Gopathabrahmana Based on the edition by Dieuke Gaastra: Das Gopatha BrÃhmaïa, Leiden : Brill 1919. Input by Arlo Griffiths (2005-06) NOTE: The division of the text into sentences marked by letters follows the divisions in the edition. This is not a current system of reference, so please refer to the edition for page and line numbers when quoting the text. Sandhi between sentences has been undone, but this is marked with an underscore (_) at the end of the line. Corrections of the edition are noted at the end of the respective line, in square brackets, sometimes (but far from systematically) with reference to H.C. Patyal's (unpublished) translation of the text. Sources for quoted mantras have been noted in square brackets, the mantras themselves being enclosed in <... [source]>. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (GBr_0.0.0a) oæ namo ऽथर्ववेदाय नमः ॥ (GBr_1,1.1a) ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव (GBr_1,1.1b) तदैक्षत (GBr_1,1.1b) महद् वै यक्षम् यद् एकम् एवास्मि (GBr_1,1.1d) हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति (GBr_1,1.1f) तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.1g) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत (GBr_1,1.1h) तेनानन्दत् (GBr_1,1.1i) तद् अब्रवीत्_ (GBr_1,1.1j) महद् वै यक्षं सुवेदम् अविदम् अहम् इति (GBr_1,1.1k) तद् यद् अब्रवीत्_ (GBr_1,1.1l) महद् वै यक्षं सुवेदम् अविदम् अहम् इति (GBr_1,1.1m) तस्मात् सुवेदो ऽभवत् (GBr_1,1.1n) तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण (GBr_1,1.1o) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ 1 ॥ (GBr_1,1.2a) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (GBr_1,1.2b) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त (GBr_1,1.2b) ताभिर् अनन्दत् (GBr_1,1.2d) तद् अब्रवीत्_ (GBr_1,1.2f) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं ca_ (GBr_1,1.2g) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं ca_ (GBr_1,1.2h) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति (GBr_1,1.2i) तद् यद् अब्रवीत्_ (GBr_1,1.2j) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति (GBr_1,1.2k) तस्माद् धारा अभवन्_ (GBr_1,1.2l) तद् धाराणां धारात्वं यच् चासु ध्रियते (GBr_1,1.2m) तद् यद् अब्रवीत्_ (GBr_1,1.2n) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति (GBr_1,1.2o) तस्माज् जाया अभवन्_ (GBr_1,1.2p) तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.: याच्] (GBr_1,1.2q) पुन् नाम नरकम् अनेकशततारम्_ (GBr_1,1.2r) तस्मात् त्रातीति पुत्रस् (GBr_1,1.2s) तत् पुत्रस्य पुत्रत्वम्_ (GBr_1,1.2t) तद् यद् अब्रवीत्_ (GBr_1,1.2u) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति (GBr_1,1.2v) तस्माद् आपो ऽभवन्_ (GBr_1,1.2w) तद् अपाम् अप्त्वम् (GBr_1,1.2x) आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ 2 ॥ (GBr_1,1.3a) ता अपः सृष्ट्वान्वैक्षत (GBr_1,1.3b) तासु स्वां छायाम् अपश्यत् (GBr_1,1.3b) ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत् (GBr_1,1.3d) तद् अप्सु प्रत्यतिष्ठत् (GBr_1,1.3f) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.3g) ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन्_ (GBr_1,1.3h) तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् (GBr_1,1.3i) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्_ (GBr_1,1.3j) अथेतराः पेयाः स्वाद्व्यः शान्तास् (GBr_1,1.3k) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.3l) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.: असीत्] (GBr_1,1.3m) तस्माद् भृगुः समभवत् (GBr_1,1.3n) तद् भृगोर् भृगुत्वम्_ (GBr_1,1.3o) भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ 3 ॥ (GBr_1,1.4a) स भृगुं सृष्ट्वान्तरधीयत (GBr_1,1.4b) स भृगुः सृष्टः प्राङ् ऐजत (GBr_1,1.4b) तं वाग् अन्ववदत्_ (GBr_1,1.4d) वायो वाय इति (GBr_1,1.4f) स न्यवर्तत स दक्षिणां दिशम् ऐजत (GBr_1,1.4g) तं वाग् अन्ववदत्_ (GBr_1,1.4h) मातरिश्वन् मातरिश्वन्न् इति (GBr_1,1.4i) स न्यवर्तत स प्रतीचीं दिशम् ऐजत (GBr_1,1.4j) तं वाग् अन्ववदत्_ (GBr_1,1.4k) पवमान पवमानेति (GBr_1,1.4l) स न्यवर्तत स उदीचीं दिशम् ऐजत (GBr_1,1.4m) तं वाग् अन्ववदत्_ (GBr_1,1.4n) वात वातेति (GBr_1,1.4o) तम् अब्रवीत्_ (GBr_1,1.4p) न न्व् अविदम् अहम् इति (GBr_1,1.4q) न hÅti_ (GBr_1,1.4r) अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति (GBr_1,1.4s) तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत् (GBr_1,1.4t) तद् अथर्वणो ऽथर्वत्वम्_ (GBr_1,1.4u) तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत् (GBr_1,1.4v) तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति (GBr_1,1.4w) तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत् (GBr_1,1.4x) तत् प्रजापतेः प्रजापतित्वम् (GBr_1,1.4y) अथर्वा वै प्रजापतिः (GBr_1,1.4z) प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ 4 ॥ (GBr_1,1.5a) तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.5b) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.: षडर्चांत्] (GBr_1,1.5b) तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.5d) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् iti [ed.: «o¬aÓÃæt, note also pa¤carcÃnt above] (GBr_1,1.5f) तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.5g) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् (GBr_1,1.5h) तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.5i) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् (GBr_1,1.5j) स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत (GBr_1,1.5k) सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ 5 ॥ (GBr_1,1.6a) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (GBr_1,1.6b) स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति (GBr_1,1.6b) स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत_ (GBr_1,1.6d) उदराद् अन्तरिक्षं मूर्ध्नो दिवम्_ (GBr_1,1.6f) स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.6g) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत_ (GBr_1,1.6h) अग्निं वायुम् आदित्यम् इति (GBr_1,1.6i) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम्_ (GBr_1,1.6j) स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.6k) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् iti_ (GBr_1,1.6l) अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम् (GBr_1,1.6m) स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.6n) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति (GBr_1,1.6o) भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् (GBr_1,1.6p) स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत (GBr_1,1.6q) सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ 6 ॥ (GBr_1,1.7a) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त (GBr_1,1.7b) तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते (GBr_1,1.7b) ता भीता अब्रुवन् (GBr_1,1.7d) भगवन्तम् एव वयं राजानं वृणीमह इति (GBr_1,1.7f) यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत् (GBr_1,1.7g) तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण (GBr_1,1.7h) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (GBr_1,1.7i) स समुद्राद् अमुच्यत (GBr_1,1.7j) स मुच्युर् अभवत् (GBr_1,1.7k) तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण (GBr_1,1.7l) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् (GBr_1,1.7m) तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.7n) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत् (GBr_1,1.7o) सो ऽङ्गरसो ऽभवत् (GBr_1,1.7p) तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण (GBr_1,1.7q) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ 7 ॥ (GBr_1,1.8a) तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.8b) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत (GBr_1,1.8b) तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.8d) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति (GBr_1,1.8f) तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.8g) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत् (GBr_1,1.8h) ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.8i) तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत् (GBr_1,1.8j) स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत (GBr_1,1.8k) सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ 8 ॥ (GBr_1,1.9a) स ऊर्ध्वो ऽतिष्ठत् (GBr_1,1.9b) स इमांल् लोकान् व्यष्टभ्नात् (GBr_1,1.9b) तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति (GBr_1,1.9d) तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [ed.: yed] (GBr_1,1.9f) tad dha sma tathaiva bhavati (GBr_1,1.9g) tad apy etad ऋचोक्तम्_ (GBr_1,1.9h) श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । (GBr_1,1.9i) ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.: ऋच्य् ऋग्भूतं - see note Patyal] (GBr_1,1.9j) tà và एता अङ्गिरसां जामयो यन् मेनयः (GBr_1,1.9k) करोति मेनिभिर् वीर्यं य एवं वेद ॥ 9 ॥ (GBr_1,1.10a) स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति (GBr_1,1.10b) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.10b) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत (GBr_1,1.10d) सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति (GBr_1,1.10f) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत (GBr_1,1.10g) दक्षिणस्याः पिशाचवेदम्_ (GBr_1,1.10h) प्रतीच्या असुरवेदम् (GBr_1,1.10i) उदीच्या इतिहासवेदम्_ (GBr_1,1.10j) ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम् (GBr_1,1.10k) स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.10l) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत (GBr_1,1.10m) वृधत् करद् रुहन् महत् तद् इति (GBr_1,1.10n) वृधद् इति सर्पवेदात् (GBr_1,1.10o) करद् इति पिशाचवेदात्_ (GBr_1,1.10p) रुहद् इत्य् असुरवेदात्_ (GBr_1,1.10q) महद् इतीतिहासवेदात् (GBr_1,1.10r) तद् इति पुराणवेदात् (GBr_1,1.10s) स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत (GBr_1,1.10t) सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ 10 ॥ (GBr_1,1.11a) स आवतश् च परावतश् चान्वैक्षत (GBr_1,1.11b) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (GBr_1,1.11b) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत् (GBr_1,1.11d) स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत (GBr_1,1.11f) सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ 11 ॥ (GBr_1,1.12a) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (GBr_1,1.12b) स मनस एव चन्द्रमसं निरमिमीत (GBr_1,1.12b) नखेभ्यो नक्षत्राणि (GBr_1,1.12d) लोमभ्य ओषधिवनस्पतीन्_ (GBr_1,1.12f) क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान्_ (GBr_1,1.12g) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (GBr_1,1.12h) स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं] (GBr_1,1.12i) तद् अप्य् एतद् ऋचोक्तम् (GBr_1,1.12j) iti_ (GBr_1,1.12k) अथाप्य् एष prÃkrŬita÷ श्लोकः प्रत्यभिवदति (GBr_1,1.12l) सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ 12 ॥ (GBr_1,1.13a) तम् आहरत् (GBr_1,1.13b) तेनायजत (GBr_1,1.13b) तस्याग्निर् होतासीत्_ (GBr_1,1.13d) वायुर् अध्वर्युः (GBr_1,1.13f) सूर्य उद्गाता (GBr_1,1.13g) चन्द्रमा ब्रह्मा (GBr_1,1.13h) पर्जन्यः सदस्यः_ (GBr_1,1.13i) ओषधिवनस्पतयश् चमसाध्वर्यवः_ (GBr_1,1.13j) विश्वे देवा होत्रकाः_ (GBr_1,1.13k) अथर्वाङ्गिरसो गोप्तारस् (GBr_1,1.13l) तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति (GBr_1,1.13m) मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति (GBr_1,1.13n) तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान्_ (GBr_1,1.13o) तद् उ ह स्माह प्रजापतिः_ (GBr_1,1.13p) यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा (GBr_1,1.13q) तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते (GBr_1,1.13r) यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते (GBr_1,1.13s) यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते_ (GBr_1,1.13t) ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते (GBr_1,1.13u) दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते (GBr_1,1.13v) पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते (GBr_1,1.13w) स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ 13 ॥ (GBr_1,1.14a) तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन् (GBr_1,1.14b) नमस् ते अस्तु भगवन् (GBr_1,1.14c) यज्ञस्य नो विरिष्टं सन्धेहीति (GBr_1,1.14d) तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति (GBr_1,1.14e) त्रिः कारयमानम् आचामयति च संप्रोक्षति च (GBr_1,1.14f) यज्ञवास्तु व सम्प्रोक्षति_ (GBr_1,1.14g) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते (GBr_1,1.14h) तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते (GBr_1,1.14i) यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते] (GBr_1,1.14j) यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते_ (GBr_1,1.14k) ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते (GBr_1,1.14l) दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते (GBr_1,1.14m) पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते (GBr_1,1.14n) स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ 14 ॥ (GBr_1,1.15a) तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ 15 ॥ (GBr_1,1.16a) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे (GBr_1,1.16b) स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे (GBr_1,1.16c) केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति (GBr_1,1.16d) स ब्रह्मचर्यम् अचरत् (GBr_1,1.16f) स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्_ (GBr_1,1.16g) तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत् (GBr_1,1.16h) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् (GBr_1,1.16i) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ 16 ॥ (GBr_1,1.17a) तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ 17 ॥ (GBr_1,1.18a) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ 18 ॥ (GBr_1,1.19a) तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ 19 ॥ (GBr_1,1.20a) तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ 20 ॥ (GBr_1,1.21b) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ 21 ॥ (GBr_1,1.22a) सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् (GBr_1,1.22b) अत एव मन्त्राः प्रादुर्बभूवुः (GBr_1,1.22c) स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत्_ (GBr_1,1.22d) मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः (GBr_1,1.22e) पुरस्ताद् ओंकारं प्रयुङ्क्ते_ (GBr_1,1.22f) एतयैव तद् ऋचा प्रत्याप्यायेत्_ (GBr_1,1.22g) एषैव यज्ञस्य पुरस्ताद् युज्यते_ (GBr_1,1.22h) एषा पश्चात् (GBr_1,1.22i) सर्वत एतया यज्ञस् तायते (GBr_1,1.22j) तद् अप्य् एतदृचोक्तम्_ (GBr_1,1.22k) या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति (GBr_1,1.22l) तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत् (GBr_1,1.22m) सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ 22 ॥ (GBr_1,1.23a) वसोर् धाराणाम् ऐन्द्रं नगरम्_ (GBr_1,1.23b) तद् असुराः पर्यवारयन्त (GBr_1,1.23c) ते देवा भीता आसन् (GBr_1,1.23d) क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्] (GBr_1,1.23e) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् (GBr_1,1.23f) ते तम् अब्रुवन् (GBr_1,1.23g) भवता मुखेनेमान् asurä जयेमेति (GBr_1,1.23h) स होवाच (GBr_1,1.23i) किं मे प्रतीवाहो भविष्यतीति (GBr_1,1.23j) वरं वृणीष्वेति (GBr_1,1.23k) वृणा इति (GBr_1,1.23l) स वरम् अवृणीत (GBr_1,1.23m) न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः_ (GBr_1,1.23n) यदि वदेयुर् अब्रह्म तत् स्याद् इति (GBr_1,1.23o) तथेति (GBr_1,1.23p) ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता Ãsan_ (GBr_1,1.23q) तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त (GBr_1,1.23r) तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते (GBr_1,1.23s) यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति (GBr_1,1.23t) तस्माद् ओंकार ऋच्य् ऋग् भवति (GBr_1,1.23u) यजुषि यजुः (GBr_1,1.23v) साम्नि साम (GBr_1,1.23w) सूत्रे सूत्रम्_ (GBr_1,1.23x) ब्राह्मणे ब्राह्मणम्_ (GBr_1,1.23y) श्लोके श्लोकः (GBr_1,1.23z) प्रणवे प्रणव इति ब्राह्मणम् ॥ 23 ॥ (GBr_1,1.24a) ओंकारं पृच्छामः (GBr_1,1.24b) को धातुः (GBr_1,1.24c) किं प्रातिपदिकम्_ (GBr_1,1.24d) किं नामाख्यातम्_ (GBr_1,1.24e) किं लिङ्गम्_ (GBr_1,1.24f) किं वचनम्_ (GBr_1,1.24g) का विभक्तिः (GBr_1,1.24h) कः प्रत्ययः (GBr_1,1.24i) कः स्वर उपसर्गो निपातः (GBr_1,1.24j) किं वै व्याकरणम्_ (GBr_1,1.24k) को विकारः (GBr_1,1.24l) को विकारी (GBr_1,1.24m) कतिमात्रः (GBr_1,1.24n) कतिवर्णः (GBr_1,1.24o) कत्यक्षरः (GBr_1,1.24p) कतिपदः (GBr_1,1.24q) कः संयोगः (GBr_1,1.24r) किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति (GBr_1,1.24s) किं छन्दः (GBr_1,1.24t) को वर्ण इति पूर्वे प्रश्राः_ (GBr_1,1.24u) अथोत्तरे (GBr_1,1.24v) मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम (GBr_1,1.24w) कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति (GBr_1,1.24x) किं दैवतम्_ (GBr_1,1.24y) किं ज्योतिषम्_ (GBr_1,1.24z) किं निरुक्तम्_ (GBr_1,1.24aa) किं स्थानम्_ (GBr_1,1.24bb) का प्रकृतिः (GBr_1,1.24cc) किमध्यात्मम् इति (GBr_1,1.24dd) षट्त्रिंशत् प्रश्र्नाः (GBr_1,1.24ee) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः_ (GBr_1,1.24ff) एतैर् ओंकारं व्याख्यास्यामः ॥ 24 ॥ (GBr_1,1.25a) इन्द्रः प्रजापतिम् अपृच्छत्_ (GBr_1,1.25b) भगवन्न् अभिष्टूय पृच्छामीति (GBr_1,1.25c) पृच्छ वत्सेत्य् अब्रवीत् (GBr_1,1.25d) किम् अयम् ओंकारः (GBr_1,1.25e) कस्यः पुत्रः (GBr_1,1.25f) किं चैतच् छन्दः (GBr_1,1.25g) किं चैतद् वर्णः (GBr_1,1.25h) किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते (GBr_1,1.25i) तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे (GBr_1,1.25j) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे (GBr_1,1.25k) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे (GBr_1,1.25l) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे (GBr_1,1.25m) ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे_ (GBr_1,1.25n) उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् Ãhu÷_ (GBr_1,1.25o) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन (GBr_1,1.25p) यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम्_ (GBr_1,1.25q) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन (GBr_1,1.25r) यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम्_ (GBr_1,1.25s) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन (GBr_1,1.25t) यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम्_ (GBr_1,1.25u) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन (GBr_1,1.25v) यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम् (GBr_1,1.25w) ओंकारस्य चोत्पत्तिः_ (GBr_1,1.25x) विप्रो यो न जानाति तत्पुनरुपनयनम्_ (GBr_1,1.25y) तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः_ (GBr_1,1.25z) गायत्रं च्छन्दः (GBr_1,1.25aa) शुक्लो वर्णः (GBr_1,1.25bb) पुंसो वत्सः (GBr_1,1.25cc) रुद्रो देवता (GBr_1,1.25dd) ओंकारो वेदानाम् ॥ 25 ॥ (GBr_1,1.26a) को धातुर् iti_ (GBr_1,1.26b) आपृधातुः_ (GBr_1,1.26c) अवतिम् अप्य् एके (GBr_1,1.26d) रूपसामान्याद् अर्थसामान्यं नेदीयस् (GBr_1,1.26e) तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत् (GBr_1,1.26f) प्रातिपदिकम् अदर्शनम्_ (GBr_1,1.26g) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम् (GBr_1,1.26h) अन्वर्थवाची शब्दो न व्येति कदा चनेति (GBr_1,1.26i) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम्_ (GBr_1,1.26j) को विकारी च्यवते (GBr_1,1.26k) प्रसारणम् (GBr_1,1.26l) आप्नोतेर् आकरपकारौ विकार्यौ_ (GBr_1,1.26m) आदित ओंकारो विक्रियते (GBr_1,1.26n) द्वितीयो मकारः_ (GBr_1,1.26o) एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ 26 ॥ (GBr_1,1.27a) कतिमात्र iti_ (GBr_1,1.27b) आदेस् तिस्रो मात्राः_ (GBr_1,1.27c) अभ्यादाने हि प्लवते (GBr_1,1.27d) मकारश् चतुर्थीम्_ (GBr_1,1.27e) किं स्थानम् iti_ (GBr_1,1.27f) उभाव् ओष्ठौ स्थानम्_ (GBr_1,1.27g) नादानुप्रदानकरणौ च द्विस्थानम्_ [एद्. नादान-, cf. पत्यल् p. 28] (GBr_1,1.27h) संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः (GBr_1,1.27i) पूर्वो विवृतकरणस्थितश् च (GBr_1,1.27j) द्वितीयस्पृष्टकरणस्थितश् च (GBr_1,1.27k) न संयोगो विद्यते_ (GBr_1,1.27l) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः (GBr_1,1.27m) श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति_ (GBr_1,1.27n) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति (GBr_1,1.27o) तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः_ (GBr_1,1.27p) विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति (GBr_1,1.27q) तस्मात् कारणं ब्रूमः_ (GBr_1,1.27r) वर्णानाम् अयम् इदं भविष्यतीति (GBr_1,1.27s) षडङ्गविदस् तत् तथाधीमहे (GBr_1,1.27t) किं छन्द इति (GBr_1,1.27u) गायत्रं हि छन्दः_ (GBr_1,1.27v) गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता (GBr_1,1.27w) द्वौ द्वादशकौ वर्गौ_ (GBr_1,1.27x) एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं ca_ (GBr_1,1.27y) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता (GBr_1,1.27z) मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि_ (GBr_1,1.27aa) एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ 27 ॥ (GBr_1,1.28a) असमीक्ष्यप्रवल्हितानि श्रूयन्ते (GBr_1,1.28b) द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति (GBr_1,1.28c) तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् Ãsan_ (GBr_1,1.28d) तन्त्र महर्षयः परिदेवयां चक्रिरे (GBr_1,1.28e) महच् छोकभयं प्राप्ताः sma÷_ (GBr_1,1.28f) न चैतत् सर्वैः समभिहितम्_ (GBr_1,1.28g) ते वयं भगवन्तम् एवोपधावाम (GBr_1,1.28h) सर्वेषाम् एव शर्म भवानीति (GBr_1,1.28i) ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन् (GBr_1,1.28j) नानुपसन्नेभ्य iti_ (GBr_1,1.28k) उपोपसीदामीति नीचैर् बभूवुः (GBr_1,1.28l) स एभ्य उपनीय प्रोवाच (GBr_1,1.28m) मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् iti_ (GBr_1,1.28n) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः_ (GBr_1,1.28o) ऋत्विजः पराभवन्ति (GBr_1,1.28p) यजमानो रजसापध्वस्यति (GBr_1,1.28q) श्रुतिश् चापध्वस्ता तिष्ठतीति_ (GBr_1,1.28r) एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् iti_ (GBr_1,1.28s) एवं प्रतापो न पराभविष्यतीति (GBr_1,1.28t) तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन्_ (GBr_1,1.28u) ते तथा वीतशोकभया बभूवुस् (GBr_1,1.28v) तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ 28 ॥ (GBr_1,1.29a) किं देवतम् iti_ (GBr_1,1.29b) ऋचाम् अग्निर् देवतम्_ (GBr_1,1.29c) तद् एव ज्योतिः_ (GBr_1,1.29d) गायत्रं छन्दः (GBr_1,1.29e) पृथिवी स्थानम् (GBr_1,1.29f) इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते (GBr_1,1.29g) यजुषां वायुर् देवतम्_ (GBr_1,1.29h) तद् एव ज्योतिस् (GBr_1,1.29i) त्रैष्टुभं छन्दः_ (GBr_1,1.29j) अन्तरिक्षं स्थानम् (GBr_1,1.29k) _इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते (GBr_1,1.29l) साम्नाम् आदित्यो देवतम्_ (GBr_1,1.29m) तद् एव ज्योतिः_ (GBr_1,1.29n) जागतं छन्दः_ (GBr_1,1.29o) द्यौः स्थानम् (GBr_1,1.29p) _इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते_ (GBr_1,1.29q) अथर्वणां चन्द्रमा देवतम्_ (GBr_1,1.29r) तद् एव ज्योतिः (GBr_1,1.29s) सर्वाणि छन्दांसि_ (GBr_1,1.29t) आपः स्थानम्_ (GBr_1,1.29u) <शं नो देवीर् अभिष्टय [PS 1.1.1]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते_ (GBr_1,1.29v) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति (GBr_1,1.29w) तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् (GBr_1,1.29x) अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण ca_ (GBr_1,1.29y) एतस्माद् व्यासः पुरोवाच (GBr_1,1.29z) भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत (GBr_1,1.29aa) नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत (GBr_1,1.29bb) सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ 29 ॥ (GBr_1,1.30a) अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः_ (GBr_1,1.30b) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्_ (GBr_1,1.30c) अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः (GBr_1,1.30d) सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ 30 ॥ (GBr_1,1.31a) एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम (GBr_1,1.31b) स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति (GBr_1,1.31c) तद् धि मौद्गल्यस्यान्तेवासी शुश्राव (GBr_1,1.31d) स आचार्यायाव्रज्याचचष्टे (GBr_1,1.31e) दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति (GBr_1,1.31f) किं सौम्य विद्वान् इति (GBr_1,1.31g) त्रीन् वेदान् ब्रूते भो इति (GBr_1,1.31h) तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति (GBr_1,1.31i) तम् आजुहाव (GBr_1,1.31j) तम् अभ्युवाचासाव् इति (GBr_1,1.31k) भो इति (GBr_1,1.31l) किं सौम्य त आचार्यो ऽध्येतीति (GBr_1,1.31m) त्रीन् वेदान् ब्रूते (GBr_1,1.31n) भो इति (GBr_1,1.31o) यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो bhëate (GBr_1,1.31p) कथं नु शिष्टाः शिष्टेभ्य एवं bhëeran (GBr_1,1.31q) यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति (GBr_1,1.31r) न ह्य् एनम् अध्येतीति (GBr_1,1.31s) स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद_ (GBr_1,1.31t) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्_ (GBr_1,1.31u) यस्या भृग्वङ्गिरसश् चक्षुः_ (GBr_1,1.31v) यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति (GBr_1,1.31w) स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् (GBr_1,1.31x) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः (GBr_1,1.31y) पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ 31 ॥ (GBr_1,1.32a) स तत्राजगाम यत्रेतरो बभूव (GBr_1,1.32b) तं ह पप्रच्छ (GBr_1,1.32c) स ह न प्रतिपेदे (GBr_1,1.32d) तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् (GBr_1,1.32e) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः (GBr_1,1.32f) पुरा संवत्सराद् आर्तिम् आरिष्यसीति (GBr_1,1.32g) स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्_ (GBr_1,1.32h) दुरधीयानं वा अहं मौद्गल्यम् अवोचम्_ (GBr_1,1.32i) स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम्_ (GBr_1,1.32j) तम् उपैष्यामि (GBr_1,1.32k) शान्तिं करिष्यामीति (GBr_1,1.32l) स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः (GBr_1,1.32m) किमर्थम् इति (GBr_1,1.32n) दुरधीयानं वा अहं भवन्तम् अवोचम्_ (GBr_1,1.32o) त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम्_ (GBr_1,1.32p) त्वाम् उपैष्यामि (GBr_1,1.32q) शान्तिं करिष्यामीति (GBr_1,1.32r) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् Ãhu÷_ (GBr_1,1.32s) अथो ऽयं मम कल्याणस् [Patyal's transl. implies the emendation आहू रथो] (GBr_1,1.32t) तं ते ददामि (GBr_1,1.32u) तेन याहीति (GBr_1,1.32v) स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् Ãha_ (GBr_1,1.32w) उपायामि त्वेव भवन्तम् इति (GBr_1,1.32x) तं होपेयाय (GBr_1,1.32y) तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुर् धियो विचक्ष्व यदि ताः प्रवेत्थ (GBr_1,1.32z) प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्, चोर्र्. पत्यल्] (GBr_1,1.32aa) तस्मा एतत् प्रोवाच वेदांश् छन्दांसि सवितुर् वरेण्यम् (GBr_1,1.32bb) भर्गो देवस्य कवयो ऽन्नम् आहुः कर्माणि धियस् (GBr_1,1.32cc) तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्] (GBr_1,1.32dd) तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ 32 ॥ (GBr_1,1.33a) मन एव सविता वाक् सावित्री (GBr_1,1.33b) यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन iti_ (GBr_1,1.33c) एते द्वे योनी एकं मिथुनम् (GBr_1,1.33d) अग्निर् एव सविता पृथिवी सावित्री (GBr_1,1.33e) यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् iti_ (GBr_1,1.33f) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33g) वायुर् एव सवितान्तरिक्षं सावित्री (GBr_1,1.33h) यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् iti_ (GBr_1,1.33i) एते द्वे योनी एकं मिथुनम् (GBr_1,1.33j) आदित्य एव सविता द्यौः सावित्री (GBr_1,1.33k) यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य iti_ (GBr_1,1.33l) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33m) चन्द्रमा एव सविता नक्षत्राणि सावित्री (GBr_1,1.33n) यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा iti_ (GBr_1,1.33o) एते द्वे योनी एकं मिथुनम् (GBr_1,1.33p) अहर् एव सविता रात्रिः सावित्री (GBr_1,1.33q) यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् iti_ (GBr_1,1.33r) एते द्वे योनी एक मिथुनम् (GBr_1,1.33s) उष्णम् एव सविता शीतं सावित्री (GBr_1,1.33t) यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् iti_ (GBr_1,1.33u) एते द्वे योनी एकं मिथुनम् (GBr_1,1.33v) अभ्रम् एव सविता वर्षं सावित्री (GBr_1,1.33w) यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् iti_ (GBr_1,1.33x) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33y) विद्युद् एव सविता स्तनयित्नुः सावित्री (GBr_1,1.33z) यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् iti_ (GBr_1,1.33aa) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33bb) प्राण एव सवितान्नं सावित्री (GBr_1,1.33cc) यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण iti_ (GBr_1,1.33dd) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33ee) वेदा एव सविता छन्दांसि सावित्री_ [ed. omits sentence end marker] (GBr_1,1.33ff) yatra hy eva वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा iti_ (GBr_1,1.33ग्ग्) एते द्वे योनी एकं मिथुनम्_ (GBr_1,1.33ह्ह्) यज्ञ एक सविता दक्षिणाः सावित्री (GBr_1,1.33ii) यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ iti_ (GBr_1,1.33ज्ज्) एते द्वे योनी एकं मिथुनम् (GBr_1,1.33क्क्) एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव_ (GBr_1,1.33ल्ल्) अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ 33 ॥ (GBr_1,1.34a) ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत (GBr_1,1.34b) तत् तपस्व (GBr_1,1.34c) यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत् (GBr_1,1.34d) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात् (GBr_1,1.34e) तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] (GBr_1,1.34f) पृथिव्य् अर्चं समदधात्_ (GBr_1,1.34g) ऋचाग्निम् (GBr_1,1.34h) अग्निना श्रियम्_ (GBr_1,1.34i) श्रिया स्त्रियम्_ (GBr_1,1.34j) स्त्रिया मिथुनम्_ (GBr_1,1.34k) मिथुनेन प्रजाम्_ (GBr_1,1.34l) प्रजया कर्म (GBr_1,1.34m) कर्मणा तपस् [एद्. कमणा] (GBr_1,1.34n) तपसा सत्यम्_ (GBr_1,1.34o) सत्येन ब्रह्म (GBr_1,1.34p) ब्रह्मणा ब्राह्मणम्_ (GBr_1,1.34q) ब्राह्मणेन व्रतम्_ (GBr_1,1.34r) व्रतेन वै ब्राह्मणः संशितो भवति_ (GBr_1,1.34s) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ 34 ॥ (GBr_1,1.35a) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः_ (GBr_1,1.35b) अन्तरिक्षेण यजुः समदधात्_ (GBr_1,1.35c) यजुषा वायुम्_ (GBr_1,1.35d) वायुनाभ्रम् (GBr_1,1.35e) अभ्रेण वर्षम्_ (GBr_1,1.35f) वर्षेणौषधिवनस्पतीन् (GBr_1,1.35g) ओषधिवनस्पतिभिः पशून् (GBr_1,1.35h) पशुभिः कर्म (GBr_1,1.35i) कर्मणा तपस् (GBr_1,1.35j) तपसा सत्यम्_ (GBr_1,1.35k) सत्येन ब्रह्म (GBr_1,1.35l) ब्रह्मणा ब्राह्मणम्_ (GBr_1,1.35m) ब्राह्मणेन व्रतम्_ (GBr_1,1.35n) व्रतेन वै ब्राह्मणः संशितो भवति_ (GBr_1,1.35o) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ 35 ॥ (GBr_1,1.36a) धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः_ (GBr_1,1.36b) दिवा साम समदधात् (GBr_1,1.36c) साम्नादित्यम् (GBr_1,1.36d) आदित्येन रश्मीन् [एद्. रश्मि+ईन्] (GBr_1,1.36e) रश्मिभिर् वर्षम्_ (GBr_1,1.36f) वर्षेणौषधिवनस्पतीन् (GBr_1,1.36g) ओषधिवनस्पतिभिः पशून् (GBr_1,1.36h) पशुभिः कर्म (GBr_1,1.36i) कर्मणा तपस् (GBr_1,1.36j) तपसा सत्यम्_ (GBr_1,1.36k) सत्येन ब्रह्म (GBr_1,1.36l) ब्रह्मणा ब्राह्मणम्_ (GBr_1,1.36m) ब्राह्मणेन व्रतम्_ (GBr_1,1.36n) व्रतेन वै ब्राह्मणः संशितो भवति_ (GBr_1,1.36o) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ 36 ॥ (GBr_1,1.37a) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्_ (GBr_1,1.37b) ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम् (GBr_1,1.37c) आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः_ (GBr_1,1.37d) वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम्_ (GBr_1,1.37e) ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः_ (GBr_1,1.37f) अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा (GBr_1,1.37g) भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम् (GBr_1,1.37h) अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः (GBr_1,1.37i) प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम्_ (GBr_1,1.37j) मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा (GBr_1,1.37k) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः_ (GBr_1,1.37l) वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्] (GBr_1,1.37m) तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि (GBr_1,1.37n) तेषां यज्ञ एव परार्ध्यः ॥ 37 ॥ (GBr_1,1.38a) तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः_ (GBr_1,1.38b) अयं यज्ञो वेदेषु प्रतिष्ठितः_ (GBr_1,1.38c) वेदा वाचि प्रतिष्ठिताः_ (GBr_1,1.38d) वाङ् मनसि प्रतिष्ठिता (GBr_1,1.38e) मनः प्राणे प्रतिष्ठितम्_ (GBr_1,1.38f) प्राणो ऽन्ने प्रतिष्ठितः_ (GBr_1,1.38g) अन्नं भूमौ प्रतिष्ठितम्_ (GBr_1,1.38h) भूमिर् अप्सु प्रतिष्ठिता_ (GBr_1,1.38i) आपो ज्योतिषि प्रतिष्ठिताः_ (GBr_1,1.38j) ज्योतिर् वायौ प्रतिष्ठितम्_ (GBr_1,1.38k) वायुर् आकाशे प्रतिष्ठितः_ (GBr_1,1.38l) आकाशं ब्रह्मणि प्रतिष्ठितम्_ (GBr_1,1.38m) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्_ (GBr_1,1.38n) यो ह वा एवंवित् स ब्रह्मवित् (GBr_1,1.38o) पुण्यां च कीर्तिं labhate surabhÅæÓ ca गन्धान्_ (GBr_1,1.38p) सो ऽपहतपाप्मा_ (GBr_1,1.38q) अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ 38 ॥ (GBr_1,1.39a) <आपो गर्भं जनयन्तीर् [PS 4.1.8]> iti_ (GBr_1,1.39b) अपां गर्भः पुरुषः (GBr_1,1.39c) स यज्ञः_ (GBr_1,1.39d) अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते (GBr_1,1.39e) तस्माद् आचमनीयं पूर्वम् आहारयति (GBr_1,1.39f) स यद् आचामति त्रिर् आचामति (GBr_1,1.39g) द्विः परिशुम्भति_ (GBr_1,1.39h) आयुर् अवरुह्य पाप्मानं निर्णुदति_ (GBr_1,1.39i) उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय _इति सूक्तेन त्रिर् आचामति (GBr_1,1.39j) स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति (GBr_1,1.39k) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति_ (GBr_1,1.39l) आपो ऽमृतम्_ (GBr_1,1.39m) स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति (GBr_1,1.39n) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति_ (GBr_1,1.39o) आपो ऽमृतम्_ (GBr_1,1.39p) स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति (GBr_1,1.39q) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम्_ (GBr_1,1.39r) नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति_ (GBr_1,1.39s) आपो ऽमृतम्_ (GBr_1,1.39t) पुरुषो ब्रह्म_ (GBr_1,1.39u) अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, but see Patyal p. 44] (GBr_1,1.39v) प्राण एष स पुरि शेते संपुरि शेत इति (GBr_1,1.39w) पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण (GBr_1,1.39x) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (GBr_1,1.39y) स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे (GBr_1,1.39z) स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे (GBr_1,1.39aa) स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे (GBr_1,1.39bb) स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, cf. पत्यल् p. 45] (GBr_1,1.39cc) स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे (GBr_1,1.39dd) स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद (GBr_1,1.39ee) तद् अप्य् एतद् ऋचोक्तम् आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥ (GBr_1,1.39ff) अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् iti_ (GBr_1,1.39ग्ग्) आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत _इति ब्राह्मणं ॥ 39 ॥ (GBr_1,1.39चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥ (GBr_1,2.1a) ओं इत्य् आचार्यम् आह (GBr_1,2.1b) _इति वायुम् आह (GBr_1,2.1c) इत्य् आदित्यम् आह (GBr_1,2.1d) दीक्षितो दीर्घश्मश्रुः_ (GBr_1,2.1e) एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते (GBr_1,2.1f) वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते (GBr_1,2.1g) तद् अप्य् एतद् ऋचोक्तं _इति ब्राह्मणम् ॥ 1 ॥ (GBr_1,2.2a) जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम्_ (GBr_1,2.2b) तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेत्योपक्रामन्ति (GBr_1,2.2c) मृगान् अस्य ब्रह्मवर्चसं गच्छति_ (GBr_1,2.2d) आचार्यं यशः_ (GBr_1,2.2e) अजगरं स्वप्नः_ (GBr_1,2.2f) वराहं क्रोधः_ (GBr_1,2.2g) अपः श्लाघा (GBr_1,2.2h) कुमारीं रूपम् (GBr_1,2.2i) ओषधिवनस्पतीन् पुण्यो गन्धः (GBr_1,2.2j) स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्द्धे यद् अस्य मृगेषु भवति (GBr_1,2.2k) स ह स्नातो ब्रह्मवर्चसी भवति (GBr_1,2.2l) स यद् अहरहर् आचार्याय कर्म करोति तेन तद् यशो ऽवरुन्द्धे यद् अस्याचार्ये भवति (GBr_1,2.2m) स ह स्नातो यशस्वी भवति (GBr_1,2.2n) स यत् सुषुप्सुर् निद्रां निनयति तेन तं स्वप्नम् अवरुन्द्धे यो ऽस्याजगरे भवति (GBr_1,2.2o) तं ह स्नातं स्वपन्तम् आहुः स्वपितु मैनं बोबुधथेति (GBr_1,2.2p) स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्द्धे यो ऽस्य वराहे भवति (GBr_1,2.2q) तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते_ (GBr_1,2.2r) अथाद्भिः श्लाघमानो न स्नायात् (GBr_1,2.2s) तेन तां श्लाघाम् अवरुन्द्धे यास्याप्सु भवति (GBr_1,2.2t) स ह स्नातः श्लाघीयो ऽन्येभ्यः श्लाघ्यते_ (GBr_1,2.2u) अथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास् (GBr_1,2.2v) तां नग्नां नोदीक्षेत_ (GBr_1,2.2w) इति वेति वा मुखं विपरिधापयेत् (GBr_1,2.2x) तेन तद् रूपम् अवरुन्द्धे यद् अस्य कुमार्यां भवति (GBr_1,2.2y) तं ह स्नातं कुमारीम् इव निरीक्षन्ते_ (GBr_1,2.2z) अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् (GBr_1,2.2aa) तेन तं पुण्यं गन्धम् अवरुन्द्धे यो ऽस्यौषधिवनस्वपतिषु भवति (GBr_1,2.2bb) स ह स्नातः पुण्यगन्धिर् भवति ॥ 2 ॥ (GBr_1,2.3a) स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन (GBr_1,2.3b) स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति (GBr_1,2.3c) स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति (GBr_1,2.3d) स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति (GBr_1,2.3e) स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ 3 ॥ (GBr_1,2.4a) पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते (GBr_1,2.4b) द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः (GBr_1,2.4c) स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकम् अवरुन्द्धे (GBr_1,2.4d) यत् सव्येन तेन प्रव्राजिनाम्_ (GBr_1,2.4e) यन् मुखेन तेनाग्निप्रस्कन्दिनाम्_ (GBr_1,2.4f) यद् धृदयेन तेन शूराणाम्_ (GBr_1,2.4g) यद् उपस्थेन तेन गृहमेधिनाम्_ (GBr_1,2.4h) तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते (GBr_1,2.4i) स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्म गुप्तो मा गोपायेति (GBr_1,2.4j) धर्मो हैनं गुप्तो गोपायति (GBr_1,2.4k) तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति (GBr_1,2.4l) धाय्यैव प्रतिधीयते (GBr_1,2.4m) स्वर्गे लोके पितॄन् निदधाति (GBr_1,2.4n) तान्तवं न वसीत (GBr_1,2.4o) यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म (GBr_1,2.4p) तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति (GBr_1,2.4q) नोपर्य् आसीत (GBr_1,2.4r) यद् उपर्य् आस्ते प्राणम् एव तदात्मनो ऽधरं कुरुते यद् वातो वहति_ (GBr_1,2.4s) अध एवासीताधः शयीताधस् तिष्ठेद् अधो व्रजेत्_ (GBr_1,2.4t) एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (GBr_1,2.4u) तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् iti_ (GBr_1,2.4v) आ समिद्धारात् स्वर् एष्यन्तो ऽन्नम् अद्यात्_ (GBr_1,2.4w) अथाह जघनम् आहुः स्नापयेतैनम् इतिय् आ समिद्धारात्_ (GBr_1,2.4x) न ह्य् एतानि व्रतानि भवन्ति (GBr_1,2.4y) तं चेच् छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात् (GBr_1,2.4z) तं चेच् छयानम् उत्थाय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम् (GBr_1,2.4aa) एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (GBr_1,2.4bb) तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आ ह वा अयं सो ऽद्य गमिष्यतीति ॥ 4 ॥ (GBr_1,2.5a) जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् असिष्यन्न् उपावतस्थ इति (GBr_1,2.5b) ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम (GBr_1,2.5c) स होवाच (GBr_1,2.5d) नमो वां भगवन्तौ कौ नु भगवन्ताव् इति (GBr_1,2.5e) ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति (GBr_1,2.5f) स होवाच नमो वां भगवन्तौ तद् आकीयताम् iti_ (GBr_1,2.5g) इहोपारामम् iti_ (GBr_1,2.5h) अपि किल देवा न रमन्ते न हि देवा न रमन्तए_ (GBr_1,2.5i) अपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति (GBr_1,2.5j) स होवाच नमो वां भगवन्तौ किं पुण्यम् इति (GBr_1,2.5k) ब्रह्मचर्यम् इति (GBr_1,2.5l) किं लौक्यम् इति (GBr_1,2.5m) ब्रह्मचर्यम् एवेति (GBr_1,2.5n) तत् को वेद इति (GBr_1,2.5o) दन्तावलो धौम्रः_ (GBr_1,2.5p) अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम (GBr_1,2.5q) तस्मा उत्थाय स्वयम् एव विष्टरं निदधौ (GBr_1,2.5r) तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति (GBr_1,2.5s) ब्रह्मचर्यम् इति (GBr_1,2.5t) किं लौक्यम् इति (GBr_1,2.5u) ब्रह्मचर्यम् एवेति (GBr_1,2.5v) तस्मा एतत् provÃcëÂÃcatvÃriæÓad वर्षं सर्ववेदब्रह्मचर्यम्_ (GBr_1,2.5w) तच् चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम् (GBr_1,2.5x) अपि स्नायंश् चरेद् यथाशक्त्य् अपरम्_ (GBr_1,2.5y) तस्मा उहस्यृषभौ सहस्रं ददौ_ (GBr_1,2.5z) अप्य् अपकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम् (GBr_1,2.5aa) अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ 5 ॥ (GBr_1,2.6a) ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत्_ (GBr_1,2.6b) ब्रह्मचारिणम् एव न संप्रददौ (GBr_1,2.6c) स होवाचाश्याम् अस्मिन्न् इति (GBr_1,2.6d) किम् इति (GBr_1,2.6e) यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति (GBr_1,2.6f) तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत्_ (GBr_1,2.6g) नोपर्य् उपसादयेद् अथ प्रतिष्ठापयेत्_ (GBr_1,2.6h) यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति (GBr_1,2.6i) ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति (GBr_1,2.6j) ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति (GBr_1,2.6k) किम् अस्या वृञ्जीताददत्या iti_ (GBr_1,2.6l) इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति (GBr_1,2.6m) तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति (GBr_1,2.6n) सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति (GBr_1,2.6o) समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ 6 ॥ (GBr_1,2.7a) नोपरिशायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत्_ (GBr_1,2.7b) यद् उपरिशायी भवत्य् अभीक्ष्णं निवासा जायन्ते (GBr_1,2.7c) यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते (GBr_1,2.7d) यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते (GBr_1,2.7e) यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते (GBr_1,2.7f) यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति (GBr_1,2.7g) स चेन् निष्ठीवेद् _इत्य् आत्मानम् अनुमन्त्रयते (GBr_1,2.7h) ॥ _इति (GBr_1,2.7i) न श्मशानम् आतिष्ठेत् (GBr_1,2.7j) स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा अभिमन्त्र्य जपन्त् सम्प्रोक्ष्य परिक्रामेत् (GBr_1,2.7k) समयायोपरिव्रजेद् (GBr_1,2.7l) _iti_ (GBr_1,2.7m) अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी (GBr_1,2.7n) तद् अप्य् एतद् ऋचोक्तं देवानाम् एतत् परिषूतम् anabhyÃrƬhaæ चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ 7 ॥ (GBr_1,2.8a) प्राणापानौ जनयन्न् इति शङ्खस्य मुखे महर्षेर् वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर् भवेयाताम् इति (GBr_1,2.8b) तथा तच् छश्वद् अनुवर्तते_ (GBr_1,2.8c) अथ खलु विपां मध्ये वसिष्ठशिला नाम प्रथम आश्रमः_ (GBr_1,2.8d) द्वितीयः कृष्णशिलास् (GBr_1,2.8e) तस्मिन् वसिष्ठः समतपत्_ (GBr_1,2.8f) विश्वामित्रजमदग्नी जामदग्ने तपतः_ (GBr_1,2.8g) गौतमभरद्वाजौ सिंहौ प्रभवे तपतः_ (GBr_1,2.8h) गुंगुर् गुंगुवासे तपति_ (GBr_1,2.8i) ऋषिर् ऋषिद्रोणे ऽभ्यतपत्_ (GBr_1,2.8j) अगस्त्यो ऽगस्त्यतीर्थे तपति (GBr_1,2.8k) दिव्य् अत्रिर् ह तपति (GBr_1,2.8l) स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपत्_ (GBr_1,2.8m) उलवृकर्क्षुतरक्षुः (GBr_1,2.8n) श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति (GBr_1,2.8o) ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति (GBr_1,2.8p) द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् आधारयत्_ (GBr_1,2.8q) ब्राह्माण्यष्टाचत्वारिंशद् वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत् (GBr_1,2.8r) तस्मात् तप्तात् तपसो भूय एवाभ्यतपत् (GBr_1,2.8s) तद् अप्य् एता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ 8 ॥ (GBr_1,2.9a) एकपाद् द्विपद इति (GBr_1,2.9b) वायुर् एकपात् (GBr_1,2.9c) तस्याकाशं पादः_ (GBr_1,2.9d) चन्द्रमा द्विपात् (GBr_1,2.9e) तस्य पूर्वपक्षापरपक्षौ पादौ_ (GBr_1,2.9f) आदित्यस् त्रिपात् (GBr_1,2.9g) तस्येमे लोकाः पादाः_ (GBr_1,2.9h) अग्निः षट्पादस् (GBr_1,2.9i) तस्य पृथिव्य् अन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास् (GBr_1,2.9j) तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखाः_ (GBr_1,2.9k) अथो आहुः षड् इति मूर्तिर् आकाशश् ceti_ [एद्. अहुः] (GBr_1,2.9k) ऋचा मूर्तिः_ (GBr_1,2.9m) याजुषी गतिः (GBr_1,2.9n) साममयं तेजः_ (GBr_1,2.9o) भृग्वङ्गिरसा mÃyÃ_ (GBr_1,2.9p) एतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति (GBr_1,2.9q) तस्य भृग्वङ्गिरसः संस्थे (GBr_1,2.9r) अथो आहुर् एकसंस्थित इति (GBr_1,2.9s) यद् धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति_ (GBr_1,2.9t) एतस्यां ह्य् अग्निश् चरति (GBr_1,2.9u) तद् अप्य् एतद् ऋचोक्तम् _इति (GBr_1,2.9v) यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति (GBr_1,2.9w) तस्मिन् वायुर् न निविशते कतमच् च नाहर् इति (GBr_1,2.9x) तद् अप्य् एतद् ऋचोक्तम् _इति (GBr_1,2.9y) यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति (GBr_1,2.9z) तत्र ह्य् आदित्यः शुक्रश् चरति (GBr_1,2.9aa) तद् अप्य् एतद् ऋचोक्तम् इति (GBr_1,2.9bb) यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति (GBr_1,2.9cc) चन्द्रमा ह्य् अप्सु चरति (GBr_1,2.9dd) तद् अप्य् एतद् ऋचोक्तं चन्द्रमा अप्स्व् अन्तर् इति तासाम् ओषधिवनस्पतयः काण्डानि (GBr_1,2.9ee) ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते_ (GBr_1,2.9ff) अद्भिः कर्णाणि प्रवर्तन्ते_ (GBr_1,2.9ग्ग्) अद्भिः सोमो ऽभिषूयते (GBr_1,2.9ह्ह्) तद् यद् ब्रह्माणां कर्णाणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानाति_ (GBr_1,2.9ii) एषो ह्य् अस्य भागस् (GBr_1,2.9ज्ज्) तद् यथा भोक्ष्यमाणः_ (GBr_1,2.9क्क्) अप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते_ (GBr_1,2.9ल्ल्) अप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते_ (GBr_1,2.9mm) अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञं परिगृह्णाति_ (GBr_1,2.9न्न्) अन्तरा हि भृग्वङ्गिरसो वेदान् आदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते (GBr_1,2.9ओओ) सोमात्मको ह्य् अयं वेद (GBr_1,2.9प्प्) तद् अप्य् एतद् ऋचोक्तं सोमं मन्यते पपिवान् इति (GBr_1,2.9qq) तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति_ (GBr_1,2.9र्र्) एवं ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयति_ (GBr_1,2.9स्स्) अग्निर् आदित्याय शमयति_ (GBr_1,2.9त्त्) एते ऽङ्गिरसः_ (GBr_1,2.9uu) एत इदं सर्वं समाप्नुवन्ति (GBr_1,2.9व्व्) वायुर् आपश् चन्द्रमा इत्य् एते भृगवः_ (GBr_1,2.9ww) एत इदं सर्वं समाप्याययन्ति_ (GBr_1,2.9xx) एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ 9 ॥ (GBr_1,2.10a) विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस (GBr_1,2.10b) स ह स्वेनातिमानेन मानुषं वित्तं नेयाय (GBr_1,2.10c) तं मातोवाच (GBr_1,2.10d) त एवैतद् अन्नम् अवोचंस् त इम एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्व् अन्नम् अदन्तीति_ (GBr_1,2.10e) अथ वयं तवैवातिमानेनानाद्याः sma÷_ (GBr_1,2.10f) वत्स वाहनम् अन्विच्छेति (GBr_1,2.10g) स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम (GBr_1,2.10h) स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयाम् आस (GBr_1,2.10i) तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् चोदीच्यस् ताः सर्वाः पृथङ्नामधेया इत्य् आचक्षते (GBr_1,2.10j) तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते (GBr_1,2.10k) एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् (GBr_1,2.10l) तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ 10 ॥ (GBr_1,2.11a) भूमेर् ह वा एतद् विच्छिन्नं देवयजनं यद् अप्राक्प्रवणं यद् अनुदक्प्रवणं यत्कृत्रिमं यत् समविषमम् (GBr_1,2.11b) इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति (GBr_1,2.11c) वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति (GBr_1,2.11d) तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति (GBr_1,2.11e) वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति (GBr_1,2.11f) ते ब्रूमो वाग् एव होता हौत्रं करोति (GBr_1,2.11g) वाचो हि स्तोमाश् च वषट्काराश् चाभिसम्पद्यन्ते (GBr_1,2.11h) ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाग् देव इति (GBr_1,2.11i) प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति (GBr_1,2.11j) प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास् (GBr_1,2.11k) ते ब्रूमः प्राणापानाव् एवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति (GBr_1,2.11l) चक्षुषैवोद्गातौद्गात्रं करोति (GBr_1,2.11m) चक्षुषा हीमानि भूतानि पश्यन्ति_ (GBr_1,2.11n) अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति (GBr_1,2.11o) मनसैव ब्रह्मा ब्रह्मत्वं करोति (GBr_1,2.11p) मनसा हि तिर्यक् च दिश ऊर्ध्वं यच् च किं च मनसैव करोति तद् ब्रह्म (GBr_1,2.11q) ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ 11 ॥ (GBr_1,2.12a) तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयात्_ (GBr_1,2.12b) अथ नु कथम् इति (GBr_1,2.12c) होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ 12 ॥ (GBr_1,2.13a) नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति (GBr_1,2.13a) ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति (GBr_1,2.13a) किमर्थम् इति (GBr_1,2.13a) यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति (GBr_1,2.13a) तथेति (GBr_1,2.13a) तेभ्य एतान् प्रश्नान् व्याचचष्टे (GBr_1,2.13a) तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म (GBr_1,2.13a) तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ 13 ॥ (GBr_1,2.14a) अथातो देवयजनानि_ (GBr_1,2.14b) आत्मा देवयजनम्_ (GBr_1,2.14c) श्रद्धा देवयजनम् (GBr_1,2.14d) ऋत्विजो देवयजनम्_ (GBr_1,2.14e) भौमं देवयजनम्_ (GBr_1,2.14f) तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसति_ (GBr_1,2.14g) एष यज्ञः_ (GBr_1,2.14h) एष यजतः_ (GBr_1,2.14i) एतं यजन्तः_ (GBr_1,2.14j) एतद् देवयजनम् (GBr_1,2.14k) अथैतच् छ्रद्धा देवयजनम्_ (GBr_1,2.14l) यदैव कदा चिद् आदध्यात्_ (GBr_1,2.14m) श्रद्धा त्व् एवैनं नातीयात् (GBr_1,2.14n) तद् देवयजनम् (GBr_1,2.14o) अथैतद् ऋत्विजो देवयजनम्_ (GBr_1,2.14p) यत्र क्व चिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम् (GBr_1,2.14q) अथेतद् भौमं देवयजनम्_ (GBr_1,2.14r) यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनम्_ (GBr_1,2.14s) यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् syÃt_ (GBr_1,2.14t) न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत्_ (GBr_1,2.14u) नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ 14 ॥ (GBr_1,2.15a) अदितिर् वै प्रजाकामौदनम् अपचत् (GBr_1,2.15b) तत उच्छिष्टम् आश्नात् (GBr_1,2.15c) सा गर्भम् अधत्त (GBr_1,2.15d) तत आदित्या अजायन्त (GBr_1,2.15e) य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियत आक्रमणम् एव (GBr_1,2.15f) प्रादेशमात्रीः समिधो भवन्ति_ (GBr_1,2.15g) एतावान् ह्य् आत्मा प्रजापतिना संमितः_ (GBr_1,2.15h) अग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत_ (GBr_1,2.15i) एषास्य घृत्या तनूर् यद् घृतम्_ (GBr_1,2.15j) यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तत् तनूभ्यां समर्धयति (GBr_1,2.15k) यन् निर्मार्गस्यादधात्य् अवगूर्त्या वै वीर्यं क्रियते (GBr_1,2.15l) यन् निर्मार्गस्यादधात्य् अवगूर्त्या एव (GBr_1,2.15m) संवत्सरो वै प्रजननम् (GBr_1,2.15n) अग्निः प्रजननम् (GBr_1,2.15o) एतत् प्रजननम्_ (GBr_1,2.15p) यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयति_ (GBr_1,2.15q) अभक्तर्तुर् वै पुरुषः_ (GBr_1,2.15r) न हि तद् वेद यम् ऋतुम् अभिजायते (GBr_1,2.15s) यन् नक्षत्रं तद् आप्नोति (GBr_1,2.15t) य एष ओदनः पच्यते योनिर् एवैषा क्रियते (GBr_1,2.15u) यत् समिध आधीयन्ते रेतस् तद् धीयते (GBr_1,2.15v) संवत्सरे वै रेतो हितं प्रजायते (GBr_1,2.15w) यः संवत्सरे पर्येते ऽग्निम् आधत्ते प्रजातम् एवैनम् आधत्ते (GBr_1,2.15x) द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास् (GBr_1,2.15y) ता हि संवत्सरस्य प्रतिमा_ (GBr_1,2.15z) अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयास् त एवाग्निम् आदधानेन_ (GBr_1,2.15aa) आदित्या वा इत उत्तमा अमुं लोकम् Ãyan_ (GBr_1,2.15bb) ते पथिरक्षयस् त इयक्षमाणं प्रतिनुदन्तः_ (GBr_1,2.15cc) उच्छेषणभाजा वा आदित्याः_ (GBr_1,2.15dd) [यद् उच्छिष्टम्]_ (GBr_1,2.15ee) यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रावोचत् तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ 15 ॥ (GBr_1,2.16a) प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रम् इति (GBr_1,2.16b) चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति (GBr_1,2.16c) चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः_ (GBr_1,2.16d) चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति (GBr_1,2.16e) चतस्रो वा इमा होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति (GBr_1,2.16f) तद् अप्य् एतद् ऋचोक्तं _इति (GBr_1,2.16g) चत्वारि शृङ्गेति वेदा वा एत उक्तास् (GBr_1,2.16h) त्रयो अस्य पादा इति सवनान्य् एव (GBr_1,2.16i) द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव (GBr_1,2.16j) सप्त हस्तासो अस्येति छन्दांस्य् एव (GBr_1,2.16k) त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम्_ (GBr_1,2.16l) वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति (GBr_1,2.16m) महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः_ (GBr_1,2.16n) एष मर्त्यां आविवेश (GBr_1,2.16o) यो विद्यात् सप्त प्रवत इति प्राणान् आह (GBr_1,2.16p) सप्त विद्यात् परावत इत्य् अपानान् आह (GBr_1,2.16q) शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः_ (GBr_1,2.16r) यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति (GBr_1,2.16s) तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ 16 ॥ [एद्. ब्राह्मनम्] (GBr_1,2.17a) किम् उपज्ञ आत्रेयो भवतीति_ (GBr_1,2.17b) आदित्यं हि तमो जग्राह (GBr_1,2.17c) तद् अत्रिर् अपनुनोद (GBr_1,2.17d) तद् अत्रिर् अन्वपश्यत् (GBr_1,2.17e) तद् अप्य् एतद् ऋचोक्तं (GBr_1,2.17f) _इति (GBr_1,2.17g) तं होवाच वरं वृणीष्वेति (GBr_1,2.17h) स होवाच दक्षिणीया मे प्रजा स्याद् इति (GBr_1,2.17i) तस्माद् आत्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ 17 ॥ (GBr_1,2.18a) प्रजापतिर् वेदान् उवाचाग्नीन् आदधीयेति (GBr_1,2.18b) तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति (GBr_1,2.18c) तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस् (GBr_1,2.18d) तान् वाग् अभ्युवाचाश्वः शम्येतेति (GBr_1,2.18e) तथेति (GBr_1,2.18f) तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति (GBr_1,2.18g) तस्मा अभिसृप्ताय महद् भयं ससृजे (GBr_1,2.18h) स एतां प्राचीं दिशं भेजे (GBr_1,2.18i) स होवाचाशान्तो न्व् अयम् अश्व इति (GBr_1,2.18j) तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति (GBr_1,2.18k) तस्मा अभिसृप्ताय महद् भयं ससृजे (GBr_1,2.18l) स एतां प्रतीचीं दिशं भेजे (GBr_1,2.18m) स होवाचाशान्तो न्व् अयम् अश्व इति (GBr_1,2.18n) तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति (GBr_1,2.18o) केन नु त्वं शमयिष्यसीति (GBr_1,2.18p) रथन्तरं नाम मे सामाघोरं चाक्रूरं च (GBr_1,2.18q) तेनाश्व अभिष्टूयेतेति (GBr_1,2.18r) तस्मा अप्य् अभिसृप्ताय तद् एव महद् भयं ससृजे (GBr_1,2.18s) स एताम् उदीचीं दिशं भेजे (GBr_1,2.18t) स होवाचाशान्तो न्व् अयम् अश्व इति (GBr_1,2.18u) तान् वाग् अभ्युवाच शंयुमाथर्वणं गच्छतेति (GBr_1,2.18v) ते शंयुमाथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्वः शम्येतेति (GBr_1,2.18w) तथेति (GBr_1,2.18x) स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयाम् आस विचारिन्न् इति (GBr_1,2.18y) भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव_ (GBr_1,2.18z) अश्व शम्येतेति (GBr_1,2.18aa) तथेति (GBr_1,2.18bb) स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति (GBr_1,2.18cc) तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्यो ऽङ्गारा आशीर्यन्त (GBr_1,2.18dd) सो ऽश्वस् तुष्टो नमस्कारं चकार (GBr_1,2.18ee) नमः शंयुमाथर्वणाय यो मा यज्ञियम् अचीकॢपद् इति (GBr_1,2.18ff) भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास् (GBr_1,2.18ग्ग्) त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो vÃ_ (GBr_1,2.18ह्ह्) एतद् वा आदित्यस्य पदं यद् भूमिस् (GBr_1,2.18ii) तस्यैव पद आहितं भविष्यतीति (GBr_1,2.18ज्ज्) सो ऽग्नौ प्रणीयमाणे ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति _इति पञ्च (GBr_1,2.18क्क्) तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत (GBr_1,2.18ल्ल्) एष ह वै विद्वान्त् सर्वविद् ब्रह्मा यद् भृङ्गिरोविद् इति ब्राह्मणम् ॥ 18 ॥ (GBr_1,2.19a) देवाश् च ह वा असुराश् चास्पर्धन्त (GBr_1,2.19b) ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति (GBr_1,2.19c) स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति (GBr_1,2.19d) स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठत् (GBr_1,2.19e) तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (GBr_1,2.19f) स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत् (GBr_1,2.19g) तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (GBr_1,2.19h) स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत् (GBr_1,2.19i) तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (GBr_1,2.19j) स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् (GBr_1,2.19k) तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति (GBr_1,2.19l) तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत् (GBr_1,2.19m) तद् ब्रह्मणो ब्रह्मत्वम्_ (GBr_1,2.19n) तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा (GBr_1,2.19o) तं दक्षिणतो विश्वे देवा उपासीदन्_ (GBr_1,2.19p) तं यद् दक्षिणतो विश्वे देवा उपासीदंस् तत् सदस्यो ऽभवत् (GBr_1,2.19q) तत् सदस्यस्य सदस्यत्वम्_ (GBr_1,2.19r) बलेर् ह वा एतद् बलम् उपजायते यत् सदस्ये_ (GBr_1,2.19s) आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति (GBr_1,2.19t) घोरा वा एषा दिग् दक्षिणा शान्ता इतरास् (GBr_1,2.19u) तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपति_ (GBr_1,2.19v) आत्मानं जनयति नजित्यात्मानम् अपित्वे दधाति (GBr_1,2.19w) तं देवा अब्रुवन् वरं वृणीष्वेति (GBr_1,2.19x) वृणा इति (GBr_1,2.19y) स वरम् अवृणीत_ (GBr_1,2.19z) अस्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस् तिष्ठेयुर् iti [ed. tistheyur, corr. Patyal] (GBr_1,2.19aa) तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्_ (GBr_1,2.19bb) तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् ब्राह्मणाच्छंस्य् अभवत् (GBr_1,2.19cc) तद् ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम्_ (GBr_1,2.19dd) सैषैन्द्री होत्रा यद् ब्राह्मणाच्छंसीया (GBr_1,2.19ee) द्वितीयं वरं वृणीष्वेति (GBr_1,2.19ff) वृणा इति (GBr_1,2.19ग्ग्) स वरम् अवृणीत_ (GBr_1,2.19ह्ह्) अस्याम् एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस् तिस्थेयुर् इति [एद्. तिस्थेयुर्] (GBr_1,2.19ii) तं तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्_ (GBr_1,2.19ज्ज्) तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत् (GBr_1,2.19क्क्) तत् पोतुः पोतृत्वम्_ (GBr_1,2.19ल्ल्) सैषा वायव्या होत्रा यत् पोत्रीया (GBr_1,2.19mm) तृतीयं वरं वृणीष्वेति (GBr_1,2.19न्न्) वृणा इति (GBr_1,2.19ओओ) स वरम् अवृणीत_ (GBr_1,2.19प्प्) अस्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्त शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्] (GBr_1,2.19qq) तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन्_ [एद्. 'तिस्थंस्, चोर्र्. पत्यल्] (GBr_1,2.19र्र्) तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् आग्नीध्रो ऽभवत् [एद्. 'तिस्थंस्] (GBr_1,2.19स्स्) तद् आग्नीध्रस्याग्नीध्रत्वम्_ (GBr_1,2.19त्त्) सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ 19 ॥ (GBr_1,2.20a) ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार (GBr_1,2.20b) सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् lokä जनयते_ (GBr_1,2.20c) अथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति (GBr_1,2.20d) हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभृयाद् इति (GBr_1,2.20e) स आत्मानम् आप्याय्यैतं पयो ऽधोक् (GBr_1,2.20f) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (GBr_1,2.20g) स द्वितीयम् आत्मानम् आप्याय्यैतं घृतम् अधोक् (GBr_1,2.20h) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (GBr_1,2.20i) स तृतीयम् आत्मानम् आप्याय्यैतद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक् (GBr_1,2.20j) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (GBr_1,2.20k) स चतुर्थम् आत्मानम् आप्याय्यैतेन ब्राह्मणस्य जायां विराजम् अपश्यत् (GBr_1,2.20l) ताम् अस्मै प्रायच्छत् (GBr_1,2.20m) सात्मा अपित्वम् अभवत् (GBr_1,2.20n) तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त (GBr_1,2.20o) सो ऽयम् अब्रवीद् अग्ने जातवेदो ऽभिनिधेहि मेहीति (GBr_1,2.20p) तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च (GBr_1,2.20q) सो ऽश्वो भवत् (GBr_1,2.20r) तस्माद् अश्वो वहेन रथं न भवति पृस्थेन सादिनम्_ (GBr_1,2.20s) स देवान् आगच्छत् (GBr_1,2.20t) स देवेभ्यो ऽन्वातिष्ठत् (GBr_1,2.20u) तस्माद् देवा अबिभयुस् (GBr_1,2.20v) तं ब्रह्मणे प्रायच्छत् (GBr_1,2.20w) तम् एतयर्चाशमयत् ॥ 20 ॥ (GBr_1,2.21a) _इति (GBr_1,2.21b) तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते _इति [एद्. प्रतमं, corrected p. 302] (GBr_1,2.21c) so ऽशाम्यत् (GBr_1,2.21d) तस्माद् अश्वः पशूनां जिघत्सुतमो भवति (GBr_1,2.21e) वैश्वानरो ह्य् एष (GBr_1,2.21f) तस्माद् अग्निपदम् अश्वं ब्रह्मणे ददाति (GBr_1,2.21g) ब्रह्मणे हि प्रत्तम्_ (GBr_1,2.21h) तस्य रसम् apŬayat (GBr_1,2.21i) स रसो ऽभवत्_ (GBr_1,2.21j) रसो ह वा एष (GBr_1,2.21k) तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण (GBr_1,2.21l) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (GBr_1,2.21m) स देवान् आगच्छत् (GBr_1,2.21n) स देवेभ्यो ऽन्वातिष्ठत् (GBr_1,2.21o) तस्माद् देवा अबिभयुस् (GBr_1,2.21p) तं ब्रह्मणे प्रायच्छत् (GBr_1,2.21q) तम् एतयर्चाज्याहुत्याभ्यजुहोत्_ (GBr_1,2.21r) इति रथम् अभिहुत्य तम् एतयर्चातिष्ठद् इति (GBr_1,2.21s) तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति (GBr_1,2.21t) ब्रह्मणे हि प्रत्तम्_ (GBr_1,2.21u) तस्य तक्षाणस् तनूं ज्येष्ठां दक्षिणां निरमिमत (GBr_1,2.21v) तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे (GBr_1,2.21w) तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च (GBr_1,2.21x) वाग् वै धेनुर् ज्योतिर् हिरण्यम्_ (GBr_1,2.21y) तस्माद् आग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति (GBr_1,2.21z) ब्रह्मणे हि प्रत्ता (GBr_1,2.21aa) पशुषु शाम्यमानेषु चक्षुर् हापयन्ति (GBr_1,2.21bb) चक्षुर् एव तद् आत्मनि धत्ते (GBr_1,2.21cc) यद् वै चक्षुस् तद् धिरण्यम्_ (GBr_1,2.21dd) तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति (GBr_1,2.21ee) ब्रह्मणे हि प्रत्तं (GBr_1,2.21ff) तस्यात्मन्न् अधत्त (GBr_1,2.21ग्ग्) तेन प्राज्वलयत्_ (GBr_1,2.21ह्ह्) यन् नाधत्त तद् आग्लाभवत् (GBr_1,2.21ii) तद् आग्ला भूत्वा सा समुद्रं प्राविशत् [cf. PS 17.28.1 for this and the following sentences] (GBr_1,2.21jj) sà samudram adahat (GBr_1,2.21kk) तस्मात् समुद्रो दुर्गिरवपि (GBr_1,2.21ल्ल्) वैश्वानरेण हि दग्धः (GBr_1,2.21mm) सा पृथिवीम् उदैत् (GBr_1,2.21न्न्) सा पृथिवीं व्यदहत् (GBr_1,2.21ओओ) सा देवान् आगच्छत् (GBr_1,2.21प्प्) सा देवान् अहेडत् (GBr_1,2.21qq) ते देवा ब्रह्माणम् उपाधावन्_ (GBr_1,2.21र्र्) स नैवागायन् नानृत्यत् (GBr_1,2.21स्स्) सैषाग्ला_ (GBr_1,2.21त्त्) एषा कारुविदा नम (GBr_1,2.21uu) तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण (GBr_1,2.21व्व्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः_ [एद्. -द्विषो] (GBr_1,2.21ww) य एष ब्राह्मणो गायनो नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते (GBr_1,2.21xx) तस्माद् ब्राह्मणो नैव गायेन् न नृत्येन् माग्लागृधः स्यात् (GBr_1,2.21य्य्) तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं (GBr_1,2.21zz) प्राजापत्याद् ब्राह्म्यम् एवोत्तरम् इति ब्राह्मणम् ॥ 21 ॥ (GBr_1,2.22a) अथर्वाणश् च ह वा अङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यन्_ (GBr_1,2.22b) तदजानन्वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति (GBr_1,2.22c) ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुः_ (GBr_1,2.22d) एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयत (GBr_1,2.22e) एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस् (GBr_1,2.22f) तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् (GBr_1,2.22g) तेन सुन्वन्त्य् ऋषयो ऽन्तत स्त्रियः केवल आत्मन्य् अवारुन्धत बाह्या उभयेन सुन्वन्ति (GBr_1,2.22h) यद् वै यज्ञे ब्राह्म्यं हविर् न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्_ (GBr_1,2.22i) असौ यांल् lokä छृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति [एद्. yÃllokä, आहवणीयस्य] (GBr_1,2.22j) देवाः प्रिये धामनि मदन्ति (GBr_1,2.22k) तेषाम् एषो ऽग्निः सांतपनः श्रेष्ठो भवति_ (GBr_1,2.22l) एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति (GBr_1,2.22m) प्राणे तृप्ते वायुस् तृप्यति (GBr_1,2.22n) चक्षुषि तृप्त आदित्यस् तृप्यति (GBr_1,2.22o) मनसि तृप्ते चन्द्रमास् तृप्यति (GBr_1,2.22p) श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति (GBr_1,2.22q) स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति (GBr_1,2.22r) लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति (GBr_1,2.22s) शरीरे तृप्ते पृथिवी तृप्तति_ (GBr_1,2.22t) एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वांस् तृप्तांस् तर्पयतीति ब्राह्मणम् ॥ 22 ॥ (GBr_1,2.23a) सांतपना इदं हविर् iti_ (GBr_1,2.23b) एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य garbhÃdhÃnapuæsavanasÅmantonnayanajÃtakarmanÃmakaraïani«kramaïÃnnaprÃÓanagodÃnacƬÃkaraïopanayanÃplavanÃgnihotravratacaryÃdÅni कृतानि भवन्ति स सांतपनः_ (GBr_1,2.23c) अथ यो ऽयमनग्निकः स कुम्भे लोष्टस् (GBr_1,2.23d) तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मणो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति (GBr_1,2.23e) तद् अप्य् एतद् ऋचोक्तम् इति ब्राह्मणम् ॥ 23 ॥ (GBr_1,2.24a) अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीय कम् अध्वर्युं कम् उद्गातारं कं ब्राह्मणम् इति (GBr_1,2.24b) त ऊचुर् ऋग्विदम् एव होतारं वृणीष्.व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्राह्मणम्_ (GBr_1,2.24c) तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति (GBr_1,2.24d) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_1,2.24e) तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं veda_ (GBr_1,2.24f) अग्निर् वै होता (GBr_1,2.24g) पृथिवी वा ऋचाम् आयतनम् (GBr_1,2.24h) अग्निर् देवता गायत्रं छन्दो भूर् इति शुक्रम्_ (GBr_1,2.24i) तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितये_ (GBr_1,2.24j) एतस्य लोकस्य विजितये_ (GBr_1,2.24k) एतस्य लोकस्य संजितये_ (GBr_1,2.24l) एतस्य लोकस्यावरुद्धये_ (GBr_1,2.24m) एतस्य लोकस्य विवृद्धये_ (GBr_1,2.24n) एतस्य लोकस्य समृद्धये_ (GBr_1,2.24o) एतस्य लोकस्योदात्तये_ (GBr_1,2.24p) एतस्य लोकस्य व्याप्तये_ (GBr_1,2.24q) एतस्य लोकस्य पर्याप्तये_ (GBr_1,2.24r) एतस्य लोकस्य समाप्तये_ (GBr_1,2.24s) अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते (GBr_1,2.24t) यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद (GBr_1,2.24u) वायुर् वा अध्वर्युः_ (GBr_1,2.24v) अन्तरिक्षं वै यजुषाम् आयतनम्_ (GBr_1,2.24w) वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रम्_ (GBr_1,2.24x) तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् eva_ (GBr_1,2.24y) अथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते (GBr_1,2.24z) सामविदम् एवोद्गातारं वृणीष्व (GBr_1,2.24aa) स ह्य् औद्गात्रं veda_ (GBr_1,2.24bb) आदित्यो वा उद्गाता (GBr_1,2.24cc) द्यौर् वै साम्नाम् आयतनम् (GBr_1,2.24dd) आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रम्_ (GBr_1,2.24ee) तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् eva_ (GBr_1,2.24ff) अथ चेन् नैवंविदम् उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते_ (GBr_1,2.24ग्ग्) अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व (GBr_1,2.24ह्ह्) स हि ब्रह्मत्वं वेद (GBr_1,2.24ii) चन्द्रमा वै ब्रह्मा_ [एद्. ब्रहापो] (GBr_1,2.24ज्ज्) आपो वै भृगवङ्गिरसाम् आयतनम्_ (GBr_1,2.24क्क्) चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम्_ (GBr_1,2.24ल्ल्) तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितये_ (GBr_1,2.24mm) एतस्य लोकस्य विजितये_ (GBr_1,2.24न्न्) एतस्य लोकस्य संजितये_ (GBr_1,2.24ओओ) एतस्य लोकस्यावरुद्धये_ (GBr_1,2.24प्प्) एतस्य लोकस्य विवृद्धये_ (GBr_1,2.24qq) एतस्य लोकस्य समृद्धये_ (GBr_1,2.24र्र्) एतस्य लोकस्योदात्तये_ (GBr_1,2.24स्स्) एतस्य लोकस्य व्याप्तये_ (GBr_1,2.24त्त्) एतस्य लोकस्य पर्याप्तये_ (GBr_1,2.24uu) एतस्य लोकस्य समाप्तये_ (GBr_1,2.24व्व्) अथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ 24 ॥ (GBr_1,2.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥ (GBr_1,3.1a) ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति (GBr_1,3.1b) तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास् (GBr_1,3.1c) तद् यथाप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्ति_ (GBr_1,3.1d) एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहत्य् ओम् इति हर्चाम् ओम् इति यजुषाम् ओम् इति साम्नाम् ओम् इति सर्वस्याहाभिवादस् (GBr_1,3.1e) तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति (GBr_1,3.1f) देवा ब्रह्माण आगच्छतागच्छतेति_ (GBr_1,3.1g) एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस् (GBr_1,3.1h) तान् एवैतद् गृणानास् तान् वृणाना ह्वयन्तो मन्यन्ते (GBr_1,3.1i) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् (GBr_1,3.1j) यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशः_ (GBr_1,3.1k) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति (GBr_1,3.1l) तद् यथा पूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति (GBr_1,3.1m) तद् यथा गौर् वाश्वो वाश्वतरो वैकपाद् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति (GBr_1,3.1n) तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणम्_ (GBr_1,3.1o) तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति (GBr_1,3.1p) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ 1 ॥ (GBr_1,3.2a) प्रजापतिर् यज्ञम् अतनुत (GBr_1,3.2b) स ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्_ (GBr_1,3.2c) तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम्_ (GBr_1,3.2d) स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते (GBr_1,3.2e) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति_ (GBr_1,3.2f) अयम् उ वै यः पवते स यज्ञस् (GBr_1,3.2g) तस्य मनश् च वाक् च वर्तनी (GBr_1,3.2h) मनसा चैव हि वाचा च यज्ञो वर्तते_ (GBr_1,3.2i) अद एव मन इयम् एव वाक् (GBr_1,3.2j) स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति (GBr_1,3.2k) तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति (GBr_1,3.2l) यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति (GBr_1,3.2m) यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति_ (GBr_1,3.2n) ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति (GBr_1,3.2o) दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति (GBr_1,3.2p) पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति (GBr_1,3.2q) स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ 2 ॥ (GBr_1,3.3a) तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा bhëamÃïam अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति (GBr_1,3.3b) तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यम् उपांश्व् अन्तर्यामाभ्याम् (GBr_1,3.3c) अथ ये पवमाना ओदृचस् te«u_ (GBr_1,3.3d) अथ यानि स्तोत्राणि सशस्त्राण्य् आ वषट्कारात् तेषु (GBr_1,3.3e) स यद् ऋक्तो भ्रेषं न्यृच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात्_ (GBr_1,3.3f) यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुदुयात्_ (GBr_1,3.3g) यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात्_ (GBr_1,3.3h) यद्य् अनाज्ञाताद् ब्रह्मतो वों भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात् (GBr_1,3.3i) तद् वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम् (GBr_1,3.3j) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते (GBr_1,3.3k) तद् यथा लवणेनेत्य् उक्तम्_ (GBr_1,3.3l) तद् यथोभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येति एवम् एवास्य यज्ञो ऽभ्रेषं न्येति (GBr_1,3.3m) यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति (GBr_1,3.3n) यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति_ (GBr_1,3.3o) ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति (GBr_1,3.3p) दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति (GBr_1,3.3q) पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति (GBr_1,3.3r) स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ 3 ॥ (GBr_1,3.4a) तद् यद् औदुम्बर्यां म आसिष्ट हिङ्ङ् अकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते (GBr_1,3.4b) ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस् कार्षीद् अयाक्षीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे (GBr_1,3.4c) होतृषदन आसिष्टायाक्षीन् me 'ÓÃæsÅn me 'va«aÂkÃr«Ån ma iti hotre (GBr_1,3.4d) देवयजनं मे चीकॢपद् ब्रह्मासादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् me 'ÓÃæsÅn me 'va«aÂkÃr«Ån ma iti ब्रह्मणे (GBr_1,3.4e) भूयिष्ठेन मा ब्रह्मणाकार्षीद् iti_ (GBr_1,3.4f) एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः_ (GBr_1,3.4g) ये ऽङ्गिरसः स रसो ये ऽथर्वाणो ये ऽथर्वाणस् तद्भेषजम्_ (GBr_1,3.4h) यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म (GBr_1,3.4i) स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ 4 ॥ (GBr_1,3.5a) देवाश् च ह वा असुराश् च संग्रामं समयतन्त (GBr_1,3.5b) तत्रैतास् तिस्रो होत्रा जिह्मं प्रतिपेदिरे (GBr_1,3.5c) तासाम् इन्द्र उक्थानि सामानि लुलोप (GBr_1,3.5d) तानि होत्रे प्रायच्छत्_ (GBr_1,3.5e) आज्यं ह वै होतुर् बभूव (GBr_1,3.5f) pra'ugaæ पोतुर् वैश्वदेवं ह वै होतुर् बभूव (GBr_1,3.5g) निष्केवल्यं नेष्टुः_ (GBr_1,3.5h) मरुत्वतीयं ह वै होतुर् बभूव_ (GBr_1,3.5i) अग्निमारुतम् आग्नीध्रस्य (GBr_1,3.5j) तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतम्_ (GBr_1,3.5k) तस्माद् एते संशंसुका इव भवन्ति यद् धोता पोता नेष्टा_ (GBr_1,3.5l) आग्नीध्रो मुमुहे वसीत (GBr_1,3.5m) तद् ब्रह्मेयसामिवास (GBr_1,3.5n) तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ 5 ॥ (GBr_1,3.6a) उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयां चकार (GBr_1,3.6b) तस्य ह निष्क उपाहितो बभूवोपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति (GBr_1,3.6c) तद् धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयम् आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः (GBr_1,3.6d) स ऊर्ध्वं वृतो न पर्यादधीत (GBr_1,3.6e) केनेमं वीरेण प्रतिसंयतामहा इति (GBr_1,3.6f) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति (GBr_1,3.6g) त्वयेमं वीरेण प्रतिसंयतामहा इति (GBr_1,3.6h) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे (GBr_1,3.6i) तं ह स्वैदायना इत्य् आमन्त्रयाम् आस (GBr_1,3.6j) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव (GBr_1,3.6k) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ 6 ॥ (GBr_1,3.7a) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते (GBr_1,3.7b) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति (GBr_1,3.7c) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजा अदन्तिका जायन्ते कस्माद् आसाम् अपरम् इव जायन्ते (GBr_1,3.7d) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्माद् अन्ततः सर्व एव प्रभिद्यन्ते (GBr_1,3.7e) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (GBr_1,3.7f) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे (GBr_1,3.7g) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात् समे इव जंभे (GBr_1,3.7h) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे (GBr_1,3.7i) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुवः स्त्रियः_ (GBr_1,3.7j) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां संततम् इव शरीरं भवति कस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति (GBr_1,3.7k) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति कस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति कस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति (GBr_1,3.7l) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते [एद्. इं] (GBr_1,3.7m) कस्मात् सकृद् अपानम् ॥ 7 ॥ (GBr_1,3.8a) अथ यः पुरस्ताद् अष्टाव् आज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः ष प्राजापत्या उपरिष्टाद् अष्टाव् आज्यभागान् विद्यात्_ (GBr_1,3.8b) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात्_ (GBr_1,3.8c) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात् (GBr_1,3.8d) तस्मै ह निष्कं प्रयच्छन्न् उवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति (GBr_1,3.8e) तद् उपयम्य निश्चक्राम (GBr_1,3.8f) तत्रापवव्राज यत्रेतरो बभूव (GBr_1,3.8g) तं ह पप्रच्छ किम् एष गौतमस्य पुत्र iti_ (GBr_1,3.8h) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यद् एनं कश् चिद् उपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत् प्राणा वैनं जह्युर् इति (GBr_1,3.8i) ते मिथ एव चिक्रन्देयुर् विप्रापवव्रज यत्रेतरो बभूव (GBr_1,3.8j) ते प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति (GBr_1,3.8k) किम् अर्थम् इति (GBr_1,3.8l) यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति (GBr_1,3.8m) तथेति (GBr_1,3.8n) तेभ्य एतान् प्रश्नान् व्याचचष्टे ॥ 8 ॥ (GBr_1,3.9a) यत् पुरस्ताद् वेदेः प्रथमं बर्हि स्तृणाति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते (GBr_1,3.9b) यद् अपरम् इव प्रस्तरम् अनुप्रस्तृणाति तस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते (GBr_1,3.9c) यत् प्राग् बर्हिषः प्रस्तरम् अनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति (GBr_1,3.9d) यद् अन्ततः सर्वम् एवानुप्रहरति तस्माद् अन्ततः सर्व एव पलिता भवन्ति (GBr_1,3.9e) यत् प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् इमाः प्रजा अदन्तिका जायन्ते (GBr_1,3.9f) यद् धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्माद् आसाम् अपरम् इव जायन्ते (GBr_1,3.9g) यद् अनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते (GBr_1,3.9h) यत् पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां पुनर् एव जायन्ते (GBr_1,3.9i) यत् समिष्टयजुर् अपुरोऽनुवाक्यावद् भवति तस्माद् अन्ततः सर्व एव प्रभिद्यन्ते (GBr_1,3.9j) यद् गायत्र्यानूच्य त्रिष्टुभा यजति तस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (GBr_1,3.9k) यद् ऋचानूच्य यजुषा यजति तस्माद् अधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस] (GBr_1,3.9l) यद् आघारौ दीर्घतरौ präcÃv आघारयति तस्माद् इमौ दंष्ट्रौ दीर्घतरौ (GBr_1,3.9m) यत् संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे (GBr_1,3.9n) यच् चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे (GBr_1,3.9o) यज् जपं जपित्वाभिहिंकृणोति तस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियः_ (GBr_1,3.9p) यत् सामिधेनीः संतन्वन्न् अन्वाह तस्माद् आसां संततम् इव शरीरं भवति (GBr_1,3.9q) यत् सामिधेन्यः këÂhahavi«o भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति (GBr_1,3.9r) यत् प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति (GBr_1,3.9s) यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति (GBr_1,3.9t) यद् अनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति (GBr_1,3.9u) यद् उत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते (GBr_1,3.9v) यन् नापानेत् सकृच्छूनं syÃt_ (GBr_1,3.9w) यन् मुहुर् अपानेत् सकृत्पन्नं स्यात् (GBr_1,3.9x) तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात् सकृत्पन्नं वेति ॥ 9 ॥ (GBr_1,3.10a) अथ ये पुरस्ताद् अष्टाव् आज्यभागाः पञ्च प्रयाजा द्वाव् आघारौ द्वाव् आज्यभागाव् आग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम्_ (GBr_1,3.10b) हविर् ह्य् एव सौम्यम् (GBr_1,3.10c) आग्नेयः पुरोडाशः_ (GBr_1,3.10d) अग्नीषोमीयः पुरोडाशो ऽग्निः स्विष्टकृद् इत्य् एते मध्यतः पञ्च हविर्भागाः_ (GBr_1,3.10e) अथ ये ष प्राजापत्या इडा च प्राशित्रं च यच् चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एव षष्ठः_ (GBr_1,3.10f) अथ य उपरिष्टाद् अष्टाव् आज्यभागास् त्रयो ऽनुयाजाश् चत्वारः पत्नीसंयाजाः समिष्टयजुर् अष्टमम् (GBr_1,3.10g) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा (GBr_1,3.10h) तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः_ (GBr_1,3.10i) अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः_ [एद्. इपरिष्टाद्] (GBr_1,3.10j) हवींष्य् आत्मा [ed. haviæ«y] (GBr_1,3.10k) गार्हपत्यो जघनम् (GBr_1,3.10l) आहवनीयः शिरः (GBr_1,3.10m) सौवर्णराजतौ पक्षौ (GBr_1,3.10n) तद् यद् आदित्यं पुरस्तात् पर्यन्तं न पश्यन्ति तस्माद् अज्योतिष्क उत्करो भवति_ (GBr_1,3.10o) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति याज्यैव सा (GBr_1,3.10p) तस्या ओं श्रावयेति चतुरक्षरम् (GBr_1,3.10q) अस्तु श्रौषद् इति चतुरक्षरम्_ (GBr_1,3.10r) यजेति द्व्यक्षरम्_ (GBr_1,3.10s) ये यजामह इति पञ्चाक्षरम्_ (GBr_1,3.10t) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः (GBr_1,3.10u) पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति (GBr_1,3.10v) तद् यत्रास्यैश्वर्यं स्याद् यत्र वैनम् अभिवहेयुर् एवंविदम् एव तत्र ब्रह्माणं वृणीयान् नानेवंविदम् इति ब्राह्मणम् ॥ 10 ॥ (GBr_1,3.11a) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति (GBr_1,3.11b) पृच्छ प्राचीनयोग्येति (GBr_1,3.11c) किंदेवत्यं ते gavŬÃyÃm_ (GBr_1,3.11d) किंदेवत्यम् उपहूतायाम्_ (GBr_1,3.11e) किंदेवत्यम् उपसृष्टायाम्_ (GBr_1,3.11f) किंदेवत्यं वत्सम् उन्नीयमानम्_ (GBr_1,3.11g) किंदेवत्यं वत्सम् उन्नीतम्_ (GBr_1,3.11h) किंदेवत्यं दुह्यमानम्_ (GBr_1,3.11i) किंदेवत्यं दुग्धम्_ (GBr_1,3.11j) किंदेवत्यं प्रक्रम्यमाणम्_ (GBr_1,3.11k) किंदेवत्यं ह्रियमाणम्_ (GBr_1,3.11l) किंदेवत्यम् अधिश्रीयमाणम्_ (GBr_1,3.11m) किंदेवत्यम् अधिश्रितम्_ (GBr_1,3.11n) किंदेवत्यम् अभ्यवज्वाल्यमानम्_ (GBr_1,3.11o) किंदेवत्यम् अभ्यवज्वालितम्_ (GBr_1,3.11p) किंदेवत्यं समुद्वान्तम्_ (GBr_1,3.11q) किंदेवत्यं विष्यण्णम्_ (GBr_1,3.11r) किंदेवत्यम् अद्भिः प्रत्यानीतम्_ (GBr_1,3.11s) किंदेवत्यम् उद्वास्यमानम्_ (GBr_1,3.11t) किंदेवत्यम् उद्वासितम्_ (GBr_1,3.11u) किंदेवत्यम् उन्नीयमानम्_ (GBr_1,3.11v) किंदेवत्यम् उन्नीतम्_ (GBr_1,3.11w) किंदेवत्यं प्रक्रम्यमाणम्_ (GBr_1,3.11x) किंदेवत्यं ह्रियमाणम्_ (GBr_1,3.11y) किंदेवत्यम् उपसाद्यमानम्_ (GBr_1,3.11z) किंदेवत्यम् उपसादितम्_ (GBr_1,3.11aa) किंदेवत्या समित् (GBr_1,3.11bb) किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः (GBr_1,3.11cc) किंदेवत्यं गार्हपत्यम् अवेक्षिष्ठाः (GBr_1,3.11dd) किंदेवत्योत्तराहुतिः (GBr_1,3.11ee) किंदेवत्यं हुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषीः (GBr_1,3.11ff) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः (GBr_1,3.11ग्ग्) किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षीः (GBr_1,3.11ह्ह्) किंदेवत्यं प्रथमं प्राशीः (GBr_1,3.11ii) किंदेवत्यं द्वितीयम्_ (GBr_1,3.11ज्ज्) किंदेवत्यम् अन्ततः सर्वम् एव प्राशीः (GBr_1,3.11क्क्) किंदेवत्यम् अप्रक्षालितयोदकं स्रुचा न्यनैषीः (GBr_1,3.11ल्ल्) किंदेवत्यं प्रक्षालितया (GBr_1,3.11mm) किंदेवत्यम् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषीः [एद्. उदक] (GBr_1,3.11न्न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः (GBr_1,3.11ओओ) किंदेवत्यं रात्रौ स्रुग्दण्डम् अवामार्क्षीः (GBr_1,3.11प्प्) किंदेवत्यं प्रातर् उदमार्क्षीर् iti_ (GBr_1,3.11qq) एतच् चेद् वेत्थ गौतम हुतं ते यद्य् उ न वेत्थाहुतं त इति ब्राह्मणम् ॥ 11 ॥ (GBr_1,3.12a) स होवाच रौद्रं मे gavŬayÃm_ (GBr_1,3.12b) मानव्यम् उपहूतायाम्_ (GBr_1,3.12c) वायव्यम् उपसृष्टायाम्_ (GBr_1,3.12d) वैराजं वत्सम् उन्नीयमानम्_ (GBr_1,3.12e) जागतम् उन्नीतम् (GBr_1,3.12f) आश्विनं दुह्यमानम्_ (GBr_1,3.12g) सौम्यं दुग्धम्_ (GBr_1,3.12h) बार्हस्पत्यं प्रक्रम्यमाणम्_ (GBr_1,3.12i) द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. पत्यल्] (GBr_1,3.12j) आग्नेयम् अधिश्रीयमाणम्_ (GBr_1,3.12k) वैश्वानरीयम् अधिश्रितम्_ (GBr_1,3.12l) वैष्णवम् अभ्यवज्वाल्यमानम्_ (GBr_1,3.12m) मारुतम् अभ्यवज्वालितम्_ (GBr_1,3.12n) पौष्णं समुद्वान्तम्_ (GBr_1,3.12o) वारुणं विष्यन्नम्_ (GBr_1,3.12p) सारस्वतम् अद्भिः प्रत्यानीतम्_ (GBr_1,3.12q) tvëÂram उद्वास्यमानम्_ (GBr_1,3.12r) धात्रम् उद्वासितम्_ (GBr_1,3.12s) वैश्वदेवम् उन्नीयमानम्_ (GBr_1,3.12t) सावित्रम् उन्नीतम्_ (GBr_1,3.12u) बार्हस्पत्यं प्रक्रम्यमाणम्_ (GBr_1,3.12v) द्यावापृथिव्यं ह्रियमाणम् (GBr_1,3.12w) ऐन्द्रम् उपसाद्यमानम्_ (GBr_1,3.12x) बलायोपसन्नम् (GBr_1,3.12y) आग्नेयी समित्_ (GBr_1,3.12z) यां प्रथमाम् आहुतिम् अहौषं माम् एव तत् स्वर्गे लोके ऽधाम्_ (GBr_1,3.12aa) यद् गार्हपत्यम् अवेक्षिषम् अस्य लोकस्य संतत्यै (GBr_1,3.12bb) प्राजापत्योत्तराहुतिस् (GBr_1,3.12cc) तस्मात् पूर्णतरा मनसैव सा (GBr_1,3.12dd) यद् धुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषं रुद्रांस् तेनाप्रैषम्_ (GBr_1,3.12ee) यद् बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षम् ओषधिवनस्पतींस् तेनाप्रैषम्_ (GBr_1,3.12ff) यद् द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षं पितॄंस् तेनाप्रैषम्_ (GBr_1,3.12ग्ग्) यत् प्रथमं प्राशिषं प्राणांस् तेनाप्रैषम्_ (GBr_1,3.12ह्ह्) यद् द्वितीयं गर्भांस् तेन (GBr_1,3.12ii) तस्माद् अनश्नन्तो गर्भा जीवन्ति (GBr_1,3.12ज्ज्) यद् अन्ततः सर्वम् एव प्राशिषं विश्वान् देवांस् तेनाप्रैषम्_ (GBr_1,3.12क्क्) यद् अप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस् तेनाप्रैषम्_ (GBr_1,3.12ल्ल्) यत् प्रक्षालितया सर्पपुण्यजनांस् तेन (GBr_1,3.12mm) यद् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस् तेनाप्रैषम्_ (GBr_1,3.12न्न्) यत् स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस् तेनाप्रैषम्_ (GBr_1,3.12ओओ) यद् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस् तान् उदनैषम्_ (GBr_1,3.12प्प्) यत् प्रातर् उदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस् तानुदनैषम् इति ब्राह्मणम् ॥ 12 ॥ (GBr_1,3.13a) एवम् एवैतद् भो यथा भवान् आह (GBr_1,3.13b) पृच्छामि त्वेव भवन्तम् इति (GBr_1,3.13c) पृच्छ प्राचीनयोग्येति (GBr_1,3.13d) यस्य सायम् अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्य् उपसन्नानि स्युर् अथ चेद् दक्षिणागिर् उद्वायात् किं वा ततो भयम् आगच्छेद् इति (GBr_1,3.13e) क्षिप्रम् अस्य पत्नी प्रइति यो 'vidvä जुहोति (GBr_1,3.13f) विद्यया त्वेवाहम् अभिजुहोमीति (GBr_1,3.13g) का ते विद्या का प्रायश्चित्तिर् इति (GBr_1,3.13h) गार्हपत्याद् अधि दक्ष्.इणाग्निं प्रणीय प्राचो ऽङ्गारान् उद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्_ (GBr_1,3.13i) अथ प्रातर् यथास्थानम् अग्नीन् उपसामधाय यथापुरं जुहुयात् (GBr_1,3.13j) सा मे विद्या सा प्रायश्चित्तिर् iti_ (GBr_1,3.13k) अथ चेद् आहवनीय उद्वायात् किं वा ततो भयम् आगच्छेद् इति (GBr_1,3.13l) क्षिप्रम् अस्य पुत्रः प्रइति यो 'vidvä जुहोति (GBr_1,3.13m) विद्यया त्वेवाहम् अभिजुहोमीति (GBr_1,3.13n) का ते विद्या का प्रायश्चित्तिर् इति (GBr_1,3.13o) गार्हपत्याद् अध्य् आहवनीयं प्रणीय प्रतीचो ऽङ्गारान् उद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्_ (GBr_1,3.13p) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (GBr_1,3.13q) सा मे विद्या सा प्रायश्चित्तिर् iti_ (GBr_1,3.13r) अथ चेद् गार्हपत्य उद्वायात् किं वा ततो भयम् आगच्छेद् इति (GBr_1,3.13s) क्षिप्रं गृहपतिः प्रइति यो 'vidvä जुहोति (GBr_1,3.13t) विद्यया त्वेवाहम् अभिजुहोमीति (GBr_1,3.13u) का ते विद्या का प्रायश्चित्तिर् इति (GBr_1,3.13v) सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्_ (GBr_1,3.13w) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (GBr_1,3.13x) सा मे विद्या सा प्रायश्चित्तिर् iti_ (GBr_1,3.13y) अथ चेत् सर्वे ऽग्नय उद्वायेयुः किं वा ततो भयम् आगच्छेद् इति (GBr_1,3.13z) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते यो 'vidvä जुहोति (GBr_1,3.13aa) विद्यया त्वेवाहम् अभिजुहोमीति (GBr_1,3.13bb) का ते विद्या का प्रायश्चित्तिर् iti_ (GBr_1,3.13cc) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्_ (GBr_1,3.13dd) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (GBr_1,3.13ee) सा मे विद्या सा प्रायश्चित्तिर् iti_ (GBr_1,3.13ff) अथ चेन् नाग्निं जनयितुं शक्नुयुर् न कुतश् चन वातो वायात् किं वा ततो भयम् आगच्छेद् इति (GBr_1,3.13ग्ग्) मोघम् अस्वेष्टं च हुतं च भवति यो 'vidvä जुहोति (GBr_1,3.13ह्ह्) विद्यया त्वेवाहम् अभिजुहोमीति (GBr_1,3.13ii) का ते विद्या का प्रायश्चित्तिर् iti_ (GBr_1,3.13ज्ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्य इति सूक्तेनात्मन्य् एव जुहुयात्_ (GBr_1,3.13क्क्) अथ प्रातर् अग्निं निर्मथ्य यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (GBr_1,3.13ल्ल्) सा मे विद्या सा प्रायश्चित्तिर् इति ब्राह्मणम् ॥ 13 ॥ (GBr_1,3.14a) एवम् एवैतद् भो भगवन् यथा भवान् Ãha_ (GBr_1,3.14b) उपयामि त्वेव भवन्तम् iti_ (GBr_1,3.14c) एवं चेन् नावक्ष्यो मूर्धा ते व्यपतिष्यद् इति (GBr_1,3.14d) हन्त तु ते तद् वक्ष्यामि यथा ते न विपतिष्यतीति (GBr_1,3.14e) यो ह वा एवंविद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति (GBr_1,3.14f) वाचि तृप्तायाम् अग्निस् तृप्यति_ (GBr_1,3.14g) अग्नौ तृप्ते पृथिवी तृप्यति (GBr_1,3.14h) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (GBr_1,3.14i) यो ह वा एवंविद्वान् अश्नाति च पिबति च प्राणस् तेन तृप्यति (GBr_1,3.14j) प्राणे तृप्ते वायुस् तृप्यति [एद्. प्रणे] (GBr_1,3.14k) वायौ तृप्ते ऽन्तरिक्षं तृप्यति_ (GBr_1,3.14l) अन्तरिक्षे तृप्ते यान्य् अन्तरिक्षे भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (GBr_1,3.14m) यो ह वा एवंविद्वान् अश्नाति च पिबति च चक्षुस् तेन तृप्यति (GBr_1,3.14n) चक्षुषि तृप्त आदित्यस् तृप्यति_ (GBr_1,3.14o) आदित्ये तृप्ते द्यौस् तृप्यति (GBr_1,3.14p) दिवि तृप्तायां यानि दिवि भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (GBr_1,3.14q) यो ह वा एवंविद्वान् अश्नाति च पिबति च मनस् तेन तृप्यति (GBr_1,3.14r) मनसि तृप्ते चन्द्रमास् तृप्यति (GBr_1,3.14s) चन्द्रमसि तृप्त आपस् तृप्यन्ति_ (GBr_1,3.14t) अप्सु तृप्तासु यान्य् अप्सु भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (GBr_1,3.14u) यो ह वा एवंविद्वान् अश्नाति च पिबति च श्रोत्रं तेन तृप्यति (GBr_1,3.14v) श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति (GBr_1,3.14w) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (GBr_1,3.14x) यो ह वा एवंविद्वान् अश्नाति च पिबति च तस्यायम् एव दक्षिणः पाणिर् जुहूः (GBr_1,3.14y) सव्य उपभृत् (GBr_1,3.14z) कण्ठो ध्रुवा_ (GBr_1,3.14aa) अन्नं हविः (GBr_1,3.14bb) प्राणा ज्योतींषि (GBr_1,3.14cc) सदेष्टं सदा हुतं सदाशितं पायितम् अग्निहोत्रं भवति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ 14 ॥ (GBr_1,3.15a) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास् (GBr_1,3.15b) ते ह स्म न कञ् चन वेदविदम् उपयन्ति (GBr_1,3.15c) ते सर्वम् अविदुस् (GBr_1,3.15d) ते सहैवाविदुस् (GBr_1,3.15e) ते ऽग्निहोत्र एव न समवदन्त (GBr_1,3.15f) तेषाम् एकः सकृद् अग्निहोत्रम् अजुहोद् द्विर् एकस् त्रिर् एकस् (GBr_1,3.15g) तेषां यः सकृद् अग्निहोत्रम् अजुहोत् तम् इतराव् अपृच्छतां कस्मै त्वं जुहोषीति_ (GBr_1,3.15h) एकधा वा इदं सर्वं प्रजापतिः (GBr_1,3.15i) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातर् इति (GBr_1,3.15j) तेषां यो द्विर् अजुहोत् तम् इतराव् अपृच्छतां काभ्यां त्वं जुहोषीति_ (GBr_1,3.15k) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस् (GBr_1,3.15l) तेषां यस् त्रिर् अजुहोत् तम् इतराव् अपृच्छतां केभ्यस् त्वं जुहोषीत्य् अग्नये प्रजापतये ऽनुमतय इति सायं सूर्याय प्रजापतये ऽग्नये स्विष्टकृत इति प्रातस् (GBr_1,3.15m) तेषां यो द्विर् अजुहोत् स आर्ध्नोत् (GBr_1,3.15n) स भूयिष्ठो ऽभवत् (GBr_1,3.15o) प्रजया चेतरौ श्रिया चेतराव् अत्याक्रामत् (GBr_1,3.15p) तस्य ह प्रजाम् इतरयोः प्रजे सजातत्वम् उपैताम्_ (GBr_1,3.15q) तस्माद् द्विर् होतव्यं यजुषा चैव मनसा च (GBr_1,3.15r) याम् एव स ऋद्धिम् आर्ध्नोत् ताम् ऋध्नोति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ 15 ॥ (GBr_1,3.16a) स्वाहा वै कुतः संभूता (GBr_1,3.16b) केन प्रकृता (GBr_1,3.16c) किं वास्या गोत्रम्_ (GBr_1,3.16d) कत्य् अक्षरा (GBr_1,3.16e) कति पदा (GBr_1,3.16f) कति वर्णा (GBr_1,3.16g) किं पूर्वावसाना (GBr_1,3.16h) क्व चित् स्थिता (GBr_1,3.16i) किम् अधिष्ठाना (GBr_1,3.16j) ब्रूहि स्वाहाया यद् दैवतं रूपं च (GBr_1,3.16k) स्वाहा वै सत्यसंभूता (GBr_1,3.16l) ब्रह्मणा प्रकृता (GBr_1,3.16m) लामगायनसगोत्रा (GBr_1,3.16n) द्वे अक्षरे (GBr_1,3.16o) एकं पदम्_ (GBr_1,3.16p) त्रयश् च वर्णाः शुक्लः पद्मः सुवर्ण इति (GBr_1,3.16q) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. पत्यल्] (GBr_1,3.16r) षडङ्गान्य् ओषधिवनस्पतयो लोमानि (GBr_1,3.16s) चक्षुषी सूर्याचन्द्रमसौ (GBr_1,3.16t) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते (GBr_1,3.16u) तस्या अग्निर् दैवतम्_ (GBr_1,3.16v) ब्राह्मणो रूपम् इति ब्राह्मणम् ॥ 16 ॥ (GBr_1,3.17a) अथापि कारवो ह नाम ऋषयो ऽल्पस्वा Ãsan_ (GBr_1,3.17b) त इमम् एकगुम् अग्निष्टोमं ददृशुस् (GBr_1,3.17c) तम् आहरन्_ (GBr_1,3.17d) तेनायजन्त (GBr_1,3.17e) ते स्वर् ययुः (GBr_1,3.17f) स य इच्छेत् स्वर् इयाम् इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ 17 ॥ (GBr_1,3.18a) अथातः सवनीयस्य पशोर् विभागं व्याख्यास्यामः_ (GBr_1,3.18b) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः (GBr_1,3.18c) कण्ठः सकाकुद्रः प्रतिहर्तुः (GBr_1,3.18d) श्येनं वक्ष उद्गातुः_ (GBr_1,3.18e) दक्षिणं पार्श्वं सांसम् अध्वर्योः (GBr_1,3.18f) सव्यम् उपगातॄणाम्_ (GBr_1,3.18g) सव्यो ऽंसः प्रतिप्रस्थातुः_ (GBr_1,3.18h) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः_ (GBr_1,3.18i) अवरसक्थं ब्राह्मणाच्छंसिनः_ (GBr_1,3.18j) ऊरुः पोतुः (GBr_1,3.18k) सव्या श्रोणिर् होतुः_ (GBr_1,3.18l) अवरसक्थं मैत्रावरुणस्य_ (GBr_1,3.18m) अरुर् अच्छावाकस्य (GBr_1,3.18n) दक्षिणा दोर् नेष्टुः (GBr_1,3.18o) सव्या सदस्यस्य (GBr_1,3.18p) सदं चानूकं च गृहपतेः_ (GBr_1,3.18q) जाघनी पत्न्यास् (GBr_1,3.18r) तां सा ब्राह्मणेन प्रतिग्राहयति (GBr_1,3.18s) वनिष्ठुर् हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुर् आग्नीध्रस्य (GBr_1,3.18t) सव्य आत्रेयस्य (GBr_1,3.18u) दक्षिणौ पादौ गृहपतेर् व्रतप्रदस्य (GBr_1,3.18v) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः (GBr_1,3.18w) सहैवैनयोर् ओष्ठस् (GBr_1,3.18x) तं गृहपतिर् एवानुशिनष्टि (GBr_1,3.18y) मणिकाश् च स्कन्ध्यास् तिस्रश् च कीकसा ग्रावस्तुतस् (GBr_1,3.18z) तिस्रश् चैव कीकसा अर्धं चापानस्योन्नेतुः_ (GBr_1,3.18aa) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः (GBr_1,3.18bb) शिरः सुब्रह्मण्यस्य (GBr_1,3.18cc) यः श्वःसुत्याम् आह्वयते तस्य चर्म (GBr_1,3.18dd) तथा खलु षट्त्रिंशत् सम्पद्यन्ते (GBr_1,3.18ee) षट्त्रिंशदवदाना गौः (GBr_1,3.18ff) षट्त्रिंशदक्षरा बृहती (GBr_1,3.18ग्ग्) बार्हतो वै स्वर्गो लोकः_ (GBr_1,3.18ह्ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (GBr_1,3.18ii) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति (GBr_1,3.18ज्ज्) प्रतितिष्ठन्ति प्रजया पशुभिर् य एवं विभजन्ते (GBr_1,3.18क्क्) अथ यद् अतो ऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्न् एवम् एवैषां पशुर् विमथतो भवत्य् अस्वर्ग्यः_ (GBr_1,3.18ल्ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर् विभागं विदां चकार (GBr_1,3.18mm) तम् उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच (GBr_1,3.18न्न्) ततो ऽयम् अर्वाङ् मनुष्येष्व् आसीद् इति ब्राह्मणम् ॥ 18 ॥ [एद्. मनुष्येस्व्] (GBr_1,3.19a) अथातो दीक्षा (GBr_1,3.19b) कस्य स्विद् धेतोर् दीक्षित इत्याचक्षते (GBr_1,3.19c) श्रेष्ठां धियं क्षियतीति (GBr_1,3.19d) तं वा एतं धीक्षितं सन्तं दीक्षित इत्य् आचक्षते परोक्षेण (GBr_1,3.19e) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (GBr_1,3.19f) कस्य स्विद् धेतोर् दीक्षितो ऽप्रत्युत्थायिको भवत्य् अनभिवादुकः प्रत्युत्थेयो ऽभिवाद्यः_ (GBr_1,3.19g) ये प्रत्युत्थेया अभिवाद्यास् त एनम् आविष्टा भवन्त्य् अथर्वाङ्गिरसस् (GBr_1,3.19h) तस्य किम् आथर्वणम् इति (GBr_1,3.19i) यद् आत्मन्य् एव जुह्वति न परस्मिन्_ (GBr_1,3.19j) एवं हाथर्वणानाम् ओदनसवानाम् आत्मन्य् एव जुह्वति न परस्मिन्_ [एद्. अदनसवानाम्, चोर्र्. पत्यल्] (GBr_1,3.19k) अथास्य किम् आङ्गिरसम् इति (GBr_1,3.19l) यद् आत्मनश् च परेषां च नामानि न गृह्णात्य् एवं ह तस्मिन्नासाद् आत्मनश् चैव परेषां च नामानि न गृह्यन्ते (GBr_1,3.19m) विचक्षणवतीं वाचं bhëante चनसितवतीम्_ (GBr_1,3.19n) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्_ (GBr_1,3.19o) सैषा व्रतधुग् अथर्वाङ्गिरसस् (GBr_1,3.19p) तां ह्य् अन्वायत्ताः (GBr_1,3.19q) कस्य स्विद् धेतोर् दीक्षितो ऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति_ (GBr_1,3.19r) अन्नस्थो नामस्थो भवतीत्य् आहुस् तस्य ये ऽन्नम् अदन्ति ते ऽस्य पाप्मानम् अदन्ति_ (GBr_1,3.19s) अथास्य ये नाम गृह्णन्ति ते ऽस्य नाम्नः पाप्मानम् अपाघ्नते_ (GBr_1,3.19t) अथापि वेदानां गर्भभूतो भवतीत्य् आहुस् (GBr_1,3.19u) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्य् आहुः (GBr_1,3.19v) स दीक्षाणां प्रातर् जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्य् आहुः (GBr_1,3.19w) कस्य स्विद् धेतोः संसवा परिजिहीर्षिता भवन्ति (GBr_1,3.19x) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति (GBr_1,3.19y) कस्य स्विद् धेतोर् दैवे न ध्यायेत् संस्थिते नाधीयीतेति (GBr_1,3.19z) संसवस्यैव हेतोर् इति (GBr_1,3.19aa) विद्योतमाने स्तनयत्य् अथो वर्षति वायव्यम् अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति (GBr_1,3.19bb) तद् अभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसो ऽनूचानास् (GBr_1,3.19cc) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति (GBr_1,3.19dd) स दैवे न ध्यायेत् संस्थिते नाधीयीतेति ब्राह्मणम् ॥ 19 ॥ (GBr_1,3.20a) समावृत्ता आचार्या निषेदुस् (GBr_1,3.20b) तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय_ (GBr_1,3.20c) इत्थं चेद् वो ऽपसमवत्सुर् हन्त वो ऽहं मध्ये दीक्षा iti [ed. 'pasamavatsur, Patyal proposes apasamavatasthur, ed. दिक्षा] (GBr_1,3.20d) त ऊचुर् नैव त्वा विद्म न जानीमः (GBr_1,3.20e) को हीदविज्ञायमानेन सह दीक्षिष्यतीति (GBr_1,3.20f) यन् न्व् इदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे_ (GBr_1,3.20g) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ (GBr_1,3.20h) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति_ (GBr_1,3.20i) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ (GBr_1,3.20j) ते तूष्णीं ध्यायन्त आसां चक्रिरे (GBr_1,3.20k) स होवाच किं नु तूष्णीम् आध्वे (GBr_1,3.20l) भूयो वः पृच्छामः (GBr_1,3.20m) पृच्छतेति यन् न्व् इदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [Patyal finds upamay etasmin in two BORI mss. and proposes to accept thise reading] (GBr_1,3.20n) dhig iti होचुः (GBr_1,3.20o) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति (GBr_1,3.20p) ते वै ब्राह्मणानाम् अभिमन्तारो भविष्यथ (GBr_1,3.20q) रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास् तद् अभविष्यंस् ते बोधिमता भविष्यथेति_ (GBr_1,3.20r) अथ वा उपेष्यामो नोपेष्यामहा इति (GBr_1,3.20s) ते वै दीक्षिता अवकीर्णिनो भविष्यथ (GBr_1,3.20t) न ह वै देवयानः पन्था प्रादुर् भविष्यतीति (GBr_1,3.20u) तिरो वै देवयानः पन्था भविष्यतीति (GBr_1,3.20v) ते वयं भगवन्तम् एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ 20 ॥ (GBr_1,3.21a) स होवाच द्वादश ह वै वसूनि दीक्षिताद् उत्क्रामन्ति (GBr_1,3.21b) न ह वै दीक्षितो ऽग्निहोत्रं जुहुयात्_ (GBr_1,3.21c) न पौर्णमासेन यज्ञेन यजेत (GBr_1,3.21d) नामावास्येन_ (GBr_1,3.21e) अस्मिन् वसीत (GBr_1,3.21f) न पितृयज्ञेन यजेत (GBr_1,3.21g) न तत्र गच्छेद् यत्र मनसा जिगमिषेत्_ (GBr_1,3.21h) नेष्ट्या यजेत (GBr_1,3.21i) न वाचा यथाकथा चिद् abhibhëeta (GBr_1,3.21j) न मिथुनं चरेत्_ (GBr_1,3.21k) नान्नास्य यथाकामम् उपयुञ्जीत (GBr_1,3.21l) न पशुबन्धेन यज्ञेन यजेत (GBr_1,3.21m) न तत्र गच्छेद् यत्र चक्षुषा परापश्येत् (GBr_1,3.21n) कृष्णाजिनं वसीत (GBr_1,3.21o) कुरीरं धारयेत्_ (GBr_1,3.21p) मुष्टी कुर्यात्_ (GBr_1,3.21q) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत्_ (GBr_1,3.21r) मृगशृङ्गं गृह्णीयात् (GBr_1,3.21s) तेन कषेत_ (GBr_1,3.21t) अथ यस्य दीक्षितस्य वाग् वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ 21 ॥ (GBr_1,3.22a) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्_ (GBr_1,3.22b) वसतिश् च मामावास्यश् च यज्ञः पश्चात् präcam उभाव् इति समानम्_ (GBr_1,3.22c) मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् उभाव् इति समानम्_ (GBr_1,3.22d) वाक् च मेष्टिश् चोत्तरतो dak«iïäcam उभाव् इति समानम्_ (GBr_1,3.22e) रेतश् च मान्नं चेत ऊर्ध्वम् उभाव् इति समानम्_ (GBr_1,3.22f) चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो 'rväcam उभौ कामप्रौ भूत्वाक्षित्या सहाविशताम् इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् (GBr_1,3.22g) अपात्येति पुनराजातिम्_ (GBr_1,3.22h) कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् दीक्षाम् उपैतीति ब्राह्मणम् ॥ 22 ॥ (GBr_1,3.23a) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्_ (GBr_1,3.23b) रेतो वा अन्नम्_ (GBr_1,3.23c) वृषा हिंकारः_ (GBr_1,3.23d) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति_ (GBr_1,3.23e) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ 23 ॥ (GBr_1,3.23चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥ (GBr_1,4.1a) ओम् अयं वै यज्ञो यो ऽयं पवते (GBr_1,4.1b) तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते (GBr_1,4.1c) तेषां गृहपतिः प्रथमो दीक्षते_ (GBr_1,4.1d) अयं वै लोको गृहपतिः_ (GBr_1,4.1e) अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम्_ (GBr_1,4.1f) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः (GBr_1,4.1g) प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते ॥ 1 ॥ (GBr_1,4.2a) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम्_ (GBr_1,4.2b) मनसैव तद् ओषधीः संदधाति (GBr_1,4.2c) तद् या ओषधीर् वेद स एव ब्रह्मौषधीस् (GBr_1,4.2d) तद् अनेन लोकेन संदधाति (GBr_1,4.2e) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (GBr_1,4.2f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् ओषधिभिर् व्यापादयेत्_ (GBr_1,4.2g) उच्छोषुका ह स्युस् (GBr_1,4.2h) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ 2 ॥ (GBr_1,4.3a) अथोद्गातारं दीक्षयति_ (GBr_1,4.3b) आदित्यो वा उद्गाताधिदैवं चक्षुर् अध्यात्मम्_ (GBr_1,4.3c) पर्जन्य आदित्यः (GBr_1,4.3d) पर्जन्याद् अधि वृष्टिर् जायते (GBr_1,4.3e) वृष्टिर् एव तद् ओषधीः संदधाति (GBr_1,4.3f) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (GBr_1,4.3g) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्_ (GBr_1,4.3h) अवर्षुका ह स्युस् (GBr_1,4.3i) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ 3 ॥ (GBr_1,4.4a) अथ होतारं दीक्षयति_ (GBr_1,4.4b) अग्निर् वै होताधिदैवं वाग् अध्यात्मम् (GBr_1,4.4c) अन्नं वृष्टिः_ (GBr_1,4.4d) वाचं चैव तद् अग्निं चान्नेन संदाधाति (GBr_1,4.4e) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (GBr_1,4.4f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् अन्नेन व्यापादयेत्_ (GBr_1,4.4g) अशनायुका ह स्युस् (GBr_1,4.4h) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ 4 ॥ (GBr_1,4.5a) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति (GBr_1,4.5b) वायुर् वा अध्वर्युर् अधिदैवं प्राणो ऽध्यात्मम् (GBr_1,4.5c) अन्नं वृष्टिः_ (GBr_1,4.5d) वायुं चैव तत् प्राणं चान्नेन संदधाति (GBr_1,4.5e) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत [एद्. एतव्] (GBr_1,4.5f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत् (GBr_1,4.5g) प्रमायुका ह स्युस् (GBr_1,4.5h) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ 5 ॥ (GBr_1,4.6a) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति_ (GBr_1,4.6b) अथोद्गात्रे प्रस्तोतारं दीक्षयति_ (GBr_1,4.6c) अथ होत्रे मैत्रावरुणं दीक्षयति_ (GBr_1,4.6d) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति (GBr_1,4.6e) स हैनम् anu_ (GBr_1,4.6f) एतेषां वै नवानां कॢप्तिम् अन्व् इतरे कल्पन्ते (GBr_1,4.6g) नव वै प्राणाः (GBr_1,4.6h) प्राणैर् यज्ञस् तायते_ (GBr_1,4.6i) अथ ब्रह्मणे पोतारं दीक्षयति_ (GBr_1,4.6j) अथोद्गात्रे प्रतिहर्तारं दीक्षयति_ (GBr_1,4.6k) अथ होत्रे ऽच्छावाकं दीक्षयति_ (GBr_1,4.6l) अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति (GBr_1,4.6m) स हैनम् anu_ (GBr_1,4.6n) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति_ (GBr_1,4.6o) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति_ (GBr_1,4.6p) अथ होत्रे ग्रावस्तुतं दीक्षयति_ (GBr_1,4.6q) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति (GBr_1,4.6r) न पूतः पावयेद् इत्य् आहुः (GBr_1,4.6s) सैषानुपूर्वं दीक्षा (GBr_1,4.6t) तद् य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते (GBr_1,4.6u) सत्त्रिणां प्रायश्चित्तम् अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे दीक्षन्त इति ब्राह्मणम् ॥ 6 ॥ (GBr_1,4.7a) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्_ (GBr_1,4.7b) सोमात् क्रयम्_ (GBr_1,4.7c) विष्णोर् आतिथ्यम् (GBr_1,4.7d) आदित्यात् प्रवर्ग्यम्_ (GBr_1,4.7e) स्वधाया उपसदः_ (GBr_1,4.7f) अग्नीषोमाभ्याम् औपवसथ्यम् अहः (GBr_1,4.7g) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्_ (GBr_1,4.7h) वसुभ्यः प्रातःसवनम्_ (GBr_1,4.7i) रुद्रेभ्यो माध्यंदिनं सवनम् (GBr_1,4.7j) आदित्येभ्यस् तृतीयसवनम्_ (GBr_1,4.7k) वरुणाद् अवभृथम् (GBr_1,4.7l) अदितेर् उदयनीयाम्_ (GBr_1,4.7m) मित्रावरुणाभ्याम् अनूबन्ध्याम्_ (GBr_1,4.7n) त्वष्टुस् tvëÂram_ (GBr_1,4.7o) देवीभ्यो देविकाभ्यो देवताहवींषि (GBr_1,4.7p) कामाद् दशातिरात्रम्_ (GBr_1,4.7q) स्वर्गाल् लोकाद् उदवसानीयाम्_ (GBr_1,4.7r) तद् वा एतद् अग्निष्टोमस्य जन्म (GBr_1,4.7s) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ 7 ॥ (GBr_1,4.8a) अथ यद् दीक्षणीयया यजन्ते श्रद्धाम् एव तद् देवीं देवतां यजन्ते (GBr_1,4.8b) श्रद्धा देवी देवता भवन्ति (GBr_1,4.8c) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8d) अथ यत् प्रायणीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते (GBr_1,4.8e) अदितिर् देवी देवता भवन्ति_ (GBr_1,4.8f) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8g) अथ यत् क्रयम् उपयन्ति सोमम् एव तद् देवं देवतां यजन्ते (GBr_1,4.8h) सोमो देवो देवता भवन्ति [एद्. दवता] (GBr_1,4.8i) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8j) अथ यद् आतिथ्यया यजन्ते विष्णुम् एव तद् देवं देवतां यजन्ते (GBr_1,4.8k) विष्णुर् देवो देवता भवन्ति (GBr_1,4.8l) विष्णोर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8m) अथ यत् प्रवर्ग्यम् उपयन्त्य् आदित्यम् एव तद् देवं देवतां यजन्ते_ [एद्. दवतां] (GBr_1,4.8n) आदित्यो देवो देवता भवन्ति_ (GBr_1,4.8o) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8p) अथ यद् उपसदम् उपयन्ति स्वधाम् एव तद् देवीं देवतां यजन्ते (GBr_1,4.8q) स्वधा देवी देवता भवन्ति (GBr_1,4.8r) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8s) अथ यद् औपवसथ्यम् अहर् उपयन्त्य् अग्नीषोमाव् एव तद् देवौ देवते यजन्ते_ (GBr_1,4.8t) अग्नीषोमौ देवौ देवते भवन्ति (GBr_1,4.8u) अग्नीषोमयोर् देवतयोः सायुज्यं सलोकतां यन्ति ये एतद् उपयन्ति_ [एद्. 'ग्नीषोमयोर्] (GBr_1,4.8v) अथ यत् प्रातरनुवाकम् उपयन्ति प्रातर्याव्ण एव तद् देवान् देवता यजन्ते (GBr_1,4.8w) प्रातर्यावाणो देवा देवता भवन्ति (GBr_1,4.8x) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8y) अथ यत् प्रातःसवनमुपयन्ति वसून् एव तद् देवान् देवता यजन्ते (GBr_1,4.8z) वसवो देवा देवता भवन्ति (GBr_1,4.8aa) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8bb) अथ यन् माध्यंदिनं सवनम् उपयन्ति रुद्रान् एव तद् देवान् देवता यजन्ते (GBr_1,4.8cc) रुद्रा देवा देवता भवन्ति (GBr_1,4.8dd) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8ee) अथ यत्तृतीयसवनम् उपयन्त्य् आदित्यान् एव तद् देवान् देवता यजन्ते_ (GBr_1,4.8ff) आदित्या देवा देवता भवन्ति_ (GBr_1,4.8ग्ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8ह्ह्) अथ यद् अवभृथम् उपयन्ति वरुणम् एव तद् देवं देवतां यजन्ते (GBr_1,4.8ii) वरुणो देवो देवता भवन्ति (GBr_1,4.8ज्ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8क्क्) अथ यद् उदयनीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते_ (GBr_1,4.8ल्ल्) अदितिर् देवी देवता भवन्ति_ (GBr_1,4.8mm) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ [एद्. आदित्या] (GBr_1,4.8न्न्) अथ यद् अनूबन्ध्यया यजन्ते मित्रावरुणाव् एव तद् देवौ देवते यजन्ते (GBr_1,4.8ओओ) मित्रावरुणौ देवौ देवते भवन्ति (GBr_1,4.8प्प्) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8qq) अथ यत् tvëÂreïa पशुना यजन्ते त्वष्टारम् एव तद् देवं देवतां यजन्ते (GBr_1,4.8र्र्) त्वष्टा देवो देवता भवन्ति (GBr_1,4.8स्स्) त्वष्टुर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8त्त्) अथ यद् देविकाहविर्भिश् चरन्ति या एता उपसत्सु भवन्त्य् अग्निः सोमो विष्णुर् इति देव्यो देविका देवता भवन्ति (GBr_1,4.8uu) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8व्व्) अथ यद् दशातिरात्रम् उपयन्ति कामम् एव तद् देवं देवतां यजन्ते (GBr_1,4.8ww) कामो देवो देवता भवन्ति (GBr_1,4.8xx) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.8य्य्) अथ यद् उदवसानीयया यजन्ते स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते (GBr_1,4.8zz) स्वर्गो लोको देवो देवता भवन्ति (GBr_1,4.8aaa) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (GBr_1,4.8ब्ब्ब्) तद् वा एतद् अग्निष्टोमस्य जन्म (GBr_1,4.8च्च्च्) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाप्त्वैव तद् अग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति (GBr_1,4.8द्द्द्) प्रतितिष्ठति प्रजया पशुभिर् य एवं veda_ (GBr_1,4.8एएए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ 8 ॥ (GBr_1,4.9a) अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत_ (GBr_1,4.9b) अर्धमासेभ्यश् चतुर्विंशम् aha÷_ (GBr_1,4.9c) ब्रह्मणो ऽभिप्लवम्_ (GBr_1,4.9d) क्षत्रात् पृष्ठ्यम् (GBr_1,4.9e) अग्नेर् अभिजितम् (GBr_1,4.9f) अद्भ्यः स्वरसाम्नः (GBr_1,4.9g) सूर्याद् विषुवन्तम् (GBr_1,4.9h) उक्ता आवृत्ताः स्वरसामानः_ (GBr_1,4.9i) इन्द्राद् विश्वजितम् (GBr_1,4.9j) उक्तौ पृष्ठ्यभिप्लवौ (GBr_1,4.9k) मित्रावरुणाभ्यां गवायुषी (GBr_1,4.9l) विश्वेभ्यो देवेभ्यो दशरात्रम्_ (GBr_1,4.9m) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम् (GBr_1,4.9n) एभ्यो लोकेभ्यश् छन्दोमं त्र्यहम्_ (GBr_1,4.9o) संवत्सराद् दशमम् अहः (GBr_1,4.9p) प्रजापतेर् महाव्रतम्_ (GBr_1,4.9q) स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रम्_ (GBr_1,4.9r) तद् वा एतत् संवत्सरस्य जन्म (GBr_1,4.9s) स य एवम् एतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ 9 ॥ (GBr_1,4.10a) अथ यत् प्रायणीयम् अतिरात्रम् उपयन्त्य् अहोरात्राव् एव तद् देवौ देवते यजन्ते_ (GBr_1,4.10b) अहोरात्रौ देवौ देवते भवन्ति_ (GBr_1,4.10c) अहोरात्रयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ [एद्. 'होरात्रयोर्] (GBr_1,4.10d) अथ यच् चतुर्विंशम् अहर् उपयन्त्य् अर्धमासान् एव तद् देवान् देवता यजन्ते_ (GBr_1,4.10e) अर्धमासा देवा देवता भवन्ति_ (GBr_1,4.10f) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10g) अथ यद् अभिप्लवम् उपयन्ति ब्रह्माणम् एव तद् देवं देवतां यजन्ते (GBr_1,4.10h) ब्रह्मा देवो देवता भवन्ति (GBr_1,4.10i) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10j) अथ यत् पृष्ठ्यम् उपयन्ति क्षत्रम् एव तद् देवं देवतां यजन्ते (GBr_1,4.10k) क्षत्रं देवो देवता भवन्ति (GBr_1,4.10l) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10m) अथ यद् अभिजितम् उपयन्त्य् अग्निम् एव तद् देवं देवतां यजन्ते_ (GBr_1,4.10n) अग्निर् देवो देवता भवन्ति_ (GBr_1,4.10o) अग्नेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10p) अथ यत् स्वरसाम्न उपयन्त्य् एव तद् देवीर् देवता यजन्त आपो देव्यो देवता भवन्ति_ (GBr_1,4.10q) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10r) अथ यद् विषुवन्तम् उपयन्ति सूर्यम् एव तद् देवं देवतां यजन्ते (GBr_1,4.10s) सूर्यो देवो देवता भवन्ति (GBr_1,4.10t) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10u) उक्ता आवृत्ताः स्वरसामानः_ (GBr_1,4.10v) अथ यद् विश्वजित मुपयन्तीन्द्रम् एव तद् देवं देवतां यजन्ते_ (GBr_1,4.10w) इन्द्रो देवो देवता भवन्ति_ (GBr_1,4.10x) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10y) उक्तौ पृष्ठ्याभिप्लवौ_ (GBr_1,4.10z) अथ यद् गवायुषी उपयन्ति मित्रावरुणाव् एव तद् देवौ देवते यजन्ते (GBr_1,4.10aa) मित्रावरुणौ देवौ देवते भवन्ति (GBr_1,4.10bb) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10cc) अथ यद् दशरात्रम् उपयन्ति विश्वान् एव तद् देवान् देवता यजन्ते (GBr_1,4.10dd) विश्वे देवा देवता भवन्ति (GBr_1,4.10ee) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10ff) अथ यद् दाशरात्रिकं पृष्ठ्यं षडहम् उपयन्ति दिश एव तद् देवीर् देवता यजन्ते (GBr_1,4.10ग्ग्) दिशो देव्यो देवता भवन्ति (GBr_1,4.10ह्ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10ii) अथ यच् छन्दोमं त्र्यहम् उपयन्तीमान् एव तल् लोकान् देवान् देवता यजन्ते_ (GBr_1,4.10ज्ज्) इमे लोका देवा देवता भवन्ति_ (GBr_1,4.10क्क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10ल्ल्) अथ यद् दशमम् अहर् उपयन्ति संवत्सरम् एव तद् देवं देवतां यजन्ते (GBr_1,4.10mm) संवत्सरो देवो देवता भवन्ति [एद्. दवता] (GBr_1,4.10न्न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10ओओ) अथ यन् महाव्रतम् उपयन्ति प्रजापतिम् एव तद् देवं देवतां यजन्ते (GBr_1,4.10प्प्) प्रजापतिर् देवो देवता भवन्ति [एद्. दवता] (GBr_1,4.10qq) प्रजापतेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति_ (GBr_1,4.10र्र्) अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते (GBr_1,4.10स्स्) स्वर्गो लोको देवो देवता भवन्ति (GBr_1,4.10त्त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (GBr_1,4.10uu) तद् वा एतत् संवत्सरस्य जन्म (GBr_1,4.10व्व्) स य एवम् एतत् संवत्सरस्य जन्म वेदाप्त्वैव तत् संवत्सरं स्वर्गे लोके प्रतितिष्ठति (GBr_1,4.10ww) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_1,4.10xx) संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ 10 ॥ (GBr_1,4.11a) स वा एष संवस्तरो ऽधिदैवं चाध्यात्मं च प्रतिष्ठितः (GBr_1,4.11b) स य एवम् एतत् संवत्सरम् अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति (GBr_1,4.11c) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ 11 ॥ (GBr_1,4.12a) स वा एष संवत्सरो बृहतीम् अभिसंपन्नः_ (GBr_1,4.12b) द्वाव् अक्षराव् अह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ (GBr_1,4.12c) गवायुषी दशरात्रस् (GBr_1,4.12d) तथा खलु षट्त्रिंशद् संपद्यन्ते (GBr_1,4.12e) षट्त्रिंशदवदाना गौः (GBr_1,4.12f) षट्त्रिंशदक्षरा बृहती (GBr_1,4.12g) बार्हतो वै स्वर्गो लोकः_ (GBr_1,4.12h) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (GBr_1,4.12i) बृहत्या स्वर्गे लोके प्रतितिष्ठति (GBr_1,4.12j) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ 12 ॥ (GBr_1,4.13a) स वा एष संवत्सरस् त्रिमहाव्रतः_ (GBr_1,4.13b) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्_ (GBr_1,4.13c) तं ह स्मैतम् एवंविद्वांसः पूर्वे त्रिमहाव्रतम् उपयन्ति (GBr_1,4.13d) ते तेजस्विन आसंत् सत्यवादिनः संशितव्रताः_ (GBr_1,4.13e) य एनम् अद्य तथोपेयुर् यथामपात्रम् उदक आसिक्ते निर्मृत्येद् एवं यजमाना निर्मृत्येरन्न् उपर्य् उपयन्ति (GBr_1,4.13f) तथा हास्य सत्येन तपसा व्रतेन चाभिजितम् अवरुद्धं भवति य एवं वेद ॥ 13 ॥ (GBr_1,4.14a) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (GBr_1,4.14b) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_ (GBr_1,4.14c) अभिप्लवात् पृष्ठ्यो निर्मितः (GBr_1,4.14d) पृष्ठ्याद् अभिजित्_ (GBr_1,4.14e) अभिजितः स्वरसामानः (GBr_1,4.14f) स्वरसामभ्यो विषुवान् (GBr_1,4.14g) विषुवतः स्वरसामानः (GBr_1,4.14h) स्वरसामभ्यो विश्वजित्_ (GBr_1,4.14i) विश्वजितः पृष्ठ्याभिप्लवौ (GBr_1,4.14j) पृष्ठ्याभिप्लवाभ्यां गवायुषी (GBr_1,4.14k) गवायुर्भ्यां दशरात्रः (GBr_1,4.14l) दशरात्रान् महाव्रतम्_ (GBr_1,4.14m) महाव्रताद् उदयनीयो ऽतिरात्रः_ (GBr_1,4.14n) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ 14 ॥ (GBr_1,4.15a) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (GBr_1,4.15b) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_ (GBr_1,4.15c) अभिप्लवात् पृष्ठ्यो निर्मितः (GBr_1,4.15d) पृष्ठ्याद् अभिजित्_ (GBr_1,4.15e) अभिजितः स्वरसामानः (GBr_1,4.15f) स्वरसामभ्यो विषुवान् [एद्. विषवान्] (GBr_1,4.15g) विषुवतः स्वरसमानः (GBr_1,4.15h) स्वरसामभ्यो विश्वजित्_ (GBr_1,4.15i) विश्वजितः पृष्ठ्याभिप्लवौ (GBr_1,4.15j) पृष्ठ्याभिप्लवाभ्यां गवायुषी (GBr_1,4.15k) गवायुर्भ्यां दशरात्रः_ (GBr_1,4.15l) अथ ह देवेभ्यो महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति (GBr_1,4.15m) ते देवा इहसामिवासुर् (GBr_1,4.15n) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतद् अहर् अवाप्नुयामेति (GBr_1,4.15o) तत एतं द्वादशरात्रम् ऊर्ध्वस्तोमं ददृशुस् (GBr_1,4.15p) तम् आहरन्_ (GBr_1,4.15q) तेनायजन्त (GBr_1,4.15r) तत एभ्यो ऽतिष्ठन्_ (GBr_1,4.15s) तिष्ठति हास्मै महाव्रतम्_ (GBr_1,4.15t) प्रतितिष्ठति (GBr_1,4.15u) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ 15 ॥ (GBr_1,4.16a) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (GBr_1,4.16b) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् (GBr_1,4.16c) तद् आहुः कति संवत्सरस्य paräcy अहानि भवन्ति कत्य् arväci (GBr_1,4.16d) तद् यानि सकृत्सकृद् उपयन्ति तानि paräci (GBr_1,4.16e) अथ यानि पुनःपुनर् उपयन्ति तान्य् arväcÅty एवैनान्य् उपासीरन् (GBr_1,4.16f) षडहयोर् ह्य् आवृत्तिम् अन्वावर्तन्ते ॥ 16 ॥ (GBr_1,4.17a) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (GBr_1,4.17b) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात्_ [एद्. 'तिरत्रम्] (GBr_1,4.17c) अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति (GBr_1,4.17d) पृष्ट्यम् उपरिष्टात् (GBr_1,4.17e) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (GBr_1,4.17f) तस्मात् पूर्वे वयसि पुत्राः पितरम् उपजीवन्ति (GBr_1,4.17g) पृष्ठ्यं पश्चाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उपरिष्टात् (GBr_1,4.17h) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (GBr_1,4.17i) तस्माद् उत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद (GBr_1,4.17j) तद् अप्य् एतद् ऋचोक्तं <शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [ऋव् 1.89.9]>_iti_ (GBr_1,4.17k) उप ह वा एनं पूर्वे वयसि पुत्राः पितरम् उपजीवन्त्य् उपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद ॥ 17 ॥ (GBr_1,4.18a) अथ हैष महासुपर्णस् (GBr_1,4.18b) तस्य यान् पुरस्ताद् विषुवतः षण्मासान् उपयन्ति स दक्षिणः पक्षः_ (GBr_1,4.18c) अथ यान् आवृत्तान् उपरिष्टात् षड् उपयन्ति स उत्तरः पक्षः_ (GBr_1,4.18d) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि पक्षौ (GBr_1,4.18e) यत्र वा आत्मा तत् पक्षौ (GBr_1,4.18f) यत्र वै पक्षौ तद् आत्मा (GBr_1,4.18g) न वा आत्मा पक्षाव् अतिरिच्यते (GBr_1,4.18h) नो पक्षाव् आत्मानम् अतिरिच्येते iti_ (GBr_1,4.18i) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् ॥ 18 ॥ [एद्. बूयात्] (GBr_1,4.19a) तद् आहुर् यद् द्वादश मासाः संवत्सरो ऽथ हैतद् अहर् अवाप्नुयामेति (GBr_1,4.19b) यद् वैषुवतम् अपरेषां स्विदितमहां परेषाम् iti_ (GBr_1,4.19c) अपरेषां चैव परेषां चेति ब्रूयात्_ (GBr_1,4.19d) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासाः_ (GBr_1,4.19e) यत्र वा आत्मा तद् अङ्गानि (GBr_1,4.19f) यत्राङ्गानि तद् आत्मा (GBr_1,4.19g) न वा आत्माङ्गान्य् अतिरिच्यते नो ऽङ्गान्य् आत्मानम् अतिरिच्यन्त iti_ (GBr_1,4.19h) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् (GBr_1,4.19i) स वा एष संवत्सरः ॥ 19 ॥ (GBr_1,4.20a) तद् आहुः कथम् उभयतोज्योतिषो ऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य iti_ (GBr_1,4.20b) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत iti_ (GBr_1,4.20c) एष ह वा एतेषां ज्योतिर् य एनं प्रमृदीव तपति (GBr_1,4.20d) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते (GBr_1,4.20e) तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः_ (GBr_1,4.20f) दशरात्रम् उद्धिः (GBr_1,4.20g) पृष्ठ्याभिप्लवौ चक्रे (GBr_1,4.20h) दशरात्रम् उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस् (GBr_1,4.20i) तयो स्तोत्राणि च शस्त्राणि च संचारेयत्_ (GBr_1,4.20j) यः संचारयेत् तस्माद् इमे पुरुषे प्राणा नाना सन्त एकोदयाच् छरीरम् अधिवसति यन् न संचारयेत् प्रमायुको ह यजमानः syÃt_ (GBr_1,4.20k) एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा (GBr_1,4.20l) नवाग्निष्टोमा मासि संपद्यन्ते (GBr_1,4.20m) नव वै प्राणाः (GBr_1,4.20n) प्राणैर् यज्ञस् तायते_ (GBr_1,4.20o) एकविंशतिर् उक्थ्याः_ (GBr_1,4.20p) एक उक्थ्यः षोडशी_ (GBr_1,4.20q) अन्नं वा उक्थ्यः_ (GBr_1,4.20r) वीर्यं षोडश्य् एव (GBr_1,4.20s) तथा rƬhvà स्वर्गं लोकम् अध्यारोहन्ति ॥ 20 ॥ (GBr_1,4.21a) अथातो ऽह्नाम् अध्यारोहः (GBr_1,4.21b) प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अध्यारोहन्ति चतुर्विंशेन महाव्रतम् (GBr_1,4.21c) अभिप्लवेन परम् अभिप्लवम्_ (GBr_1,4.21d) पृष्ठ्येन परं पृष्ठ्यम् (GBr_1,4.21e) अभिजिताभिजितं स्वरसामभिः परान्त् स्वरसामानः_ (GBr_1,4.21f) अथैतद् अहर् अवाप्नुयामेति यद् वैषुवतम् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् (GBr_1,4.21g) स वा एष संवत्सरः ॥ 21 ॥ (GBr_1,4.22a) अथातो ऽह्नां निवाहः (GBr_1,4.22b) प्रायणीयो ऽतिरात्रश् चतुर्विंशायाह्ने निवहति (GBr_1,4.22c) चतुर्विंशम् अहर् अभिप्लवाय_ (GBr_1,4.22d) अभिप्लवः पृष्ठ्याय (GBr_1,4.22e) पृष्ठ्यो ऽभिजिते_ (GBr_1,4.22f) अभिजित् स्वरसामभ्यः (GBr_1,4.22g) स्वरसामानो विषुवते (GBr_1,4.22h) विषुवान्त् स्वरसामभ्यः (GBr_1,4.22i) स्वरसामनो विश्वजिते (GBr_1,4.22j) विश्वजित् पृष्ठ्याभिप्लवाभ्याम्_ (GBr_1,4.22k) पृष्ठ्याभिप्लवौ गवायुर्भ्याम्_ (GBr_1,4.22l) गवायुषी दशरात्राय (GBr_1,4.22m) दशरात्रो महाव्रताय (GBr_1,4.22n) महाव्रतम् उदनीयायातिरात्राय_ (GBr_1,4.22o) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ 22 ॥ [एद्. 'तिरत्रः] (GBr_1,4.23a) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति (GBr_1,4.23b) त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकम् अभ्यप्लवन्त (GBr_1,4.23c) यद् अभ्यप्लवन्त तस्माद् अभिप्लवः_ (GBr_1,4.23d) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त (GBr_1,4.23e) यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस् (GBr_1,4.23f) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण (GBr_1,4.23g) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः_ (GBr_1,4.23h) अभिप्लवात् पृष्ठ्यो निर्मितः (GBr_1,4.23i) पृष्ठ्याद् अभिजित्_ (GBr_1,4.23j) अभिजितः स्वरसामानः (GBr_1,4.23k) स्वरसामभ्यो विषुवान् (GBr_1,4.23l) विषुवतः स्वरसामानः (GBr_1,4.23m) स्वरसामभ्यो विश्वजित्_ (GBr_1,4.23n) विश्वजितः पृष्ठ्याभिप्लवौ (GBr_1,4.23o) पृष्ठ्याभिप्लवाभ्यां गवायुषी (GBr_1,4.23p) गवायुर्भ्यां दशरात्रस् [एद्. दशरत्रस्] (GBr_1,4.23q) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि (GBr_1,4.23r) तेषां शतंशतं रथानान्यन्तरं तद् यथारण्यान्य् ÃrƬhà अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते (GBr_1,4.23s) एवं हैवैते प्रप्लवन्ते ये ऽविद्वांस उपयन्त्यि_ (GBr_1,4.23t) अथ ये विद्वांस उपयन्ति तद् यथा प्रवाहात् प्रवाहं स्थलात् स्थलं समात् समं सुखात् सुखम् अभयाद् अभयम् उपसंक्रामन्तीत्य् एवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ 23 ॥ (GBr_1,4.24a) प्रेदिर् ह वै कौशाम्बेयः कौसुरुबिन्दुर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास (GBr_1,4.24b) तम् आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति (GBr_1,4.24c) कति त्वेवेति (GBr_1,4.24d) दशेति होवाच (GBr_1,4.24e) दश वा इति होवाच (GBr_1,4.24f) दशाक्षरा virì विराजो यज्ञः (GBr_1,4.24g) कति त्वेवेति (GBr_1,4.24h) नवेति होवाच (GBr_1,4.24i) नव वा इति होवाच (GBr_1,4.24j) नव वै प्राणाः (GBr_1,4.24k) प्राणैर् यज्ञस् तायते (GBr_1,4.24l) कति त्वेवेति_ (GBr_1,4.24m) अष्टेति होवाच_ (GBr_1,4.24n) अष्टौ वा इति होवाच_ (GBr_1,4.24o) अष्टाक्षरा गायत्री (GBr_1,4.24p) गायत्री यज्ञः (GBr_1,4.24q) कति त्वेवेति (GBr_1,4.24r) सप्तेति होवाच (GBr_1,4.24s) सप्त वा इति होवाच (GBr_1,4.24t) सप्त छन्दांसि_ (GBr_1,4.24u) छन्दोभिर् यज्ञस् तायते (GBr_1,4.24v) कति त्वेवेति (GBr_1,4.24w) षड् इति होवाच (GBr_1,4.24x) षड् वा इति होवाच (GBr_1,4.24y) षड् वा ऋतवः_ (GBr_1,4.24z) ऋतूनाम् आप्त्यै (GBr_1,4.24aa) कति त्वेवेति (GBr_1,4.24bb) पञ्चेति होवाच (GBr_1,4.24cc) पञ्च वा इति होवाच (GBr_1,4.24dd) पञ्चपदा पङ्क्तिः (GBr_1,4.24ee) पाङ्क्तो यज्ञः (GBr_1,4.24ff) कति त्वेवेति (GBr_1,4.24ग्ग्) चत्वारीति होवाच (GBr_1,4.24ह्ह्) चत्वारि वा इति होवाच (GBr_1,4.24ii) चत्वारो वै वेदाः_ (GBr_1,4.24ज्ज्) वेदैर् यज्ञस् तायते (GBr_1,4.24क्क्) कति त्वेवेति (GBr_1,4.24ल्ल्) त्रीणीति होवाच (GBr_1,4.24mm) त्रीणि वा इति होवाच (GBr_1,4.24न्न्) त्रिषवणो वै यज्ञः (GBr_1,4.24ओओ) सवनैर् यज्ञस् तायते (GBr_1,4.24प्प्) कति त्वेवेति (GBr_1,4.24qq) द्वे इति होवाच (GBr_1,4.24र्र्) द्वे वा इति होवाच (GBr_1,4.24स्स्) द्विपाद् वै पुरुषः_ (GBr_1,4.24त्त्) द्विप्रतिष्ठः पुरुषः (GBr_1,4.24uu) पुरुषो वै यज्ञः (GBr_1,4.24व्व्) कति त्वेवेति_ (GBr_1,4.24ww) एकम् इति होवाच_ (GBr_1,4.24xx) एकं वा इति होवाच_ (GBr_1,4.24य्य्) अहरहर् इत्य् एव सर्वं संवत्सरं ॥ 24 ॥ (GBr_1,4.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥ (GBr_1,5.1a) ओम् अभिप्लवः षडहः (GBr_1,5.1b) षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः_ (GBr_1,5.1c) अभिप्लवः पञ्चाहः (GBr_1,5.1d) पञ्च ह्य् एवाहानि भवन्ति (GBr_1,5.1e) यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् aha÷_ (GBr_1,5.1f) अभिप्लवश् चतुरहः_ (GBr_1,5.1g) चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश eva_ (GBr_1,5.1h) अभिप्लवस् त्र्यहस् (GBr_1,5.1i) त्र्यावृत्तिर् ज्योतिर् गौर् Ãyu÷_ (GBr_1,5.1j) अभिप्लवो द्व्यहः_ (GBr_1,5.1k) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे eva_ (GBr_1,5.1l) अभिप्लव एकाह (GBr_1,5.1m) एकाहस्य हि स्तोमैस् तायते (GBr_1,5.1n) चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते (GBr_1,5.1o) स सप्तमो ऽग्निष्टोमस् (GBr_1,5.1p) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ 1 ॥ (GBr_1,5.2a) अथातो गाधप्रतिष्ठा (GBr_1,5.2b) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते (GBr_1,5.2c) तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस् (GBr_1,5.2d) तीर्थेन हि प्रतरन्ति (GBr_1,5.2e) तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् tat_ (GBr_1,5.2f) गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (GBr_1,5.2g) प्रस्नयो ऽभिप्लवः (GBr_1,5.2h) प्रस्नेयः पृष्ठ्यः_ (GBr_1,5.2i) गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् tat_ (GBr_1,5.2j) नीविदग्ध एव प्रथमः स्वरसामा (GBr_1,5.2k) जानुदग्धो द्वितीयः (GBr_1,5.2l) कुल्फदग्धस् तृतीयः_ (GBr_1,5.2m) द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (GBr_1,5.2n) कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा (GBr_1,5.2o) जानुदग्धो द्वितीयः_ (GBr_1,5.2p) नीविदग्धस् तृतीयः_ (GBr_1,5.2q) गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (GBr_1,5.2r) प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः_ (GBr_1,5.2s) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (GBr_1,5.2t) तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस् (GBr_1,5.2u) तीर्थेन ह्य् उद्यन्ति (GBr_1,5.2v) तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् tat_ (GBr_1,5.2w) अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा] (GBr_1,5.2x) तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे iti [ed. vattha, corr. Patyal] (GBr_1,5.2y) vedeti_ (GBr_1,5.2z) etad dha smaitad विद्वानाहेति ब्राह्मणम् ॥ 2 ॥ (GBr_1,5.3a) पुरुषो वाव संवत्सरस् (GBr_1,5.3b) तस्य पादाव् एव प्रायणीयो ऽतिरात्रः (GBr_1,5.3c) पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम्_ (GBr_1,5.3d) यत् कृष्णं तद् रात्रेः_ (GBr_1,5.3e) नखानि नक्षत्राणां रूपम्_ (GBr_1,5.3f) लोमान्य् ओषधिवनस्पतीनाम् (GBr_1,5.3g) ऊरू चतुर्विंशम् aha÷_ (GBr_1,5.3h) उरो ऽभिप्लवः (GBr_1,5.3i) पृष्ठं पृष्ठ्यः (GBr_1,5.3j) शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम्_ (GBr_1,5.3k) ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति (GBr_1,5.3l) वीर्यं पञ्चदशम्_ (GBr_1,5.3m) तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति (GBr_1,5.3n) तस्माद् ग्रीवाः पञ्चदशः_ (GBr_1,5.3o) उरः सप्तदश._ (GBr_1,5.3p) अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम्_ (GBr_1,5.3q) तस्माद् उरः सप्तदशः_ (GBr_1,5.3r) उदरम् एकविंशः_ (GBr_1,5.3s) विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम्_ (GBr_1,5.3t) तस्माद् उदरम् एकविंशः_ (GBr_1,5.3u) पार्श्वे त्रिणवस् (GBr_1,5.3v) त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे (GBr_1,5.3w) तस्मात् पार्श्वे त्रिणवः_ (GBr_1,5.3x) अनूकं त्रयस्त्रिंशः_ (GBr_1,5.3y) द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति_ (GBr_1,5.3z) अनूकं त्रयस्त्रिशम्_ (GBr_1,5.3aa) तस्माद् अनूकं त्रयस्त्रिंशस् (GBr_1,5.3bb) तस्यायम् एव दक्षिणो बाहुर् अभिजित् (GBr_1,5.3cc) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः_ (GBr_1,5.3dd) आत्मा विषुवान्_ (GBr_1,5.3ee) तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस् (GBr_1,5.3ff) तस्यायं सव्यो बाहुर् विश्वजित्_ (GBr_1,5.3ग्ग्) उक्तौ पृष्ठ्याभिप्लवौ (GBr_1,5.3ह्ह्) याव् aväcau प्राणौ ते गवायुषी (GBr_1,5.3ii) अङ्गानि दशरात्रः_ (GBr_1,5.3ज्ज्) मुखं महाव्रतम्_ (GBr_1,5.3क्क्) तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः_ (GBr_1,5.3ल्ल्) हस्ताभ्यां ह्य् उद्यन्ति ॥ 3 ॥ (GBr_1,5.4a) पुरुषो वाव संवत्सरस् (GBr_1,5.4b) तस्य प्राण एव प्रायणीयो ऽतिरात्रः (GBr_1,5.4c) प्राणेन हि प्रयन्ति (GBr_1,5.4d) वाग् आरम्भणीयम् aha÷_ (GBr_1,5.4e) यद्यद् आरभते वाग् आरभते (GBr_1,5.4f) वाचैव तद् आरभते (GBr_1,5.4g) तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस् (GBr_1,5.4h) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4i) गायत्र्या आयतने (GBr_1,5.4j) तस्माद् इयम् अस्यै ह्रसिष्ठा (GBr_1,5.4k) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4l) त्रिष्टुभ आयतने (GBr_1,5.4m) तस्माद् इयम् अस्यै वरिष्ठा (GBr_1,5.4n) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4o) जगत्या आयतने (GBr_1,5.4p) तस्माद् इयम् अनयोर् वरिष्ठा (GBr_1,5.4q) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4r) पङ्क्त्या आयतने (GBr_1,5.4s) पृथुर् इव वै पङ्क्तिस् (GBr_1,5.4t) तस्माद् इयम् आसां प्रथिष्ठा (GBr_1,5.4u) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4v) विराज आयतने_ (GBr_1,5.4w) अन्नं वै ÓrÅ÷_ (GBr_1,5.4x) virì अन्नाद्यम् (GBr_1,5.4y) अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै (GBr_1,5.4z) तस्माद् इयम् आसां वरिष्ठा (GBr_1,5.4aa) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4bb) अतिछन्दस आयतने_ (GBr_1,5.4cc) अतिछन्दो वै छन्दसाम् आयतनम्_ (GBr_1,5.4dd) तस्माद् इदं प्रथिष्ठं फलकम्_ (GBr_1,5.4ee) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम्_ (GBr_1,5.4ff) स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः (GBr_1,5.4ग्ग्) प्लवतीवाभिप्लवस् (GBr_1,5.4ह्ह्) तिष्ठतीव पृष्ठ्यः (GBr_1,5.4ii) प्लवत इव ह्य् एवम् अङ्गैस् (GBr_1,5.4ज्ज्) तिष्ठतीवात्मना (GBr_1,5.4क्क्) तस्यायम् एव दक्षिणः कर्णो ऽभिजित् (GBr_1,5.4ल्ल्) तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा (GBr_1,5.4mm) यत् कृष्णं स द्वितीयः_ (GBr_1,5.4न्न्) यन् मण्डलं स तृतीयः_ (GBr_1,5.4ओओ) नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा (GBr_1,5.4प्प्) यत् कृष्णं स द्वितीयः_ (GBr_1,5.4qq) यच् छुक्लं स तृतीयस् (GBr_1,5.4र्र्) तस्यायं सव्यः कर्णो विश्वजित्_ (GBr_1,5.4स्स्) उक्तौ पृष्ठ्याभिप्लवौ (GBr_1,5.4त्त्) याव् aväcau प्राणौ ते गवायुषी (GBr_1,5.4uu) अङ्गानि दशरात्रः_ (GBr_1,5.4व्व्) मुखं महाव्रतम्_ (GBr_1,5.4ww) तस्योदान एवोदयनीयो ऽतिरात्रः_ (GBr_1,5.4xx) उदानेन ह्य् उद्यन्ति ॥ 4 ॥ (GBr_1,5.5a) पुरुषो वाव संवत्सरः (GBr_1,5.5b) पुरुष इत्य् ekam_ (GBr_1,5.5c) संवत्सर इत्य् एकम् (GBr_1,5.5d) अत्र तत् समम्_ (GBr_1,5.5e) द्वे अहोरात्रे संवत्सरस्य (GBr_1,5.5f) द्वाव् इमौ पुरुषे प्राणाव् iti_ (GBr_1,5.5g) अत्र तत् समम्_ (GBr_1,5.5h) त्रयो वा ऋतवः संवत्सरस्य (GBr_1,5.5i) त्रय इमे पुरुषे प्राणा iti_ (GBr_1,5.5j) अत्र तत् समम्_ (GBr_1,5.5k) षड् वा ऋतवः संवत्सरस्य (GBr_1,5.5l) षड् इमे पुरुषे प्राणा iti_ (GBr_1,5.5m) अत्र तत्समम्_ (GBr_1,5.5n) सप्त वा ऋतवः संवत्सरस्य (GBr_1,5.5o) सप्तेमे पुरुषे प्राणा iti_ (GBr_1,5.5p) अत्र तत् समम्_ (GBr_1,5.5q) द्वादश मासाः संवत्सरस्य (GBr_1,5.5r) द्वादशेमे पुरुषे प्राणा iti_ (GBr_1,5.5s) अत्र तत् समम्_ (GBr_1,5.5t) त्रयोदश मासाः संवत्सरस्य (GBr_1,5.5u) त्रयोदशेमे पुरुषे प्राणा iti_ (GBr_1,5.5v) अत्र तत् समम्_ (GBr_1,5.5w) चतुर्विंशतिर् अर्धमासाः संवत्सरस्य (GBr_1,5.5x) चतुर्विंशो ऽयं पुरुषः_ (GBr_1,5.5y) विंशत्यङ्गुलिश् चतुरङ्ग iti_ (GBr_1,5.5z) अत्र तत् समम्_ (GBr_1,5.5aa) षड्विंशतिर् अर्धमासाः संवत्सरस्य (GBr_1,5.5bb) षड्विंशो ऽयं पुरुषः (GBr_1,5.5cc) प्रतिष्ठे षड्विंशे iti_ (GBr_1,5.5dd) अत्र तत् समम्_ (GBr_1,5.5ee) त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति_ (GBr_1,5.5ff) एतावन्त एव पुरुषस्य प्राणा iti_ (GBr_1,5.5ग्ग्) अत्र तत् समम्_ (GBr_1,5.5ह्ह्) सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् ceti_ (GBr_1,5.5ii) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् ceti_ (GBr_1,5.5ज्ज्) अत्र तत् समम्_ (GBr_1,5.5क्क्) चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् ceti_ (GBr_1,5.5ल्ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति_ (GBr_1,5.5mm) अत्र तत् समम् (GBr_1,5.5न्न्) अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् ceti_ (GBr_1,5.5ओओ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या iti_ (GBr_1,5.5प्प्) अत्र तत् समम्_ (GBr_1,5.5qq) दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता iti_ (GBr_1,5.5र्र्) एतावन्त एव पुरुषस्य पेशशमरा iti_ (GBr_1,5.5स्स्) अत्र तत् समम्_ (GBr_1,5.5त्त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः_ (GBr_1,5.5uu) यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः_ (GBr_1,5.5व्व्) यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः_ (GBr_1,5.5ww) यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः_ (GBr_1,5.5xx) यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः_ (GBr_1,5.5य्य्) यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि (GBr_1,5.5zz) यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि (GBr_1,5.5aaa) यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि (GBr_1,5.5ब्ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि (GBr_1,5.5च्च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः_ (GBr_1,5.5द्द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास् (GBr_1,5.5एएए) तद् एतत् क्रोशशतिकं परिमाणम्_ (GBr_1,5.5fff) तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [ÁBM 12.3.2.7-8]>_इति ब्राह्मणम् ॥ 5 ॥ (GBr_1,5.6a) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः_ (GBr_1,5.6b) एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात् (GBr_1,5.6c) त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात्_ (GBr_1,5.6d) विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात् (GBr_1,5.6e) षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात् (GBr_1,5.6f) त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात् (GBr_1,5.6g) सैषा संवत्सरस्य समता (GBr_1,5.6h) स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ 6 ॥ (GBr_1,5.7a) अथातो यज्ञक्रमाः_ (GBr_1,5.7b) अग्न्याधेयम् (GBr_1,5.7c) अग्न्याधेयात् पूर्णाहुतिः (GBr_1,5.7d) पूर्णहुतेर् अग्निहोत्रम् (GBr_1,5.7e) अग्निहोत्राद् दर्शपूर्णमासौ (GBr_1,5.7f) दर्शपूर्णमासाभ्याम् आग्रयणम् (GBr_1,5.7g) आग्रयणाच् चातुर्मास्यानि (GBr_1,5.7h) चातुर्मास्येभ्यः पशुबन्धः (GBr_1,5.7i) पशुबन्धाद् अग्निष्टोमः_ (GBr_1,5.7j) अग्निष्टोमाद् राजसूयः_ (GBr_1,5.7k) राजसूयाद् वाजपेयः_ (GBr_1,5.7l) वाजपेयाद् अश्वमेधः_ (GBr_1,5.7m) अश्वमेधात् पुरुषमेधः (GBr_1,5.7n) पुरुषमेधात् सर्वमेधः (GBr_1,5.7o) सर्वमेधाद् दक्षिणावन्तः_ (GBr_1,5.7p) दक्षिणावद्भ्यो ऽदक्षिणाः_ (GBr_1,5.7q) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्_ (GBr_1,5.7r) ते वा एते यज्ञक्रमाः (GBr_1,5.7s) स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ 7 ॥ (GBr_1,5.8a) प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति (GBr_1,5.8b) सो ऽग्नीन् आधाय पूर्णाहुत्यायजत (GBr_1,5.8c) सो ऽन्तम् एवापश्यत् (GBr_1,5.8d) सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत् (GBr_1,5.8e) स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत् (GBr_1,5.8f) स आग्रयणेनेष्ट्वान्तम् एवापश्यत् (GBr_1,5.8g) स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत् (GBr_1,5.8h) स पशुबन्धेनेष्ट्वान्तम् एवापश्यत् (GBr_1,5.8i) सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत् (GBr_1,5.8j) स राजसूयेनेष्ट्वा राजेति नामाधत्त (GBr_1,5.8k) सो ऽन्तम् एवापश्यत् (GBr_1,5.8l) स वाजपेयेनेष्ट्वा samrì इति नामाधत्त (GBr_1,5.8m) सो ऽन्तम् एवापश्यत् (GBr_1,5.8n) सो ऽश्वमेधेनेष्ट्वा svarì इति नामाधत्त (GBr_1,5.8o) सो ऽन्तम् एवापश्यत् (GBr_1,5.8p) स पुरुषमेधेनेष्ट्वा virì इति नामाधत्त (GBr_1,5.8q) सो ऽन्तम् एवापश्यत् (GBr_1,5.8r) स सर्वमेधेनेष्ट्वा sarvarì इति नामाधत्त (GBr_1,5.8s) सो ऽन्तम् एवापश्यत् (GBr_1,5.8t) सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत् (GBr_1,5.8u) सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत् (GBr_1,5.8v) स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत (GBr_1,5.8w) वाचं ह वै होत्रे प्रायच्छत् (GBr_1,5.8x) प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः_ (GBr_1,5.8y) एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत (GBr_1,5.8z) तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय (GBr_1,5.8aa) तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत (GBr_1,5.8bb) यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रइतीति ब्राह्मणम् ॥ 8 ॥ (GBr_1,5.9a) यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति (GBr_1,5.9b) व्रतेतेति ब्रूयात् (GBr_1,5.9c) कथम् एषां दर्शो ऽनन्तरितो भवति (GBr_1,5.9d) दध्ना च पुरोडाशेन चेति ब्रूयात् (GBr_1,5.9e) कथम् एषां पौर्णमासम् अनन्तरितं भवति_ (GBr_1,5.9f) आज्येन च पुरोडाशेन चेति ब्रूयात् (GBr_1,5.9g) कथम् एषाम् आग्रयणम् अनन्तरितं भवति (GBr_1,5.9h) सौम्येन चरुणेति ब्रूयात् (GBr_1,5.9i) कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति (GBr_1,5.9j) पयस्ययेति ब्रूयात् (GBr_1,5.9k) कथम् एषां पशुबन्धो ऽनन्तरितो भवति (GBr_1,5.9l) पशुना च पुरोडाशेन चेति ब्रूयात् (GBr_1,5.9m) कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति (GBr_1,5.9n) ग्रहैर् इति ब्रूयात् (GBr_1,5.9o) कथम् एषां गृहमेधो ऽनन्तरितो भवति (GBr_1,5.9p) धानाकरम्भैर् इति ब्रूयात् (GBr_1,5.9q) कथम् एषां पितृयज्ञो ऽनन्तरितो भवति_ (GBr_1,5.9r) औपासनैर् इति ब्रूयात् (GBr_1,5.9s) कथम् एषां मिथुनम् अनन्तरितं भवति (GBr_1,5.9t) हिंकारेनेति ब्रूयात् (GBr_1,5.9u) सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः (GBr_1,5.9v) स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ 9 ॥ (GBr_1,5.10a) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे (GBr_1,5.10b) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि (GBr_1,5.10c) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (GBr_1,5.10d) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10e) तद् अयातयाम मध्ये यज्ञस्यापश्यन्_ (GBr_1,5.10f) तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे (GBr_1,5.10g) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति (GBr_1,5.10h) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा] (GBr_1,5.10i) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10j) तत एतं तापश्चितं sahasrasaævatsarasyäjasyam अपश्यन्_ (GBr_1,5.10k) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (GBr_1,5.10l) स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः_ (GBr_1,5.10m) अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति_ (GBr_1,5.10n) अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति (GBr_1,5.10o) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (GBr_1,5.10p) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10q) तत एतं संवत्सरंम् tÃpaÓcitasyäjasyam अपश्यन्_ (GBr_1,5.10r) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (GBr_1,5.10s) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (GBr_1,5.10t) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10u) तत एतं द्वादशाहं saævatsarasyäjasyam अपश्यन्_ (GBr_1,5.10v) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (GBr_1,5.10w) स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः_ (GBr_1,5.10x) अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति_ (GBr_1,5.10y) अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति (GBr_1,5.10z) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप] (GBr_1,5.10aa) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10bb) तत एतं पृष्ठ्यं षडहं dvÃdaÓÃhasyäjasyam अपश्यन्_ (GBr_1,5.10cc) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (GBr_1,5.10dd) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (GBr_1,5.10ee) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10ff) तत एतं विश्वजितं p­«Âhya«a¬ahasyäjasyam अपश्यन्_ (GBr_1,5.10ग्ग्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (GBr_1,5.10ह्ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (GBr_1,5.10ii) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (GBr_1,5.10ज्ज्) स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा_ (GBr_1,5.10क्क्) एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ 10 ॥ (GBr_1,5.11a) पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति (GBr_1,5.11b) स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा (GBr_1,5.11c) त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन (GBr_1,5.11d) यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः_ (GBr_1,5.11e) एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा (GBr_1,5.11f) यजस्वैव हन्त तु ते तद् वक्ष्यामि (GBr_1,5.11g) यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति (GBr_1,5.11h) तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत_ (GBr_1,5.11i) एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित्_ (GBr_1,5.11j) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस् (GBr_1,5.11k) तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ 11 ॥ (GBr_1,5.12a) श्येनो ऽसि गायत्रछन्दा (GBr_1,5.12b) अनु त्वारभे (GBr_1,5.12c) स्वस्ति मा संपारयेति (GBr_1,5.12d) स यद् आह श्येनो ऽसीति सोमं वा एतद् Ãha_ (GBr_1,5.12e) एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति (GBr_1,5.12f) तद् यत् संशाययति तस्माच् छेयनस् (GBr_1,5.12g) तच् छेयनस्य श्येनत्वम्_ (GBr_1,5.12h) स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते (GBr_1,5.12i) स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद (GBr_1,5.13a) अथ माध्यंदिने पवमाने वाचयति samrì असि त्रिष्टुप्छन्दा (GBr_1,5.13b) अनु त्वारभे (GBr_1,5.13c) स्वस्ति मा संपारयेति (GBr_1,5.13d) स यद् आह samrì असीति सोमं वा एतद् Ãha_ (GBr_1,5.13e) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति (GBr_1,5.13f) तद् यत् सम्राजति तस्मात् सम्रा(GBr_1,5.13g) तत् सम्राजस्य सम्राट्त्वम्_ (GBr_1,5.13h) स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते (GBr_1,5.13i) स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति (GBr_1,5.13j) त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ 13 ॥ (GBr_1,5.14a) अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा (GBr_1,5.14b) अनु त्वारभे (GBr_1,5.14c) स्वस्ति मा संपारयेति (GBr_1,5.14d) स यद् आह स्वरो ऽसीति सोमं वा एतद् Ãha_ (GBr_1,5.14e) एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति (GBr_1,5.14f) तद् यत् स्वरति तस्मात् स्वरस् (GBr_1,5.14g) तत् स्वरस्य स्वरत्वम्_ (GBr_1,5.14h) स यद् आह गयो ऽसीति सोमं वा एतद् Ãha_ (GBr_1,5.14i) एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति (GBr_1,5.14j) तद् यद् गच्छति तस्माद् गयस् (GBr_1,5.14k) तद् गयस्य गयत्वम्_ (GBr_1,5.14l) स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते (GBr_1,5.14m) स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ 14 ॥ (GBr_1,5.15a) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति (GBr_1,5.15b) पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम् (GBr_1,5.15c) अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम्_ [एद्. आदित्या] (GBr_1,5.15d) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्_ (GBr_1,5.15e) गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम्_ (GBr_1,5.15f) प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम्_ (GBr_1,5.15g) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम्_ (GBr_1,5.15h) त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम् (GBr_1,5.15i) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्_ (GBr_1,5.15j) होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम्_ (GBr_1,5.15k) वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ 15 ॥ (GBr_1,5.16a) स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ 16 ॥ (GBr_1,5.17a) स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ 17 ॥ (GBr_1,5.18a) स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ 17 ॥ (GBr_1,5.19a) स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ 18 ॥ (GBr_1,5.20a) स वा एष दशधा चतुः संपद्यते (GBr_1,5.20b) दश च ह वै चतुर् विराजो ऽक्षराणि (GBr_1,5.20c) तं गर्भा उपजीवन्ति (GBr_1,5.20d) श्रीर् वै virì (GBr_1,5.20e) यशो ऽन्नाद्यम्_ (GBr_1,5.20f) श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति (GBr_1,5.20g) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति (GBr_1,5.20h) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ 20 ॥ (GBr_1,5.21a) अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति (GBr_1,5.21b) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते (GBr_1,5.21c) न यज्ञपतिं रिष्यन्त इति (GBr_1,5.21d) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति (GBr_1,5.21e) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति_ (GBr_1,5.21f) अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति (GBr_1,5.21g) सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति (GBr_1,5.21h) तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः_ (GBr_1,5.21i) य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ 21 ॥ (GBr_1,5.22a) सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम्_ (GBr_1,5.22b) यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस् (GBr_1,5.22c) तस्माद् उ समुप्याग्नींस् तेन यजेरन्_ (GBr_1,5.22d) ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः_ (GBr_1,5.22e) उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन्_ (GBr_1,5.22f) ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः_ (GBr_1,5.22g) दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन्_ (GBr_1,5.22h) ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः_ (GBr_1,5.22i) उदवसानीयायां विन्युप्याग्नींस् तया यजेरन्_ (GBr_1,5.22j) ते नानाधिष्ण्या एव syu÷_ (GBr_1,5.22k) अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः syÃt_ (GBr_1,5.22l) यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत्_ (GBr_1,5.22m) अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस् (GBr_1,5.22n) तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने (GBr_1,5.22o) पितृमेध आशिषो व्याख्याताः ॥ 22 ॥ (GBr_1,5.23a) सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् cëÂakà सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः (GBr_1,5.23b) अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः (GBr_1,5.23c) अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः (GBr_1,5.23d) के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥ (GBr_1,5.23e) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥ (GBr_1,5.23f) कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥ (GBr_1,5.23g) || (GBr_1,5.23h) अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥ (GBr_1,5.23i) षषष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति ष च ॥ (GBr_1,5.23j) अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥ (GBr_1,5.23k) अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥ (GBr_1,5.23l) आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥ (GBr_1,5.23m) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ 23 ॥ (GBr_1,5.24a) श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥ (GBr_1,5.24b) ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥ (GBr_1,5.24c) ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥ (GBr_1,5.24d) औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥ (GBr_1,5.24e) प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥ (GBr_1,5.24f) यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥ (GBr_1,5.24g) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥ (GBr_1,5.24h) होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥ (GBr_1,5.24i) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥ (GBr_1,5.24j) साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥ (GBr_1,5.24k) साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥ (GBr_1,5.24l) अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥ (GBr_1,5.24m) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥ (GBr_1,5.24n) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥ (GBr_1,5.24o) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥ (GBr_1,5.24p) वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ 24 ॥ (GBr_1,5.25a) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥ (GBr_1,5.25b) एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥ (GBr_1,5.25c) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥ (GBr_1,5.25d) द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥ (GBr_1,5.25e) सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥ (GBr_1,5.25f) ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥ (GBr_1,5.25g) अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥ (GBr_1,5.25h) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥ (GBr_1,5.25i) वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥ (GBr_1,5.25j) ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥ (GBr_1,5.25k) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥ (GBr_1,5.25l) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥ (GBr_1,5.25m) ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥ (GBr_1,5.25n) यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥ (GBr_1,5.25o) त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ 25 ॥ (GBr_1,5.25चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥ (GBr_1चोल्) इति पूर्वब्राह्मणं समाप्तम् (GBr_2,1.1a) अथ यद् ब्रह्मसदनात् तृणं निरस्यति शोधयत्य् एवैनं tat_ (GBr_2,1.1b) अथोपविशतीदम् अहम् अर्वाग्वसोः सदने सीदामीति_ (GBr_2,1.1c) अर्वाग्वसुर् ह वै देवानां ब्रह्मा पराग्वसुर् असुराणाम्_ (GBr_2,1.1d) तमेवैतत् पूर्वं सादयति_ (GBr_2,1.1e) अरिष्टं यज्ञं तनुताद् iti_ (GBr_2,1.1f) अथोपविश्व जपति बृहस्पतिर् ब्रह्मेति (GBr_2,1.1g) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा (GBr_2,1.1h) तस्मिन्न् एवैतद् अनुज्ञाम् इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात्_ (GBr_2,1.1i) एतद् वै यज्ञस्य द्वारम्_ (GBr_2,1.1j) तद् एतद् अशून्यं करोति_ (GBr_2,1.1k) इष्टे च स्विष्टकृत्य् आनुयाजानां प्रसवाद् iti_ (GBr_2,1.1l) एतद् वै यज्ञस्य द्वितीयं द्वारम्_ (GBr_2,1.1m) तद् एवैतद् अशून्यं करोति (GBr_2,1.1n) यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय (GBr_2,1.1o) परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय (GBr_2,1.1p) परिधीन्त् संमार्ष्टि (GBr_2,1.1q) पुनात्य् एवैनान्_ (GBr_2,1.1r) त्रिर् मध्यमम्_ (GBr_2,1.1s) त्रय इमे प्राणाः (GBr_2,1.1t) प्राणान् एवाभिजयति (GBr_2,1.1u) त्रिर् दक्षिणार्ध्यम्_ (GBr_2,1.1v) त्रयो वै लोकाः_ (GBr_2,1.1w) लोकान् एवाभिजयति (GBr_2,1.1x) त्रिर् उत्तरार्ध्यं (GBr_2,1.1y) त्रयो वै देवलोकाः_ (GBr_2,1.1z) देवलोकान् एवाभिजयति (GBr_2,1.1aa) त्रिर् उपवाजयति त्रयो वै देवयानाः पन्थानस् (GBr_2,1.1bb) तान् एवाभिजयति (GBr_2,1.1cc) ते वै द्वादश भवन्ति (GBr_2,1.1dd) द्वादश ह वै मासाः संवत्सरः (GBr_2,1.1ee) संवत्सरम् एव तेन प्रीणाति_ (GBr_2,1.1ff) अथो संवत्सरम् एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ 1 ॥ (GBr_2,1.2a) प्रजापतिर् वै रुद्रं यज्ञान् निरभजत् (GBr_2,1.2b) सो ऽकामयत (GBr_2,1.2c) मेयम् अस्मा आकूतिः समर्धि यो मा यज्ञान् निरभाक्षीद् इति (GBr_2,1.2d) स यज्ञम् अभ्यायम्याविध्यत् (GBr_2,1.2e) तद् आविद्धं निरकृन्तत् (GBr_2,1.2f) तत् प्राशित्रम् अभवत् (GBr_2,1.2g) तद् उदयच्छत् (GBr_2,1.2h) तद् भगाय पर्यहरन्_ (GBr_2,1.2i) तत् प्रत्यैक्षत (GBr_2,1.2j) तस्य चक्षुः परापतत् (GBr_2,1.2k) तस्माद् आहुर् अन्धो वै भग iti_ (GBr_2,1.2l) अपि ह तं नेच्छेद् यम् इच्छति (GBr_2,1.2m) तत् सवित्रे पर्यहरन्_ (GBr_2,1.2n) तत् प्रत्यगृहात् तस्य पाणी प्रचिच्छेद (GBr_2,1.2o) तस्मै हिरण्मयौ प्रत्यदधुस् (GBr_2,1.2p) तस्माद् धिरण्यपाणिर् इति स्तुतस् (GBr_2,1.2q) तत् पूष्णे पर्यहरन्_ (GBr_2,1.2r) तत् प्राश्नात् (GBr_2,1.2s) तस्य दन्ताः परोप्यन्त (GBr_2,1.2t) तस्माद् आहुर् अदन्तकः पूषा पिष्टभाजन इति (GBr_2,1.2u) तद् इध्मायाङ्गिरसाय पर्यहरन्_ (GBr_2,1.2v) तत् प्राश्नात् (GBr_2,1.2w) तस्य शिरो व्यपतत् (GBr_2,1.2x) तं यज्ञ एवाकल्पयत् (GBr_2,1.2y) स एष इध्मः (GBr_2,1.2z) समिधो ह पुरातनस् (GBr_2,1.2aa) तद् बर्हय आङ्गिरसाय पर्यहरन्_ (GBr_2,1.2bb) तत् प्राश्नात् (GBr_2,1.2cc) तस्याङ्गा पर्वाणि व्यस्रंसन्त (GBr_2,1.2dd) तं यज्ञ एवाकल्पयत् (GBr_2,1.2ee) तद् एतद् बर्हिः (GBr_2,1.2ff) प्रस्तरो ह पुरातनस् (GBr_2,1.2ग्ग्) तद् बृहस्पतय आङ्गिरसाय पर्यहरन्_ (GBr_2,1.2ह्ह्) सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति (GBr_2,1.2ii) स एतं मन्त्रम् अपश्यत् (GBr_2,1.2ज्ज्) इत्य् अब्रवीत्_ (GBr_2,1.2क्क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति (GBr_2,1.2ल्ल्) सो ऽबिभेत् प्रतिगृह्णन्तं मा हिंसिष्यतीति (GBr_2,1.2mm) देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्य् अब्रवीत् (GBr_2,1.2न्न्) सवितृप्रसूत एवैनं तद् देवताभिः प्रत्यगृह्णात् (GBr_2,1.2ओओ) तद् व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास् त्वा नाभौ सादयामीति (GBr_2,1.2प्प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच् छमयां चकार (GBr_2,1.2qq) सो ऽबिभेत् प्राश्नन्तं मा हिंसिष्यतीति_ (GBr_2,1.2र्र्) अग्नेष् ट्वास्येन प्राश्नामीत्य् अब्रवीत्_ (GBr_2,1.2ss) na hy agner आस्यं किं चन हिनस्ति (GBr_2,1.2त्त्) सो ऽबिभेत् प्राशितं मा हिंसिष्यतीति_ (GBr_2,1.2uu) इन्द्रस्य त्वा जठरे सादयामीत्य् अब्रवीत्_ (GBr_2,1.2व्व्) न हीन्द्रस्य जठरं किं चन हिनस्ति (GBr_2,1.2ww) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ 2 ॥ (GBr_2,1.3a) अथो आहुर् ब्राह्मणस्योदर iti_ (GBr_2,1.3b) आत्मास्यात्मन्न् आत्मानं मे मा हिंसीः स्वाहेति_ (GBr_2,1.3c) अन्नं वै सर्वेषां भूतानाम् आत्मा तेनैवैनच् छमयां चकार (GBr_2,1.3d) प्राशितम् अनुमन्त्रयते _ इति (GBr_2,1.3e) तत् सर्वेण ब्रह्मणा प्राश्नात् (GBr_2,1.3f) तत एनं नाहिनत् (GBr_2,1.3g) तस्माद् यो ब्रह्मिष्ठः स्यात् तं ब्रह्माणं कुर्वीत (GBr_2,1.3h) बृहस्पतिर् वै सर्वं ब्रह्म (GBr_2,1.3i) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते (GBr_2,1.3j) अप वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नाति_ (GBr_2,1.3k) अद्भिर् मार्जयित्वा प्राणान्त् संस्पृशते वाङ् म आस्यन्न् iti_ (GBr_2,1.3l) अमृतं वै प्राणाः_ (GBr_2,1.3m) अमृतम् आपः (GBr_2,1.3n) प्राणान् एव यथास्थानम् उपाह्वयते (GBr_2,1.3o) तद् उ हैक आहुर् इन्द्राय पर्यहरन्न् इति (GBr_2,1.3p) ते देवा अब्रुवन्न् इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् (GBr_2,1.3q) तस्मा एनत् परिहरतेति (GBr_2,1.3r) तत् तस्मै पर्यहरन्_ (GBr_2,1.3s) तत् स ब्रह्मणा शयमां चकार (GBr_2,1.3t) तस्माद् आहुर् इन्द्रो ब्रह्मेति (GBr_2,1.3u) यवमात्रं भवति (GBr_2,1.3v) यवमात्रं वै विषस्य न हिनस्ति (GBr_2,1.3w) यद् अधस्ताद् अभिधारयति तस्माद् अधस्तात् प्रक्षरणं प्रजा अरुर् न हिनस्ति (GBr_2,1.3x) यद् उपरिष्टाद् अभिधारयति तस्माद् उपरिष्टात् प्रक्षरणं प्रजा अरुर् न हिनस्ति (GBr_2,1.3y) यद् उभयतो ऽभिघारयत्य् उभयतो ऽभिघारि प्रजा अरुर् घातुकं syÃt_ (GBr_2,1.3z) यत् समयाभिहरेद् अनभिविद्धं यज्ञस्याभिविध्येत् ॥ 3 ॥ (GBr_2,1.4a) अग्रेण परिहरति (GBr_2,1.4b) तीर्थेनैव परिहरति (GBr_2,1.4c) वि वा एतद् यज्ञश् छिद्यते यत् प्राशित्रं परिहरति (GBr_2,1.4d) यद् आह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर् वै सर्वं ब्रह्म (GBr_2,1.4e) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणतः संदधाति_ (GBr_2,1.4f) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस् (GBr_2,1.4g) तत एवैनम् आलभते (GBr_2,1.4h) यद् धस्तेन प्रमीवेद् वेपनः syÃt_ (GBr_2,1.4i) यच् छीर्ष्णा शीर्षक्तिमान्त् syÃt_ (GBr_2,1.4j) यत् तूष्णीम् आसीतासंप्रत्तो यज्ञः स्यात् (GBr_2,1.4k) प्रतिष्ठेत्य् एव ब्रूयात्_ (GBr_2,1.4l) वाचि वै यज्ञः श्रितः_ (GBr_2,1.4m) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनं संप्रयच्छति_ (GBr_2,1.4n) अग्नीध आदधाति_ (GBr_2,1.4o) अग्निमुखान् एवर्तून् प्रीणाति_ (GBr_2,1.4p) अथोत्तरासाम् आहुतीनां प्रतिष्ठित्या (GBr_2,1.4q) अथो समिद्वत्य् अव जुहोति (GBr_2,1.4r) परिधीन्त् संमार्ष्टि (GBr_2,1.4s) पुनात्य् एवैनान्_ (GBr_2,1.4t) सकृत्सकृत् संमार्ष्टि (GBr_2,1.4u) पराङ् एव ह्य् एतर्हि यज्ञः_ (GBr_2,1.4v) चतुः संपद्यते_ (GBr_2,1.4w) अथो चतुष्पादः पशवः (GBr_2,1.4x) पशूनाम् आप्त्यै (GBr_2,1.4y) देव सवितर् एतत् ते प्राहेत्य् आह प्रसूत्यै (GBr_2,1.4z) बृहस्पतिर् ब्रह्मेत्य् आह (GBr_2,1.4aa) स हि ब्रह्मिष्ठः (GBr_2,1.4bb) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्य् आह (GBr_2,1.4cc) यज्ञाय च यजमानाय च पशूनाम् आप्त्यै ॥ 4 ॥ (GBr_2,1.5a) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते (GBr_2,1.5b) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै_ (GBr_2,1.5c) इष्टी वा एतेन यद् यजते ऽथो वा एतेन पूर्ती य एष ओदनः पच्यते_ (GBr_2,1.5d) एष ह वा इष्टापूर्ती य एनं पचति ॥ 5 ॥ (GBr_2,1.6a) द्वया वै देवा यजमानस्य गृहम् आगच्छन्ति सोमपा अन्ये ऽसोमपा अन्ये (GBr_2,1.6b) हुतादो ऽन्ये ऽहुतादो 'nye_ (GBr_2,1.6c) एते वै देवा अहुतादो यद् ब्राह्मणाः_ (GBr_2,1.6d) एतद्देवत्य एष यः पुरानीजानः_ (GBr_2,1.6e) एते ह वा एतस्य प्रजायाः पशूनाम् ईशते (GBr_2,1.6f) ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति (GBr_2,1.6g) यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति (GBr_2,1.6h) दक्षिणतःसद्भ्यः परिहर्तवा आह (GBr_2,1.6i) दक्षिणावतैव यज्ञेन यजते_ (GBr_2,1.6j) आहुतिभिर् एव देवान् हुतादः प्रीणाति दक्षिणाभिर् मनुष्यदेवान्_ (GBr_2,1.6k) ते ऽस्मै प्रीता इषम् ऊर्जं नियच्छन्ति ॥ 6 ॥ (GBr_2,1.7a) देवाश् च ह वा असुराश् चास्पर्धन्त (GBr_2,1.7b) ते देवाः प्रजापतिम् एवाभ्ययजन्त_ (GBr_2,1.7c) अन्यो ऽन्यस्यासन्न् असुरा अजुहवुस् (GBr_2,1.7d) ते देवा एतम् ओदनम् अपश्यन्_ (GBr_2,1.7e) तं प्रजापतये भागम् अनुनिरवपन्_ (GBr_2,1.7f) तं भागं पश्यन् प्रजापतिर् देवान् उपावर्तत (GBr_2,1.7g) ततो देवा अभवन् परासुराः (GBr_2,1.7h) स य एवंविद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति (GBr_2,1.7i) प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत् (GBr_2,1.7j) सो ऽमन्यतात्मानम् अन्तरगाम् इति (GBr_2,1.7k) स एतम् ओदनम् अभक्तम् अपश्यत् (GBr_2,1.7l) तम् आत्मने भागं निरवपत् (GBr_2,1.7m) प्रजापतेर् वा एष भागः_ (GBr_2,1.7n) अपरिमितः syÃt_ (GBr_2,1.7o) अपरिमितो हि प्रजापतिः (GBr_2,1.7p) प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान् (GBr_2,1.7q) अक्षितो 'si_ (GBr_2,1.7r) अक्षित्यै त्वा (GBr_2,1.7s) मा मे क्षेष्ठा अमुत्रामुष्मिंल् लोक इह च (GBr_2,1.7t) प्राणापनौ मे पाहि (GBr_2,1.7u) समानव्यानौ मे pÃhi_ (GBr_2,1.7v) उदानरूपे मे pÃhi_ (GBr_2,1.7w) ऊर्ग् asi_ (GBr_2,1.7x) ऊर्जं मे धेहि (GBr_2,1.7y) कुर्वतो मे मा क्षेष्ठाः_ (GBr_2,1.7z) ददतो मे मोपदसः (GBr_2,1.7aa) प्रजापतिम् अहं त्वया समक्षम् ऋध्यासम् इति (GBr_2,1.7bb) प्रजापतिम् एव समक्षम् ऋध्नोति य एवं वेद य एवं वेद ॥ 7 ॥ (GBr_2,1.8a) ये वा इह यज्ञैर् आर्ध्नुवंस् तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि (GBr_2,1.8b) तन् नक्षत्राणां नक्षत्रत्वं यन् न क्षीयन्ति (GBr_2,1.8c) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ (GBr_2,1.8d) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव (GBr_2,1.8e) तद् यथा ह वा इदम् अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैते ऽमुष्मांल् लोकान् नोनुद्यन्ते (GBr_2,1.8f) त एते प्रच्यवन्ते ॥ 8 ॥ (GBr_2,1.9a) यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा ताण्डुलान् विभजेत्_ (GBr_2,1.9b) ये मध्यमास् तान् अग्नये दात्रे ऽष्टाकपालं निर्वपेत्_ (GBr_2,1.9c) ये स्थविष्ठास् तान् इन्द्राय प्रादात्रे दधनि चरुम्_ (GBr_2,1.9d) ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्_ [एद्. क्षोदिस्थास्, चोर्र्. पत्यल्] (GBr_2,1.9e) पशवो वा एते ऽतिरिच्यन्ते (GBr_2,1.9f) तान् एवाप्नोति (GBr_2,1.9g) तान् अवरुन्द्धे_ (GBr_2,1.9h) अग्निर् वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता (GBr_2,1.9i) यद् एवेदं क्षुद्रं पशूनां तद् विष्णोः शिपिविष्टम्_ (GBr_2,1.9j) तद् एवाप्नोति (GBr_2,1.9k) पशून् एवावरुन्द्धे ॥ 9 ॥ (GBr_2,1.10a) या पूर्वा पौर्णमासी सानुमतिः_ (GBr_2,1.10b) योत्तरा राका (GBr_2,1.10c) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः_ (GBr_2,1.10d) चन्द्रमा एव धाता च विधाता च (GBr_2,1.10e) यत् पूर्णो ऽन्यां वसत्य् अपूर्णो ऽन्यां तन् मिथुनम्_ (GBr_2,1.10f) यत् पश्यत्य् अन्यां नान्यां तन् मिथुनम्_ (GBr_2,1.10g) यद् अमावास्यायाश् चन्द्रमा अधि प्रजायते तन् मिथुनम्_ (GBr_2,1.10h) तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति ॥ 10 ॥ (GBr_2,1.11a) न द्वे यजेत (GBr_2,1.11b) यत् पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्_ (GBr_2,1.11c) यद् उत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्_ (GBr_2,1.11d) नेष्टिर् भवति न यज्ञस् (GBr_2,1.11e) तद् अनु ह्रीतमुख्य् अपगल्भो जायते_ (GBr_2,1.11f) एकाम् एव यजेत (GBr_2,1.11g) प्रगल्भो हैव जायते_ (GBr_2,1.11h) अनादृत्य तद् द्वे यजेत (GBr_2,1.11i) यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया (GBr_2,1.11j) देवता एवं पूर्वयाप्नोतीन्द्रियम् उत्तर्या (GBr_2,1.11k) देवलोकम् एव पूर्वयावरुन्द्धे मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैत्य_ (GBr_2,1.11l) एषा ह वै सुमना नामेष्टिः_ (GBr_2,1.11m) यम् अद्येजानं पश्चाच् चन्द्रमा अभ्युदियाद् अस्मा अस्मिंल् लोक आर्धुकं भवति ॥ 11 ॥ (GBr_2,1.12a) अग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समाणः_ (GBr_2,1.12b) अग्निर् वै सर्वा देवता विष्णुर् यज्ञः_ (GBr_2,1.12c) देवताश् चैव यज्ञं चारभत ऋद्ध्यै_ (GBr_2,1.12d) ऋध्नोत्य् eva_ (GBr_2,1.12e) उभौ सहारम्भाव् इत्य् Ãhu÷_ (GBr_2,1.12f) उदिन् नु शृङ्गे सितो मुच्यत इति (GBr_2,1.12g) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः_ (GBr_2,1.12h) अथ यत् परस्तात् पौर्णमास आरभ्यते तद् यथा पूर्वं क्रियते (GBr_2,1.12i) तद् यत् पौर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पौर्णमासः सरस्वान् iti_ (GBr_2,1.12j) उभाव् एवैनौ सहारभत ऋद्ध्यै_ (GBr_2,1.12k) ऋध्नोत्य् एव ॥ 12 ॥ (GBr_2,1.13a) अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्यते (GBr_2,1.13b) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिर् अतिपद्यते_ (GBr_2,1.13c) अग्निर् वै देवानां पथिकृत् (GBr_2,1.13d) तम् एव भागधेयेनोपासरत् (GBr_2,1.13e) स एनं पन्थानम् अपिनयति_ (GBr_2,1.13f) अनड्वान् दक्षिणा (GBr_2,1.13g) स हि पन्थानम् अभिवहति ॥ 13 ॥ (GBr_2,1.14a) अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेत्_ (GBr_2,1.14b) बहु वा एष व्रतम् अतिपातयति य आहिताग्निः सन् प्रवसति व्रत्ये ऽहनि स्त्रियं वोपैति मांसं वाश्नाति_ (GBr_2,1.14c) अग्निर् वै देवानां व्रतपतिः_ (GBr_2,1.14d) अग्निम् एतस्य व्रतम् अगात् (GBr_2,1.14e) तस्माद् एतस्य व्रतम् आलम्भयते ॥ 14 ॥ (GBr_2,1.15a) अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात्_ (GBr_2,1.15b) आनीतो वा एष देवानां य आहिताग्निस् (GBr_2,1.15c) तस्माद् एतेनाश्रु न कर्तव्यम्_ (GBr_2,1.15d) न हि देवा अश्रु कुर्वन्ति_ (GBr_2,1.15e) अग्निर् वै देवानां व्रतभृत्_ (GBr_2,1.15f) अग्निम् एतस्य व्रतम् अगात् (GBr_2,1.15g) तस्माद् एतस्य व्रतम् आलम्भयते ॥ 15 ॥ (GBr_2,1.16a) ऐन्द्राग्नम् उस्रम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेत्_ (GBr_2,1.16b) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति (GBr_2,1.16c) यद् ऐन्द्र इन्द्रियेणैवैनं तद् वीर्येण समर्धयति (GBr_2,1.16d) देवताभिर् वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति (GBr_2,1.16e) यद् आग्नेयो ऽग्निर् वै सर्वा देवताः (GBr_2,1.16f) सर्वाभिर् एवैनं तद् देवताभिः समर्धयति_ (GBr_2,1.16g) अनुसृष्टो भवति_ (GBr_2,1.16h) अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति (GBr_2,1.16i) तस्माद् एष एव तस्या देवतायाः पशूनां समृद्धः ॥ 16 ॥ (GBr_2,1.17a) देवा वा ओषधीषु पक्वास्व् आजिम् अयुः (GBr_2,1.17b) स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति (GBr_2,1.17c) सो ऽब्रवीद् यतरो नौ पूर्व उज्जयात् तन् नौ सहेति (GBr_2,1.17d) ता अग्निर् उदजयत् (GBr_2,1.17e) तद् इन्द्रो ऽनूदजयत् (GBr_2,1.17f) स एष ऐन्द्राग्नः सन्न् आग्नेन्द्रः_ (GBr_2,1.17g) एका वै तर्हि यवस्य श्नुष्टिर् आसीद् एका व्रीहेर् एका mëasyaikà तिलस्य (GBr_2,1.17h) तद् विश्वे देवा अब्रुवन् वयं वा एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति (GBr_2,1.17i) तद् भूम एव वैश्वदेवः_ (GBr_2,1.17j) अथो प्रथयत्य् एतेनैव (GBr_2,1.17k) पयसि स्याद् वैश्वदेवत्वाय (GBr_2,1.17l) वैश्वदेवं हि पयः_ (GBr_2,1.17m) अथेमाव् अब्रूतां न वा ऋत आवाभ्याम् एवैतद् यूयं प्रथयत मयि प्रतिष्ठितम् असौ वृष्ट्या पचति नैतदितो ऽभ्युज्जेष्यतीति (GBr_2,1.17n) भागो नाव् अस्त्व् इति (GBr_2,1.17o) ताभ्यां वा एष भागः क्रियत उज्जित्या eva_ (GBr_2,1.17p) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः (GBr_2,1.17q) सौमीर् वा ओषधीः (GBr_2,1.17r) सोम ओषधीनाम् अधिराजः_ (GBr_2,1.17s) याश् च ग्राम्या याश्चारण्यास् तासाम् एष उद्धारो यच् छ्यामाकः_ (GBr_2,1.17t) यच् छ्यामाकः सौम्यस् तम् एव भागिनं कृणुते (GBr_2,1.17u) यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात् (GBr_2,1.17v) संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम्_ (GBr_2,1.17w) संवत्सरं वै ब्रह्मा (GBr_2,1.17x) तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत_ (GBr_2,1.17y) एकहायनी दक्षिणा (GBr_2,1.17z) स हि संवत्सरस्य प्रतिमा (GBr_2,1.17aa) रेत एव ह्य् एषो ऽप्रजातः (GBr_2,1.17bb) प्रजात्यै ॥ 17 ॥ (GBr_2,1.18a) अथ हैतद् अप्रतिरथम् _ iti_ (GBr_2,1.18b) एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत्_ [एद्. 'सुरान] (GBr_2,1.18c) अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति (GBr_2,1.18d) संग्रामे जुहुयाद् अप्रति ह भवति_ (GBr_2,1.18e) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत् (GBr_2,1.18f) स rëÂry अभवत्_ (GBr_2,1.18g) यं कामयेत rëÂrÅ स्याद् इति तम् एतेन संनह्येत्_ (GBr_2,1.18h) rëÂrÅ ह भवति_ (GBr_2,1.18i) एतेन ह वा इन्द्रो विराजम् अभ्यजयत्_ (GBr_2,1.18j) दशैवान्वाह (GBr_2,1.18k) दशाक्षरा virì वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते (GBr_2,1.18l) तद् उ हैक एकादशान्वाहुः_ (GBr_2,1.18m) एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः_ (GBr_2,1.18n) वज्रेणैवैतद् रक्षांस्य् अपसेधति (GBr_2,1.18o) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्_ (GBr_2,1.18p) तान्य् अप्रतिरथेनापाघ्नत (GBr_2,1.18q) तस्माद् ब्रह्माप्रतिरथं जपन्न् एति (GBr_2,1.18r) यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ 18 ॥ (GBr_2,1.19a) अथातश् चातुर्मास्यानां प्रयोगः (GBr_2,1.19b) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत (GBr_2,1.19c) मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी मुखम् उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व] (GBr_2,1.19d) तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् एवम् एवैतत् संवत्सरस्यान्तौ समेतौ भवतस् (GBr_2,1.19e) तद् यत् फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर् यजते मुखत एवैतत् संवत्सरं प्रयुङ्क्ते_ (GBr_2,1.19f) अथो भैषज्ययज्ञा वा एते यच् चातुर्मास्यानि (GBr_2,1.19g) तस्माद् ऋतुसंधिषु प्रयुज्यन्ते_ (GBr_2,1.19h) ऋतुसंधिषु वै व्याधिर् जायते (GBr_2,1.19i) तान्य् एतान्य् अष्टौ हवींस्षि भवन्ति (GBr_2,1.19j) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति (GBr_2,1.19k) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः_ (GBr_2,1.19l) अथ यद् अग्निं मन्थन्ति प्रजापतिर् वै वैश्वदेवम्_ (GBr_2,1.19m) प्रजात्या eva_ (GBr_2,1.19n) अथैतं दैवं गर्भं प्रजनयति_ (GBr_2,1.19o) अथ यत् सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः (GBr_2,1.19p) प्रजापतेर् आप्त्यै (GBr_2,1.19q) अथ यत् सद्वन्ताव् आज्यभागाव् असिसंतीति वै सद्वन्तौ भवतः_ (GBr_2,1.19r) अथ यद् विराजौ संयाज्ये अन्नं वै श्रीर् virì अन्नाद्यस्य श्रियो ऽवरुद्ध्यै_ [एद्. 'वरुद्ध्या 'थ] (GBr_2,1.19s) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन् नक्षत्रीयां विराजम् आप्नोति_ (GBr_2,1.19t) अथो आहुर् दशनीं विराजम् इति प्रयाजानुयाजा हवींष्य् आघाराव् आज्यभागाव् इति ॥ 19 ॥ (GBr_2,1.20a) अथ यद् अग्नीषोमौ प्रथमं देवतानां यजत्य् अग्नीषोमौ वै देवानां मुखम्_ (GBr_2,1.20b) मुखत एव तद् देवान् प्रीणाति_ (GBr_2,1.20c) अथ यत् सवितारं यजत्य् असौ वै सविता यो ऽसौ तपति_ (GBr_2,1.20d) एतम् एव तेन प्रीणाति_ (GBr_2,1.20e) अथ यत् सरस्वतीं यजति वाग् वै सरस्वती (GBr_2,1.20f) वाचम् एतेन प्रीणाति_ (GBr_2,1.20g) अथ यन् पूषणं यजत्य् असौ वै पूषा यो ऽसौ तपति_ (GBr_2,1.20h) एतम् एव तेन प्रीणाति_ (GBr_2,1.20i) अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस् (GBr_2,1.20j) तान् एव तेन प्रीणाति_ (GBr_2,1.20k) अथ यद् विश्वान् देवान् यजत्य् एते वै विश्वे देवा यत् सर्वे देवास् (GBr_2,1.20l) तान् एव तेन प्रीणाति_ (GBr_2,1.20m) अथ यद् द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ (GBr_2,1.20n) प्रतिष्ठित्या eva_ (GBr_2,1.20o) अथ यद् वाजिनो यजति पशवो वै वाजिनः (GBr_2,1.20p) पशून् एव तेन प्रीणाति_ (GBr_2,1.20q) अथो ऋतवो वै वाजिनः_ (GBr_2,1.20r) ऋतून् एव तेन प्रीणाति_ (GBr_2,1.20s) अथो छन्दांसि वै वाजिनः_ (GBr_2,1.20t) छन्दांस्य् एव तेन प्रीणाति_ (GBr_2,1.20u) अथो देवाश्वा वै वाजिनः_ (GBr_2,1.20v) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति_ (GBr_2,1.20w) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ 20 ॥ (GBr_2,1.21a) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत (GBr_2,1.21b) ताः सृष्टा अप्रसूता वरुणस्य yavä जक्षुस् (GBr_2,1.21c) ता वरुणो वरुणपाशैः प्रत्यबन्धात् (GBr_2,1.21d) ताः प्रजाः प्रजापतिं पितरम् एत्योपावदन्न् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणम् अप्रीणात् (GBr_2,1.21e) स प्रीतो वरुणः_ (GBr_2,1.21f) वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः संप्रमुच्यन्त इति (GBr_2,1.21g) तत एतं प्रजापतिर् यज्ञक्रतुम् अपश्यद् वरुणप्रघासान्_ (GBr_2,1.21h) तम् आहरत् (GBr_2,1.21i) तेनायजत (GBr_2,1.21j) तेनेष्ट्वा वरुणम् अप्रीणात् (GBr_2,1.21k) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् (GBr_2,1.21l) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच् च पाप्मनो मुच्यन्ते (GBr_2,1.21m) य एवं veda_ (GBr_2,1.21n) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (GBr_2,1.21o) यन् मथ्यते तस्योक्तं ब्राह्मणम् (GBr_2,1.21p) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम् (GBr_2,1.21q) अथ यन् नव प्रयाजा नवानुयाजा नवैतानि हवींषि (GBr_2,1.21r) समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि (GBr_2,1.21s) तेषाम् उक्तं ब्राह्मणम् ॥ 21 ॥ (GBr_2,1.22a) अथ यद् ऐन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी (GBr_2,1.22b) बलम् एव तत् तेजसि प्रतिष्ठापयति_ (GBr_2,1.22c) अथ यद् वारुण्य् आमिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. पत्यल्] (GBr_2,1.22d) स उ वै पयोभाजनस् (GBr_2,1.22e) तस्माद् वारुण्य् आमिक्षा_ [एद्. अमिक्षा] (GBr_2,1.22f) अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः_ [एद्. श्रितः. चोर्र्. पत्यल्] (GBr_2,1.22g) आपो हि पयः_ (GBr_2,1.22h) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस् (GBr_2,1.22i) तस्मान् मारुती पयस्या_ (GBr_2,1.22j) अथ यत् काय एककपालः प्रजापतिर् वै कः (GBr_2,1.22k) प्रजापतेर् आप्त्या (GBr_2,1.22l) अथो सुखस्य वा एतन् नामधेयं कम् इति [एद्. नामघेयम्] (GBr_2,1.22m) सुखम् एव तद् अध्य् आत्मन् धत्ते_ (GBr_2,1.22n) अथ यन् मिथुनौ गावौ ददाति तत् प्रजात्यै रूपम् (GBr_2,1.22o) उक्थ्या वाजिनः_ (GBr_2,1.22p) अथ यद् अप्सु वरुणं यजति स्व एवैनं तद् आयतने प्रीणाति_ (GBr_2,1.22q) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैर् इष्टं भवति ॥ 22 ॥ (GBr_2,1.23a) ऐन्द्रो वा एष यज्ञक्रतुर् यत् साकमेधास् (GBr_2,1.23b) तद् यथा महाराजः पुरस्तात् सेनानीकानि व्युह्याभयं पन्थानम् अन्वियाद् एवम् एवैतत् पुरस्ताद् देवता यजति [एद्. सैनानीकानि, चोर्र्. पत्यल्] (GBr_2,1.23c) तद् यथैवादः सोमस्य महाव्रतम् एवम् एवैतद् इष्टिमहाव्रतम् (GBr_2,1.23d) अथ यद् अग्निम् अनीकवन्तं प्रथमं देवतानां यजत्य् अग्निर् वै देवानां मुखम्_ (GBr_2,1.23e) मुखत एव तद् देवान् प्रीणाति_ (GBr_2,1.23f) अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः_ (GBr_2,1.23g) ऐन्द्रं माध्यंदिनम्_ (GBr_2,1.23h) तस्माद् एतान् इन्द्रेणोपसंहितान् यजति_ (GBr_2,1.23i) अथ यत् सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः (GBr_2,1.23j) सायं पोषः पशूनाम्_ (GBr_2,1.23k) तस्मात् सायं गृहमेधीयेन चरन्ति_ (GBr_2,1.23l) अतः यच् छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत् प्रातः कर्मोपसंतन्वन्ति_ (GBr_2,1.23m) अथ यत् प्रातर् मरुतः krŬino यजतीन्द्रो वै मरुतः krŬinas (GBr_2,1.23n) तस्माद् एनान् इन्द्रेणोपसंहितान् यजति_ (GBr_2,1.23o) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (GBr_2,1.23p) यन् मथ्यते तस्योक्तं ब्राह्मणम् (GBr_2,1.23q) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम् (GBr_2,1.23r) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्व् एव षट्संचराणि हवींषि भवन्त्य् ऐन्द्राग्नान्तानि (GBr_2,1.23s) तेषाम् उक्तं ब्राह्मणम् (GBr_2,1.23t) अथ यन् महेन्द्रम् अन्ततो यजत्य् अन्तं वै श्रेष्ठी भजते (GBr_2,1.23u) तस्माद् एनम् अन्ततो यजति_ (GBr_2,1.23v) अथ यद् वैश्वकर्मण एककपालो ऽसौ वै विश्वकर्मा यो ऽसौ तपति_ (GBr_2,1.23w) एतम् एव तेन प्रीणाति_ (GBr_2,1.23x) अथ यद् ऋषभं ददात्य् ऐन्द्रो ह यज्ञक्रतुः ॥ 23 ॥ (GBr_2,1.24a) अथ यद् अपराह्णे पितृयज्ञेन चरन्त्य् अपराह्णभाजो वै पितरस् (GBr_2,1.24b) तस्माद् अपराह्णे पितृयज्ञेन चरन्ति (GBr_2,1.24c) तद् आहुर् यद् अपरपक्षभाजो वै पितरः कस्माद् एनान् पूर्वपक्षे यजन्तीति (GBr_2,1.24d) देवा वा एते पितरस् (GBr_2,1.24e) तस्माद् एनान् पूर्वपक्षे यजन्तीति_ (GBr_2,1.24f) अथ यद् एकां सामिधेनीं त्रिर् अन्वाह सकृद् ह वै पितरस् (GBr_2,1.24g) तस्माद् एकां सामिधेनीं त्रिर् अन्वाह_ (GBr_2,1.24h) अथ यद् यजमानस्यार्षेयं नाह नेद् यजमानं प्रवृणजानीति_ (GBr_2,1.24i) अथ यत् सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्वात्तान् इत्य् आवाहयति (GBr_2,1.24j) न हैके स्वं महिमानम् आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेद् इति त्व् एव स्थितम् (GBr_2,1.24k) अग्नेर् ह्य् एष महिमा भवति_ (GBr_2,1.24l) ओं स्वधेत्य् आश्रावयति_ (GBr_2,1.24m) अस्तु स्वधेति प्रत्याश्रावयति (GBr_2,1.24n) स्वधाकारो हि पितॄणाम् (GBr_2,1.24o) अथ यत् प्रयाजानुयाजेभ्यो बर्हिष्मन्ताव् उद्धरति प्रजा वै बर्हिर् नेत् प्रजां पितृषु दधानीति (GBr_2,1.24p) ते वै ष संपद्यन्ते (GBr_2,1.24q) षड् वा ऋतवः_ (GBr_2,1.24r) ऋतवः पितरः (GBr_2,1.24s) पितॄणाम् आप्त्यै ॥ 24 ॥ (GBr_2,1.25a) अथ यज् जीवनवन्ताव् आज्यभागौ भवतो यजमानम् एव तज् जीवयति_ (GBr_2,1.25b) अथ यद् एकैकस्य हविषस् तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्य् एवैनान् प्रथमया (GBr_2,1.25c) द्वितीयया गमयति (GBr_2,1.25d) प्रैव तृतीयया यच्छति_ (GBr_2,1.25e) अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयति_ (GBr_2,1.25f) अथो दक्षिणासंस्थो वै पितृयज्ञस् (GBr_2,1.25g) तम् एवैतद् उदक्संस्थं कुर्वन्ति_ (GBr_2,1.25h) अथ यद् अग्निं कव्यवाहनम् अन्ततो यजत्य् एतत् स्विष्टकृतो पितरस् (GBr_2,1.25i) तस्माद् अग्निं कव्यवाहनम् अन्ततो यजति_ (GBr_2,1.25j) अथ यद् इडाम् उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा (GBr_2,1.25k) नेत् पशून् प्रवृणजानीति_ (GBr_2,1.25l) अथ यत् सूक्तवाके यजमानस्याशिषो ऽन्वाह नेद् यजमानं प्रवृणजानीति_ (GBr_2,1.25m) अथ यत् पत्नीं न संयाजयन्ति नेत् पत्नीं प्रवृणजानीति_ (GBr_2,1.25n) अथ यत् पवित्रवति मार्जयन्ते शान्तिर् वै भेषजम् आपः (GBr_2,1.25o) शान्तिर् एवैषा भेषजम् अन्ततो यज्ञे क्रियते_ (GBr_2,1.25p) अथ यद् अध्वर्युः पितृभ्यो निपृणाति जीवान् एव तत् पितॄन् अनु मनुष्याः पितरो ऽनुप्रवहन्ति_ (GBr_2,1.25q) अथो देवयज्ञम् एवैनं पितृयज्ञेन व्यावर्तयन्ति_ (GBr_2,1.25r) अथो दक्षिणासंस्थो वै पितृयज्ञस् (GBr_2,1.25s) तम् एवैतद् उदक्संस्थं कुर्वन्ति_ (GBr_2,1.25t) अथ यत् präco ऽभ्युत्क्रम्यादित्यम् उपतिष्ठन्ते देवलोको वा आदित्यः (GBr_2,1.25u) पितृलोकः पितरः_ (GBr_2,1.25v) देवलोकम् एवैतत् पितृलोकाद् उपसंक्रामन्तीति_ (GBr_2,1.25w) अथ यद् dak«iïäco ऽभ्युत्क्रम्याग्नीन् उपतिष्ठन्ते प्रीत्यैव तद् देवेष्व् अन्ततो ऽर्धं चरन्ति_ (GBr_2,1.25x) अथ यद् उदञ्चो ऽभ्युत्क्रम्य त्रैयंबकैर् यजन्ते रुद्रम् एव तत् स्वस्यां दिशि प्रीणन्ति_ [ed. svÃyÃæ but see corrigenda p. 302] (GBr_2,1.25y) atho देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयन्ति_ (GBr_2,1.25z) अथो दक्षिणासंस्थो वै पितृयज्ञस् (GBr_2,1.25aa) तम् एवैतद् उदक्संस्थं कुर्वन्ति_ (GBr_2,1.25bb) अथ यद् अन्तत आदित्येष्ट्या यजतीयं वा अदितिः_ (GBr_2,1.25cc) अस्याम् एवैनम् अन्ततः प्रतिष्ठापयति_ (GBr_2,1.25dd) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैर् इष्टं भवति ॥ 25 ॥ (GBr_2,1.26a) त्रयोदशं वा एतं मासम् आप्नोति यच् छुनासीर्येण यजते_ (GBr_2,1.26b) एतावान् वै संवत्सरो यावान् एष त्रयोदशो मासः_ (GBr_2,1.26c) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (GBr_2,1.26d) यन् मथ्यते तस्योक्तं ब्राह्मणम्_ (GBr_2,1.26e) यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रं भवति (GBr_2,1.26f) प्रतिष्ठा वै पौर्णमासम्_ (GBr_2,1.26g) प्रतिष्ठित्या एवाथ यद् वायुं यजति प्राणो वै वायुः (GBr_2,1.26h) प्राणम् एव तेन प्रीणाति_ (GBr_2,1.26i) अथ यच् छुनासीरं यजति संवत्सरो वै शुनासीरः (GBr_2,1.26j) संवत्सरम् एव तेन प्रीणाति_ (GBr_2,1.26k) अथ यत् सूर्यं यजत्य् असौ वै सूर्यो यो ऽसौ तपति_ (GBr_2,1.26l) एतम् एव तेन प्रीणाति_ (GBr_2,1.26m) अथ यच् छ्वेतां दक्षिणां ददात्य् एतस्यैव तद् रूपं क्रियते_ (GBr_2,1.26n) अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनम् एव तत् कुर्वन्ति (GBr_2,1.26o) यज्ञस्यैव शान्तिर् यजमानस्य भैषज्याय (GBr_2,1.26p) तैर् वा एतैश् चातुर्मास्यैर् देवाः सर्वान् कामान् आप्नुवंत् सर्वा इष्टीः सर्वम् अमृतत्वम्_ (GBr_2,1.26q) स वा एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि (GBr_2,1.26r) तस्य मुखम् एव वैश्वदेवम्_ (GBr_2,1.26s) बाहू वरुणप्रघासाः (GBr_2,1.26t) प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः_ [एद्. प्रणो] (GBr_2,1.26u) आत्मा महाहविः (GBr_2,1.26v) प्रतिष्ठा शुनासीरम्_ (GBr_2,1.26w) स वा एष प्रजापतिर् एव संवत्सरो यच् चातुर्मास्यानि (GBr_2,1.26x) सर्वं वै प्रजापतिः (GBr_2,1.26y) सर्वं चातुर्मास्यानि (GBr_2,1.26z) तत् सर्वेणैव सर्वम् आप्नोति य एवं वेद यश् चैवं विद्वांश् चातुर्मास्यैर् यजते चातुर्मास्यैर् यजते चातुर्मास्यैर्यजते (GBr_2,1.26चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥ (GBr_2,2.1a) ओं मांसीयन्ति वा आहिताग्नेर् अग्नयस् (GBr_2,2.1b) त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम्_ (GBr_2,2.1c) य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते_ (GBr_2,2.1d) आयुष्काम आलभेत (GBr_2,2.1e) प्राणापानौ वा इन्द्राग्नी (GBr_2,2.1f) प्राणापानाव् एवात्मनि धत्ते_ (GBr_2,2.1g) आयुष्मान् भवति (GBr_2,2.1h) प्रजाकाम आलभेत (GBr_2,2.1i) प्राणापानौ वा इन्द्राग्नी (GBr_2,2.1j) प्राणापानौ प्रजा अनुप्रजायन्ते (GBr_2,2.1k) प्रजावान् भवति (GBr_2,2.1l) पशुकाम आलभेत (GBr_2,2.1m) प्राणापानौ वा इन्द्राग्नी (GBr_2,2.1n) प्राणापानौ पशवो ऽनुप्रजायन्ते (GBr_2,2.1o) पशुमान् भवति (GBr_2,2.1p) यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् iti_ [एद्. शुकहरितं, चोर्र्. पत्यल्] (GBr_2,2.1q) एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत् (GBr_2,2.1r) पितृलोक एवार्ध्नोति (GBr_2,2.1s) tvëÂraæ वडवम् आलभेत प्रजाकामः (GBr_2,2.1t) प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत् [एद्. सिसृक्समाणः, corrected p. 302; Patyal: read नाविन्दत?] (GBr_2,2.1u) स tvëÂraæ वडवम् अपश्यत् (GBr_2,2.1v) त्वष्टा हि रूपाणां प्रजनयिता (GBr_2,2.1w) तेन प्रजा असृजत (GBr_2,2.1x) तेन मिथुनम् अविन्दत् (GBr_2,2.1y) प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते (GBr_2,2.1z) योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै ॥ 1 ॥ (GBr_2,2.2a) पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस् (GBr_2,2.2b) ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः sma÷_ (GBr_2,2.2c) या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति (GBr_2,2.2d) ताः समवाद्यन्त (GBr_2,2.2e) ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति (GBr_2,2.2f) यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम्_ (GBr_2,2.2g) ततो देवा अभवन् परासुरास् (GBr_2,2.2h) तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति (GBr_2,2.2i) यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै (GBr_2,2.2j) भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति ॥ 2 ॥ (GBr_2,2.3a) पञ्च कृत्वो ऽवद्यति (GBr_2,2.3b) पाङ्क्तो यज्ञः (GBr_2,2.3c) पञ्चधा हि ते ताः समवाद्यन्त_ (GBr_2,2.3d) आपतये त्वा गृह्णामीत्य् आह (GBr_2,2.3e) प्राणो वा आपतिः (GBr_2,2.3f) प्राणम् एव तेन प्रीणाति (GBr_2,2.3g) परिपतये त्वेत्य् आह (GBr_2,2.3h) मनो वै परिपतिः_ (GBr_2,2.3i) मन एव तेन प्रीणाति (GBr_2,2.3j) तनूनप्त्र इत्य् आह (GBr_2,2.3k) तन्वो हि ते ताः समवाद्यन्त (GBr_2,2.3l) शाक्वरायेत्य् आह (GBr_2,2.3m) शक्त्यै हि ते ताः समवाद्यन्त (GBr_2,2.3n) शक्मन ओजिष्ठायेत्य् Ãha_ (GBr_2,2.3o) ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त_ (GBr_2,2.3p) अनाधृष्टम् इत्य् Ãha_ (GBr_2,2.3q) अनाधृष्टं ह्य् etat_ (GBr_2,2.3r) अनाधृष्यम् इत्य् Ãha_ (GBr_2,2.3s) अनाधृष्यं ह्य् etat_ (GBr_2,2.3t) देवानाम् ओज इत्य् आह (GBr_2,2.3u) देवानां ह्य् एतद् oja÷_ (GBr_2,2.3v) अभिशस्तिपा इत्य् Ãha_ (GBr_2,2.3w) अभिशस्तिपा ह्य् etat_ (GBr_2,2.3x) अनभिशस्तेन्यम् इत्य् Ãha_ (GBr_2,2.3y) अनभिशस्तेन्यं ह्य् etat_ [एद्. अनभिशस्तेनं, चोर्र्. पत्यल्] (GBr_2,2.3z) अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत् ॥ 3 ॥ (GBr_2,2.4a) घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्_ (GBr_2,2.4b) स्रुचौ बाहू (GBr_2,2.4c) तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते (GBr_2,2.4d) अवधीयेत सोमस् (GBr_2,2.4e) तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत्_ (GBr_2,2.4f) अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति_ (GBr_2,2.4g) अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह (GBr_2,2.4h) यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति_ (GBr_2,2.4i) आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् Ãha_ (GBr_2,2.4j) उभाव् एवेन्द्रं च सोमं चाप्याययन्ति_ (GBr_2,2.4k) आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् Ãha_ (GBr_2,2.4l) ऋत्विजो वा एतस्य सखायस् (GBr_2,2.4m) तान् एवास्यैतेनाप्याययन्ति (GBr_2,2.4n) स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् Ãha_ (GBr_2,2.4o) आशिषम् एवैताम् आशास्ते (GBr_2,2.4p) प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति_ (GBr_2,2.4q) अन्तरिक्षदेवत्यो हि सोम आप्यायितः_ (GBr_2,2.4r) एष्टा राय एष्टा वामानि प्रेषे भगाय (GBr_2,2.4s) ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति (GBr_2,2.4t) द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति ॥ 4 ॥ (GBr_2,2.5a) मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्_ (GBr_2,2.5b) छिद्रं खम् इत्य् उक्तम्_ (GBr_2,2.5c) तस्य मेति प्रतिषेधः_ (GBr_2,2.5d) मा छिद्रं करिष्यतीति (GBr_2,2.5e) छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति (GBr_2,2.5f) तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् vÃ_ (GBr_2,2.5g) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् iti_ (GBr_2,2.5h) एतद् वै सर्वं ब्रह्मण्य् अर्पितम्_ (GBr_2,2.5i) ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति (GBr_2,2.5j) तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम् (GBr_2,2.5k) एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां (GBr_2,2.5l) तद् अपि श्लोकाः (GBr_2,2.5m) छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥ (GBr_2,2.5n) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ [ed. vira«yate, corrected p. 302] (GBr_2,2.5o) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥ (GBr_2,2.5p) चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥ (GBr_2,2.5q) प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति (GBr_2,2.5r) तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात् (GBr_2,2.5s) स हि यज्ञं तारयतीति ब्राह्मणम् ॥ 5 ॥ (GBr_2,2.6a) यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. पत्यल्] (GBr_2,2.6b) नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति (GBr_2,2.6c) तं देवा विमेथिरे (GBr_2,2.6d) स एभ्यो विहृतो न प्रबभूव (GBr_2,2.6e) ते होचुर् देवाः_ (GBr_2,2.6f) न वै न इत्थं विहृतो ऽलं भविष्यति (GBr_2,2.6g) हन्तेमं संभराम् एति (GBr_2,2.6h) तं संजभ्रुस् (GBr_2,2.6i) तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् iti_ [ed. aÓviïÃv, corr. Patyal] (GBr_2,2.6j) अश्विनौ वै देवानां भिषजौ_ (GBr_2,2.6k) अश्विनाव् अध्वर्यू (GBr_2,2.6l) तस्माद् अध्वर्यू घर्मं संभरतस् (GBr_2,2.6m) तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति (GBr_2,2.6n) प्रचरत घर्मम् इत्य् अनुजानाति (GBr_2,2.6o) ब्रह्मप्रसूता हि प्रचरन्ति (GBr_2,2.6p) ब्रह्म हेदं प्रसवानाम् ईशे (GBr_2,2.6q) सवितृप्रसूततायै (GBr_2,2.6r) _इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः_ (GBr_2,2.6s) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम्_ (GBr_2,2.6t) यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद (GBr_2,2.6u) देवमिथुनं वा एतद् यद् घर्मस् (GBr_2,2.6v) तस्माद् अन्तर्धाय प्रचरन्ति_ (GBr_2,2.6w) अन्तर्हिता वै मिथुनं चरन्तीति (GBr_2,2.6x) तद् एतद् देवमिथुनम् इत्य् आचक्षते (GBr_2,2.6y) तस्य यो घर्मस् तच्छिश्नम्_ (GBr_2,2.6z) यौ शफौ ताव् आण्ड्यौ (GBr_2,2.6aa) योपयमनी ते श्रोणिकपाले (GBr_2,2.6bb) यत् पयस् तद् रेतस् (GBr_2,2.6cc) तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय (GBr_2,2.6dd) सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति (GBr_2,2.6ee) तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति (GBr_2,2.6ff) कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात्_ (GBr_2,2.6ग्ग्) आत्मा वै स यज्ञस्येति विज्ञायते_ (GBr_2,2.6ह्ह्) अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते (GBr_2,2.6ii) शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस् (GBr_2,2.6ज्ज्) तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण (GBr_2,2.6क्क्) तद् अप्य् एषाभ्यनूक्ता _इति ॥ 6 ॥ (GBr_2,2.7a) देवाश् च ह वा ऋषयश् चासुरैः संयत्ता Ãsan_ [एद्. चिआसुरैः] (GBr_2,2.7b) तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् (GBr_2,2.7c) ते देवाः संघातंसंघातं पराजयन्त (GBr_2,2.7d) ते ऽविदुर् अनायतना हि वै स्मस् (GBr_2,2.7e) तस्मात् पराजयामहा इति [एद्. पराजयामह, चोर्र्. पत्यल्] (GBr_2,2.7f) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास् (GBr_2,2.7g) ते देवा अब्रुवन्न् उपसदम् उपायाम_ (GBr_2,2.7h) उपसदा वै महापुरं जयन्तीति (GBr_2,2.7i) त एभ्यो लोकेभ्यो निरघ्नन्_ (GBr_2,2.7j) एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास् (GBr_2,2.7k) तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति (GBr_2,2.7l) त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन्_ (GBr_2,2.7m) ते षड् उपायन्_ (GBr_2,2.7n) तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन् (GBr_2,2.7o) द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास् (GBr_2,2.7p) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्_ (GBr_2,2.7q) ते द्वादशोपायन्_ (GBr_2,2.7r) तान् उपसद्भिर् एव संवत्सरान् निरघ्नन्_ (GBr_2,2.7s) चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास् (GBr_2,2.7t) ते संवत्सरान् निर्हता अहोरात्रे प्राविशन्_ (GBr_2,2.7u) ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस् (GBr_2,2.7v) तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम्_ (GBr_2,2.7w) तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना Ãyan_ (GBr_2,2.7x) ततो देवा अभवन् परासुराः (GBr_2,2.7y) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति ॥ 7 ॥ (GBr_2,2.8a) न द्वादशाग्निष्टोमस्योपसदः syu÷_ (GBr_2,2.8b) अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य_ (GBr_2,2.8c) उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत्_ (GBr_2,2.8d) द्वादशाहीनस्य कुर्यात् (GBr_2,2.8e) प्रत्युत्तब्ध्यै सयत्वाय (GBr_2,2.8f) तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय (GBr_2,2.8g) ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन्_ (GBr_2,2.8h) तान् अग्निना मुखेनान्ववायन् (GBr_2,2.8i) यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्. 'न्ववनयन्त्य्, चोर्र्. पत्यल्] (GBr_2,2.8j) यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै_ (GBr_2,2.8k) इमे वाव लोका यत् साध्या देवाः (GBr_2,2.8l) स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै (GBr_2,2.8m) सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति ॥ 8 ॥ (GBr_2,2.9a) अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे (GBr_2,2.9b) पृथिव्य् अग्नेः पत्नी (GBr_2,2.9c) वाग् वातस्य पत्नी (GBr_2,2.9d) सेनेन्द्रस्य पत्नी (GBr_2,2.9e) धेना बृहस्पतेः पत्नी (GBr_2,2.9f) पथ्या पूष्णः पत्नी (GBr_2,2.9g) गायत्री पसूनां पत्नी (GBr_2,2.9h) त्रिष्टुब् रुद्राणां पत्नी (GBr_2,2.9i) जगत्य् आदित्यानां पत्नी_ (GBr_2,2.9j) अनुष्टुम् मित्रस्य पत्नी (GBr_2,2.9k) virì वरुणस्य पत्नी (GBr_2,2.9l) पङ्क्तिर् विष्णोः पत्नी (GBr_2,2.9m) दीक्षा सोमस्य राज्ञः पत्नीति_ (GBr_2,2.9n) अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे ॥ 9 ॥ [एद्. आरुओहन्त्य्, आरुओहति] (GBr_2,2.10a) यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति (GBr_2,2.10b) पुरा प्रचरितोर् आग्नीध्रीये होतव्याः_ (GBr_2,2.10c) एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति (GBr_2,2.10d) नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति (GBr_2,2.10e) स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति_ (GBr_2,2.10f) अहं वाव सर्वतो यज्ञं वेद य एतान् वेद (GBr_2,2.10g) न माम् एष हिंसिष्यतीति (GBr_2,2.10h) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति (GBr_2,2.10i) तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति (GBr_2,2.10j) देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्. पत्यल्] (GBr_2,2.10k) देवतास्व् एव यज्ञं प्रतिष्ठापयति (GBr_2,2.10l) यज्ञार्तिं प्रतिजुहुयात् (GBr_2,2.10m) सयोनित्वाय (GBr_2,2.10n) त्रयस्त्रिंशद् वै यज्ञस्य तन्व iti_ (GBr_2,2.10o) एकान्नत्रिंशत् स्तोमभागास् (GBr_2,2.10p) त्रीणि सवनानि (GBr_2,2.10q) यज्ञश् चतुर्थः_ (GBr_2,2.10r) स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्_ (GBr_2,2.10s) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः_ (GBr_2,2.10t) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति (GBr_2,2.10u) यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्_ (GBr_2,2.10v) सवितृप्रसूता एव स्तुवन्ति_ (GBr_2,2.10w) ऋध्नुवन्ति_ (GBr_2,2.10x) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे_ (GBr_2,2.10y) ऋध्यते यजमान ऋध्यते प्रजायाः_ [एद्. ऋध्यते ऋध्यते, corrected p. 302] (GBr_2,2.10z) ऋध्यते पशुभ्यः_ (GBr_2,2.10aa) ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ 10 ॥ (GBr_2,2.11a) देवाश् च ह वा असुराश् चास्पर्धन्त (GBr_2,2.11b) ते देवाः समावद् एव यज्ञे कुर्वाणा आसन् (GBr_2,2.11c) यद् एव दवा अकुर्वत तद् असुरा अकुर्वत (GBr_2,2.11d) ते न व्यावृतम् अगच्छन्_ (GBr_2,2.11e) ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति (GBr_2,2.11f) तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति (GBr_2,2.11g) तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत (GBr_2,2.11h) तम् एषां यज्ञम् असुरा नान्ववायन्_ (GBr_2,2.11i) ततो देवा अभवन् परासुराः (GBr_2,2.11j) स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति_ (GBr_2,2.11k) एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम्_ (GBr_2,2.11l) पुरस्तात् प्रातरनुवाकस्य जुहुयात्_ (GBr_2,2.11m) एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते (GBr_2,2.11n) सयज्ञो भवति (GBr_2,2.11o) अयज्ञ इतरः_ (GBr_2,2.11p) एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य_ (GBr_2,2.11q) एष ह वै प्रत्यक्षं द्वादशाहस् (GBr_2,2.11r) तम् एवालभ्यैतैर् एव जुहुयात् (GBr_2,2.11s) पुरस्ताद् दीक्षायाः_ (GBr_2,2.11t) एषा ह वै प्रत्यक्षं दीक्षा (GBr_2,2.11u) ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् _ इति ॥ 11 ॥ (GBr_2,2.12a) यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते__इति (GBr_2,2.12b) इति सप्तभिर् अभिजुहोति (GBr_2,2.12c) यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति_ (GBr_2,2.12d) अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा_ (GBr_2,2.12e) अथ विसृप्य वैप्रुषान् homä juhoti _iti [ed. juhvati, corr. Patyal] (GBr_2,2.12f) yà एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति_ [एद्. आहवणीये] (GBr_2,2.12g) आहवनीयो ह्य् आहुतीनां प्रतिष्ठा (GBr_2,2.12h) _इति (GBr_2,2.12i) स्तोको वै द्रप्सः_ (GBr_2,2.12j) _इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति_ (GBr_2,2.12k) इति (GBr_2,2.12l) तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति ॥ 12 ॥ (GBr_2,2.13a) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्_ (GBr_2,2.13b) तं वसिष्ठ एव प्रत्यक्षम् अपश्यत् (GBr_2,2.13c) सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति (GBr_2,2.13d) सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते_ (GBr_2,2.13e) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति (GBr_2,2.13f) तस्मा एतान् स्तोमभागान् उवाच (GBr_2,2.13g) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त (GBr_2,2.13h) स्तोमो वा एते एतेषां भागस् (GBr_2,2.13i) तत् स्तोमभागानां स्तोमभागत्वम्_ (GBr_2,2.13j) रश्मिर् असि क्षयाय त्वेति (GBr_2,2.13k) क्षयो वै देवाः_ (GBr_2,2.13l) देवेभ्य एव यज्ञं प्राह (GBr_2,2.13m) प्रेतिर् असि धर्मणे त्वेति (GBr_2,2.13n) धर्मो मनुष्याः_ (GBr_2,2.13o) मनुष्येभ्य एव यज्ञं प्राह_ (GBr_2,2.13p) अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [ed. anitir, corr. Patyal] (GBr_2,2.13q) trayo vai लोकाः_ (GBr_2,2.13r) लोकेष्व् एव यज्ञं प्रतिष्ठापयति (GBr_2,2.13s) विष्टम्भो ऽसीति (GBr_2,2.13t) वृष्टिम् एवावरुन्द्धे (GBr_2,2.13u) प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति_ (GBr_2,2.13v) उशिग् असि प्रकेतो ऽसि सुदितिर् असीति_ (GBr_2,2.13w) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः_ (GBr_2,2.13x) देवेभ्य एव यज्ञं प्राह_ (GBr_2,2.13y) ओजो ऽसि पितृभ्यस् त्वेति (GBr_2,2.13z) बलम् एव तत्पितॄन् अनुसंतनोति (GBr_2,2.13aa) तन्तुर् असि प्रजाभ्यस् त्वेति (GBr_2,2.13bb) प्रजा एव पशून् अनुसंतनोति (GBr_2,2.13cc) रेवद् अस्य् ओषधीभ्यस् त्वेति_ (GBr_2,2.13dd) ओषधीष्व् एव यज्ञं प्रतिष्ठापयति (GBr_2,2.13ee) p­tanëì असि पशुभ्यस् त्वेति (GBr_2,2.13ff) प्रजा एव पशून् अनुसंतनोति_ (GBr_2,2.13ग्ग्) अभिजिद् असीति (GBr_2,2.13ह्ह्) वज्रो वै षोडशी (GBr_2,2.13ii) व्यावृत्तो ऽसौ वज्रस् (GBr_2,2.13ज्ज्) तस्माद् एषो ऽन्यैर् व्यावृत्तः_ (GBr_2,2.13क्क्) नाभुर् असीति (GBr_2,2.13ल्ल्) प्रजापतिर् वै सप्तदशः (GBr_2,2.13mm) प्रजापतिम् एवावरुन्द्धे ॥ 13 ॥ (GBr_2,2.14a) अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति (GBr_2,2.14b) प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति (GBr_2,2.14c) प्रजात्या एव (GBr_2,2.14d) त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति (GBr_2,2.14e) मिथुनम् एव करोति_ (GBr_2,2.14f) आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्. आरुओहो] (GBr_2,2.14g) प्रजापतिर् एव (GBr_2,2.14h) वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति (GBr_2,2.14i) प्रतिष्ठितिर् eva_ (GBr_2,2.14j) आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति_ (GBr_2,2.14k) ऋद्धिर् एव (GBr_2,2.14l) यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्_ (GBr_2,2.14m) सवितृप्रसूता एव स्तुवन्ति_ (GBr_2,2.14n) ऋध्नुवन्ति (GBr_2,2.14o) बृहस्पतये स्तुतेति (GBr_2,2.14p) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा (GBr_2,2.14q) तद् अनुमत्यैवों भूर् जनद् इति प्रातःसवने_ (GBr_2,2.14r) ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति_ (GBr_2,2.14s) एवों भुवो जनद् इति माध्यंदिने सवने (GBr_2,2.14t) यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः_ (GBr_2,2.14u) स्तुतेत्य् एवों स्वर् जनद् इति तृतीयसवने (GBr_2,2.14v) सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् eva_ (GBr_2,2.14w) अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति_ (GBr_2,2.14x) ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् eva_ (GBr_2,2.14y) इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते ॥ 14 ॥ (GBr_2,2.15a) यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात् (GBr_2,2.15b) (GBr_2,2.15c) _ (GBr_2,2.15d) iti_ (GBr_2,2.15e) एते ह वा आयताश् च प्रतियताश् च स्तोमभागास् (GBr_2,2.15f) tä जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत (GBr_2,2.15g) तत एषाम् अधःशिरा ब्रह्मा पतति (GBr_2,2.15h) ततो यज्ञस् (GBr_2,2.15i) ततो यजमानः_ (GBr_2,2.15j) यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते (GBr_2,2.15k) देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम् (GBr_2,2.15l) अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा (GBr_2,2.15m) स आयतांश् च प्रतियतांश् च stomabhÃgä जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत (GBr_2,2.15n) तत एषाम् अधःशिरा ब्रह्मापतत् (GBr_2,2.15o) ततो यज्ञस् (GBr_2,2.15p) ततो ऽसुरा इति ॥ 15 ॥ (GBr_2,2.16a) देवा यज्ञं पराजयन्त (GBr_2,2.16b) तम् आग्नीध्रात् पुनर् उपाजयन्त (GBr_2,2.16c) तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम्_ (GBr_2,2.16d) यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते (GBr_2,2.16e) पराजित्यै_ (GBr_2,2.16f) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति (GBr_2,2.16g) बहिष्पवमाने स्तुत Ãha_ (GBr_2,2.16h) अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति (GBr_2,2.16i) यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति_ (GBr_2,2.16j) अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय_ (GBr_2,2.16k) अथो संभवत्य् एवम् एवैतत्_ (GBr_2,2.16l) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्_ [एद्. अजिधांसन्] (GBr_2,2.16m) तान्य् आग्नीध्रेणापाघ्नत (GBr_2,2.16n) तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति (GBr_2,2.16o) यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ 16 ॥ (GBr_2,2.17a) तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ iti_ (GBr_2,2.17b) अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः_ (GBr_2,2.17c) अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस् (GBr_2,2.17d) तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति (GBr_2,2.17e) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण] (GBr_2,2.17f) तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम्_ (GBr_2,2.17g) मनसा हि मनः प्रीतम्_ (GBr_2,2.17h) तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः_ (GBr_2,2.17i) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै (GBr_2,2.17j) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्_ (GBr_2,2.17k) तस्मात् सोमं पिबता präco धिष्ण्या नोपसर्प्याः_ (GBr_2,2.17l) जनं ह्य् etat_ (GBr_2,2.17m) देवलोकं ह्य् अध्यारोहन्ति (GBr_2,2.17n) तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च (GBr_2,2.17o) तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि_ (GBr_2,2.17p) अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति ॥ 17 ॥ [ed. vidvant] (GBr_2,2.18a) प्रजापतिर् वै यज्ञस् (GBr_2,2.18b) तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम्_ (GBr_2,2.18c) तस्य हैते गोप्तारो यद् धिष्ण्यास् (GBr_2,2.18d) तान्त् सदः प्रस्रप्स्यन् नमस्करोति (GBr_2,2.18e) नमो नम इति (GBr_2,2.18f) न हि नमस्कारम् अति देवास् (GBr_2,2.18g) ते ह नमसिताः कर्तारम् अतिसृजन्तीति (GBr_2,2.18h) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति (GBr_2,2.18i) न हि नमस्कारम् अति देवाः (GBr_2,2.18j) स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ॥ 18 ॥ (GBr_2,2.19a) यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति (GBr_2,2.19b) सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम iti_ (GBr_2,2.19c) अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति (GBr_2,2.19d) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (GBr_2,2.19e) सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति (GBr_2,2.19f) वायुर् वा उपश्रोता (GBr_2,2.19g) तस्मा उ एवात्मानं परिददाति (GBr_2,2.19h) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (GBr_2,2.19i) सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम iti_ (GBr_2,2.19j) आदित्यो वा अनुख्याता (GBr_2,2.19k) तस्मा उ एवात्मानं परिददाति (GBr_2,2.19l) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (GBr_2,2.19m) सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति (GBr_2,2.19n) ब्राह्मणो वा उपद्रष्टा (GBr_2,2.19o) तस्मा उ एवात्मानं परिददाति (GBr_2,2.19p) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (GBr_2,2.19q) ते वै सदस्या गन्धर्वाः (GBr_2,2.19r) स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति_ (GBr_2,2.19s) अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति_ (GBr_2,2.19t) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस् (GBr_2,2.19u) ते न सदस्याम् आर्तिम् आर्छन्ति_ (GBr_2,2.19v) अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात् (GBr_2,2.19w) ते न सदस्याम् आर्तिम् आर्छन्ति_ (GBr_2,2.19x) अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत् (GBr_2,2.19y) प्रमीयते ॥ 19 ॥ (GBr_2,2.20a) तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी ca_ [एद्. ऐद्रीभ्यां] (GBr_2,2.20b) _इति होता यजति_ (GBr_2,2.20c) इति ब्राह्मणाच्छंसी (GBr_2,2.20d) नानादेवत्याभिर् इतरे (GBr_2,2.20e) कथं तेषाम् ऐन्द्र्यो भवन्ति (GBr_2,2.20f) _इति मैत्रावरुणो यजति (GBr_2,2.20g) _इति (GBr_2,2.20h) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्_ (GBr_2,2.20i) तेनेन्द्रं प्रीणाति (GBr_2,2.20j) _इति पोता yajati (GBr_2,2.20k) _iti_ [ed. sugopatamo, corrected p. 302] (GBr_2,2.20l) indro vai गोपास् (GBr_2,2.20m) तद् ऐन्द्रं रूपम्_ (GBr_2,2.20n) तेनेन्द्रं प्रीणाति_ (GBr_2,2.20o) _इति नेष्टा यजति (GBr_2,2.20p) _इति (GBr_2,2.20q) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्_ (GBr_2,2.20r) तेनेन्द्रं प्रीणाति_ (GBr_2,2.20s) _इत्य् आग्नीध्रो यजति (GBr_2,2.20t) _iti_ (GBr_2,2.20u) इन्द्रो वै वेधास् (GBr_2,2.20v) तद् ऐन्द्रं रूपम्_ (GBr_2,2.20w) तेनेन्द्रं प्रीणाति (GBr_2,2.20x) _इति (GBr_2,2.20y) स्वयंसमृद्धा अच्छावाकस्य_ (GBr_2,2.20z) एवम् उ हैता ऐन्द्र्यो भवन्ति (GBr_2,2.20aa) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति (GBr_2,2.20bb) यद् गायत्र्यस् तेनाग्नेय्यस् (GBr_2,2.20cc) तस्माद् एताभिस् त्रयम् अवाप्तं भवति ॥ 20 ॥ (GBr_2,2.21a) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति_ (GBr_2,2.21b) अभितृणवतीभिर् एके (GBr_2,2.21c) _इति होता यजति (GBr_2,2.21d) _इति मैत्रावरुणः_ (GBr_2,2.21e) _इति ब्राह्मणाच्छंसी_ (GBr_2,2.21f) _इति पोता (GBr_2,2.21g) इति नेष्टा_ (GBr_2,2.21h) _इत्य् अच्छावाकः_ (GBr_2,2.21i) <आपूर्णो अस्य कलशः स्वाहा [ऋव् 3.32.15]>_इत्य् आग्नीध्रः_ [एद्. स्वहोत्य्] (GBr_2,2.21j) एवम् उ हैता अभितृणवत्यो भवन्ति_ (GBr_2,2.21k) इन्द्रो वै प्रातःसवनं नाभ्यजयत् (GBr_2,2.21l) स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् (GBr_2,2.21m) तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति ॥ 21 ॥ (GBr_2,2.22a) तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति_ (GBr_2,2.22b) इति होतैव (GBr_2,2.22c) नानादेवत्याभिर् इतरे (GBr_2,2.22d) कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति_ (GBr_2,2.22e) _ इति मैत्रावरुणो yajati [ed. satam, corrected p. 302] (GBr_2,2.22f) _iti बहूनि वाह (GBr_2,2.22g) तद् ऋभूणां रूपम् (GBr_2,2.22h) _इति ब्राह्मणाच्छंसी यजति_ (GBr_2,2.22i) <à वां विशन्त्व् इन्दवः स्वाभुवः [ऋव् 4.50.10c]>_इति बहूनि वाह (GBr_2,2.22j) तद् ऋभूणां रूपम् (GBr_2,2.22k) <à वो वहन्तु सप्तयो रघुष्यदः [ऋव् 1.85.6a]>_इति पोता यजति (GBr_2,2.22l) _इति बहूनि वाह (GBr_2,2.22m) तद् ऋभूणां रूपम् (GBr_2,2.22n) _इति नेष्टा यजति (GBr_2,2.22o) गन्तनेति बहूनि वाह (GBr_2,2.22p) तद् ऋभूणां रूपम् (GBr_2,2.22q) _इत्य् अच्छावाको यजति_ (GBr_2,2.22r) <à वाम् अन्धांसि मदिराण्य् अग्मन् [ऋव् 6.69.7c]>_इति बहूनि वाह (GBr_2,2.22s) तद् ऋभूणां रूपम् (GBr_2,2.22t) _इत्य् आग्नीध्रो यजति (GBr_2,2.22u) _इति बहूनि वाह (GBr_2,2.22v) तद् ऋभूणां रूपम् (GBr_2,2.22w) एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति (GBr_2,2.22x) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति (GBr_2,2.22y) यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम्_ (GBr_2,2.22z) तृतीयसवनस्य समष्ट्यै ॥ 22 ॥ (GBr_2,2.23a) विचक्षणवतीं वाचं bhëante चनसितवतीम्_ (GBr_2,2.23b) विचक्षयन्ति ब्राह्मणम्_ (GBr_2,2.23c) चनसयन्ति प्राजापत्यम्_ (GBr_2,2.23d) सत्यं वदन्ति_ (GBr_2,2.23e) एतद् वै मनुष्येषु सत्यं यच् चक्षुस् (GBr_2,2.23f) तस्माद् आहुर् आचक्षाणम् अद्राग् इति (GBr_2,2.23g) स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति (GBr_2,2.23h) यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति (GBr_2,2.23i) तस्माद् विचक्षणवतीं वाचं bhëante चनसितवतीम्_ (GBr_2,2.23j) सत्योत्तरा हैवैषां वाग् उदिता भवति ॥ 23 ॥ (GBr_2,2.24a) समृतयज्ञो वा एष यद् दर्शपूर्णमासौ (GBr_2,2.24b) कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न (GBr_2,2.24c) बहूनां वा एतद् यजमानानां सामान्यम् अहस् (GBr_2,2.24d) तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात्_ (GBr_2,2.24e) यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति (GBr_2,2.24f) तस्माद् विहव्यस्य चतस्र ऋचो जपेत्_ (GBr_2,2.24g) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ 24 ॥ (GBr_2,2.24चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥ (GBr_2,3.1a) ओं देवपात्रं वै वषट्कारः_ (GBr_2,3.1b) यद् वषट्करोति देवपात्रेणैव तद् देवतास् तर्पयति_ (GBr_2,3.1c) अथो यद् आभितृष्यन्तीर् अभिसंस्थं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति (GBr_2,3.1d) तद् यथैवादो ऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति_ (GBr_2,3.1e) इमान् एवाग्नीन् उपासत इत्य् आहुर् धिष्ण्यान् (GBr_2,3.1f) अथ कस्मात् पूर्वस्मिन्न् एवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति (GBr_2,3.1g) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति_ (GBr_2,3.1h) अथ संस्थितान् सोमान् भक्षयन्तीत्य् आहुर् येषां नानुवषट्करोति (GBr_2,3.1i) तद् आहुः को नु सोमस्य स्विष्टकृद्भाग इति (GBr_2,3.1j) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्य् आहुः (GBr_2,3.1k) स उ एष सोमस्य स्विष्टकृद्भागो यद् अनुवषट्करोति ॥ 1 ॥ (GBr_2,3.2a) वज्रो वै वषट्कारः (GBr_2,3.2b) स यं द्विष्यात् तं मनसा ध्यायन् वषट्कुर्यात् (GBr_2,3.2c) तस्मिंस् तद् वज्रम् आस्थापयति (GBr_2,3.2d) षड् इति वषट्करोति (GBr_2,3.2e) षड् वा ऋतवः_ (GBr_2,3.2f) ऋतूनाम् आप्त्यै (GBr_2,3.2g) वौषड् इति वषट्करोति_ (GBr_2,3.2h) असौ वाव वाव् ऋतवः «aÂ_ (GBr_2,3.2i) एतम् एव तद् ऋतुष्व् आदधाति_ (GBr_2,3.2j) ऋतुषु प्रतिष्ठापयति (GBr_2,3.2k) तद् उ ह स्माह वैद एतानि वा एतेन ष प्रतिष्ठापयति (GBr_2,3.2l) द्यौर् अन्तरिक्षे प्रतिष्ठिता_ (GBr_2,3.2m) अन्तरिक्षं पृथिव्याम्_ (GBr_2,3.2n) पृथिव्य् apsu_ (GBr_2,3.2o) आपः सत्ये (GBr_2,3.2p) सत्यं ब्रह्मणि (GBr_2,3.2q) ब्रह्म तपसीति_ (GBr_2,3.2r) एता एव तद् देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीर् इदं सर्वम् अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. पत्यल्] (GBr_2,3.2s) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ 2 ॥ (GBr_2,3.3a) त्रयो वै वषट्काराः_ (GBr_2,3.3b) वज्रो धामच्छद् रिक्तः (GBr_2,3.3c) स यद् एवोच्चैर् बलं वषट्करोति स वज्रस् (GBr_2,3.3d) तं तं प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस् तस्मै स्तरीतवे (GBr_2,3.3e) तस्मात् स भ्रातृव्यवता वषट्कृत्यः_ (GBr_2,3.3f) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत् (GBr_2,3.3g) तं तं प्रजाश् च पशवश् चानूपतिष्ठन्ते (GBr_2,3.3h) तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः_ (GBr_2,3.3i) अथ येनैव षड् अपराध्नोति स रिक्तः_ (GBr_2,3.3j) रिणक्त्य् आत्मानं रिणक्ति यजमानम्_ (GBr_2,3.3k) पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति (GBr_2,3.3l) तस्मात् तस्याशां नेयात् (GBr_2,3.3m) किं स्वित् स यजमानस्य पापभद्रम् आद्रियेतेति ह स्माह यो ऽस्य वषट्कर्ता भवति_ (GBr_2,3.3n) अत्रैवैनं यथा कामयेत तथा कुर्यात्_ (GBr_2,3.3o) यं कामयेत यथैवानीजानो ऽभूत् तथैवेजानः स्याद् इति यथैवास्यर्चं ब्रूयात् तथैवास्य वषट्कुर्यात् (GBr_2,3.3p) समानम् एवैनं तत् करोति (GBr_2,3.3q) यं कामयेत पापीयान् स्याद् इत्य् उच्चैस्तराम् अस्यर्चं ब्रूयान् नीचैस्तरां वषट्कुर्यात् (GBr_2,3.3r) पापीयांसम् एवैनं तत् करोति (GBr_2,3.3s) यं कामयेत श्रेयान् स्याद् इति नीचैस्तराम् अस्यर्चं ब्रूयाद् उच्चैस्तरां वषट्कुर्यात्_ (GBr_2,3.3t) श्रेयांसम् एवैनं तत् करोति (GBr_2,3.3u) श्रिय एवैनं तच् छ्रियम् आदधाति ॥ 3 ॥ (GBr_2,3.4a) यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायन् वषट्कुर्यात् [एद्. दवतायै] (GBr_2,3.4b) साक्षाद् एव तद् देवतां प्रीणाति (GBr_2,3.4c) प्रत्यक्षाद् देवतां परिगृह्णाति (GBr_2,3.4d) संततम् ऋचा वषट्कृत्यम्_ (GBr_2,3.4e) संतत्यै (GBr_2,3.4f) संधीयते प्रजया पशुभिर् य एवं वेद ॥ 4 ॥ (GBr_2,3.5a) वज्रो वै वषट्कारः (GBr_2,3.5b) स उ एष प्रहृतो ऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्_ (GBr_2,3.5c) तस्माद् धाप्य् एतर्हि भूयान् इव मृत्युस् (GBr_2,3.5d) तस्य हैषैव शान्तिर् एषा प्रतिष्ठा यद् वाग् इति (GBr_2,3.5e) वषट्कृत्य वाग् इत्य् अनुमन्त्रयते (GBr_2,3.5f) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेद् इति [एद्. प्रतिष्ठीसि, corrected p. 302] (GBr_2,3.5g) tad u स्माह दीर्घम् एवैतैत् सदप्रभ्व् ओजः सह ओज इत्य् अनुमन्त्रयेत_ (GBr_2,3.5h) ओजश् च ह वै सहश् च वषट्कारस्य प्रियतमे तन्वौ (GBr_2,3.5i) प्रियाभ्याम् एव तत् तनूभ्यां समर्धयति (GBr_2,3.5j) प्रियया तन्वा समृध्यते य एवं वेद ॥ 5 ॥ (GBr_2,3.6a) वाक् च वै प्राणापानौ च वषट्कारस् (GBr_2,3.6b) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति (GBr_2,3.6c) तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति (GBr_2,3.6d) वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति (GBr_2,3.6e) सर्वम् आयुर् एति (GBr_2,3.6f) न पुरा जरसः प्रमीयते य एवं वेद (GBr_2,3.6g) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋव् 8.48.4, VaitS 19.18]>_इत्य् आत्मानं प्रत्यभिमृशति_ (GBr_2,3.6h) ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति (GBr_2,3.6i) तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते_ (GBr_2,3.6j) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसान् आप्याययन्त्य् अभिरूपाभ्याम्_ (GBr_2,3.6k) यद् यज्ञे ऽभिरूपं तत् समृद्धम् ॥ 6 ॥ (GBr_2,3.7a) प्राणा वा ऋतुयाजास् (GBr_2,3.7b) तद् यद् ऋतुयाजैश् चरन्ति प्राणान् एव तद् यजमाने दधति (GBr_2,3.7c) षड् ऋतुनेति यजन्ति (GBr_2,3.7d) प्राणम् एव तद् यजमाने दधति (GBr_2,3.7e) चत्वार ऋतुभिर् इति यजन्ति_ (GBr_2,3.7f) अपानम् एव तद् यजमाने दधति (GBr_2,3.7g) द्विर् ऋतुनेत्य् उपरिष्टात्_ (GBr_2,3.7h) व्यानम् एव तद् यजमाने दधति (GBr_2,3.7i) स चासु संभृतस् त्रेधा विहृतः प्राणो ऽपानो व्यान इति [एद्. 'पाणो] (GBr_2,3.7j) ततो ऽन्यत्र गुणितस् (GBr_2,3.7k) तथा ह यजमानः सर्वम् आयुर् एत्य् अस्मिंल् लोक आर्ध्नोति_ (GBr_2,3.7l) आप्नोत्य् अमृतत्वम् अक्षितं स्वर्गे लोके (GBr_2,3.7m) ते वा एते प्राणा एव यद् ऋतुयाजास् (GBr_2,3.7n) तस्माद् अनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. पत्यल्] (GBr_2,3.7o) प्राणानां सन्तत्यै (GBr_2,3.7p) सन्तन्ता इव हीमे प्राणाः_ (GBr_2,3.7q) अथो ऋतवो वा ऋतुयाजाः (GBr_2,3.7r) संस्थानुवषट्कारः_ [एद्. अनुवषट्कुआरो] (GBr_2,3.7s) यो ऽत्रानुवषट्कुर्याद् असंस्थितान् ऋतून् संस्थापयेत्_ (GBr_2,3.7t) यस् तं तत्र ब्रूयाद् असंस्थितान् ऋतून् समतिष्ठिपद् दुःषमं भविष्यतीति शश्वत् तथा स्यात् ॥ 7 ॥ (GBr_2,3.8a) तद् आहुर् यद् धोता यक्षद् धोता यक्षद् इति मैत्रावरुणो होत्रे प्रेष्यत्य् अथ कस्माद् अहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद् धोता यक्षद् इति प्रेष्यतीति (GBr_2,3.8b) वाग् वै होता वाक् सर्व ऋत्विजः_ (GBr_2,3.8c) वाग् यक्षद् वाग् यक्षद् iti_ (GBr_2,3.8d) अथो सर्वे वा एते सप्त होतारो ऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति_ (GBr_2,3.8e) अथ य उपरिष्टाद् द्वादशर्चजामितायै (GBr_2,3.8f) ते वै द्वादश भवन्ति (GBr_2,3.8g) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. पत्यल्] (GBr_2,3.8h) संवत्सरः प्रजापतिः (GBr_2,3.8i) प्रजापतिर् यज्ञः (GBr_2,3.8j) स यो ऽत्र भक्षयेद् यस् तं तत्र ब्रूयाद् अशान्तो भक्षो ऽननुवषट्कृत आत्मानम् अन्तरगान् न जीविष्यतीति तथा ha syÃt_ [ed. 'nÃnuva«aÂk­ta, corr. Patyal] (GBr_2,3.8k) yo vai भक्षयेत् प्राणो भक्षः प्राण आत्मानम् अन्तरगाद् iti tathaiva bhavati (GBr_2,3.8l) limped इवैवावजिघ्रेद् अत्र च द्विदेवत्येषु चेति (GBr_2,3.8m) तद् उ तत्र शासनं वेदयन्ते_ (GBr_2,3.8n) अथ यद् अभू व्यभिचरतो नान्योन्यम् अनुप्रपद्येते अध्वर्यू तस्माद् ऋतुर् ऋतुं नानुप्रपद्यते ॥ 8 ॥ (GBr_2,3.9a) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत (GBr_2,3.9b) ता हिंकारेणैवाभ्यजिघ्रत् [एद्. हिंकारेन, चोर्र्. पत्यल्] (GBr_2,3.9c) ताः प्रजा अश्वम् आरंस् तद् बध्यते वा एतद् यज्ञो यद् धवींषि पच्यन्ते यत् सोमः सूयते यत् पशुर् आलभ्यते (GBr_2,3.9d) हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति (GBr_2,3.9e) तस्माद् उ हिंक्रियते (GBr_2,3.9f) तस्माद् उ य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति (GBr_2,3.9g) प्रजापतिर् हि तम् अभिजिघ्रति (GBr_2,3.9h) यच् छकुनिर् आण्डम् अध्यास्ते यन् न सूयते तद् धि सापि हिंकृणोति_ (GBr_2,3.9i) अथो खल्व् आहुर् महर्षिर् वा एतद् यज्ञस्याग्रे गेयम् अपश्यत् (GBr_2,3.9j) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस् (GBr_2,3.9k) तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग् इति (GBr_2,3.9l) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस् (GBr_2,3.9m) ततो वै स देवानां श्रेष्ठो ऽभवत्_ (GBr_2,3.9n) येन वै श्रेष्ठस् तेन वसिष्ठस् (GBr_2,3.9o) तस्माद् यस्मिन् वासिष्ठो ब्राह्मणः स्यात् तं दक्षिणाया नान्तरीयात् [एद्. स्यांत्] (GBr_2,3.9p) तथा हास्य प्रीतो हिंकारो भवति_ (GBr_2,3.9q) अथ देवाश् च ह वा ऋषयश् च यद् ऋक्सामे अपश्यंस् ते ह स्मैते अपश्यन्_ (GBr_2,3.9r) ते यत्रैते अपश्यंस् तत एवैनं सर्वं दोहम् अदुहन्_ (GBr_2,3.9s) ते वा एते दुग्धे यातयामे ये ऋक्सामे (GBr_2,3.9t) ते हिंकारेणैवाप्यायेते (GBr_2,3.9u) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते (GBr_2,3.9v) तस्माद् उ हिंकृत्याध्वर्यवः सोमम् अभिषुण्वन्ति (GBr_2,3.9w) हिंकृत्योद्गातारः साम्ना स्तुवन्ति (GBr_2,3.9x) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति (GBr_2,3.9y) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति (GBr_2,3.9z) तस्माद् उ हिंक्रियते (GBr_2,3.9aa) प्रजापतिर् हि तम् अभिजिघ्रति_ (GBr_2,3.9bb) अथो खल्व् आहुर् एको वै प्रजापतेर् व्रतं बिभर्ति गौर् एव (GBr_2,3.9cc) तद् उभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ 9 ॥ (GBr_2,3.10a) देवविशः कल्पयितव्या इत्य् Ãhu÷_ (GBr_2,3.10b) छन्दश् छन्दसि प्रतिष्ठाप्यम् इति (GBr_2,3.10c) शंसावोम् इत्य् आह्वयते प्रातःसवने त्र्यक्षरेण (GBr_2,3.10d) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (GBr_2,3.10e) तद् अष्टाक्षरं संपद्यते_ (GBr_2,3.10f) अष्टाक्षरा वै गायत्री (GBr_2,3.10g) गायत्रीम् एवैतत् पुरस्तात् प्रातःसवने ऽचीकॢपताम् (GBr_2,3.10h) उक्थं वाचीत्य् आह शस्त्वा चतुरक्षरम् (GBr_2,3.10i) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति चतुरक्षरम्_ (GBr_2,3.10j) तद् अष्टाक्षरं संपद्यते_ (GBr_2,3.10k) अष्टाक्षरा वै गायत्री (GBr_2,3.10l) गायत्रीम् एवैतद् उभयतः प्रातःसवने ऽचीकॢपताम् (GBr_2,3.10m) अध्वर्यो शंसावोम् इत्य् आह्वयते माध्यंदिने षडक्षरेण (GBr_2,3.10n) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (GBr_2,3.10o) तद् एकादशाक्षरं संपद्यते_ (GBr_2,3.10p) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतत् पुरस्तान् माध्यंदिने ऽचीकॢपताम् (GBr_2,3.10q) उक्थं वाचीन्द्रायेत्य् आह शस्त्वा षडक्षरम् (GBr_2,3.10r) ओमुक्थशा यजेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_ (GBr_2,3.10s) तद् एकादशाक्षरं संपद्यते_ (GBr_2,3.10t) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतद् उभयतो माध्यंदिने ऽचीकॢपताम् (GBr_2,3.10u) अध्वर्यो शंशंसावोम् इत्य् आह्वयते तृतीयसवने सप्ताक्षरेण (GBr_2,3.10v) शंसवो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_ (GBr_2,3.10w) तद् द्वादशाक्षरं संपद्यते (GBr_2,3.10x) द्वादशाक्षरा वै जगती (GBr_2,3.10y) जगतीम् एवैतत् पुरस्तात् तृतीयसवने ऽचीकॢपताम् (GBr_2,3.10z) उक्थं वाचीन्द्राय देवेभ्य इत्य् आह शस्त्वा नवाक्षरम् (GBr_2,3.10aa) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति त्र्यक्षरम्_ (GBr_2,3.10bb) तद् द्वादशाक्षरं संपद्यते (GBr_2,3.10cc) द्वादशाक्षरा वै जगती (GBr_2,3.10dd) जगतीम् एवैतद् उभयतस् तृतीयसवने ऽचीकॢपताम् iti_ (GBr_2,3.10ee) एतद् वै तच् छन्दश् छन्दसि प्रतिष्ठापयति (GBr_2,3.10ff) कल्पयत्य् एव देवविशो य एवं वेद (GBr_2,3.10ग्ग्) तद् अप्य् एषाभ्यनूक्ता यद् गायत्रे अधि गायत्रम् आहितम् इति ॥ 10 ॥ (GBr_2,3.11a) अथैतन् नाना छन्दांस्य् अन्तरेण गर्ता iva_ (GBr_2,3.11b) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते (GBr_2,3.11c) ताभ्यां प्रतिपद्यते (GBr_2,3.11d) तद् गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्_ (GBr_2,3.11e) तद् अनवानं संक्रामेत्_ (GBr_2,3.11f) अमृतं वै प्रणवः_ (GBr_2,3.11g) अमृतेनैव तन् मृत्युं तरति (GBr_2,3.11h) तद् यथा मत्येन वा वंशेन वा गर्तं संक्रामेद् एवं तत् प्रणवेनोपसंतनोति (GBr_2,3.11i) ब्रह्म ह वै प्रणवः_ (GBr_2,3.11j) ब्रह्मणैवास्मै तद् ब्रह्मोपसंतनोति (GBr_2,3.11k) शुद्धः प्रणवः स्यात् प्रजाकामानाम्_ (GBr_2,3.11l) मकारान्तः प्रतिष्ठाकामानाम्_ (GBr_2,3.11m) मकारान्तः प्रणवः स्याद् इति हैक आहुः (GBr_2,3.11n) शुद्ध इति त्व् एव स्थितः_ (GBr_2,3.11o) मीमांसितः प्रणवः_ (GBr_2,3.11p) अथात इह शुद्ध इह पूर्ण इति (GBr_2,3.11q) शुद्धः प्रणवः syÃt_ (GBr_2,3.11r) शस्त्रानुवचनयोर् मध्य इति ह स्माह कौषीतकिस् (GBr_2,3.11s) तथा संहितं भवति (GBr_2,3.11t) मकारान्तो ऽवसानार्थे (GBr_2,3.11u) प्रतिष्ठा वा अवसानम्_ (GBr_2,3.11v) प्रतिष्ठित्या eva_ (GBr_2,3.11w) अथोभयोः कामयोर् आप्त्यै_ (GBr_2,3.11x) एतौ वै छन्दःप्रवाहाव् अवरं छन्दः परं छन्दो ऽतिप्रवहतस् (GBr_2,3.11y) तस्यायुर् न हिनस्ति (GBr_2,3.11z) छन्दसां छन्दो ऽतिप्रोढं स्यात् तत्रैव यं द्विष्यात् तं मनसा प्रैव विध्येत्_ (GBr_2,3.11aa) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति (GBr_2,3.11bb) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह यज्ञस्यैव तद् बर्हिसो नह्यति (GBr_2,3.11cc) स्थेम्ने बलायाविस्रंसाय (GBr_2,3.11dd) यद्य् अपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण_ (GBr_2,3.11ee) अथो प्रातःसवनरूपेणेति (GBr_2,3.11ff) न त्रिष्टुब्जगत्याव् एतस्मिन् स्थाने ऽर्धर्चशस्ये यत् किं चिच् छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यम् इति सा स्थितिः ॥ 11 ॥ (GBr_2,3.12a) अथात एकाहस्य प्रातःसवनम्_ (GBr_2,3.12b) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर् मृत्युपाशेन प्रत्युपाक्रामत (GBr_2,3.12c) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत (GBr_2,3.12d) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (GBr_2,3.12e) तं सामाज्येष्ठसीदत् (GBr_2,3.12f) स वायव्या pra"ugaæ प्रत्यपद्यत (GBr_2,3.12g) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (GBr_2,3.12h) तं माध्यंदिने पवमाने ऽसीदत् (GBr_2,3.12i) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत (GBr_2,3.12j) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (GBr_2,3.12k) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियम् आसीदत् (GBr_2,3.12l) तम् अस्तृणोत् (GBr_2,3.12m) तस्माद् उ य एव पूर्वम् आसीदति स तत् स्तृणुते विद्वान् (GBr_2,3.12n) मृत्युर् अनवकाशम् अपाद्रवद् अशंसद् इतरो निष्केवल्यम्_ (GBr_2,3.12o) तस्माद् एकम् एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यम् eva_ (GBr_2,3.12p) अत्र हि प्रजापतिं मृत्युर् व्यजहात् ॥ 12 ॥ (GBr_2,3.13a) मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम्_ (GBr_2,3.13b) तथेत्य् अब्रूताम्_ (GBr_2,3.13c) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_ (GBr_2,3.13d) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम्_ (GBr_2,3.13e) तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति (GBr_2,3.13f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_ (GBr_2,3.13g) यद् v एव मैत्रावरुणानि शंसति __इत्य् ऋचाभ्यनूक्तम् (GBr_2,3.13h) <à नो मित्रावरुणा [ऋव् 3.62.16]>_<à नो गन्तं रिशादसा [ऋव् 5.71.1]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (GBr_2,3.13i) _इत्य् उक्थमुखम्_ (GBr_2,3.13j) _इति पर्यासः_ (GBr_2,3.13k) <à यातं मित्रावरुणा [ऋव् 7.66.19]>_इति यजति_ (GBr_2,3.13l) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,3.13m) वषट्कृत्यानुवषट्करोति (GBr_2,3.13n) प्रत्य् एवाभिमृशन्ते (GBr_2,3.13o) नाप्याययन्ति (GBr_2,3.13p) न ह्य् अनाराशंसाः सीदन्ति ॥ 13 ॥ (GBr_2,3.14a) इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्_ (GBr_2,3.14b) केन सहेति (GBr_2,3.14c) सूर्येनेति (GBr_2,3.14d) तथेत्य् अब्रूताम्_ (GBr_2,3.14e) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_ (GBr_2,3.14f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम्_ (GBr_2,3.14g) तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति (GBr_2,3.14h) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_ (GBr_2,3.14i) यद् v एवैन्द्राणि सूर्यन्यङ्गानि शंसति__इत्य् ऋचाभ्यनूक्तम् (GBr_2,3.14j) <à याहि सुषुमा हि ते [ऋव् 8.17.1, VaitS 21.1]>_<à नो याहि सुतावतः [ऋव् 8.17.4, VaitS 21.1]>_इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_ (GBr_2,3.14k) _इत्य् उक्थमुखम् (GBr_2,3.14l) इति पर्यासः_ (GBr_2,3.14m) इति यजति_ (GBr_2,3.14n) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,3.14o) वषट्कृत्यानुवषट्करोति (GBr_2,3.14p) प्रत्य् एवाभिमृशन्ते (GBr_2,3.14q) नाप्याययन्ति (GBr_2,3.14r) न ह्य् अनाराशंसाः सीदन्ति ॥ 14 ॥ (GBr_2,3.15a) इन्द्राग्नी अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतम् अच्छावाकीयाम्_ (GBr_2,3.15b) तथेत्य् अब्रूताम्_ (GBr_2,3.15c) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_ (GBr_2,3.15d) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् अच्छावाकीयाम्_ (GBr_2,3.15e) तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति (GBr_2,3.15f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्_ (GBr_2,3.15g) यद् v एवैन्द्राग्नानि शंसति _इत्य् ऋचाभ्यनूक्तम् (GBr_2,3.15h) __इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_ [ed. to«Ã, corrected p. 302] (GBr_2,3.15i) _ity ukthamukham (GBr_2,3.15j) _iti पर्यासः_ (GBr_2,3.15k) इति यजति_ (GBr_2,3.15l) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,3.15m) वषट्कृत्यानुवषट्करोति (GBr_2,3.15n) प्रत्य् एवाभिमृशन्ते (GBr_2,3.15o) नाप्याययन्ति (GBr_2,3.15p) न ह्य् अनाराशंसाः सीदन्ति ॥ 15 ॥ (GBr_2,3.16a) अथ शंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुर् आह्वयन्ते (GBr_2,3.16b) चतस्रो वै दिशः_ [एद्. चसस्रो] (GBr_2,3.16c) दिक्षु तत् प्रतितिष्ठन्ति_ (GBr_2,3.16d) अथो चतुष्पादः पशवः (GBr_2,3.16e) पशूनाम् आप्त्यै_ (GBr_2,3.16f) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास् (GBr_2,3.16g) तस्माच् चतुः सर्वे गायत्राणि शंसन्ति (GBr_2,3.16h) गायत्रं हि प्रातःसवनम्_ (GBr_2,3.16i) सर्वे समवतीभिः परिदधति (GBr_2,3.16j) तद् यत् समवतीभिः परिदधति (GBr_2,3.16k) अन्तो वै पर्यासः_ (GBr_2,3.16l) अन्त उदर्कः_ (GBr_2,3.16m) अन्तेनैवान्तं परिदधति (GBr_2,3.16n) सर्वे मद्वतीभिर् यजन्ति (GBr_2,3.16o) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (GBr_2,3.16p) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_ (GBr_2,3.16q) सर्वे ऽनुवषट्कुर्वन्ति (GBr_2,3.16r) स्विष्टकृत्वानुवषट्कारः_ (GBr_2,3.16s) नेत् स्विष्टकृतम् अन्तरयामेति_ (GBr_2,3.16t) अयं वै लोकः प्रातःसवनम्_ (GBr_2,3.16u) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य (GBr_2,3.16v) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ 16 ॥ (GBr_2,3.17a) घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति (GBr_2,3.17b) यज्ञं वा एतद् धन्ति यद् दक्षिणा नीयन्ते (GBr_2,3.17c) यज्ञं वा एतद् दक्षयन्ति (GBr_2,3.17d) तद् दक्षिणानां दक्षिणात्वम्_ (GBr_2,3.17e) स्वर्गो वै लोको माध्यंदिनं सवनम्_ (GBr_2,3.17f) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै (GBr_2,3.17g) बहु देयम्_ (GBr_2,3.17h) सेतुं वा एतद् यजमानः संस्कुरुते (GBr_2,3.17i) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै (GBr_2,3.17j) द्वाभ्यां गार्हपत्ये जुहोति_ (GBr_2,3.17k) अध्वर्युर् अस्याक्रान्तेनाक्रामयति_ (GBr_2,3.17l) आग्नेय्याग्नीध्रीये_ (GBr_2,3.17m) अन्तरिक्षं तेन (GBr_2,3.17n) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके (GBr_2,3.17o) हिरण्यं हस्ते भवति_ (GBr_2,3.17p) अथ नयति (GBr_2,3.17q) सत्यं वै हिरण्यम्_ (GBr_2,3.17r) सत्येनैवैनं तन् नयति_ (GBr_2,3.17s) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तराग्नीध्रीयं च सदश् च (GBr_2,3.17t) ता उदीचीर् अन्तराग्नीध्रीयं च सदश् च चात्वालं चोत्सृजन्ति_ (GBr_2,3.17u) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकम् Ãyan_ (GBr_2,3.17v) ता वा एताः पन्थानम् अभिवहन्ति ॥ 17 ॥ (GBr_2,3.18a) अग्नीधे ऽग्रे ददाति (GBr_2,3.18b) यज्ञमुखं वा अग्नीत्_ (GBr_2,3.18c) यज्ञमुखेनैव तद् यज्ञमुखं समर्धयति (GBr_2,3.18d) ब्रह्मणे ददाति (GBr_2,3.18e) प्राजापत्यो वै ब्रह्मा (GBr_2,3.18f) प्रजापतिम् एव तया प्रीणाति_ (GBr_2,3.18g) ऋत्विग्भ्यो ददाति (GBr_2,3.18h) होत्रा एव तया प्रीणाति (GBr_2,3.18i) सदस्येभ्यो ददाति (GBr_2,3.18j) सोमपीथं तया निष्क्रीणीते (GBr_2,3.18k) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्_ (GBr_2,3.18l) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति (GBr_2,3.18m) याम् अश्रुश्रुवुषे ऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति (GBr_2,3.18n) याम् अप्रसृप्ताय ददाति वनस्पतस् तया प्रथन्ते (GBr_2,3.18o) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते (GBr_2,3.18p) यां भीषा क्षत्रं तया ब्रह्मातीयात्_ (GBr_2,3.18q) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा (GBr_2,3.18r) यस् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूत्वा प्रव्लीनीयात्_ (GBr_2,3.18s) अन्यया सह प्रतिगृह्णीयात्_ (GBr_2,3.18t) अथ हैनं न प्रव्लीनाति ॥ 18 ॥ (GBr_2,3.19a) यद् गां ददाति वैश्वदेवी वै gau÷_ (GBr_2,3.19b) विश्वेषाम् एव तद् देवानां तेन प्रियं धामोपैति (GBr_2,3.19c) यद् अजं ददात्य् आग्नेयो वा aja÷_ (GBr_2,3.19d) अग्नेर् एव तेन प्रियं धामोपैति (GBr_2,3.19e) यद् अविं ददात्य् आव्यं तेनावजयति (GBr_2,3.19f) यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते (GBr_2,3.19g) यद् अनो वा रथो वा ददाति शरीरं तेन (GBr_2,3.19h) यद् वासो ददाति ब्रृहस्पतिं तेन (GBr_2,3.19i) यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते (GBr_2,3.19j) यद् अश्वं ददाति सौर्यो वा अश्वः (GBr_2,3.19k) सूर्यस्यैव तेन प्रियं धामोपैति_ (GBr_2,3.19l) अन्ततः प्रतिहर्त्रे देयम्_ (GBr_2,3.19m) रौद्रौ वै प्रतिहर्ता (GBr_2,3.19n) रुद्रम् एव तन् निरवजयति (GBr_2,3.19o) यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववयजेत् (GBr_2,3.19p) स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् (GBr_2,3.19q) तद् अत्रिर् अपनुनोद (GBr_2,3.19r) तद् अत्रिर् अन्वपश्यत्_ (GBr_2,3.19s) यद् आत्रेयाय हिरण्यं ददाति तम एव तेनापहते_ (GBr_2,3.19t) अथो ज्योतिर् उपरिष्टाद् धारयति (GBr_2,3.19u) स्वर्गस्य लोकस्य समष्ट्यै ॥ 19 ॥ (GBr_2,3.20a) अथात एकाहस्यैव माध्यंदिनम् (GBr_2,3.20b) ऋक् च वा इदम् अग्ने साम चास्तां (GBr_2,3.20c) सैव नामर्ग् ÃsÅt_ (GBr_2,3.20d) अमो नाम साम (GBr_2,3.20e) सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति (GBr_2,3.20f) नेत्य् अब्रवीत् साम (GBr_2,3.20g) ज्यायान् वा अतो मम महिमेति (GBr_2,3.20h) ते द्वे भूत्वोपावदताम्_ (GBr_2,3.20i) ते न प्रति चन समवदत (GBr_2,3.20j) तास् तिस्रो भूत्वोपावदन् (GBr_2,3.20k) यत् तिस्रो भूत्वोपावदंस् तत् तिसृभिः समभवत्_ (GBr_2,3.20l) यत् तिसृभिः समभवत् तस्मात् तिसृभिः स्तुवन्ति (GBr_2,3.20m) तिसृभिर् उद्गायन्ति (GBr_2,3.20n) तिसृभिर् हि साम संमितं भवति (GBr_2,3.20o) तस्माद् एकस्य बह्व्यो जाया भवन्ति (GBr_2,3.20p) न हैकस्या बहवः सह पतयः_ (GBr_2,3.20q) यद् वै तत् सा चामश् च समवदतां तत् सामाभवत् (GBr_2,3.20r) तत् साम्नः सामत्वम्_ (GBr_2,3.20s) सामन् भवति (GBr_2,3.20t) श्रेष्ठतां गच्छति (GBr_2,3.20u) यो वै भवति स सामन् भवति_ (GBr_2,3.20v) असामन्य इति ह निन्दन्ते (GBr_2,3.20w) ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेताम् आहावश् च हिंकारश् च प्रस्तावश् च प्रथमा चर्ग् उद्गीथश् च मध्यमा च प्रतीहारश् चोत्तमा च निधनं च वषट्कारश् च ते यत् पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेतां तस्माद् आहुः पाङ्क्तो यज्ञः (GBr_2,3.20x) पाङ्क्ताः पशव इति (GBr_2,3.20y) यद् उ विराजं दशिनीम् अभिसंपद्येतां तस्माद् आहुर् विराजि यज्ञो दशिन्यां प्रतिष्ठित इति (GBr_2,3.20z) यद् उ बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति (GBr_2,3.20aa) तद् एनं स्वेन रूपेण समर्धयति [एद्. रुपेण] (GBr_2,3.20bb) द्वे तिस्रः करोति पुनरादायम्_ (GBr_2,3.20cc) प्रजात्यै रूपम्_ (GBr_2,3.20dd) द्वाव् इवाग्रे भवतस् (GBr_2,3.20ee) तत उपप्रजायेते ॥ 20 ॥ (GBr_2,3.21a) आत्मा वै स्तोत्रियः (GBr_2,3.21b) प्रजा अनुरूपः (GBr_2,3.21c) पत्नी धाय्या (GBr_2,3.21d) पशवः प्रगाथः_ (GBr_2,3.21e) गृहाः सूक्तम्_ (GBr_2,3.21f) यद् अन्तरात्मंस् तन् निवित् (GBr_2,3.21g) प्रतिष्ठा परिधानीयान्नं याज्या (GBr_2,3.21h) सो ऽस्मिंश् च लोके भवत्य् अमुष्मिंश् च प्रजया च पशुभिश् च गृहेषु भवति य एवं वेद ॥ 21 ॥ (GBr_2,3.22a) स्तोत्रियं शंसति_ (GBr_2,3.22b) आत्मा वै स्तोत्रियः (GBr_2,3.22c) स मध्यमया वाचा शंस्तव्यः_ (GBr_2,3.22d) आत्मानम् एवास्य तत् कल्पयत्य् अनुरूपं शंसति (GBr_2,3.22e) प्रजा वा अनुरूपः_ (GBr_2,3.22f) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति (GBr_2,3.22g) प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः_ (GBr_2,3.22h) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति (GBr_2,3.22i) स उच्चैस्तराम् इव शंस्तव्यः (GBr_2,3.22j) प्रजाम् एवास्य तच् छ्रेयसीं करोति (GBr_2,3.22k) धाय्यां शंसति (GBr_2,3.22l) पत्नी वै धाय्या (GBr_2,3.22m) सा नीचैस्तराम् इव शंस्तव्या_ (GBr_2,3.22n) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान् नीचैस्तरां धाय्यां शंसति (GBr_2,3.22o) प्रगाथं शंसति (GBr_2,3.22p) पशवो वै प्रगाथः (GBr_2,3.22q) सः स्वरवत्या वाचा शंस्तव्यः (GBr_2,3.22r) पशवो वै प्रगाथः (GBr_2,3.22s) पशवः स्वरः (GBr_2,3.22t) पशूनाम् आप्त्यै (GBr_2,3.22u) सूक्तं शंसति (GBr_2,3.22v) गृहा वै सूक्तम्_ (GBr_2,3.22w) प्रतिवीतम्_ (GBr_2,3.22x) तत् प्रतिवीततमया वाचा शंस्तव्यम्_ (GBr_2,3.22y) स यद्य् अपि ह दूरात् पशूंल् लभते गृहान् एवैनान् आजिगमिषति (GBr_2,3.22z) गृहा हि पशूनां प्रतिष्ठा (GBr_2,3.22aa) निविदं शंसति (GBr_2,3.22bb) यद् अन्तरात्मंस् तन् निवित् (GBr_2,3.22cc) तद् एवास्य तत् कल्पयति (GBr_2,3.22dd) परिधानीयां शंसति (GBr_2,3.22ee) प्रतिष्ठा वै परिधानीया (GBr_2,3.22ff) प्रतिष्ठायाम् एवैनं ततः प्रतिष्ठापयति (GBr_2,3.22ग्ग्) याज्यया यजति_ (GBr_2,3.22ह्ह्) अन्नं वै याज्या_ (GBr_2,3.22ii) अन्नाद्यम् एवास्य तत् कल्पयति (GBr_2,3.22ज्ज्) मूलं वा एतद् यज्ञस्य यद् धाय्याश् च याज्याश् च (GBr_2,3.22क्क्) तद् यद् अन्या अन्या धाय्याश् च याज्याश् च कुर्युर् उन्मूलम् एव तद् यज्ञं कुर्युस् तस्मात् ताः समान्य एव स्युः ॥ 22 ॥ (GBr_2,3.23a) तद् आहुः किंदेवत्यो यज्ञ iti_ (GBr_2,3.23b) ऐन्द्र इति ब्रूयात्_ (GBr_2,3.23c) ऐन्द्रे वाव यज्ञे सति यथाभागम् अन्या देवता अन्वायंस् ताः प्रातःसवने मरुत्वतीये तृतीयसवने ca_ (GBr_2,3.23d) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात् (GBr_2,3.23e) तस्मात् सर्वे निष्केवल्यानि शंसन्ति (GBr_2,3.23f) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,3.23g) यद् v एव निष्केवल्यान्य् एकं ह वा अग्रे सवनम् आसीत् प्रातःसवनम् eva_ (GBr_2,3.23h) अथ हैतं प्रजापतिर् इन्द्राय ज्येष्ठाय पुत्रायैतत् सवनं निरमिमीत यन् माध्यंदिनं सवनम्_ (GBr_2,3.23i) तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति (GBr_2,3.23j) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,3.23k) यद् v एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं pra'uge होता शंसति (GBr_2,3.23l) तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति_ (GBr_2,3.23m) ऐन्द्रं तृचं pra'uge होता शंसति (GBr_2,3.23n) तद् उभयम् ऐन्द्रम् (GBr_2,3.23o) ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति_ (GBr_2,3.23p) ऐन्द्राग्नं तृचं pra'uge होता शंसति (GBr_2,3.23q) तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति_ (GBr_2,3.23r) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात् (GBr_2,3.23s) तस्मात् सर्वे निष्केवल्यानि शंसन्ति (GBr_2,3.23t) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,3.23u) यद् v एव निष्केवल्यानि _इत्य् ऋचाभ्यनूक्तम्_ (GBr_2,3.23v) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन्_ (GBr_2,3.23w) ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति (GBr_2,3.23x) मध्यतो वसिष्ठम् (GBr_2,3.23y) उत्तरतो भरद्वाजम्_ (GBr_2,3.23z) सर्वान् अनु विश्वामित्रम्_ (GBr_2,3.23aa) तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात्_ (GBr_2,3.23bb) एत एवास्मै तदृषयो ऽहरहर् नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ 23 ॥ (GBr_2,3.23चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥ (GBr_2,4.1a) ओं _इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (GBr_2,4.1b) इति बार्हतः प्रगाथस् (GBr_2,4.1c) तस्योपरिष्टाद् ब्राह्मणम्_ (GBr_2,4.1d) _इत्य् उक्थमुखम् (GBr_2,4.1e) _इति पर्यासः_ (GBr_2,4.1f) _इति यजति_ (GBr_2,4.1g) एताम् एव तद् देवतां यथाभागं प्रीणाति (GBr_2,4.1h) वषट्कृत्यानुवषट्करोति (GBr_2,4.1i) प्रत्य् एवाभिमृशन्ते [ed. seems to give एवाभिमृशन्त] (GBr_2,4.1j) नाप्याययन्ति (GBr_2,4.1k) न ह्य् अनाराशंसाः सीदन्ति ॥ 1 ॥ (GBr_2,4.2a) इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_ (GBr_2,4.2b) _इति बार्हतः प्रगाथः (GBr_2,4.2c) पशवो वै प्रगाथः (GBr_2,4.2d) पशवः स्वरः (GBr_2,4.2e) पशूनाम् आप्त्यै_ (GBr_2,4.2f) अतो मध्यं वै सर्वेषां छन्दसां बृहती (GBr_2,4.2g) मध्यं माध्यंदिनं सवनानाम्_ (GBr_2,4.2h) तन् मध्येनैव मध्यं समर्धयति_ (GBr_2,4.2i) _इत्य् उक्थमुखम् (GBr_2,4.2j) _इति पर्यासः_ (GBr_2,4.2k) इति परिदधाति (GBr_2,4.2l) _iti_ (GBr_2,4.2m) अन्नं वा अर्कः_ (GBr_2,4.2n) अन्नाद्यम् एवास्मै तत् परिदधाति (GBr_2,4.2o) _इति (GBr_2,4.2p) अन्नं वा अर्कः_इति (GBr_2,4.2q) प्रजां चैवास्मै तत् पशूंश् चाशास्ते (GBr_2,4.2r) _इति स्वस्तिमती रूपसमृद्धा (GBr_2,4.2s) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाणम् ऋग्यजुर्वाभिवदति (GBr_2,4.2t) स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति_ (GBr_2,4.2u) <ऋजीषी वज्री वृषभस् turëà[ãV 5.40.4, ÁS 20.12.7]>_iti yajati_ [ed. ­ji«Å, corrected p. 302] (GBr_2,4.2v) एताम् एव तद् देवतां यथाभागं प्रीणाति (GBr_2,4.2w) वषट्कृत्यानुवषट्करोति (GBr_2,4.2x) प्रत्य् एवाभिमृशन्ते (GBr_2,4.2y) नाप्याययन्ति (GBr_2,4.2z) न ह्य् अनाराशंसाः सीदन्ति ॥ 2 ॥ (GBr_2,4.3a) __इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_ (GBr_2,4.3b) _इति बार्हतः प्रगाथस् (GBr_2,4.3c) तस्योक्तं ब्राह्मणम्_ (GBr_2,4.3d) _इत्य् उक्थमुखम् (GBr_2,4.3e) _इति पर्यासस् (GBr_2,4.3f) तस्य दशमीम् उद्धरति (GBr_2,4.3g) घोरस्य वा आङ्गिरसस्यैतद् आर्षं नेद् यज्ञं निर्दहेच् छस्यमानम्_ (GBr_2,4.3h) _इति यजति_ (GBr_2,4.3i) एताम् एव तद् देवतां यथाभागं प्रीणाति (GBr_2,4.3j) वषट्कृत्यानुवषट्करोति (GBr_2,4.3k) प्रत्य् एवाभिमृशन्ते (GBr_2,4.3l) नाप्याययन्ति (GBr_2,4.3m) न ह्य् अनाराशंसाः सीदन्ति ॥ 3 ॥ (GBr_2,4.4a) अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते (GBr_2,4.4b) पञ्चपदा पङ्क्तिः (GBr_2,4.4c) पाङ्क्तो यज्ञः (GBr_2,4.4d) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति_ (GBr_2,4.4e) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्_ (GBr_2,4.4f) सर्वे समवतीभिः परिदधति (GBr_2,4.4g) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्कः_ (GBr_2,4.4h) अन्तेनैवान्तं परिदधति (GBr_2,4.4i) सर्वे मद्वतीभिर् यजन्ति (GBr_2,4.4j) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (GBr_2,4.4k) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_ (GBr_2,4.4l) सर्वे ऽनुवषट्कुर्वन्ति (GBr_2,4.4m) स्विष्टकृत्वानुवषट्कारः_ (GBr_2,4.4n) नेत् स्विकृत अन्तरयामेति_ (GBr_2,4.4o) अन्तरिक्षलोको माध्यंदिनं सवनम्_ (GBr_2,4.4p) तस्य पञ्च दिशः (GBr_2,4.4q) पञ्चोक्थानि माध्यंदिनस्य सवनस्य (GBr_2,4.4r) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ 4 ॥ (GBr_2,4.5a) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄन् एव तेन प्रीणाति_ (GBr_2,4.5b) उपांशु पात्नीवतस्याग्नीध्रो यजति (GBr_2,4.5c) रेतो वै पात्नीवतः_ (GBr_2,4.5d) उपांश्व् इव वै रेतः सिच्यते (GBr_2,4.5e) तन् नानुवषट्करोति नेद् रेतः सिक्तं संस्थापयानीति_ (GBr_2,4.5f) असंस्थितम् इव वै रेतः सिक्तं समृद्धम्_ (GBr_2,4.5g) संस्था वा एषा यद् अनुवषट्कारस् (GBr_2,4.5h) तस्मान् नानुवषट्करोति (GBr_2,4.5i) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति (GBr_2,4.5j) पत्नीभाजनं वै नेष्टा_ (GBr_2,4.5k) अग्नीत् पत्नीषु रेतो धत्ते (GBr_2,4.5l) रेतसः सिक्ताः प्रजाः प्रजायन्ते (GBr_2,4.5m) प्रजानां प्रजननाय (GBr_2,4.5n) प्रजावान् प्रजनयिष्णुर् भवति (GBr_2,4.5o) प्रजात्यै (GBr_2,4.5p) प्रजायते प्रजया पशुभिर् य एवं वेद ॥ 5 ॥ (GBr_2,4.6a) अथ ÓÃkalä जुह्वति (GBr_2,4.6b) तद् यथाहिर् जीर्णायास् त्वचो निर्मुच्येतेषीका वा मुञ्जाद् एवं हैवैते सर्वस्मात् पाप्मनः संप्रमुच्यन्ते ये ÓÃkalä जुह्वति (GBr_2,4.6c) द्रोणकलशे धाना भवन्ति (GBr_2,4.6d) तासां हस्तैर् आदधति (GBr_2,4.6e) पशवो वै धानास् (GBr_2,4.6f) ता आहवनीयस्य भस्मान्ते निवपन्ति (GBr_2,4.6g) योनिर् वै पशूनाम् आहपनीयः (GBr_2,4.6h) स्व एवैनांस् तद् गोष्ठे निरपक्रमे निदधति_ (GBr_2,4.6i) अथ सव्यावृतो ऽप्सु सोमान् आप्याययन्ति (GBr_2,4.6j) तान् हान्तर्वेद्यां सादयन्ति (GBr_2,4.6k) तद् धि सोमस्यायतनम्_ (GBr_2,4.6l) चात्वालाद् अपरेणाध्वर्युश् चमसान् अद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति (GBr_2,4.6m) यदा वा आपश् चौषधयश् च संगच्छन्ते ऽथ कृत्स्नः सोमः संपद्यते (GBr_2,4.6n) ता वैष्णव्य् अर्चा निनयन्ति (GBr_2,4.6o) यज्ञो वै विष्णुः_ (GBr_2,4.6p) यज्ञ एवैनम् अन्ततः प्रतिष्ठापयति_ (GBr_2,4.6q) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद् भक्षेण दैवं भक्षम् अन्तर्दधति ॥ 6 ॥ (GBr_2,4.7a) पूतिर् वा एषो ऽमुष्मिंल् लोके ऽध्वर्युं च यजमानं चाभिवहति (GBr_2,4.7b) तद् यद् एनं दध्नानभिहुत्यावभृथम् उपहरेयुर् यथा कुणपं वात्य् एवम् एवैनं तत् करोति_ (GBr_2,4.7c) अथ यद् एनं दध्नाभिहुत्यावभृथम् उपहरन्ति सर्वम् एवैनं सयोनिं संतनुते (GBr_2,4.7d) समृद्धिं संभरन्ति_ (GBr_2,4.7e) _इति जुहोति (GBr_2,4.7f) सर्वम् एवैनं सपर्वाणं संभरति [एद्. अवैनं] (GBr_2,4.7g) तिसृभिस् (GBr_2,4.7h) त्रिवृद् धि यज्ञः_ (GBr_2,4.7i) द्रप्सवतीभिर् अभिजुहोति (GBr_2,4.7j) सर्वम् एवैनं सर्वाङ्गं संभरति (GBr_2,4.7k) सौमीभिर् अभिजुहोति (GBr_2,4.7l) सर्वम् एवैनं सात्मानं संभरति (GBr_2,4.7m) पञ्चभिर् अभिजुहोति (GBr_2,4.7n) पाङ्क्तो यज्ञः_ (GBr_2,4.7o) यज्ञम् एवावरुन्द्धे (GBr_2,4.7p) पाङ्क्तः पुरुषः (GBr_2,4.7q) पुरुषम् एवाप्नोति (GBr_2,4.7r) पाङ्क्ताः पशवः (GBr_2,4.7s) पशुष्व् एव प्रतितिष्ठति (GBr_2,4.7t) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ 7 ॥ (GBr_2,4.8a) अग्निर् वाव यम इयं यमी (GBr_2,4.8b) कुसीदं वा एतद् यमस्य यजमान आदत्ते यद् ओषधीभिर् वेदिं स्तृणाति (GBr_2,4.8c) तां यद् अनुपोष्य प्रयायाद् यातयेरन्न् एनम् अमुष्मिंल् लोके (GBr_2,4.8d) यमे यत् कुसीदम् इति वेदिम् उपोषति_ (GBr_2,4.8e) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकम् एति (GBr_2,4.8f) _इत्य् आह होताद्वा (GBr_2,4.8g) यजमानस्यापराभावाय (GBr_2,4.8h) यद् उ मिश्रम् इव चरन्त्य् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात्_ (GBr_2,4.8i) एष ह वा अग्निर् वैश्वानरो यत् प्रदाव्यः (GBr_2,4.8j) स्वस्याम् एवैनं तद् योन्यां सादयति ॥ 8 ॥ (GBr_2,4.9a) अह्नां विधान्याम् ekëÂakÃyÃm अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षम् उपोषेत्_ (GBr_2,4.9b) यदि दहति पुण्यसमं भवति (GBr_2,4.9c) यति न दहति पापसमं भवति_ (GBr_2,4.9d) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रम् उपयन्ति (GBr_2,4.9e) यो ह वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारम् एव विद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते_ (GBr_2,4.9f) अग्निर् वा उपद्रष्टा (GBr_2,4.9g) वायुर् वा उपश्रोता_ (GBr_2,4.9h) आदित्यो वा अनुख्याता (GBr_2,4.9i) तान् य एवंविद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते_ (GBr_2,4.9j) _इत्य् Ãha_ (GBr_2,4.9k) अग्निर् वै नभसस् पतिः_ (GBr_2,4.9l) अग्निम् एव तद् आहइतं नो गोपायेति (GBr_2,4.9m) _इत्य् आह (GBr_2,4.9n) वायुर् वै नभसस् पतिः_ (GBr_2,4.9o) वायुम् एव तद् आहइतं नो गोपायेति (GBr_2,4.9p) _इत्य् Ãha_ (GBr_2,4.9q) आदित्यो वै देवः संस्फानः_ (GBr_2,4.9r) आदित्यम् एव तद् आहइतं नो गोपायेति_ (GBr_2,4.9s) _इत्य् अरण्योर् अग्निं समारोपयेत् (GBr_2,4.9t) तद् आहुर् यद् अरण्योः samÃrƬho नश्येद् उद् अस्याग्निः सीदेत् (GBr_2,4.9u) पुनराधेयः स्याद् इति (GBr_2,4.9v) या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश_ (GBr_2,4.9w) अयं ते योनिर् इत्य् आत्मन्न् अग्नीन् समारोपयेत्_ (GBr_2,4.9x) एष ह वा अग्नेर् योनिः (GBr_2,4.9y) स्वस्याम् एवैनं तद् योन्यां सादयति ॥ 9 ॥ (GBr_2,4.10a) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकताम् अश्नुते य एवं वेद (GBr_2,4.10b) यो ह वा एष तपत्य् एषो ऽग्निष्टोम एष साह्नस् (GBr_2,4.10c) तं सहैवाह्ना संस्थापयेयुः (GBr_2,4.10d) साह्नो वै नामैषः_ (GBr_2,4.10e) तेनासंत्वरमाणाश् चरेयुः_ (GBr_2,4.10f) यद् ध वा इदं पूर्वयोः सवनयोर् असंत्वरमाणाश् चरन्ति तस्माद् धेदं प्राच्यो ग्रामता बहुलाविष्टाः_ (GBr_2,4.10g) अथ यद् धेदं तृतीयसवने संत्वरमाणाश् चरन्ति तस्माद् धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति (GBr_2,4.10h) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने_ (GBr_2,4.10i) एवम् उ ह यजमानो ऽप्रमायुको भवति (GBr_2,4.10j) तेनासंत्वरमाणाश् चरेयुः_ (GBr_2,4.10k) यदा वा एष प्रातर् उदेत्य् अथ मन्द्रतमं तपति (GBr_2,4.10l) तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत्_ (GBr_2,4.10m) अथ यदाभ्येत्य् अथ बलीयस् तपति (GBr_2,4.10n) तस्माद् बलीयस्या वाचा माध्यंदिने सवने शंसेत्_ (GBr_2,4.10o) अथो यदाभितराम् एत्य् अथो बलिष्ठतमं तपति (GBr_2,4.10p) तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत्_ (GBr_2,4.10q) एवं शंसेद् यदि वाच ईशीत (GBr_2,4.10r) वाग् घि शस्त्रम्_ (GBr_2,4.10s) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत_ (GBr_2,4.10t) एतत् सुशस्ततरम् इव भवति (GBr_2,4.10u) स वा एष न कदा चनास्तम् अयति नोदयति (GBr_2,4.10v) तद् यद् एनं पश्चाद् अस्तम् अयतीति मन्यन्ते ऽह्न एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते_ (GBr_2,4.10w) अहर् एवाधस्तात् कृणुते रात्रीं परस्तात् (GBr_2,4.10x) स वा एष न कदा चनास्तम् अयति नोदयति (GBr_2,4.10y) तद् यद् एनं पुरस्ताद् उदयतीति मन्यते रात्रेर् एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते (GBr_2,4.10z) रात्रिम् एवाधस्तात् कृणुते ऽहः परस्तात् (GBr_2,4.10aa) स वा एष न कदा चनास्तम् अयति नोदयति (GBr_2,4.10bb) न ह वै कदा चन निम्रुचति_ (GBr_2,4.10cc) एतस्य ह सायुज्यं सलोकताम् अश्नुते य एवं वेद ॥ 10 ॥ (GBr_2,4.11a) अथात एकाहस्यैव तृतीयसवनम्_ (GBr_2,4.11b) देवासुरा वा एषु लोकेषु समयतन्त (GBr_2,4.11c) ते देवा असुरान् अभ्यजयम्_ (GBr_2,4.11d) ते जिता अहोरात्रयोः संधिं समभ्यवागुः (GBr_2,4.11e) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः (GBr_2,4.11f) कश् चाहं चेमान् असुरान् अभ्युत्थास्यामहा iti_ (GBr_2,4.11g) अहं चेत्य् अग्निर् अब्रवीत्_ (GBr_2,4.11h) अहं चेति वरुणः_ (GBr_2,4.11i) अहं चेति बृहस्पतिः_ (GBr_2,4.11j) अहं चेति विष्णुस् (GBr_2,4.11k) तान् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुः_ (GBr_2,4.11l) यद् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुस् तस्माद् उत्था (GBr_2,4.11m) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद (GBr_2,4.11n) सो ऽग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय (GBr_2,4.11o) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाअय तस्माद् आग्नेयीभिर् उक्थानि प्रणयन्ति (GBr_2,4.11p) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकम् अश्वम्_ (GBr_2,4.11q) यत् पञ्च देवता अभ्युत्तस्थुस् तस्मात् पञ्च देवता उक्थे शस्यन्ते (GBr_2,4.11r) या वाक् सो ऽग्निः_ (GBr_2,4.11s) यः प्राणः स वरुणः_ (GBr_2,4.11t) यन् मनः स इन्द्रः_ (GBr_2,4.11u) यच् चक्षुः स बृहस्पतिः_ (GBr_2,4.11v) यच् छ्रोत्रं स विष्णुः_ (GBr_2,4.11w) एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन्_ [एद्. समीर्युदस्थापयन्, चोर्र्. पत्यल्] (GBr_2,4.11x) तस्माद् उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ 11 ॥ (GBr_2,4.12a) प्रजापतिर् ह्य् एतेभ्यः पञ्चभ्यः प्राणेभ्यो ऽन्यान् देवान् ससृजे (GBr_2,4.12b) यद् उ चेदं किं च पाङ्क्तम्_ (GBr_2,4.12c) तत् सृष्ट्वा व्याज्वलयत् (GBr_2,4.12d) ते होचुर् देवा म्लानो ऽयं पिता मयोभूः [एद्. पितामयो ऽभूः, चोर्र्. पत्यल्] (GBr_2,4.12e) पुनर् इमं समीर्योत्थापयामेति (GBr_2,4.12f) स ह सत्त्वम् आख्यायाभ्युपतिष्ठते (GBr_2,4.12g) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते (GBr_2,4.12h) यो वै प्रजापतिः स यज्ञः (GBr_2,4.12i) स एतैर् एव पञ्चभिः प्राणैः समीर्योत्थापितः_ (GBr_2,4.12j) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्_ (GBr_2,4.12k) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ 12 ॥ (GBr_2,4.13a) तद् आहुर् यद् द्वयोर् देवतयो स्तुवत इन्द्राग्न्योर् इत्य् अथ कस्माद् भूयिष्ठा देवता उक्थे शस्यन्त iti_ [एद्. भूयिष्ठो, चोर्र्. पत्यल्] (GBr_2,4.13b) अन्तो वा आग्निमारुतम् अन्तर् उक्थान्य् अन्त आश्विनम्_ (GBr_2,4.13c) कनीयसीषु देवतासु स्तुवते तिष्ठेति_ (GBr_2,4.13d) अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति (GBr_2,4.13e) द्वे द्वे उक्थमुखे भवतस् तद् यद् द्वे द्वे ॥ 13 ॥ (GBr_2,4.14a) अथ यद् ऐन्द्रावारुणं मैत्रावरुस्योक्थं भवत्य् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्य् ऐन्द्रावैष्णावम् अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकम् ऐन्द्रावारुणं भवति (GBr_2,4.14b) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकम् ऐन्द्राबार्हस्पत्यं भवति (GBr_2,4.14c) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकम् ऐन्द्रावैष्णवं भवति (GBr_2,4.14d) द्वे द्वे उक्थमुखे भवतस् (GBr_2,4.14e) तद् यद् द्वे द्वे ॥ 14 ॥ (GBr_2,4.15a) अथ यद् ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति__इत्य् ऋचाभ्यनूक्तम्_ (GBr_2,4.15b) मद्वद् धि तृतीयसवनम् (GBr_2,4.15c) _<आग्निर् अगामि भारतः [ऋव् 6.16.19]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (GBr_2,4.15d) इत्य् उक्थमुखम्_ (GBr_2,4.15e) तस्योपरिष्टाद् ब्राह्मणम् (GBr_2,4.15f) _इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, corrected p. 302] (GBr_2,4.15g) अहं चेति वरुणो ऽब्रवीत्_ (GBr_2,4.15h) देवतयोः संशंसायान् अतिशंसाय_ (GBr_2,4.15i) _इति पर्यास ऐन्द्रावरुणे (GBr_2,4.15j) ऐन्द्रावरुणम् अस्यैतन् नित्यम् उक्थम्_ (GBr_2,4.15k) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (GBr_2,4.15l) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (GBr_2,4.15m) विजित्या eva_ (GBr_2,4.15n) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (GBr_2,4.15o) सैकपादिनी भवति_ (GBr_2,4.15p) एकपादिन्या होता परिदधाति (GBr_2,4.15q) यत्र होतुर् होत्रकाणां युञ्जन्ति तत् समृद्धम्_ (GBr_2,4.15r) तद् वै खल्व् <à वां राजानाव् अध्वरे ववृत्याम् [ãV 7.84.1]> iti_ [ed. ÃvÃæ, corrected p. 303] (GBr_2,4.15s) evam eva केवलपर्यासं कुर्यात् केवलसूक्तम्_ (GBr_2,4.15t) केवलसूक्तम् एवोत्तरयोर् भवति_ (GBr_2,4.15u) _इति यजति_ (GBr_2,4.15v) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,4.15w) वषट्कृत्यानुवषट्करोति (GBr_2,4.15x) प्रत्य् एवाभिमृशन्ते (GBr_2,4.15y) नाप्याययन्ति न ह्य् अनाराशंसाः सीदन्ति ॥ 15 ॥ (GBr_2,4.16a) अथ यद् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति_ इत्य् ऋचाभ्यनूक्तम्_ (GBr_2,4.16b) मद्वद् धि तृतीयसवनम्_ (GBr_2,4.16c) _इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (GBr_2,4.16d) _इत्य् उक्थमुखम् (GBr_2,4.16e) ऐन्द्राजागतम्_ (GBr_2,4.16f) जागताः पशवः (GBr_2,4.16g) पशूनाम् आप्त्यै (GBr_2,4.16h) जागतम् उ वै तृतीयसवनम्_ (GBr_2,4.16i) तृतीयसवनस्य रूपम् (GBr_2,4.16j) _इति बार्हस्पत्यं सांशंसिकम् (GBr_2,4.16k) अहं चेति बृहस्पतिर् अब्रवीत्_ (GBr_2,4.16l) देवतयोः संशंसायनतिशंसाय_ (GBr_2,4.16m) _इति पर्यास ऐन्द्राबार्हस्पत्यः_ (GBr_2,4.16n) ऐन्द्राबार्हस्पत्यम् अस्यैतन् नित्यम् उक्थम्_ (GBr_2,4.16o) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (GBr_2,4.16p) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (GBr_2,4.16q) विजित्या eva_ (GBr_2,4.16r) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (GBr_2,4.16s) _इत्य् ऐन्द्राबार्हस्पत्या परिदधाति_ (GBr_2,4.16t) इन्द्राबृहस्पत्योर् एव यज्ञं प्रतिष्ठापयति_ (GBr_2,4.16u) _इति (GBr_2,4.16v) सर्वाभ्य एव दिग्भ्य आशिषम् आशास्ते नार्त्वी (GBr_2,4.16w) यं कामं कामयते सो ऽस्मै कामः समृध्यते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति [एद्. एतस्या, corr. Patyal; ed. ब्राह्मणाच्छंय्] (GBr_2,4.16x) _इति यजति_ (GBr_2,4.16y) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,4.16z) वषट्कृत्यानुवषट्करोति (GBr_2,4.16aa) प्रत्य् एवाभिमृशन्ते (GBr_2,4.16bb) नाप्याययन्ति (GBr_2,4.16cc) न ह्य् अनाराशंसाः सीदन्ति ॥ 16 ॥ (GBr_2,4.17a) अथ यद् ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति__इत्य् ऋचाभ्यनूक्तम्_ [एद्. अच्छावाकस्योक्तं] (GBr_2,4.17b) मद्वद् धि तृतीयसवनम् (GBr_2,4.17c) __इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ_ (GBr_2,4.17d) <ऋतुर् जनित्री तस्या अपस् परि [ऋव् 2.13.1]>_इत्य् उक्थमुखम्_ (GBr_2,4.17e) तस्योक्तं ब्राह्मणम्_ (GBr_2,4.17f) _इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्] (GBr_2,4.17g) अहं चेति विष्णुर् अब्रवीत्_ (GBr_2,4.17h) देवतयोः संशंसायानतिशंसाय (GBr_2,4.17i) _इति पर्यास ऐन्द्रावैष्णवः_ (GBr_2,4.17j) ऐन्द्रावैष्णवम् अस्यैतन् नित्यम् उक्थम्_ [एद्. उखं] (GBr_2,4.17k) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (GBr_2,4.17l) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (GBr_2,4.17m) विजित्या eva_ (GBr_2,4.17n) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै_ (GBr_2,4.17o) इत्य् ऐन्द्रावैष्णव्यर्चा परिदधाति_ (GBr_2,4.17p) इन्द्राविष्णोर् एव यज्ञं प्रतिष्ठापयति_ (GBr_2,4.17q) _इति यजति_ (GBr_2,4.17r) एते एव तद् देवते यथाभागं प्रीणाति (GBr_2,4.17s) वषट्कृत्यानुवषट्करोति (GBr_2,4.17t) प्रत्य् एवाभिमृशन्ते (GBr_2,4.17u) नाप्याययन्ति (GBr_2,4.17v) न ह्य् अनाराशंसाः सीदन्ति ॥ 17 ॥ (GBr_2,4.18a) अथाध्वर्यो शंशंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते (GBr_2,4.18b) चतस्रो वै दिशः_ (GBr_2,4.18c) दिक्षु तत् प्रतितिष्ठन्ते_ (GBr_2,4.18d) अथो चतुष्पादः पशवः (GBr_2,4.18e) पशूनाम् आप्त्यै_ (GBr_2,4.18f) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास् (GBr_2,4.18g) तस्माच् चतुः (GBr_2,4.18h) सर्वे त्रैष्टुभं जागतानि शंसन्ति (GBr_2,4.18i) जागतं हि तृतीयसवनम् (GBr_2,4.18j) अथ हैतत् त्रैष्टुभानि_ (GBr_2,4.18k) अप्रतिभूतम् इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्_ (GBr_2,4.18l) धीतरसं वा एतत् सवनं यत् तृतीयसवनम् (GBr_2,4.18m) अथ हैतद् अधीतरसं शुक्रियं छन्दो यत् त्रिष्टुब् अयातयाम (GBr_2,4.18n) सवनस्यैव तत् सरसतायै (GBr_2,4.18o) सर्वे समवतीभिः परिदधति (GBr_2,4.18p) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्को ऽन्तः सजाया उ ह वा अवैनाय_ (GBr_2,4.18q) अन्तेनैवान्तं परिदधति (GBr_2,4.18r) सर्वे मद्वतीभिर् यजन्ति (GBr_2,4.18s) तद् यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (GBr_2,4.18t) यद् यज्ञे ऽभिरूपं तत् समृद्धम्_ (GBr_2,4.18u) सर्वे ऽनुवषट्कुर्वन्ति (GBr_2,4.18v) स्विष्टकृत्वानुवषट्कारः_ (GBr_2,4.18w) नेत् स्विष्टकृत अन्तरयामेति_ (GBr_2,4.18x) असौ वै लोकस् तृतीयसवनम्_ (GBr_2,4.18y) तस्य पञ्च दिशः (GBr_2,4.18z) पञ्चोक्थानि तृतीयसवनस्य (GBr_2,4.18aa) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोति (GBr_2,4.18bb) तद् यद् एषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल् लोकान् ऋध्नोतीमांल् लोकान् ऋध्नोतीति ॥ 18 ॥ (GBr_2,4.19a) तद् आहुः किं षोडशिनः षोडशित्वम्_ (GBr_2,4.19b) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिर् अक्षरैर् आदत्ते (GBr_2,4.19c) द्वे वा अक्षरे अतिरिच्येते षोडशिनो ऽनुष्टुभम् अभिसंपन्नस्य (GBr_2,4.19d) वाचो वा एतौ स्तनौ (GBr_2,4.19e) सत्यानृते वाव ते (GBr_2,4.19f) अवत्य् एनं सत्यं नैनम् अनृतं हिनस्ति य एवं वेद य एवं वेद ॥ 19 ॥ [एद्. वेद य एवं वेइ] (GBr_2,4.19चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥ (GBr_2,5.1a) ओम् अहर् वै देवा आश्रयन्त रात्रीम् असुरास् (GBr_2,5.1b) ते समावद्वीर्या एवासन् (GBr_2,5.1c) नो व्यावर्तन्त (GBr_2,5.1d) सो ऽब्रवीद् इन्द्रः कश् चाहं चेमान् असुरान् रात्रीम् अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. पत्यल्] (GBr_2,5.1e) स देवेषु न प्रत्यविन्दत्_ (GBr_2,5.1f) अबिभयू रात्रेस्तमसो मृत्योस् (GBr_2,5.1g) तम इव हि रात्रिः_ (GBr_2,5.1h) मृत्युर् वै तमस् (GBr_2,5.1i) तस्माद् धाप्य् एतर्हि भूयान् इव नक्तं स यावन् मात्रम् इवापक्रम्य बिभेति (GBr_2,5.1j) तं वै छन्दांस्य् एवान्ववायन्_ (GBr_2,5.1k) तद् यच् छन्दांस्य् एवान्ववायंस् तस्माद् इन्द्रश् च छन्दांसि च रात्रिं वहन्ति (GBr_2,5.1l) न निविच् छस्यते न पुरोरुङ् न धाय्या नान्या देवता (GBr_2,5.1m) इन्द्रश् च ह्य् एव छन्दांसि च रात्रिं वहन्ति (GBr_2,5.1n) तान् वै पर्यायैः पर्यायम् अनुदन्त (GBr_2,5.1o) यत् पर्यायैः पर्यायम् अनुदन्त तस्मात् पर्यायास् (GBr_2,5.1p) तत् पर्यायाणां पर्यायत्वम्_ (GBr_2,5.1q) तान् वै प्रथमैर् एव पर्यायैः पूर्वरात्राद् अनुदन्त मध्यमैर् मध्यरात्राद् उत्तमैर् अपररात्रात्_ (GBr_2,5.1r) अपिशर्वर्या अपिस्मसीत्य् अब्रुवन्_ (GBr_2,5.1s) तद् यद् अपिशर्वर्या अपिस्मसीत्य् अब्रुवंस् तद् अपिशर्वराणाम् अपिशर्वरत्वम्_ (GBr_2,5.1t) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह_ (GBr_2,5.1u) एतानि ह वा इन्द्रं रात्र्यास् तमसो मृत्योर् अभिपत्यावारयन्_ (GBr_2,5.1v) तद् अपिशर्वराणाम् अपिशर्वरत्वम् ॥ 1 ॥ (GBr_2,5.2a) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्य् एव पदानि पुनर् आददते (GBr_2,5.2b) यद् एवैषां मनोरथा आसंस् तद् एवैषां तेनाददते (GBr_2,5.2c) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्य् एव पदानि पुनर् आददते (GBr_2,5.2d) यद् एवैषाम् अश्वा गाव आसंस् तद् एवैषां तेनाददते_ (GBr_2,5.2e) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्य् एव पदानि पुनर् आददते (GBr_2,5.2f) यद् एवैषां वासो हिरण्यं मणिर् अध्यात्मम् आसीत् तद् एवैषां तेनाददते_ (GBr_2,5.2g) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ 2 ॥ (GBr_2,5.3a) पवमानवद् अहर् इत्य् आहुर् न रात्रिः पवमानवती (GBr_2,5.3b) कथम् उभे पवमानवती भवतः (GBr_2,5.3c) केन ते समावद्भाजौ भवत इति (GBr_2,5.3d) यद् एवेन्द्राय मद्वने सुतम् इदं वसो सुतम् अन्ध इदं ह्य् अन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती (GBr_2,5.3e) तेनोभे पवमानवती भवतस् (GBr_2,5.3f) तेन ते समावद्भाजौ भवतः (GBr_2,5.3g) पञ्चदशस्तोत्रम् अहर् इत्य् आहुर् न रात्रिः पञ्चदशस्तोत्रा (GBr_2,5.3h) कथम् उभे पञ्चदशस्तोत्रे भवतः (GBr_2,5.3i) केन ते समावद्भाजौ भवत इति (GBr_2,5.3j) द्वादश स्तोत्राण्य् अपिशर्वराणि (GBr_2,5.3k) तिसृभिर् देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते (GBr_2,5.3l) तेन रात्रिः पञ्चदशस्तोत्रा (GBr_2,5.3m) तेनोभे पञ्चदशस्तोत्रे भवतस् (GBr_2,5.3n) तेन ते समावद्भाजौ भवतः (GBr_2,5.3o) परिमितं स्तुवन्त्य् अपरिमितमनुशंसन्ति (GBr_2,5.3p) परिमितं भूतम् अपरिमितं भव्यम् (GBr_2,5.3q) अपरिमितान्य् एवावरुन्ध्याद् इत्य् अतिशंसति स्तोमम् (GBr_2,5.3r) अति वै प्रजास्यात्मानम् अति पशवस् (GBr_2,5.3s) तद् यद् एवास्यात्यात्मानं तद् एवास्यैतेनाप्याययन्ति_ (GBr_2,5.3t) अथो द्वयं वा इदं सर्वं स्नेहश् चैव तेजश् ca_ (GBr_2,5.3u) अथ तद् अहोरात्राभ्याम् आप्तम्_ (GBr_2,5.3v) स्नेहतेजसोर् आप्त्यै (GBr_2,5.3w) गायत्रान् stotriyÃnurÆpä छंसन्ति (GBr_2,5.3x) तेजो वै गायत्री (GBr_2,5.3y) तमः पाप्मा रात्रिस् (GBr_2,5.3z) तेन तेजसा तमः पाप्मानं तरन्ति (GBr_2,5.3aa) पुनरादायं शंसन्ति_ (GBr_2,5.3bb) एवं हि सामगा स्तुवते (GBr_2,5.3cc) यथा स्तुतम् अनुशस्तं भवति (GBr_2,5.3dd) न हि तत् स्तुतं यन् नानुशस्तम्_ (GBr_2,5.3ee) तद् आहुर् अथ कस्माद् उत्तमात् प्रतीहाराद् आहूय साम्ना शस्त्रम् उपसंतन्वन्तीति ॥ 3 ॥ (GBr_2,5.4a) पुरुषो वै यज्ञस् (GBr_2,5.4b) तस्य शिर एव हविर्धानम्_ (GBr_2,5.4c) मुखम् आहवनीयः_ (GBr_2,5.4d) उदरं सदः_ (GBr_2,5.4e) अन्नम् उक्थानि (GBr_2,5.4f) बाहू मार्जालीयश् चाग्नीध्रीयश् च (GBr_2,5.4g) या इमा देवतास् ते ऽन्तःसदसं धिष्ण्याः (GBr_2,5.4h) प्रतिष्ठे गार्हपत्यव्रतश्रपणाव् इत्य् अथापरम्_ (GBr_2,5.4i) तस्य मन एव ब्रह्मा (GBr_2,5.4j) प्राण उद्गाता_ (GBr_2,5.4k) अपानः प्रस्तोता (GBr_2,5.4l) व्यानः प्रतिहर्ता (GBr_2,5.4m) वाग् घोता (GBr_2,5.4n) चक्षुर् अध्वर्युः (GBr_2,5.4o) प्रजाति सदस्यः_ (GBr_2,5.4p) अङ्गानि होत्राशंसिनः_ (GBr_2,5.4q) आत्मा यजमानस् (GBr_2,5.4r) तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति सोमः पवत इति चक्षुर् एव तत् प्राणैः संदधाति_ (GBr_2,5.4s) अथ यत् प्रस्तोता ब्रह्माणम् आमन्त्रयते ब्रह्मन्त् स्तोष्यामः प्रशास्तर् इति मनो ऽग्रणीर् भवति_ (GBr_2,5.4t) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति (GBr_2,5.4u) प्राणान् एव तन् मनसा संदधाति_ (GBr_2,5.4v) अथ यद् ब्रह्मा स्तुतेत्य् उच्चैर् अनुजानाति मनो वै ब्रह्मा (GBr_2,5.4w) मन एव तत् प्राणैः संदधाति_ (GBr_2,5.4x) अथ यत् प्रस्तोता प्रस्तौत्य् अपानम् एव तत् प्राणैः संदधाति_ (GBr_2,5.4y) अथ यत् प्रतिहर्ता प्रतिहरति व्यानम् एव तद् अपानैः संदधाति_ (GBr_2,5.4z) अथ यद् उद्गातोद्गायति समानम् एव तत् प्राणैः संदधाति_ (GBr_2,5.4aa) अथ यद् धोता साम्ना शस्त्रम् उपसंतनोति वाग् वै होता वाचम् एव तत् प्राणैः संदधाति_ (GBr_2,5.4bb) अथ यत् सदस्यो ब्रह्माणम् उपासीदति प्रजातिर् वै सदस्यः प्रजातिम् एवाप्नोति_ (GBr_2,5.4cc) अथ यद् धोत्राशंसिनः सामसंततिं कुर्वन्त्य् अङ्गानि वै होत्राशंसिनो ऽङ्गान्य् एवास्य तत् प्राणैः संदधाति_ (GBr_2,5.4dd) अथ यद् यजमानः स्तोत्रम् उपासीदत्य् आत्मा वै यजमान आत्मानम् एवास्य तत् कल्पयति (GBr_2,5.4ee) तस्मान् नैनं बहिर्वेद्यभ्याश्रावयेत्_ (GBr_2,5.4ff) नाभ्युदियात्_ (GBr_2,5.4ग्ग्) नाभ्यस्तमियात्_ (GBr_2,5.4ह्ह्) नाधिष्ण्ये प्रतपेत्_ (GBr_2,5.4ii) नेत् प्राणेभ्य आत्मानम् अन्तरगाद् इति ॥ 4 ॥ (GBr_2,5.5a) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्राद् एव तद् असुरान् निर्घ्नन्ति (GBr_2,5.5b) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति (GBr_2,5.5c) मध्यमरात्राद् एव तद् असुरान् निर्घ्नन्ति_ (GBr_2,5.5d) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति_ (GBr_2,5.5e) उत्तमरात्राद् एव तद् असुरान् निर्घ्नन्ति (GBr_2,5.5f) तद् यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्य् एवम् एवैतत् स्तोत्रियानुरूपाभ्याम् अहोरात्राभ्याम् एव तद् असुरान् निर्घ्नन्ति (GBr_2,5.5g) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री (GBr_2,5.5h) तेज एवास्मै तद् ब्रह्मवर्चसं यजमाने दधति (GBr_2,5.5i) गायत्रीः शस्त्वा जगतीः शंसन्ति (GBr_2,5.5j) ब्रह्म ह वै जगती (GBr_2,5.5k) ब्रह्मणैवास्मै तद् ब्रह्मवर्चसं यजमाने दधति (GBr_2,5.5l) व्याह्वयन्ते गायत्रीश् च जगतीश् चान्तरेण (GBr_2,5.5m) छन्दांस्य् एव तन् नानावीर्याणि कुर्वन्ति (GBr_2,5.5n) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति (GBr_2,5.5o) पशवो वै जगती (GBr_2,5.5p) पशून् एव तत् त्रिष्टुब्भिः परिदधति (GBr_2,5.5q) बलं वै वीर्यं त्रिष्टुप्_ (GBr_2,5.5r) बलम् एव तद् वीर्ये ऽन्ततः प्रतिष्ठापयति_ (GBr_2,5.5s) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः_ (GBr_2,5.5t) एतद् वै रात्रीरूपम्_ (GBr_2,5.5u) जागृयाद् रात्रिम्_ (GBr_2,5.5v) यावद् उ ह वै न वा स्तुवते न वा शस्यते तावद् ईश्वरा असुरा रक्षांसि च यज्ञम् अन्ववनयन्ति (GBr_2,5.5w) तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति bhëeran (GBr_2,5.5x) ज्वलयेरन् (GBr_2,5.5y) प्रकाशम् इवैव तत् syÃt_ (GBr_2,5.5z) आरेभन्तः शयीरन्_ (GBr_2,5.5aa) तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति (GBr_2,5.5bb) ते तमः पाप्मानम् अपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ 5 ॥ (GBr_2,5.6a) विश्वरूपं वै tvëÂram इन्द्रो ऽहन् (GBr_2,5.6b) स त्वष्टा हतपुत्रो ऽभिचरणीयम् अपेन्द्रं सोमम् आहरत् (GBr_2,5.6c) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् (GBr_2,5.6d) स विष्वङ् व्यार्छत् (GBr_2,5.6e) तस्मात् सोमो नानुपहूतेन [न] पातव्यः (GBr_2,5.6f) सोमपीथो ऽस्य व्यर्धुको भवति (GBr_2,5.6g) तस्य मुखात् प्राणेभ्यः श्रीर् यशांस्य् ऊर्ध्वान्य् उदक्रामन्_ [एद्. प्रणेभ्यः, चोर्र्. पत्यल्] (GBr_2,5.6h) तानि पशून् प्राविशन्_ (GBr_2,5.6i) तस्मात् पशवो यशः_ (GBr_2,5.6j) यशो ह भवति य एवं वेद (GBr_2,5.6k) ततो ऽस्मा एतद् अश्विनौ च सरस्वती च यज्ञं समभरन्त् सौत्रामणिं भैषज्याय (GBr_2,5.6l) तयेन्द्रम् अभ्यषिञ्चन्_ (GBr_2,5.6m) ततो वै स देवानां श्रेष्ठो ऽभवत्_ (GBr_2,5.6n) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश् चैवंविद्वान्त् सौत्रामण्याभिषिच्यते ॥ 6 ॥ (GBr_2,5.7a) अथ साम गायति ब्रह्मा (GBr_2,5.7b) क्षत्रं वै साम (GBr_2,5.7c) क्षत्रेणैवैनं तद् अभिषिञ्चति_ (GBr_2,5.7d) अथो साम्राज्यं वै साम (GBr_2,5.7e) साम्राज्येनैवैनं तत् साम्राज्यं गमयति_ (GBr_2,5.7f) अथो सर्वेषां वा एष वेदानां रसो यत् साम (GBr_2,5.7g) सर्वेषाम् एव तद् वेदानां रसेनाभिषिञ्चति (GBr_2,5.7h) बृहत्यां गायति (GBr_2,5.7i) बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति_ (GBr_2,5.7j) ऐन्द्र्यां बृहत्यां गायति_ (GBr_2,5.7k) ऐन्द्रो वा एष यज्ञक्रतुर् यत् सौत्रामणिः_ (GBr_2,5.7l) इन्द्रायतन एष एतर्हि यो यजते (GBr_2,5.7m) स्व एवैनं तद् आयतने प्रीणाति_ (GBr_2,5.7n) अथ कस्मात् संशानानि nÃma_ (GBr_2,5.7o) एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियेण वीर्येण समश्यन्_ (GBr_2,5.7p) तथैवैतद् यजमाना एतैर् एव सामभिर् (GBr_2,5.7q) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन] (GBr_2,5.7r) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति_ (GBr_2,5.7s) एष्व् एवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति (GBr_2,5.7t) चतस्रो वै दिशः_ (GBr_2,5.7u) दिक्षु तत् प्रतितिष्ठन्ते_ (GBr_2,5.7v) अथो चतुष्पादः पशवः (GBr_2,5.7w) पशूनाम् आप्त्यै (GBr_2,5.7x) तद् आहुर् यद् एतत् साम गीयते ऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा (GBr_2,5.7y) त्रया देवा एकादशेत्य् Ãhu÷_ (GBr_2,5.7z) एतद् वा एतस्य साम्न उक्थम् एषा प्रतिष्ठा (GBr_2,5.7aa) त्रयस्त्रिंशं ग्रहं गृह्णाति (GBr_2,5.7bb) साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ 7 ॥ (GBr_2,5.8a) प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति (GBr_2,5.8b) स एतं वाजपेयम् अपश्यत्_ (GBr_2,5.8c) वाजपेयो वा एष य एष तपति (GBr_2,5.8d) वाजम् एतेन यजमानः स्वर्गं लोकम् आप्नोति (GBr_2,5.8e) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति (GBr_2,5.8f) तेजो ब्रह्मवर्चसं ताभिर् आप्नोति (GBr_2,5.8g) वाजवत्यो माध्यंदिने सवने (GBr_2,5.8h) स्वर्गस्य लोकस्य समष्ट्यै_ (GBr_2,5.8i) अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति (GBr_2,5.8j) भूमानं ताभिर् आप्नोति (GBr_2,5.8k) सर्वः सप्तदशो भवति (GBr_2,5.8l) प्रजापतिर् वै सप्तदशः (GBr_2,5.8m) प्रजापतिम् एवाप्नोति (GBr_2,5.8n) हिरण्यस्रज ऋत्विजो भवन्ति (GBr_2,5.8o) महस एव तद् रूपं क्रियते_ (GBr_2,5.8p) एष मे ऽमुष्मिंल् लोके प्रकाशो ऽसद् इति (GBr_2,5.8q) ज्योतिर् वै हिरण्यम्_ (GBr_2,5.8r) ज्योतिषैवैनम् अन्तर्दधति_ (GBr_2,5.8s) आजिं धावन्ति (GBr_2,5.8t) यजमानम् उज्जापयन्ति (GBr_2,5.8u) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति (GBr_2,5.8v) मनुष्यलोकाद् एवैनम् अन्तर्दधति (GBr_2,5.8w) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयम् इति ब्रह्मा रथचक्रं सर्पति (GBr_2,5.8x) सवितृप्रसूत एवैनं तत् सर्पति_ (GBr_2,5.8y) अथो प्रजापतिर् वै ब्रह्मा (GBr_2,5.8z) प्रजापतिम् एवैनं वज्राद् अधिप्रसुवति (GBr_2,5.8aa) नाकस्योज्जित्यै (GBr_2,5.8bb) वाजिनां संतत्यै (GBr_2,5.8cc) वाजिसामाभिगायति (GBr_2,5.8dd) वाजिमान् भवति (GBr_2,5.8ee) वाजो वै स्वर्गं लोकः (GBr_2,5.8ff) स्वर्गम् एव तल् लोकं रोहति (GBr_2,5.8ग्ग्) विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति (GBr_2,5.8ह्ह्) स्वर्गम् एव तल् लोकं rƬhvà ब्रध्नस्य विष्टपम् अतिक्रामत्य् अतिक्रामति ॥ 8 ॥ (GBr_2,5.9a) अथातो ऽप्तोर्यामा (GBr_2,5.9b) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत (GBr_2,5.9c) ताः सृष्टाः पराच्य एवासन् (GBr_2,5.9d) नोपावर्तन्त (GBr_2,5.9e) ता एकेन स्तोमेनोपागृह्णात् (GBr_2,5.9f) ता अत्यरिच्यन्त (GBr_2,5.9g) ता द्वाभ्याम्_ (GBr_2,5.9h) ताः सर्वैस् (GBr_2,5.9i) तस्मात् सर्वस्तोमस् (GBr_2,5.9j) ता एकेन पृष्ठेनोपागृह्णात् (GBr_2,5.9k) ता अत्यरिच्यनत (GBr_2,5.9l) ता द्वाभ्याम्_ (GBr_2,5.9m) ताः सर्वैस् (GBr_2,5.9n) तस्मात् सर्वपृष्ठस् (GBr_2,5.9o) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्_ (GBr_2,5.9p) तस्माद् एषो ऽतिरिक्तोक्थवान् भवति (GBr_2,5.9q) तस्माद् वारवन्तीयम्_ (GBr_2,5.9r) ता यद् आप्त्वायच्छद् अतो वा अप्तोर्यामा_ (GBr_2,5.9s) अथो प्रजा वा अप्तुर् इत्य् आहुः (GBr_2,5.9t) प्रजानां यमन इति हैवैतद् उक्तं ता बर्हिः प्रजा अश्नायेरन्_ [ed. prajÃÓnÃyeraæs, corr. Patyal] (GBr_2,5.9u) tarhi haitaina yajate (GBr_2,5.9v) sa एषो ऽष्टापृष्ठो भवति (GBr_2,5.9w) तद् यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठम् अनु संचरं भवति कथम् एतद् एवम् अत्रेति (GBr_2,5.9x) पितैष यज्ञानाम्_ (GBr_2,5.9y) तद् यथा श्रेष्ठिनि संवश्रेयुर् अपि विद्विषाणा एवम् एवैतच् छ्रेष्ठिनो वशेयान्नम् अन्नस्यानुचर्याय क्षमन्ते ॥ 9 ॥ (GBr_2,5.10a) तद्यथैवादो ऽह्न उक्थानाम् आग्नेयं प्रथमं भवत्य् एवम् एवैतद् अत्राप्य् आग्नेयं प्रथमं भवति_ (GBr_2,5.10b) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे] (GBr_2,5.10c) ऐन्द्रे वा एते (GBr_2,5.10d) ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति (GBr_2,5.10e) चतुराहावान्य् अतिरिक्तोक्थानि भवन्ति (GBr_2,5.10f) पशवो वा उक्थानि (GBr_2,5.10g) चतुष्टया वै पशवः_ (GBr_2,5.10h) अथो चतुष्पादः पशवः (GBr_2,5.10i) पशूनाम् आप्त्यै (GBr_2,5.10j) त एते स्तोत्रियानुरूपास् तृचा अर्धर्चशस्याः (GBr_2,5.10k) प्रतिष्ठा वा अर्धर्चः (GBr_2,5.10l) प्रतिष्ठित्या eva_ (GBr_2,5.10m) अथैतेषाम् एवाश्विनानां सूक्तानां द्वे द्वे समाहावम् एकैकम् अहरहः शंसति_ (GBr_2,5.10n) अश्विनौ वै देवानां भिषजौ (GBr_2,5.10o) तस्माद् आश्विनानि सूक्तानि शंसति (GBr_2,5.10p) तद् अश्विभ्यां प्रददुर् इदं भिषज्यतम् इति (GBr_2,5.10q) क्षैत्रपत्याः परिधानीया भवन्ति (GBr_2,5.10r) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस् ता दीना एताभिर् यथाक्षेत्रं पाययां चकार तर्पयां चकार_ [एद्. ह तस्तत्, चोर्र्. पत्यल्] (GBr_2,5.10s) अथो इयं वै क्षेत्रं पृथिवी_ (GBr_2,5.10t) अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्यामह इति (GBr_2,5.10u) त्रिष्टुभो याज्या भवन्ति (GBr_2,5.10v) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस् ता हैवैना एताभिर् यथौकसं व्यवसाययां चकार (GBr_2,5.10w) तस्माद् एता याज्या भवन्ति तस्माद् एता याज्या भवन्ति ॥ 10 ॥ (GBr_2,5.11a) अथातो ऽनैकाहिकम्_ [एद्. अथतो] (GBr_2,5.11b) श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_ (GBr_2,5.11c) अहीनम् एव तत् संतन्वन्ति_ (GBr_2,5.11d) अहीनस्य संतत्यै (GBr_2,5.11e) तद् यथा ह वा एकाहः सुत एवम् अहीनः सुतस् (GBr_2,5.11f) तद् यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्य् एवम् अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति (GBr_2,5.11g) तद् यच् छ्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_ (GBr_2,5.11h) अहर् एवं तद् अह्नो ऽनुरूपं कुर्वन्ति_ (GBr_2,5.11i) अपरेणैव तद् अह्नापरम् अहर् अभ्यारभन्ते तत् (GBr_2,5.11j) तथा न माध्यंदिने सवने (GBr_2,5.11k) श्रीर् वै पृष्ठानि (GBr_2,5.11l) तानि तस्मिन्न् एवावस्थितानि भवन्ति_ (GBr_2,5.11m) एतेनैव विधिना तृतीयसवने (GBr_2,5.11n) न श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ 11 ॥ (GBr_2,5.12a) अथात आरम्भणीया एव (GBr_2,5.12b) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य इति (GBr_2,5.12c) प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस् (GBr_2,5.12d) तस्माद् एषा प्रणेतृमती भवति_ [एद्. प्रणेत्रिमती, चोर्र्. पत्यल्] (GBr_2,5.12e) _ इति ब्राह्मणाच्छंसिनः_ (GBr_2,5.12f) _इतीन्द्रम् एवैतयाहरहर् निर्ह्वयन्ते (GBr_2,5.12g) न हैवैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्य् एताम् अहरहः शंसति (GBr_2,5.12h) _इत्य् अच्छावाकस्य_ (GBr_2,5.12i) _इतीन्द्राग्नी एवैतयाहरहर् निर्ह्वयन्ते (GBr_2,5.12j) न हैवैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वान् अच्छावाक एताम् अहरहः शंसति (GBr_2,5.12k) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः (GBr_2,5.12l) स्वर्गम् एवैताभिर् लोकम् अनुसंतरन्ति ॥ 12 ॥ (GBr_2,5.13a) अथातः परिधानीया एव (GBr_2,5.13b) _इति मैत्रावरुणस्य_ (GBr_2,5.13c) _इत्य् अयं वै लोक इषम् इत्य् असौ लोकः स्वर् iti_ (GBr_2,5.13d) उभाव् एवैनौ तौ लोकाव् आरभते (GBr_2,5.13e) _इति ब्राह्मणाच्छंसिनः_ (GBr_2,5.13f) विवत् तृचम्_ (GBr_2,5.13g) स्वर्गम् एवैताभिर् लोकं विवृणोति (GBr_2,5.13h) इति (GBr_2,5.13i) सिषासवो ह वा एते यद् दीक्षितास् (GBr_2,5.13j) तस्माद् एषा वलवती bhavati_ (GBr_2,5.13k) iti [ed. k­van, corr. Patyal] (GBr_2,5.13l) sanim etebhya एतयावरुन्द्धे_ (GBr_2,5.13m) _इति (GBr_2,5.13n) स्वर्गम् एवैतयाहरहर् लोकम् अवरुन्द्धे_ (GBr_2,5.13o) <आहं सरस्वतीवतोः [ऋव् 8.38.10a]>_इत्य् अच्छावाकस्य_ [ed. svarasvatÅvator, corrected p. 303] (GBr_2,5.13p) _iti_ (GBr_2,5.13q) etad dha và इन्द्राग्न्योः प्रियं धामो यद् वाग् इति प्रियेणैवैनौ तद् धाम्ना समर्धयति (GBr_2,5.13r) प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ 13 ॥ (GBr_2,5.14a) उभय्यो होत्रकाणां परिधानीया भवन्त्य् अहीनपरिधानयाश् चैकाहिनस्य (GBr_2,5.14b) तत ऐकाहिकीभिर् एव मैत्रावरुणः परिदधाति (GBr_2,5.14c) तेनास्माल् लोकान् न प्रच्यवते_ (GBr_2,5.14d) आहिनीकीभिर् अच्छावाकः (GBr_2,5.14e) स्वर्गस्य लोकस्याप्त्यै_ (GBr_2,5.14f) उभयीभिर् ब्राह्मणाच्छंसी_ (GBr_2,5.14g) एवम् असाव् उभौ व्यन्वारभमाण एतीमं च लोकम् अमुं ca_ (GBr_2,5.14h) अथो ऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं ca_ (GBr_2,5.14i) एवम् असाव् उभौ व्यन्वारभमाण eti_ (GBr_2,5.14j) अथ तत ऐकाहिकीभिर् एव तृतीयसवने होत्रकाः परिदधति (GBr_2,5.14k) तेनास्माल् लोकान् न प्रच्यवते_ (GBr_2,5.14l) आहिनीकीभिर् अच्छावाकः (GBr_2,5.14m) स्वर्गस्य लोकस्य समष्ट्यै (GBr_2,5.14n) कामं तद् धोता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_ (GBr_2,5.14o) यद् वै होता तद् धोत्रकाः (GBr_2,5.14p) प्राणो वै होताङ्गानि होत्रकाः (GBr_2,5.14q) समानो वा अयं प्राणो ऽङ्गान्य् अनुसंचरति (GBr_2,5.14r) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_ (GBr_2,5.14s) यद् वै होता तद् धोत्रकाः_ (GBr_2,5.14t) आत्मा वै होताङ्गानि होत्रकाः (GBr_2,5.14u) समाना वा इमे ऽङ्गानाम् अन्तास् (GBr_2,5.14v) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः_ [एद्. पुर्वेद्युः] (GBr_2,5.14w) यद् वै होता तद् धोत्रकाः (GBr_2,5.14x) सूक्तान्तैर् होता परिदधाति_ (GBr_2,5.14y) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ 14 ॥ (GBr_2,5.15a) यः श्वस्तोत्रियस् तम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_ (GBr_2,5.15b) अहीनम् एव तत् संतन्वन्ति_ (GBr_2,5.15c) अहीनस्य संतत्यै (GBr_2,5.15d) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिने ऽहीनसूक्तानि शंसन्ति_ (GBr_2,5.15e) <à सत्यो यातु मघवां ऋजीषी [ऋव् 4.16.1, ÁS 20.77.1]>_इति सत्यवान् मैत्रावरुणः_ [ed. satyavan, corr. Patyal] (GBr_2,5.15f) _iti ब्राह्मणाच्छंसी (GBr_2,5.15g) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इत्य् अच्छावाकस् (GBr_2,5.15h) तद् आहुः कस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (GBr_2,5.15i) वीर्यवान् वा एष बह्वृचो यद् अच्छावाकः_ (GBr_2,5.15j) वहति ह वै वह्निर् धुरो यासु युज्यते (GBr_2,5.15k) तस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (GBr_2,5.15l) तानि पञ्चस्व् अहःसु शस्यन्ते चतुर्विंशे ऽभिजिति विषुवति विश्वजिति महाव्रते (GBr_2,5.15m) तान्य् एतान्य् अहीनसूक्तानीत्य् आचक्षते (GBr_2,5.15n) न ह्य् एषु किं चन हीयते (GBr_2,5.15o) paräci ह वा एतान्य् अहान्य् अनभ्यावर्तीनि भवन्ति (GBr_2,5.15p) तस्माद् एतान्य् एतेष्व् अहःसु शस्यन्ते (GBr_2,5.15q) यद् एतानि शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,5.15r) यद् वेवैतानि शंसन्तीन्द्रम् एवैतैर् निर्ह्वयन्ते यथर्षभं वाशितायै (GBr_2,5.15s) ते वै देवाश् चर्षयश् चाब्रुवन्त् समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्] (GBr_2,5.15t) तद् एतद् यज्ञस्य समानम् अपश्यन्_ (GBr_2,5.15u) समानान् प्रगाथान्त् समानीः प्रतिपदः समानानि सूक्तानि_ [एद्. प्रगाथांत्] (GBr_2,5.15v) ओकःसारी वा इन्द्रः_ (GBr_2,5.15w) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्य् एव तत्रापरम्_ (GBr_2,5.15x) यज्ञस्यैव सेन्द्रतायै ॥ 15 ॥ (GBr_2,5.15चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥ (GBr_2,6.1a) ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत्_ (GBr_2,6.1b) _इति (GBr_2,6.1c) तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत (GBr_2,6.1d) स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत (GBr_2,6.1e) कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति (GBr_2,6.1f) स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत (GBr_2,6.1g) __ इति विश्वमित्रः_ (GBr_2,6.1h) ___इति वसिष्ठः_ (GBr_2,6.1i) _ <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इति भरद्वाजः_ (GBr_2,6.1j) एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन्_ (GBr_2,6.1k) तद् यत् समपतंस् तस्मात् संपातास् (GBr_2,6.1l) तत् संपातानां संपातत्वम्_ (GBr_2,6.1m) ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् _इति प्रथमे ऽहनि (GBr_2,6.1n) _इति द्वितीये (GBr_2,6.1o) _इति तृतीये (GBr_2,6.1p) त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति__इति प्रथमे ऽहनि (GBr_2,6.1q) इति द्वितीये (GBr_2,6.1r) _इति तृतीये (GBr_2,6.1s) त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति__इति प्रथमे ऽहनि_ (GBr_2,6.1t) _इति द्वितीये (GBr_2,6.1u) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋव् 3.31.1]>_इति तृतीये (GBr_2,6.1v) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि (GBr_2,6.1w) तानि द्वादश भवन्ति (GBr_2,6.1x) द्वादश ह वै मासाः संवत्सरः (GBr_2,6.1y) संवत्सरः प्रजापतिः (GBr_2,6.1z) प्रजापतिर् यज्ञस् (GBr_2,6.1aa) तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति (GBr_2,6.1bb) तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति (GBr_2,6.1cc) प्रतितिष्ठन्ते_ [एद्. प्रतितिष्ठत, चोर्र्. पत्यल्] (GBr_2,6.1dd) इदं सर्वम् अनु प्रतितिष्ठति (GBr_2,6.1ee) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_2,6.1ff) तान्य् अन्तरेणावापम् आवपेरन्_ (GBr_2,6.1ग्ग्) अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे_ (GBr_2,6.1ह्ह्) अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन् ॥ 1 ॥ (GBr_2,6.2a) _इति मैत्रावरुणः_ (GBr_2,6.2b) _इति ब्राह्मणाच्छंसी_ (GBr_2,6.2c) <à याह्य् अर्वाङ् उप वन्धुरेष्ठाः [ऋव् 3.43.1]>_इत्य् अच्छावाकः_ (GBr_2,6.2d) एतानि वा आवपनानि_ (GBr_2,6.2e) एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं Ãyan_ (GBr_2,6.2f) तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति (GBr_2,6.2g) _इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति (GBr_2,6.2h) तद् एतत् सूक्तं स्वर्ग्यम् (GBr_2,6.2i) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् Ãyan_ (GBr_2,6.2j) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (GBr_2,6.2k) तद् ऋषभवत् पशुमद् भवति (GBr_2,6.2l) पशूनाम् आप्त्यै (GBr_2,6.2m) तत् पञ्चर्चं भवति_ (GBr_2,6.2n) अन्नं वै पङ्क्तिः_ (GBr_2,6.2o) अन्नाद्यस्यावरुद्ध्यै_ (GBr_2,6.2p) _इति स्वर्गताया एवैतद् अहरहः शंसति_ (GBr_2,6.2q) _इति ब्राह्मणाच्छंसी (GBr_2,6.2r) ब्रह्मण्वद् एतत् सूक्तं समृद्धम् (GBr_2,6.2s) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् Ãyan_ (GBr_2,6.2t) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (GBr_2,6.2u) तद् उ वै षडृचम्_ (GBr_2,6.2v) षड् वा ऋतवः_ (GBr_2,6.2w) ऋतूनाम् आप्त्यै (GBr_2,6.2x) तद् उपरिष्टात् संपातानाम् अहरहः शंसति_ (GBr_2,6.2y) इत्य् अच्छावाकः_ [एद्. अच्छावको] (GBr_2,6.2z) अहरहः शंसत्य् अभिवदति तत्यै रूपम् (GBr_2,6.2aa) _इति (GBr_2,6.2bb) यान्य् एव पराण्य् अहानि तानि प्रियाणि (GBr_2,6.2cc) तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः (GBr_2,6.2dd) परो वा अस्माल् लोकात् स्वर्गो लोकः (GBr_2,6.2ee) स्वर्गम् एव तल् लोकम् अभिमृशन्ति (GBr_2,6.2ff) _इति (GBr_2,6.2ग्ग्) ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति (GBr_2,6.2ह्ह्) यद् उ वै दशर्चं दश वै प्राणाः (GBr_2,6.2ii) प्राणेन तद् आप्नोति (GBr_2,6.2ज्ज्) प्राणानां संतत्यै (GBr_2,6.2क्क्) यद् उ वै दशर्चम्_ (GBr_2,6.2ल्ल्) दश वै पुरुषे प्राणाः_ (GBr_2,6.2mm) दश स्वर्गा लोकाः (GBr_2,6.2न्न्) प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति (GBr_2,6.2ओओ) प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति (GBr_2,6.2प्प्) यद् उ वै दशर्चम्_ (GBr_2,6.2qq) दशाक्षरा विराट्_ (GBr_2,6.2र्र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा (GBr_2,6.2स्स्) तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति (GBr_2,6.2त्त्) सकृद् इन्द्रं निराह (GBr_2,6.2uu) तेनैन्द्राद् रूपान् न प्रच्यवते (GBr_2,6.2व्व्) तद् उपरिष्टात् संपातानाम् अहरहः शंसति ॥ 2 ॥ (GBr_2,6.3a) __ इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते (GBr_2,6.3b) को वै प्रजापतिः (GBr_2,6.3c) प्रजापतेर् आप्त्यै (GBr_2,6.3d) यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.3e) यद् v एव कद्वन्तः_ (GBr_2,6.3f) अथो अन्नं वै कम् (GBr_2,6.3g) अथो अन्नस्यावरुद्ध्यै (GBr_2,6.3h) यद् v एव कद्वन्तः_ (GBr_2,6.3i) अथो सुखं वै कम् (GBr_2,6.3j) अथो अन्नस्यावरुद्ध्यै (GBr_2,6.3k) यद् v एव कद्वन्तः_ (GBr_2,6.3l) अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति (GBr_2,6.3m) तानि कद्वद्भिः प्रगाथैः शमयन्ति (GBr_2,6.3n) तान्य् एभ्यः शान्तानि कं भवन्ति (GBr_2,6.3o) तान्य् etä छान्तानि स्वर्गं लोकम् अभिवहन्ति (GBr_2,6.3p) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस् (GBr_2,6.3q) ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस् (GBr_2,6.3r) तद् उ तथा न कुर्यात् (GBr_2,6.3s) क्षत्रं वै होता विशो होत्राशंसिनः (GBr_2,6.3t) क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः (GBr_2,6.3u) पापवस्यसम्_ (GBr_2,6.3v) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात्_ (GBr_2,6.3w) यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते (GBr_2,6.3x) तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति (GBr_2,6.3y) न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते (GBr_2,6.3z) वीर्यवत्तमं हि (GBr_2,6.3aa) ताभ्यो न व्याह्वयीत (GBr_2,6.3bb) समानं हि छन्दः_ (GBr_2,6.3cc) अथो नेद् धाय्याः करवाणीति (GBr_2,6.3dd) यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.3ee) यद् v एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै ॥ 3 ॥ (GBr_2,6.4a) इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति_ [एद्. अपेन्द] (GBr_2,6.4b) _iti_ (GBr_2,6.4c) अभयस्य रूपम् (GBr_2,6.4d) अभयम् इव ह्य् अन्विच्छति (GBr_2,6.4e) _इति ब्राह्मणाच्छंसी_ (GBr_2,6.4f) एताम् अहरहः शंसति युक्तवतीम्_ (GBr_2,6.4g) युक्त इव ह्य् अहीनः_ (GBr_2,6.4h) अहीनस्य रूपम् (GBr_2,6.4i) _इत्य् अच्छावाको ऽहरहः शंसति_ (GBr_2,6.4j) अनुनेषीत्य् एत इव ह्य् अहीनः_ (GBr_2,6.4k) अहीनस्य रूपम्_ (GBr_2,6.4l) नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति (GBr_2,6.4m) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति (GBr_2,6.4n) न शुनंहूययाहीनस्य परिदध्यात् (GBr_2,6.4o) क्षत्रियो ह rëÂrÃc च्यवते (GBr_2,6.4p) यो हैव परो भवति तम् अभिह्वयति ॥ 4 ॥ (GBr_2,6.5a) अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च (GBr_2,6.5b) _इत्य् अहीनं युङ्क्ते_ (GBr_2,6.5c) इति विमुञ्चति (GBr_2,6.5d) _इत्य् अहीनं युङ्क्ते (GBr_2,6.5e) _इति विमुञ्चति_ (GBr_2,6.5f) एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद (GBr_2,6.5g) तस्य हैषैव युक्तिर् एषा विमुक्तिस् (GBr_2,6.5h) तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः_ (GBr_2,6.5i) अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् (GBr_2,6.5j) नाहीनकर्म कुर्युः_ (GBr_2,6.5k) अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत् (GBr_2,6.5l) समानीभिः परिदध्युस् (GBr_2,6.5m) तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत्_ (GBr_2,6.5n) दीर्घारण्यानि भवन्ति (GBr_2,6.5o) यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति_ (GBr_2,6.5p) अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः (GBr_2,6.5q) स्वर्गस्य लोकस्य समष्ट्यै (GBr_2,6.5r) तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत् (GBr_2,6.5s) समानीभिः परिदध्युः (GBr_2,6.5t) संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति (GBr_2,6.5u) संततम् ऋचा वषट्कृत्यम्_ (GBr_2,6.5v) संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद ॥ 5 ॥ (GBr_2,6.6a) तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता iti_ (GBr_2,6.6b) असौ वै होता यो ऽसौ तपति (GBr_2,6.6c) स वा एक एव (GBr_2,6.6d) तस्माद् एकसूक्तः (GBr_2,6.6e) स यद् विध्यातो द्वाव् इवाभवति (GBr_2,6.6f) तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम्_ (GBr_2,6.6g) तस्माद् अ द्व्युक्थः_ (GBr_2,6.6h) रश्मयो वाव होत्रास् (GBr_2,6.6i) ते वा एकैकम्_ (GBr_2,6.6j) तस्माद् एकोक्थास् (GBr_2,6.6k) तद् यद् एकैकस्य रश्मेर् द्वौद्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः (GBr_2,6.6l) संवत्सरो वाव होता (GBr_2,6.6m) स वा एक एव (GBr_2,6.6n) तस्माद् एकसूक्तस् (GBr_2,6.6o) तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः_ (GBr_2,6.6p) ऋतवो वाव होत्रास् (GBr_2,6.6q) ते वा एकैकम्_ (GBr_2,6.6r) तस्माद् एकोक्थास् (GBr_2,6.6s) तद् यद् एकैकस्यर्तौ द्वौद्वौ मासौ भवतस् तस्माद् द्विसूक्ताः (GBr_2,6.6t) पुरुषो वाव होता (GBr_2,6.6u) स वा एक एव (GBr_2,6.6v) तस्माद् एकसूक्तः (GBr_2,6.6w) स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः_ (GBr_2,6.6x) अङ्गानि वाव होत्रास् (GBr_2,6.6y) तानि वा एकैकम्_ (GBr_2,6.6z) तस्माद् एकोक्थास् (GBr_2,6.6aa) तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास् (GBr_2,6.6bb) तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत् समं भवति (GBr_2,6.6cc) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् (GBr_2,6.6dd) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति (GBr_2,6.6ee) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् (GBr_2,6.6ff) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति_ (GBr_2,6.6ग्ग्) अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति (GBr_2,6.6ह्ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्_ (GBr_2,6.6ii) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति (GBr_2,6.6ज्ज्) तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः (GBr_2,6.6क्क्) प्रतनुमेषां यज्ञं हनिष्याम इति (GBr_2,6.6ल्ल्) ते वरुणं दक्षिणतो ऽयोजयन् (GBr_2,6.6mm) मध्यतो बृहस्पतिम् (GBr_2,6.6न्न्) उत्तरतो विष्णुम्_ (GBr_2,6.6ओओ) ते ऽब्रुवन्न् एकैकाः sma÷_ (GBr_2,6.6प्प्) नेदम् उत्सहामह इति (GBr_2,6.6qq) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति (GBr_2,6.6र्र्) तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति (GBr_2,6.6स्स्) ते सर्व इन्द्रद्वितीयास् (GBr_2,6.6त्त्) तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते (GBr_2,6.6uu) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति (GBr_2,6.6व्व्) द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ 6 ॥ (GBr_2,6.7a) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति (GBr_2,6.7b) वीर्यं वा अग्निः_ (GBr_2,6.7c) वीर्येणैवास्मै तत् प्रणयन्ति_ (GBr_2,6.7d) ऐन्द्रावारुणम् अनुशस्यते (GBr_2,6.7e) वीर्यं वा इन्द्रः (GBr_2,6.7f) क्षत्रं वरुणः (GBr_2,6.7g) पशव उक्थानि (GBr_2,6.7h) वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति (GBr_2,6.7i) स्थित्यै_ (GBr_2,6.7j) अनपक्रान्त्यै_ (GBr_2,6.7k) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति (GBr_2,6.7l) वीर्यं वा इन्द्रः_ (GBr_2,6.7m) वीर्येणैवास्मै तत् प्रणयन्ति_ (GBr_2,6.7n) ऐन्द्राबार्हस्पत्यम् अनुशस्यते (GBr_2,6.7o) वीर्यं वा इन्द्रः_ (GBr_2,6.7p) ब्रह्म बृहस्पतिः (GBr_2,6.7q) पशव उक्थानि (GBr_2,6.7r) वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति (GBr_2,6.7s) स्थित्यै_ (GBr_2,6.7t) अनपक्रान्त्यै_ (GBr_2,6.7u) ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति (GBr_2,6.7v) वीर्यं वा इन्द्रः_ (GBr_2,6.7w) वीर्येणैवास्मै तत् प्रणयन्ति_ (GBr_2,6.7x) ऐन्द्रावैष्णवम् अनुशस्यते (GBr_2,6.7y) वीर्यं वा इन्द्रः_ (GBr_2,6.7z) यज्ञो विष्णुः (GBr_2,6.7aa) पशव उक्थानि (GBr_2,6.7bb) वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति (GBr_2,6.7cc) तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. पत्यल्] (GBr_2,6.7dd) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास् (GBr_2,6.7ee) तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति_ (GBr_2,6.7ff) अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम्_ (GBr_2,6.7ग्ग्) धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् (GBr_2,6.7ह्ह्) तस्मात् तानि सार्धम् एवोपेयुः (GBr_2,6.7ii) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति (GBr_2,6.7ज्ज्) ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत् (GBr_2,6.7क्क्) तस्मात् तानि सार्धम् एवोपेयुः (GBr_2,6.7ल्ल्) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति (GBr_2,6.7mm) शिल्पानि शंसति देवशिल्पानि_ (GBr_2,6.7न्न्) एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते (GBr_2,6.7ओओ) हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम्_ (GBr_2,6.7प्प्) शिल्पं हास्य समधिगम्यते य एवं वेद (GBr_2,6.7qq) यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.7र्र्) यद् v एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि_ (GBr_2,6.7स्स्) आत्मानम् एवास्य तत् संस्कुर्वन्ति ॥ 7 ॥ (GBr_2,6.8a) नाभानेदिष्ठं शंसति (GBr_2,6.8b) रेतो वै नाभानेदिष्ठः_ (GBr_2,6.8c) रेत एवास्य तत् कल्पयति (GBr_2,6.8d) तद् रेतोमिश्रं भवति (GBr_2,6.8e) _इति (GBr_2,6.8f) रेतसः समृद्ध्या एव (GBr_2,6.8g) तं सनारशंसं शंसति (GBr_2,6.8h) प्रजा वै नरः_ (GBr_2,6.8i) वाक् शंसः (GBr_2,6.8j) प्रजासु तद् वाचं दधाति (GBr_2,6.8k) तस्माद् इमाः प्रजा वदन्त्यो जायन्ते (GBr_2,6.8l) तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः_ (GBr_2,6.8m) उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः_ (GBr_2,6.8n) मध्य एव शंसेत्_ (GBr_2,6.8o) मध्यायतना वा इयं vÃk_ (GBr_2,6.8p) उपरिष्टान् नेदीयसीव (GBr_2,6.8q) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति_ (GBr_2,6.8r) एतस्य त्वं प्राणान् कल्पयेति (GBr_2,6.8s) वालखिल्याः शंसति (GBr_2,6.8t) प्राणा वै वालखिल्याः (GBr_2,6.8u) प्राणान् एवास्य तत् कल्पयति (GBr_2,6.8v) ता विहृताः शंसति (GBr_2,6.8w) विहृता वै प्राणाः (GBr_2,6.8x) प्राणेनापानः_ (GBr_2,6.8y) अपानेन व्यानः (GBr_2,6.8z) स पच्छः प्रथमे सूक्ते विहरति_ (GBr_2,6.8aa) अर्धर्चशो द्वितीये_ [एद्. द्वितिये, चोर्र्. पत्यल्] (GBr_2,6.8bb) ऋक्शः तृतीये (GBr_2,6.8cc) स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति (GBr_2,6.8dd) यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति (GBr_2,6.8ee) यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति (GBr_2,6.8ff) तद् उपाप्तो विहरेत् कामः_ (GBr_2,6.8ग्ग्) नेतुर् वै प्रगाथाः कल्पन्ते_ (GBr_2,6.8ह्ह्) अतिमर्शम् एव विहरेत् (GBr_2,6.8ii) तथा वै प्रगाथाः कल्पन्ते (GBr_2,6.8ज्ज्) यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.8क्क्) यद् v एवातिमर्शम् आत्मा वै बृहती (GBr_2,6.8ल्ल्) प्राणाः सतोबृहती (GBr_2,6.8mm) स बृहतीम् अशंसीत् (GBr_2,6.8न्न्) स ÃtmÃ_ (GBr_2,6.8ओओ) अथ सतोबृहतीम्_ (GBr_2,6.8प्प्) ते प्राणाः_ (GBr_2,6.8qq) अथ बृहतीम् (GBr_2,6.8र्र्) अथ सतोबृहतीम्_ (GBr_2,6.8स्स्) तद् आत्मानं प्राणैः परिवृहन्न् एति (GBr_2,6.8त्त्) यद् v एवातिमर्शम् आत्मा वै बृहती (GBr_2,6.8uu) प्रजाः सतोबृहती (GBr_2,6.8व्व्) स बृहतीम् अशंसीत् (GBr_2,6.8ww) स ÃtmÃ_ (GBr_2,6.8xx) अथ सतोबृहतीम्_ (GBr_2,6.8य्य्) ते प्रजाः_ (GBr_2,6.8zz) अथ बृहतीम् (GBr_2,6.8aaa) अथ सतोबृहतीम्_ (GBr_2,6.8ब्ब्ब्) तद् आत्मानं प्रजया परिवृहन्न् एति (GBr_2,6.8च्च्च्) यद् v एवातिमर्शम् आत्मा वै बृहती (GBr_2,6.8द्द्द्) पशवः सतोबृहती (GBr_2,6.8एएए) स बृहतीम् अशंसीत् (GBr_2,6.8fff) स ÃtmÃ_ (GBr_2,6.8ग्ग्ग्) अथ सतोबृहतीम्_ (GBr_2,6.8ह्ह्ह्) ते पशवः_ (GBr_2,6.8iii) अथ बृहतीम् (GBr_2,6.8ज्ज्ज्) अथ सतोबृहतीम्_ (GBr_2,6.8क्क्क्) तद् आत्मानं पशुभिः परिवृहन्न् एति (GBr_2,6.8ल्ल्ल्) तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति_ (GBr_2,6.8म्म्म्) एतस्य त्वं प्रजनयेति (GBr_2,6.8न्न्न्) सुकीर्तिं शंसति (GBr_2,6.8ooo) devayonir vai sukÅrtis (GBr_2,6.8ppp) tad यज्ञियायां देवयोन्यां यजमानं प्रजनयति (GBr_2,6.8qqq) वृषाकपिं शंसति_ (GBr_2,6.8र्र्र्) आत्मा वै वृषाकपिः_ (GBr_2,6.8स्स्स्) आत्मानम् एवास्य तत् कल्पयति (GBr_2,6.8त्त्त्) तं न्यूङ्खयति_ (GBr_2,6.8uuu) अन्नं वै न्यूङ्खः_ (GBr_2,6.8व्व्व्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम्_ (GBr_2,6.8www) स पाङ्क्तो भवति (GBr_2,6.8xxx) पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः_ (GBr_2,6.8य्य्य्) लोमानि त्वग् अस्थि मज्जा मस्तिष्कम्_ (GBr_2,6.8zzz) स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति_ (GBr_2,6.8aaaa) एतस्य त्वं प्रतिष्ठा कल्पयेति_ (GBr_2,6.8ब्ब्ब्ब्) एवयामरुतं शंसति (GBr_2,6.8च्च्च्च्) प्रतिष्ठा वा एवयामरुत् (GBr_2,6.8द्द्द्द्) प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति (GBr_2,6.8एएएए) याज्यया यजति_ (GBr_2,6.8ffff) अन्नं वै याज्या_ (GBr_2,6.8ग्ग्ग्ग्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति ॥ 8 ॥ (GBr_2,6.9a) तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् (GBr_2,6.9b) तानि सह वा शंसेत् सह वा न शंसेत्_ (GBr_2,6.9c) यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात्_ (GBr_2,6.9d) यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात्_ (GBr_2,6.9e) यदि वालखिल्याः प्राणान् अस्यान्तरीयात्_ (GBr_2,6.9f) यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात्_ (GBr_2,6.9g) यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च (GBr_2,6.9h) तानि सह वा शंसेत् सह वा न शंसेत् (GBr_2,6.9i) स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते (GBr_2,6.9j) हन्ताहम् इत्थम् एवायापरुतं शंसयानीति (GBr_2,6.9k) तद् ध तथा शंसयां चक्रे (GBr_2,6.9l) तद् ध तथा शस्यमाने गोश्ल आजगम (GBr_2,6.9m) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति (GBr_2,6.9n) किं ह्य् अभूद् iti_ (GBr_2,6.9o) एवयामरुद् अयम् उत्तरतः शस्यत इति (GBr_2,6.9p) स होवाचैन्द्रो वै माध्यंदिनः (GBr_2,6.9q) कथेन्द्रं माध्यंदिनान् निनीषसीति (GBr_2,6.9r) नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच (GBr_2,6.9s) छन्दस् त्व् इदम् अमाध्यंदिनंसाचि (GBr_2,6.9t) जागतं वातिजागतं वा (GBr_2,6.9u) स उ मारुतः_ (GBr_2,6.9v) मैवं संमृष्टेति (GBr_2,6.9w) स होवाचारमाच्छावाकेति_ (GBr_2,6.9x) अथास्मिन्न् अनुशासनम् ईषे (GBr_2,6.9y) स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति_ (GBr_2,6.9z) अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति (GBr_2,6.9aa) तथेति (GBr_2,6.9bb) तद् अप्य् एतर्हि तथैव शस्यते (GBr_2,6.9cc) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति (GBr_2,6.9dd) रेतो वा अग्रे ऽथ प्राणाः_ (GBr_2,6.9ee) एवं ब्राह्मणाच्छंसी_ (GBr_2,6.9ff) अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति (GBr_2,6.9ग्ग्) रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति (GBr_2,6.9ह्ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति (GBr_2,6.9ii) स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात्_ (GBr_2,6.9ज्ज्) यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते (GBr_2,6.9क्क्) न ह वै सकृद् एवाग्रे सर्वं संभवति_ (GBr_2,6.9ल्ल्) एकैकं वा अङ्गं संभवतः संभवति (GBr_2,6.9mm) सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः_ (GBr_2,6.9न्न्) अथ हैवैवयामरुतं होता शंसेत् (GBr_2,6.9ओओ) तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, corr. Patyal] (GBr_2,6.9pp) तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ 9 ॥ [एद्. प्रतिस्थापयति 2x, चोर्र्. पत्यल्] (GBr_2,6.10a) देवक्षेत्रं वै षष्ठम् aha÷_ (GBr_2,6.10b) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति (GBr_2,6.10c) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस् (GBr_2,6.10d) तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम्_ (GBr_2,6.10e) तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता (GBr_2,6.10f) तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः_ (GBr_2,6.10g) वाग् वा ऋतुप्रैषाः_ (GBr_2,6.10h) आप्यते वै वाक् षष्ठे ऽहनीति (GBr_2,6.10i) यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः_ [एद्. ऋक्तवतीं, चोर्र्. पत्यल्] (GBr_2,6.10j) अच्युताद् यज्ञस्य च्यवेरन् (GBr_2,6.10k) यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. पत्यल्] (GBr_2,6.10l) तस्माद् ऋग्मेभ्य एव प्रेषितव्यम् (GBr_2,6.10m) ऋग्मेभ्यो ऽधि वषट्कृत्यम्_ (GBr_2,6.10n) तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति (GBr_2,6.10o) नाच्युताद् यज्ञस्य च्यवेरन् (GBr_2,6.10p) न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति (GBr_2,6.10q) पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम्_ (GBr_2,6.10r) रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम् (GBr_2,6.10s) एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत्_ (GBr_2,6.10t) आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद (GBr_2,6.10u) तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति (GBr_2,6.10v) षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम्_ (GBr_2,6.10w) तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति (GBr_2,6.10x) संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति ॥ 10 ॥ (GBr_2,6.11a) देवासुरा वा एषु लोकेषु समयतन्त (GBr_2,6.11b) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त (GBr_2,6.11c) तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त (GBr_2,6.11d) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत (GBr_2,6.11e) तद् एवैतत् पदं पुनःपदम् (GBr_2,6.11f) स एवाङ्कुश आकुञ्चनाय_ (GBr_2,6.11g) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद (GBr_2,6.11h) द्यौर् वै देवता षष्ठम् अहर् वहति (GBr_2,6.11i) त्रयस्त्रिंश स्तोमः_ (GBr_2,6.11j) रैवतं sÃma_ (GBr_2,6.11k) अतिच्छन्दश् छन्दः_ (GBr_2,6.11l) यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद (GBr_2,6.11m) यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम्_ (GBr_2,6.11n) यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस् (GBr_2,6.11o) तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम् (GBr_2,6.11p) एतानि वै षष्ठस्याह्नो रूपाणि (GBr_2,6.11q) छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत् (GBr_2,6.11r) तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा_ [एद्. गयत्र्या] (GBr_2,6.11s) एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि (GBr_2,6.11t) छनदसाम् एव तत् सरसताया अयातयामतायै (GBr_2,6.11u) सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति (GBr_2,6.11v) सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद ॥ 11 ॥ (GBr_2,6.12a) अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत _इति (GBr_2,6.12b) द्विपाद् वै पुरुषः_ (GBr_2,6.12c) द्विप्रतिष्ठः पुरुषः (GBr_2,6.12d) पुरुषो वै यज्ञस् (GBr_2,6.12e) तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः_ (GBr_2,6.12f) अथ सुकीर्तिं शंसत्य् इति (GBr_2,6.12g) देवयोनिर् वै सुकीर्तिः (GBr_2,6.12h) स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति (GBr_2,6.12i) प्रतितिष्ठति प्रजया पशुभिर् य एवं veda_ (GBr_2,6.12j) अथ वृषाकपिं शंसति _iti_ (GBr_2,6.12k) आदित्यो वै वृषाकपिस् (GBr_2,6.12l) तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस् (GBr_2,6.12m) तद् वृषाकपेर् वृषाकपित्वम्_ (GBr_2,6.12n) वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद (GBr_2,6.12o) तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति_ (GBr_2,6.12p) अन्नं वै न्यूङ्खः_ [एद्. न्युङ्खो, चोर्र्. पत्यल्] (GBr_2,6.12q) बलं निनर्दः_ (GBr_2,6.12r) अन्नाद्यम् एवास्मै तद् बले निदधाति_ (GBr_2,6.12s) अथ कुन्तापं शंसति (GBr_2,6.12t) कुयं ह वै नाम कुत्सितं भवति (GBr_2,6.12u) तद् यत् तपति तस्मात् कुन्तापास् (GBr_2,6.12v) तत् कुन्तापानां कुन्तापत्वम्_ (GBr_2,6.12w) तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति (GBr_2,6.12x) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_2,6.12y) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति (GBr_2,6.12z) ताः प्रग्राहं शंसति यथा वृषाकपिम्_ (GBr_2,6.12aa) वार्षरूपं हि (GBr_2,6.12bb) वृषाकपेस् तन् न्यायम् एत्य् eva_ (GBr_2,6.12cc) अथ रैभीः शंसति (GBr_2,6.12dd) _इति (GBr_2,6.12ee) रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् Ãyan_ (GBr_2,6.12ff) तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति (GBr_2,6.12ग्ग्) ताः प्रग्राहम् एत्य् eva_ (GBr_2,6.12ह्ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति (GBr_2,6.12ii) संवत्सरो वै परिक्षित् (GBr_2,6.12ज्ज्) संवत्सरो हीदं सर्वं परिक्षियतीति_ (GBr_2,6.12क्क्) अथो खल्व् आहुर् अग्निर् वै परिक्षित्_ (GBr_2,6.12ल्ल्) अग्निर् हीदं सर्वं परिक्षियतीति_ (GBr_2,6.12mm) अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात्_ (GBr_2,6.12न्न्) गाथा एवैताः शस्ता भवन्ति (GBr_2,6.12ओओ) यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात्_ (GBr_2,6.12pp) yady u vai mantro 'gnir eva मन्त्रः संवत्सरस्य वेति ब्रूयात् (GBr_2,6.12qq) ताः प्रग्राहम् एत्य् eva_ (GBr_2,6.12र्र्) अथ कारव्याः शंसति__इति (GBr_2,6.12स्स्) यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन्_ (GBr_2,6.12त्त्) तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति (GBr_2,6.12uu) ताः प्रग्राहम् इत्य् eva_ (GBr_2,6.12व्व्) अथ दिशां कॢप्तीः पूर्वं शस्त्वा _इति जनकल्पा उत्तराः शंसति _iti_ (GBr_2,6.12ww) ऋतवो वै दिशः प्रजननस् (GBr_2,6.12xx) तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा _इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति_ (GBr_2,6.12य्य्) ऋतुषु प्रतिष्ठापयति (GBr_2,6.12zz) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति (GBr_2,6.12aaa) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_2,6.12ब्ब्ब्) ता अर्धर्चशः शंसति (GBr_2,6.12च्च्च्) प्रतिष्ठित्या eva_ (GBr_2,6.12द्द्द्) अथेन्द्रगाथाः शंसति _iti_ (GBr_2,6.12एएए) इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन्_ (GBr_2,6.12fff) तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति (GBr_2,6.12ग्ग्ग्) ता अर्धर्चशः शंसति (GBr_2,6.12ह्ह्ह्) प्रतिष्ठित्या एव ॥ 12 ॥ (GBr_2,6.13a) अथैतशप्रलापं शंसत्य् _iti_ (GBr_2,6.13b) ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श (GBr_2,6.13c) स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम्_ (GBr_2,6.13d) तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति (GBr_2,6.13e) तथेति (GBr_2,6.13f) तद् अभिललाप (GBr_2,6.13g) तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति (GBr_2,6.13h) स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति (GBr_2,6.13i) तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया (GBr_2,6.13j) यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.13k) यद् v एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः_ [एद्. ऐतशैतशप्रलापो] (GBr_2,6.13l) अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति (GBr_2,6.13m) तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम्_ [एद्. वा ऐतशैतशप्रलापं] (GBr_2,6.13n) तासाम् उत्तमेन पदेन प्रणौति यथा निविदः_ [एद्. प्राणौति, चोर्र्. पत्यल्] (GBr_2,6.13o) अथ प्रवल्हिकाः पूर्वं शस्त्वा _इति प्रतिराधान् उत्तरान् शंसति _इति [एद्. प्रतिराधानुत्तरान्ः] (GBr_2,6.13p) प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् (GBr_2,6.13q) तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास् (GBr_2,6.13r) तत् प्रवल्हिकानां प्रवल्हिकात्वम्_ (GBr_2,6.13s) ता वै प्रतिराधैः प्रत्यराध्नुवन्_ (GBr_2,6.13t) तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास् (GBr_2,6.13u) तत् प्रतिराधानां प्रतिराधत्वम्_ (GBr_2,6.13v) प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास् (GBr_2,6.13w) ता वै प्रतिराधैः प्रतिराध्नुवन्ति (GBr_2,6.13x) ताः प्रग्राहम् इत्य् eva_ (GBr_2,6.13y) अथाजिज्ञासेन्याः शंसति__iti_ [ed. udÃg, corrected p. 303] (GBr_2,6.13z) आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन्_ (GBr_2,6.13aa) तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति (GBr_2,6.13bb) ता अर्धर्चशः शंसति (GBr_2,6.13cc) प्रतिष्ठित्या eva_ (GBr_2,6.13dd) अथातिवादं शंसति _इति (GBr_2,6.13ee) श्रीर् वा अतिवादस् (GBr_2,6.13ff) तम् एकर्चं शंसति_ (GBr_2,6.13ग्ग्) एकस् ता वै श्रीस् (GBr_2,6.13ह्ह्) तां वै विरेभं शंसति (GBr_2,6.13ii) विरेभैः श्रियं पुरुषो वहतीति (GBr_2,6.13ज्ज्) ताम् अर्धर्चशः शंसति (GBr_2,6.13क्क्) प्रतिष्ठित्या एव ॥ 13 ॥ (GBr_2,6.14a) अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [ऋव्ख् 5.20.1, ÁS 20.135.6]>_इति (GBr_2,6.14b) तद् देवनीथम् इत्य् आचक्षते_ (GBr_2,6.14c) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति (GBr_2,6.14d) ते हाङ्गिरसः श्वःसुत्यां ददृशुस् (GBr_2,6.14e) ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति_ (GBr_2,6.14f) अथादित्या अद्यसुत्यां ददृशुस् (GBr_2,6.14g) ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम्_ (GBr_2,6.14h) तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति (GBr_2,6.14i) स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति (GBr_2,6.14j) ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति (GBr_2,6.14k) नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते (GBr_2,6.14l) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति (GBr_2,6.14m) तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव (GBr_2,6.14n) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति (GBr_2,6.14o) तान् हादित्यान् अङ्गिरसो याजयां चक्रुस् (GBr_2,6.14p) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस् (GBr_2,6.14q) तां ह न प्रतिजगृहुः (GBr_2,6.14r) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति (GBr_2,6.14s) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते (GBr_2,6.14t) तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत्_ (GBr_2,6.14u) नेद् दक्षिणां प्रमृणजानीति (GBr_2,6.14v) तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात् (GBr_2,6.14w) तन् न पराची दक्षिणा विवृणक्ति (GBr_2,6.14x) द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति (GBr_2,6.14y) स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [ãVKh 5.20.1abc, ÁS 20.135.6abc]>_iti (GBr_2,6.14z) na हीमां पृथिवीं प्रत्यायन्_ (GBr_2,6.14aa) _इति प्रति हि ते ऽमुम् Ãyan_ (GBr_2,6.14bb) _इति (GBr_2,6.14cc) न हीमां पृथिवीं प्रत्यगृभ्णन्_ (GBr_2,6.14dd) _इति प्रगृह्यादित्यम् अगृभ्णन्_ (GBr_2,6.14ee) _इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति (GBr_2,6.14ff) स वै शंसति _iti_ (GBr_2,6.14ग्ग्) एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा (GBr_2,6.14ह्ह्) यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता (GBr_2,6.14ii) _iti_ (GBr_2,6.14ज्ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः_ (GBr_2,6.14क्क्) _iti_ (GBr_2,6.14ल्ल्) <आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [ऋव्ख् 5.20.4-5, ÁS 20.135.9-10]>_इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया evaitat_ [ed. yasæÃæ, corr. Patyal] (GBr_2,6.14mm) अहरहः शंसति यथा निविदः_ (GBr_2,6.14न्न्) अथ भूतेछदः शंसति _इति (GBr_2,6.14ओओ) इमे वै लोका भूतेछदः_ (GBr_2,6.14प्प्) असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास् (GBr_2,6.14qq) तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन्_ (GBr_2,6.14र्र्) तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस् (GBr_2,6.14स्स्) तद् भूतेछदां भूतेछदत्वम्_ (GBr_2,6.14त्त्) छादयन्ति ह वापरम् इमे लोकाः (GBr_2,6.14uu) सर्वेभ्यो भूतेभ्यो निरघ्नन्_ (GBr_2,6.14व्व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ 14 ॥ (GBr_2,6.15a) अथाहनस्याः शंसति _iti_ (GBr_2,6.15b) आहनस्याद् वा इदं सर्वं प्रजातम् (GBr_2,6.15c) आहनस्याद् वा एतद् अधिप्रजायते_ (GBr_2,6.15d) अस्यैव सर्वस्याप्त्यै प्रजात्यै (GBr_2,6.15e) ता वै ष शंसेत् (GBr_2,6.15f) षड् वा ऋतवः_ (GBr_2,6.15g) ऋतवः पितरः (GBr_2,6.15h) पितरः प्रजापतिः (GBr_2,6.15i) प्रजापतिर् आहनस्यास् (GBr_2,6.15j) ता दश शंसेद् इति शाम्भव्यस्य वचः_ (GBr_2,6.15k) दशाक्षरा विराट्_ (GBr_2,6.15l) वैराजो यज्ञस् (GBr_2,6.15m) तं गर्भा उपजीवन्ति (GBr_2,6.15n) श्रीर् वै विराट्_ (GBr_2,6.15o) यशो ऽन्नाद्यम्_ (GBr_2,6.15p) श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति (GBr_2,6.15q) प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति (GBr_2,6.15r) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (GBr_2,6.15s) तिस्रः शंसेद् इति वात्स्यस् (GBr_2,6.15t) त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु (GBr_2,6.15u) त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम् (GBr_2,6.15v) अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत् (GBr_2,6.15w) सर्वा एव षोडश शंसेद् इति हैके (GBr_2,6.15x) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. पत्यल्] (GBr_2,6.15y) रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय (GBr_2,6.15z) प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद ॥ 15 ॥ (GBr_2,6.16a) अथ दाधिक्रीं शंसति इति (GBr_2,6.16b) तत उत्तराः पावमानीः शंसति _इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. पत्यल्] (GBr_2,6.16c) पवित्रं पावमान्यस् (GBr_2,6.16d) तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस् (GBr_2,6.16e) तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती (GBr_2,6.16f) स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति (GBr_2,6.16g) तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत् (GBr_2,6.16h) तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. पत्यल्] (GBr_2,6.16i) सा वा अनुष्टुब् भवति (GBr_2,6.16j) वाग् वा अनुष्टुप् (GBr_2,6.16k) तत् स्वेनैव छन्दसा वाचं पुनीते (GBr_2,6.16l) ताम् अर्धर्चशः शंसति (GBr_2,6.16m) प्रतिष्ठित्या eva_ (GBr_2,6.16n) अथ पावमानीः शंसति (GBr_2,6.16o) पवित्रं वै पावमान्यः_ (GBr_2,6.16p) इयं वाग् आहनस्यां वाचम् अवादीत् (GBr_2,6.16q) तत् पावमानीभिर् एव वाचं पुनीते (GBr_2,6.16r) ताः सर्वा अनुष्टुभो भवन्ति (GBr_2,6.16s) वाग् वा अनुष्टुप् (GBr_2,6.16t) तत् स्वेनैव छन्दसा वाचं पुनीते (GBr_2,6.16u) ता अर्धर्चशः शंसति (GBr_2,6.16v) प्रतिष्ठित्या eva_ (GBr_2,6.16w) _इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति_ (GBr_2,6.16x) अथ हैतद् उत्सृष्टम्_ (GBr_2,6.16y) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस् (GBr_2,6.16z) तद् उ तथा न कुर्यात् (GBr_2,6.16aa) त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने (GBr_2,6.16bb) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः (GBr_2,6.16cc) कामं नित्यम् एव परिदध्यात् (GBr_2,6.16dd) कामं तृचस्योत्तमया (GBr_2,6.16ee) तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत् (GBr_2,6.16ff) कथम् अन्येष्व् अहःसु संशंसति (GBr_2,6.16ग्ग्) कथम् अत्र न संशंसतीति_ (GBr_2,6.16ह्ह्) अथो खल्व् आहुर् नैव संशंसेत् (GBr_2,6.16ii) स्वर्गौ वै लोकः षष्ठम् aha÷_ (GBr_2,6.16ज्ज्) असमायी वै स्वर्गो लोकः (GBr_2,6.16क्क्) कश् चिद् वै स्वर्गे लोके शमयतीति (GBr_2,6.16ल्ल्) तस्मान् न संशंसति (GBr_2,6.16mm) यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम्_ (GBr_2,6.16न्न्) यद् v एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति_ (GBr_2,6.16ओओ) ऐन्द्रो वृषाकपिः (GBr_2,6.16प्प्) सर्वाणि छन्दांस्य् ऐतशप्रलापः_ (GBr_2,6.16qq) उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् iti_ (GBr_2,6.16र्र्) अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति (GBr_2,6.16स्स्) शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ 16 ॥ (GBr_2,6.16चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥ (GBr_चोल्) इत्य् अथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तम् ॥