomi [TS 3.3.8.2, VaitS 24.16]>_ity āha hotādvā
(GBr_2,4.8g) yajamānasyāparābhāvāya
(GBr_2,4.8h) yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt_
(GBr_2,4.8i) eṣa ha vā agnir vaiśvānaro yat pradāvyaḥ
(GBr_2,4.8j) svasyām evainaṃ tad yonyāṃ sādayati || 8 ||

(GBr_2,4.9a) ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet_
(GBr_2,4.9b) yadi dahati puṇyasamaṃ bhavati
(GBr_2,4.9c) yati na dahati pāpasamaṃ bhavati_
(GBr_2,4.9d) etena ha sma vā aṅgirasaḥ purā vijñānena dīrghasatttram upayanti
(GBr_2,4.9e) yo ha vā upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃl loka iṣṭāpūrtena gacchate_
(GBr_2,4.9f) agnir vā upadraṣṭā
(GBr_2,4.9g) vāyur vā upaśrotā_
(GBr_2,4.9h) ādityo vā anukhyātā
(GBr_2,4.9i) tān ya evaṃvidvān yajate sam amuṣmiṃl loka iṣṭāpūrtena gacchate_
(GBr_2,4.9j) <ayaṃ no nabhasas patiḥ [PS 19.16.17, ŚS 6.79.1, cf. TS 3.3.8.5]>_ity āha_
(GBr_2,4.9k) agnir vai nabhasas patiḥ_
(GBr_2,4.9l) agnim eva tad āhaitaṃ no gopāyeti
(GBr_2,4.9m) <sa tvaṃ no nabhasas patiḥ [cf. TS 3.3.8.6]>_ity āha
(GBr_2,4.9n) vāyur vai nabhasas patiḥ_
(GBr_2,4.9o) vāyum eva tad āhaitaṃ no gopāyeti
(GBr_2,4.9p) <deva saṃsphāna [TS 3.3.8.6]>_ity āha_
(GBr_2,4.9q) ādityo vai devaḥ saṃsphānaḥ_
(GBr_2,4.9r) ādityam eva tad āhaitaṃ no gopāyeti_
(GBr_2,4.9s) <ayaṃ te yoniḥ [PS 3.34.1, ŚS 3.20.1]>_ity araṇyor agniṃ samāropayet
(GBr_2,4.9t) tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet
(GBr_2,4.9u) punarādheyaḥ syād iti
(GBr_2,4.9v) yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa_
(GBr_2,4.9w) ayaṃ te yonir ity ātmann agnīn samāropayet_
(GBr_2,4.9x) eṣa ha vā agner yoniḥ
(GBr_2,4.9y) svasyām evainaṃ tad yonyāṃ sādayati || 9 ||

(GBr_2,4.10a) yo ha vā agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda
(GBr_2,4.10b) yo ha vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas
(GBr_2,4.10c) taṃ sahaivāhnā saṃsthāpayeyuḥ
(GBr_2,4.10d) sāhno vai nāmaiṣaḥ_
(GBr_2,4.10e) tenāsaṃtvaramāṇāś careyuḥ_
(GBr_2,4.10f) yad dha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmād dhedaṃ prācyo grāmatā bahulāviṣṭāḥ_
(GBr_2,4.10g) atha yad dhedaṃ tṛtīyasavane saṃtvaramāṇāś caranti tasmād dhedaṃ pratyañci dīrghāraṇyāni bhavanti
(GBr_2,4.10h) yathaiva prātaḥsavana evaṃ mādhyaṃdine savana evaṃ tṛtīyasavane_
(GBr_2,4.10i) evam u ha yajamāno 'pramāyuko bhavati
(GBr_2,4.10j) tenāsaṃtvaramāṇāś careyuḥ_
(GBr_2,4.10k) yadā vā eṣa prātar udety atha mandratamaṃ tapati
(GBr_2,4.10l) tasmān mandratamayā vācā prātaḥsavane śaṃset_
(GBr_2,4.10m) atha yadābhyety atha balīyas tapati
(GBr_2,4.10n) tasmād balīyasyā vācā mādhyaṃdine savane śaṃset_
(GBr_2,4.10o) atho yadābhitarām ety atho baliṣṭhatamaṃ tapati
(GBr_2,4.10p) tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃset_
(GBr_2,4.10q) evaṃ śaṃsed yadi vāca īśīta
(GBr_2,4.10r) vāg ghi śastram_
(GBr_2,4.10s) yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta_
(GBr_2,4.10t) etat suśastataram iva bhavati
(GBr_2,4.10u) sa vā eṣa na kadā canāstam ayati nodayati
(GBr_2,4.10v) tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate_
(GBr_2,4.10w) ahar evādhastāt kṛṇute rātrīṃ parastāt
(GBr_2,4.10x) sa vā eṣa na kadā canāstam ayati nodayati
(GBr_2,4.10y) tad yad enaṃ purastād udayatīti manyate rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate
(GBr_2,4.10z) rātrim evādhastāt kṛṇute 'haḥ parastāt
(GBr_2,4.10aa) sa vā eṣa na kadā canāstam ayati nodayati
(GBr_2,4.10bb) na ha vai kadā cana nimrucati_
(GBr_2,4.10cc) etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda || 10 ||

(GBr_2,4.11a) athāta ekāhasyaiva tṛtīyasavanam_
(GBr_2,4.11b) devāsurā vā eṣu lokeṣu samayatanta
(GBr_2,4.11c) te devā asurān abhyajayam_
(GBr_2,4.11d) te jitā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ
(GBr_2,4.11e) sa hendra uvāceme vā asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ
(GBr_2,4.11f) kaś cāhaṃ cemān asurān abhyutthāsyāmahā iti_
(GBr_2,4.11g) ahaṃ cety agnir abravīt_
(GBr_2,4.11h) ahaṃ ceti varuṇaḥ_
(GBr_2,4.11i) ahaṃ ceti bṛhaspatiḥ_
(GBr_2,4.11j) ahaṃ ceti viṣṇus
(GBr_2,4.11k) tān abhyutthāyāhorātrayoḥ saṃdher nirjaghnuḥ_
(GBr_2,4.11l) yad abhyutthāyāhorātrayoḥ saṃdher nirjaghnus tasmād utthā
(GBr_2,4.11m) abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda
(GBr_2,4.11n) so 'gnir aśvo bhūtvā prathamaḥ prajigāya
(GBr_2,4.11o) yad agnir aśvo bhūtvā prathamaḥ prajigāaya tasmād āgneyībhir ukthāni praṇayanti
(GBr_2,4.11p) yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākam aśvam_
(GBr_2,4.11q) yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante
(GBr_2,4.11r) yā vāk so 'gniḥ_
(GBr_2,4.11s) yaḥ prāṇaḥ sa varuṇaḥ_
(GBr_2,4.11t) yan manaḥ sa indraḥ_
(GBr_2,4.11u) yac cakṣuḥ sa bṛhaspatiḥ_
(GBr_2,4.11v) yac chrotraṃ sa viṣṇuḥ_
(GBr_2,4.11w) ete ha vā etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan_ [ed. samīryudasthāpayan, corr. Patyal]
(GBr_2,4.11x) tasmād u evaitāḥ pañca devatā ukthe śasyante || 11 ||

(GBr_2,4.12a) prajāpatir hy etebhyaḥ pañcabhyaḥ prāṇebhyo 'nyān devān sasṛje
(GBr_2,4.12b) yad u cedaṃ kiṃ ca pāṅktam_
(GBr_2,4.12c) tat sṛṣṭvā vyājvalayat
(GBr_2,4.12d) te hocur devā mlāno 'yaṃ pitā mayobhūḥ [ed. pitāmayo 'bhūḥ, corr. Patyal]
(GBr_2,4.12e) punar imaṃ samīryotthāpayāmeti
(GBr_2,4.12f) sa ha sattvam ākhyāyābhyupatiṣṭhate
(GBr_2,4.12g) yadi ha vā api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭate
(GBr_2,4.12h) yo vai prajāpatiḥ sa yajñaḥ
(GBr_2,4.12i) sa etair eva pañcabhiḥ prāṇaiḥ samīryotthāpitaḥ_
(GBr_2,4.12j) ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayan_
(GBr_2,4.12k) tā u evaitāḥ pañca devatā ukthe śasyante || 12 ||

(GBr_2,4.13a) tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti_ [ed. bhūyiṣṭho, corr. Patyal]
(GBr_2,4.13b) anto vā āgnimārutam antar ukthāny anta āśvinam_
(GBr_2,4.13c) kanīyasīṣu devatāsu stuvate tiṣṭheti_
(GBr_2,4.13d) atha kasmād bhūyiṣṭho devatā ukthe śasyanta iti
(GBr_2,4.13e) dve dve ukthamukhe bhavatas tad yad dve dve || 13 ||

(GBr_2,4.14a) atha yad aindrāvāruṇaṃ maitrāvarusyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇāvam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati
(GBr_2,4.14b) dve saṃśasyaṃsta aindraṃ ca bārhaspatyaṃ caikam aindrābārhaspatyaṃ bhavati
(GBr_2,4.14c) dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bhavati
(GBr_2,4.14d) dve dve ukthamukhe bhavatas
(GBr_2,4.14e) tad yad dve dve || 14 ||

(GBr_2,4.15a) atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavati_<indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau [ŚS 7.58.1, ṚV 6.68.10]>_ity ṛcābhyanūktam_
(GBr_2,4.15b) madvad dhi tṛtīyasavanam
(GBr_2,4.15c) <ehy ū ṣu bravāṇi te [ṚV 6.16.16]>_<āgnir agāmi bhārataḥ [ṚV 6.16.19]>_iti maitrāvaruṇasya stotriyānurūpau
(GBr_2,4.15d) <carṣaṇīdhṛtaṃ maghavānam ukthyam [ṚV 3.51.1]> ity ukthamukham_
(GBr_2,4.15e) tasyopariṣṭād brāhmaṇam
(GBr_2,4.15f) <astabhnād dyām asuro viśvavedāḥ [ṚV 8.42.1]>_iti vāruṇaṃ sāṃśaṃsikam [ed. astabhnādyām, corrected p. 302]
(GBr_2,4.15g) ahaṃ ceti varuṇo 'bravīt_
(GBr_2,4.15h) devatayoḥ saṃśaṃsāyān atiśaṃsāya_
(GBr_2,4.15i) <indrāvaruṇā yuvam adhvarāya naḥ [ṚV 7.82.1]>_iti paryāsa aindrāvaruṇe
(GBr_2,4.15j) aindrāvaruṇam asyaitan nityam uktham_
(GBr_2,4.15k) tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati
(GBr_2,4.15l) dvandvaṃ vā etā devatā bhūtvā vyajayanta
(GBr_2,4.15m) vijityā eva_
(GBr_2,4.15n) atho dvandvasyaiva mithunasya prajātyai
(GBr_2,4.15o) saikapādinī bhavati_
(GBr_2,4.15p) ekapādinyā hotā paridadhāti
(GBr_2,4.15q) yatra hotur hotrakāṇāṃ yuñjanti tat samṛddham_
(GBr_2,4.15r) tad vai khalv <ā vāṃ rājānāv adhvare vavṛtyām [ṚV 7.84.1]> iti_ [ed. āvāṃ, corrected p. 303]
(GBr_2,4.15s) evam eva kevalaparyāsaṃ kuryāt kevalasūktam_
(GBr_2,4.15t) kevalasūktam evottarayor bhavati_
(GBr_2,4.15u) <indrāvaruṇā madhumattamasya [PS 20.7.6, ŚS 7.58.2, ṚV 6.68.11]>_iti yajati_
(GBr_2,4.15v) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,4.15w) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.15x) praty evābhimṛśante
(GBr_2,4.15y) nāpyāyayanti na hy anārāśaṃsāḥ sīdanti || 15 ||

(GBr_2,4.16a) atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavati_<indraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū [ṚV 4.50.10]> ity ṛcābhyanūktam_
(GBr_2,4.16b) madvad dhi tṛtīyasavanam_
(GBr_2,4.16c) <vayam u tvām apūrvya [ṚV 8.21.1, ŚS 20.14.1/20.62.1]> <yo na idamidaṃ purā [ṚV 8.21.9, ŚS 20.14.3/20.62.3, VaitS 25.3]>_iti brāhmaṇācchaṃsina stotriyānurūpau
(GBr_2,4.16d) <pra maṃhiṣṭhāya bṛhate bṛhadraye [ṚV 1.57.1, ŚS 20.15.1]>_ity ukthamukham
(GBr_2,4.16e) aindrājāgatam_
(GBr_2,4.16f) jāgatāḥ paśavaḥ
(GBr_2,4.16g) paśūnām āptyai
(GBr_2,4.16h) jāgatam u vai tṛtīyasavanam_
(GBr_2,4.16i) tṛtīyasavanasya rūpam
(GBr_2,4.16j) <udapruto na vayo rakṣamāṇāḥ [ṚV 10.68.1, ŚS 20.16.1]>_iti bārhaspatyaṃ sāṃśaṃsikam
(GBr_2,4.16k) ahaṃ ceti bṛhaspatir abravīt_
(GBr_2,4.16l) devatayoḥ saṃśaṃsāyanatiśaṃsāya_
(GBr_2,4.16m) <acchā ma indraṃ matayaḥ svarvidaḥ [ṚV 10.43.1, ŚS 20.17.1]>_iti paryāsa aindrābārhaspatyaḥ_
(GBr_2,4.16n) aindrābārhaspatyam asyaitan nityam uktham_
(GBr_2,4.16o) tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati
(GBr_2,4.16p) dvandvaṃ vā etā devatā bhūtvā vyajayanta
(GBr_2,4.16q) vijityā eva_
(GBr_2,4.16r) atho dvandvasyaiva mithunasya prajātyai
(GBr_2,4.16s) <bṛhaspatir naḥ pari pātu paścāt [ṚV 10.42/43/44.11a, PS 15.11.1/16.8.11a, ŚS 7.51.1/20.17.11/20.89.11/20.94.11a]>_ity aindrābārhaspatyā paridadhāti_
(GBr_2,4.16t) indrābṛhaspatyor eva yajñaṃ pratiṣṭhāpayati_
(GBr_2,4.16u) <utottarasmād adharād aghāyor indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu [ṚV 10.42/43/44.11bcd, PS 15.11.1/16.8.11bcd, ŚS 7.51.1/20.17.11/20.89.11/20.94.11bcd]>_iti
(GBr_2,4.16v) sarvābhya eva digbhya āśiṣam āśāste nārtvī
(GBr_2,4.16w) yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samṛdhyate ya evaṃ veda yaś caivaṃvidvān brāhmaṇācchaṃsy etayā paridadhāti [ed. etasyā, corr. Patyal; ed. brāhmaṇācchaṃy]
(GBr_2,4.16x) <bṛhaspate yuvam indraś ca vasvaḥ [ṚV 7.97.10]>_iti yajati_
(GBr_2,4.16y) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,4.16z) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.16aa) praty evābhimṛśante
(GBr_2,4.16bb) nāpyāyayanti
(GBr_2,4.16cc) na hy anārāśaṃsāḥ sīdanti || 16 ||

(GBr_2,4.17a) atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati_<indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānā [ṚV 6.69.3]>_ity ṛcābhyanūktam_ [ed. acchāvākasyoktaṃ]
(GBr_2,4.17b) madvad dhi tṛtīyasavanam
(GBr_2,4.17c) <adhā hīndra girvaṇaḥ [ṚV 8.98.7]>_<iyaṃ ta indra girvaṇaḥ [ṚV 8.13.4]>_ity acchāvākasya stotriyānurūpau_
(GBr_2,4.17d) <ṛtur janitrī tasyā apas pari [ṚV 2.13.1]>_ity ukthamukham_
(GBr_2,4.17e) tasyoktaṃ brāhmaṇam_
(GBr_2,4.17f) <nū marto dayate saniṣyan [ṚV 7.100.1]>_iti vaiṣṇavaṃ sāṃśaṃsikam [ed. sāṃśaṃsikaṃm]
(GBr_2,4.17g) ahaṃ ceti viṣṇur abravīt_
(GBr_2,4.17h) devatayoḥ saṃśaṃsāyānatiśaṃsāya
(GBr_2,4.17i) <saṃ vāṃ karmaṇā sam iṣā hinomi [ṚV 6.69.1]>_iti paryāsa aindrāvaiṣṇavaḥ_
(GBr_2,4.17j) aindrāvaiṣṇavam asyaitan nityam uktham_ [ed. ukhaṃ]
(GBr_2,4.17k) tad etat svasminn āyatane svasyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati
(GBr_2,4.17l) dvandvaṃ vā etā devatā bhūtvā vyajayanta
(GBr_2,4.17m) vijityā eva_
(GBr_2,4.17n) atho dvandvasyaiva mithunasya prajātyai_
(GBr_2,4.17o) <ubhā jigyathur na parā jayethe [ṚV 6.69.8, PS 20.16.3, ŚS 7.44.1]> ity aindrāvaiṣṇavyarcā paridadhāti_
(GBr_2,4.17p) indrāviṣṇor eva yajñaṃ pratiṣṭhāpayati_
(GBr_2,4.17q) <indrāviṣṇū pibataṃ madhvo asya [ṚV 6.69.7]>_iti yajati_
(GBr_2,4.17r) ete eva tad devate yathābhāgaṃ prīṇāti
(GBr_2,4.17s) vaṣaṭkṛtyānuvaṣaṭkaroti
(GBr_2,4.17t) praty evābhimṛśante
(GBr_2,4.17u) nāpyāyayanti
(GBr_2,4.17v) na hy anārāśaṃsāḥ sīdanti || 17 ||

(GBr_2,4.18a) athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante
(GBr_2,4.18b) catasro vai diśaḥ_
(GBr_2,4.18c) dikṣu tat pratitiṣṭhante_
(GBr_2,4.18d) atho catuṣpādaḥ paśavaḥ
(GBr_2,4.18e) paśūnām āptyai_
(GBr_2,4.18f) atho catuṣparvāṇo hi tṛtīyasavane hotrakās
(GBr_2,4.18g) tasmāc catuḥ
(GBr_2,4.18h) sarve traiṣṭubhaṃ jāgatāni śaṃsanti
(GBr_2,4.18i) jāgataṃ hi tṛtīyasavanam
(GBr_2,4.18j) atha haitat traiṣṭubhāni_
(GBr_2,4.18k) apratibhūtam iva hi prātaḥsavane marutvatīye tṛtīyasavane ca hotrakāṇāṃ śastram_
(GBr_2,4.18l) dhītarasaṃ vā etat savanaṃ yat tṛtīyasavanam
(GBr_2,4.18m) atha haitad adhītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma
(GBr_2,4.18n) savanasyaiva tat sarasatāyai
(GBr_2,4.18o) sarve samavatībhiḥ paridadhati
(GBr_2,4.18p) tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya_
(GBr_2,4.18q) antenaivāntaṃ paridadhati
(GBr_2,4.18r) sarve madvatībhir yajanti
(GBr_2,4.18s) tad yan madvatībhiryajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti
(GBr_2,4.18t) yad yajñe 'bhirūpaṃ tat samṛddham_
(GBr_2,4.18u) sarve 'nuvaṣaṭkurvanti
(GBr_2,4.18v) sviṣṭakṛtvānuvaṣaṭkāraḥ_
(GBr_2,4.18w) net sviṣṭakṛta antarayāmeti_
(GBr_2,4.18x) asau vai lokas tṛtīyasavanam_
(GBr_2,4.18y) tasya pañca diśaḥ
(GBr_2,4.18z) pañcokthāni tṛtīyasavanasya
(GBr_2,4.18aa) sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti
(GBr_2,4.18bb) tad yad eṣāṃ lokānāṃ rūpaṃ yā mātrā tena rūpeṇa tayā mātrayemāṃl lokān ṛdhnotīmāṃl lokān ṛdhnotīti || 18 ||

(GBr_2,4.19a) tad āhuḥ kiṃ ṣoḍaśinaḥ ṣoḍaśitvam_
(GBr_2,4.19b) ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabhir akṣarair ādatte
(GBr_2,4.19c) dve vā akṣare atiricyete ṣoḍaśino 'nuṣṭubham abhisaṃpannasya
(GBr_2,4.19d) vāco vā etau stanau
(GBr_2,4.19e) satyānṛte vāva te
(GBr_2,4.19f) avaty enaṃ satyaṃ nainam anṛtaṃ hinasti ya evaṃ veda ya evaṃ veda || 19 || [ed. veda ya evaṃ vei]

(GBr_2,4.19col) ity atharvavede gopathabrāhmaṇottarabhāge caturthaḥ prapāṭhakaḥ ||


(GBr_2,5.1a) om ahar vai devā āśrayanta rātrīm asurās
(GBr_2,5.1b) te samāvadvīryā evāsan
(GBr_2,5.1c) no vyāvartanta
(GBr_2,5.1d) so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti [ed. anvaiṣyāmaha, corr. Patyal]
(GBr_2,5.1e) sa deveṣu na pratyavindat_
(GBr_2,5.1f) abibhayū rātrestamaso mṛtyos
(GBr_2,5.1g) tama iva hi rātriḥ_
(GBr_2,5.1h) mṛtyur vai tamas
(GBr_2,5.1i) tasmād dhāpy etarhi bhūyān iva naktaṃ sa yāvan mātram ivāpakramya bibheti
(GBr_2,5.1j) taṃ vai chandāṃsy evānvavāyan_
(GBr_2,5.1k) tad yac chandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti
(GBr_2,5.1l) na nivic chasyate na puroruṅ na dhāyyā nānyā devatā
(GBr_2,5.1m) indraś ca hy eva chandāṃsi ca rātriṃ vahanti
(GBr_2,5.1n) tān vai paryāyaiḥ paryāyam anudanta
(GBr_2,5.1o) yat paryāyaiḥ paryāyam anudanta tasmāt paryāyās
(GBr_2,5.1p) tat paryāyāṇāṃ paryāyatvam_
(GBr_2,5.1q) tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt_
(GBr_2,5.1r) apiśarvaryā apismasīty abruvan_
(GBr_2,5.1s) tad yad apiśarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam_
(GBr_2,5.1t) śarvarāṇi khalu ha vā asyaitāni chandāṃsīti ha smāha_
(GBr_2,5.1u) etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan_
(GBr_2,5.1v) tad apiśarvarāṇām apiśarvaratvam || 1 ||

(GBr_2,5.2a) prathameṣu paryāyeṣu stuvate prathamāny eva padāni punar ādadate
(GBr_2,5.2b) yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate
(GBr_2,5.2c) madhyameṣu paryāyeṣu stuvate madhyamāny eva padāni punar ādadate
(GBr_2,5.2d) yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate_
(GBr_2,5.2e) uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate
(GBr_2,5.2f) yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate_
(GBr_2,5.2g) ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda || 2 ||

(GBr_2,5.3a) pavamānavad ahar ity āhur na rātriḥ pavamānavatī
(GBr_2,5.3b) katham ubhe pavamānavatī bhavataḥ
(GBr_2,5.3c) kena te samāvadbhājau bhavata iti
(GBr_2,5.3d) yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anvojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī
(GBr_2,5.3e) tenobhe pavamānavatī bhavatas
(GBr_2,5.3f) tena te samāvadbhājau bhavataḥ
(GBr_2,5.3g) pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā
(GBr_2,5.3h) katham ubhe pañcadaśastotre bhavataḥ
(GBr_2,5.3i) kena te samāvadbhājau bhavata iti
(GBr_2,5.3j) dvādaśa stotrāṇy apiśarvarāṇi
(GBr_2,5.3k) tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇāśvināya stuvate
(GBr_2,5.3l) tena rātriḥ pañcadaśastotrā
(GBr_2,5.3m) tenobhe pañcadaśastotre bhavatas
(GBr_2,5.3n) tena te samāvadbhājau bhavataḥ
(GBr_2,5.3o) parimitaṃ stuvanty aparimitamanuśaṃsanti
(GBr_2,5.3p) parimitaṃ bhūtam aparimitaṃ bhavyam
(GBr_2,5.3q) aparimitāny evāvarundhyād ity atiśaṃsati stomam
(GBr_2,5.3r) ati vai prajāsyātmānam ati paśavas
(GBr_2,5.3s) tad yad evāsyātyātmānaṃ tad evāsyaitenāpyāyayanti_
(GBr_2,5.3t) atho dvayaṃ vā idaṃ sarvaṃ snehaś caiva tejaś ca_
(GBr_2,5.3u) atha tad ahorātrābhyām āptam_
(GBr_2,5.3v) snehatejasor āptyai
(GBr_2,5.3w) gāyatrān stotriyānurūpāñ chaṃsanti
(GBr_2,5.3x) tejo vai gāyatrī
(GBr_2,5.3y) tamaḥ pāpmā rātris
(GBr_2,5.3z) tena tejasā tamaḥ pāpmānaṃ taranti
(GBr_2,5.3aa) punarādāyaṃ śaṃsanti_
(GBr_2,5.3bb) evaṃ hi sāmagā stuvate
(GBr_2,5.3cc) yathā stutam anuśastaṃ bhavati
(GBr_2,5.3dd) na hi tat stutaṃ yan nānuśastam_
(GBr_2,5.3ee) tad āhur atha kasmād uttamāt pratīhārād āhūya sāmnā śastram upasaṃtanvantīti || 3 ||

(GBr_2,5.4a) puruṣo vai yajñas
(GBr_2,5.4b) tasya śira eva havirdhānam_
(GBr_2,5.4c) mukham āhavanīyaḥ_
(GBr_2,5.4d) udaraṃ sadaḥ_
(GBr_2,5.4e) annam ukthāni
(GBr_2,5.4f) bāhū mārjālīyaś cāgnīdhrīyaś ca
(GBr_2,5.4g) yā imā devatās te 'ntaḥsadasaṃ dhiṣṇyāḥ
(GBr_2,5.4h) pratiṣṭhe gārhapatyavrataśrapaṇāv ity athāparam_
(GBr_2,5.4i) tasya mana eva brahmā
(GBr_2,5.4j) prāṇa udgātā_
(GBr_2,5.4k) apānaḥ prastotā
(GBr_2,5.4l) vyānaḥ pratihartā
(GBr_2,5.4m) vāg ghotā
(GBr_2,5.4n) cakṣur adhvaryuḥ
(GBr_2,5.4o) prajāti sadasyaḥ_
(GBr_2,5.4p) aṅgāni hotrāśaṃsinaḥ_
(GBr_2,5.4q) ātmā yajamānas
(GBr_2,5.4r) tad yad adhvaryuḥ stotram upākaroti somaḥ pavata iti cakṣur eva tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4s) atha yat prastotā brahmāṇam āmantrayate brahmant stoṣyāmaḥ praśāstar iti mano 'graṇīr bhavati_
(GBr_2,5.4t) eteṣāṃ prāṇānāṃ manasā hi prasūtā stomena stuyāmeti
(GBr_2,5.4u) prāṇān eva tan manasā saṃdadhāti_
(GBr_2,5.4v) atha yad brahmā stutety uccair anujānāti mano vai brahmā
(GBr_2,5.4w) mana eva tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4x) atha yat prastotā prastauty apānam eva tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4y) atha yat pratihartā pratiharati vyānam eva tad apānaiḥ saṃdadhāti_
(GBr_2,5.4z) atha yad udgātodgāyati samānam eva tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4aa) atha yad dhotā sāmnā śastram upasaṃtanoti vāg vai hotā vācam eva tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4bb) atha yat sadasyo brahmāṇam upāsīdati prajātir vai sadasyaḥ prajātim evāpnoti_
(GBr_2,5.4cc) atha yad dhotrāśaṃsinaḥ sāmasaṃtatiṃ kurvanty aṅgāni vai hotrāśaṃsino 'ṅgāny evāsya tat prāṇaiḥ saṃdadhāti_
(GBr_2,5.4dd) atha yad yajamānaḥ stotram upāsīdaty ātmā vai yajamāna ātmānam evāsya tat kalpayati
(GBr_2,5.4ee) tasmān nainaṃ bahirvedyabhyāśrāvayet_
(GBr_2,5.4ff) nābhyudiyāt_
(GBr_2,5.4gg) nābhyastamiyāt_
(GBr_2,5.4hh) nādhiṣṇye pratapet_
(GBr_2,5.4ii) net prāṇebhya ātmānam antaragād iti || 4 ||

(GBr_2,5.5a) prathameṣu paryāyeṣu stuvate prathameṣu padeṣu ninardayanti prathamarātrād eva tad asurān nirghnanti
(GBr_2,5.5b) madhyameṣu paryāyeṣu stuvate madhyameṣu padeṣu ninardayanti
(GBr_2,5.5c) madhyamarātrād eva tad asurān nirghnanti_
(GBr_2,5.5d) uttameṣu paryāyeṣu stuvata uttameṣu padeṣu ninardayanti_
(GBr_2,5.5e) uttamarātrād eva tad asurān nirghnanti
(GBr_2,5.5f) tad yathābhyāgāraṃ punaḥpunaḥ pāpmānaṃ nirharanty evam evaitat stotriyānurūpābhyām ahorātrābhyām eva tad asurān nirghnanti
(GBr_2,5.5g) gāyatrīṃ śaṃsanti tejo vai brahmavarcasaṃ gāyatrī
(GBr_2,5.5h) teja evāsmai tad brahmavarcasaṃ yajamāne dadhati
(GBr_2,5.5i) gāyatrīḥ śastvā jagatīḥ śaṃsanti
(GBr_2,5.5j) brahma ha vai jagatī
(GBr_2,5.5k) brahmaṇaivāsmai tad brahmavarcasaṃ yajamāne dadhati
(GBr_2,5.5l) vyāhvayante gāyatrīś ca jagatīś cāntareṇa
(GBr_2,5.5m) chandāṃsy eva tan nānāvīryāṇi kurvanti
(GBr_2,5.5n) jagatīḥ śastvā triṣṭubhaḥ śaṃsanti
(GBr_2,5.5o) paśavo vai jagatī
(GBr_2,5.5p) paśūn eva tat triṣṭubbhiḥ paridadhati
(GBr_2,5.5q) balaṃ vai vīryaṃ triṣṭup_
(GBr_2,5.5r) balam eva tad vīrye 'ntataḥ pratiṣṭhāpayati_
(GBr_2,5.5s) andhasvatyo madvatyaḥ sutavatyaḥ pītavatyas triṣṭubho yājyāḥ samṛddhāḥ sulakṣaṇāḥ_
(GBr_2,5.5t) etad vai rātrīrūpam_
(GBr_2,5.5u) jāgṛyād rātrim_
(GBr_2,5.5v) yāvad u ha vai na vā stuvate na vā śasyate tāvad īśvarā asurā rakṣāṃsi ca yajñam anvavanayanti
(GBr_2,5.5w) tasmād āhavanīyaṃ samiddham āgnīdhrīyaṃ gārhapatyaṃ dhiṣṇyān samujjvalayateti bhāṣeran
(GBr_2,5.5x) jvalayeran
(GBr_2,5.5y) prakāśam ivaiva tat syāt_
(GBr_2,5.5z) ārebhantaḥ śayīran_
(GBr_2,5.5aa) tān ha taḥ śreṣṭho vā iti pāpmā nābhivṛkṇoti
(GBr_2,5.5bb) te tamaḥ pāpmānam apāghnate te tamaḥ pāpmānamapāghnate || 5 ||

(GBr_2,5.6a) viśvarūpaṃ vai tvāṣṭram indro 'han
(GBr_2,5.6b) sa tvaṣṭā hataputro 'bhicaraṇīyam apendraṃ somam āharat
(GBr_2,5.6c) tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat
(GBr_2,5.6d) sa viṣvaṅ vyārchat
(GBr_2,5.6e) tasmāt somo nānupahūtena [na] pātavyaḥ
(GBr_2,5.6f) somapītho 'sya vyardhuko bhavati
(GBr_2,5.6g) tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman_ [ed. praṇebhyaḥ, corr. Patyal]
(GBr_2,5.6h) tāni paśūn prāviśan_
(GBr_2,5.6i) tasmāt paśavo yaśaḥ_
(GBr_2,5.6j) yaśo ha bhavati ya evaṃ veda
(GBr_2,5.6k) tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabharant sautrāmaṇiṃ bhaiṣajyāya
(GBr_2,5.6l) tayendram abhyaṣiñcan_
(GBr_2,5.6m) tato vai sa devānāṃ śreṣṭho 'bhavat_
(GBr_2,5.6n) śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate || 6 ||

(GBr_2,5.7a) atha sāma gāyati brahmā
(GBr_2,5.7b) kṣatraṃ vai sāma
(GBr_2,5.7c) kṣatreṇaivainaṃ tad abhiṣiñcati_
(GBr_2,5.7d) atho sāmrājyaṃ vai sāma
(GBr_2,5.7e) sāmrājyenaivainaṃ tat sāmrājyaṃ gamayati_
(GBr_2,5.7f) atho sarveṣāṃ vā eṣa vedānāṃ raso yat sāma
(GBr_2,5.7g) sarveṣām eva tad vedānāṃ rasenābhiṣiñcati
(GBr_2,5.7h) bṛhatyāṃ gāyati
(GBr_2,5.7i) bṛhatyāṃ vā asāv ādityaḥ śriyāṃ pratiṣṭhāyāṃ pratiṣṭhitas tapati_
(GBr_2,5.7j) aindryāṃ bṛhatyāṃ gāyati_
(GBr_2,5.7k) aindro vā eṣa yajñakratur yat sautrāmaṇiḥ_
(GBr_2,5.7l) indrāyatana eṣa etarhi yo yajate
(GBr_2,5.7m) sva evainaṃ tad āyatane prīṇāti_
(GBr_2,5.7n) atha kasmāt saṃśānāni nāma_
(GBr_2,5.7o) etair vai sāmabhir devā indram indriyeṇa vīryeṇa samaśyan_
(GBr_2,5.7p) tathaivaitad yajamānā etair eva sāmabhir
(GBr_2,5.7q) indriyeṇaiva vīryeṇa saṃśyanti [ed. vīryena]
(GBr_2,5.7r) saṃśravase viśravase satyaśravase śravasa iti sāmāni bhavanti_
(GBr_2,5.7s) eṣv evainaṃ lokeṣu pratiṣṭhāpayati caturnidhanaṃ bhavati
(GBr_2,5.7t) catasro vai diśaḥ_
(GBr_2,5.7u) dikṣu tat pratitiṣṭhante_
(GBr_2,5.7v) atho catuṣpādaḥ paśavaḥ
(GBr_2,5.7w) paśūnām āptyai
(GBr_2,5.7x) tad āhur yad etat sāma gīyate 'tha kvaitasya sāmna ukthaṃ kā pratiṣṭhā
(GBr_2,5.7y) trayā devā ekādaśety āhuḥ_
(GBr_2,5.7z) etad vā etasya sāmna uktham eṣā pratiṣṭhā
(GBr_2,5.7aa) trayastriṃśaṃ grahaṃ gṛhṇāti
(GBr_2,5.7bb) sāmnaḥ pratiṣṭhāyai pratiṣṭhāyai || 7 ||

(GBr_2,5.8a) prajāpatir akāmayata vājam āpnuyāṃ svargaṃ lokam iti
(GBr_2,5.8b) sa etaṃ vājapeyam apaśyat_
(GBr_2,5.8c) vājapeyo vā eṣa ya eṣa tapati
(GBr_2,5.8d) vājam etena yajamānaḥ svargaṃ lokam āpnoti
(GBr_2,5.8e) śukravatyo jyotiṣmatyaḥ prātaḥsavane bhavanti
(GBr_2,5.8f) tejo brahmavarcasaṃ tābhir āpnoti
(GBr_2,5.8g) vājavatyo mādhyaṃdine savane
(GBr_2,5.8h) svargasya lokasya samaṣṭyai_
(GBr_2,5.8i) annavatyo gaṇavatyaḥ paśumatyas tṛtīyasavane bhavanti
(GBr_2,5.8j) bhūmānaṃ tābhir āpnoti
(GBr_2,5.8k) sarvaḥ saptadaśo bhavati
(GBr_2,5.8l) prajāpatir vai saptadaśaḥ
(GBr_2,5.8m) prajāpatim evāpnoti
(GBr_2,5.8n) hiraṇyasraja ṛtvijo bhavanti
(GBr_2,5.8o) mahasa eva tad rūpaṃ kriyate_
(GBr_2,5.8p) eṣa me 'muṣmiṃl loke prakāśo 'sad iti
(GBr_2,5.8q) jyotir vai hiraṇyam_
(GBr_2,5.8r) jyotiṣaivainam antardadhati_
(GBr_2,5.8s) ājiṃ dhāvanti
(GBr_2,5.8t) yajamānam ujjāpayanti
(GBr_2,5.8u) nākaṃ rohati samahase rohati viśvamahase rohati sarvamahase rohati
(GBr_2,5.8v) manuṣyalokād evainam antardadhati
(GBr_2,5.8w) devasya savituḥ save svargaṃ lokaṃ varṣiṣṭhaṃ nākaṃ roheyam iti brahmā rathacakraṃ sarpati
(GBr_2,5.8x) savitṛprasūta evainaṃ tat sarpati_
(GBr_2,5.8y) atho prajāpatir vai brahmā
(GBr_2,5.8z) prajāpatim evainaṃ vajrād adhiprasuvati
(GBr_2,5.8aa) nākasyojjityai
(GBr_2,5.8bb) vājināṃ saṃtatyai
(GBr_2,5.8cc) vājisāmābhigāyati
(GBr_2,5.8dd) vājimān bhavati
(GBr_2,5.8ee) vājo vai svargaṃ lokaḥ
(GBr_2,5.8ff) svargam eva tal lokaṃ rohati
(GBr_2,5.8gg) viṣṇoḥ śipiviṣṭavatīṣu bṛhad uttamaṃ bhavati
(GBr_2,5.8hh) svargam eva tal lokaṃ rūḍhvā bradhnasya viṣṭapam atikrāmaty atikrāmati || 8 ||

(GBr_2,5.9a) athāto 'ptoryāmā
(GBr_2,5.9b) prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata
(GBr_2,5.9c) tāḥ sṛṣṭāḥ parācya evāsan
(GBr_2,5.9d) nopāvartanta
(GBr_2,5.9e) tā ekena stomenopāgṛhṇāt
(GBr_2,5.9f) tā atyaricyanta
(GBr_2,5.9g) tā dvābhyām_
(GBr_2,5.9h) tāḥ sarvais
(GBr_2,5.9i) tasmāt sarvastomas
(GBr_2,5.9j) tā ekena pṛṣṭhenopāgṛhṇāt
(GBr_2,5.9k) tā atyaricyanata
(GBr_2,5.9l) tā dvābhyām_
(GBr_2,5.9m) tāḥ sarvais
(GBr_2,5.9n) tasmāt sarvapṛṣṭhas
(GBr_2,5.9o) tā atiriktokthe vāravantīyenāvārayan_
(GBr_2,5.9p) tasmād eṣo 'tiriktokthavān bhavati
(GBr_2,5.9q) tasmād vāravantīyam_
(GBr_2,5.9r) tā yad āptvāyacchad ato vā aptoryāmā_
(GBr_2,5.9s) atho prajā vā aptur ity āhuḥ
(GBr_2,5.9t) prajānāṃ yamana iti haivaitad uktaṃ tā barhiḥ prajā aśnāyeran_ [ed. prajāśnāyeraṃs, corr. Patyal]
(GBr_2,5.9u) tarhi haitaina yajate
(GBr_2,5.9v) sa eṣo 'ṣṭāpṛṣṭho bhavati
(GBr_2,5.9w) tad yathānyasmin yajñe viśvajitaḥ pṛṣṭham anu saṃcaraṃ bhavati katham etad evam atreti
(GBr_2,5.9x) pitaiṣa yajñānām_
(GBr_2,5.9y) tad yathā śreṣṭhini saṃvaśreyur api vidviṣāṇā evam evaitac chreṣṭhino vaśeyānnam annasyānucaryāya kṣamante || 9 ||

(GBr_2,5.10a) tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati_
(GBr_2,5.10b) aindre vāva tatrottare [ed. aidre]
(GBr_2,5.10c) aindre vā ete
(GBr_2,5.10d) aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati
(GBr_2,5.10e) caturāhāvāny atiriktokthāni bhavanti
(GBr_2,5.10f) paśavo vā ukthāni
(GBr_2,5.10g) catuṣṭayā vai paśavaḥ_
(GBr_2,5.10h) atho catuṣpādaḥ paśavaḥ
(GBr_2,5.10i) paśūnām āptyai
(GBr_2,5.10j) ta ete stotriyānurūpās tṛcā ardharcaśasyāḥ
(GBr_2,5.10k) pratiṣṭhā vā ardharcaḥ
(GBr_2,5.10l) pratiṣṭhityā eva_
(GBr_2,5.10m) athaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati_
(GBr_2,5.10n) aśvinau vai devānāṃ bhiṣajau
(GBr_2,5.10o) tasmād āśvināni sūktāni śaṃsati
(GBr_2,5.10p) tad aśvibhyāṃ pradadur idaṃ bhiṣajyatam iti
(GBr_2,5.10q) kṣaitrapatyāḥ paridhānīyā bhavanti
(GBr_2,5.10r) yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsaṃs tā dīnā etābhir yathākṣetraṃ pāyayāṃ cakāra tarpayāṃ cakāra_ [ed. ha tastat, corr. Patyal]
(GBr_2,5.10s) atho iyaṃ vai kṣetraṃ pṛthivī_
(GBr_2,5.10t) asyām adīnāyām antataḥ pratiṣṭhāsyāmaha iti
(GBr_2,5.10u) triṣṭubho yājyā bhavanti
(GBr_2,5.10v) yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvus tā haivainā etābhir yathaukasaṃ vyavasāyayāṃ cakāra
(GBr_2,5.10w) tasmād etā yājyā bhavanti tasmād etā yājyā bhavanti || 10 ||

(GBr_2,5.11a) athāto 'naikāhikam_ [ed. athato]
(GBr_2,5.11b) śvastotriyam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
(GBr_2,5.11c) ahīnam eva tat saṃtanvanti_
(GBr_2,5.11d) ahīnasya saṃtatyai
(GBr_2,5.11e) tad yathā ha vā ekāhaḥ suta evam ahīnaḥ sutas
(GBr_2,5.11f) tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam ahīnasya sutasyāhāni saṃtiṣṭhamānāni yanti
(GBr_2,5.11g) tad yac chvastotriyam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
(GBr_2,5.11h) ahar evaṃ tad ahno 'nurūpaṃ kurvanti_
(GBr_2,5.11i) apareṇaiva tad ahnāparam ahar abhyārabhante tat
(GBr_2,5.11j) tathā na mādhyaṃdine savane
(GBr_2,5.11k) śrīr vai pṛṣṭhāni
(GBr_2,5.11l) tāni tasminn evāvasthitāni bhavanti_
(GBr_2,5.11m) etenaiva vidhinā tṛtīyasavane
(GBr_2,5.11n) na śvastotriyam adyastotriyasyānurūpaṃ kurvanti || 11 ||

(GBr_2,5.12a) athāta ārambhaṇīyā eva
(GBr_2,5.12b) <ṛjunītī no varuṇa> iti maitrāvaruṇasya <mitro nayatu vidvān [ṚV 1.90.1]> iti
(GBr_2,5.12c) praṇetā vā eṣa hotrakāṇāṃ yan maitrāvaruṇas
(GBr_2,5.12d) tasmād eṣā praṇetṛmatī bhavati_ [ed. praṇetrimatī, corr. Patyal]
(GBr_2,5.12e) <indraṃ vo viśvatas pari [ṚV 1.7.10a, ŚS 20.39.1/20.70.16a]>_ iti brāhmaṇācchaṃsinaḥ_
(GBr_2,5.12f) <havāmahe janebhyaḥ [ṚV 1.7.10b, ŚS 20.39.1/20.70.16b]>_itīndram evaitayāharahar nirhvayante
(GBr_2,5.12g) na haivaiṣāṃ vihave 'nya indraṃ vṛṅkte yatraivaṃvidvān brāhmaṇācchaṃsy etām aharahaḥ śaṃsati
(GBr_2,5.12h) <yat soma ā sute naraḥ [ṚV 7.94.10a]>_ity acchāvākasya_
(GBr_2,5.12i) <indrāgnī ajohavuḥ [ṚV 7.94.10b]>_itīndrāgnī evaitayāharahar nirhvayante
(GBr_2,5.12j) na haivaiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃvidvān acchāvāka etām aharahaḥ śaṃsati
(GBr_2,5.12k) tā vā etāḥ svargasya lokasya nāvaḥ saṃtāraṇyaḥ
(GBr_2,5.12l) svargam evaitābhir lokam anusaṃtaranti || 12 ||

(GBr_2,5.13a) athātaḥ paridhānīyā eva
(GBr_2,5.13b) <te syāma deva varuṇa [ṚV 7.66.9a]>_iti maitrāvaruṇasya_
(GBr_2,5.13c) <iṣaṃ svaś ca dhīmahi [ṚV 7.66.9b]>_ity ayaṃ vai loka iṣam ity asau lokaḥ svar iti_
(GBr_2,5.13d) ubhāv evainau tau lokāv ārabhate
(GBr_2,5.13e) <vy antarikṣam atirat [ṚV 8.14.7a, ŚS 20.28.1a, 20.39.2a]>_iti brāhmaṇācchaṃsinaḥ_
(GBr_2,5.13f) vivat tṛcam_
(GBr_2,5.13g) svargam evaitābhir lokaṃ vivṛṇoti
(GBr_2,5.13h) <made somasya rocanendro yad abhinad valam [ṚV 8.14.7bc, ŚS 20.28.1bc, 20.39.2bc]> iti
(GBr_2,5.13i) siṣāsavo ha vā ete yad dīkṣitās
(GBr_2,5.13j) tasmād eṣā valavatī bhavati_
(GBr_2,5.13k) <ud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ | arvāñcaṃ nunude valam [ṚV 8.14.8, ŚS 20.28.2, 20.39.3]> iti [ed. kṛvan, corr. Patyal]
(GBr_2,5.13l) sanim etebhya etayāvarunddhe_
(GBr_2,5.13m) <indreṇa rocanā divo dṛḍhāni dṛṃhitāni ca | sthirāṇi na parāṇude [ṚV 8.14.9, ŚS 20.28.3, 20.39.4]>_iti
(GBr_2,5.13n) svargam evaitayāharahar lokam avarunddhe_
(GBr_2,5.13o) <āhaṃ sarasvatīvatoḥ [ṚV 8.38.10a]>_ity acchāvākasya_ [ed. svarasvatīvator, corrected p. 303]
(GBr_2,5.13p) <indrāgnyor avo vṛṇe [ṚV 8.38.10b]>_iti_
(GBr_2,5.13q) etad dha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau tad dhāmnā samardhayati
(GBr_2,5.13r) priyeṇaiva dhāmnā samṛdhyate ya evaṃ veda || 13 ||

(GBr_2,5.14a) ubhayyo hotrakāṇāṃ paridhānīyā bhavanty ahīnaparidhānayāś caikāhinasya
(GBr_2,5.14b) tata aikāhikībhir eva maitrāvaruṇaḥ paridadhāti
(GBr_2,5.14c) tenāsmāl lokān na pracyavate_
(GBr_2,5.14d) āhinīkībhir acchāvākaḥ
(GBr_2,5.14e) svargasya lokasyāptyai_
(GBr_2,5.14f) ubhayībhir brāhmaṇācchaṃsī_
(GBr_2,5.14g) evam asāv ubhau vyanvārabhamāṇa etīmaṃ ca lokam amuṃ ca_
(GBr_2,5.14h) atho 'hīnaṃ caikāhaṃ cātho saṃvatsaraṃ cāgniṣṭomaṃ cātho maitrāvaruṇaṃ cācchāvākaṃ ca_
(GBr_2,5.14i) evam asāv ubhau vyanvārabhamāṇa eti_
(GBr_2,5.14j) atha tata aikāhikībhir eva tṛtīyasavane hotrakāḥ paridadhati
(GBr_2,5.14k) tenāsmāl lokān na pracyavate_
(GBr_2,5.14l) āhinīkībhir acchāvākaḥ
(GBr_2,5.14m) svargasya lokasya samaṣṭyai
(GBr_2,5.14n) kāmaṃ tad dhotā śaṃsed yad dhotrakāḥ pūrvedyuḥ śaṃseyuḥ_
(GBr_2,5.14o) yad vai hotā tad dhotrakāḥ
(GBr_2,5.14p) prāṇo vai hotāṅgāni hotrakāḥ
(GBr_2,5.14q) samāno vā ayaṃ prāṇo 'ṅgāny anusaṃcarati
(GBr_2,5.14r) tasmāt tat kāmaṃ hotā śaṃsed yad dhotrakāḥ pūrvedyuḥ śaṃseyuḥ_
(GBr_2,5.14s) yad vai hotā tad dhotrakāḥ_
(GBr_2,5.14t) ātmā vai hotāṅgāni hotrakāḥ
(GBr_2,5.14u) samānā vā ime 'ṅgānām antās
(GBr_2,5.14v) tasmāt tat kāmaṃ hotā śaṃsed yad dhotrakāḥ pūrvedyuḥ śaṃseyuḥ_ [ed. purvedyuḥ]
(GBr_2,5.14w) yad vai hotā tad dhotrakāḥ
(GBr_2,5.14x) sūktāntair hotā paridadhāti_
(GBr_2,5.14y) atha samānya eva hotrakāṇāṃ paridhānīyā bhavanti || 14 ||

(GBr_2,5.15a) yaḥ śvastotriyas tam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
(GBr_2,5.15b) ahīnam eva tat saṃtanvanti_
(GBr_2,5.15c) ahīnasya saṃtatyai
(GBr_2,5.15d) ta ete hotrakāḥ prātaḥsavane ṣaḍahastotriyaṃ śastvā mādhyaṃdine 'hīnasūktāni śaṃsanti_
(GBr_2,5.15e) <ā satyo yātu maghavāṃ ṛjīṣī [ṚV 4.16.1, ŚS 20.77.1]>_iti satyavān maitrāvaruṇaḥ_ [ed. satyavan, corr. Patyal]
(GBr_2,5.15f) <asmā id u pra tavase turāya [ṚV 1.16.1, ŚS 20.35.1]>_iti brāhmaṇācchaṃsī
(GBr_2,5.15g) <śāsad vahnir duhitur naptyaṃ gāt [ṚV 3.31.1]>_ity acchāvākas
(GBr_2,5.15h) tad āhuḥ kasmād acchāvāko vahnivad etat sūktam ubhayatra śaṃsati sa parākṣu caivāhaḥsvarvākṣu ceti
(GBr_2,5.15i) vīryavān vā eṣa bahvṛco yad acchāvākaḥ_
(GBr_2,5.15j) vahati ha vai vahnir dhuro yāsu yujyate
(GBr_2,5.15k) tasmād acchāvāko vahnivad etat sūktam ubhayatra śaṃsati sa parākṣu caivāhaḥsvarvākṣu ceti
(GBr_2,5.15l) tāni pañcasv ahaḥsu śasyante caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate
(GBr_2,5.15m) tāny etāny ahīnasūktānīty ācakṣate
(GBr_2,5.15n) na hy eṣu kiṃ cana hīyate
(GBr_2,5.15o) parāñci ha vā etāny ahāny anabhyāvartīni bhavanti
(GBr_2,5.15p) tasmād etāny eteṣv ahaḥsu śasyante
(GBr_2,5.15q) yad etāni śaṃsanti tat svargasya lokasya rūpam_
(GBr_2,5.15r) yad vevaitāni śaṃsantīndram evaitair nirhvayante yatharṣabhaṃ vāśitāyai
(GBr_2,5.15s) te vai devāś carṣayaś cābruvant samānena yajñaṃ saṃtanvāmahā iti [ed. cābruvaṃt]
(GBr_2,5.15t) tad etad yajñasya samānam apaśyan_
(GBr_2,5.15u) samānān pragāthānt samānīḥ pratipadaḥ samānāni sūktāni_ [ed. pragāthāṃt]
(GBr_2,5.15v) okaḥsārī vā indraḥ_
(GBr_2,5.15w) yatra vā indraḥ pūrvaṃ gacchati gacchaty eva tatrāparam_
(GBr_2,5.15x) yajñasyaiva sendratāyai || 15 ||

(GBr_2,5.15col) ity atharvavede gopathabrāhmaṇottarabhāge pañcamaḥ prapāṭhakaḥ ||


(GBr_2,6.1a) oṃ tān vā etān saṃpātān viśvāmitraḥ prathamam apaśyat_
(GBr_2,6.1b) <evā tvām indra vajrinn atra [ṚV 4.19.1]> <yan na indro jujuṣe yac ca vaṣṭi [ṚV 4.22.1]> <kathā mahām avṛdhat kasya hotuḥ [ṚV 4.23.1]>_iti
(GBr_2,6.1c) tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjata
(GBr_2,6.1d) sa hekṣāṃ cakre viśvāmitro yān vā ahaṃ saṃpātān adarśaṃ tān vāmadevo 'sṛjata
(GBr_2,6.1e) kāni nv ahaṃ hi sūktāni saṃpātāṃs tat pratimānt sṛjeyam iti
(GBr_2,6.1f) sa etāni sūktāni saṃpātāṃs tat pratimān asṛjata
(GBr_2,6.1g) <sadyo ha jāto vṛṣabhaḥ kanīnaḥ [ṚV 3.48.1]>_<ud u brahmāṇy airata śravasyā [ṚV 7.23.1, ŚS 20.12.1]>_<abhi taṣṭeva dīdhayā manīṣām [ṚV 3.38.1]> iti viśvamitraḥ_
(GBr_2,6.1h) <indraḥ pūrbhid ātirad dāsam arkaiḥ [ṚV 3.34.1, ŚS 20.11.1]>_<ya eka id dhavyaś carṣaṇīnām [ṚV 6.22.1, ŚS 20.36.1]>_<yas tigmaśṛṅgo vṛṣabho na bhīmaḥ [ṚV 7.19.1, ŚS 20.37.1]>_iti vasiṣṭhaḥ_
(GBr_2,6.1i) <imām ū ṣu prabhṛtiṃ sātaye dhāḥ [ṚV 3.36.1]>_<icchanti tvā somyāsaḥ sakhāyaḥ [ṚV 3.30.1]> <śāsad vahnir duhitur naptyaṃ gāt [ṚV 3.31.1]>_iti bharadvājaḥ_
(GBr_2,6.1j) etair vai saṃpātair eta ṛṣaya imāṃl lokānt samapatan_
(GBr_2,6.1k) tad yat samapataṃs tasmāt saṃpātās
(GBr_2,6.1l) tat saṃpātānāṃ saṃpātatvam_
(GBr_2,6.1m) tato vā etāṃs trīn saṃpātān maitrāvaruṇo viparyāsam ekaikam aharahaḥ śaṃsaty <evā tvām indra vajrinn atra [ṚV 4.19.1]>_iti prathame 'hani
(GBr_2,6.1n) <yan na indro jujuṣe yac ca vaṣṭi [ṚV 4.22.1]>_iti dvitīye
(GBr_2,6.1o) <kathā mahām avṛdhat kasya hotuḥ [ṚV 4.23.1]>_iti tṛtīye
(GBr_2,6.1p) trīn eva saṃpātān brāhmaṇācchaṃsī viparyāsam ekaikam aharahaḥ śaṃsati_<indraḥ pūrbhid ātirad dāsam arkaiḥ [ṚV 3.34.1, ŚS 20.11.1]>_iti prathame 'hani
(GBr_2,6.1q) <ya eka id dhavyaś carṣaṇīnām [ṚV 6.22.1, ŚS 20.36.1]> iti dvitīye
(GBr_2,6.1r) <yas tigmaśṛṅgo vṛṣabho na bhīmaḥ [ṚV 7.19.1, ŚS 20.37.1]>_iti tṛtīye
(GBr_2,6.1s) trīn eva saṃpātān acchāvāko viparyāsam ekaikam aharahaḥ śaṃsati_<imām ū ṣu prabhṛtiṃ sātaye dhāḥ [ṚV 3.36.1]>_iti prathame 'hani_
(GBr_2,6.1t) <icchanti tvā somyāsaḥ sakhāyaḥ [ṚV 3.30.1]>_iti dvitīye
(GBr_2,6.1u) <śāsad vahnir duhitur naptyaṃ gāt [ṚV 3.31.1]>_iti tṛtīye
(GBr_2,6.1v) tāni vā etāni nava trīṇi cāharahaḥśaṃsyāni
(GBr_2,6.1w) tāni dvādaśa bhavanti
(GBr_2,6.1x) dvādaśa ha vai māsāḥ saṃvatsaraḥ
(GBr_2,6.1y) saṃvatsaraḥ prajāpatiḥ
(GBr_2,6.1z) prajāpatir yajñas
(GBr_2,6.1aa) tat saṃvatsaraṃ prajāpatiṃ yajñam āpnoti
(GBr_2,6.1bb) tasmint saṃvatsare prajāpatau yajñe 'harahaḥ pratitiṣṭhanto yanti
(GBr_2,6.1cc) pratitiṣṭhante_ [ed. pratitiṣṭhata, corr. Patyal]
(GBr_2,6.1dd) idaṃ sarvam anu pratitiṣṭhati
(GBr_2,6.1ee) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_2,6.1ff) tāny antareṇāvāpam āvaperan_
(GBr_2,6.1gg) anyūṅkhā virājaś caturthe 'hani vaimadīś ca paṅktīḥ pañcame pārucchepīḥ ṣaṣṭhe_
(GBr_2,6.1hh) atha yāny anyāni mahāstotrāṇy aṣṭarcāny āvaperan || 1 ||

(GBr_2,6.2a) <ko adya naryo devakāmaḥ [ṚV 4.25.1]>_iti maitrāvaruṇaḥ_
(GBr_2,6.2b) <vane na vā yo ny adhāyi cākan [ṚV 10.29.1, ŚS 20.76.1]>_iti brāhmaṇācchaṃsī_
(GBr_2,6.2c) <ā yāhy arvāṅ upa vandhureṣṭhāḥ [ṚV 3.43.1]>_ity acchāvākaḥ_
(GBr_2,6.2d) etāni vā āvapanāni_
(GBr_2,6.2e) etair evāvapanair devāś carṣayaś ca svargaṃ lokaṃ āyan_
(GBr_2,6.2f) tathaivaitad yajamānā etair evāvapanaiḥ svargaṃ lokaṃ yanti
(GBr_2,6.2g) <sadyo ha jāto vṛṣabhaḥ kanīnaḥ [ṚV 3.48.1]>_iti maitrāvaruṇaḥ purastāt saṃpātānām aharahaḥ śaṃsati
(GBr_2,6.2h) tad etat sūktaṃ svargyam
(GBr_2,6.2i) etena sūktena devāś carṣayaś ca svargaṃ lokam āyan_
(GBr_2,6.2j) tathaivaitad yajamānā etenaiva sūktena svargaṃ lokaṃ yanti
(GBr_2,6.2k) tad ṛṣabhavat paśumad bhavati
(GBr_2,6.2l) paśūnām āptyai
(GBr_2,6.2m) tat pañcarcaṃ bhavati_
(GBr_2,6.2n) annaṃ vai paṅktiḥ_
(GBr_2,6.2o) annādyasyāvaruddhyai_
(GBr_2,6.2p) <ariṣṭair naḥ pathibhiḥ pārayantā [ṚV 6.69.1d]>_iti svargatāyā evaitad aharahaḥ śaṃsati_
(GBr_2,6.2q) <ud u brahmāṇy airata śravasyā [ṚV 7.23.1, ŚS 20.12.1]>_iti brāhmaṇācchaṃsī
(GBr_2,6.2r) brahmaṇvad etat sūktaṃ samṛddham
(GBr_2,6.2s) etena sūktena devāś carṣayaś ca svargaṃ lokam āyan_
(GBr_2,6.2t) tathaivaitad yajamānā etenaiva sūktena svargaṃ lokaṃ yanti
(GBr_2,6.2u) tad u vai ṣaḍṛcam_
(GBr_2,6.2v) ṣaḍ vā ṛtavaḥ_
(GBr_2,6.2w) ṛtūnām āptyai
(GBr_2,6.2x) tad upariṣṭāt saṃpātānām aharahaḥ śaṃsati_
(GBr_2,6.2y) <abhi taṣṭeva dīdhayā manīṣām [ṚV 3.38.1a]> ity acchāvākaḥ_ [ed. acchāvako]
(GBr_2,6.2z) aharahaḥ śaṃsaty abhivadati tatyai rūpam
(GBr_2,6.2aa) <abhi priyāṇi marmṛśat parāṇi [ṚV 3.38.1c]>_iti
(GBr_2,6.2bb) yāny eva parāṇy ahāni tāni priyāṇi
(GBr_2,6.2cc) tāny eva tad abhimarmṛśanto yanty abhyārabhamāṇāḥ
(GBr_2,6.2dd) paro vā asmāl lokāt svargo lokaḥ
(GBr_2,6.2ee) svargam eva tal lokam abhimṛśanti
(GBr_2,6.2ff) <kavīṃr icchāmi saṃdṛśe sumedhāḥ [ṚV 3.38.1d]>_iti
(GBr_2,6.2gg) ye ha vā anena pūrve pretās te vai kavayas tān eva tad abhyativadati
(GBr_2,6.2hh) yad u vai daśarcaṃ daśa vai prāṇāḥ
(GBr_2,6.2ii) prāṇena tad āpnoti
(GBr_2,6.2jj) prāṇānāṃ saṃtatyai
(GBr_2,6.2kk) yad u vai daśarcam_
(GBr_2,6.2ll) daśa vai puruṣe prāṇāḥ_
(GBr_2,6.2mm) daśa svargā lokāḥ
(GBr_2,6.2nn) prāṇāṃś caiva tat svargāṃś ca lokān āpnoti
(GBr_2,6.2oo) prāṇeṣu caivaitat svargeṣu ca lokeṣu pratitiṣṭhanto yanti
(GBr_2,6.2pp) yad u vai daśarcam_
(GBr_2,6.2qq) daśākṣarā virāṭ_
(GBr_2,6.2rr) iyaṃ vai svargasya lokasya pratiṣṭhā
(GBr_2,6.2ss) tad etad asyāṃ pratiṣṭhāyāṃ pratiṣṭhāpayati
(GBr_2,6.2tt) sakṛd indraṃ nirāha
(GBr_2,6.2uu) tenaindrād rūpān na pracyavate
(GBr_2,6.2vv) tad upariṣṭāt saṃpātānām aharahaḥ śaṃsati || 2 ||

(GBr_2,6.3a) <kas tam indra tvāvasum [ṚV 7.32.14]>_<kan navyo atasīnām [ṚV 8.3.13]>_<kad ū nv asyākṛtam [ṚV 8.66.9]> iti kadvantaḥ pragāthā aharahaḥ śasyante
(GBr_2,6.3b) ko vai prajāpatiḥ
(GBr_2,6.3c) prajāpater āptyai
(GBr_2,6.3d) yad eva kadvantas tat svargasya lokasya rūpam_
(GBr_2,6.3e) yad v eva kadvantaḥ_
(GBr_2,6.3f) atho annaṃ vai kam
(GBr_2,6.3g) atho annasyāvaruddhyai
(GBr_2,6.3h) yad v eva kadvantaḥ_
(GBr_2,6.3i) atho sukhaṃ vai kam
(GBr_2,6.3j) atho annasyāvaruddhyai
(GBr_2,6.3k) yad v eva kadvantaḥ_
(GBr_2,6.3l) atho 'harahar vā ete śāntāny ahīnasūktāny upayuñjānā yanti
(GBr_2,6.3m) tāni kadvadbhiḥ pragāthaiḥ śamayanti
(GBr_2,6.3n) tāny ebhyaḥ śāntāni kaṃ bhavanti
(GBr_2,6.3o) tāny etāñ chāntāni svargaṃ lokam abhivahanti
(GBr_2,6.3p) triṣṭubhaḥ sūktapratipadaḥ śaṃseyus
(GBr_2,6.3q) tā haike purastāt pragāthānāṃ śaṃsanti dhāyyā iti vadantas
(GBr_2,6.3r) tad u tathā na kuryāt
(GBr_2,6.3s) kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ
(GBr_2,6.3t) kṣatrāyaiva tad viśaṃ pratyudyāminīṃ kuryuḥ
(GBr_2,6.3u) pāpavasyasam_
(GBr_2,6.3v) triṣṭubho vā imāḥ sūktapratipada ity evaṃ vidyāt_
(GBr_2,6.3w) yathā vai samudraṃ pratareyur evaṃ haivaite praplavante ye saṃvatsaraṃ dvādaśāhaṃ vopāsate
(GBr_2,6.3x) tad yathā sairāvatīṃ nāvaṃ pārakāmāḥ samāroheyur evaṃ haivaitās triṣṭubhaḥ svargakāmāḥ samārohanti
(GBr_2,6.3y) na ha vā etac chando gamayitvā svargaṃ lokam upāvartate
(GBr_2,6.3z) vīryavattamaṃ hi
(GBr_2,6.3aa) tābhyo na vyāhvayīta
(GBr_2,6.3bb) samānaṃ hi chandaḥ_
(GBr_2,6.3cc) atho ned dhāyyāḥ karavāṇīti
(GBr_2,6.3dd) yad enāḥ śaṃsanti tat svargasya lokasya rūpam_
(GBr_2,6.3ee) yad v evaināḥ śaṃsantīndramevaitābhir nirhvayante yatharṣabhaṃ vāśitāyai || 3 ||

(GBr_2,6.4a) <apendra prāco maghavann amitrān [PS 19.16.8a, ŚS 20.125.1a]> iti maitrāvaruṇaḥ purastāt saṃpātānām aharahaḥ śaṃsati_ [ed. apenda]
(GBr_2,6.4b) <apāpāco abhibhūte nudasvāpodīco apa śūrādharāca urau yathā tava śarman madema [PS 19.16.8bcd, ŚS 20.125.1bcd]>_iti_
(GBr_2,6.4c) abhayasya rūpam
(GBr_2,6.4d) abhayam iva hy anvicchati
(GBr_2,6.4e) <brahmaṇā te brahmayujā yunajmi [ṚV 3.35.5, ŚS 20.86.1]>_iti brāhmaṇācchaṃsī_
(GBr_2,6.4f) etām aharahaḥ śaṃsati yuktavatīm_
(GBr_2,6.4g) yukta iva hy ahīnaḥ_
(GBr_2,6.4h) ahīnasya rūpam
(GBr_2,6.4i) <uruṃ no lokam anu neṣi [ṚV 6.47.8, PS 3.35.4, ŚS 19.15.4]>_ity acchāvāko 'harahaḥ śaṃsati_
(GBr_2,6.4j) anuneṣīty eta iva hy ahīnaḥ_
(GBr_2,6.4k) ahīnasya rūpam_
(GBr_2,6.4l) neṣīti sattrāyaṇarūpam okaḥsārī haivaiṣām indro bhavati
(GBr_2,6.4m) yathā gauḥ prajñātaṃ goṣṭhaṃ yatharṣabho vāśitāyā evaṃ haivaiṣām indro yajñam āgacchati
(GBr_2,6.4n) na śunaṃhūyayāhīnasya paridadhyāt
(GBr_2,6.4o) kṣatriyo ha rāṣṭrāc cyavate
(GBr_2,6.4p) yo haiva paro bhavati tam abhihvayati || 4 ||

(GBr_2,6.5a) athāto 'hīnasya yuktiś ca vimuktiś ca
(GBr_2,6.5b) <vy antarikṣam atirat [ṚV 8.14.7a, ŚS 20.28.1a, 20.39.2a]>_ity ahīnaṃ yuṅkte_
(GBr_2,6.5c) <eved indram [ṚV 7.23.6a, ŚS 20.12.6a, longer partīka at 2.4.2]> iti vimuñcati
(GBr_2,6.5d) <nūnaṃ sā te [ṚV 2.11.21, 15.10, 16.9, 17.9, 18.9, 19.9, 20.9]>_ity ahīnaṃ yuṅkte
(GBr_2,6.5e) <nū ṣṭutaḥ [ṚV 4.16.21, 17.21, 19.11, 20.11, 21.11, 22.11, 23.11, 24.11]>_iti vimuñcati_
(GBr_2,6.5f) eṣā ha vā ahīnaṃ tantum arhati ya enaṃ yoktaṃ ca vimoktaṃ ca veda
(GBr_2,6.5g) tasya haiṣaiva yuktir eṣā vimuktis
(GBr_2,6.5h) tad yat prathame 'hani caturviṃśe ekāhikībhiḥ paridadhyuḥ prathama evāhani yajñaṃ saṃsthāpayeyur nāhīnakarma kuryuḥ_
(GBr_2,6.5i) atha yad ahīnaparidhānīyābhiḥ paridadhyus tad yathā yukto 'vimucyamāna utkṛtyetaivaṃ yajamānā utkṛtyeran
(GBr_2,6.5j) nāhīnakarma kuryuḥ_
(GBr_2,6.5k) atha yad ubhayībhiḥ paridadhyus tad yathā dīrghādhva upavimokaṃ yāyāt tādṛk tat
(GBr_2,6.5l) samānībhiḥ paridadhyus
(GBr_2,6.5m) tad āhur ekayā dvābhyāṃ vā stomam atiśaṃset_
(GBr_2,6.5n) dīrghāraṇyāni bhavanti
(GBr_2,6.5o) yatra bahvībhi stomo 'tiśasyate 'tho kṣipraṃ devebhyo 'nnādyaṃ saṃprayacchāmīti_
(GBr_2,6.5p) aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ
(GBr_2,6.5q) svargasya lokasya samaṣṭyai
(GBr_2,6.5r) tad yathābhiheṣate pipāsate kṣipraṃ prayacchet tādṛk tat
(GBr_2,6.5s) samānībhiḥ paridadhyuḥ
(GBr_2,6.5t) saṃtato haivaiṣām ārabdho 'visrasto yajño bhavati
(GBr_2,6.5u) saṃtatam ṛcā vaṣaṭkṛtyam_
(GBr_2,6.5v) saṃtatyai saṃdhīyate prajayā paśubhir ya evaṃ veda || 5 ||

(GBr_2,6.6a) tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti_
(GBr_2,6.6b) asau vai hotā yo 'sau tapati
(GBr_2,6.6c) sa vā eka eva
(GBr_2,6.6d) tasmād ekasūktaḥ
(GBr_2,6.6e) sa yad vidhyāto dvāv ivābhavati
(GBr_2,6.6f) teja eva maṇḍalaṃ bhā aparaṃ śuklam aparaṃ kṛṣṇam_
(GBr_2,6.6g) tasmād a dvyukthaḥ_
(GBr_2,6.6h) raśmayo vāva hotrās
(GBr_2,6.6i) te vā ekaikam_
(GBr_2,6.6j) tasmād ekokthās
(GBr_2,6.6k) tad yad ekaikasya raśmer dvaudvau varṇau bhavatas tasmād dvisūktāḥ
(GBr_2,6.6l) saṃvatsaro vāva hotā
(GBr_2,6.6m) sa vā eka eva
(GBr_2,6.6n) tasmād ekasūktas
(GBr_2,6.6o) tasya yad dvayāny ahāni bhavanti śītāny anyāny uṣṇāny anyāni tasmād dvyukthaḥ_
(GBr_2,6.6p) ṛtavo vāva hotrās
(GBr_2,6.6q) te vā ekaikam_
(GBr_2,6.6r) tasmād ekokthās
(GBr_2,6.6s) tad yad ekaikasyartau dvaudvau māsau bhavatas tasmād dvisūktāḥ
(GBr_2,6.6t) puruṣo vāva hotā
(GBr_2,6.6u) sa vā eka eva
(GBr_2,6.6v) tasmād ekasūktaḥ
(GBr_2,6.6w) sa yat puruṣo bhavaty anyathaiva pratyaṅ bhavaty anyathā prāṅ tasmād dvyukthaḥ_
(GBr_2,6.6x) aṅgāni vāva hotrās
(GBr_2,6.6y) tāni vā ekaikam_
(GBr_2,6.6z) tasmād ekokthās
(GBr_2,6.6aa) tad yad ekaikam aṅgaṃ dyutir bhavati tasmād dvisūktās
(GBr_2,6.6bb) tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisuktāḥ kathaṃ tat samaṃ bhavati
(GBr_2,6.6cc) yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt
(GBr_2,6.6dd) tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti
(GBr_2,6.6ee) yad eva dvidevatyābhir yajanty atho yad dvisūktā hotrā iti brūyāt
(GBr_2,6.6ff) tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanti_
(GBr_2,6.6gg) atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti
(GBr_2,6.6hh) gāyatreṇa chandasāgninā devatayeti brūyāt_
(GBr_2,6.6ii) devān ha yajñaṃ tanvānān asurarakṣāṃsy abhicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tṛtīyasavanaṃ prati
(GBr_2,6.6jj) tṛtīyasavane ha yajñas tvariṣṭo baliṣṭhaḥ
(GBr_2,6.6kk) pratanumeṣāṃ yajñaṃ haniṣyāma iti
(GBr_2,6.6ll) te varuṇaṃ dakṣiṇato 'yojayan
(GBr_2,6.6mm) madhyato bṛhaspatim
(GBr_2,6.6nn) uttarato viṣṇum_
(GBr_2,6.6oo) te 'bruvann ekaikāḥ smaḥ_
(GBr_2,6.6pp) nedam utsahāmaha iti
(GBr_2,6.6qq) stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti
(GBr_2,6.6rr) tān indro 'bravīt sarve maddvitīyā stheti
(GBr_2,6.6ss) te sarva indradvitīyās
(GBr_2,6.6tt) tasmād aindrāvāruṇam aindrābārhaspatyam aindrāvaiṣṇavam anuśasyate
(GBr_2,6.6uu) dvitīyavanto ha vā etena svā bhavanti
(GBr_2,6.6vv) dvitīyavanto manyante ya evaṃ veda || 6 ||

(GBr_2,6.7a) āgneyīṣu maitrāvaruṇasyokthaṃ praṇayanti
(GBr_2,6.7b) vīryaṃ vā agniḥ_
(GBr_2,6.7c) vīryeṇaivāsmai tat praṇayanti_
(GBr_2,6.7d) aindrāvāruṇam anuśasyate
(GBr_2,6.7e) vīryaṃ vā indraḥ
(GBr_2,6.7f) kṣatraṃ varuṇaḥ
(GBr_2,6.7g) paśava ukthāni
(GBr_2,6.7h) vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti
(GBr_2,6.7i) sthityai_
(GBr_2,6.7j) anapakrāntyai_
(GBr_2,6.7k) aindrīṣu brāhmaṇācchaṃsina ukthaṃ praṇayanti
(GBr_2,6.7l) vīryaṃ vā indraḥ_
(GBr_2,6.7m) vīryeṇaivāsmai tat praṇayanti_
(GBr_2,6.7n) aindrābārhaspatyam anuśasyate
(GBr_2,6.7o) vīryaṃ vā indraḥ_
(GBr_2,6.7p) brahma bṛhaspatiḥ
(GBr_2,6.7q) paśava ukthāni
(GBr_2,6.7r) vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti
(GBr_2,6.7s) sthityai_
(GBr_2,6.7t) anapakrāntyai_
(GBr_2,6.7u) aindrīṣv acchāvākasyokthaṃ praṇayanti
(GBr_2,6.7v) vīryaṃ vā indraḥ_
(GBr_2,6.7w) vīryeṇaivāsmai tat praṇayanti_
(GBr_2,6.7x) aindrāvaiṣṇavam anuśasyate
(GBr_2,6.7y) vīryaṃ vā indraḥ_
(GBr_2,6.7z) yajño viṣṇuḥ
(GBr_2,6.7aa) paśava ukthāni
(GBr_2,6.7bb) vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati
(GBr_2,6.7cc) tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate [ed. bhuyiṣṭhaṃ, corr. Patyal]
(GBr_2,6.7dd) yādhiṣṭhātā pradātā yasmai prattā vedā avaruddhās
(GBr_2,6.7ee) tāny etāny aindrāṇi jāgatāni śaṃsanti_
(GBr_2,6.7ff) atho etair eva sendraṃ tṛtīyasavanam etair jāgataṃ savanam_
(GBr_2,6.7gg) dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut
(GBr_2,6.7hh) tasmāt tāni sārdham evopeyuḥ
(GBr_2,6.7ii) sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti
(GBr_2,6.7jj) ye ha vā etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat
(GBr_2,6.7kk) tasmāt tāni sārdham evopeyuḥ
(GBr_2,6.7ll) sārdham idaṃ retaḥ siktaṃ samṛddham ekadhā prajanayāmeti
(GBr_2,6.7mm) śilpāni śaṃsati devaśilpāni_
(GBr_2,6.7nn) eteṣāṃ vai śilpānām anukṛtīha śilpam adhigamyate
(GBr_2,6.7oo) hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam_
(GBr_2,6.7pp) śilpaṃ hāsya samadhigamyate ya evaṃ veda
(GBr_2,6.7qq) yad eva śilpāni śaṃsati tat svargasya lokasya rūpam_
(GBr_2,6.7rr) yad v eva śilpāny ātmasaṃskṛtir vai śilpāni_
(GBr_2,6.7ss) ātmānam evāsya tat saṃskurvanti || 7 ||

(GBr_2,6.8a) nābhānediṣṭhaṃ śaṃsati
(GBr_2,6.8b) reto vai nābhānediṣṭhaḥ_
(GBr_2,6.8c) reta evāsya tat kalpayati
(GBr_2,6.8d) tad retomiśraṃ bhavati
(GBr_2,6.8e) <kṣmayā retaḥ saṃjagmāno ni ṣiñcat [ṚV 10.61.7b]>_iti
(GBr_2,6.8f) retasaḥ samṛddhyā eva
(GBr_2,6.8g) taṃ sanāraśaṃsaṃ śaṃsati
(GBr_2,6.8h) prajā vai naraḥ_
(GBr_2,6.8i) vāk śaṃsaḥ
(GBr_2,6.8j) prajāsu tad vācaṃ dadhāti
(GBr_2,6.8k) tasmād imāḥ prajā vadantyo jāyante
(GBr_2,6.8l) taṃ haike purastāt pragāthānāṃ śaṃsanti purustādāyatanā vāg iti vadantaḥ_
(GBr_2,6.8m) upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ_
(GBr_2,6.8n) madhya eva śaṃset_
(GBr_2,6.8o) madhyāyatanā vā iyaṃ vāk_
(GBr_2,6.8p) upariṣṭān nedīyasīva
(GBr_2,6.8q) taṃ hotā retobhūtaṃ śastvā maitrāvaruṇāya saṃprayacchati_
(GBr_2,6.8r) etasya tvaṃ prāṇān kalpayeti
(GBr_2,6.8s) vālakhilyāḥ śaṃsati
(GBr_2,6.8t) prāṇā vai vālakhilyāḥ
(GBr_2,6.8u) prāṇān evāsya tat kalpayati
(GBr_2,6.8v) tā vihṛtāḥ śaṃsati
(GBr_2,6.8w) vihṛtā vai prāṇāḥ
(GBr_2,6.8x) prāṇenāpānaḥ_
(GBr_2,6.8y) apānena vyānaḥ
(GBr_2,6.8z) sa pacchaḥ prathame sūkte viharati_
(GBr_2,6.8aa) ardharcaśo dvitīye_ [ed. dvitiye, corr. Patyal]
(GBr_2,6.8bb) ṛkśaḥ tṛtīye
(GBr_2,6.8cc) sa yat prathame sūkte viharati vācaṃ caiva tan manaś ca viharati
(GBr_2,6.8dd) yad dvitīye cakṣuś caiva tac chrotraṃ ca viharati
(GBr_2,6.8ee) yat tṛtīye prāṇāṃ caiva tad ātmānaṃ ca viharati
(GBr_2,6.8ff) tad upāpto viharet kāmaḥ_
(GBr_2,6.8gg) netur vai pragāthāḥ kalpante_
(GBr_2,6.8hh) atimarśam eva viharet
(GBr_2,6.8ii) tathā vai pragāthāḥ kalpante
(GBr_2,6.8jj) yad evātimarśaṃ tat svargasya lokasya rūpam_
(GBr_2,6.8kk) yad v evātimarśam ātmā vai bṛhatī
(GBr_2,6.8ll) prāṇāḥ satobṛhatī
(GBr_2,6.8mm) sa bṛhatīm aśaṃsīt
(GBr_2,6.8nn) sa ātmā_
(GBr_2,6.8oo) atha satobṛhatīm_
(GBr_2,6.8pp) te prāṇāḥ_
(GBr_2,6.8qq) atha bṛhatīm
(GBr_2,6.8rr) atha satobṛhatīm_
(GBr_2,6.8ss) tad ātmānaṃ prāṇaiḥ parivṛhann eti
(GBr_2,6.8tt) yad v evātimarśam ātmā vai bṛhatī
(GBr_2,6.8uu) prajāḥ satobṛhatī
(GBr_2,6.8vv) sa bṛhatīm aśaṃsīt
(GBr_2,6.8ww) sa ātmā_
(GBr_2,6.8xx) atha satobṛhatīm_
(GBr_2,6.8yy) te prajāḥ_
(GBr_2,6.8zz) atha bṛhatīm
(GBr_2,6.8aaa) atha satobṛhatīm_
(GBr_2,6.8bbb) tad ātmānaṃ prajayā parivṛhann eti
(GBr_2,6.8ccc) yad v evātimarśam ātmā vai bṛhatī
(GBr_2,6.8ddd) paśavaḥ satobṛhatī
(GBr_2,6.8eee) sa bṛhatīm aśaṃsīt
(GBr_2,6.8fff) sa ātmā_
(GBr_2,6.8ggg) atha satobṛhatīm_
(GBr_2,6.8hhh) te paśavaḥ_
(GBr_2,6.8iii) atha bṛhatīm
(GBr_2,6.8jjj) atha satobṛhatīm_
(GBr_2,6.8kkk) tad ātmānaṃ paśubhiḥ parivṛhann eti
(GBr_2,6.8lll) tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine saṃprayacchati_
(GBr_2,6.8mmm) etasya tvaṃ prajanayeti
(GBr_2,6.8nnn) sukīrtiṃ śaṃsati
(GBr_2,6.8ooo) devayonir vai sukīrtis
(GBr_2,6.8ppp) tad yajñiyāyāṃ devayonyāṃ yajamānaṃ prajanayati
(GBr_2,6.8qqq) vṛṣākapiṃ śaṃsati_
(GBr_2,6.8rrr) ātmā vai vṛṣākapiḥ_
(GBr_2,6.8sss) ātmānam evāsya tat kalpayati
(GBr_2,6.8ttt) taṃ nyūṅkhayati_
(GBr_2,6.8uuu) annaṃ vai nyūṅkhaḥ_
(GBr_2,6.8vvv) annādyam evāsmai tat saṃprayacchati yathā kumārāya jātāya stanam_
(GBr_2,6.8www) sa pāṅkto bhavati
(GBr_2,6.8xxx) pāṅkto hy ayaṃ puruṣaḥ pañcadhā vihitaḥ_
(GBr_2,6.8yyy) lomāni tvag asthi majjā mastiṣkam_
(GBr_2,6.8zzz) sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyācchāvākāya saṃprayacchati_
(GBr_2,6.8aaaa) etasya tvaṃ pratiṣṭhā kalpayeti_
(GBr_2,6.8bbbb) evayāmarutaṃ śaṃsati
(GBr_2,6.8cccc) pratiṣṭhā vā evayāmarut
(GBr_2,6.8dddd) pratiṣṭhāyām evainam antataḥ pratiṣṭhāpayati
(GBr_2,6.8eeee) yājyayā yajati_
(GBr_2,6.8ffff) annaṃ vai yājyā_
(GBr_2,6.8gggg) annādyam evāsmai tat saṃprayacchati || 8 ||

(GBr_2,6.9a) tāni vā etāni sahacarāṇīty ācakṣate yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut
(GBr_2,6.9b) tāni saha vā śaṃset saha vā na śaṃset_
(GBr_2,6.9c) yad eṣām antarīyāt tad yajamānasyāntarīyāt_
(GBr_2,6.9d) yadi nābhānediṣṭhaṃ reto 'syāntarīyāt_
(GBr_2,6.9e) yadi vālakhilyāḥ prāṇān asyāntarīyāt_
(GBr_2,6.9f) yadi vṛṣākapim ātmānam asyāntarīyāt_
(GBr_2,6.9g) yady evāyāmarutaṃ pratiṣṭhā vā evayāmarut pratiṣṭhāyā evainaṃ taṃ śrāvayed daivyāś ca mānuṣyāś ca
(GBr_2,6.9h) tāni saha vā śaṃset saha vā na śaṃset
(GBr_2,6.9i) sa ha buḍila āśvitarāsyur viśvajito hotā sann īkṣāṃ cakra eteṣāṃ vā eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve hotur ukthe mādhyaṃdinam abhipracyavete
(GBr_2,6.9j) hantāham ittham evāyāparutaṃ śaṃsayānīti
(GBr_2,6.9k) tad dha tathā śaṃsayāṃ cakre
(GBr_2,6.9l) tad dha tathā śasyamāne gośla ājagama
(GBr_2,6.9m) sa hovāca hotaḥ kathā te śastraṃ vicakraṃ plavata iti
(GBr_2,6.9n) kiṃ hy abhūd iti_
(GBr_2,6.9o) evayāmarud ayam uttarataḥ śasyata iti
(GBr_2,6.9p) sa hovācaindro vai mādhyaṃdinaḥ
(GBr_2,6.9q) kathendraṃ mādhyaṃdinān ninīṣasīti
(GBr_2,6.9r) nendraṃ mādhyaṃdinān ninīṣāmīti sa hovāca
(GBr_2,6.9s) chandas tv idam amādhyaṃdinaṃsāci
(GBr_2,6.9t) jāgataṃ vātijāgataṃ vā
(GBr_2,6.9u) sa u mārutaḥ_
(GBr_2,6.9v) maivaṃ saṃmṛṣṭeti
(GBr_2,6.9w) sa hovācāramācchāvāketi_
(GBr_2,6.9x) athāsminn anuśāsanam īṣe
(GBr_2,6.9y) sa hovācaindram eṣa viṣṇunyaṅgāni śaṃsati_
(GBr_2,6.9z) atha tvaṃ hotur upariṣṭād raudriyā dhāyyāyāḥ purastān mārutasya sūktasyāpyasyathā iti
(GBr_2,6.9aa) tatheti
(GBr_2,6.9bb) tad apy etarhi tathaiva śasyate
(GBr_2,6.9cc) yathā ṣaṣṭhe pṛṣṭhyāhani kalpata eva yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha vālakhilyāḥ śaṃsati
(GBr_2,6.9dd) reto vā agre 'tha prāṇāḥ_
(GBr_2,6.9ee) evaṃ brāhmaṇācchaṃsī_
(GBr_2,6.9ff) aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati
(GBr_2,6.9gg) reto vā agre 'thātmā katham atra yajamānasya prajātiḥ kathaṃ prāṇā avaruddhā bhavantīti
(GBr_2,6.9hh) yajamānaṃ vā etena sarveṇa yajñakratunā saṃskurvanti
(GBr_2,6.9ii) sa yathā garbho yonyām antar eva prāṇān asyāntariyāt_
(GBr_2,6.9jj) yadi vṛṣākapim ātmānam asyāntariyād yady eva yā saṃbhavañ chete
(GBr_2,6.9kk) na ha vai sakṛd evāgre sarvaṃ saṃbhavati_
(GBr_2,6.9ll) ekaikaṃ vā aṅgaṃ saṃbhavataḥ saṃbhavati
(GBr_2,6.9mm) sarvāṇi cet samāne 'hani kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātiḥ_
(GBr_2,6.9nn) atha haivaivayāmarutaṃ hotā śaṃset
(GBr_2,6.9oo) tad yāsya pratiṣṭhā [ed. tasyāsya, corr. Patyal]
(GBr_2,6.9pp) tasyām evainam antataḥ pratiṣṭhāpayati pratiṣṭhāpayati || 9 || [ed. pratisthāpayati 2x, corr. Patyal]

(GBr_2,6.10a) devakṣetraṃ vai ṣaṣṭham ahaḥ_
(GBr_2,6.10b) devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti
(GBr_2,6.10c) na vai devā anyo'nyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus
(GBr_2,6.10d) tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyam_
(GBr_2,6.10e) tad yad ṛtūn kalpayanti yathāyathaṃ janitā
(GBr_2,6.10f) tad āhur nartupraiṣaiḥ preṣyeyur nartupraiṣair vaṣaṭkuryuḥ_
(GBr_2,6.10g) vāg vā ṛtupraiṣāḥ_
(GBr_2,6.10h) āpyate vai vāk ṣaṣṭhe 'hanīti
(GBr_2,6.10i) yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tadāptāṃ śāntām ṛkṇavatīṃ vaharāvaṇīm ṛccheyuḥ_ [ed. ṛktavatīṃ, corr. Patyal]
(GBr_2,6.10j) acyutād yajñasya cyaveran
(GBr_2,6.10k) yajñāt prāṇāt prajāyāḥ paśubhyo jihmā īyus [ed. prāṇān, corr. Patyal]
(GBr_2,6.10l) tasmād ṛgmebhya eva preṣitavyam
(GBr_2,6.10m) ṛgmebhyo 'dhi vaṣaṭkṛtyam_
(GBr_2,6.10n) tan na vācam āptāṃ śāntām ṛktavatīṃ vaharāvaṇīm ṛcchanti
(GBr_2,6.10o) nācyutād yajñasya cyaveran
(GBr_2,6.10p) na yajñāt prāṇān prajāyāḥ paśubhyo jihmā yanti
(GBr_2,6.10q) pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām_
(GBr_2,6.10r) rohitaṃ vai nāmaitac chando yat pārucchepam
(GBr_2,6.10s) etena ha vā indraḥ sapta svargāṃl lokān ārohat_
(GBr_2,6.10t) ārohati sapta svargāṃl lokān ya evaṃ veda
(GBr_2,6.10u) tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭhasyātha kasmāt saptapadāḥ ṣaṣṭhe 'hani śasyanta iti
(GBr_2,6.10v) ṣaḍbhir eva padaiḥ ṣaṣṭham ahar avāpnuvanty avachidyevaitad ahar yat saptamam_
(GBr_2,6.10w) tad eva saptamena padenābhyāruhyā vasanti
(GBr_2,6.10x) saṃtatais tryahair avyavachinnair yanti ya evaṃvidvāṃsa upayanti || 10 ||

(GBr_2,6.11a) devāsurā vā eṣu lokeṣu samayatanta
(GBr_2,6.11b) te vai devāḥ ṣaṣṭhenāhnaibhyo lokebhyo 'surān parāṇudanta
(GBr_2,6.11c) teṣāṃ yāny antarhastāni vasūny āsaṃs tāny ādāya samudraṃ prārūpyanta
(GBr_2,6.11d) teṣāṃ vai devā anuhāyaitenaiva chandasāntarhastāni vasūny ādadata
(GBr_2,6.11e) tad evaitat padaṃ punaḥpadam
(GBr_2,6.11f) sa evāṅkuśa ākuñcanāya_
(GBr_2,6.11g) ā dviṣato vasu datte nir evainam ebhyaḥ sarvebhyo lokebhyo nudate ya evaṃ veda
(GBr_2,6.11h) dyaur vai devatā ṣaṣṭham ahar vahati
(GBr_2,6.11i) trayastriṃśa stomaḥ_
(GBr_2,6.11j) raivataṃ sāma_
(GBr_2,6.11k) aticchandaś chandaḥ_
(GBr_2,6.11l) yathādevatam enena yathāstomaṃ yathāsāma yathāchandasam ṛdhnoti ya evaṃ veda
(GBr_2,6.11m) yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpam_
(GBr_2,6.11n) yady eva prathamam ahas tad uttamam ahas
(GBr_2,6.11o) tad evaitat padaṃ punar yat ṣaṣṭhaṃ yad aśvavad yad rathavad yat punarāvṛttaṃ yat punar nivṛttaṃ yad antarūpaṃ yad asau loko 'bhyudito yan nābhānediṣṭhaṃ yat pārucchepaṃ yan nārāśaṃsaṃ yad dvaipadā yat saptapadā yat kṛtaṃ yad raivataṃ tat tṛtīyasyāhno rūpam
(GBr_2,6.11p) etāni vai ṣaṣṭhasyāhno rūpāṇi
(GBr_2,6.11q) chandasām u ha ṣaṣṭhenāhnāktānāṃ raso 'tyanedat
(GBr_2,6.11r) taṃ prajāpatir udānān nārāśaṃsyā gāyatryā raibhyā triṣṭubhā parikṣityā jagatyā gāthayānuṣṭubhā_ [ed. gayatryā]
(GBr_2,6.11s) etāni vai chandāṃsi ṣaṣṭhe 'hani śastāni bhavanty ayātayāmāni
(GBr_2,6.11t) chanadasām eva tat sarasatāyā ayātayāmatāyai
(GBr_2,6.11u) sarasāni hāsya chandāṃsi ṣaṣṭhe 'hani śastāni bhavanti
(GBr_2,6.11v) sarasaiś chandobhir iṣṭaṃ bhavati sarasaiś chandobhir yajñaṃ tanute ya evaṃ veda || 11 ||
(GBr_2,6.12a) atha yad dvaipadau stotriyānurūpau bhavata <imā nu kaṃ bhuvanā sīṣadhāma [ṚV 10.157.1, ŚS 20.63.1, 20.124.4]>_iti
(GBr_2,6.12b) dvipād vai puruṣaḥ_
(GBr_2,6.12c) dvipratiṣṭhaḥ puruṣaḥ
(GBr_2,6.12d) puruṣo vai yajñas
(GBr_2,6.12e) tasmād dvaipadau stotriyānurūpau bhavataḥ_
(GBr_2,6.12f) atha sukīrtiṃ śaṃsaty <apendra prāco maghavann amitrān [PS 19.16.8a, ŚS 20.125.1a, sakalapāṭha at 2.6.4]> iti
(GBr_2,6.12g) devayonir vai sukīrtiḥ
(GBr_2,6.12h) sa ya evam etāṃ devayonyāṃ sukīrtiṃ veda kīrtiṃ pratiṣṭhāpayati bhūtānāṃ kīrtimān svarge loke pratitiṣṭhati
(GBr_2,6.12i) pratitiṣṭhati prajayā paśubhir ya evaṃ veda_
(GBr_2,6.12j) atha vṛṣākapiṃ śaṃsati <vi hi sotor asṛkṣata [ṚV 10.86.1, ŚS 10.126.1]>_iti_
(GBr_2,6.12k) ādityo vai vṛṣākapis
(GBr_2,6.12l) tad yat kampayamāno reto varṣati tasmād vṛṣākapis
(GBr_2,6.12m) tad vṛṣākaper vṛṣākapitvam_
(GBr_2,6.12n) vṛṣākapir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda
(GBr_2,6.12o) tasya tṛtīyeṣu pādeṣv ādyantayor nyūṅkhaninardān karoti_
(GBr_2,6.12p) annaṃ vai nyūṅkhaḥ_ [ed. nyuṅkho, corr. Patyal]
(GBr_2,6.12q) balaṃ ninardaḥ_
(GBr_2,6.12r) annādyam evāsmai tad bale nidadhāti_
(GBr_2,6.12s) atha kuntāpaṃ śaṃsati
(GBr_2,6.12t) kuyaṃ ha vai nāma kutsitaṃ bhavati
(GBr_2,6.12u) tad yat tapati tasmāt kuntāpās
(GBr_2,6.12v) tat kuntāpānāṃ kuntāpatvam_
(GBr_2,6.12w) tapyante 'smai kuyāniti taptakuyaḥ svarge loke pratitiṣṭhati
(GBr_2,6.12x) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_2,6.12y) tasya caturdaśa prathamā bhavantīdaṃ janā upa śruteti
(GBr_2,6.12z) tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapim_
(GBr_2,6.12aa) vārṣarūpaṃ hi
(GBr_2,6.12bb) vṛṣākapes tan nyāyam ety eva_
(GBr_2,6.12cc) atha raibhīḥ śaṃsati
(GBr_2,6.12dd) <vacyasva rebha vacyasva [ṚVKh 5.9.1, ŚS 20.127.4]>_iti
(GBr_2,6.12ee) rebhanto vai devāś carṣayaś ca svargaṃ lokam āyan_
(GBr_2,6.12ff) tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti
(GBr_2,6.12gg) tāḥ pragrāham ety eva_
(GBr_2,6.12hh) atha pārikṣitāḥ śaṃsati rājño viśvajanīnasyeti
(GBr_2,6.12ii) saṃvatsaro vai parikṣit
(GBr_2,6.12jj) saṃvatsaro hīdaṃ sarvaṃ parikṣiyatīti_
(GBr_2,6.12kk) atho khalv āhur agnir vai parikṣit_
(GBr_2,6.12ll) agnir hīdaṃ sarvaṃ parikṣiyatīti_
(GBr_2,6.12mm) atho khalv āhur gāthā evaitāḥ kāravyā rājñaḥ parikṣita iti sa nas tad yathā kuryāt_
(GBr_2,6.12nn) gāthā evaitāḥ śastā bhavanti
(GBr_2,6.12oo) yady u vai gāthā agner eva gāthāḥ saṃvatsarasya veti brūyāt_
(GBr_2,6.12pp) yady u vai mantro 'gnir eva mantraḥ saṃvatsarasya veti brūyāt
(GBr_2,6.12qq) tāḥ pragrāham ety eva_
(GBr_2,6.12rr) atha kāravyāḥ śaṃsati_<indraḥ kārum abūbudhat [ṚVKh 5.11.1, ŚS 20.127.11]>_iti
(GBr_2,6.12ss) yad eva devāḥ kalyāṇaṃ karmākurvaṃs tat kāravyābhir avāpnuvan_
(GBr_2,6.12tt) tathaivaitad yajamānā yad eva devāḥ kalyāṇaṃ karma kurvanti tat kāravyābhir avāpnuvanti
(GBr_2,6.12uu) tāḥ pragrāham ity eva_
(GBr_2,6.12vv) atha diśāṃ kḷptīḥ pūrvaṃ śastvā <yaḥ sabheyo vidathyaḥ [ṚVKh 5.12.1, ŚS 20.128.1]>_iti janakalpā uttarāḥ śaṃsati <yo 'nāktākṣo anabhyaktaḥ [ṚVKh 5.13.1, ŚS 20.128.6]>_iti_
(GBr_2,6.12ww) ṛtavo vai diśaḥ prajananas
(GBr_2,6.12xx) tad yad diśāṃ kḷptīḥ pūrvaṃ śastvā <yaḥ sabheyo vidathyaḥ [ṚVKh 5.12.1, ŚS 20.128.1]>_iti janakalpā uttarāḥ śaṃsaty ṛtūn eva tat kalpayati_
(GBr_2,6.12yy) ṛtuṣu pratiṣṭhāpayati
(GBr_2,6.12zz) pratiṣṭhantīr idaṃ sarvam anupratitiṣṭhati
(GBr_2,6.12aaa) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_2,6.12bbb) tā ardharcaśaḥ śaṃsati
(GBr_2,6.12ccc) pratiṣṭhityā eva_
(GBr_2,6.12ddd) athendragāthāḥ śaṃsati <yad indrādo dāśarājñe [ṚVKh 5.14.1, ŚS 20.128.12]>_iti_
(GBr_2,6.12eee) indragāthābhir ha vai devā asurān āgāyāthainān atyāyan_
(GBr_2,6.12fff) tathaivaitad yajamānā indragāthābhir evāpriyaṃ bhrātṛvyam āgāyāthainam atiyanti
(GBr_2,6.12ggg) tā ardharcaśaḥ śaṃsati
(GBr_2,6.12hhh) pratiṣṭhityā eva || 12 ||

(GBr_2,6.13a) athaitaśapralāpaṃ śaṃsaty <etā aśvā ā plavante [ṚVKh 5.15.1, ŚS 20.129.1]>_iti_
(GBr_2,6.13b) aitaśo ha munir yajñasyāyur dadarśa
(GBr_2,6.13c) sa ha putrān uvāca putrakā yajñasyāyur abhidadarśam_
(GBr_2,6.13d) tad abhilapiṣyāmi mā mā dṛptaṃ manyadhvam iti
(GBr_2,6.13e) tatheti
(GBr_2,6.13f) tad abhilalāpa
(GBr_2,6.13g) tasya hābhyagnir aitaśāyano jyeṣṭhaḥ putro 'bhidrutya mukham apijagrāha bruvan dṛpto naḥ piteti
(GBr_2,6.13h) sa hovāca dhik tvā jālmāparasya pāpiṣṭhāṃ te prajāṃ kariṣyāmīti yo me mukhaṃ prāgrahīr yadi jālma mukhaṃ na prāgrahīṣyaḥ śatāyuṣaṃ gām akariṣyaṃ sahasrāyuṣaṃ puruṣam iti
(GBr_2,6.13i) tasmād abhyagnaya aitaśāyanā ājāneyāḥ santaḥ pāpiṣṭhā anyeṣāṃ balihṛtaḥ pitāyacchantāḥ svena prajāpatinā svayā devatayā
(GBr_2,6.13j) yad aitaśapralāpas tat svargasya lokasya rūpam_
(GBr_2,6.13k) yad v evaitaśapralāpo 'yātayāmā vā akṣitir aitaśapralāpaḥ_ [ed. aitaśaitaśapralāpo]
(GBr_2,6.13l) ayātayāmā me yajño 'sad akṣitir me yajño 'sad iti
(GBr_2,6.13m) taṃ vā etam aitaśapralāpaṃ śaṃsati padāvagrāham_ [ed. vā aitaśaitaśapralāpaṃ]
(GBr_2,6.13n) tāsām uttamena padena praṇauti yathā nividaḥ_ [ed. prāṇauti, corr. Patyal]
(GBr_2,6.13o) atha pravalhikāḥ pūrvaṃ śastvā <vitatau kiraṇau dvau [ṚVKh 5.16.1, ŚS 20.133.1]>_iti pratirādhān uttarān śaṃsati <bhug ity abhigataḥ [ṚVKh 5.18.1, ŚS 20.135.1]>_iti [ed. pratirādhānuttarānḥ]
(GBr_2,6.13p) pravalhikābhir ha vai devā asurāṇāṃ rasān pravavṛhus
(GBr_2,6.13q) tad yathābhir ha vai devā asurāṇāṃ rasān pravavṛhus tasmāt pravalhikās
(GBr_2,6.13r) tat pravalhikānāṃ pravalhikātvam_
(GBr_2,6.13s) tā vai pratirādhaiḥ pratyarādhnuvan_
(GBr_2,6.13t) tad yat pratirādhaiḥ pratyarādhnuvaṃs tasmāt pratirādhās
(GBr_2,6.13u) tat pratirādhānāṃ pratirādhatvam_
(GBr_2,6.13v) pravalhikābhir eva dviṣatāṃ bhrātṛvyāṇāṃ rasān pravalhikās
(GBr_2,6.13w) tā vai pratirādhaiḥ pratirādhnuvanti
(GBr_2,6.13x) tāḥ pragrāham ity eva_
(GBr_2,6.13y) athājijñāsenyāḥ śaṃsati_<ihettha prāg apāg udag adharāk [ṚVKh 5.17.1, ŚS 20.134.1]>_iti_ [ed. udāg, corrected p. 303]
(GBr_2,6.13z) ājijñāsenyābhir ha vai devā asurān ājñāyāthainān atyāyan_
(GBr_2,6.13aa) tathaivaitad yajamānā ājijñāsenyābhir evāpriyaṃ bhrātṛvyam ājñāyāthainam atiyanti
(GBr_2,6.13bb) tā ardharcaśaḥ śaṃsati
(GBr_2,6.13cc) pratiṣṭhityā eva_
(GBr_2,6.13dd) athātivādaṃ śaṃsati <vīme devā akraṃsata [ṚVKh 5.19.1, ŚS 20.135.4]>_iti
(GBr_2,6.13ee) śrīr vā ativādas
(GBr_2,6.13ff) tam ekarcaṃ śaṃsati_
(GBr_2,6.13gg) ekas tā vai śrīs
(GBr_2,6.13hh) tāṃ vai virebhaṃ śaṃsati
(GBr_2,6.13ii) virebhaiḥ śriyaṃ puruṣo vahatīti
(GBr_2,6.13jj) tām ardharcaśaḥ śaṃsati
(GBr_2,6.13kk) pratiṣṭhityā eva || 13 ||

(GBr_2,6.14a) athādityāś cāṅgirasīś ca śaṃsaty <ādityā ha jaritar aṅgirobhyo adakṣiṇām anayan [ṚVKh 5.20.1, ŚS 20.135.6]>_iti
(GBr_2,6.14b) tad devanītham ity ācakṣate_
(GBr_2,6.14c) ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti
(GBr_2,6.14d) te hāṅgirasaḥ śvaḥsutyāṃ dadṛśus
(GBr_2,6.14e) te hāgnim ūcuḥ parehy ādityebhyaḥ śvaḥsutyāṃ prabrūhīti_
(GBr_2,6.14f) athādityā adyasutyāṃ dadṛśus
(GBr_2,6.14g) te hāgnim ūcur adyasutyāsmākam_
(GBr_2,6.14h) teṣāṃ nas tvaṃ hotāsīty upemas tvām iti
(GBr_2,6.14i) sa etyāgnir uvācāthādityā adyasutyām īkṣante kaṃ vo hotāram avocan vāhvayante yuṣmākaṃ vayam iti
(GBr_2,6.14j) te hāṅgirasaś cukrudhur mā tvaṃ gamo nu vayam iti
(GBr_2,6.14k) neti hāgnir uvācānindyā vai māhvayante
(GBr_2,6.14l) kilbiṣaṃ hi tad yo 'nindyasya havaṃ naiti
(GBr_2,6.14m) tasmād atidrūram atyalpam iti yajamānasya havam iyād eva
(GBr_2,6.14n) kilbiṣaṃ hi tad yo 'nindyasya havaṃ naiti
(GBr_2,6.14o) tān hādityān aṅgiraso yājayāṃ cakrus
(GBr_2,6.14p) tebhyo hīmāṃ pṛthivīṃ dakṣiṇāṃ ninyus
(GBr_2,6.14q) tāṃ ha na pratijagṛhuḥ
(GBr_2,6.14r) sā hīyaṃ nivṛttobhayataḥśīrṣṇī dakṣiṇāḥ śucā viddhāḥ śocamānā vyacarat kupitā māṃ na pratyagrahīṣur iti
(GBr_2,6.14s) tasyā ete niradīryanta ya ete pradarā adhigamyante
(GBr_2,6.14t) tasmān nivṛttadakṣiṇāṃ nopākuryān naināṃ pramṛjet_
(GBr_2,6.14u) ned dakṣiṇāṃ pramṛṇajānīti
(GBr_2,6.14v) tasmād ya evāsya samānajanmā bhrātṛvyaḥ syād vṛṇahūyus tasmā enāṃ dadyāt
(GBr_2,6.14w) tan na parācī dakṣiṇā vivṛṇakti
(GBr_2,6.14x) dviṣati bhrātṛvye 'ntataḥ śucaṃ pratiṣṭhāpayati yo 'yau tapati
(GBr_2,6.14y) sa vai śaṃsaty <ādityā ha jaritar aṅgirobhyo dakṣiṇām anayaṃs tāṃ ha jaritaḥ pratyāyan [ṚVKh 5.20.1abc, ŚS 20.135.6abc]>_iti
(GBr_2,6.14z) na hīmāṃ pṛthivīṃ pratyāyan_
(GBr_2,6.14aa) <tām u ha jaritaḥ pratyāyan [ṚVKh 5.20.1d, ŚS 20.135.6d]>_iti prati hi te 'mum āyan_
(GBr_2,6.14bb) <tāṃ ha jaritar naḥ praty agṛbhṇan [ṚVKh 5.20.2a, ŚS 20.135.7a]>_iti
(GBr_2,6.14cc) na hīmāṃ pṛthivīṃ pratyagṛbhṇan_
(GBr_2,6.14dd) <tām u ha jaritar naḥ pratyagṛbhṇa [ṚVKh 5.20.2b, ŚS 20.135.7b]>_iti pragṛhyādityam agṛbhṇan_
(GBr_2,6.14ee) <ahānetarasaṃ na vicetanāni [ṚVKh 5.20.2c, ŚS 20.135.7c]>_ity eṣa ha vā ahnāṃ vicetā yo 'sau tapati
(GBr_2,6.14ff) sa vai śaṃsati <yajñānetarasaṃ na purogavāsaḥ [ṚVKh 5.20.2d, ŚS 20.135.7d]>_iti_
(GBr_2,6.14gg) eṣā ha vai yajñasya purogavī yad dakṣiṇā
(GBr_2,6.14hh) yathārhāmaḥ srastam atiretadantyeteṣa eveśvara unnetā
(GBr_2,6.14ii) <uta śveta āśupatvā uta padyābhir yaviṣṭha utem āśu mānaṃ piparti [ṚVKh 5.20.3, ŚS 20.135.8]>_iti_
(GBr_2,6.14jj) eṣa eva śveta eṣa śiśupatyaiṣa uta padyābhir yaviṣṭhaḥ_
(GBr_2,6.14kk) <utem āśu mānaṃ piparti [ṚVKh 5.20.3c, ŚS 20.135.8c]>_iti_
(GBr_2,6.14ll) <ādityā rudrā vasavas tenuta idaṃ rādhaḥ pratigṛbhṇīhy aṅgiraḥ | idaṃ rādho vibhu prabhu idaṃ rādho bṛhat pṛthu devā dadatvāsuraṃ tad vo astu sucetanaṃ | yuṣmāṃ astu dive dive praty eva gṛbhāyata [ṚVKh 5.20.4-5, ŚS 20.135.9-10]>_iti tad yad ādityāś cāṅgirasīś ca śaṃsati svargatāyā evaitat_ [ed. yasṃāṃ, corr. Patyal]
(GBr_2,6.14mm) aharahaḥ śaṃsati yathā nividaḥ_
(GBr_2,6.14nn) atha bhūtechadaḥ śaṃsati <tvam indra śarma riṇā [ṚVKh 5.21.1, ŚS 20.135.11]>_iti
(GBr_2,6.14oo) ime vai lokā bhūtechadaḥ_
(GBr_2,6.14pp) asurān ha vai devā annaṃ secire bhūtena jighāṃsantas titīrṣamāṇās
(GBr_2,6.14qq) tān ime devāḥ sarvebhyo bhūtebhyo 'chādayan_
(GBr_2,6.14rr) tad yad etān ime devāḥ sarvebhyo 'chādayaṃs tasmād bhūtechadas
(GBr_2,6.14ss) tad bhūtechadāṃ bhūtechadatvam_
(GBr_2,6.14tt) chādayanti ha vāparam ime lokāḥ
(GBr_2,6.14uu) sarvebhyo bhūtebhyo niraghnan_
(GBr_2,6.14vv) sarvebhyo bhūtebhyo chandate ya evaṃ veda || 14 ||

(GBr_2,6.15a) athāhanasyāḥ śaṃsati <yad asyā aṃhubhedyāḥ [ṚVKh 5.22.1, ŚS 20.136.1]>_iti_
(GBr_2,6.15b) āhanasyād vā idaṃ sarvaṃ prajātam
(GBr_2,6.15c) āhanasyād vā etad adhiprajāyate_
(GBr_2,6.15d) asyaiva sarvasyāptyai prajātyai
(GBr_2,6.15e) tā vai ṣaṭ śaṃset
(GBr_2,6.15f) ṣaḍ vā ṛtavaḥ_
(GBr_2,6.15g) ṛtavaḥ pitaraḥ
(GBr_2,6.15h) pitaraḥ prajāpatiḥ
(GBr_2,6.15i) prajāpatir āhanasyās
(GBr_2,6.15j) tā daśa śaṃsed iti śāmbhavyasya vacaḥ_
(GBr_2,6.15k) daśākṣarā virāṭ_
(GBr_2,6.15l) vairājo yajñas
(GBr_2,6.15m) taṃ garbhā upajīvanti
(GBr_2,6.15n) śrīr vai virāṭ_
(GBr_2,6.15o) yaśo 'nnādyam_
(GBr_2,6.15p) śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati
(GBr_2,6.15q) pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati
(GBr_2,6.15r) pratitiṣṭhati prajayā paśubhir ya evaṃ veda
(GBr_2,6.15s) tisraḥ śaṃsed iti vātsyas
(GBr_2,6.15t) trivṛd vai retaḥ siktaṃ saṃbhavaty āṇḍam ulvaṃ jarāyu
(GBr_2,6.15u) trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam
(GBr_2,6.15v) abhūtodyam evaitad yac caturthīṃ śaṃset
(GBr_2,6.15w) sarvā eva ṣoḍaśa śaṃsed iti haike
(GBr_2,6.15x) kāmārto vai retaḥ siñcati [ed. kāmārtau, corr. Patyal]
(GBr_2,6.15y) retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya
(GBr_2,6.15z) prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda || 15 ||

(GBr_2,6.16a) atha dādhikrīṃ śaṃsati <dadhikrāvṇo akāriṣam [ṚV 4.39.6, ṚVKh 5.22.13, ŚS 20.137.3]> iti
(GBr_2,6.16b) tata uttarāḥ pāvamānīḥ śaṃsati <sutāso madhumattamāḥ [ṚV 9.101.4, ŚS 20.137.4]>_ity annaṃ vai dadhikrī [ed. uttārāḥ, corr. Patyal]
(GBr_2,6.16c) pavitraṃ pāvamānyas
(GBr_2,6.16d) tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantas
(GBr_2,6.16e) tad u tathā na kūryād upanaśyati ha vāg aśanāyatī
(GBr_2,6.16f) sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati
(GBr_2,6.16g) tad yad dādhikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt
(GBr_2,6.16h) tad devapavitreṇaiva vācaṃ punīte [ed. deva pavitreṇa, corr. Patyal]
(GBr_2,6.16i) sā vā anuṣṭub bhavati
(GBr_2,6.16j) vāg vā anuṣṭup
(GBr_2,6.16k) tat svenaiva chandasā vācaṃ punīte
(GBr_2,6.16l) tām ardharcaśaḥ śaṃsati
(GBr_2,6.16m) pratiṣṭhityā eva_
(GBr_2,6.16n) atha pāvamānīḥ śaṃsati
(GBr_2,6.16o) pavitraṃ vai pāvamānyaḥ_
(GBr_2,6.16p) iyaṃ vāg āhanasyāṃ vācam avādīt
(GBr_2,6.16q) tat pāvamānībhir eva vācaṃ punīte
(GBr_2,6.16r) tāḥ sarvā anuṣṭubho bhavanti
(GBr_2,6.16s) vāg vā anuṣṭup
(GBr_2,6.16t) tat svenaiva chandasā vācaṃ punīte
(GBr_2,6.16u) tā ardharcaśaḥ śaṃsati
(GBr_2,6.16v) pratiṣṭhityā eva_
(GBr_2,6.16w) <ava drapso aṃśumatīm atiṣṭhat [ṚV 8.96.13, ŚS 20.137.7]>_ity etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsati_
(GBr_2,6.16x) atha haitad utsṛṣṭam_
(GBr_2,6.16y) tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati savanadhāraṇam idaṃ gulmaha iti vadantas
(GBr_2,6.16z) tad u tathā na kuryāt
(GBr_2,6.16aa) triṣṭubāyatanā vā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane
(GBr_2,6.16bb) tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ
(GBr_2,6.16cc) kāmaṃ nityam eva paridadhyāt
(GBr_2,6.16dd) kāmaṃ tṛcasyottamayā
(GBr_2,6.16ee) tad āhuḥ saṃśaṃset ṣaṣṭhe 'hani na saṃśaṃset
(GBr_2,6.16ff) katham anyeṣv ahaḥsu saṃśaṃsati
(GBr_2,6.16gg) katham atra na saṃśaṃsatīti_
(GBr_2,6.16hh) atho khalv āhur naiva saṃśaṃset
(GBr_2,6.16ii) svargau vai lokaḥ ṣaṣṭham ahaḥ_
(GBr_2,6.16jj) asamāyī vai svargo lokaḥ
(GBr_2,6.16kk) kaś cid vai svarge loke śamayatīti
(GBr_2,6.16ll) tasmān na saṃśaṃsati
(GBr_2,6.16mm) yad eva na saṃśaṃsati tat svargasya lokasya rūpam_
(GBr_2,6.16nn) yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti tasmān na saṃśaṃsati_
(GBr_2,6.16oo) aindro vṛṣākapiḥ
(GBr_2,6.16pp) sarvāṇi chandāṃsy aitaśapralāpaḥ_
(GBr_2,6.16qq) upāpto yad aindrābārhaspatyā tṛtīyasavane tad yad etaṃ tṛcam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridhānīyā viśo adevīr abhyācarantīr iti_
(GBr_2,6.16rr) aparajanā ha vai viśo devīr na hy asyāparajanaṃ bhayaṃ bhavati
(GBr_2,6.16ss) śāntāḥ prajāḥ kḷptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam || 16 ||

(GBr_2,6.16col) ity atharvavede gopathabrāhmaṇottarabhāge ṣaṣṭhaḥ prapāṭhakaḥ ||

(GBr_col) ity atharvavedabrāhmaṇapūrvottaraṃ samāptam ||