Samaveda-Samhita

Input by Anshuman Pandey (apandey@u.washington.edu)
Updated on : 08 Marc 1998; complete ed.


Copyright (C) 1998 Anshuman Pandey

This document may only be used for academic and scholarly purposes. No
modification of this document is in any way authorized. Any publication
or other use of this document requires written consent of the editor.



****************************************************************************
NOTE: The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.
****************************************************************************






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






REFERENCE SYSTEM:
ārcika | prapāṭhaka | ardha | daśati | verse | line
1 1 1 01 01 a





sāmaveda saṃhitā
kauthuma śākhā

pūrvārcikaḥ
chanda ārcikaḥ

āgneyaṃ kāṇḍam
prathamaḥ prapāṭhakaḥ . prathamo 'rdhaḥ
1 1 1 0101a agna ā yāhi vītaye gṛṇāno havyadātaye .
1 1 1 0101c ni hotā satsi barhiṣi .. 1
1 1 1 0101a tvamagne yajñānāṃ hotā viśveṣāṃ hitaḥ .
1 1 1 0102c devebhirmānuṣe jane .. 2
1 1 1 0103a agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam .
1 1 1 0103c asya yajñasya sukratum .. 3
1 1 1 0104a agnirvṛtrāṇi jaṅghanaddraviṇasyurvipanyayā .
1 1 1 0104c samiddhaḥ śukra āhutaḥ .. 4
1 1 1 0105a preṣṭhaṃ vo atithiṃ stuṣe mitramiva priyam .
1 1 1 0105c agne rathaṃ na vedyam .. 5
1 1 1 0106a tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ .
1 1 1 0106c uta dviṣo martyasya .. 6
1 1 1 0107a ehyū ṣu bravāṇi te 'gna itthetarā giraḥ .
1 1 1 0107c ebhirvardhāsa indubhiḥ .. 7
1 1 1 0108a ā te vatso mano yamatparamāccitsadhasthāt .
1 1 1 0108c agne tvāṃ kāmaye girā .. 8
1 1 1 0109a tvāmagne puṣkarādadhyatharvā niramanthata .
1 1 1 0109c mūrdhno viśvasya vāghataḥ .. 9
1 1 1 0110a agne vivasvadā bharāsmabhyamūtaye mahe .
1 1 1 0110c devo hyasi no dṛśe .. 10

1 1 1 0201a namaste agna ojase gṛṇanti deva kṛṣṭayaḥ .
1 1 1 0201c amairamitramardaya .. 11
1 1 1 0202a dūtaṃ vo viśvavedasaṃ havyavāhamamartyam .
1 1 1 0202c yajiṣṭhamṛñjase girā .. 12
1 1 1 0203a upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ .
1 1 1 0203c vāyoranīke asthiran .. 13
1 1 1 0204a upa tvāgne divedive doṣāvastardhiyā vayam .
1 1 1 0204c namo bharanta emasi .. 14
1 1 1 0205a jarābodha tadviviḍḍhi viśeviśe yajñiyāya .
1 1 1 0205c stomaṃ rudrāya dṛśīkam .. 15
1 1 1 0206a prati tyaṃ cārumadhvaraṃ gopīthāya pra hūyase .
1 1 1 0206c marudbhiragna ā gahi .. 16
1 1 1 0207a aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ .
1 1 1 0207c samrājantamadhvarāṇām .. 17
1 1 1 0208a aurvabhṛguvacchucimapnavānavadā huve .
1 1 1 0208c agniṃ samudravāsasam .. 18
1 1 1 0209a agnimindhāno manasā dhiyaṃ saceta martyaḥ .
1 1 1 0209c agnimindhe vivasvabhiḥ .. 19
1 1 1 0210a āditpratnasya retaso jyotiḥ paśyanti vāsaram .
1 1 1 0210c paro yadidhyate divi .. 20

1 1 1 0301a agniṃ vo vṛdhantamadhvarāṇāṃ purūtamam .
1 1 1 0301c acchā naptre sahasvate .. 21
1 1 1 0302a agnistigmena śociṣā yaṃsadviśvaṃ nyā3triṇam .
1 1 1 0302c agnirno vaṃsate rayim .. 22
1 1 1 0303a agne mṛḍa mahāṃ asyaya ā devayuṃ janam .
1 1 1 0303c iyetha barhirāsadam .. 23
1 1 1 0304a agne rakṣā ṇo aṃhasaḥ prati sma deva rīṣataḥ .
1 1 1 0304c tapiṣṭhairajaro daha .. 24
1 1 1 0305a agne yuṅkṣvā hi ye tavāśvāso deva sādhavaḥ .
1 1 1 0305c araṃ vahantyāśavaḥ .. 25
1 1 1 0306a ni tvā nakṣya viśpate dyumantaṃ dhīmahe vayam .
1 1 1 0306c suvīramagna āhuta .. 26
1 1 1 0307a agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam .
1 1 1 0307c apāṃ retāṃsi jinvati .. 27
1 1 1 0308a imamū ṣu tvamasmākaṃ saniṃ gāyatraṃ navyāṃsam .
1 1 1 0308c agne deveṣu pra vocaḥ .. 28
1 1 1 0309a taṃ tvā gopavano girā janiṣṭhadagne aṅgaraḥ .
1 1 1 0309c sa pāvaka śrudhī havam .. 29
1 1 1 0310a pari vājapatiḥ kaviragnirhavyānyakramīt .
1 1 1 0310c dadhadratnāni dāśuṣe .. 30
1 1 1 0311a udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ .
1 1 1 0311c dṛśe viśvāya sūryam .. 31
1 1 1 0312a kavimagnimupa stuhi satyadharmāṇamadhvare .
1 1 1 0312c devamamīvacātanam .. 32
1 1 1 0313a śaṃ no devīrabhiṣṭaye śaṃ no bhavantu pītaye .
1 1 1 0313c śaṃ yorabhi sravantu naḥ .. 33
1 1 1 0314a kasya nūnaṃ parīṇasi dhiyo jinvasi satpate .
1 1 1 0314c joṣātā yasya te giraḥ .. 34

1 1 1 0401a yajñāyajñā vo agnaye girāgirā ca dakṣase .
1 1 1 0401c prapra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam .. 35
1 1 1 0402a pāhi no agna ekayā pāhyū3ta dvitīyayā .
1 1 1 0402c pāhi gīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso .. 36
1 1 1 0403a bṛhadbhiragne arcibhiḥ śukreṇa deva śociṣā .
1 1 1 0403c bharadvāje samidhāno yaviṣṭhya revatpāvaka dīdihi .. 37
1 1 1 0404a tve agne svāhuta priyāsaḥ santu sūrayaḥ .
1 1 1 0404c yantāro ye maghavāno janānāmūrvaṃ dayanta gonām .. 38
1 1 1 0405a agne jaritarviśpatistapāno deva rakṣasaḥ .
1 1 1 0405c aproṣivāngṛhapate mahāṃ asi divaspāyurduroṇayuḥ .. 39
1 1 1 0406a agne vivasvaduṣasaścitraṃ rādho amartya .
1 1 1 0406c ā dāśuṣe jātavedo vahā tvamadyā devāṃ uṣarbudhaḥ .. 40
1 1 1 0407a tvaṃ naścitra ūtyā vaso rādhāṃsi codaya .
1 1 1 0407c asya rāyastvamagne rathīrasi vidā gādhaṃ tuce tu naḥ .. 41
1 1 1 0408a tvamitsaprathā asyagne trātarṛtaḥ kaviḥ .
1 1 1 0408c tvāṃ viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ .. 42
1 1 1 0409a ā no agne vayovṛdhaṃ rayiṃ pāvaka śaṃsyam .
1 1 1 0409c rāsvā ca na upamāte puruspṛhaṃ sunītī suyaśastaram .. 43
1 1 1 0410a yo viśvā dayate vasu hotā mandro janānām .
1 1 1 0410c madhorna pātrā prathamānyasmai pra stomā yantvagnaye .. 44

1 1 1 0501a enā vo agniṃ namasorjo napātamā huve .
1 1 1 0501c priyaṃ cetiṣṭhamaratiṃ svādhvaraṃ viśvasya dūtamamṛtam .. 45
1 1 1 0502a śeṣe vaneṣu mātṛṣu saṃ tvā martāsa indhate .
1 1 1 0502c atandro havyaṃ vahasi haviṣkṛta ādiddeveṣu rājasi .. 46
1 1 1 0503a adarśi gātuvittamo yasminvratānyādadhuḥ .
1 1 1 0503c upo ṣu jātamāryasya vardhanamagniṃ nakṣantu no giraḥ .. 47
1 1 1 0504a agnirukthe purohito grāvāṇo barhiradhvare .
1 1 1 0504c ṛcā yāmi maruto brahmaṇaspate devā avo vareṇyam .. 48
1 1 1 0505a agnimīḍiṣvāvase gāthābhiḥ śīraśociṣam .
1 1 1 0505c agniṃ rāye purumīḍha śrutaṃ naro 'gniḥ sudītaye chardiḥ .. 49
1 1 1 0506a śrudhi śrutkarṇa vahnibhirdevairagne sayāvabhiḥ .
1 1 1 0506c ā sīdatu barhiṣi mitro aryamā prātaryāvabhiradhvare .. 50
1 1 1 0507a pra daivodāso agnirdeva indro na majmanā .
1 1 1 0507c anu mātaraṃ pṛthivīṃ vi vāvṛte tasthau nākasya śarmaṇi .. 51
1 1 1 0508a adha jmo adha vā divo bṛhato rocanādadhi .
1 1 1 0508c ayā vardhasva tanvā girā mamā jātā sukrato pṛṇa .. 52
1 1 1 0509a kāyamāno vanā tvaṃ yanmātR^īrajagannapaḥ .
1 1 1 0509c na tatte agne pramṛṣe nivartanaṃ yaddūre sannihābhuvaḥ .. 53
1 1 1 0510a ni tvāmagne manurdadhe jyotirjanāya śaśvate .
1 1 1 0510c dīdetha kaṇva ṛtajāta ukṣito yaṃ namasyanti kṛṣṭayaḥ .. 54

prathama prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 1 2 0601a devo vo draviṇodāḥ pūrṇāṃ vivaṣṭvāsicam .
1 1 2 0601c udvā siñjadhvamupa vā pṛṇadhvamādidvo deva ohate .. 55
1 1 2 0602a praitu brahmaṇaspatiḥ pra devyetu sūnṛtā .
1 1 2 0602c acchā vīraṃ naryaṃ paṅktirādhasaṃ devā yajñaṃ nayantu naḥ .. 56
1 1 2 0603a ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā .
1 1 2 0603c ūrdhvo vājasya sanitā yadañjibhirvāghadbhirvihvayāmahe .. 57
1 1 2 0604a pra yo rāye ninīṣati marto yaste vaso dāśat .
1 1 2 0604c sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam .. 58
1 1 2 0605a pra vo yahvaṃ purūṇāṃ viśāṃ devayatīnām .
1 1 2 0605c agniṃ sūktebhirvacobhirvṛṇīmahe yaṃsamidanya indhate .. 59
1 1 2 0606a ayamagniḥ suvīryasyeśe hi saubhagasya .
1 1 2 0606c rāya īśe svapatyasya gomata īśe vṛtrahathānām .. 60
1 1 2 0607a tvamagne gṛhapatistvaṃ hotā no adhvare .
1 1 2 0607c tvaṃ potā viśvavāra pracetā tākṣi yāsi ca vāryam .. 61
1 1 2 0608a sakhāyastvā vavṛmahe devaṃ martāsa ūtaye .
1 1 2 0608c apāṃ napātaṃ subhagaṃ sudaṃsasaṃ supratūrtimanehasam .. 62

1 1 2 0701a ā juhotā haviṣā marjayadhvaṃ ni hotāraṃ gṛhapatiṃ dadhidhvam .
1 1 2 0701c iḍaspade namasā rātahavyaṃ saparyatā yajataṃ pastyānām .. 63
1 1 2 0702a citra icchiśostaruṇasya vakṣatho na yo mātarāvanveti dhātave .
1 1 2 0702c anūdhā yadajījanadadhā cidā vavakṣatsadyo mahi dūtyā3ṃ caran .. 64
1 1 2 0703a idaṃ ta ekaṃ para ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva .
1 1 2 0703c saṃveśanastanve3 cāruredhi priyo devānāṃ parame janitre .. 65
1 1 2 0704a imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā .
1 1 2 0704c bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayaṃ tava .. 66
1 1 2 0705a mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ā jātamagnim .
1 1 2 0705c kaviṃ samrājamatithiṃ janānāmāsannāḥ pātraṃ janayanta devāḥ .. 67
1 1 2 0706a vi tvadāpo na parvatasya pṛṣṭhādukthebhiragne janayanta devāḥ .
1 1 2 0706c taṃ tvā giraḥ suṣṭutayo vājayantyājiṃ na girvavāho jigyuraśvāḥ .. 68
1 1 2 0707a ā vo rājānamadhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ .
1 1 2 0707c agniṃ purā tanayitnoracittāddhiraṇyarūpamavase kṛṇudhvam .. 69
1 1 2 0708a indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena .
1 1 2 0708c naro havyebhirīḍate sabādha āgniragramuṣasāmaśoci .. 70
1 1 2 0709a pra ketunā bṛhatā yātyagnirā rodasī vṛṣabho roravīti .
1 1 2 0709c divaścidantādupamāmudānaḍapāmupasthe mahiṣo vavardha .. 71
1 1 2 0710a agniṃ naro dīdhitibhiraṇyorhastacyutaṃ janayata praśastam .
1 1 2 0710c dūredṛśaṃ gṛhapatimathavyum .. 72

1 1 2 0801a abodhyagniḥ samidhā janānāṃ prati dhenumivāyatīmuṣāsam .
1 1 2 0801c yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sasrate nākamaccha .. 73
1 1 2 0802a pra bhūrjayantaṃ mahāṃ vipodhāṃ mūrairamūraṃ purāṃ darmāṇam .
1 1 2 0802c nayantaṃ gīrbhirvanā dhiyaṃ dhā hariśmaśruṃ na vārmaṇā dhanarcim .. 74
1 1 2 0803a śukraṃ te anyadyajataṃ te anyadviṣurūpe ahanī dyaurivāsi .
1 1 2 0803c viśvā hi māyā avasi svadhāvanbhadrā te pūṣanniha rātirastu.. 75
1 1 2 0804a iḍāmagne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha .
1 1 2 0804c syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme .. 76
1 1 2 0805a pra hotā jāto mahānnabhovinnṛṣadmā sīdadapāṃ vivarte .
1 1 2 0805c dadhadyo dhāyī sute vayāṃsi yantā vasūni vidhate tanūpāḥ .. 77
1 1 2 0806a pra samrājamasurasya praśstaṃ puṃsaḥ kṛṣṭīnāmanumādyasya .
1 1 2 0806c indrasyeva pra tavasaskṛtāni vandadvārā vandamānā vivaṣṭu .. 78
1 1 2 0807a araṇyornihito jātavedā garbha ivetsubhṛto garbhiṇībhiḥ .
1 1 2 0807c divediva īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ .. 79
1 1 2 0808a sanādagne mṛṇasi yātudhānānna tvā rakṣāṃsi pṛtanāsu jigyuḥ .
1 1 2 0808c anu daha sahamūrānkayādo mā te hetyā mukṣata daivyāyāḥ .. 80

1 1 2 0901a agna ojiṣṭhamā bhara dyumnamasmabhyamadhrigo .
1 1 2 0901c pra no rāye panīyase ratsi vājāya panthām .. 81
1 1 2 0902a yadi vīro anu ṣyādagnimindhīta martyaḥ .
1 1 2 0902c ājuhvaddhavyamānuṣakśarma bhakṣīta daivyam .. 82
1 1 2 0903a tveṣaste dhūma ṛṇvati divi saṃ cchukra ātataḥ .
1 1 2 0903c sūro na hi dyutā tvaṃ kṛpā pāvaka rocase .. 83
1 1 2 0904a tvaṃ hi kṣaitavadyaśo 'gne mitro na patyase .
1 1 2 0904c tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi .. 84
1 1 2 0905a prātaragniḥ purupriyo viṣa stavetātithiḥ .
1 1 2 0905c viśve yasminnamartye havyaṃ martāsa indhate .. 85
1 1 2 0906a yadvāhiṣṭhaṃ tadagnaye bṛhadarca vibhāvaso .
1 1 2 0906c mahiṣīva tvadrayistvadvājā udīrate .. 86
1 1 2 0907a viśoviśo vo atithiṃ vājayantaḥ purupriyam .
1 1 2 0907c agniṃ vo duryaṃ vacaḥ stuṣe śūṣasya manmabhiḥ .. 87
1 1 2 0908a bṛhadvayo hi bhānave 'rcā devāyāgnaye .
1 1 2 0908c yaṃ mitraṃ na praśastaye martāso dadhire puraḥ .. 88
1 1 2 0909a aganma vṛtrahantamaṃ jyeṣṭhamagnimānavam .
1 1 2 0909c ya sma śrutarvannārkṣe bṛhadanīka idhyate .. 89
1 1 2 0910a jātaḥ pareṇa dharmaṇā yatsavṛdbhiḥ sahābhuvaḥ .
1 1 2 0910c pitā yatkaśyapasyāgniḥ śraddhā mātā manuḥ kaviḥ .. 90

1 1 2 1001a somaṃ rājānaṃ varuṇamagnimanvārabhāmahe .
1 1 2 1001c ādityaṃ viṣṇuṃ sūryaṃ brahmānaṃ ca bṛhaspatim .. 91
1 1 2 1002a ita eta udāruhandivaḥ pṛṣṭhānyā ruhan .
1 1 2 1002c pra bhūrjayo yathā pathodyāmaṅgiraso yayuḥ .. 92
1 1 2 1003a rāye agne mahe tvā dānāya samidhīmahi .
1 1 2 1003c īḍiṣvā hi mahe vṛṣaṃ dyāvā hotrāya pṛthivī .. 93
1 1 2 1004a dadhanve vā yadīmanu vocadbrahmeti veru tat .
1 1 2 1004c pari viśvāni kāvyā nemiścakramivābhuvat .. 94
1 1 2 1005a pratyagne harasā haraḥ śṛṇāhi viśvataspari .
1 1 2 1005c yātudhānasya rakṣaso balaṃ nyubjavīryam .. 95
1 1 2 1006a tvamagne vasūṃriha rudrāṃ ādityāṃ uta .
1 1 2 1006c yajā svadhvaraṃ janaṃ manujātaṃ ghṛtapruṣam .. 96

dvitīya prapāṭhakaḥ . prathamo 'rdhaḥ
1 2 1 0101a puru tvā dāśivāṃ voce 'riragne tava svidā .
1 2 1 0101c todasyeva śaraṇa ā mahasya .. 97
1 2 1 0102a pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat .
1 2 1 0102c vipāṃ jyotīṃṣi bibhrate na vedhase .. 98
1 2 1 0103a agne vājasya gomata īśānaḥ sahaso yaho .
1 2 1 0103c asme dhehi jātavedo mahi śravaḥ .. 99
1 2 1 0104a agne yajiṣṭho adhvare devāṃ devayate yaja .
1 2 1 0104c hotā mandro vi rājasyati sridhaḥ .. 100
1 2 1 0105a jajñānaḥ sapta mātṛbhirmedhāmāśāsata śriye .
1 2 1 0105c ayaṃ dhruvo rayīṇāṃ ciketadā .. 101
1 2 1 0106a uta syā no divā matiraditirūtyāgamat .
1 2 1 0106c sā śantātā mayaskaradapa sridhaḥ .. 102
1 2 1 0107a īḍiṣvā hi pratīvyā3ṃ yajasva jātavedasam .
1 2 1 0107c cariṣṇudhūmamagṛbhītaśociṣam .. 103
1 2 1 0108a na tasya māyayā ca na ripurīśīta martyaḥ .
1 2 1 0108c yo agnaye dadāśa havyadātaye .. 104
1 2 1 0109a apa tyaṃ vṛjinaṃ ripuṃ stenamagne durādhyam .
1 2 1 0109c daviṣṭhamasya satpate kṛdhī sugam .. 105
1 2 1 0110a śruṣṭyagne navasya me stomasya vīra viśpate .
1 2 1 0110c ni māyinastapasā rakṣaso daha .. 106

1 2 1 0201a pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe .
1 2 1 0201c upastutāso agnaye .. 107
1 2 1 0202a pra so agne tavotibhiḥ suvīrābhistarati vājakarmabhiḥ .
1 2 1 0202c yasya tvaṃ sakhyamāvitha .. 108
1 2 1 0203a taṃ gūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire .
1 2 1 0203c devatrā havyamūhiṣe .. 109
1 2 1 0204a mā no hṛṇīthā atithiṃ vasuragniḥ purupraśasta eśaḥ .
1 2 1 0204c yaḥ suhotā svadhvaraḥ .. 110
1 2 1 0205a bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ .
1 2 1 0205c bhadrā uta praśastayaḥ .. 111
1 2 1 0206a yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam .
1 2 1 0206c asya yajñasya sukratum .. 112
1 2 1 0207a tadagne dyumnamā bhara yatsāsāhā sadane kaṃ cidatriṇam .
1 2 1 0207c manyuṃ janasya dūḍhyam .. 113
1 2 1 0208a yadvā u viśpatiḥ śitaḥ suprīto manuṣo viśe .
1 2 1 0208c viśvedagniḥ prati rakṣāṃsi sedhati .. 114

.. ityāgneya parvaṃ kāṇḍam ..

aindra kāṇḍam
1 2 1 0301a tadvo gāya sute sacā puruhūtāya satvane .
1 2 1 0301c śaṃ yadgave na śākine .. 115
1 2 1 0302a yaste nūnaṃ śatakratavindra dyumnitamo madaḥ .
1 2 1 0302c tena nūnaṃ made madeḥ .. 116
1 2 1 0303a gāva upa vadāvaṭe mahi yajñasya rapsudā .
1 2 1 0303c ubhā karṇā hiraṇyayā .. 117
1 2 1 0304a aramaśvāya gāyata śrutakakṣāraṃ gave .
1 2 1 0304c aramindrasya dhāmne .. 118
1 2 1 0305a tamindraṃ vājayāmasi mahe vṛtrāya hantave .
1 2 1 0305c sa vṛṣā vṛṣabho bhuvat .. 119
1 2 1 0306a tvamindra balādadhi sahaso jāta ojasaḥ .
1 2 1 0306c tvaṃ sanvṛṣanvṛṣedasi .. 120
1 2 1 0307a yajña indramavardhayadyadbhūmiṃ vyavartayat .
1 2 1 0307c cakrāṇa opaśaṃ divi .. 121
1 2 1 0308a yadindrāhaṃ tathā tvamīśīya vasva eka it .
1 2 1 0308c stotā me gosakhā syāt .. 122
1 2 1 0309a panyaṃpanyamitsotāra ā dhāvata madyāya .
1 2 1 0309c somaṃ vīrāya śūrāya .. 123
1 2 1 0310a idaṃ vaso sutamandhaḥ pibā supūrṇamudaram .
1 2 1 0310c anābhayinrarimā te .. 124

1 2 1 0401a uddhedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam .
1 2 1 0401c astārameṣi sūrya .. 125
1 2 1 0402a yadadya kacca vṛtrahannudagā abhi sūrya .
1 2 1 0402c sarvaṃ tadindra te vaśe .. 126
1 2 1 0403a ya ānayatparāvataḥ sunītī turvaśaṃ yadum .
1 2 1 0403c indraḥ sa no yuvā sakhā .. 127
1 2 1 0404a mā na indrābhyā ' '3 diśaḥ sūro aktuṣvā yamata .
1 2 1 0404c tvā yujā vanema tat .. 128
1 2 1 0405a endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham .
1 2 1 0405c varṣiṣṭhamūtaye bhara .. 129
1 2 1 0406a indraṃ vayaṃ mahādhana indramarbhe havāmahe .
1 2 1 0406c yujaṃ vṛtreṣu vajriṇam .. 130
1 2 1 0407a apibatkadruvaḥ sutamindraḥ sahasrabāhve .
1 2 1 0407c tatrādadiṣṭa pauṃsyam .. 131
1 2 1 0408a vayamindra tvāyavo 'bhi pra nonumo vṛṣan .
1 2 1 0408c viddhī tvā3sya no vaso .. 132
1 2 1 0409a ā ghā ye agnimindhate stṛṇanti barhirānuṣak .
1 2 1 0409c yeṣāmindro yuvā sakhā .. 133
1 2 1 0410a bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ .
1 2 1 0410c vasu spārhaṃ tadā bhara .. 134

1 2 1 0501a iheva śṛṇva eṣāṃ kaśā hasteṣu yadvadān .
1 2 1 0501c ni yāmaṃ citramṛñjate .. 135
1 2 1 0502a ima u tvā vi cakṣate sakhāya indra sominaḥ .
1 2 1 0502c puṣṭāvanto yathā paśum .. 136
1 2 1 0503a samasya manyave viśo viśvā namanta kṛṣṭayaḥ .
1 2 1 0503c samudrāyeva sindhavaḥ .. 137
1 2 1 0504a devānāmidavo mahattadā vṛṇīmahe vayam .
1 2 1 0504c vṛṣṇāmasmabhyamūtaye .. 138
1 2 1 0505a somānāṃ svaraṇaṃ kṛṇuhi brahmaṇaspate .
1 2 1 0505c kakṣīvantaṃ ya auśijaḥ .. 139
1 2 1 0506a bodhanmanā idastu no vṛtrahā bhūryāsutiḥ .
1 2 1 0506c śṛṇotu śakra āśiṣam .. 140
1 2 1 0507a adya no deva savitaḥ prajāvatsāvīḥ saubhagam .
1 2 1 0507c parā duḥṣvapnyaṃ suva .. 141
1 2 1 0508a kvā3sya vṛṣabho yuvā tuvigrīvo anānataḥ .
1 2 1 0508c brahmā kastaṃ saparyati .. 142
1 2 1 0509a upahvare girīṇāṃ saṅgame ca nadīnām .
1 2 1 0509c dhiyā vipro ajāyata .. 143
1 2 1 0510a pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ gīrbhiḥ .
1 2 1 0510c naraṃ nṛṣāhaṃ maṃhiṣṭham .. 144

dvitīya prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 2 2 0601a apādu śiprayandhasaḥ sudakṣasya prahoṣiṇaḥ .
1 2 2 0601c indrorindro yavāśiraḥ .. 145
1 2 2 0602a imā u tvā puruvaso 'bhi pra nonavurgiraḥ .
1 2 2 0602c gāvo vatsaṃ na dhenavaḥ .. 146
1 2 2 0603a atrāha goramanvata nāma tvaṣṭurapīcyam .
1 2 2 0603c itthā candramaso gṛhe .. 147
1 2 2 0604a yadindro anayadrito mahīrapo vṛṣantamaḥ .
1 2 2 0604c tatra pūṣābhuvatsacā .. 148
1 2 2 0605a gaurdhayati marutāṃ śravasyurmātā maghonām
1 2 2 0605c yuktā vahnī rathānām .. 149
1 2 2 0606a upa no haribhiḥ sutaṃ yāhi madānāṃ pate .
1 2 2 0606c upa no haribhiḥ sutam .. 150
1 2 2 0607a iṣṭā hotrā asṛkṣatendraṃ vṛdhanto adhvare .
1 2 2 0607c acchāvabhṛthamojasā .. 151
1 2 2 0608a ahamiddhi pituṣpari medhāmṛtasya jagraha .
1 2 2 0608c ahaṃ sūrya ivājani .. 152
1 2 2 0609a revatīrnaḥ sadhamāda indre santu tuvivājāḥ .
1 2 2 0609c kṣumanto yābhirmadema .. 153
1 2 2 0610a somaḥ pūṣā ca cetaturviśvāsāṃ sukṣitīnām .
1 2 2 0610c devatrā rathyorhitā .. 154

1 2 2 0701a pāntamā vo andhasa indramabhi pra gāyata .
1 2 2 0701c viśvāsāhaṃ śatakratuṃ maṃhiṣṭhaṃ carṣaṇīnām .. 155
1 2 2 0702a pra va indrāya mādanaṃ haryaśvāya gāyata .
1 2 2 0702c sakhāyaḥ somapāvne .. 156
1 2 2 0703a vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ .
1 2 2 0703c kaṇvā ukthebhirjarante .. 157
1 2 2 0704a indrāya madvane sutaṃ pari ṣṭobhantu no giraḥ .
1 2 2 0704c arkamarcantu kāravaḥ .. 158
1 2 2 0705a ayaṃ ta indra somo nipūto adhi barhiṣi .
1 2 2 0705c ehīmasya dravā piba .. 159
1 2 2 0706a surūpakṛtnumūtaye sudughāmiva goduhe .
1 2 2 0706c juhūmasi dyavidyavi .. 160
1 2 2 0707a abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye .
1 2 2 0707c tṛmpā vyaśnuhī madam .. 161
1 2 2 0708a ya indra camaseṣvā somaścamūṣu te sutaḥ .
1 2 2 0708c pibedasya tvamīśiṣe .. 162
1 2 2 0709a yogeyoge tavastaraṃ vājevāje havāmahe .
1 2 2 0709c sakhāya indramūtaye .. 163
1 2 2 0710a ā tvetā ni ṣīdatendramabhi pra gāyata .
1 2 2 0710c sakhāyaḥ stomavāhasaḥ .. 164

1 2 2 0801a idaṃ hyanvojasā sutaṃ rādhānāṃ pate .
1 2 2 0801c pibā tvā3sya girvaṇaḥ .. 165
1 2 2 0802a mahāṃ indraḥ puraśca no mahitvamastu vajriṇe .
1 2 2 0802c dyaurna prathinā śavaḥ .. 166
1 2 2 0803a ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya .
1 2 2 0803c mahāhastī dakṣiṇena .. 167
1 2 2 0804a abhi pra gopatiṃ girendramarca yathā vide .
1 2 2 0804c sūnuṃ satyasya satpatim .. 168
1 2 2 0805a kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā .
1 2 2 0805c kayā śaciṣṭhayā vṛtā .. 169
1 2 2 0806a tyamu vaḥ satrāsāhaṃ viśvāsu gīrṣvāyatam .
1 2 2 0806c ā cyāvayasyūtaye .. 170
1 2 2 0807a sadasaspatimadbhutaṃ priyamindrasya kāmyam .
1 2 2 0807c saniṃ medhāmayāsiṣam .. 171
1 2 2 0808a ye te panthā adho divo yebhirvyaśvamairayaḥ .
1 2 2 0808c uta śroṣantu no bhuvaḥ .. 172
1 2 2 0809a bhadraṃbhadraṃ na ā bhareṣamūrjaṃ śatakrato .
1 2 2 0809c yadindra mṛḍayāsi naḥ .. 173
1 2 2 0810a asti somo ayaṃ sutaḥ pibantyasya marutaḥ .
1 2 2 0810c uta svarājo aśvinā .. 174

1 2 2 0901a īṅkhayantīrapasyuva indraṃ jātamupāsate .
1 2 2 0901c vanvānāsaḥ suvīryam .. 175
1 2 2 0902a na ki devā inīmasi na kyā yopayāmasi .
1 2 2 0902c mantraśrutyaṃ carāmasi .. 176
1 2 2 0903a doṣo āgādbṛhadgāya dyumadgāmannātharvaṇa .
1 2 2 0903c stuhi devaṃ savitāram .. 177
1 2 2 0904a eṣo uṣā apūrvyā vyucchati priyā divaḥ .
1 2 2 0904c stuṣe vāmaśvinā bṛhat .. 178
1 2 2 0905a indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ .
1 2 2 0905c jaghāna navatīrnava .. 179
1 2 2 0906a indrehi matsyandhaso viśvebhiḥ somaparvabhiḥ .
1 2 2 0906c mahāṃ abhiṣṭirojasā .. 180
1 2 2 0907a ā tū na indra vṛtrahannasmākamardhamā gahi .
1 2 2 0907c mahānmahībhirūtibhiḥ .. 181
1 2 2 0908a ojastadasya titviṣa ubhe yatsamavartayat .
1 2 2 0908c indraścarmeva rodasī .. 182
1 2 2 0909a ayamu te samatasi kapota iva garbhadhim .
1 2 2 0909c vacastaccinna ohase .. 183
1 2 2 0910a vāta ā vātu beṣajaṃ śambhu mayobhu no hṛde .
1 2 2 0910c pra na ayūṃṣi tāriṣat .. 184

1 2 2 1001a yaṃ rakṣanti pracetaso varuṇo mitro aryamā .
1 2 2 1001c na kiḥ sa dabhyate janaḥ .. 185
1 2 2 1002a gavyo ṣu ṇo yathā purāśvayota rathayā .
1 2 2 1002c varivasyā mahonām .. 186
1 2 2 1003a imāsta indra pṛśnayo ghṛtaṃ duhata āśiram .
1 2 2 1003c enāmṛtasya pipyuṣīḥ .. 187
1 2 2 1004a ayā dhiyā ca gavyayā puruṇāmanpuruṣṭuta .
1 2 2 1004c yatsomesoma ābhuvaḥ .. 188
1 2 2 1005a pāvakā naḥ sarasvatī vājebhirvājinīvatī .
1 2 2 1005c yajñaṃ vaṣṭu dhiyāvasuḥ .. 189
1 2 2 1006a ka imaṃ nāhuṣīṣvā indraṃ somasya tarpayāt .
1 2 2 1006c sa no vasūnyā bharāt .. 190
1 2 2 1007a ā yāhi suṣumā hi ta indra somaṃ pibā imam .
1 2 2 1007c edaṃ barhiḥ sado mama .. 191
1 2 2 1008a mahi trīṇāmavarastu dyukṣaṃ mitrasyāryamṇaḥ .
1 2 2 1008c durādharṣaṃ varuṇasya .. 192
1 2 2 1009a tvāvataḥ purūvaso vayamindra praṇetaḥ .
1 2 2 1009c smasi sthātarharīṇām .. 193

tṛtīya prapāṭhakaḥ . prathamo 'rdhaḥ
1 3 1 0101a uttvā mandantu somāḥ kṛṇuṣva rādho adrivaḥ .
1 3 1 0101c ava brahmadviṣo jahi .. 194
1 3 1 0102a girvaṇaḥ pāhi naḥ sutaṃ madhordhārābhirajyase .
1 3 1 0102c indra tvādātamidyaśaḥ .. 195
1 3 1 0103a sadā va indraścarkṛṣadā upo nu sa saparyan .
1 3 1 0103c na devo vṛtaḥ śūra indraḥ .. 196
1 3 1 0104a ā tvā viśantvindavaḥ samudramiva sindhavaḥ .
1 3 1 0104c na tvāmindrāti ricyate .. 197
1 3 1 0105a indramidgāthino bṛhadindramarkebhirarkiṇaḥ .
1 3 1 0105c indraṃ vāṇīranūṣata .. 198
1 3 1 0106a indra iṣe dadātu na ṛbhukṣaṇamṛbhuṃ rayim .
1 3 1 0106c vājī dadātu vājinam .. 199
1 3 1 0107a indro aṅga mahadbhayamabhī ṣadapa cucyavat .
1 3 1 0107c sa hi sthiro vicarṣaṇiḥ .. 200
1 3 1 0108c imā u tvā sutesute nakṣante girvaṇo giraḥ .
1 3 1 0108a gāvo vatsaṃ na dhenavaḥ .. 201
1 3 1 0109a indrā nu pūṣaṇā vayaṃ sakhyāya svastaye .
1 3 1 0109c huvema vājasātaye .. 202
1 3 1 0110a na ki indra tvaduttaraṃ na jyāyo asti vṛtrahan .
1 3 1 0110c na kyevaṃ yathā tvam .. 203

1 3 1 0201a taraṇiṃ vo janānāṃ tradaṃ vājasya gomataḥ .
1 3 1 0201c samānamu pra śaṃsiṣam .. 204
1 3 1 0202a asṛgramindra te giraḥ prati tvāmudahāsata .
1 3 1 0202c sajoṣā vṛṣabhaṃ patim .. 205
1 3 1 0203a sunītho ghā sa martyo yaṃ maruto yamaryamā .
1 3 1 0203c mitrāspāntyadruhaḥ .. 206
1 3 1 0204a yadvīḍāvindra yatsthire yatparśāne parābhṛtam .
1 3 1 0204c vasu spārhaṃ tadā bhara .. 207
1 3 1 0205a śrutaṃ vo vṛtrahantamaṃ pra śardhaṃ carṣaṇīnām .
1 3 1 0205c āśiṣe rādhase mahe .. 208
1 3 1 0206a araṃ ta indra śravase gamema śūra tvāvataḥ .
1 3 1 0206c araṃ śakra paremaṇi .. 209
1 3 1 0207a dhānāvantaṃ karambhiṇamapūpavantamukthinam .
1 3 1 0207c indra prātarjuṣasva naḥ .. 210
1 3 1 0208a apāṃ phenena namuceḥ śira indrodavartayaḥ .
1 3 1 0208c viśvā yadajaya spṛdhaḥ .. 211
1 3 1 0209a ime ta indra somāḥ sutāso ye ca sotvāḥ .
1 3 1 0209c teṣāṃ matsva prabhūvaso .. 212
1 3 1 0210a tubhyaṃ sutāsaḥ somāḥ stīrṇaṃ barhirvibhāvaso .
1 3 1 0210c stotṛbhya indra mṛḍaya .. 213

1 3 1 0301a ā va indra kṛviṃ yathā vājayantaḥ śatakratum .
1 3 1 0301c maṃhiṣṭhaṃ siñca indubhiḥ .. 214
1 3 1 0302a ataścidindra na upā yāhi śatavājayā .
1 3 1 0302c iṣā sahasravājayā .. 215
1 3 1 0303a ā bundaṃ vṛtrahā dade jātaḥ pṛcchadvi mātaram .
1 3 1 0303c ka ugrāḥ ke ha śṛṇvire .. 216
1 3 1 0304a bṛbadukthaṃ havāmahe sṛprakarasnamūtaye .
1 3 1 0304c sādhaḥ kṛṇvantamavase .. 217
1 3 1 0305a ṛjunītī no varuṇo mitro nayati vidvān .
1 3 1 0305c aryamā devaiḥ sajoṣāḥ .. 218
1 3 1 0306a dūrādiheva yatsato 'ruṇapsuraśiśvitat .
1 3 1 0306c vi bhānuṃ viśvathātanat .. 219
1 3 1 0307a ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam .
1 3 1 0307c madhvā rajāṃsi sukratū .. 220
1 3 1 0308a udu tye sūnavo giraḥ kāṣṭhā yajñeṣvatnata .
1 3 1 0308c vāśrā abhijñu yātave .. 221
1 3 1 0309a idaṃ viṣṇurvi cakrame tredhā ni dadhe padam .
1 3 1 0309c samūḍhamasya pāṃsule .. 222

1 3 1 0401a atīhi manyuṣāviṇaṃ suṣuvāṃsamuperaya .
1 3 1 0401c asya rātau sutaṃ piba .. 223
1 3 1 0402a kadu pracetase mahe vaco devāya śasyate .
1 3 1 0402c tadidhyasya vardhanam .. 224
1 3 1 0403a ukthaṃ ca na śasyamānaṃ nāgo rayirā ciketa .
1 3 1 0403c na gāyatraṃ gīyamānam .. 225
1 3 1 0404a indra ukthebhirmandiṣṭho vājānāṃ ca vājapatiḥ .
1 3 1 0404c harivāntsutānāṃ sakhā .. 226
1 3 1 0405a ā yāhyupa naḥ sutaṃ vājebhirmā hṛṇīyathāḥ .
1 3 1 0405c mahāṃ iva yuvajāniḥ .. 227
1 3 1 0406a kadā vaso stotraṃ haryata ā ava śmaśā rudhadvāḥ .
1 3 1 0406c dīrghaṃ sutam vātāpyāya .. 228
1 3 1 0407a brāhmaṇādindra rādhasaḥ pibā somamṛtūṃ ranu .
1 3 1 0407c tavedaṃ sakhyamastṛtam .. 229
1 3 1 0408a vayaṃ ghā te api smasi stotāra indra girvaṇaḥ .
1 3 1 0408c tvaṃ no jinva somapāḥ .. 230
1 3 1 0409a endra pṛkṣu kāsu cinnṛmṇaṃ tanūṣu dhehi naḥ .
1 3 1 0409c satrājidugra pauṃsyam .. 231
1 3 1 0410a evā hyasi vīrayurevā śūra uta sthiraḥ .
1 3 1 0410c evā te rādhyaṃ manaḥ .. 232

1 3 1 0501a abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ .
1 3 1 0501c īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ .. 233
1 3 1 0502a tvāmiddhi havāmahe sātau vājasya kārvaḥ .
1 3 1 0502c tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ .. 234
1 3 1 0503a abhi pra vaḥ surādhasamindramarca yathā vide .
1 3 1 0503c yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati .. 235
1 3 1 0504a taṃ vo dasmamṛtīṣahaṃ vasormandānamandhasaḥ .
1 3 1 0504c abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe .. 236
1 3 1 0505a tarobhirvo vidadvasumindraṃ sabādha ūtaye .
1 3 1 0505c bṛhadgāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam .. 237
1 3 1 0506a taraṇiritsiṣāsati vājaṃ purandhyā yujā .
1 3 1 0506c ā va indraṃ puruhūtaṃ name girā nemiṃ taṣṭeva sudruvam .. 238
1 3 1 0507a pibā sutasya rasino matsvā na indra gomataḥ .
1 3 1 0507c āpirno bodhi sadhamādye vṛdhe3 'smāṃ avantu te dhiyaḥ .. 239
1 3 1 0508a tvaṃ hyehi cerave vidā bhagaṃ vasuttaye .
1 3 1 0508c udvāvṛṣasva maghavangaviṣṭaya udindrāśvamiṣṭaye .. 240
1 3 1 0509a na hi vaścaramaṃ ca na vasiṣṭhaḥ parimaṃste .
1 3 1 0509c asmākamadya marutaḥ sute sacā viśve pibantu kāminaḥ .. 241
1 3 1 0510a mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata .
1 3 1 0510c indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata .. 242

tṛtīya prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 3 1 0601a na kiṣṭaṃ karmaṇā naśadyaścakāra sadāvṛdham .
1 3 1 0601c indraṃ na yajñairviśvagūrtamṛbhvasamadhṛṣṭaṃ dhṛṣṇumojasā .. 243
1 3 2 0602a ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ .
1 3 2 0602c sandhātā sandhiṃ maghavā purūvasurniṣkartā vihrutaṃ punaḥ .. 244
1 3 2 0603a ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye .
1 3 2 0603c brahmayujo haraya indra keśino vahantu somapītaye .. 245
1 3 2 0604a ā mandrairindra haribhiryāhi mayūraromabhiḥ .
1 3 2 0604c mā tvā ke cinni yemurinna pāśino 'ti dhanveva tāṃ ihi .. 246
1 3 2 0605a tvamaṅga pra śaṃsiṣo devaḥ śaviṣṭha martyam .
1 3 2 0605c na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ .. 247
1 3 2 0606a tvamindra yaśā asyṛjīṣī śavasaspatiḥ .
1 3 2 0606c tvaṃ vṛtrāṇi haṃsyapratīnyeka itpurvanuttaścarṣaṇīdhṛtiḥ .. 248
1 3 2 0607a indramiddevatātaya indraṃ prayatyadhvare .
1 3 2 0607c indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye .. 249
1 3 2 0608a imā u tvā purūvaso giro vardhantu yā mama .
1 3 2 0608c pāvakavarṇāḥ śucayo vipaścito 'bhi stomairanūṣata .. 250
1 3 2 0609a udu tye madhumattamā gira stomāsa īrate .
1 3 2 0609c satrājito dhanasā akṣitotayo vājayanto rathā iva .. 251
1 3 2 0610a yathā gauro apā kṛtaṃ tṛṣyannetyaveriṇam .
1 3 2 0610c āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba .. 252

1 3 2 0701a śagdhyū3ṣu śacīpata indra viśvābhirūtibhiḥ .
1 3 2 0701c bhagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi .. 253
1 3 2 0702a yā indra bhuja ābharaḥ svarvāṃ asurebhyaḥ .
1 3 2 0702c stotāraminmaghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ .. 254
1 3 2 0703a pra mitrāya prāryamṇe sacathyamṛtāvaso .
1 3 2 0703c varūthye3 varuṇe chandyaṃ vacaḥ stotraṃ rājasu gāyata .. 255
1 3 2 0704a abhi tvā pūrvapītaya indra stomebhirāyavaḥ .
1 3 2 0704c samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam .. 256
1 3 2 0705a pra va indrāya bṛhate maruto brahmārcata .
1 3 2 0705c vṛtraṃ hanati vṛtrahā śatakraturvajreṇa śataparvaṇā .. 257
1 3 2 0706a bṛhadindrāya gāyata maruto vṛtrahantamam .
1 3 2 0706c yena jyotirajanayannṛtāvṛdho devaṃ devāya jāgṛvi .. 258
1 3 2 0707a indra kratuṃ na ā bhara pitā putrebhyo yathā .
1 3 2 0707c śikṣā ṇo asminpuruhūta yāmani jīvā jyotiraśīmahi .. 259
1 3 2 0708a mā na indra parā vṛṇagbhavā naḥ sadhamādye .
1 3 2 0708c tvaṃ na ūtī tvaminna āpyam mā na indra parā vṛṇak .. 260
1 3 2 0709a vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ .
1 3 2 0709c pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate .. 261
1 3 2 0710a yadindra nāhuṣīṣvā ojo nṛmṇaṃ ca kṛṣṭiṣu .
1 3 2 0710c yadvā pañca kṣitīnāṃ dyumnamā bhara satrā viśvāni pauṃsyā .. 262

1 3 2 0801a satyamitthā vṛṣedasi vṛṣajūtirno 'vitā .
1 3 2 0801c vṛṣā hyugra śṛṇviṣe parāvati vṛṣo arvāvati śrutaḥ .. 263
1 3 2 0802a yacchakrāsi parāvati yadarvāvati vṛtrahan .
1 3 2 0802c atastvā gīrbhirdyugadindra keśibhiḥ sutāvāṃ ā vivāsati .. 264
1 3 2 0803a abhi vo vīramandhaso madeṣu gāya girā mahā vicetasam .
1 3 2 0803c indraṃ nāma śrutyaṃ śākinaṃ vaco yathā .. 265
1 3 2 0804a indra tridhātu śaraṇaṃ trivarūthaṃ svastaye .
1 3 2 0804c chardiryaccha maghavadbhyaśca mahyaṃ ca yāvayā didyumebhyaḥ .. 266
1 3 2 0805a śrāyanta iva sūryaṃ viśvedindrasya bhakṣata .
1 3 2 0805c vasūni jāto janimānyojasā prati bhāgaṃ na dīdhimaḥ .. 267
1 3 2 0806a na sīmadeva āpa tadiṣaṃ dīrghāyo martyaḥ .
1 3 2 0806c etagvā cidyā etaśo yuyojata indro harī yuyojate .. 268
1 3 2 0807a ā no viśvāsu havyamindraṃ samatsu bhūṣata .
1 3 2 0807c upa brahmāṇi savanāni vṛtrahanparamajyā ṛcīṣama .. 269
1 3 2 0808a tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam .
1 3 2 0808c satrā viśvasya paramasya rājasi na kiṣṭvā goṣu vṛṇvate .. 270
1 3 2 0809a kveyatha kvedasi purutrā ciddhi te manaḥ .
1 3 2 0809c alarṣi yudhma khajakṛtpurandara pra gāyatrā agāsiṣuḥ .. 271
1 3 2 0810a vayamenamidā hyopīpemeha vajriṇam .
1 3 2 0810c tasmā u adya savane sutaṃ bharā nūnaṃ bhūṣata śrute .. 272

1 3 2 0901a yo rājā carṣaṇīnāṃ yātā rathebhiradhriguḥ .
1 3 2 0901c viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭhaṃ yo vṛtrahā gṛṇe .. 273
1 3 2 0902a yata indra bhayāmahe tato no abhayaṃ kṛdhi .
1 3 2 0902c maghavañchagdhi tava tanna ūtaye vi dviṣo vi mṛdho jahi .. 274
1 3 2 0903a vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām .
1 3 2 0903c drapsaḥ purāṃ bhettā śaśvatīnāmindro munīnāṃ sakhā .. 275
1 3 2 0904a baṇmahāṃ asi sūrya baḍāditya mahāṃ asi .
1 3 2 0904c mahaste sato mahimā paniṣṭama mahnā deva mahāṃ asi .. 276
1 3 2 0905a aśvī rathī surūpa idgomāṃ yadindra te sakhā .
1 3 2 0905c śvātrabhājā vayasā sacate sadā candrairyāti sabhāmupa .. 277
1 3 2 0906a yaddyāva indra te śataṃ śataṃ bhūmīruta syuḥ .
1 3 2 0906c na tvā vajrintsahasraṃ sūryā anu na jātamaṣṭa rodasī .. 278
1 3 2 0907a yadindra prāgapāgudagnyagvā hūyase nṛbhiḥ .
1 3 2 0907c simā purū nṛṣūto asyānave 'si praśardha turvaśe .. 279
1 3 2 0908a kastamindra tvā vasavā martyo dadharṣati .
1 3 2 0908c śraddhā hi te maghavanpārye divi vājī vājaṃ siṣāsati .. 280
1 3 2 0909a indrāgnī apādiyaṃ pūrvāgātpadvatībhyaḥ .
1 3 2 0909c hitvā śiro jihvayā rārapaccarattriṃśatpadā nyakramīt .. 281
1 3 2 0910a indra nedīya edihi mitamedhābhirūtibhiḥ .
1 3 2 0910c ā śaṃ tama śaṃ tamābhirabhiṣṭibhirā svāpe svāpibhiḥ .. 282

1 3 2 1001a ita ūtī vo ajaraṃ prahetāramaprahitam .
1 3 2 1001c āśuṃ jetāraṃ hetāraṃ rathītamamatūrtaṃ tugriyāvṛdham .. 283
1 3 2 1002a mo ṣu tvā vāghataśca nāre asmanni rīraman .
1 3 2 1002c ārāttādvā sadhamādaṃ na ā gahīha vā sannupa śrudhi .. 284
1 3 2 1003a sunota somapāvne somamindrāya vajriṇe .
1 3 2 1003c pacatā paktīravase kṛṇudhvamitpṛṇannitpṛṇate mayaḥ .. 285
1 3 2 1004a yaḥ satrāhā vicarṣaṇirindraṃ taṃ hūmahe vayam .
1 3 2 1004c sahasramanyo tuvinṛmṇa satpate bhavā samatsu no vṛdhe .. 286
1 3 2 1005a śacībhirnaḥ śacīvasū divānaktaṃ diśasyatam .
1 3 2 1005c mā vāṃ rātirupa dasatkadā ca nāsmadrātiḥ kadā ca na .. 287
1 3 2 1006a yadā kadā ca mīḍhuṣe stotā jareta martyaḥ .
1 3 2 1006c ādidvandeta varuṇaṃ vipā girā dharttāraṃ vivratānām .. 288
1 3 2 1007a pāhi gā andhaso mada indrāya medhyātithe .
1 3 2 1007c yaḥ sammiślo haryoryo hiraṇyaya indro vajrī hiraṇyayaḥ .. 289
1 3 2 1008a ubhayaṃ śṛṇavacca na indro arvāgidaṃ vacaḥ .
1 3 2 1008c satrācyā maghavāntsomapītaye dhiyā śaviṣṭha ā gamat .. 290
1 3 2 1009a mahe ca na tvādrivaḥ parā śulkāya dīyase .
1 3 2 1009c na sahasrāya nāyutāye vajrivo na śatāya śatāmagha .. 291
1 3 2 1010a vasyāṃ indrāsi me pituruta bhrāturabhuñjataḥ .
1 3 2 1010c mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase .. 292

caturtha prapāṭhakaḥ . prathamo 'rdhaḥ
1 4 1 0101a ima indrāya sunvire somāso dadhyāśiraḥ .
1 4 1 0101c tāṃ ā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā .. 293
1 4 1 0102a ima indra madāya te somāścikitra ukithanaḥ .
1 4 1 0102c madhoḥ papāna upa no giraḥ śṛṇu rāsva stotrāya girvaṇaḥ .. 294
1 4 1 0103a ā tvā3dya sabardughāṃ huve gāyatravepasam .
1 4 1 0103c indraṃ dhenuṃ sudughāmanyāmiṣamurudhārāmaraṅkṛtam .. 295
1 4 1 0104a na tvā bṛhanto adrayo varanta indra vīḍavaḥ .
1 4 1 0104c yacchikṣasi stuvate māvate vasu na kiṣṭadā mināti te .. 296
1 4 1 0105a ka īṃ veda sute sacā pibantaṃ kadvayo dadhe .
1 4 1 0105c ayaṃ yaḥ puro vibhinatyojasā mandānaḥ śipryandhasaḥ .. 297
1 4 1 0106a yadindra śāso avrataṃ cyāvayā sadasaspari .
1 4 1 0106c asmākamaṃśuṃ maghavanpuruspṛhaṃ vasavye adhi barhaya .. 298
1 4 1 0107a tvaṣṭā no daivyaṃ vacaḥ parjanyo brahmaṇaspatiḥ .
1 4 1 0107c putrairbhrātṛbhiraditirnu pātu no duṣṭaraṃ trāmaṇaṃ vacaḥ .. 299
1 4 1 0108a kadā ca na starīrasi nendra saścasi dāśuṣe .
1 4 1 0108c upopennu maghavanbhūya innu te dānaṃ devasya pṛcyate .. 300
1 4 1 0109a yuṅkṣvā hi vṛtrahantama harī indra parāvataḥ .
1 4 1 0109c arvācīno maghavantsomapītaya ugra ṛṣvebhirā gahi .. 301
1 4 1 0110a tvāmidā hyo naro 'pīpyanvajrinbhūrṇayaḥ .
1 4 1 0110c sa indra stomavāhasa iha śrudhyupa svasaramā gahi .. 302

1 4 1 0201a pratyu adarśyāyatyū3cchantī duhitā divaḥ .
1 4 1 0201c apo mahī vṛṇute cakṣuṣā tamo jyotiṣkṛṇoti sūnari .. 303
1 4 1 0202a imā u vāṃ diviṣṭaya usrā havante aśvinā .
1 4 1 0202c ayaṃ vāmahve 'vase śacīvasū viśaṃviśaṃ hi gacchathaḥ .. 304
1 4 1 0203a ku ṣṭhaḥ ko vāmaśvinā tapāno devā martyaḥ .
1 4 1 0203c ghnatā vāmaśmayā kṣapamāṇoṃśunetthamu ādunyathā .. 305
1 4 1 0204a ayaṃ vāṃ madhumattamaḥ sutaḥ somo diviṣṭiṣu .
1 4 1 0204c tamaśvinā pibataṃ tiro ahnyaṃ dhattaṃ ratnāni dāśuṣe .. 306
1 4 1 0205a ā tvā somasya galdayā sadā yācannahaṃ jyā .
1 4 1 0205c bhūrṇiṃ mṛgaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat .. 307
1 4 1 0206a adhvaryo drāvayā tvaṃ somamindraḥ pipāsati .
1 4 1 0206c upo nūnaṃ yuyuje vṛṣṇā harī ā ca jagāma vṛtrahā .. 308
1 4 1 0207a abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ .
1 4 1 0207c purūvasurhi maghavanbabhūvitha bharebhare ca havyaḥ .. 309
1 4 1 0208a yadindra yāvatastvametāvadahamīśīya .
1 4 1 0208c stotāramiddadhiṣe radāvaso na pāpatvāya raṃsiṣam .. 310
1 4 1 0209a tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ .
1 4 1 0209c aśastihā janitā vṛtratūrasi tvaṃ tūrya taruṣyataḥ .. 311
1 4 1 0210a pra yo ririkṣa ojasā divaḥ sadobhyaspari .
1 4 1 0210c na tvā vivyāca raja indra pārthivamati viśvaṃ vavakṣitha .. 312

1 4 1 0301a asāvi devaṃ goṛjīkamandho nyasminnindro januṣemuvoca .
1 4 1 0301c bodhāmasi tvā haryaśva yajñairbodhā na stomamandhaso madeṣu .. 313
1 4 1 0302a yoniṣṭa indra sadane akāri tamā nṛbhiḥ purūhūta pra yāhi .
1 4 1 0302c aso yathā no 'vitā vṛdhaściddado vasūni mamadaśca somaiḥ .. 314
1 4 1 0303a adardarutsamasṛjo vi khāni tvamarṇavānbadbadhānāṃ aramṇāḥ .
1 4 1 0303c mahāntamindra parvataṃ vi yadvaḥ sṛjaddhārā ava yaddānavānhan .. 315
1 4 1 0304a suṣvāṇāsa indra stumasi tvā saniṣyantaścittuvinṛmṇa vājam .
1 4 1 0304c ā no bhara suvitaṃ yasya konā tanā tmanā sahyāmā tvotāḥ .. 316
1 4 1 0305a jagṛhmā te dakṣiṇamindra hastaṃ vasūyavo vasupate vasūnām .
1 4 1 0305c vidmā hi tvā gopatiṃ śūra gonāmasmabhyaṃ citraṃ vṛṣaṇaṃ rayindāḥ .. 317
1 4 1 0306a indraṃ naro nemadhitā havanti yatpāryā yunajate dhiyastāḥ .
1 4 1 0306c śūro nṛṣātā śravasaśca kāma ā gomati vraje bhajā tvaṃ naḥ .. 318
1 4 1 0307a vayaḥ suparṇā upa sedurindraṃ priyamedhā ṛṣayo nādhamānāḥ .
1 4 1 0307c apa dhvāntamūrṇuhi pūrdhi cakṣurmumugdhyā3smānnidhayeva baddhān .. 319
1 4 1 0308a nāke suparṇamupa yatpatantaṃ hṛdā venanto abhyacakṣata tvā .
1 4 1 0308c hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum .. 320
1 4 1 0309a brahma jajñānaṃ prathamaṃ purastādvi sīmataḥ suruco vena āvaḥ .
1 4 1 0309c sa budhnyā upamā asya viṣṭhāḥ sataśca yonimasataśca vivaḥ .. 321
1 4 1 0310a apūrvyā purutamānyasmai mahe vīrāya tavase turāya .
1 4 1 0310c virapśine vajriṇe śantamāni vacāṃsyāsmai sthavirāya takṣuḥ .. 322

1 4 1 0401a ava drapso aṃśumatīmatiṣṭhadīyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ .
1 4 1 0401c āvattamindraḥ śacyā dhamantamapa snīhitiṃ nṛmaṇā adhadrāḥ .. 323
1 4 1 0402a vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ .
1 4 1 0402c marudbhirindra sakhyaṃ te astvathemā viśvāḥ pṛtanā jayāsi .. 324
1 4 1 0403a vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palito jagāra .
1 4 1 0403c devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥ samāna .. 325
1 4 1 0404a tvaṃ ha tyatsaptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrurindra .
1 4 1 0404c gūḍhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ .. 326
1 4 1 0405a meḍiṃ na tvā vajriṇaṃ bhṛṣṭimantaṃ purudhasmānaṃ vṛṣabhaṃ sthirapsnum .
1 4 1 0405c karoṣyaryastaruṣīrduvasyurindra dyukṣaṃ vṛtrahaṇaṃ gṛṇīṣe .. 327
1 4 1 0406a pra vo mahe mahevṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam .
1 4 1 0406a viśaḥ pūrvīḥ pra cara carṣaṇiprāḥ .. 328
1 4 1 0407a śunaṃ huvema maghavānamindramasminbhare nṛtamaṃ vājasātau .
1 4 1 0407c śṛṇvantamugramūtaye samatsu dhnantaṃ vṛtrāṇi sañjitaṃ dhanāni .. 329
1 4 1 0408a udu brahmāṇyairata śravasyendraṃ samarye mahayā vasiṣṭha .
1 4 1 0408c ā yo viśvāni śravasā tatānopaśrotā ma īvato vacāṃsi .. 330
1 4 1 0409a cakraṃ yadasyāpsvā niṣattamuto tadasmai madhviccacchadyāt .
1 4 1 0409c pṛthivyāmatiṣitaṃ yadūdhaḥ payo goṣvadadhā oṣadhīṣu .. 331

1 4 1 0501a tyamū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām .
1 4 1 0501c ariṣṭanemiṃ pṛtanājamāśuṃ svastaye tārkṣyamihā huvema .. 332
1 4 1 0502a trātāramindramavitāramindraṃ havehave suhavaṃ śūramindram .
1 4 1 0502c huve nu śakraṃ puruhūtamindramidaṃ havirmaghavā vetvindraḥ .. 333
1 4 1 0503a yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathya3ṃ vivratānām .
1 4 1 0503c pra śmaśrubhirdodhuvadūrdhvadhā bhuvadvi senābhirbhayamāno vi rādhasā .. 334
1 4 1 0504a satrāhaṇaṃ dādhṛṣiṃ tumramindraṃ mahāmapāraṃ vṛśabhaṃ suvajram .
1 4 1 0504c hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ .. 335
1 4 1 0505a yo no vanuṣyannabhidāti marta ugaṇā vā manyamānasturo vā .
1 4 1 0505c kṣidhī yudhā śavasā vā tamindrābhī ṣyāma vṛṣamaṇastvotāḥ .. 336
1 4 1 0506a yaṃ vṛtreṣu kṣitaya spardhamānā yaṃ yukteṣu turayanto havante .
1 4 1 0506c yaṃ śūrasātau yamapāmupajmanyaṃ viprāso vājayante sa indraḥ .. 337
1 4 1 0507a indrāparvatā bṛhatā rathena vāmīriṣa ā vahataṃ suvīrāḥ .
1 4 1 0507c vītaṃ havyānyadhvareṣu devā vardhethāṃ gīrbhīriḍayā madantā .. 338
1 4 1 0508a indrāya giro aniśitasargā apaḥ prairayatsagarasya budhnāt .
1 4 1 0508c yo akṣeṇeva cakriyau śacībhirviṣvaktastambha pṛthivīmuta dyām .. 339
1 4 1 0509a ā tvā sakhāyaḥ sakhyā vavṛtyustiraḥ purū cidarṇavāṃ jagamyāḥ .
1 4 1 0509c piturnapātamā dadhita vedhā asminkṣaye pratarāṃ dīdyānaḥ .. 340
1 4 1 0510a ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn .
1 4 1 0510c āsanneṣāmapsuvāho mayobhūnya eṣāṃ bhṛtyāmṛṇadhatsa jīvāt .. 341

caturtha prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 4 2 0601a gāyanti tvā gāyatriṇo 'rcantyarkamarkiṇaḥ .
1 4 2 0601c brahmāṇastvā śatakrata udvaṃśamiva yemire .. 342
1 4 2 0602a indraṃ viśvā avīvṛdhantsamudravyacasaṃ giraḥ .
1 4 2 0602c rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim .. 343
1 4 2 0603a imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam .
1 4 2 0603c śukrasya tvābhyakṣarandhārā ṛtasya sādane .. 344
1 4 2 0604a yadindra citra ma iha nāsti tvādātamadrivaḥ .
1 4 2 0604c rādhastanno vidadvasa ubhayāhastyā bhara .. 345
1 4 2 0605a śrudī havaṃ tiraścyā indra yastvā saparyati .
1 4 2 0605c suvīryasya gomato rāyaspūrdhi mahāṃ asi .. 346
1 4 2 0606a asāvi soma indra te śaviṣṭha dhṛṣṇavā gahi .
1 4 2 0606c ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ .. 347
1 4 2 0607a endra yāhi haribhirupa kaṇvasya suṣṭutim .
1 4 2 0607c divo amuṣya śāsato divaṃ yaya divāvaso .. 348
1 4 2 0608a ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ .
1 4 2 0608c abhi tvā samanūṣata gāvo vatsaṃ na dhenavaḥ .. 349
1 4 2 0609a eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā .
1 4 2 0609c śuddhairukthairvāvṛdhvāṃsaṃ śuddhairāśīrvānmamattu .. 350
1 4 2 0610a yo rayiṃ vo rayintamo yo dyumnairdyumnavattamaḥ .
1 4 2 0610c somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ .. 351

1 4 2 0701a pratyasmai pipīṣate viśvāni viduṣe bhara .
1 4 2 0701c araṅgamāya jagmaye 'paścādadhvane naraḥ .. 352
1 4 2 0702a ā no vayovayaḥśayaṃ mahāntaṃ gahvareṣṭhāṃ mahāntaṃ pūrvineṣṭhām .
1 4 2 0702c ugraṃ vaco apāvadhīḥ .. 353
1 4 2 0703a ā tvā rathaṃ yathotaye sumnāya vartayāmasi .
1 4 2 0703c tuvikūrmimṛtīṣahamindraṃ śaviṣṭha satpatim .. 354
1 4 2 0704a sa pūrvyo mahonāṃ venaḥ kratubhirānaje .
1 4 2 0704c yasya dvārā manuḥ pitā deveṣu dhiya ānaje .. 355
1 4 2 0705a yadī vahantyāśavo bhrājamānā ratheṣvā .
1 4 2 0705c pibanto madiraṃ madhu tatra śravāṃsi kṛṇvate .. 356
1 4 2 0706a tyamu vo aprahaṇaṃ gṛṇīṣe śavasaspatim .
1 4 2 0706c indraṃ viśvāsāhaṃ naraṃ śaciṣṭhaṃ viśvavedasam .. 357
1 4 2 0707a dadhikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ .
1 4 2 0707c surabhi no mukhā karatpra na āyūṃṣi tāriṣat .. 358
1 4 2 0708a purāṃ bhinduryuvā kaviramitaujā ajāyata .
1 4 2 0708c indro viśvasya karmaṇo dharttā vajrī puruṣṭutaḥ .. 359

1 4 2 0801a prapra vastriṣṭubhamiṣaṃ vandadvīrāyendave .
1 4 2 0801c dhiyā vo medhasātaye purandhyā vivāsati .. 360
1 4 2 0802a kaśyapasya svarvido yāvāhuḥ sayujāviti .
1 4 2 0802c yayorviśvamapi vrataṃ yajñaṃ dhīrā nicāyya .. 361
1 4 2 0803a arcata prārcatā naraḥ priyamedhāso arcata .
1 4 2 0803c arcantu putrakā uta puramiddhṛṣṇvarcata .. 362
1 4 2 0804a ukthamindrāya śaṃsyaṃ vardhanaṃ puruniḥṣidhe .
1 4 2 0804c śakro yathā suteṣu no rāraṇatsakhyeṣu ca .. 363
1 4 2 0805a viśvānarasya vaspatimanānatasya śavasaḥ .
1 4 2 0805c evaiśca carṣaṇīnāmūtī huve rathānām .. 364
1 4 2 0806a sa ghā yaste divo naro dhiyā martasya śamataḥ .
1 4 2 0806c ūtī sa bṛhato divo dviṣo aṃho na tarati .. 365
1 4 2 0807a vibhoṣṭa indra rādhaso vibhvī rātiḥ śatakrato .
1 4 2 0807c athā no viśvacarṣaṇe dyumnaṃ sudatra maṃhaya .. 366
1 4 2 0808a vayaścitte patatriṇo dvipāccatuṣpādarjuni .
1 4 2 0808c uṣaḥ prārannṛtūṃranu divo antebhyaspari .. 367
1 4 2 0809a amī ye devā sthana madhya ā rocane divaḥ .
1 4 2 0809c kadva ṛtaṃ kadamṛtaṃ kā pratnā va āhutiḥ .. 368
1 4 2 0810a ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kṛṇvate .
1 4 2 0810c vi te sadasi rājato yajñaṃ deveṣu vakṣataḥ .. 369

1 4 2 0901a viśvāḥ pṛtanā abhibhūtaraṃ naraḥ sajūstatakṣurindraṃ jajanuśca rājase .
1 4 2 0901c kratve vare sthemanyāmurīmutogramojiṣṭhaṃ tarasaṃ tarasvinam .. 370
1 4 2 0902a śratte dadhāmi prathamāya manyave 'hanyaddasyuṃ naryaṃ viverapaḥ .
1 4 2 0902c ubhe yatvā rodasī dhāvatāmanu bhyasātte śuṣmātpṛthivī cidadrivaḥ .. 371
1 4 2 0903a sameta viśvā ojasā patiṃ divo ya eka idbhūratithirjanānām
1 4 2 0903c sa pūrvyo nūtanamājigīṣaṃ taṃ varttanīranu vāvṛta eka it .. 372
1 4 2 0904a ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso .
1 4 2 0904c na hi tvadanyo girvaṇo giraḥ saghatkṣoṇīriva prati taddharya no vacaḥ .. 373
1 4 2 0905a carṣaṇīdhṛtaṃ maghavānamukthyā3mindraṃ giro bṛhatīrabhyanūṣata .
1 4 2 0905c vāvṛdhānaṃ puruhūtaṃ suvṛktibhiramartyaṃ jaramāṇaṃ divedive .. 374
1 4 2 0906a acchā va indraṃ matayaḥ svaryuvaḥ sadhrīcīrviśvā uśatīranūṣata .
1 4 2 0906c pari ṣvajanta janayo yathā patiṃ maryaṃ na śundhyuṃ maghavānamūtaye .. 375
1 4 2 0907a abhi tyaṃ meṣaṃ puruhūtamṛgmiyamindraṃ gīrbhirmadatā vasvo arṇavam .
1 4 2 0907c yasya dyāvo na vicaranti mānuṣaṃ bhuje maṃhiṣṭhamabhi vipramarcata .. 376
1 4 2 0908a tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhuvaḥ sākamīrate .
1 4 2 0908c atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ .. 377
1 4 2 0909a ghṛtavatī bhuvanānāmabhiśriyorvī pṛthvī madhudughe supeśasā .
1 4 2 0909c dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā .. 378
1 4 2 0910a ubhe yadindra rodasī āpaprāthoṣā iva .
1 4 2 0910c mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnām .
1 4 2 0910e devī janitryajījanadbhadrā janitryajījanat .. 379
1 4 2 0911a pra mandine pitumadarcatā vaco yaḥ kṛṣṇagarbhā nirahannṛjiśvanā .
1 4 2 0911c avasyavo vṛṣaṇaṃ vajradakṣiṇaṃ marutvantaṃ sakhyāya huvemahi .. 380

1 4 2 1001a indra suteṣu someṣu kratuṃ punīṣa ukthyam .
1 4 2 1001c vide vṛdhasya dakṣasya mahāṃ hi ṣaḥ .. 381
1 4 2 1002a tamu abhi pra gāyata puruhūtaṃ puruṣṭutam .
1 4 2 1002c indraṃ gīrbhistaviṣamā vivāsata .. 382
1 4 2 1003a taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛkṣu sāsahim .
1 4 2 1003c u lokakṛtnumadrivo hariśriyam .. 383
1 4 2 1004a yatsomamindra viṣṇavi yadvā gha trita āptye .
1 4 2 1004c yadvā marutsu mandase samindubhiḥ .. 384
1 4 2 1005a edu madhormadintaraṃ siñcādhvaryo andhasaḥ .
1 4 2 1005c evā hi vīrastavate sadāvṛdhaḥ .. 385
1 4 2 1006a endumindrāya siñcata pibāti somyaṃ madhu .
1 4 2 1006c pra rādhāṃsi codayate mahitvanā .. 386
1 4 2 1007a eto nvindraṃ stavāma sakhāyaḥ stomyaṃ naram .
1 4 2 1007c kṛṣṭīryo viśvā abhyastyeka it .. 387
1 4 2 1008a indrāya sāma gāyata viprāya bṛhate bṛhat .
1 4 2 1008c brahmakṛte vipaścite panasyave .. 388
1 4 2 1009a ya eka idvidayate vasu martāya dāśuṣe .
1 4 2 1009c īśāno apratiṣkuta indro aṅga .. 389
1 4 2 1010a sakhāya ā śiṣāmahe brahmendrāya vajriṇe .
1 4 2 1010c stuṣa ū ṣu vo nṛtamāya dhṛṣṇave .. 390

pañcama prapāṭhakaḥ . prathamo 'rdhaḥ
1 5 1 0101a gṛṇe tadindra te śava upamāṃ devatātaye .
1 5 1 0101c yaddhaṃsi vṛtramojasā śacīpate .. 391
1 5 1 0102a yasya tyacchambaraṃ made divodāsāya randhayan .
1 5 1 0102c ayaṃ sa soma indra te sutaḥ piba .. 392
1 5 1 0103a endra no gadhi priya satrājidagohya .
1 5 1 0103c girirna viśvataḥ pṛthuḥ patirdivaḥ .. 393
1 5 1 0104a ya indra somapātamo madaḥ śaviṣṭha cetati .
1 5 1 0104c yenā haṃsi nyā3triṇaṃ tamīmahe .. 394
1 5 1 0105a tuce tunāya tatsu no drādhīya āyurjīvase .
1 5 1 0105c ādityāsaḥ samahasaḥ kṛṇotana .. 395
1 5 1 0106a vetthā hi nirṛtīnāṃ vajrahasta parivṛjam .
1 5 1 0106c aharahaḥ śundhyuḥ paripadāmiva .. 396
1 5 1 0107a apāmīvāmapa stridhamapa sedhata durmatim .
1 5 1 0107c ādityāso yuyotanā no aṃhasaḥ .. 397
1 5 1 0108a pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ .
1 5 1 0108c soturbāhubhyāṃ suyato nārvā .. 398

1 5 1 0201a abhrātṛvyo anā tvamanāpirindra januṣā sanādasi .
1 5 1 0201c yudhedāpitvamicchase .. 399
1 5 1 0202a yo na idamidaṃ purā pra vasya ānināya tamu va stuṣe .
1 5 1 0202c sakhāya indramūtaye .. 400
1 5 1 0203a ā gantā mā riṣaṇyata prasthāvāno māpa sthāta samanyavaḥ .
1 5 1 0203c dṛḍhā cidyamayiṣṇavaḥ .. 401
1 5 1 0204a ā yāhyayamindave 'śvapate gopata urvarāpate .
1 5 1 0204c somaṃ somapate piba .. 402
1 5 1 0205a tvayā ha svidyujā vayaṃ prati śvasantaṃ vṛṣabha bruvīmahi .
1 5 1 0205c saṃsthe janasya gomataḥ .. 403
1 5 1 0206a gāvaściddhā samanyavaḥ sajātyena marutaḥ sabandhavaḥ .
1 5 1 0206c rihate kakubho mithaḥ .. 404
1 5 1 0207a tvaṃ na indrā bhara ojo nṛmṇaṃ śatakrato vicarṣaṇe .
1 5 1 0207c ā vīraṃ pṛtanāsaham .. 405
1 5 1 0208a adhā hīndra girvaṇa upa tvā kāma īmahe sasṛgmahe .
1 5 1 0208c udeva gmanta udabhiḥ .. 406
1 5 1 0209a sīdantaste vayo yathā gośrīte madhau madire vivakṣaṇe .
1 5 1 0209c abhi tvāmindra nonumaḥ .. 407
1 5 1 0210a vayamu tvāmapūrvya sthūraṃ na kaccidbharanto 'vasyavaḥ .
1 5 1 0210c vajriñcitraṃ havāmahe .. 408

1 5 1 0301a svādoritthā viṣūvato madhoḥ pibanti gauryaḥ .
1 5 1 0301c yā indreṇa sayāvarīrvṛṣṇā madanti śobhathā vasvīranu svarājyam .. 409
1 5 1 0302a itthā hi soma inmado brahma cakāra vardhanam .
1 5 1 0302c śaviṣṭha vajrinnojasā pṛthivyā niḥ śaśā ahimarcannanu svarājyam .. 410
1 5 1 0303a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ .
1 5 1 0303c taminmahatsvājiṣūtimarbhe havāmahe sa vājeṣu pra no 'viṣat .. 411
1 5 1 0304a indra tubhyamidadrivo 'nuttaṃ vajrinvīryam .
1 5 1 0304c yaddha tyaṃ māyinaṃ mṛgaṃ tava tyanmāyayāvadhīrarcannanu svarājyam .. 412
1 5 1 0305a prehyabhīhi dhṛṣṇuhi na te vajro ni yaṃsate .
1 5 1 0305c indra nṛmṇaṃ hi te śavo hano vṛtraṃ jayā apo 'rcannanu svarājyam .. 413
1 5 1 0306a yadudīrata ājayo dhṛṣṇave dhīyate dhanam .
1 5 1 0306c yuṅkṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ .. 414
1 5 1 0307a akṣannamīmadanta hyava priyā adhūṣata .
1 5 1 0307c astoṣata svabhānavo viprā naviṣṭhayā matī yojā nvindra te harī .. 415
1 5 1 0308a upo ṣu śṛṇuhī giro maghavanmātathā iva .
1 5 1 0308c kadā naḥ sūnṛtāvataḥ kara idarthayāsa idyojā nvindra te harī .. 416
1 5 1 0309a candramā apsvā3ntarā suparṇo dhāvate divi .
1 5 1 0309c na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī .. 417
1 5 1 0310a prati priyatamaṃ rathaṃ vṛṣaṇaṃ vasuvāhanam .
1 5 1 0310c stotā vāmaśvināvṛśi stomebhirbhūṣati prati mādhvī mama śrutaṃ havam .. 418

1 5 1 0401a ā te agna idhīmahi dyumantaṃ devājaram .
1 5 1 0401c yuddha syā te panīyasī samiddīdayati dyavīṣaṃ stotṛbhya ā bhara .. 419
1 5 1 0402a āgniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe .
1 5 1 0402c śīraṃ pāvakaśociṣaṃ vi vo made yajñeṣu stīrṇabarhiṣaṃ vivakṣase .. 420
1 5 1 0403a mahe no adya bodhayoṣo rāye divitmatī .
1 5 1 0403c yathā cinno abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte .. 421
1 5 1 0404a bhadraṃ no api vātaya mano dakṣamuta kratum .
1 5 1 0404c athā te sakhye andhaso vi vo made raṇā gāvo na yavase vivakṣase .. 422
1 5 1 0405a kratvā mahāṃ anuṣvadhaṃ bhīma ā vāvṛte śavaḥ .
1 5 1 0405c śriya ṛṣva upākayorni śiprī harivāṃ dadhe hastayorvajramāyasam .. 423
1 5 1 0406a sa ghā taṃ vṛṣaṇaṃ rathamadhi tiṣṭhāti govidam .
1 5 1 0406c yaḥ pātraṃ hāriyojanaṃ pūrṇamindrā ciketati yojā nvindra te harī .. 424
1 5 1 0407a agniṃ taṃ manye yo vasurastaṃ yaṃ yanti dhenavaḥ .
1 5 1 0407c astamarvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara .. 425
1 5 1 0408a na tamaṃho na duritaṃ devāso aṣṭa martyam .
1 5 1 0408c sajoṣaso yamaryamā mitro nayati varuṇo ati dviṣaḥ .. 426

1 5 1 0501a pari pra dhanvendrāya soma svādurmitrāya pūṣṇe bhagāya .. 427
1 5 1 0502a paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ .
1 5 1 0502c dviṣastaradhyā ṛṇayā na īrase .. 428
1 5 1 0503a pavasva soma mahāntsamudraḥ pitā devānāṃ viśvābhi dhāma .. 429
1 5 1 0504a pavasva soma mahe dakṣāyāśvo na nikto vājī dhanāya .. 430
1 5 1 0505a induḥ paviṣṭa cārurmadāyāpāmupasthe kavirbhagāya .. 431
1 5 1 0506a anu hi tvā sutaṃ soma madāmasi mahe samaryarājye .
1 5 1 0506c vājāṃ abhi pavamāna pra gāhase .. 432
1 5 1 0507a ka īṃ vyaktā naraḥ sanīḍā rudrasya maryā atha svaśvāḥ .. 433
1 5 1 0508a agne tamadyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam .
1 5 1 0508c ṛdhyāmā ta ohaiḥ .. 434
1 5 1 0509a āvirmaryā ā vājaṃ vājino agmaṃ devasya savituḥ savam .
1 5 1 0509c svargāṃ arvanto jayata .. 435
1 5 1 0510a pavasva soma dyumnī sudhāro mahāṃ avīnāmanupūrvyaḥ .. 436

pañcama prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 5 2 0601a viśvatodāvanviśvato na ā bhara yaṃ tvā śaviṣṭhamīmahe .. 437
1 5 2 0602a eṣa brahmā ya ṛtviya indro nāma śruto gṛṇe .. 438
1 5 2 0603a brahmāṇa indraṃ mahayanto arkairavardhayannahaye hantavā u .. 439
1 5 2 0604a anavaste rathamaśvāya takṣustvaṣṭā vajraṃ puruhūta dyumantam .. 440
1 5 2 0605a śaṃ padaṃ maghaṃ rayīṣiṇo na kāmamavrato hinoti na spṛśadrayim .. 441
1 5 2 0606a sadā gāvaḥ śucayo viśvadhāyasaḥ sadā devā arepasaḥ .. 442
1 5 2 0607a ā yāhi vanasā saha gāvaḥ sacanta varttaniṃ yadūdhabhiḥ .. 443
1 5 2 0608a upa prakṣe madhumati kṣiyantaḥ puṣyema rayiṃ dhīmahe ta indra .. 444
1 5 2 0609a arcantyarkaṃ marutaḥ svarkkā ā stobhati śruto yuvā sa indraḥ .. 445
1 5 2 0610a pra va indrāya vṛtrahantamāya viprāya gāthaṃ gāyata yaṃ jujoṣate .. 446

1 5 2 0701a acetyagniścikitirhavyavāḍna sumadrathaḥ .. 447
1 5 2 0702a agne tvaṃ no antama uta trātā śivo bhuvo varūthyaḥ .. 448
1 5 2 0703a bhago na citro agnirmahonāṃ dadhāti ratnam .. 449
1 5 2 0704a viśvasya pra stobha puro vā sanyadi veha nūnam .. 450
1 5 2 0705a uṣā apa svasuṣṭamaḥ saṃ varttayati varttaniṃ sujātatā .. 451
1 5 2 0706a imā nu kaṃ bhuvanā sīṣadhemendraśca viśve ca devāḥ .. 452
1 5 2 0707a vi srutayo yathā patha indra tvadyantu rātayaḥ .. 453
1 5 2 0708a ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ .. 454
1 5 2 0709a ūrjā mitro varuṇaḥ pinvateḍāḥ pīvarīmiṣaṃ kṛṇuhī na indra .. 455
1 5 2 0710a indro viśvasya rājati .. 456

1 5 2 0801a trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛmpatsomamapibadviṣṇunā sutaṃ yathāvaśam .
1 5 2 0801c sa īṃ mamāda mahi karma karttave mahāmuruṃ sainaṃ saścaddevo devaṃ satya induḥ satyamindram .. 457
1 5 2 0802a ayaṃ sahasramānavo dṛśaḥ kavīnāṃ matirjyotirvidharma .
1 5 2 0802c bradhnaḥ samīcīruṣasaḥ samairayadarepasaḥ socetasaḥ svasare manyumantaścitā goḥ .. 458
1 5 2 0803a endra yāhyupa naḥ parāvato nāyamacchā vidathānīva satpatirastā rājeva satpatiḥ .
1 5 2 0803c havāmahe tvā prayasvantaḥ suteṣvā putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye .. 459
1 5 2 0804a tamindraṃ johavīmi maghavānamugraṃ satrā dadhānamapratiṣkutaṃ śravāṃsi bhūriḥ .
1 5 2 0804c maṃhiṣṭho gīrbhirā ca yajñiyo vavartta rāye no viśvā supathā kṛṇotu vajrī .. 460
1 5 2 0805a astu śrauṣṭpuro agniṃ dhiyā dadha ā nu tyacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe .
1 5 2 0805c yaddha krāṇā vivasvate nābhā sandāya navyase .
1 5 2 0805e adha pra nūnamupa yanti dhītayo devāṃacchā na dhītayaḥ .. 461
1 5 2 0806a pra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut .
1 5 2 0806c pra śardhāya pra yajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase .. 462
1 5 2 0807a ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati sayugvabhiḥ sūro na sayugvabhiḥ .
1 5 2 0807c dhārā pṛṣṭhasya rocate punāno aruṣo hariḥ .
1 5 2 0807e viśvā yadrūpā pariyāsyṛkvabhiḥ saptāsyebhirṛkvabhiḥ .. 463
1 5 2 0808a abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratumarcāmi satyasavaṃ ratnadhāmabhi priyaṃ matim
1 5 2 0808c ūrdhvā yasyāmatirbhā adidyutatsavīmani hiraṇyapāṇiramimīta sukratuḥ kṛpā svaḥ .. 464
1 5 2 0809a agniṃ hotāraṃ manye dāsvantaṃ vasoḥ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam .
1 5 2 0809c ya ūrdhvayā svadhvaro devo devācyā kṛpā .
1 5 2 0809c ghṛtasya vibhrāṣṭimanu śukraśociṣa ājuhvānasya sarpiṣaḥ .. 465
1 5 2 0810a tava tyannaryaṃ nṛto 'pa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam .
1 5 2 0810c yo devasya śavasā prāriṇā asu riṇannapaḥ .
1 5 2 0810e bhuvo viśvamabhyadevamojasā videdūrjaṃ śatakraturvidediṣam .. 466

.. ityaindraṃ parva kāṇḍam ..


pāvamāna kāṇḍam
1 5 2 0901a uccā te jātamandhaso divi sadbhūmyā dade .
1 5 2 0901c ugraṃ śarma mahi śravaḥ .. 467
1 5 2 0902a svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā .
1 5 2 0902c indrāya pātave sutaḥ .. 468
1 5 2 0903a vṛṣā pavasva dhārayā marutvate ca matsaraḥ .
1 5 2 0903c viśvā dadhāna ojasā .. 469
1 5 2 0904a yaste mado vareṇyastenā pavasvāndhasā .
1 5 2 0904c devāvīraghaśaṃsahā .. 470
1 5 2 0905a tisro vāca udīrate gāvo mimanti dhenavaḥ .
1 5 2 0905c harireti kanikradat .. 471
1 5 2 0906a indrāyendo marutvate pavasva madhumattamaḥ .
1 5 2 0906c arkasya yonimāsadam .. 472
1 5 2 0907a asāvyaṃśurmadāyāpsu dakṣo giriṣṭhāḥ .
1 5 2 0907c śyeno na yonimāsadat .. 473
1 5 2 0908a pavasva dakṣasādhano devebhyaḥ pītaye hare .
1 5 2 0908c marudbhyo vāyave madaḥ .. 474
1 5 2 0909a pari svāno giriṣṭhāḥ pavitre somo akṣarat .
1 5 2 0909c madeṣu sarvadhā asi .. 475
1 5 2 0910a pari priyā divaḥ kavirvayāṃsi naptyorhitaḥ .
1 5 2 0910c svānairyāti kavikratuḥ .. 476

1 5 2 1001a pra somāso madacyutaḥ śravase no maghonaḥ .
1 5 2 1001c sutā vidathe akramuḥ .. 477
1 5 2 1002a pra somāso vipaścito 'po nayanta ūrmayaḥ .
1 5 2 1002c vanāni mahiṣā iva .. 478
1 5 2 1003a pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane .
1 5 2 1003c viśvā apa dviṣo jahi .. 479
1 5 2 1004a vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe .
1 5 2 1004c pavamāna svardṛśam .. 480
1 5 2 1005a induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matiḥ .
1 5 2 1005c sṛjadaśvaṃ rathīriva .. 481
1 5 2 1006a asṛkṣata pra vājino gavyā somāso aśvayā .
1 5 2 1006c śukrāso vīrayāśavaḥ .. 482
1 5 2 1007a pavasva deva āyuṣagindraṃ gacchatu te madaḥ .
1 5 2 1007c vāyumā roha dharmaṇā .. 483
1 5 2 1008a pavamāno ajījanaddivaścitraṃ na tanyatum .
1 5 2 1008c jyotirvaiśvānaraṃ bṛhat .. 484
1 5 2 1009a pari svānāsa indavo madāya barhaṇā girā .
1 5 2 1009c madho arṣanti dhārayā .. 485
1 5 2 1010a pari prāsiṣyadatkaviḥ sindhorūrmāvadhi śritaḥ .
1 5 2 1010c kāruṃ bibhratpuruspṛham .. 486

ṣaṣṭha prapāṭhakaḥ . prathamo 'rdhaḥ
1 6 1 0101a upo ṣu jātamapturaṃ gobhirbhaṅgaṃ pariṣkṛtam .
1 6 1 0101c induṃ devā ayāsiṣuḥ .. 487
1 6 1 0102a punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ .
1 6 1 0102c śumbhanti vipraṃ dhītibhiḥ .. 488
1 6 1 0103a āviśankalaśaṃ suto viśvā arṣannabhi śriyaḥ .
1 6 1 0103c indurindrāya dhīyate .. 489
1 6 1 0104a asarji rathyo yathā pavitre camvoḥ sutaḥ .
1 6 1 0104c kārṣmanvājī nyakramīt .. 490
1 6 1 0105a pra yadgāvo na bhūrṇayastveṣā ayāso akramuḥ .
1 6 1 0105c ghnantaḥ kṛṣṇāmapa tvacam .. 491
1 6 1 0106a apaghnanpavase mṛdhaḥ kratuvitsoma matsaraḥ .
1 6 1 0106c nudasvādevayuṃ janam .. 492
1 6 1 0107a ayā pavasva dhārayā yayā sūryamarocayaḥ .
1 6 1 0107c hinvāno mānuṣīrapaḥ .. 493
1 6 1 0108a sa pavasva ya āvithendraṃ vṛtrāya hantave .
1 6 1 0108c vavrivāṃsaṃ mahīrapaḥ .. 494
1 6 1 0109a ayā vītī pari srava yasta indo madeṣvā .
1 6 1 0109c avāhannavatīrnava .. 495
1 6 1 0110a pari dyukṣaṃ sanadrāyiṃ bharadvājaṃ no andhasā .
1 6 1 0110c svāno arṣa pavitra ā .. 496

1 6 1 0201a acikradadvṛṣā harirmahānmitro na darśataḥ .
1 6 1 0201c saṃ sūryeṇa didyute .. 497
1 6 1 0202a ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe .
1 6 1 0202c pāntamā puruspṛham .. 498
1 6 1 0203a adhvaryo adribhiḥ sutaṃ somaṃ pavitra ā naya .
1 6 1 0203c punīhīndrāya pātave .. 499
1 6 1 0204a taratsa mandī dhāvati dhārā sutasyāndhasaḥ .
1 6 1 0204c taratsa mandī dhāvati .. 500
1 6 1 0205a ā pavasva sahasriṇaṃ rayiṃ soma suvīryam .
1 6 1 0205c asme śravāṃsi dhāraya .. 501
1 6 1 0206a anu pratnāsa āyavaḥ padaṃ navīyo akramuḥ .
1 6 1 0206c ruce jananta sūryam .. 502
1 6 1 0207a arṣā soma dyumattamo 'bhi droṇāni roruvat .
1 6 1 0207c sīdanyonau yoneṣvā .. 503
1 6 1 0208a vṛṣā soma dyumāṃ asi vṛṣā deva vṛṣavrataḥ .
1 6 1 0208c vṛṣā dharmāṇi dadhriṣe .. 504
1 6 1 0209a iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ .
1 6 1 0209c indo rucābhi gā ihi .. 505
1 6 1 0210a mandrayā soma dhārayā vṛṣā pavasva devayuḥ .
1 6 1 0210c avyo vārebhirasmayuḥ .. 506
1 6 1 0211a ayā soma sukṛtyapā mahāntsannabhyavardhathāḥ .
1 6 1 0211c hindāna idvṛṣāyase .. 507
1 6 1 0212a ayaṃ vicarṣaṇirhitaḥ pavamānaḥ sa cetati .
1 6 1 0212c hinvāna āpyaṃ bṛhat .. 508
1 6 1 0213a pra ṇa indo mahe tu na ūrmiṃ na bibhradarṣasi .
1 6 1 0213c abhi devāṃ ayāsyaḥ .. 509
1 6 1 0214a apaghnanpavate mṛdho 'pa somo arāvṇaḥ .
1 6 1 0214c gacchannindrasya niṣkṛtam .. 510

1 6 1 0301a punānaḥ soma dhārayāpo vasāno arṣasi .
1 6 1 0301c ā ratnadhā yonimṛtasya sīdasyutso devo hiraṇyayaḥ .. 511
1 6 1 0302a parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ .
1 6 1 0302c dadhanvāṃ yo naryo apsvā3ntarā suṣāva somamadribhiḥ .. 512
1 6 1 0303a ā soma svāno adribhistiro vārāṇyavyayā .
1 6 1 0303c jano na puri camvorviśaddhariḥ sado vaneṣu dadhriṣe .. 513
1 6 1 0304a pra soma devavītaye sindhurna pipye arṇasā .
1 6 1 0304c aṃśoḥ payasā madiro na jāgṛviracchā kośaṃ madhuścutam .. 514
1 6 1 0305a soma u ṣvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām .
1 6 1 0305c aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā .. 515
1 6 1 0306a tavāhaṃ soma rāraṇa sakhya indo divedive .
1 6 1 0306c purūṇi babhro ni caranti māmava paridhīṃrati tāṃ ihi .. 516
1 6 1 0307a mṛjyamānaḥ suhastyā samudre vācaminvasi .
1 6 1 0307c rayiṃ piśaṅgaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi .. 517
1 6 1 0308a abhi somāsa āyavaḥ pavante madyaṃ madam .
1 6 1 0308c samudrasyādhi viṣṭape manīṣiṇo matsarāso madacyutaḥ .. 518
1 6 1 0309a punānaḥ soma jāgṛviravyā vāraiḥ pari priyaḥ .
1 6 1 0309c tvaṃ vipro abhavo 'ṅgirastama madhvā yajñaṃ mimikṣa ṇaḥ .. 519
1 6 1 0310a indrāya pavate madaḥ somo marutvate sutaḥ .
1 6 1 0310c sahasradhāro atyavyamarṣati tamī mṛjantyāyavaḥ .. 520
1 6 1 0311a pavasva vājasātamo 'bhi viśvāni vāryā .
1 6 1 0311c tvaṃ samudraḥ prathame vidharmaṃ devebhyaṃ soma matsaraḥ .. 521
1 6 1 0312a pavamānā asṛkṣata pavitramati dhārayā .
1 6 1 0312c marutvanto matsarā indriyā hayā medhāmabhi prayāṃsi ca .. 522

1 6 1 0401a pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa .
1 6 1 0401c aśvaṃ na tvā vājinaṃ marjayanto 'cchā barhī raśanābhirnayanti .. 523
1 6 1 0402a pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti .
1 6 1 0402c mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan .. 524
1 6 1 0403a tisro vāca īrayati pra vahnirṛtasya dhītiṃ brahmaṇo manīṣām .
1 6 1 0403c gāvo yanti gopatiṃ pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ .. 525
1 6 1 0404a asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam .
1 6 1 0404c sutaḥ pavitraṃ paryeti rebhanmiteva sadma paśumanti hotā .. 526
1 6 1 0405a somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ .
1 6 1 0405c janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ .. 527
1 6 1 0406a abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅgoṣiṇamavāvaśanta vāṇīḥ .
1 6 1 0406c vanā vasāno varuṇo na sindhūrvi ratnadhā dayate vāryāṇi .. 528
1 6 1 0407a akrāntsamudraḥ prathame vidharmaṃ janayanprajā bhuvanasya gopāḥ .
1 6 1 0407c vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe svāno adriḥ .. 529
1 6 1 0408a kanikranti harirā sṛjyamānaḥ sīdanvanasya jaṭhare punānaḥ .
1 6 1 0408c nṛbhiryataḥ kṛṇute nirṇijaṃ gāmato matiṃ janayata svadhābhiḥ .. 530
1 6 1 0409a eṣa sya te madhumāṃ indra somo vṛṣā vṛṣṇaḥ pari pavitre akṣāḥ .
1 6 1 0409c sahasradāḥ śatadā bhūridāvā śaśvattamaṃ barhirā vājyasthāt .. 531
1 6 1 0410a pavasva soma madhumāṃ ṛtāvāpo vasāno adhi sāno avye .
1 6 1 0410c ava droṇāni ghṛtavanti roha madintamo matsara indrapānaḥ .. 532

1 6 1 0501a pra senānīḥ śūro agre rathānāṃ gavyanneti harṣate asya senā .
1 6 1 0501c bhadrānkṛṇvannindrahavāntsakhibhya ā somo vastrā rabhasāni datte .. 533
1 6 1 0502a pra te dhārā madhumatīrasṛgranvāraṃ yatpūto atyeṣyavyam .
1 6 1 0502c pavamāna pavase dhāma gonāṃ janayantsūryamapinvo arkaiḥ .. 534
1 6 1 0503a pra gāyatābhyarcāma devāntsomaṃ hinota mahate dhanāya .
1 6 1 0503c svāduḥ pavatāmati vāramavyamā sīdatu kalaśaṃ deva induḥ .. 535
1 6 1 0504a pra hinvāno janitā rodasyo ratho na vājaṃ saniṣannayāsīt .
1 6 1 0504c indraṃ gacchannāyudhā saṃśiśāno viśvā vasu hastayorādadhānaḥ .. 536
1 6 1 0505a takṣadyadī manaso venato vāgjyeṣṭhasya dharmaṃ dyukṣoranīke .
1 6 1 0505c ādīmāyanvaramā vāvaśānā juṣṭaṃ patiṃ kalaśe gāva indum .. 537
1 6 1 0506a sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ .
1 6 1 0506c hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī .. 538
1 6 1 0507a adhi yadasminvājinīva śubhaḥ spardhante dhiyaḥ sūre na viśaḥ .
1 6 1 0507c apo vṛṇānaḥ pavate kavīyanvrajaṃ na paśuvardhanāya manma .. 539
1 6 1 0508a indurvājī pavate gonyoghā indre somaḥ saha invanmadāya .
1 6 1 0508c hanti rakṣo bādhate paryarātiṃ varivaskṛṇvanvṛjanasya rājā .. 540
1 6 1 0509a ayā pavā pavasvainā vasūni māṃścatva indro sarasi pra dhanva .
1 6 1 0509c braghnaścidyasya vāto na jūtiṃ purumedhāścittakave naraṃ dhāt .. 541
1 6 1 0510a mahattatsomo mahiṣaścakārāpāṃ yadgarbho 'vṛṇīta devān .
1 6 1 0510c adadhādindre pavamāna ojo 'janayatsūrye jyotirinduḥ .. 542
1 6 1 0511a asarji vakvā rathye yathājau dhiyā manotā prathamā manīṣa .
1 6 1 0511c daśa svasāro adhi sāno avye mṛjanti vahniṃ sadaneṣvaccha .. 543
1 6 1 0512a apāmivedūrmayastartturāṇāḥ pra manīṣā īrate somamaccha .
1 6 1 0512c namasyantīrupa ca yanti saṃ cāca viśantyuśatīruśantam .. 544

ṣaṣṭha prapāṭhakaḥ . dvitīyo 'rdhaḥ
1 6 2 0601a purojitī vo andhasaḥ sutāya mādayitnave .
1 6 2 0601c apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam .. 545
1 6 2 0602a ayaṃ pūṣā rayirbhagaḥ somaḥ punāno arṣati .
1 6 2 0602c patirviśvasya bhūmano vyakhyadrodasī ubhe .. 546
1 6 2 0603a sutāso madhumattamāḥ somā indrāya mandinaḥ .
1 6 2 0603c pavitravanto akṣarandevāngacchantu vo madāḥ .. 547
1 6 2 0604a somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ .
1 6 2 0604c mitrāḥ svānā arepasaḥ svādhyaḥ svarvidaḥ .. 548
1 6 2 0605a abhī no vājasātamaṃ rayimarṣa śataspṛham .
1 6 2 0605c indo sahasrabharṇasaṃ tuvidyumnaṃ vibhāsaham .. 549
1 6 2 0606a abhī navante adruhaḥ priyamindrasya kāmyam .
1 6 2 0606c vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ .. 550
1 6 2 0607a ā haryatāya dhṛṣṇave dhanuṣṭanvanti pauṃsyam .
1 6 2 0607c śukrā vi yantyasurāya nirṇije vipāmagre mahīyuvaḥ .. 551
1 6 2 0608a pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa .
1 6 2 0608c yo devānviśvāṃ itpari madena saha gacchati .. 552
1 6 2 0609a pra sunvānāsyāndhaso marto na vaṣṭa tadvacaḥ .
1 6 2 0609c apa śvānamarādhasaṃ hatā makhaṃ na bhṛgavaḥ .. 553

1 6 2 0701a abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate .
1 6 2 0701c ā sūryasya bṛhato bṛhannadhi rathaṃ viṣvañcamaruhadvicakṣaṇaḥ .. 554
1 6 2 0702a acodaso no dhanvantvindavaḥ pra svānāso bṛhaddeveṣu harayaḥ .
1 6 2 0702c vi cidaśnānā iṣayo arātayo 'ryo naḥ santu saniṣantu no dhiyaḥ .. 555
1 6 2 0703a eṣa pra kośe madhumāṃ acikradadindrasya vajro vapuṣo vapuṣṭamaḥ .
1 6 2 0703c abhyR^ī3tasya sudughā ghṛtaścuto vāśrā arṣanti payasā ca ghenavaḥ .. 556
1 6 2 0704a pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṅgiram .
1 6 2 0704c marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmanā pathā .. 557
1 6 2 0705a dhartā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ .
1 6 2 0705c hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇuṣe nadīṣvā .. 558
1 6 2 0706a vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnāṃ pratarītoṣasāṃ divaḥ .
1 6 2 0706c prāṇā sindhūnāṃ kalaśāṃ acikradadindrasya hārdyāviśanmanīṣibhiḥ .. 559
1 6 2 0707a trirasmai sapta dhenavo duduhrire satyāmāśiraṃ parame vyomani .
1 6 2 0707c catvāryanyā bhuvanāni nirṇije cārūṇi cakre yadṛtairavardhata .. 560
1 6 2 0708a indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha .
1 6 2 0708c mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ .. 561
1 6 2 0709a asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat .
1 6 2 0709c punāno vāramatyeṣyavyayaṃ śyeno na yoniṃ ghṛtavantamāsadat .. 562
1 6 2 0710a pra devamacchā madhumanta indavo 'siṣyadanta gāva ā na dhenavaḥ .
1 6 2 0710c barhiṣado vacanāvanta ūdhabhiḥ parisrutamusriyā nirṇijaṃ dhire .. 563
1 6 2 0711a añjate vyañjate samañjate kratuṃ rihanti maghvābhyañjate .
1 6 2 0711c sindhoru 'cchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumapsu gṛbhṇate .. 564
1 6 2 0712a pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ .
1 6 2 0712c ataptatanūrna tadāmo aśnute śṛtāsa idvahantaḥ saṃ tadāśata .. 565

1 6 2 0801a indramaccha sutā ime vṛṣaṇaṃ yantu harayaḥ .
1 6 2 0801c śruṣṭe jātāsa indavaḥ svarvidaḥ .. 566
1 6 2 0802a pra dhanvā soma jāgṛvirindrāyendo pari srava .
1 6 2 0802c dyumantaṃ śuṣmamā bhara svarvidam .. 567
1 6 2 0803a sakhāya ā ni ṣīdata punānāya pra gāyata .
1 6 2 0803c śiśuṃ na yajñaiḥ pari bhūṣata śriye .. 568
1 6 2 0804a taṃ vaḥ sakhāyo madāya punānamabhi gāyata .
1 6 2 0804c śiśuṃ na havyaiḥ svadayanta gūrtibhiḥ .. 569
1 6 2 0805a prāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim .
1 6 2 0805c viśvā pari priyā bhuvadadha dvitā .. 570
1 6 2 0806a pavasva devavītaya indo dhārābhirojasā .
1 6 2 0806c ā kalaśaṃ madhumāntsoma naḥ sadaḥ .. 571
1 6 2 0807a somaḥ punāna ūrmiṇāvyaṃ vāraṃ vi dhāvati .
1 6 2 0807c agre vācaḥ pavamānaḥ kanikradat .. 572
1 6 2 0808a pra punānāya vedhase somāya vaca ucyate .
1 6 2 0808c bhṛtiṃ na bharā matibhirjujoṣate .. 573
1 6 2 0809a gomanna indo aśvavatsutaḥ sudakṣa dhaniva .
1 6 2 0809c śuciṃ ca varṇamadhi goṣu dhārya .. 574
1 6 2 0810a asmabhyaṃ tvā vasuvidamabhi vāṇīranūṣata .
1 6 2 0810c gobhiṣṭe varṇamabhi vāsayāmasi .. 575
1 6 2 0811a pavate haryato harirati hvarāṃsi raṃhyā .
1 6 2 0811c abhyarṣa stotṛbhyo vīravadyaśaḥ .. 576
1 6 2 0812a pari kośaṃ madhuścutaṃ somaḥ punāno arṣati .
1 6 2 0812c abhi vāṇīrṛṣīṇāṃ saptā nūṣata .. 577

1 6 2 0901a pavasva madhumattama indrāya soma kratuvittamo madaḥ .
1 6 2 0901c mahi dyukṣatamo madaḥ .. 578
1 6 2 0902a abhi dyumnaṃ bṛhadyaśa iṣaspate didīhi deva devayum .
1 6 2 0902c vi kośaṃ madhyamaṃ yuva .. 579
1 6 2 0903a ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam .
1 6 2 0903c vanaprakṣamudaprutam .. 580
1 6 2 0904a etamu tyaṃ madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divoduham .
1 6 2 0904c viśvā vasūni bibhratam .. 581
1 6 2 0905a sa sunve yo vasūnāṃ yo rāyāmānetā ya iḍānām .
1 6 2 0905c somo yaḥ sukṣitīnām .. 582
1 6 2 0906a tvaṃ hyā3ṅga daivyā pavamāna janimāni dyumattamaḥ .
1 6 2 0906c amṛtatvāya ghoṣayan .. 583
1 6 2 0907a eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ .
1 6 2 0907c krīḍannūrmirapāmiva .. 584
1 6 2 0908a ya usriyā api yā antaraśmani nirgā akṛntadojasā .
1 6 2 0908c abhi vrajaṃ tatniṣe gavyamaśvyaṃ varmīva dhṛṣṇavā ruja .
1 6 2 0908e Oṃ varmīva dhṛṣṇavā ruja .. 585

.. iti saumyaṃ pāvamānaṃ parva kāṇḍam ..
.. iti pūrvārcikaḥ ..

āraṇya ārcikaḥ
āraṇya kāṇḍam
2 0 0 0101a indra jyeṣṭhaṃ na ā bhara ojiṣṭhaṃ pupuri śravaḥ .
2 0 0 0101c yaddidhṛkṣema vajrahasta rodasī obhe suśipra paprāḥ .. 586
2 0 0 0102a indro rājā jagataścarṣaṇīnāmadhikṣamā viśvarūpaṃ yadasya .
2 0 0 0102c tato dadāti dāśuṣe vasūni codadrādha upastutaṃ cidarvāk .. 587
2 0 0 0103a yasyedamā rajoyujastuje jane vanaṃ svaḥ .
2 0 0 0103c indrasya rantyaṃ bṛhat .. 588
2 0 0 0104a uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya .
2 0 0 0104c athāditya vrate vayaṃ tavānāgaso aditaye syāma .. 589
2 0 0 0105a tvayā vayaṃ pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat .
2 0 0 0105c tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivī uta dyauḥ .. 590
2 0 0 0106a imaṃ vṛṣaṇaṃ kṛṇutaikaminmām .. 591
2 0 0 0107a sa na indrāya yajyave varuṇāya marudbhyaḥ .
2 0 0 0107c varivovitparisrava .. 592
2 0 0 0108a enā viśvānyarya ā dyumnāni mānuṣāṇām .
2 0 0 0108c siṣāsanto vanāmahe .. 593
2 0 0 0109a ahamasmi prathamajā ṛtasya pūrvaṃ devebhyo amṛtasya nāma .
2 0 0 0109c yo mā dadāti sa idevamāvadahamannamannamadantamadmi .. 594

2 0 0 0201a tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca .
2 0 0 0201c paruṣṇīṣu ruśatpayaḥ .. 595
2 0 0 0202a arūrucaduṣasaḥ pṛśniragriya ukṣā mimeti bhuvaneṣu vājayuḥ .
2 0 0 0202c māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamādadhuḥ .. 596
2 0 0 0203a indra iddharyoḥ sacā sammiśla ā vacoyujā .
2 0 0 0203c indro vajrī hiraṇyayaḥ .. 597
2 0 0 0204a indra vājeṣu no 'va sahasrapradhaneṣu ca .
2 0 0 0204c ugra ugrābhirūtibhiḥ .. 598
2 0 0 0205a prathaśca yasya saprathaśca nāmānuṣṭubhasya haviṣo haviryat .
2 0 0 0205c dhāturdyutānātsavituśca viṣṇo rathantaramā jabhārā vasiṣṭhaḥ .. 599
2 0 0 0206a niyutvānvāyavā gahyayaṃ śukro ayāmi te .
2 0 0 0206c gantāsi sunvato gṛham .. 600
2 0 0 0207a yajjāyathā apūrvya maghavanvṛtrahatyāya .
2 0 0 0207c tatpṛthivīmaprathayastadastabhnā uto divam .. 601

2 0 0 0301a mayi varco atho yaśo 'tho yajñasya yatpayaḥ .
2 0 0 0301c parameṣṭhī prajāpatirdivi dyāmiva dṛṃhatu .. 602
2 0 0 0302a saṃ te payāṃsi samu yantu vājāḥ saṃ vṛṣṇyānyabhimātiṣāhaḥ .
2 0 0 0302c āpyāyamāno amṛtāya soma divi śravāṃsyuttamāni dhiṣva .. 603
2 0 0 0303a tvamimā oṣadhīḥ soma viśvāstvamapo ajanayastvaṃ gāḥ .
2 0 0 0303c tvamātanorurvā3ntarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha .. 604
2 0 0 0304a agnimīḍe purohitaṃ yajñasya devamṛtvijam .
2 0 0 0304c hotāraṃ ratnadhātamam .. 605
2 0 0 0305a te manvata prathamaṃ nāma gonāṃ triḥ sapta paramaṃ nāma janān .
2 0 0 0305c tā jānatīrabhyanūṣata kṣā āvirbhuvannaruṇīryaśasā gāvaḥ .. 606
2 0 0 0306a samanyā yantyupayantyanyāḥ samānamūrvaṃ nadyaspṛṇanti .
2 0 0 0306c tamū śuciṃ śucayo dīdivāṃsamapānnapātamupa yantyāpaḥ .. 607
2 0 0 0307a ā prāgādbhadrā yuvatirahnaḥ ketūntsamīrtsati .
2 0 0 0307c abhūdbhadrā niveśanī viśvasya jagato rātrī .. 608
2 0 0 0308a prakṣasya vṛṣṇo aruṣasya nū mahaḥ pra no vaco vidathā jātavedase .
2 0 0 0308c vaiśvānarāya matirnavyase śuciḥ soma iva pavate cāruragnaye .. 609
2 0 0 0309a viśve devā mama śṛṇvantu yajñamubhe rodasī apāṃ napācca manma .
2 0 0 0309c mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvidvo antamā madema .. 610
2 0 0 0310a yaśo mā dyāvāpṛthivī yaśo mendrabṛhaspatī .
2 0 0 0310c yaśo bhagasya vindatu yaśo mā pratimucyatām .
2 0 0 0310e yaśasvyā3syāḥ saṃ sado 'haṃ pravaditā syām .. 611
2 0 0 0311a indrasya nu vīryāṇi pravocaṃ yāni cakāra prathamāni vajrī .
2 0 0 0311c ahannahimanvapastatarda pra vakṣaṇā abhinatparvatānām .. 612
2 0 0 0312a agnirasmi janmanā jātavedā ghṛtaṃ me cakṣuramṛtaṃ ma āsan .
2 0 0 0312c tridhāturarko rajaso vimāno 'jasraṃ jyotirhavirasmi sarvam .. 613
2 0 0 0313a pātyagnirvipo agraṃ padaṃ veḥ pāti yahvaścaraṇaṃ sūryasya .
2 0 0 0313c pāti nābhā saptaśīrṣāṇamagniḥ .. 614

2 0 0 0401a bhrājantyagne samidhāna dīdivo jihvā caratyantarāsani .
2 0 0 0401c sa tvaṃ no agne payasā vasuvidrayiṃ varco dṛśe 'dāḥ .. 615
2 0 0 0402a vasanta innu rantyo grīṣma innu rantyaḥ .
2 0 0 0402c varṣāṇyanu śarado hemantaḥ śiśira innu rantyaḥ .. 616
2 0 0 0403a sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt .
2 0 0 0403c sa bhūmiṃ sarvato vṛtvātyatiṣṭhaddaśāṅgulam .. 617
2 0 0 0404a tripādūrdhva udaitpuruṣaḥ pado 'syehābhavatpunaḥ .
2 0 0 0404c tathā viṣvaṅ vyakrāmadaśanānaśane abhi .. 618
2 0 0 0405a puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhāvyam .
2 0 0 0405c pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi .. 619
2 0 0 0406a tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ .
2 0 0 0406c utāmṛtatvasyeśāno yadannenātirohati .. 620
2 0 0 0407a tato virāḍajāyata virājo adhi pūruṣaḥ .
2 0 0 0407c sa jāto atyaricyata paścādbhūmimatho puraḥ .. 621
2 0 0 0408a manye vāṃ dyāvāpṛthivī subhojasau ye aprathethāmamitamabhi yojanam .
2 0 0 0408c dyāvāpṛthivī bhavataṃ syone te no muñcatamaṃhasaḥ .. 622
2 0 0 0409a harī ta indra śmaśrūṇyuto te haritau hari .
2 0 0 0409c taṃ tvā stuvanti kavayaḥ puruṣāso vanargavaḥ .. 623
2 0 0 0410a yadvarco hiraṇyasya yadvā varco gavāmuta .
2 0 0 0410c satyasya brahmaṇo varcastena mā saṃ sṛjāmasi .. 624
2 0 0 0411a sahastanna indra daddhyoja īśe hyasya mahato virapśin .
2 0 0 0411c kratuṃ na nṛmṇaṃ sthaviraṃ ca vājaṃ vṛtreṣu śatrūntsuhanā kṛdhī naḥ .. 625
2 0 0 0412a saharṣabhāḥ sahavatsā udeta viśvā rūpāṇī bibhratīrdvyūdnīḥ .
2 0 0 0412c uruḥ pṛthurayaṃ vo astu loka imā āpaḥ suprapāṇā iha sta .. 626

2 0 0 0501a agna āyūṃṣi pavasa āsuvorjamiṣaṃ ca naḥ .
2 0 0 0501c āre bādhasva ducchunām .. 627
2 0 0 0502a vibhrāṅbṛhatpibatu somyaṃ madhvāyurdadhadyajñapatāvavihrutam .
2 0 0 0502c vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā vi rājati .. 628
2 0 0 0503a citraṃ devānāmudagādanīkaṃ cakṣurmitrasya varuṇasyāgneḥ .
2 0 0 0503c āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatastasthuṣaśca .. 629
2 0 0 0504a āyaṃ gauḥ pṛśnirakramīdasadanmātaraṃ puraḥ .
2 0 0 0504c pitaraṃ ca prayantsvaḥ .. 630
2 0 0 0505a antaścarati rocanāsya prāṇādapānatī .
2 0 0 0505c vyakhyanmahiṣo divam .. 631
2 0 0 0506a triṃṣaddhāma vi rājati vākpataṅgāya dhīyate .
2 0 0 0506c prati vastoraha dyubhiḥ .. 632
2 0 0 0507a apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ .
2 0 0 0507c sūrāya viśvacakṣase .. 633
2 0 0 0508a adṛśrannasya ketavo vi raśmayo janāṃ anu .
2 0 0 0508c bhrājanto agnayo yathā .. 634
2 0 0 0509a taraṇirviśvadarśato jyotiṣkṛdasi sūrya .
2 0 0 0509c viśvamābhāsi rocanam .. 635
2 0 0 0510a pratyaṅ devānāṃ viśaḥ pratyaṅṅudeṣi mānuṣān .
2 0 0 0510c pratyaṅ viśvaṃ svardṛśe .. 636
2 0 0 0511a yenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu .
2 0 0 0511c tvaṃ varuṇa paśyasi .. 637
2 0 0 0512a uddyāmeṣi rajaḥ pṛthvahā mimāno aktubhiḥ .
2 0 0 0512c paśyañjanmāni sūrya .. 638
2 0 0 0513a ayukta sapta śundhyuvaḥ sūro rathasya naptryaḥ .
2 0 0 0513c tābhiryāti svayuktibhiḥ .. 639
2 0 0 0514a sapta tvā harito rathe vahanti deva sūrya .
2 0 0 0514c śociṣkeśaṃ vicakṣaṇa .. 640
.. ityāraṇyaṃ parva kāṇḍam ..

mahānāmnya ārcikaḥ
3 0 0 0001a vidā maghavan vidā gātumanuśaṃsiṣo diśaḥ .
3 0 0 0001c śikṣā śacīnāṃ pate pūrvīṇāṃ purūvaso .. 641
3 0 0 0002a ābhiṣṭvamabhiṣṭibhiḥ svā '3rnnāṃśuḥ .
3 0 0 0002c pracetana pracetayendra dyumnāya na iṣe .. 642
3 0 0 0003a evā hi śakro rāye vājāya vajrivaḥ .
3 0 0 0003c śaviṣṭha vajrinnṛñjase maṃhiṣṭha vajrinnṛñjasa .
3 0 0 0003e ā yāhi piba matsva .. 643
3 0 0 0004a vidā rāye suvīryaṃ bhavo vājānāṃ patirvaśāṃ anu .
3 0 0 0004c maṃhiṣṭha vajrinnṛñjase yaḥ śaviṣṭhaḥ śūrāṇām .. 644
3 0 0 0005a yo maṃhiṣṭho maghonāmṃśurnna śociḥ .
3 0 0 0005c cikitvo abhi no nayeṃdro vide tamu stuhi .. 645
3 0 0 0006a īśe hi śakrastamūtaye havāmahe jetāramaparājitam .
3 0 0 0006c sa naḥ svarṣadati dviṣaḥ kratuśchanda ṛtaṃ bṛhat .. 646
3 0 0 0007a indraṃ dhanasya sātaye havāmahe jetāramaparājitam .
3 0 0 0007c sa naḥ svarṣadati dviṣaḥ sa naḥ svarṣadati dviṣaḥ .. 647
3 0 0 0008a pūrvasya yatte adrivoṃ 'śurmadāya .
3 0 0 0008c sumna ā dhehi no vaso pūrtiḥ śaviṣṭha śasyate .
3 0 0 0008e vaśī hi śakro nūnaṃ tannavyaṃ saṃnyase .. 648
3 0 0 0009a prabho janasya vṛtrahantsamaryeṣu bravāvahai .
3 0 0 0009c śūro yo goṣu gacchati sakhā suśevo advayuḥ .. 649
atha pañca purīṣapadāni
3 0 0 0010a evāhyo '3 '3 '3vā . evā hyagne . evāhīndra .
3 0 0 0010c evā hi pūṣan . evā hi devāḥ Oṃ evāhi devāḥ .. 650
.. iti pañca purīṣapadāni ..

.. iti mahānāmnyārcikaḥ ..

uttara ārcikaḥ
prathama prapāṭhakaḥ . prathamo 'rdhaḥ
asitaḥ kāśyapo devalo vā. gāyatrī. pavamānaḥ somaḥ.
4 1 1 01 01a upāsmai gāyatā naraḥ pavamānāyendave .
4 1 1 01 01c abhi devāṃ iyakṣate .. 651
4 1 1 01 02a abhi te madhunā payo 'tharvāṇo aśiśrayuḥ .
4 1 1 01 02c devaṃ devāya devayu .. 652
4 1 1 01 03a sa naḥ pavasva śaṃ gave śaṃ janāya śamarvate .
4 1 1 01 03c śaṃ rājannoṣadhībhyaḥ .. 653

kaśyapo mārīcaḥ. gāyatrī. pavamānaḥ somaḥ.
4 1 1 02 01a davidyutatyā rucā pariṣṭobhantyā kṛpā .
4 1 1 02 01c somāḥ śukrā gavāśiraḥ .. 654
4 1 1 02 02a hinvāno hetṛbhirhita ā vājaṃ vājyakramīt .
4 1 1 02 02c sīdanto vanuṣo yathā .. 655
4 1 1 02 03a ṛdhaksoma svastaye saṃjagmāno divā kave .
4 1 1 02 03c pavasva sūryo dṛśe .. 656

śataṃ vaikhānasāḥ, gāyatrī, pavamānaḥ somaḥ.
4 1 1 03 01a pavamānasya te kave vājintsargā asṛkṣate .
4 1 1 03 01c arvanto na śravasyavaḥ .. 657
4 1 1 03 02a acchā kośaṃ madhuścutamasṛgraṃ vāre avyaye .
4 1 1 03 02c avāvaśanta dhītayaḥ .. 658
4 1 1 03 03a acchā samudramindavo 'staṃ gāvo na dhenavaḥ .
4 1 1 03 03c agmannṛtasya yonimā .. 659

bharadvājo bārhaspatyaḥ, gāyatrī, agniḥ.
4 1 1 04 01a agna ā yāhi vītaye gṛṇāno havyadātaye .
4 1 1 04 01c ni hotā satsi barhiṣi .. 660
4 1 1 04 02a taṃ tvā samidbhiraṅgiro ghṛtena vardhayāmasi .
4 1 1 04 02c bṛhacchocā yaviṣṭhya .. 661
4 1 1 04 03a sa naḥ pṛthu śravāyyamacchā deva vivāsasi .
4 1 1 04 03c bṛhadagne suvīryam .. 662

viśvāmitro gāthinaḥ jamadagnirvā, gāyatrī, mitrāvaruṇau.
4 1 1 05 01a ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam .
4 1 1 05 01c madhvā rajāṃsi sukratū .. 663
4 1 1 05 02a uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ .
4 1 1 05 02c drāghiṣṭhābhiḥ śucivratā .. 664
4 1 1 05 03a gṛṇānā jamadagninā yonāvṛtasya sīdatam .
4 1 1 05 03c pātaṃ somamṛtāvṛdhā .. 665

irīmbiṭhiḥ kāṇvaḥ. gāyatrī. indraḥ.
4 1 1 06 03a ā yāhi suṣumā hi ta indra somaṃ pibā imam .
4 1 1 06 03c edaṃ barhiḥ sado mama .. 666
4 1 1 06 03a ā tvā brahmayujā harī vahatāmindra keśinā .
4 1 1 06 03c upa brahmāṇi naḥ śṛṇu .. 667
4 1 1 06 03a brahmāṇastvā yujā vayaṃ somapāmindra sominaḥ .
4 1 1 06 03c sutāvanto havāmahe .. 668

viśvāmitro gāthinaḥ. gāyatrī. indrāgnī.
4 1 1 07 01a indrāgnī ā gataṃ sutaṃ gīrbhirnabho vareṇyam .
4 1 1 07 01c asya pātaṃ dhiyeṣitā .. 669
4 1 1 07 02a indrāgnī jarituḥ sacā yajño jigāti cetanaḥ .
4 1 1 07 02c ayā pātamimaṃ sutam .. 670
4 1 1 07 03a indramagniṃ kavicchadā yajñasya jūtyā vṛṇe .
4 1 1 07 03c tā somasyeha tṛmpatām .. 671

amahīyurāṅgirasaḥ. gāyatrī. pavamānaḥ somaḥ.
4 1 1 08 01a uccā te jātamandhaso divi sadbhūmyā dade .
4 1 1 08 01c ugraṃ śarma mahi śravaḥ .. 672
4 1 1 08 02a sa na indrāya yajyave varuṇāya marudbhyaḥ .
4 1 1 08 02c varivovitpari srava .. 673
4 1 1 08 03a enā viśvānyarya ā dyumnāni mānuṣāṇām .
4 1 1 08 03c siṣāsanto vanāmahe .. 674

4 1 1 09 01a punānaḥ soma dhārayāpo vasāno arṣasi .
4 1 1 09 01c ā ratnadhā yonimṛtasya sīdasyutso devo hiraṇyayaḥ .. 675
4 1 1 09 02a duhāna ūdhardivyaṃ madhu priyaṃ pratnaṃ sadhasthamāsadat .
4 1 1 09 02c āpṛcchyaṃ dharuṇaṃ vājyarṣasi nṛbhirdhauto vicakṣaṇaḥ .. 676

4 1 1 10 01a pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājamarṣa .
4 1 1 10 01c aśvaṃ na tvā vājinaṃ marjayanto 'cchā barhī raśanābhirnayanti .. 677
4 1 1 10 02a svāyudhaḥ pavate deva induraśastihā vṛjanā rakṣamāṇaḥ .
4 1 1 10 02c pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ .. 678
4 1 1 10 03a ṛṣirvipraḥ puraetā janānāmṛbhurdhīra uśanā kāvyena .
4 1 1 10 03c sa cidviveda nihitaṃ yadāsāmapīcyā3ṃ guhyaṃ nāma gonām .. 679

4 1 1 11 01a abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ .
4 1 1 11 01c īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ .. 680
4 1 1 11 02a na tvāvāṃ anyo divyo na pārthivo na jāto na janiṣyate .
4 1 1 11 02c aśvāyanto maghavannindra vājino gavyantastvā havāmahe .. 681

4 1 1 12 01a kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā .
4 1 1 12 01c kayā śaciṣṭhayā vṛtā .. 682
4 1 1 12 02a kastvā satyo madānāṃ maṃhiṣṭho matsadandhasaḥ .
4 1 1 12 02c dṛḍhā cidāruje vasu .. 683
4 1 1 12 03a abhī ṣu ṇaḥ sakhīnāmavitā jaritR^īṇām .
4 1 1 12 03c śataṃ bhavāsyūtaye .. 684

4 1 1 13 01a taṃ vo dasmamṛtīṣahaṃ vasormandānamandhasaḥ .
4 1 1 13 01c abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhirnavāmahe .. 685
4 1 1 13 02a dyukṣaṃ sudānuṃ taviṣībhirāvṛtaṃ giriṃ na purubhojasam .
4 1 1 13 02c kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantamīmahe .. 686

4 1 1 14 01a tarobhirvo vidadvasumindraṃ sabādha ūtaye .
4 1 1 14 01c bṛhadgāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam .. 687
4 1 1 14 02a na yaṃ dudhrā varante na sthirā muro madeṣu śipramandhasaḥ .
4 1 1 14 02c ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam .. 688

4 1 1 15 01a svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā .
4 1 1 15 01c indrāya pātave sutaḥ .. 689
4 1 1 15 02a rakṣohā viśvacarṣaṇirabhi yonimayohate .
4 1 1 15 02c droṇe sadhasthamāsadat .. 690
4 1 1 15 03a varivodhātamo bhuvo maṃhiṣṭho vṛtrahantamaḥ .
4 1 1 15 03c parṣi rādho maghonām .. 691

4 1 1 16 01a pavasva madhumattama indrāya soma kratuvittamo madaḥ .
4 1 1 16 01c mahi dyukṣatamo madaḥ .. 692
4 1 1 16 02a yasya te pītvā vṛṣabho vṛṣāyate 'sya pītvā svarvidaḥ .
4 1 1 16 02c sa supraketo abhyakramīdiṣo 'cchā vājaṃ naitaśaḥ .. 693

4 1 1 17 01a indramaccha sutā ime vṛṣaṇaṃ yantu harayaḥ .
4 1 1 17 01c śruṣṭe jātāsa indavaḥ svarvidaḥ .. 694
4 1 1 17 02a ayaṃ bharāya sānasirindrāya pavate sutaḥ .
4 1 1 17 02c somo jaitrasya cetati yathā vide .. 695
4 1 1 17 03a asyedindro madeṣvā grābhaṃ gṛbhṇāti sānasim .
4 1 1 17 03c vajraṃ ca vṛṣaṇaṃ bharatsamapsujit .. 696

4 1 1 18 01a purojitī vo andhasaḥ sutāya mādayitnave .
4 1 1 18 01c apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam .. 697
4 1 1 18 02a yo dhārayā pāvakayā pariprasyandate sutaḥ .
4 1 1 18 02c induraśvo na kṛtvyaḥ .. 698
4 1 1 18 03a taṃ duroṣamabhī naraḥ somaṃ viśvācyā dhiyā .
4 1 1 18 03c yajñāya santvadrayaḥ .. 699

4 1 1 19 01a abhi priyāṇi pavate canohito nāmāni yahvo adhi yeṣu vardhate .
4 1 1 19 01c ā sūryasya bṛhato bṛhannadhi rathaṃ viṣvañcamaruhadvicakṣaṇaḥ.. 700
4 1 1 19 02a ṛtasya jihvā pavate madhu priyaṃ vaktā patirdhiyo asyā adābhyaḥ .
4 1 1 19 02c dadhāti putraḥ pitrorapīcyā3ṃ nāma tṛtīyamadhi rocanaṃ divaḥ .. 701
4 1 1 19 03a ava dyutānaḥ kalaśāṃ acikradannṛbhiryemāṇaḥ kośa ā hiraṇyaye .
4 1 1 19 03c abhī ṛtasya dohanā anūṣatādhi tripṛṣṭha uṣaso vi rājasi .. 702

4 1 1 20 01a yajñāyajñā vo agnaye girāgirā ca dakṣase .
4 1 1 20 01c prapra vayamamṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam .. 703
4 1 1 20 02a ūrjo napātaṃ sa hināyamasmayurdāśema havyadātaye .
4 1 1 20 02c bhuvadvājeṣvavitā bhuvadvṛdha uta trātā tanūnām .. 704

4 1 1 21 01a ehyū ṣu bravāṇi te 'gna itthetarā giraḥ .
4 1 1 21 01c ebhirvardhāsa indubhiḥ .. 705
4 1 1 21 02a yatra kva ca te mano dakṣaṃ dadhasa uttaram .
4 1 1 21 02c tatrā yoniṃ kṛṇavase .. 706
4 1 1 21 03a na hi te pūrtamakṣipadbhuvannemānāṃ pate .
4 1 1 21 03c athā duvo vanavase .. 707

4 1 1 22 01a vayamu tvāmapūrvya sthūraṃ na kaccidbharanto 'vasyavaḥ .
4 1 1 22 01c vajriñcitraṃ havāmahe .. 708
4 1 1 22 02a upa tvā karmannūtaye sa no yuvograścakrāma yo dhṛṣat .
4 1 1 22 02c tvāmidhyavitāraṃ vavṛmahe sakhāya indra sānasim .. 709

4 1 1 23 01a adhā hīndra girvaṇa upa tvā kāma īmahe sasṛgmahe .
4 1 1 23 01c udeva gmanta udabhiḥ .. 710
4 1 1 23 02a vārṇa tvā yavyābhirvardhanti śūra brahmāṇi .
4 1 1 23 02c vavṛdhvāṃsaṃ cidadrivo divedive .. 711
4 1 1 23 03a puñjanti harī iṣirasya gāthayorau ratha uruyuge vacoyujā .
4 1 1 23 03c indravāhā svarvidā .. 712

prathama prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 1 2 01 01a pāntamā vo andhasa indramabhi pra gāyata .
4 1 2 01 01c viśvāsāhaṃ śatkratuṃ maṃhiṣṭhaṃ carṣaṇīnām .. 713
4 1 2 01 02a puruhūtaṃ puruṣṭutaṃ gāthānyā3ṃ sanaśrutam .
4 1 2 01 02c indra iti bravītana .. 714
4 1 2 01 03a indra inno mahonāṃ dātā vājānāṃ nṛtuḥ .
4 1 2 01 03c mahāṃ abhijñvā yamat .. 715

4 1 2 02 01a pra va indrāya mādanaṃ haryaśvāya gāyata .
4 1 2 02 01c sakhāyaḥ somapāvne .. 716
4 1 2 02 02a śaṃsedukthaṃ sudānava uta dyukṣaṃ yatha naraḥ .
4 1 2 02 02c cakṛmā satyarādhase .. 717
4 1 2 02 03a tvaṃ na indra vājayustvaṃ gavyuḥ śatakrato .
4 1 2 02 03c tvaṃ hiraṇyayurvaso .. 718

4 1 2 03 01a vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ .
4 1 2 03 01c kaṇvā ukthebhirjarante .. 719
4 1 2 03 02a na ghemanyadā papana vajrinnapaso naviṣṭau .
4 1 2 03 02c tavedu stomaiściketa .. 720
4 1 2 03 03a icchanti devāḥ sunvantaṃ na svapnāya spṛhayanti .
4 1 2 03 03c yanti pramādamatandrāḥ .. 721

4 1 2 04 01a indrāya madvne sutaṃ pari ṣṭobhantu no giraḥ .
4 1 2 04 01c arkamarccantu kāravaḥ .. 722
4 1 2 04 02a yasminviśvā adhi śriyo raṇanti sapta saṃsadaḥ .
4 1 2 04 02c indraṃ sute havāmahe .. 723
4 1 2 04 03a trikadrukeṣu cetanaṃ devāso yajñamatnata .
4 1 2 04 03c tamidvardhantu no giraḥ .. 724

4 1 2 05 01a ayaṃ ta indra somo nipūto adhi barhiṣi .
4 1 2 05 01c ehīmasya dravā piba .. 725
4 1 2 05 02a śācigo śācipūjanāyaṃ raṇāya te sutaḥ .
4 1 2 05 02c ākhaṇḍala pra hūyase .. 726
4 1 2 05 03a yaste śṛṅgavṛṣo ṇapātpraṇapātkuṇḍapāyyaḥ .
4 1 2 05 03c nyasmiṃ dadhra ā manaḥ .. 727

4 1 2 06 01a ā tū na indra kṣumantaṃ citraṃ grābhaṃ saṃ gṛbhāya .
4 1 2 06 01c mahāhasti dakṣiṇena .. 728
4 1 2 06 02a vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham .
4 1 2 06 02c tuvimātramavobhiḥ .. 729
4 1 2 06 03a na hi tvā śūra devā na martāso ditsantam .
4 1 2 06 03c bhīmaṃ na gāṃ vārayante .. 730

4 1 2 07 01a abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye .
4 1 2 07 01c tṛmpā vyaśnuhī madam .. 731
4 1 2 07 02a mā tvā mūrā aviṣyavo mopahasvāna ā dabhan .
4 1 2 07 02c mā kīṃ brahmadviṣaṃ vanaḥ .. 732
4 1 2 07 03a iha tvā goparīṇasaṃ mahe mandantu rādhase .
4 1 2 07 03c saro gauro yathā piba .. 733

4 1 2 08 01a idam vaso sutamandhaḥ pibā supūrṇamudaram .
4 1 2 08 01c anābhayinrarimā te .. 734
4 1 2 08 02a nṛbhirdhautaḥ suto aśnairavyā vāraiḥ paripūtaḥ .
4 1 2 08 02c aśvo na nikto nadīṣu .. 735
4 1 2 08 03a taṃ te yavaṃ yathā gobhiḥ svādumakarma śrīṇantaḥ .
4 1 2 08 03c indra tvāsmiṃtsadhamāde .. 736

4 1 2 09 01a idaṃ hyanvojasā sutaṃ rādhānāṃ pate .
4 1 2 09 01c pibā tvā3sya girvaṇaḥ .. 737
4 1 2 09 02a yaste anu svadhāmasatsute ni yaccha tanvam .
4 1 2 09 02c sa tvā mamattu somyam .. 738
4 1 2 09 03a pra te aśnotu kukṣyoḥ prendra brahmaṇā śiraḥ .
4 1 2 09 03c pra bāhū śūra rādhasā .. 739
4 1 2 10 01a ā tvetā ni ṣīdatendramabhi pra gāyata .
4 1 2 10 01c sakhāya stomavāhasaḥ .. 740
4 1 2 10 02a purūtamaṃ purūṇāmīśānaṃ vāryāṇām .
4 1 2 10 02c indraṃ some sacā sute .. 741
4 1 2 10 03a sa ghā no yoga ā bhuvatsa rāye sa purandhyā .
4 1 2 10 03c gamadvājebhirā sa naḥ .. 742

4 1 2 11 01a yogeyoge tavastaraṃ vājevāje havāmahe .
4 1 2 11 01c sakhāya indramūtaye .. 743
4 1 2 11 02a anu pratnasyaukaso huve tuvipratiṃ naram .
4 1 2 11 02c yaṃ te pūrvaṃ pitā huve .. 744
4 1 2 11 03a ā ghā gamadyadi śravatsahasriṇībhirūtibhiḥ .
4 1 2 11 03c vājebhirupa no havam .. 745

4 1 2 12 01a indra suteṣu someṣu kratuṃ punīṣa ukthyam .
4 1 2 12 01c vide vṛdhasya dakṣasya mahāṃ hi ṣaḥ .. 746
4 1 2 12 02a sa prathame vyomani devānāṃ sadane vṛdhaḥ .
4 1 2 12 02c supāraḥ suśravastamaḥ samapsujit .. 747
4 1 2 12 03a tamu huve vājasātaya indraṃ bharāya śuṣmiṇam .
4 1 2 12 03c bhavā naḥ sumne antamaḥ sakhā vṛdhe .. 748

4 1 2 13 01a enā vo agniṃ namasorjo napātamā huve .
4 1 2 13 01c priyaṃ cetiṣṭhamaratiṃ svadhvaraṃ viśvasya dūtamamṛtam .. 749
4 1 2 13 02a sa yojate aruṣā viśvabhojasā sa dudravatsvāhutaḥ .
4 1 2 13 02c subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām .. 750

4 1 2 14 01a pratyu adarśyāyatyū3cchantī duhitā divaḥ .
4 1 2 14 01c apo mahī vṛṇute cakṣuṣā tamo jyotiṣkṛṇoti sūnarī .. 751
4 1 2 14 02a udusriyāḥ sṛjate sūryaḥ sacā udyannakṣatramarcivat .
4 1 2 14 02c taveduṣo vyuṣi sūryasya ca saṃ bhaktena gamemahi .. 752

4 1 2 15 01a imā u vāṃ diviṣṭaya usrā havante aśvinā .
4 1 2 15 01c ayaṃ vāmahve 'vase śacīvasū viśaṃviśaṃ hi gacchathaḥ .. 753
4 1 2 15 02a yuvaṃ citraṃ dadathurbhojanaṃ narā codethāṃ sūnṛtāvate .
4 1 2 15 02c arvāgrathaṃ samanasā ni yacchataṃ pibataṃ somyaṃ madhu .. 754

4 1 2 16 01a asya pratnāmanu dyutaṃ śukraṃ duduhre ahrayaḥ .
4 1 2 16 01c payaḥ sahasrasāmṛṣim .. 755
4 1 2 16 02a ayaṃ sūrya ivopadṛgayaṃ sarāṃsi dhāvati .
4 1 2 16 02c sapta pravata ā divam .. 756
4 1 2 16 03a ayaṃ viśvāni tiṣṭhati punāno bhuvanopari .
4 1 2 16 03c somo devo na sūryaḥ .. 757

4 1 2 17 01a eṣa pratnena janmanā devo devebhyaḥ sutaḥ .
4 1 2 17 01c hariḥ pavitre arṣati .. 758
4 1 2 17 02a eṣa pratnena manmanā devo devebhyaspari .
4 1 2 17 02c kavirvipreṇa vāvṛdhe .. 759
4 1 2 17 03a duhānaḥ pratnamitpayaḥ pavitre pari ṣicyase .
4 1 2 17 03c krandaṃ devāṃ ajījanaḥ .. 760

4 1 2 18 01a upa śikṣāpatasthuṣo bhiyasamā dhehi śatrave .
4 1 2 18 01c pavamāna vidā rayim .. 761
4 1 2 18 02a uṣo ṣu jātamapturaṃ gobhirbhaṅgaṃ pariṣkṛtam .
4 1 2 18 02c induṃ devā ayāsiṣuḥ .. 762
4 1 2 18 03a upāsmai gāyatā naraḥ pavamānāyendave .
4 1 2 18 03c abhi devāṃ iyakṣate .. 763

4 1 2 19 01a pra somāso vipaścito 'po nayanta ūrmayaḥ .
4 1 2 19 01c vanāni mahiṣā iva .. 764
4 1 2 19 02a abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā .
4 1 2 19 02c vājaṃ gomantamakṣaran .. 765
4 1 2 19 03a sutā indrāya vāyave varuṇāya marudbhyaḥ .
4 1 2 19 03c somā arṣantu viṣṇave .. 766

4 1 2 20 01a pra soma devavītaye sindhurna pipye arṇasā .
4 1 2 20 01c aṃśoḥ payasā madiro na jāgṛviracchā kośaṃ madhuścutam .. 767
4 1 2 20 02a ā haryato arjuno atke avyata priyaḥ sūnurna marjyaḥ .
4 1 2 20 02c tamīṃ hinvantyapaso yathā rathaṃ nadīṣvā gabhastyoḥ .. 768

4 1 2 21 01a pra somāso madacyutaḥ śravase no maghonām .
4 1 2 21 01c sutā vidathe akramuḥ .. 769
4 1 2 21 02a ādīṃ haṃso yathā gaṇaṃ viśvasyāvīvaśanmatim .
4 1 2 21 02c atyo na gobhirajyate .. 770
4 1 2 21 03a ādīṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ .
4 1 2 21 03c indumindrāya pītaye .. 771

4 1 2 22 01a ayā pavasva devayu rebhanpavitraṃ paryeṣi viśvataḥ .
4 1 2 22 01c madhordhārā asṛkṣata .. 772
4 1 2 22 02a pavate haryato harirati hvarāṃsi raṃhyā .
4 1 2 22 02c abhyarṣa stotṛbhyo vīravadyaśaḥ .. 773
4 1 2 22 03a pra sunvānāsyāndhaso marto na vaṣṭa tadvacaḥ .
4 1 2 22 03c apa śvānamarādhasaṃ hatā makhaṃ na bhṛgavaḥ .. 774

dvitīya prapāṭhakaḥ . prathamo 'rdhaḥ
4 2 1 01 01a pavasva vāco agriyaḥ soma citrābhirūtibhiḥ .
4 2 1 01 01c abhi viśvāni kāvyā .. 775
4 2 1 01 02a tvaṃ samudriyā apo 'griyo vāca īrayan .
4 2 1 01 02c pavasva viśvacarṣaṇe .. 776
4 2 1 01 03a tubhyemā bhuvanā kave mahimne soma tasthire .
4 2 1 01 03c tubhyaṃ dhāvanti dhenavaḥ .. 777

4 2 1 02 01a pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane .
4 2 1 02 01c viśvā apa dviṣo jahi .. 778
4 2 1 02 02a yasya te sakhye vayaṃ sāsahyāma pṛtanyataḥ .
4 2 1 02 02c tavendo dyumna uttame .. 779
4 2 1 02 03a yā te bhīmānyāyudhā tigmāni santi dhūrvaṇe .
4 2 1 02 03c rakṣā samasya no nidaḥ .. 780

4 2 1 03 01a vṛṣā soma dyumāṃ asi vṛṣā deva vṛṣavrataḥ .
4 2 1 03 01c vṛṣā dharmāṇi dadhriṣe .. 781
4 2 1 03 02a vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā sutaḥ .
4 2 1 03 02c sa tvaṃ vṛṣanvṛṣedasi .. 782
4 2 1 03 03a aśvo na cakrado vṛṣā saṃ gā indo samarvataḥ .
4 2 1 03 03c vi no rāye duro vṛdhi .. 783

4 2 1 04 01a vṛṣā hyasi bhānunā dyumantaṃ tvā havāmahe .
4 2 1 04 01c pavamāna svardṛśam .. 784
4 2 1 04 02a yadadbhiḥ pariśicyase marmṛjyamāna āyubhiḥ .
4 2 1 04 02c droṇe sadhasthamaśnuṣe .. 785
4 2 1 04 03a ā pavasva suvīryaṃ mandamānaḥ svāyudha .
4 2 1 04 03c iho ṣvindavā gahi .. 786

4 2 1 05 01a pavamānasya te vayaṃ pavitramabhyundataḥ .
4 2 1 05 01c sakhitvamā vṛṇīmahe .. 787
4 2 1 05 02a ye te pavitramūrmayo 'bhikṣaranti dhārayā .
4 2 1 05 02c tebhirnaḥ soma mṛḍaya .. 788
4 2 1 05 03a sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam
4 2 1 05 03c īśānaḥ soma viśvataḥ .. 789

4 2 1 06 01a agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam .
4 2 1 06 01c asya yajñasya sukratum .. 790
4 2 1 06 02a agnimagniṃ havīmabhiḥ sadā havanta viśpatim .
4 2 1 06 02c havyavāhaṃ purupriyam .. 791
4 2 1 06 03a agne devāṃ ihā vaha jajñāno vṛktabarhiṣe .
4 2 1 06 03c asi hotā na īḍyaḥ .. 792

4 2 1 07 01a mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye .
4 2 1 07 01c ya jātā pūtadakṣasā .. 793
4 2 1 07 02a ṛtena yāvṛtāvṛdhāvṛtasya jyotiṣaspatī .
4 2 1 07 02c tā mitrāvaruṇā huve .. 794
4 2 1 07 03a varuṇaḥ prāvitā bhuvanmitro viśvābhirūtibhiḥ .
4 2 1 07 03c karatāṃ naḥ surādhasaḥ .. 795

4 2 1 08 01a indramidgāthino bṛhadindramarkebhirarkiṇaḥ .
4 2 1 08 01c indraṃ vāṇīranūṣata .. 796
4 2 1 08 02a indra iddharyoḥ sacā sammiśla ā vacoyujā .
4 2 1 08 02c indro vajrī hiraṇyayaḥ .. 797
4 2 1 08 03a indra vājeṣu no 'va sahasrapradhaneṣu ca .
4 2 1 08 03c ugra ugrābhirūtibhiḥ .. 798
4 2 1 08 04a indro dīrdhāya cakṣasa ā sūryaṃ rohayaddivi .
4 2 1 08 04c vi gobhiradrimairayat .. 799

4 2 1 09 01a indre agnā namo bṛhatsuvṛktimerayāmahe .
4 2 1 09 01c dhiyā dhenā avasyavaḥ .. 800
4 2 1 09 02a tā hi śaśvanta īḍata itthā viprāsa ūtaye .
4 2 1 09 02c sabādho vājasātaye .. 801
4 2 1 09 03a tā vāṃ gīrbhirvipanyuvaḥ prayasvanto havāmahe .
4 2 1 09 03c medhasātā saniṣyavaḥ .. 802

4 2 1 10 01a vṛṣā pavasva dhārayā marutvate ca matsaraḥ .
4 2 1 10 01c diśvā dadhāna ojasā .. 803
4 2 1 10 02a taṃ tvā dharttāramoṇyo3ḥ pavamāna svardṛśam .
4 2 1 10 02c hinve vājeṣu vājinam .. 804
4 2 1 10 03a ayā citto vipānayā hariḥ pavasva dhārayā .
4 2 1 10 03c yujaṃ vājeṣu codaya .. 805

4 2 1 11 01a vṛṣā śoṇo abhikanikradadgā nadayanneṣi pṛthivīmuta dyām .
4 2 1 11 01c indrasyeva vagnurā śṛṇva ājau pracodayannarṣasi vācamemām .. 806
4 2 1 11 02a rasāyyaḥ payasā pinvamāna īrayanneṣi madhumantamaṃśum .
4 2 1 11 02c pavamāna santanimeṣi kṛṇvannindrāya soma pariṣicyamānaḥ .. 807
4 2 1 11 03a evā pavasva madiro madāyodagrābhasya namayanvadhasnum .
4 2 1 11 03c pari varṇaṃ bharamāṇo ruśantaṃ gavyurno arṣa pari soma siktaḥ .. 808

4 2 1 12 01a tvāmiddhi havāmahe sātau vājasya kāravaḥ .
4 2 1 12 01c tvāṃ vṛtreṣvindra satpatiṃ narastvāṃ kāṣṭhāsvarvataḥ .. 809
4 2 1 12 02a sa tvaṃ naścitra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ .
4 2 1 12 02c gāmaśvaṃ rathyamindra saṃ kira satrā vājaṃ na jigyuṣe .. 810

4 2 1 13 01a abhi pra vaḥ surādhasamindramarca yathā vide .
4 2 1 13 01c yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati .. 811
4 2 1 13 02a śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe .
4 2 1 13 02c gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ .. 812

4 2 1 14 01a tvāmidā hyo naro 'pīpyanvajrinbhūrṇayaḥ .
4 2 1 14 01c sa indra stomavāhasa iha śrudhyupa svasaramā gahi .. 813
4 2 1 14 02a matsvā suśiprinharivastamīmahe tvayā bhūṣanti vedhasaḥ .
4 2 1 14 02c tava śravāṃsyupamānyukthya suteṣvindra girvaṇaḥ .. 814

4 2 1 15 01a yaste mado vareṇyastenā pavasvāndhasā .
4 2 1 15 01c devāvīraghaśaṃsahā .. 815
4 2 1 15 02a jaghnirvṛtramamitriyaṃ sasnirvājaṃ divedive .
4 2 1 15 02c goṣātiraśvasā asi .. 816
4 2 1 15 03a sammiślo aruṣo bhuvaḥ sūpasthābhirna dhenubhi .
4 2 1 15 03c sīdaṃ cchyeno na yonimā .. 817

4 2 1 16 01a ayaṃ pūṣā rayirbhagaḥ somaḥ punāno arṣati .
4 2 1 16 01c patirviśvasya bhūmano vyakhyadrodasī ubhe .. 818
4 2 1 16 02a samu priyā anūṣata gāvo madāya ghṛṣvayaḥ .
4 2 1 16 02c somāsaḥ kṛṇvate pathaḥ pavamānāsa indavaḥ .. 819
4 2 1 16 03a ya ojiṣṭhastamā bhara pavamāna śravāyyam .
4 2 1 16 03c yaḥ pañca carṣaṇīrabhi rayiṃ yena vanāmahe .. 820

4 2 1 17 01a vṛṣā matīnāṃ pavate vicakṣaṇaḥ somo ahnāṃ pratarītoṣasāṃ divaḥ .
4 2 1 17 01c prāṇā sindhūnāṃ kalaśāṃ acikradadindrasya hārdyāviśanmanīṣibhiḥ .. 821
4 2 1 17 02a manīṣibhiḥ pavate pūrvyaḥ kavirnṛbhiryataḥ pari kośāṃ asiṣyadat .
4 2 1 17 02c tritasya nāma janayanmadhu kṣarannindrasya vāyūṃ sakhyāya vardhayan .. 822
4 2 1 17 03a ayaṃ punāna uṣaso arocayadayaṃ sindhubhyo abhavadu lokakṛt .
4 2 1 17 03c ayaṃ triḥ sapta duduhāna āśiraṃ somo hṛde pavate cāru matsaraḥ .. 823

4 2 1 18 01a evā hyasi vīrayurevā śūra uta sthirah .
4 2 1 18 01c evā te rādhyaṃ manaḥ .. 824
4 2 1 18 02a evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ .
4 2 1 18 02c adhā cidindra naḥ sacā .. 825
4 2 1 18 03a mo ṣu brahmeva tadindrayurbhuvo vājānāṃ pate .
4 2 1 18 03c matsvā sutasya gomataḥ .. 826

4 2 1 19 01a indraṃ viśvā avīvṛdhantsamudravyacasaṃ giraḥ .
4 2 1 19 01c rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim .. 827
4 2 1 19 02a sakhye ta indra vājino mā bhema śavasaspate .
4 2 1 19 02c tvāmabhi pra nonumo jetāramaparājitam .. 828
4 2 1 19 03a pūrvīrindrasya rātayo na vi dasyantyūtayaḥ .
4 2 1 19 03c yadā vājasya gomata stotṛbhyo maṃhate magham .. 829

dvitīya prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 2 2 01 01a eta asṛgramindavastiraḥ pavitramāśavaḥ .
4 2 2 01 01c viśvānyabhi saubhagā .. 830
4 2 2 01 02a vighnanto duritā puru sugā tokāya vājinaḥ .
4 2 2 01 02c tmanā kṛṇvanto arvataḥ .. 831
4 2 2 01 03a kṛṇvanto varivo gave 'bhyarṣanti suṣṭutim .
4 2 2 01 03c iḍāmasmabhyaṃ saṃyatam .. 832

4 2 2 02 01a rājā medhābhirīyate pavamāno manāvadhi .
4 2 2 02 01c antarikṣeṇa yātave .. 833
4 2 2 02 02a ā naḥ soma saho juvo rūpaṃ na varcase bhara .
4 2 2 02 02c suṣvāṇo devavītaye .. 834
4 2 2 02 03a ā na indo śatagvinaṃ gavāṃ poṣaṃ svaśvyam .
4 2 2 02 03c vahā bhagattimūtaye .. 835

4 2 2 03 01a taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ .
4 2 2 03 01c cāruṃ sukṛtyayemahe .. 836
4 2 2 03 02a saṃvṛktadhṛṣṇumukthyaṃ mahāmahivrataṃ madam .
4 2 2 03 02c śataṃ puro rurukṣaṇim .. 837
4 2 2 03 03a atastvā rayirabhyayadrājānaṃ sukrato divaḥ .
4 2 2 03 03c suparṇo avyathī bharat .. 838
4 2 2 03 04a adhā hinvāna indriyaṃ jyāyo mahitvamānaśe .
4 2 2 03 04c abhiṣṭikṛdvicarṣaṇiḥ .. 839
4 2 2 03 05a viśvasmā itsvardṛśe sādhāraṇaṃ rajasturam .
4 2 2 03 05c gopāmṛtasya virbharat .. 840

4 2 2 04 01a iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ .
4 2 2 04 01c indo rucābhi gā ihi .. 841
4 2 2 04 02a punāno varivaskṛdhyūrjaṃ janāya girvaṇaḥ .
4 2 2 04 02c hare sṛjāna āśiram .. 842
4 2 2 04 03a punāno devavītaya indrasya yāhi niṣkṛtam .
4 2 2 04 03c dyutāno vājibhirhitaḥ .. 843

4 2 2 05 01a agnināgniḥ samidhyate kavirgṛhapatiryuvā .
4 2 2 05 01c havyavāḍjuhvāsyaḥ .. 844
4 2 2 05 02a yastvāmagne haviṣpatirdūtaṃ deva saparyati .
4 2 2 05 02c tasya sma prāvitā bhava .. 845
4 2 2 05 03a yo agniṃ devavītaye haviṣmāṃ āvivāsati .
4 2 2 05 03c tasmai pāvaka mṛḍaya .. 846

4 2 2 06 01a mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam .
4 2 2 06 01c dhiyaṃ ghṛtācīṃ sādhantā .. 847
4 2 2 06 02a ṛtena mitrāvaruṇāvṛtāvṛdhāvṛtaspṛśā .
4 2 2 06 02c kratuṃ bṛhantamāśāthe .. 848
4 2 2 06 03a kavī no mitrāvaruṇā tuvijātā urukṣayā .
4 2 2 06 03c dakṣaṃ dadhāte apasam .. 849

4 2 2 07 01a indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā .
4 2 2 07 01c mandū samānavarccasā .. 850
4 2 2 07 02a ādaha svadhāmanu punargarbhatvamerire .
4 2 2 07 02c dadhānā nāma yajñiyam .. 851
4 2 2 07 03a vīḍu cidārujatnubhirguhā cidindra vahnibhiḥ .
4 2 2 07 03c avinda usriyā anu .. 852

4 2 2 08 01a tā huve yayoridaṃ papne viśvaṃ purā kṛtam .
4 2 2 08 01c indrāgnī na mardhataḥ .. 853
4 2 2 08 02a ugrā vighaninā mṛdha indrāgnī havāmahe .
4 2 2 08 02c tā no mṛḍāta īdṛśe .. 854
4 2 2 08 03a hatho vṛtrāṇyāryā hatho dāsāni satpatī .
4 2 2 08 03c hatho viśvā apa dviṣaḥ .. 855

4 2 2 09 01a abhi somāsa āyavaḥ pavante madyaṃ madam .
4 2 2 09 01c samudrasyādhi viṣṭape manīṣiṇo matsarāso madacyutaḥ .. 856
4 2 2 09 02a taratsamudraṃ pavamāna ūrmiṇā rājā deva ṛtaṃ bṛhat .
4 2 2 09 02c arṣā mitrasya varuṇasya dharmaṇā pra hinvāna ṛtaṃ bṛhat .. 857
4 2 2 09 03a nṛbhiryemāṇo haryato vicakṣaṇo rājā devaḥ samudryaḥ .. 858

4 2 2 10 01a tisro vāca īrayati pra vahnirṛtasya dhītiṃ brahmaṇo manīṣām .
4 2 2 10 01c gāvo yanti gopatiṃ pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ .. 859
4 2 2 10 02a somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ .
4 2 2 10 02c somaḥ suta ṛcyate pūyamānaḥ some arkāstriṣṭubhaḥ saṃ navante .. 860
4 2 2 10 03a evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti .
4 2 2 10 03c indramā viśa bṛhatā madena vardhayā vācaṃ janayā purandhim .. 861

4 2 2 11 01a yaddyāva indra te śataṃśataṃ bhūmīruta syuḥ .
4 2 2 11 01c na tvā vajrintsahasraṃ suryā anu na jātamaṣṭa rodasī .. 862
4 2 2 11 02a ā paprātha mahinā vṛṣṇyā vṛṣanviśvā śaviṣṭha śavasā .
4 2 2 11 02c asmāṃ ava maghavangomati vraje vajriñcitrābhirūtibhiḥ .. 863

4 2 2 12 01a vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ .
4 2 2 12 01c pavitrasya prasravaṇeṣu vṛtrahanpari stotāra āsate .. 864
4 2 2 12 02a svaranti tvā sute naro vaso nireka ukthinaḥ .
4 2 2 12 02c kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ .. 865
4 2 2 12 03a kaṇvebhirdhṛṣṇavā dhṛṣadvājaṃ darṣi sahasriṇam .
4 2 2 12 03c piśaṅgarūpaṃ maghavanvicarṣaṇe makṣū gomantamīmahe .. 866

4 2 2 13 01a taraṇiritsiṣāsati vājaṃ purandhyā yujā .
4 2 2 13 01c ā va indraṃ puruhūtaṃ name girā nemiṃ taṣṭeva sudruvam .. 867
4 2 2 13 02a na duṣṭutirdraviṇodeṣu śasyate na sredhantaṃ rayirnaśat .
4 2 2 13 02c suśaktirinmaghavaṃ tubhyaṃ māvate deṣṇaṃ yatpārye divi .. 868

4 2 2 14 01a tisro vāca udīrate gāvo mimanti dhenavaḥ .
4 2 2 14 01c harireti kanikradat .. 869
4 2 2 14 02a abhi brahmīranūṣata yahvīrṛtasya mātaraḥ .
4 2 2 14 02c marjayantīrdivaḥ śiśum .. 870
4 2 2 14 03a rāyaḥ samudrāṃścaturo 'smabhyaṃ soma viśvataḥ .
4 2 2 14 03c ā pavasva sahasriṇaḥ .. 871

4 2 2 15 01a sutāso madhumattamāḥ somā indrāya mandinaḥ .
4 2 2 15 01c pavitravanto akṣaraṃ devāngacchantu vo madāḥ .. 872
4 2 2 15 02a indurindrāya pavata iti devāso abruvan .
4 2 2 15 02c vācaspatirmakhasyate viśvasyeśāna ojasāḥ .. 873
4 2 2 15 03a sahasradhāraḥ pavate samudro vācamīṅkhayaḥ .
4 2 2 15 03c somaspatī rayīṇāṃ sakhendrasya divedive .. 874

4 2 2 16 01a pavitraṃ te vitataṃ brahmaṇaspate prabhurgātrāṇi paryeṣi viśvataḥ .
4 2 2 16 01c ataptatanūrna tadāmo aśnute śṛtāsa idvahantaḥ saṃ tadāśata .. 875
4 2 2 16 02a tapoṣpavitraṃ vitataṃ divaspade 'rcanto asya tantavo vyasthiran .
4 2 2 16 02c avantyasya pavītāramāśavo divaḥ pṛṣṭhamadhi rohanti tejasā .. 876
4 2 2 16 03a arūrucaduṣasaḥ pṛśniragriya ukṣā mimeti bhuvaneṣu vājayuḥ .
4 2 2 16 03c māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbhamā dadhuḥ .. 877

4 2 2 17 01a pra maṃhiṣṭhāya gāyata ṛtāvne bṛhate śukraśociṣe .
4 2 2 17 01c upastutāso agnaye .. 878
4 2 2 17 02a ā vaṃsate maghavā vīravadyaśaḥ samiddho dyumnyāhutaḥ .
4 2 2 17 02c kuvinno asya sumatirbhavīyasyacchā vājebhirāgamat .. 879

4 2 2 18 01a taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛkṣu sāsahim .
4 2 2 18 01c u lokakṛtnumadrivo hariśriyam .. 880
4 2 2 18 02a yena jyotīṃṣyāyave manave ca viveditha .
4 2 2 18 02c mandāno asya barhiṣo vi rājasi .. 881
4 2 2 18 03a tadadyā citta ukthino 'nu ṣṭuvanti pūrvathā .
4 2 2 18 03c vṛṣapatnīrapo jayā divedive .. 882

4 2 2 19 01a śrudhī havaṃ tiraścyā indra yastvā saparyati .
4 2 2 19 01c suvīryasya gomato rāyaspūrdhi mahāṃ asi .. 883
4 2 2 19 02a yasta indra navīyasīṃ giraṃ mandrāmajījanat .
4 2 2 19 02c cikitvinmanasaṃ dhiyaṃ pratnāmṛtasya pipyuṣīm .. 884
4 2 2 19 03a tamu ṣṭavāma yaṃ gira indramukthāni vāvṛdhuḥ .
4 2 2 19 03c purūṇyasya nauṃsyā siṣāsanto vanāmahe .. 885

tṛtīya prapāṭhakaḥ . prathamo 'rdhaḥ
4 3 1 01 01a pra ta āśvinīḥ pavamāna dhenavo divyā asṛgranpayasā dharīmaṇi .
4 3 1 01 01c prāntarikṣātsthāvirīste asṛkṣata ye tvā mṛjantyṛṣiṣāṇa vedhasaḥ .. 886
4 3 1 01 02a ubhayataḥ pavamānasya raśmayo dhruvasya sataḥ pari yanti ketavaḥ .
4 3 1 01 02c yadī pavitre adhi mṛjyate hariḥ sattā ni yonau kalaśeṣu sīdati .. 887
4 3 1 01 03a viśvā dhāmāni viśvacakṣa ṛbhvasaḥ prabhoṣṭe sataḥ pari yanti ketavaḥ .
4 3 1 01 03c vyānaśī pavase soma dharmaṇā patirviśvasya bhuvanasya rājasi .. 888

4 3 1 02 01a pavamāno ajījanaddivaścitraṃ na tanyatum .
4 3 1 02 01c jyotirvaiśvānaraṃ bṛhat .. 889
4 3 1 02 02a pavamāna rasastava mado rājannaducchunaḥ .
4 3 1 02 02c vi vāramavyamarṣati .. 890
4 3 1 02 03a pavamānasya te raso dakṣo vi rājati dyumān .
4 3 1 02 03c jyotirviśvaṃ svardṛśe .. 891

4 3 1 03 01a pra yadgāvo na bhūrṇayastveṣā ayāso akramuḥ .
4 3 1 03 01c ghnantaḥ kṛṣṇāmapa tvacam .. 892
4 3 1 03 02a suvitasya manāmahe 'ti setuṃ durāyyam .
4 3 1 03 02c sāhyāma dasyumavratam .. 893
4 3 1 03 03a śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ .
4 3 1 03 03c caranti vidyuto divi .. 894
4 3 1 03 04a ā pavasva mahīmiṣaṃ gomadindo hiraṇyavat .
4 3 1 03 04c aśvavatsoma vīravat .. 895
4 3 1 03 05a pavasva viśvacarṣaṇa ā mahī rodasī pṛṇa .
4 3 1 03 05c uṣāḥ sūryo na raśmibhiḥ .. 896
4 3 1 03 06a pari naḥ śarmayantyā dhārayā soma viśvataḥ .
4 3 1 03 06c sarā raseva viṣṭapam .. 897

4 3 1 04 01a āśurarṣa bṛhanmate pari priyeṇa dhāmnā .
4 3 1 04 01c yatra devā iti bruvan .. 898
4 3 1 04 02a pariṣkṛṇvannaniṣkṛtaṃ janāya yātayanniṣaḥ .
4 3 1 04 02c vṛṣṭiṃ divaḥ pari srava .. 899
4 3 1 04 03a ayaṃ sa yo divaspari raghuyāmā pavitra ā .
4 3 1 04 03c sindhorūrmā vyakṣarat .. 900
4 3 1 04 04a suta eti pavitra ā tviṣiṃ dadhāna ojasā .
4 3 1 04 04c vicakṣāṇo virocayan .. 901
4 3 1 04 05a āvivāsanparāvato atho arvāvataḥ sutaḥ .
4 3 1 04 05c indrāya sicyate madhu .. 902
4 3 1 04 00a samīcīnā anūṣata hariṃ hinvantyadribhiḥ .
4 3 1 04 00c indumindrāya pītaye .. 903

4 3 1 05 01a hinvanti sūramusrayaḥ svasāro jāmayaspatim .
4 3 1 05 01c mahāminduṃ mahīyuvaḥ .. 904
4 3 1 05 02a pavamāna rucārucā devo devebhyaḥ sutaḥ .
4 3 1 05 02c viśvā vasūnyā viśa .. 905
4 3 1 05 03a ā pavamāna suṣṭutiṃ vṛṣṭiṃ devebhyo duvaḥ .
4 3 1 05 03c iṣe pavasva saṃyatam .. 906

4 3 1 06 01a janasya gopā ajaniṣṭa jāgṛviragniḥ sudakṣaḥ suvitāya navyase .
4 3 1 06 01c ghṛtapratīko bṛhatā divispṛṣā dyumadvi bhāti bharatebhyaḥ śuciḥ .. 907
4 3 1 06 02a tvāmagne aṅgiraso guhā hitamanvavindañchiśriyāṇaṃ vanevane .
4 3 1 06 02c sa jāyase mathyamānaḥ saho mahatvāmāhuḥ sahasasputramaṅgiraḥ .. 908
4 3 1 06 03a yajñasya ketuṃ prathamaṃ purohitamagniṃ narastriṣadhasthe samindhate .
4 3 1 06 03c indreṇa devaiḥ sarathaṃ sa barhiṣi sīdanni hotā yajathāya sukratuḥ .. 909

4 3 1 07 01a ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā .
4 3 1 07 01c mamediha śrutaṃ havam .. 910
4 3 1 07 02a rājānāvanabhidruhā dhruve sadasyuttame .
4 3 1 07 02c sahasrasthūṇa āśāte .. 911
4 3 1 07 03a tā samrājā ghṛtāsutī ādityā dānunaspatī .
4 3 1 07 03c sacete anavahvaram .. 912

4 3 1 08 01a indro dadhīco asthabhirvṛtrāṇyapratiṣkutaḥ .
4 3 1 08 01c jaghāna navatīrnava .. 913
4 3 1 08 02a icchannaśvasya yacchiraḥ parvateṣvapaśritam .
4 3 1 08 02c tadvidaccharyaṇāvati .. 914
4 3 1 08 03a atrāha goramanvata nāma tvaṣṭurapīcyam .
4 3 1 08 03c itthā candramaso gṛhe .. 915

4 3 1 09 01a iyaṃ vāmasya manmana indrāgnī pūrvyastutiḥ .
4 3 1 09 01c abhrādvṛṣṭirivājani .. 916
4 3 1 09 02a śṛṇutaṃ jariturhavamindrāgnī vanataṃ giraḥ .
4 3 1 09 02c īśānā pipyataṃ dhiyaḥ .. 917
4 3 1 09 03a mā pāpatvāya no narendrāgnī mābhiśastaye .
4 3 1 09 03c mā no rīradhataṃ nide .. 918

4 3 1 10 01a pavasva dakṣasādhano devebhyaḥ pītaye hare .
4 3 1 10 01c marudbhyo vāyave madaḥ .. 919
4 3 1 10 02a saṃ devaiḥ śobhate vṛṣā kaviryonāvadhi priyaḥ .
4 3 1 10 02c pavamāno adābhyaḥ .. 920
4 3 1 10 03a pavamāna dhiyā hito3 'bhi yoniṃ kanikradat .
4 3 1 10 03c dharmaṇā vāyumāruhaḥ .. 921

4 3 1 11 01a tavāhaṃ soma rāraṇa sakhya indo divedive .
4 3 1 11 01c purūṇi babhro ni caranti māmava paridhīṃ rati tāṃihi .. 922
4 3 1 11 02a tavāhaṃ naktamuta soma te divā duhāno babhra ūdhani .
4 3 1 11 02c ghṛṇā tapantamati sūryaṃ paraḥ śakunā iva paptima .. 923

4 3 1 12 01a punāno akramīdabhi viśvā mṛdho vicarṣaṇiḥ .
4 3 1 12 01c śumbhanti vipraṃ dhītibhiḥ .. 924
4 3 1 12 02a ā yonimaruṇo ruhadgamadindraṃ vṛṣā sutam .
4 3 1 12 02c dhruve sadasi sīdatu .. 925
4 3 1 12 03a nū no rayiṃ mahāmindo 'smabhyaṃ soma viśvataḥ .
4 3 1 12 03c ā pavasva sahasriṇam .. 926

4 3 1 13 01a pibā somamindra madantu tvā yaṃ te suṣāva haryaśvādriḥ .
4 3 1 13 01c soturbāhubhyāṃ suyato nārvā .. 927
4 3 1 13 02a yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi .
4 3 1 13 02c sa tvāmindra prabhūvaso mamattu .. 928
4 3 1 13 03a bodhā su me maghavanvācamemāṃ yāṃ te vasiṣṭho arcati praśastim .
4 3 1 13 03c imā brahma sadhamāde juṣasva .. 929

4 3 1 14 01a viśvāḥ pṛtanā abhibhūtaraṃ naraḥ sajūstatakṣurindraṃ jajanuśca rājase .
4 3 1 14 01c kratve vare sthemanyāmurīmutogramojiṣṭhaṃ tarasaṃ tarasvinam .. 930
4 3 1 14 02a nemiṃ namanti cakṣasā meṣaṃ viprā abhisvare .
4 3 1 14 02c sudītayo vo adruho 'pi karṇe tarasvinaḥ samṛkvabhiḥ .. 931
4 3 1 14 03a samu rebhaso asvarannindraṃ somasya pītaye .
4 3 1 14 03c svaḥpatiryadī vṛdhe dhṛtavrato hyojasā samūtibhiḥ .. 932

4 3 1 15 01a yo rājā carṣaṇīnāṃ yātā rathebhiradhriguḥ .
4 3 1 15 01c viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭhaṃ yo vṛtrahā gṛṇe .. 933
4 3 1 15 02a indraṃ taṃ śumbhya puruhanmannavase yasya dvitā vidharttari .
4 3 1 15 02c hastena vajraḥ prati dhāyi darśato mahāṃ devo na sūryaḥ .. 934

4 3 1 16 01a pari priyā divaḥ kavirvayāṃsi naptyorhitaḥ .
4 3 1 16 01c svānairyāti kavikratuḥ .. 935
4 3 1 16 02a sa sūnurmātarā śucirjāto jāte arocayat .
4 3 1 16 02c mahānmahī ṛtāvṛdhā .. 936
4 3 1 16 03a prapra kṣayāya panyase janāya juṣṭo adruhaḥ .
4 3 1 16 03c vītyarṣa paniṣṭaye .. 937
4 3 1 17 01a tvaṃ hyā3ṃṅga daivyā pavamāna janimāni dyumattamaḥ .
4 3 1 17 01c amṛtatvāya ghoṣayan .. 938
4 3 1 17 02a yenā navagvo dadhyaṅṅaporṇute yena viprāsa āpire .
4 3 1 17 02c devānāṃ sumne amṛtasya cāruṇo yena śravāṃsyāśata .. 939

4 3 1 18 01a somaḥ punāna ūrmiṇāvyaṃ vāraṃ vi dhāvati .
4 3 1 18 01c agre vācaḥ pavamānaḥ kanikradat .. 940
4 3 1 18 02a dhībhirmṛjanti vājinaṃ vane krīḍantamatyavim .
4 3 1 18 02c abhi tripṛṣṭhaṃ matayaḥ samasvaran .. 941
4 3 1 18 03a asarji kalaśāṃ abhi mīḍhvāntsaptirna vājayuḥ .
4 3 1 18 03c punāno vācaṃ janayannasiṣyadat .. 942

4 3 1 19 01a somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ .
4 3 1 19 01c janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ .. 943
4 3 1 19 02a brahmā devānāṃ padavīḥ kavīnāṃ ṛṣirviprāṇāṃ mahiṣomṛgāṇām .
4 3 1 19 02c śyeno gṛdhrāṇāṃ svadhitirvanānāṃ somaḥ pavitramatyeti rebhan .. 944
4 3 1 19 03a prāvīvipadvāca ūrmiṃ na sindhurgira stomānpavamāno manīṣāḥ .
4 3 1 19 03c antaḥ paśyanvṛjanemāvarāṇyā tiṣṭhati vṛṣabho goṣu jānan .. 945

4 3 1 20 01a agniṃ vo vṛdhantamadhvarāṇāṃ purūtamam .
4 3 1 20 01c acchā naptre sahasvate .. 946
4 3 1 20 02a ayaṃ yathā na ābhuvattvaṣṭā rūpeva takṣyā .
4 3 1 20 02c asya kratvā yaśasvataḥ .. 947
4 3 1 20 03a ayaṃ viśvā abhi śriyo 'gnirdeveṣu patyate .
4 3 1 20 03c ā vājairupa no gamat .. 948

4 3 1 21 01a imamindra sutaṃ piba jyeṣṭhamamartyaṃ madam .
4 3 1 21 01c śukrasya tvābhyakṣarandhārā ṛtasya sādane .. 949
4 3 1 21 02a na kiṣṭvadrathītaro harī yadindra yacchase .
4 3 1 21 02c na kiṣṭvānu majmanā na kiḥ svaśva ānaśe .. 950
4 3 1 21 03a indrāya nūnamarcatokthāni ca bravītana .
4 3 1 21 03c sutā amatsurindavo jyeṣṭhaṃ namasyatā sahaḥ .. 951

4 3 1 22 01a indra juṣasva pra vahā yāhi śūra hariha .
4 3 1 22 01c pibā sutasya matirna madhoścakānaścārurmadāya .. 952
4 3 1 22 02a indra jaṭharaṃ navyaṃ na pṛṇasva madhordivo na .
4 3 1 22 02c asya sutasya svā3rnopa tvā madāḥ suvāco asthuḥ .. 953
4 3 1 22 03a indrasturāṣāṇmitro na jaghāna vṛtraṃ yatirna .
4 3 1 22 03c bibheda valaṃ bhṛgurna sasāhe śatrūnmade somasya .. 954

tṛtīya prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 3 2 01 01a govitpavasva vasuviddhiraṇyavidretodhā indo bhuvaneṣvarpitaḥ .
4 3 2 01 01c tvaṃ suvīro asi soma viśvavittaṃ tvā nara upa girema āsate .. 955
4 3 2 01 02a tvaṃ nṛcakṣā asi soma viśvataḥ pavamāna vṛṣabha tā vi dhāvasi .
4 3 2 01 02c sa naḥ pavasva vasumaddhiraṇyavadvayaṃ syāma bhuvaneṣu jīvase .. 956
4 3 2 01 03a īśāna imā bhuvanāni īyase yujāna indo haritaḥ suparṇyaḥ .
4 3 2 01 03c tāste kṣarantu madhumadghṛtaṃ payastava vrate soma tiṣṭhantu kṛṣṭayaḥ .. 957

4 3 2 02 01a pavamānasya viśvavitpra te sargā asṛkṣata .
4 3 2 02 01c sūryasyeva na raśmayaḥ .. 958
4 3 2 02 02a ketuṃ kṛṇvaṃ divaspari viśvā rūpābhyarṣasi .
4 3 2 02 02c samudraḥ soma pinvase .. 959
4 3 2 02 03a jajñāno vācamiṣyasi pavamāna vidharmaṇi .
4 3 2 02 03c krandaṃ devo na sūryaḥ .. 960

4 3 2 03 01a pra somāso adhanviṣuḥ pavamānāsa indavaḥ .
4 3 2 03 01c śrīṇānā apsu vṛñjate .. 961
4 3 2 03 02a abhi gāvo adhanviṣurāpo na pravatā yatīḥ .
4 3 2 03 02c punānā indramāśata .. 962
4 3 2 03 03a pra pavamāna dhanvasi somendrāya mādanaḥ .
4 3 2 03 03c nṛbhiryato vi nīyase .. 963
4 3 2 03 04a indo yadadribhiḥ sutaḥ pavitraṃ paridīyase .
4 3 2 03 04c aramindrasya dhāmne .. 964
4 3 2 03 05a tvaṃ soma nṛmādanaḥ pavasva carṣaṇīdhṛtiḥ .
4 3 2 03 05c sasniryo anumādyaḥ .. 965
4 3 2 03 06a pavasva vṛtrahantama ukthebhiranumādyaḥ .
4 3 2 03 06c śuciḥ pāvako adbhutaḥ .. 966
4 3 2 03 07a śuciḥ pāvaka ucyate somaḥ sutaḥ sa madhumān .
4 3 2 03 07c devāvīraghaśaṃsahā .. 967

4 3 2 04 01a pra kavirdevavītaye 'vyā vārebhiravyata .
4 3 2 04 01c sāhvānviśvā abhi spṛdhaḥ .. 968
4 3 2 04 02a sa hi ṣmā jaritṛbhya ā vājaṃ gomantaminvati .
4 3 2 04 02c pavamānaḥ sahasriṇam .. 969
4 3 2 04 03a pari viśvāni cetasā mṛjyase pavase matī .
4 3 2 04 03c sa naḥ soma śravo vidaḥ .. 970
4 3 2 04 04a abhyarṣa bṛhadyaśo maghavadbhyo dhruvaṃ rayim .
4 3 2 04 04c iṣaṃ stotṛbhya ā bhara .. 971
4 3 2 04 05a tvaṃ rājeva suvrato giraḥ somāviveśitha .
4 3 2 04 05c punāno vahne adbhuta .. 972
4 3 2 04 06a sa vahnirapsu duṣṭaro mṛjyamāno gabhastyoḥ .
4 3 2 04 06c somaścamūṣu sīdati .. 973
4 3 2 04 07a krīḍurmakho na maṃhayuḥ pavitraṃ soma gacchasi .
4 3 2 04 07c dadhatstotre suvīryam .. 974

4 3 2 05 01a yavaṃyavaṃ no andhasā puṣṭaṃpuṣṭaṃ pari srava .
4 3 2 05 01c viśvā ca soma saubhagā .. 975
4 3 2 05 02a indo yathā tava stavo yathā te jātamandhasaḥ .
4 3 2 05 02c ni barhiṣi priye sadaḥ .. 976
4 3 2 05 03a uta no govidaśvavitpavasva somāndhasā .
4 3 2 05 03c makṣūtamebhirahabhiḥ .. 977
4 3 2 05 04a yo jināti na jīyate hanti śatrumabhītya .
4 3 2 05 04c sa pavasva sahasrajit .. 978

4 3 2 06 01a yāste dhārā madhuścuto 'sṛgraminda ūtaye .
4 3 2 06 01c tābhiḥ pavitramāsadaḥ .. 979
4 3 2 06 02a so arṣendrāya pītaye tiro vārāṇyavyayā .
4 3 2 06 02c sīdannṛtasya yonimā .. 980
4 3 2 06 03a tvaṃ soma pari srava svādiṣṭho aṅgirobhyaḥ .
4 3 2 06 03c varivoviddhṛtaṃ payaḥ .. 981

4 3 2 07 01a tava śriyo varṣyasyeva vidyutogneścikitra uṣasāmivetayaḥ .
4 3 2 07 01c yadoṣadhīrabhisṛṣṭo vanāni ca pari svayaṃ cinuṣe annamāsani .. 982
4 3 2 07 02a vātopajūta iṣito vaśāṃ anu tṛṣu yadannā veviṣadvitiṣṭhase .
4 3 2 07 02c ā te yatante rathyo3 yathā pṛthakśardhāṃsyagne ajarasya dhakṣataḥ .. 983
4 3 2 07 03a medhākāraṃ vidathasya prasādhanamagniṃ hotāraṃ paribhūtaraṃ matim .
4 3 2 07 03c tvāmarbhasya haviṣaḥ samānamittavāṃ maho vṛṇate nānyaṃ tvat .. 984

4 3 2 08 01a purūruṇā ciddhyastyavo nūnaṃ vāṃ varuṇa .
4 3 2 08 01c mitra vaṃsi vāṃ sumatim .. 985
4 3 2 08 02a tā vāṃ samyagadruhvāṇeṣamaśyāma dhāma ca .
4 3 2 08 02c vayaṃ vāṃ mitrā syāma .. 986
4 3 2 08 03a pātaṃ no mitrā pāyubhiruta trāyethāṃ sutrātrā .
4 3 2 08 03c sāhyāma dasyūṃ tanūbhiḥ .. 987

4 3 2 09 01a uttiṣṭhannojasā saha pītvā śipre avepayaḥ .
4 3 2 09 01c somamindra camūsutam .. 988
4 3 2 09 02a anu tvā rodasī ubhe spardhamānamadadetām .
4 3 2 09 02c indra yaddasyuhābhavaḥ .. 989
4 3 2 09 03a vācamaṣṭāpadīmahaṃ navasraktimṛtāvṛdham .
4 3 2 09 03c indrātparitanvaṃ mame .. 990

4 3 2 10 01a indrāgnī yuvāmime3 'bhi stomā anūṣata .
4 3 2 10 01c pibataṃ śambhuvā sutam .. 991
4 3 2 10 02a yā vāṃ santi puruspṛho niyuto dāśuṣe narā .
4 3 2 10 02c indrāgnī tābhirā gatam .. 992
4 3 2 10 03a tābhirā gacchataṃ naropedaṃ savanaṃ sutam .
4 3 2 10 03c indrāgnī somapītaye .. 993

4 3 2 11 01a arṣā soma dyumattamo 'bhi droṇāni roruvat .
4 3 2 11 01c sīdanyonau yoneṣvā .. 994
4 3 2 11 02a apsā indrāya vāyave varuṇāya marudbhyaḥ .
4 3 2 11 02c somā arṣantu viṣṇave .. 995
4 3 2 11 03a iṣaṃ tokāya no dadhadasmabhyaṃ soma viśvataḥ .
4 3 2 11 03c ā pavasva sahasriṇam .. 996

4 3 2 12 01a soma u ṣvāṇaḥ sotṛbhiradhi ṣṇubhiravīnām .
4 3 2 12 01c aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā .. 997
4 3 2 12 02a anūpe gomāngobhirakṣāḥ somo dugdhābhirakṣāḥ .
4 3 2 12 02c samudraṃ na saṃvaraṇānyagmanmandī madāya tośate .. 998

4 3 2 13 01a yatsoma citramukthyaṃ divyaṃ pārthivaṃ vasu .
4 3 2 13 01c tannaḥ punāna ā bhara .. 999
4 3 2 13 02a vṛṣā punāna āyuṃṣi stanayannadhi barhiṣi .
4 3 2 13 02c hariḥ sanyonimāsadaḥ .. 1000
4 3 2 13 03a yuvaṃ hi sthaḥ svaḥpatī indraśca soma gopatī .
4 3 2 13 03c īśānā pipyataṃ dhiyaḥ .. 1001

4 3 2 14 01a indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ .
4 3 2 14 01c taminmahatsvājiṣūtimarbhe havāmahe sa vājeṣu pra no 'viṣat .. 1002
4 3 2 14 02a asi hi vīra senyo 'si bhūri parādadiḥ .
4 3 2 14 02c asi dabhrasya cidvṛdho yajamānāya śikṣasi sunvate bhūri te vasu .. 1003
4 3 2 14 03a yadudīrata ājayo dhṛṣṇave dhīyate dhanām .
4 3 2 14 03c yuṅkṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ .. 1004

4 3 2 15 01a svādoritthā viṣūvato madhvaḥ pibanti gauryaḥ .
4 3 2 15 01c yā indreṇa sayāvarīrvṛṣṇā madanti śobhase vasvīranu svarājyam .. 1005
4 3 2 15 02a tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ .
4 3 2 15 02c priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīranu svarājyam .. 1006
4 3 2 15 03a tā asya namasā sahaḥ saparyanti pracetasaḥ .
4 3 2 15 03c vratānyasya saścire purūṇi pūrvacittaye vasvīranu svarājyam .. 1007

4 3 2 16 01a asāvyaṃśurmadāyāpsu dakṣo giriṣṭhāḥ .
4 3 2 16 01c śyeno na yonimāsadat .. 1008
4 3 2 16 02a śubhramandho devavātamapsu dhautaṃ nṛbhiḥ sutam .
4 3 2 16 02c svadanti gāvaḥ payobhiḥ .. 1009
4 3 2 16 03a ādīmaśvaṃ na hetāramaśūśubhannamṛtāya .
4 3 2 16 03c madho rasaṃ sadhamāde .. 1010

4 3 2 17 01a abhi dyubhnaṃ bṛhadyaśa iṣaspate dīdihi deva devayum .
4 3 2 17 01c vi kośaṃ madhyamaṃ yuva .. 1011
4 3 2 17 02a ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnirna viśpatiḥ .
4 3 2 17 02c vṛṣṭiṃ divaḥ pavasva rītimapo jinvangaviṣṭaye dhiyaḥ .. 1012

4 3 2 18 01a prāṇā śiśurmahīnāṃ hinvannṛtasya dīdhitim .
4 3 2 18 01c viśvā pari priyā bhuvadadha dvitā .. 1013
4 3 2 18 02a upa tritasya pāṣyo3rabhakta yadguhā padam .
4 3 2 18 02c yajñasya sapta dhāmabhiradha priyam .. 1014
4 3 2 18 03a trīṇi tritasya dhārayā pṛṣṭeṣvairayadrayim .
4 3 2 18 03c mimīte asya yojanā vi sukratuḥ .. 1015

4 3 2 19 01a pavasva vājasātaye pavitre dhārayā sutaḥ .
4 3 2 19 01c indrāya soma viṣṇave devebhyo madhumattaraḥ .. 1016
4 3 2 19 02a tvāṃ rihanti dhītayo hariṃ pavitre adruhaḥ .
4 3 2 19 02c vatsaṃ jātaṃ na mātaraḥ pavamāna vidharmaṇi .. 1017
4 3 2 19 03a tvaṃ dyāṃ ca mahivrata pṛthivīṃ cāti jabhriṣe .
4 3 2 19 03c prati drāpimamuñcathāḥ pavamāna mahitvanā .. 1018

4 3 2 20 01a indurvājī pavate gonyoghā indre somaḥ saha invanmadāya .
4 3 2 20 01c hanti rakṣo bādhate paryarātiṃ varivaskṛṇvanvṛjanasya rājā .. 1019
4 3 2 20 02a adha dhārayā madhvā pṛcānastiro roma pavate adridugdhaḥ .
4 3 2 20 02c indurindrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya .. 1020
4 3 2 20 03a abhi vratāni pavate punāno devo devāntsvena rasena pṛñcan .
4 3 2 20 03c indurdharmāṇyṛtuthā vasāno daśa kṣipo avyata sāno avye .. 1021

4 3 2 21 01a ā te agna idhīmahi dyumantaṃ devājaram .
4 3 2 21 01c yuddha syā te panīyasī samiddīdayati dyavīṣaṃ stotṛbhya ā bhara .. 1022
4 3 2 21 02a ā te agna ṛcā haviḥ śukrasya jyotiṣaspate .
4 3 2 21 02c suścandra dasma viśpate havyavāṭtubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara .. 1023
4 3 2 21 03a obhe suścandra viśpate darvī śrīṇīṣa āsani .
4 3 2 21 03c uto na utpupūryā uktheṣu śavasaspata iṣaṃ stotṛbhya ā bhara .. 1024

4 3 2 22 01a indrāya sāma gāyata viprāya bṛhate bṛhat .
4 3 2 22 01c brahmākṛte vipaścite panasyave .. 1025
4 3 2 22 02a tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ .
4 3 2 22 02c viśvakarmā viśvadevo mahāṃ asi .. 1026
4 3 2 22 03a vibhrājaṃ jyotiṣā tva3ragaccho rocanaṃ divaḥ .
4 3 2 22 03c devāsta indra sakhyāya yemire .. 1027

4 3 2 23 01a asāvi soma indra te śaviṣṭha dhṛṣṇavā gahi .
4 3 2 23 01c ā tvā pṛṇaktvindriyaṃ rajaḥ sūryo na raśmibhiḥ .. 1028
4 3 2 23 02a ā tiṣṭha vṛtrahanrathaṃ yuktā te brahmaṇā harī .
4 3 2 23 02c arvācīnaṃ su te mano grāvā kṛṇotu vagnunā .. 1029
4 3 2 23 03a indramiddharī vahato 'pratidhṛṣṭaśavasam .
4 3 2 23 03c ṛṣīṇāṃ suṣṭutīrupa yajñaṃ ca mānuṣāṇām .. 1030

caturtha prapāṭhakaḥ . prathamo 'rdhaḥ
4 4 1 01 01a jyotiryajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhūvasuḥ .
4 4 1 01 01c dadhāti ratnaṃ svadhayorapīcyaṃ madintamo matsara indriyo rasaḥ .. 1031
4 4 1 01 02a abhikrandankalaśaṃ vājyarṣati patirdivaḥ śatadhāro vicakṣaṇaḥ .
4 4 1 01 02c harirmitrasya sadaneṣu sīdati marmṛjāno 'vibhiḥ sindhubhirvṛṣā .. 1032
4 4 1 01 03a agre sindhūnāṃ pavamāno arṣatyagre vāco agriyo goṣu gacchasi .
4 4 1 01 03c agre vājasya bhajase mahaddhanaṃ svāyudhaḥ sotṛbhiḥ soma sūyase .. 1033

4 4 1 02 01a asṛkṣata pra vājino gavyā somāso aśvayā .
4 4 1 02 01c śukrāso vīrayāśavaḥ .. 1034
4 4 1 02 02a śumbhamāno ṛtāyubhirmṛjyamānā gabhastyoḥ .
rm 4 4 1 02 02c pavante vāre avyaye .. 1035
4 4 1 02 03a te viśvā dāśuṣe vasu somā divyāni pārthivā .
4 4 1 02 03c pavantāmāntarikṣyā .. 1036

4 4 1 03 01a pavasva devavīrati pavitraṃ soma raṃhyā .
4 4 1 03 01c indramindo vṛṣā viśa .. 1037
4 4 1 03 02a ā vacyasva mahi psaro vṛṣendo dyumnavattamaḥ .
4 4 1 03 02c ā yoniṃ dharṇasiḥ sadaḥ .. 1038
4 4 1 03 03a adhukṣata priyaṃ madhu dhārā sutasya vedhasaḥ .
4 4 1 03 03c apo vasiṣṭa sukratuḥ .. 1039
4 4 1 03 04a mahāntaṃ tvā mahīranvāpo arṣanti sindhavaḥ .
4 4 1 03 04c yadgobhirvāsayiṣyase .. 1040
4 4 1 03 05a samudro apsu māmṛje viṣṭambho dharuṇo divaḥ .
4 4 1 03 05c somaḥ pavitre asmayuḥ .. 1041
4 4 1 03 06a acikradadvṛṣā harirmahānmitro na darśataḥ .
4 4 1 03 06c saṃ sūryeṇa didyute .. 1042
4 4 1 03 07a girasta inda ojasā marmṛjyante apasyuvaḥ .
4 4 1 03 07c yābhirmadāya śumbhase .. 1043
4 4 1 03 08a taṃ tvā madāya ghṛṣvaya u lokakṛtnumīmahe .
4 4 1 03 08c tava praśastaye mahe .. 1044
4 4 1 03 09a goṣā indo nṛṣā asyaśvasā vājasā uta .
4 4 1 03 09c ātmā yajñasya pūrvyaḥ .. 1045
4 4 1 03 10a asmabhyamindavindriyaṃ madhoḥ pavasva dhārayā .
4 4 1 03 10c parjanyo vṛṣṭimāṃ iva .. 1046

4 4 1 04 01a sanā ca soma jeṣi ca pavamāna mahi śravaḥ .
4 4 1 04 01c athā no vasyasaskṛdhi .. 1047
4 4 1 04 02a sanā jyotiḥ sanā svā3rviśvā ca soma saubhagā .
4 4 1 04 02c athā no vasyasaskṛdhi .. 1048
4 4 1 04 03a sanā dakṣamuta kratumapa soma mṛdho jahi .
4 4 1 04 03c athā no vasyasaskṛdhi .. 1049
4 4 1 04 04a pavītāraḥ punītana somamindrāya pātave .
4 4 1 04 04c athā no vasyasaskṛdhi .. 1050
4 4 1 04 05a tvaṃ sūrye na ā bhaja tava kratvā tavotibhiḥ .
4 4 1 04 05c athā no vasyasaskṛdhi .. 1051
4 4 1 04 06a tava kratvā tavotibhirjyokpaśyema sūryam .
4 4 1 04 06c athā no vasyasaskṛdhi .. 1052
4 4 1 04 07a abhyarṣa svāyudha soma dvibarhasaṃ rayim .
4 4 1 04 07c athā no vasyasaskṛdhi .. 1053
4 4 1 04 08a abhyā3rṣānapacyuto vājintsamatsu sāsahiḥ .
4 4 1 04 08c athā no vasyasaskṛdhi .. 1054
4 4 1 04 09a tvāṃ yajñairavīvṛdhanpavamāna vidharmaṇi .
4 4 1 04 09c athā no vasyasaskṛdhi .. 1055
4 4 1 04 10a rayiṃ naścitramaśvinamindo viśvāyumā bhara .
4 4 1 04 10c athā no vasyasaskṛdhi .. 1056

4 4 1 05 01a taratsa mandī dhāvati dhārā sutasyāndhasaḥ .
4 4 1 05 01c taratsa mandī dhāvati .. 1057
4 4 1 05 02a usrā veda vasūnāṃ marttasya devyavasaḥ .
4 4 1 05 02c taratsa mandī dhāvati .. 1058
4 4 1 05 03a dhvasrayoḥ puruṣantyorā sahasrāṇi dadmahe .
4 4 1 05 03c taratsa mandī dhāvati .. 1059
4 4 1 05 04a ā yayostriṃśataṃ tanā sahasrāṇi ca dadmahe .
4 4 1 05 04c taratsa mandī dhāvati .. 1060

4 4 1 06 01a ete somā asṛkṣata gṛṇānāḥ śavase mahe .
4 4 1 06 01c madintamasya dhārayā .. 1061
4 4 1 06 02a abhi gavyāni vītaye nṛmṇā punāno arṣasi .
4 4 1 06 02c sanadvājaḥ pari srava .. 1062
4 4 1 06 03a uta no gomatīriṣo viśvā arṣa pariṣṭubhaḥ .
4 4 1 06 03c gṛṇāno jamadagninā .. 1063

4 4 1 07 01a imaṃ stomamarhate jātavedase rathamiva saṃ mahemā manīṣayā .
4 4 1 07 01c bhadrā hi naḥ pramatirasya saṃsadyagne sakhye mā riṣāmā vayaṃ tava .. 1064
4 4 1 07 02a bharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇāparvaṇā vayam .
4 4 1 07 02c jīvātave prataraṃ sādhayā dhiyo 'gne sakhye ma riṣāmā vayaṃ tava .. 1065
4 4 1 07 03a śakema tvā samidhaṃ sādhayā dhiyastve devā haviradantyāhutam .
4 4 1 07 03c tvamādityāṃ ā vaha tānhyū3śmasyagne sakhye mā riṣāmā vayaṃ tava .. 1066

4 4 1 08 01a prati vāṃ sūra udite mitraṃ gṛṇīṣe varuṇam .
4 4 1 08 01c aryamaṇaṃ riśādasam .. 1067
4 4 1 08 02a rāyā hiraṇyayā matiriyamavṛkāya śavase .
4 4 1 08 02c iyaṃ viprāmedhasātaye .. 1068
4 4 1 08 03a te syāma deva varuṇa te mitra sūribhiḥ saha .
4 4 1 08 03c iṣaṃ svaśca dhīmahi .. 1069

4 4 1 09 01a bhindhi viśvā apa dviṣaḥ pari bādho jahī mṛdhaḥ .
4 4 1 09 01c vasu spārhaṃ tadā bhara .. 1070
4 4 1 09 02a yasya te viśvamānuṣagbhūrerdattasya vedati .
4 4 1 09 02c vasu spārhaṃ tadā bhara .. 1071
4 4 1 09 03a yadvīḍāvindra yatsthire yatparśāne parābhṛtam .
4 4 1 09 03c vasu spārhaṃ tadā bhara .. 1072

4 4 1 10 01a yajñasya hi stha ṛtvijā sasnī vājeṣu karmasu .
4 4 1 10 01c indrāgnī tasya bodhatam .. 1073
4 4 1 10 02a tośāsā rathayāvānā vṛtrahaṇāparājitā .
4 4 1 10 02c indrāgnī tasya bodhatam .. 1074
4 4 1 10 03a idaṃ vāṃ madiraṃ madhvadhukṣannadribhirnaraḥ .
4 4 1 10 03c indrāgnī tasya bodhatam .. 1075

4 4 1 11 01a indrāyendo marutvate pavasva madhumattamaḥ .
4 4 1 11 01c arkasya yonimāsadam .. 1076
4 4 1 11 02a taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti dharṇasim .
4 4 1 11 02c saṃ tvā mṛjantyāyavaḥ .. 1077
4 4 1 11 03a rasaṃ te mitro aryamā pibantu varuṇaḥ kave .
4 4 1 11 03c pavamānasya marutaḥ .. 1078

4 4 1 12 01a mṛjyamānaḥ suhastya samudre vācaminvasi .
4 4 1 12 01c rayiṃ piśaṅgaṃ bahulaṃ puruspṛhaṃ pavamānābhyarṣasi .. 1079
4 4 1 12 02a punāno vare pavamano avyaye vṛṣo acikradadvane .
4 4 1 12 02c devānāṃ soma pavamāna niṣkṛtaṃ gobhirañjāno arṣasi .. 1080

4 4 1 13 01a etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram .
4 4 1 13 01c samādityebhirakhyata .. 1081
4 4 1 13 02a samindreṇota vāyunā suta eti pavitra ā .
4 4 1 13 02c saṃ sūryasya raśmibhiḥ .. 1082
4 4 1 13 03a sa no bhagāya vāyave pūṣṇe pavasva madhumān .
4 4 1 13 03c cārurmitre varuṇe ca .. 1083

4 4 1 14 01a revatīrnaḥ sadhamāda indre santu tuvivājāḥ .
4 4 1 14 01c kṣumanto yābhirmadema .. 1084
4 4 1 14 02a ā gha tvāvāṃ tmanā yuktaḥ stotṛbhyo dhṛṣṇavīyānaḥ .
4 4 1 14 02c ṛṇorakṣaṃ na cakryoḥ .. 1085
4 4 1 14 03a ā yadduvaḥ śatakratavā kāmaṃ jaritR^īṇām .
4 4 1 14 03c ṛṇorakṣaṃ na śacībhiḥ .. 1086

4 4 1 15 01a surūpakṛtnumūtaye sudughāmiva goduhe .
4 4 1 15 01c juhūmasi dyavidyavi .. 1087
4 4 1 15 02a upa naḥ savanā gahi somasya somapāḥ piba .
4 4 1 15 02c godā idrevato madaḥ .. 1088
4 4 1 15 03a athā te antamānāṃ vidyāma sumatīnām .
4 4 1 15 03c mā no ati khya ā gahi .. 1089

4 4 1 16 01a ubhe yadindra rodasī āpaprāthoṣā iva .
4 4 1 16 01c mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnām .
4 4 1 16 01e devī janitryajījanadbhadrā janitryajījanat .. 1090
4 4 1 16 02a dīrghaṃ hyaṅkuśaṃ yathā śaktiṃ bibharṣi mantumaḥ .
4 4 1 16 02c pūrveṇa maghavanpadā vayāmajo yathā yamaḥ .
4 4 1 16 02e devī janitryajījanadbhadrā janitryajījanat .. 1091
4 4 1 16 03a ava sma durhṛṇāyato marttasya tanuhi sthiram .
4 4 1 16 03c adhaspadaṃ tamīṃ kṛdhi yo asmāṃ abhidāsati .
4 4 1 16 03e devī janitryajījanadbhadrā janitryajījanat .. 1092

4 4 1 17 01a pari svāno giriṣṭhāḥ pavitre somo akṣarat .
4 4 1 17 01c madeṣu sarvadhā asi .. 1093
4 4 1 17 02a tvaṃ viprastvaṃ kavirmadhu pra jātamandhasaḥ .
4 4 1 17 02c madeṣu sarvadhā asi .. 1094
4 4 1 17 03a tve viśve sajoṣaso devāsaḥ pītimāśata .
4 4 1 17 03c madeṣu sarvadhā asi .. 1095

4 4 1 18 01a sa sunve yo vasūnāṃ yo rāyāmānetā ya iḍānām .
4 4 1 18 01c somo yaḥ sukṣitīnām .. 1096
4 4 1 18 02a yasya ta indraḥ pibādyasya maruto yasya vāryamaṇā bhagaḥ .
4 4 1 18 02c ā yena mitrāvaruṇā karāmaha endramavase mahe .. 1097

4 4 1 19 01a taṃ vaḥ sakhāyo madāya punānamabhi gāyata .
4 4 1 19 01c śiśuṃ na havyaiḥ svadayanta gūrtibhiḥ .. 1098
4 4 1 19 02a saṃ vatsa iva mātṛbhirindurhinvāno ajyate .
4 4 1 19 02c devāvīrmado matibhiḥ pariṣkṛtaḥ .. 1099
4 4 1 19 03a ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye .
4 4 1 19 03c ayaṃ devebhyo madhumattaraḥ sutaḥ .. 1100

4 4 1 20 01a somāḥ pavanta indavo 'smabhyaṃ gātuvittamāḥ .
4 4 1 20 01c mitrāḥ suvānā arepasaḥ svādhyaḥ svarvidaḥ .. 1101
4 4 1 20 02a te pūtāso vipaścitaḥ somāso dadhyāśiraḥ .
4 4 1 20 02c sūrāso na darśatāso jigatnavo dhruvā ghṛte .. 1102
4 4 1 20 03a suṣvāṇāso vyadribhiścitānā goradhi tvaci .
4 4 1 20 03c iṣamasmabhyamabhitaḥ samasvaranvasuvidaḥ .. 1103

4 4 1 21 01a ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva .
4 4 1 21 01c braghnaścidyasya vāto na jūtiṃ purumedhāścittakave naraṃ dhāt .. 1104
4 4 1 21 02a uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe .
4 4 1 21 02c ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavadraṇāya .. 1105
4 4 1 21 03a mahīme asya vṛṣa nāma śūṣe māṃścatve vā pṛśane vā vadhatre .
4 4 1 21 03c asvāpayannigutaḥ snehayaccāpāmitrāṃ apācito acetaḥ .. 1106

4 4 1 22 01a agne tvaṃ no antama uta trātā śivo bhuvo varūthyaḥ .. 1107
4 4 1 22 02a vasuragnirvasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ .. 1108
4 4 1 22 03a taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ .. 1109

4 4 1 23 01a imā nu kaṃ bhuvanā sīṣadhemendraśca viśve ca devāḥ .. 1110
4 4 1 23 02a yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ saha sīṣadhātu .. 1111
4 4 1 23 03a ādityairindraḥ sagaṇo marudbhirasmabhyaṃ bheṣajā karat .. 1112

4 4 1 24 01a pra va indrāya vṛtrahantamāya viprāya gāthaṃ gāyata yaṃ jujoṣate .. 1113
4 4 1 24 02a arcantyarkaṃ marutaḥ svarkā ā stobhati śruto yuvā sa indraḥ .. 1114
4 4 1 24 03a upa prakṣe madhumati kṣiyantaḥ puṣyema rayiṃ dhīmahe ta indra .. 1115

caturtha prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 4 2 01 01a pra kāvyamuśaneva bruvāṇo devo devānāṃ janimā vivakti .
4 4 2 01 01c mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhyeti rebhan .. 1116
4 4 2 01 02a pra haṃsāsastṛpalā vagnumacchāmādastaṃ vṛṣagaṇā ayāsuḥ .
4 4 2 01 02c āṅgoṣiṇaṃ pavamānaṃ sakhāyo durmarṣaṃ vāṇaṃ pra vadanti sākam .. 1117
4 4 2 01 03a sa yojata urugāyasya jūtiṃ vṛthā krīḍantaṃ mimate na gāvaḥ .
4 4 2 01 03c parīṇasaṃ kṛṇute tigmaśṛṅgo divā harirdadṛśe naktamṛjraḥ .. 1118
4 4 2 01 04a pra svānāso rathā ivārvanto na avasyavaḥ .
4 4 2 01 04c somāso rāye akramuḥ .. 1119
4 4 2 01 05a hinvānāso rathā iva dadhanvire gabhastyoḥ .
4 4 2 01 05c bharāsaḥ kāriṇāmiva .. 1120
4 4 2 01 06a rājāno na praśastibhiḥ somāso gobhirañjate .
4 4 2 01 06c yajño na sapta dhātṛbhiḥ .. 1121
4 4 2 01 07a pari svānāsa indavo madāya barhaṇā girā .
4 4 2 01 07c madho arṣanti dhārayā .. 1122
4 4 2 01 08a āpānāso vivasvato jinvanta uṣaso bhagam .
4 4 2 01 08c sūrā aṇvaṃ vi tanvate .. 1123
4 4 2 01 09a apa dvārā matīnāṃ pratnā ṛṇvanti kāravaḥ .
4 4 2 01 09c vṛṣṇo harasa āyavaḥ .. 1124
4 4 2 01 10a samīcīnāsa āśata hotāraḥ saptajānayaḥ .
4 4 2 01 10c padamekasya piprataḥ .. 1125
4 4 2 01 11a nābhā nābhiṃ na ā dade cakṣuṣā sūrya dṛśe .
4 4 2 01 11c kaverapatyamā duhe .. 1126
4 4 2 01 12a abhi priyaṃ divaspadamadhvaryubhirguhā hitam .
4 4 2 01 13c sūraḥ pasyati cakṣasā .. 1127

4 4 2 02 01a asṛgramindavaḥ pathā dharmannṛtasya suśriyaḥ .
4 4 2 02 01c vidānā asya yojanā .. 1128
4 4 2 02 02a pra dhārā madho agriyo mahīrapo vi gāhate .
4 4 2 02 02c havirhaviḥṣu vandyaḥ .. 1129
4 4 2 02 03a pra yujā vāco agriyo vṛṣo acikradadvane .
4 4 2 02 03c sadmābhi satyo adhvaraḥ .. 1130
4 4 2 02 04a pari yatkāvyā kavirnṛmṇā punāno arṣati .
4 4 2 02 04c svarvājī siṣāsati .. 1131
4 4 2 02 05a pavamāno abhi spṛdho viśo rājeva sīdati .
4 4 2 02 05c yadīmṛṇvanti vedhasaḥ .. 1132
4 4 2 02 06a avyā vāre pari priyo harirvaneṣu sīdati .
4 4 2 02 06c rebho vanuṣyate mati . 1133
4 4 2 02 07a sa vāyumindramaśvinā sākaṃ madena gacchati .
4 4 2 02 07c raṇā yo asya dharmaṇā .. 1134
4 4 2 02 08a ā mitre varuṇe bhage madhoḥ pavanta ūrmayaḥ .
4 4 2 02 08c vidānā asya śakmabhiḥ .. 1135
4 4 2 02 09a asmabhyaṃ rodasī rayiṃ madhvo vājasya sātaye .
4 4 2 02 09c śravo vasūni sañjitam .. 1136
4 4 2 02 10a ā te dakṣaṃ mayobhuvaṃ vahnimadyā vṛṇīmahe .
4 4 2 02 10c pāntamā puruspṛham .. 1137
4 4 2 02 11a ā mandramā vareṇyamā vipramā manīṣiṇam .
4 4 2 02 11c pāntamā puruspṛham .. 1138
4 4 2 02 12a ā rayimā sucetunamā sukrato tanūṣvā .
4 4 2 02 12c pāntamā puruspṛham .. 1139

4 4 2 03 01a mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ā jātamagnim .
4 4 2 03 01c kaviṃ samrājamatithiṃ janānāmāsannaḥ pātraṃ janayanta devāḥ .. 1140
4 4 2 03 02a tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante .
4 4 2 03 02c tava kratubhiramṛtatvamāyanvaiśvānara yatpitroradīdeḥ .. 1141
4 4 2 03 03a nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhi saṃ navanta .
4 4 2 03 03c vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ .. 1142

4 4 2 04 01a pra vo mitrāya gāyata varuṇāya vipā girā .
4 4 2 04 01c mahikṣatrāvṛtaṃ bṛhat .. 1143
4 4 2 04 02a samrājā yā ghṛtayonī mitraścobhā varuṇaśca .
4 4 2 04 02c devā deveṣu praśastā .. 1144
4 4 2 04 03a tā naḥ śaktaṃ parthivasya maho rāyo divyasya .
4 4 2 04 03c mahi vāṃ kṣatraṃ deveṣu .. 1145

4 4 2 05 01a indrā yāhi citrabhāno sutā ime tvāyavaḥ .
4 4 2 05 01c aṇvībhistanā pūtāsaḥ .. 1146
4 4 2 05 02a indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ .
4 4 2 05 02c upa brahmāṇi vāghataḥ .. 1147
4 4 2 05 03a indrā yāhi tūtujāna upa brahmāṇi harivaḥ .
4 4 2 05 03c sute dadhiṣva naścanaḥ .. 1148

4 4 2 06 01a tamīḍiṣva yo arciṣā vanā viśvā pariṣvajat .
4 4 2 06 01c kṛṣṇā kṛṇoti jihvayā .. 1149
4 4 2 06 02a ya iddha āvivāsati sumnamindrasya martyaḥ .
4 4 2 06 02c dyumnāya sutarā apaḥ .. 1150
4 4 2 06 03a tā no vājavatīriṣa āśūnpipṛtamarvataḥ .
4 4 2 06 03c endramagniṃ ca voḍhave .. 1151

4 4 2 07 01a pro ayāsīdindurindrasya niṣkṛtaṃ sakhā sakhyurna pra mināti saṅgiram .
4 4 2 07 01c marya iva yuvatibhiḥ samarṣati somaḥ kalaśe śatayāmnā pathā .. 1152
4 4 2 07 02a pra vo dhiyo mandrayuvo vipanyuvaḥ panasyuvaḥ saṃvaraṇeṣvakramuḥ .
4 4 2 07 02c hariṃ krīḍantamabhyanūṣata stubho 'bhi dhenavaḥ payasedaśiśrayuḥ .. 1153
4 4 2 07 03a ā naḥ soma saṃyataṃ pipyuṣīmiṣamindo pavasva pavamāna ūrmiṇā .
4 4 2 07 03c yā no dohate trirahannasaścuṣī kṣumadvājavanmadhumatsuvīryam .. 1154

4 4 2 08 01a na kiṣṭaṃ karmaṇā naśadyaścakāra sadāvṛdham .
4 4 2 08 01c indraṃ na yajñairviśvagūrttamṛbhvasamadhṛṣṭaṃ dhṛṣṇumojasā .. 1155
4 4 2 08 02a aṣāḍhamugraṃ pṛtanāsu sāsahiṃ yasminmahīrurujrayaḥ .
4 4 2 08 02c saṃ dhenavo jāyamāne anonavurdyāvaḥ kṣāmīranonavuḥ .. 1156

4 4 2 09 01a sakhāya ā ni ṣīdata punānāya pra gāyata .
4 4 2 09 01c śiśuṃ na yajñaiḥ pari bhūṣata śriye .. 1157
4 4 2 09 02a samī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam .
4 4 2 09 02c devāvyā3ṃ madamabhi dviśavasam .. 1158
4 4 2 09 03a punātā dakṣasādhanaṃ yathā śardhāya vītaye .
4 4 2 09 03c yathā mitrāya varuṇāya śantamam .. 1159

4 4 2 10 01a pra vājyakṣāḥ sahasradhārastiraḥ pavitraṃ vi vāramavyam .. 1160
4 4 2 10 02a sa vājyakṣāḥ sahasraretā adbhirmṛjāno gobhiḥ śrīṇānaḥ .. 1161
4 4 2 10 03a pra soma yāhīndrasya kukṣā nṛbhiryemāno adribhiḥ sutaḥ .. 1162

4 4 2 11 01a ye somāsaḥ parāvati ye arvāvati sunvire .
4 4 2 11 01c ye vādaḥ śaryaṇāvati .. 1163
4 4 2 11 02a ya ārjīkeṣu kṛtvasu ye madhye pastyānām .
4 4 2 11 02c ye vā janeṣu pañcasu .. 1164
4 4 2 11 03a te no vṛṣṭiṃ divaspari pavantāmā suvīryam .
4 4 2 11 03c svānā devāsa indavaḥ .. 1165

4 4 2 12 01a ā te vatso mano yamatparamāccitsadhasthāt .
4 4 2 12 01c agne tvāṃ kāmaye girā .. 1166
4 4 2 12 02a purutrā hi sadṛṅṅasi diśo viśvā anu prabhuḥ .
4 4 2 12 02c samatsu tvā havāmahe .. 1167
4 4 2 12 03a samatsvagnimavase vājayanto havāmahe .
4 4 2 12 03c vājeṣu citrarādhasam .. 1168

4 4 2 13 01a tvaṃ na indrā bhara ojo nṛmṇaṃ śatakrato vicarṣaṇe .
4 4 2 13 01c ā vīraṃ pṛtanāsaham .. 1169
4 4 2 13 02a tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha .
4 4 2 13 02c athā te sumnamīmahe .. 1170
4 4 2 13 03a tvāṃ śuṣminpuruhūta vājayantamupa bruve sahaskṛta .
4 4 2 13 03c sa no rāsva suvīryam .. 1171
4 4 2 13 04a yadindra citra ma iha nāsti tvādātamadrivaḥ .
4 4 2 13 04c rādhastanno vidadvasa ubhayāhastyā bhara .. 1172
4 4 2 13 05a yanmanyase vareṇyamindra dyukṣaṃ tadā bhara .
4 4 2 13 05c vidyāma tasya te vayamakūpārasya dāvanaḥ .. 1173
4 4 2 13 06a yatte dikṣu prarādhyaṃ mano asti śrutaṃ bṛhat .
4 4 2 13 06c tena dṛḍhā cidadriva ā vājaṃ darṣi sātaye .. 1174

pañcama prapāṭhakaḥ . prathamo 'rdhaḥ
4 5 1 01 01a śiśuṃ jajñānaṃ haryataṃ mṛjanti śumbhanti vipraṃ maruto gaṇena .
4 5 1 01 01c kavirgīrbhiḥ kāvyenā kaviḥ santsomaḥ pavitramatyeti rebhan .. 1175
4 5 1 01 02a ṛṣimanā ya ṛṣikṛtsvarṣāḥ sahasranīthaḥ padavīḥ kavīnām .
4 5 1 01 02c tṛtīyaṃ dhāma mahiṣaḥ siṣāsantsomo virājamanu rājati ṣṭup .. 1176
4 5 1 01 03a camūṣacchyenaḥ śakuno vibhṛtvā govindurdrapsa āyudhāni bibhrat .
4 5 1 01 03c apāmūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti .. 1177

4 5 1 02 01a ete somā abhi priyamindrasya kāmamakṣaran .
4 5 1 02 01c vardhanto asya vīryam .. 1178
4 5 1 02 02a punānāsaścamūṣado gacchanto vāyumaśvinā .
4 5 1 02 02c te no dhatta suvīryam .. 1181
4 5 1 02 03a indrasya soma rādhase punāno hārdi codaya .
4 5 1 02 03c devānāṃ yonimāsadam .. 1180
4 5 1 02 04a mṛjanti tvā deśa kṣipo hinvanti sapta dhītayaḥ .
4 5 1 02 04c anu viprā amādiṣuḥ .. 1181
4 5 1 02 05a devebhyastvā madāya kaṃ sṛjānamati meṣyaḥ .
4 5 1 02 05c sa gobhirvāsayāmasi .. 1182
4 5 1 02 06a punānaḥ kalaśeṣvā vastrāṇyaruṣo hariḥ .
4 5 1 02 06c pari gavyānyavyata .. 1183
4 5 1 02 07a maghona ā pavasva no jahi viśvā apa dviṣaḥ .
4 5 1 02 07c indo sakhāyamā viśa .. 1184
4 5 1 02 08a nṛcakṣasaṃ tvā vayamindrapītaṃ svarvidam .
4 5 1 02 08c bhakṣīmahi prajāmiṣam .. 1185
4 5 1 02 09a vṛṣṭiṃ divaḥ pari srava dyumnaṃ pṛthivyā adhi .
4 5 1 02 09c saho naḥ soma pṛtsu dhāḥ .. 1186

4 5 1 03 01a somaḥ punāno arṣati sahasradhāro atyaviḥ .
4 5 1 03 01c vāyorindrasya niṣkṛtam .. 1187
4 5 1 03 02a pavamānamavasyavo vipramabhi pra gāyata .
4 5 1 03 02c suṣvāṇaṃ devavītaye .. 1188
4 5 1 03 03a pavante vājasātaye somāḥ sahasrapājasaḥ .
4 5 1 03 03c gṛṇānā devavītaye .. 1189
4 5 1 03 04a uta no vājasātaye pavasva bṛhatīriṣaḥ .
4 5 1 03 04c dyumadindo suvīryam .. 1190
4 5 1 03 05a atyā hiyānā na hetṛbhirasṛgraṃ vājasātaye .
4 5 1 03 05c vi vāramavyamāśavaḥ .. 1191
4 5 1 03 06a te naḥ sahasriṇaṃ rayiṃ pavantāmā suvīryam .
4 5 1 03 06c suvānā devāsa indavaḥ .. 1192
4 5 1 03 07a vāśrā arṣantīndavo 'bhi vatsaṃ na mātaraḥ .
4 5 1 03 07c dadhanvire gabhastyoḥ .. 1193
4 5 1 03 08a juṣṭa indrāya matsaraḥ pavamāna kanikradat .
4 5 1 03 08c viśvā apa dviṣo jahi .. 1194
4 5 1 03 09a apaghnanto arāvṇaḥ pavamānāḥ svardṛśaḥ .
4 5 1 03 09c yonāvṛtasya sīdata .. 1195

4 5 1 04 01a somā asṛgramindavaḥ sutā ṛtasya dhārayā .
4 5 1 04 01c indrāya madhumattamāḥ .. 1196
4 5 1 04 02a abhi viprā anūṣata gāvo vatsaṃ na dhenavaḥ .
4 5 1 04 02c indraṃ somasya pītaye .. 1197
4 5 1 04 03a madacyutkṣeti sādane sindhorūrmā vipaścit .
4 5 1 04 03c somo gaurī adhi śritaḥ .. 1198
4 5 1 04 04a divo nābhā vicakṣaṇo 'vyo vāre mahīyate .
4 5 1 04 04c somo yaḥ sukratuḥ kaviḥ .. 1199
4 5 1 04 05a yaḥ somaḥ kalaśeṣvā antaḥ pavitra āhitaḥ .
4 5 1 04 05c taminduḥ pari ṣasvaje .. 1200
4 5 1 04 06a pra vācaminduriṣyati samudrasyādhi viṣṭapi .
4 5 1 04 06c jinvankośaṃ madhuścutam .. 1201
4 5 1 04 07a nityastotro vanaspatirdhenāmantaḥ sabardughām .
4 5 1 04 07c hinvāno mānuṣā yujā .. 1202
4 5 1 04 08a ā pavamāna dhāraya rayiṃ sahasravarcasam .
4 5 1 04 08c asme indo svābhuvam .. 1203
4 5 1 04 09a abhi priyā divaḥ kavirvipraḥ sa dhārayā sutaḥ .
4 5 1 04 09c somo hinve parāvati .. 1204

4 5 1 05 01a utte śuṣmāsa īrate sindhorūrmeriva svanaḥ .
4 5 1 05 01c vāṇasya codayā pavim .. 1205
4 5 1 05 02a prasave ta udīrate tisro vāco makhasyuvaḥ .
4 5 1 05 02c yadavya eṣi sānavi .. 1206
4 5 1 05 03a avyā vāraiḥ pari priyaṃ hariṃ hinvantyadribhiḥ .
4 5 1 05 03c pavamānaṃ madhuścutam .. 1207
4 5 1 05 04a ā pavasva madintama pavitraṃ dhārayā kave .
4 5 1 05 04c arkasya yonimāsadam .. 1208
4 5 1 05 05a sa pavasva madintama gobhirañjāno aktubhiḥ .
4 5 1 05 05c endrasya jaṭharaṃ viśa .. 1209

4 5 1 06 01a ayā vītī pari srava yasta indo madeṣvā .
4 5 1 06 01c avāhannavatīrnava .. 1210
4 5 1 06 02a puraḥ sadya itthādhiye divodāsāya śaṃbaram .
4 5 1 06 02c adha tyaṃ turvaśaṃ yadum .. 121clsdir
4 5 1 06 03a pari no aśvamaśvavidgomadindo hiraṇyavat .
4 5 1 06 03c kṣarā sahasriṇīriṣaḥ .. 1212

4 5 1 07 01a apaghnanpavate mṛdho 'pa somo arāvṇaḥ .
4 5 1 07 01c gacchannindrasya niṣkṛtam .. 1213
4 5 1 07 02a maho no rāya ā bhara pavamāna jahī mṛdhaḥ .
4 5 1 07 02c rāsvendo vīravadyaśaḥ .. 1214
4 5 1 07 03a na tvā śataṃ ca na hruto rādho ditsantamā minan .
4 5 1 07 03c yatpunāno makhasyase .. 1215

4 5 1 08 01a ayā pavasva dhārayā yayā sūryamarocayaḥ .
4 5 1 08 01c hinvāno mānuṣīrapaḥ .. 1216
4 5 1 08 02a ayukta sūra etaśaṃ pavamāno manāvadhi .
4 5 1 08 02c antarikṣeṇa yātave .. 1217
4 5 1 08 03a uta tyā harito rathe sūro ayukta yātave .
4 5 1 08 03c indurindra iti bruvan .. 1218

4 5 1 09 01a agniṃ vo devamagnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvare kṛṇudhvam .
4 5 1 09 01c yo martyeṣu nidhruvirṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ .. 1219
4 5 1 09 02a prothadaśvo na yavase 'viṣyanyadā mahaḥ saṃvaraṇādvyasthāt .
4 5 1 09 02c ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti .. 1220
4 5 1 09 03a udyasya te navajātasya vṛṣṇo 'gne carantyajarā idhānāḥ .
4 5 1 09 03c acchā dyāmaruṣo dhūma eṣi saṃ dūto agna īyase hi devān .. 1221

4 5 1 10 01a tamindraṃ vājayāmasi mahe vṛtrāya hantave .
4 5 1 10 01c sa vṛṣā vṛṣabho bhuvat .. 1222
4 5 1 10 02a indraḥ sa dāmane kṛta ojiṣṭhaḥ sa bale hitaḥ .
4 5 1 10 02c dyumnī ślokī sa somyaḥ .. 1223
4 5 1 10 03a girā vajro na sambhṛtaḥ sabalo anapacyutaḥ .
4 5 1 10 03c vavakṣa ugro astṛtaḥ .. 1224

4 5 1 11 01a adhvaryo adribhiḥ sutaṃ somaṃ pavitra ā naya .
4 5 1 11 01c punāhīndrāya pātave .. 1225
4 5 1 11 02a tava tya indo andhaso devā madhorvyāśata .
4 5 1 11 02c pavamānasya marutaḥ .. 1226
4 5 1 11 03a divaḥ pīyūṣamuttamaṃ somamindrāya vajriṇe .
4 5 1 11 03c sunotā madhumattamam .. 1227

4 5 1 12 01a dharttā divaḥ pavate kṛtvyo raso dakṣo devānāmanumādyo nṛbhiḥ .
4 5 1 12 01c hariḥ sṛjāno atyo na satvabhirvṛthā pājāṃsi kṛṇuṣe nadīṣvā .. 1228
4 5 1 12 02a śūro na dhatta āyudhā gabhastyoḥ svā3ḥ siṣāsanrathiro gaviṣṭiṣu .
4 5 1 12 02c indrasya śuṣmamīrayannapasyubhirindurhinvāno ajyate manīṣibhiḥ .. 1229
4 5 1 12 03a indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣvā viśa .
4 5 1 12 03c pra naḥ pinva vidyudabhreva rodasī dhiyā no vājāṃ upa māhi śaśvataḥ .. 1230

4 5 1 13 01a yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ .
4 5 1 13 01c simā purū nṛṣūto asyānave 'si praśardha turvaśe .. 1231
4 5 1 13 02a yadvā rume ruśame śyāvake kṛpa indra mādayase sacā .
4 5 1 13 02c kaṇvāsastvā stomebhirbrahmavāhasa indrā yacchantyā gahi .. 1232

4 5 1 14 01a ubhayaṃ śṛṇavacca na indro arvāgidaṃ vacaḥ .
4 5 1 14 01c satrācyā maghavāntsomapītaye dhiyā śaviṣṭha ā gamat .. 1233
4 5 1 14 02a taṃ hi svarājaṃ vṛṣabhaṃ tamojasā dhiṣaṇe niṣṭatakṣatuḥ .
4 5 1 14 02c utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ .. 1234

4 5 1 15 01a pavasva deva āyuṣagindraṃ gacchatu te madaḥ .
4 5 1 15 01c vāyumā roha dharmaṇā .. 1235
4 5 1 15 02a pavamāna ni tośase rayiṃ soma śravāyyam .
4 5 1 15 02c indo samudramā viśa .. 1236
4 5 1 15 03a apaghnanpavase mṛdhaḥ kratuvitsoma matsaraḥ .
4 5 1 15 03c nudasvādevayuṃ janam .. 1237

4 5 1 16 01a abhī no vājasātamaṃ rayimarṣa śataspṛham .
4 5 1 16 01c indo sahasrabharṇasaṃ tuvidyumnaṃ vibhāsaham .. 1238
4 5 1 16 02a vayaṃ te asya rādhaso vasorvaso puruspṛhaḥ .
4 5 1 16 02c ni nediṣṭhatamā iṣaḥ syāma sumne te ādhrigo .. 1239
4 5 1 16 03a pari sya svāno akṣaridinduravye madacyutaḥ .
4 5 1 16 03c dhārā ya ūrdhvo adhvare bhrājā na yāti gavyayuḥ .. 1240
4 5 1 16 04a pavasva soma mahāntsamudraḥ pitā devānāṃ viśvābhi dhāma .. 1241
4 5 1 16 05a śukraḥ pavasva devebhyaḥ soma dive pṛthivyai śaṃ ca prajābhyaḥ .. 1242
4 5 1 16 06a divo dharttāsi śukraḥ pīyūṣaḥ satye vidharmanvājī pavasva .. 1243

4 5 1 18 01a preṣṭhaṃ vo atirthiṃ stuṣe mitramiva priyam .
4 5 1 18 01c agne rathaṃ na vedyam .. 1244
4 5 1 18 02a kavimiva praśaṃsyaṃ yaṃ devāsa iti dvitā .
4 5 1 18 02c ni martyeṣvādadhuḥ .. 1245
4 5 1 18 03a tvaṃ yaviṣṭha dāśuṣo nR^īṃpāhi śṛṇuhī giraḥ .
4 5 1 18 03c rakṣā tokamuta tmanā .. 1246

4 5 1 19 01a endra no gadhi priya satrājidagohya .
4 5 1 19 01c girirna viśvataḥ pṛthuḥ patirdivaḥ .. 1247
4 5 1 19 02a abhi hi satya somapā ubhe babhūtha rodasī .
4 5 1 19 02c indrāsi sunvato vṛdhaḥ patirdivaḥ .. 1248
4 5 1 19 03a tvaṃ hi śaśvatīnāmindra dharttā purāmasi .
4 5 1 19 03c hantā dasyormanorvṛdhaḥ patirdivaḥ .. 1249

4 5 1 20 01a purāṃ bhinduryuvā kaviramitaujā ajāyata .
4 5 1 20 01c indro viśvasya karmaṇo dharttā vajrī puruṣṭutaḥ .. 1250
4 5 1 20 02a tvaṃ valasya gomato 'pāvaradrivo bilam .
4 5 1 20 02c tvāṃ devā abibhyuṣastujyamānāsa āviṣuḥ .. 1251
4 5 1 20 03a indramīśānamojasābhi stomairanūṣata .
4 5 1 20 03c sahasraṃ yasya rātaya uta vā santi bhūyasīḥ .. 1252

pañcama prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 5 2 01 01a akrāntsamudraḥ prathame vidharmaṃ janayanprajā bhuvanasya gopāḥ .
4 5 2 01 01c vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe svāno adriḥ .. 1253
4 5 2 01 02a matsi vāyumiṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ .
4 5 2 01 02c matsi śardho mārutaṃ matsi devānmatsi dyāvāpṛthivī deva soma .. 1254
4 5 2 01 03a mahattatsomo mahiṣaścakārāpāṃ yadgarbho 'vṛṇīta devān .
4 5 2 01 03c adadhādindre pavamāna ojo 'janayatsūrye jyotirinduḥ .. 1255

4 5 2 02 01a eṣa devo amartyaḥ parṇavīriva dīyate .
4 5 2 02 01c abhi droṇānyāsadam .. 1256
4 5 2 02 02a eṣa viprairabhiṣṭuto 'po devo vi gāhate .
4 5 2 02 02c dadhadratnāni dāśuṣe .. 1257
4 5 2 02 03a eṣa viśvāni vāryā śūro yanniva satvabhiḥ .
4 5 2 02 03c pavamānaḥ siṣāsati .. 1258
4 5 2 02 04a eṣa devo ratharyati pavamāno diśasyati .
4 5 2 02 04c āviṣkṛṇoti vagvanum .. 1259
4 5 2 02 05a eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ .
4 5 2 02 05c harirvājāya mṛjyate .. 1260
4 5 2 02 06a eṣa devo vipā kṛto 'ti hvarāṃsi dhāvati .
4 5 2 02 06c pavamāno adābhyaḥ .. 1261
4 5 2 02 07a eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā .
4 5 2 02 07c pavamānaḥ kanikradat .. 1262
4 5 2 02 08a eṣa divaṃ vyāsarattiro rajāṃsyaspṛtaḥ .
4 5 2 02 08c pavamānaḥ svadhvaraḥ .. 1263
4 5 2 02 09a eṣa pratnena janmanā devo devebhyaḥ sutaḥ .
4 5 2 02 09c hariḥ pavitre arṣati .. 1264
4 5 2 02 10a eṣa u sya puruvrato jajñāno janayanniṣaḥ .
4 5 2 02 10c dhārayā pavate sutaḥ .. 1265

4 5 2 03 01a eṣa dhiyā yātyaṇvya śūro rathebhirāśubhiḥ .
4 5 2 03 01c gacchannindrasya niṣkṛtam .. 1266
4 5 2 03 02a eṣa purū dhiyāyate bṛhate devatātaye .
4 5 2 03 02c yatrāmṛtāsa āśata .. 1267
4 5 2 03 03a etaṃ mṛjanti marjyamupa droṇeṣvāyavaḥ .
4 5 2 03 03c pracakrāṇaṃ mahīriṣaḥ .. 1268
4 5 2 03 04a eṣa hito vi nīyate 'ntaḥ śundhyāvatā pathā .
4 5 2 03 04c yadī tuñjanti bhūrṇayaḥ .. 1269
4 5 2 03 05a eṣa rukmibhirīyate vāji śubhrebhiraṃśubhiḥ .
4 5 2 03 05c patiḥ sindhūnāṃ bhavan .. 1270
4 5 2 03 06a eṣa śṛṅgāṇi dodhuvacchiśīte yūthyo3 vṛṣā .
4 5 2 03 06c nṛmṇā dadhāna ojasā .. 1271
4 5 2 03 07a eṣa vasūni pibdanaḥ paruṣā yayivāṃ ati .
4 5 2 03 07c ava śādeṣu gacchati .. 1272
4 5 2 03 08a etamu tyaṃ daśa kṣipo hariṃ hivanti yātave .
4 5 2 03 08c svāyudhaṃ madintamam .. 1273

4 5 2 04 01a eṣa u sya vṛṣā ratho 'vyā vārebhiravyata .
4 5 2 04 01c gacchanvājaṃ sahasriṇam .. 1274
4 5 2 04 02a etaṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ .
4 5 2 04 02c indumindrāya pītaye .. 1275
4 5 2 04 03a eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati .
4 5 2 04 03c gacchaṃ jāro na yoṣitam .. 1276
4 5 2 04 04a eṣa sya madyo raso 'va caṣṭe divaḥ śiśuḥ .
4 5 2 04 04c ya indurvāramāviśat .. 1277
4 5 2 04 05a eṣa sya pītaye suto harirarṣati dharṇasiḥ .
4 5 2 04 05c krandanyonimabhi priyam .. 1278
4 5 2 04 06a etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ .
4 5 2 04 06c yābhirmadāya śumbhate .. 1279

4 5 2 05 01a eṣa vājī hito nṛbhirviśvavinmanasaspatiḥ .
4 5 2 05 01c avyo vāraṃ vi dhāvati .. 1280
4 5 2 05 02a eṣa pavitre akṣaratsomo devebhyaḥ sutaḥ .
4 5 2 05 02c viśvā dhāmānyāviśan .. 1281
4 5 2 06 03a eṣa devaḥ śubhāyate 'dhi yonāvamartyaḥ .
4 5 2 06 03c vṛtrahā devavītamaḥ .. 1282
4 5 2 07 04a eṣa vṛṣā kanikradaddaśabhirjāmibhiryataḥ .
4 5 2 07 04c abhi droṇāni dhāvati .. 1283
4 5 2 08 05a eṣa sūryamarocayatpavamāno adhi dyavi .
4 5 2 08 05c pavitre matsaro madaḥ .. 1284
4 5 2 09 06a eṣa sūryeṇa hāsate saṃvasāno vivasvatā .
4 5 2 09 06c patirvāco adābhyaḥ .. 1285


4 5 2 06 01a eṣa kavirabhiṣṭutaḥ pavitre adhi tośate .
4 5 2 06 01c punāno ghnannapa dviṣaḥ .. 1286
4 5 2 06 02a eṣa indrāya vāyave svarjitpari ṣicyate .
4 5 2 06 02c pavitre dakṣasādhanaḥ .. 1287
4 5 2 06 03a eṣa nṛbhirvi nīyate divo mūrdhā vṛṣā sutaḥ .
4 5 2 06 03c somo vaneṣu viśvavit .. 1288
4 5 2 06 04a eṣa gavyuracikradatpavamāno hiraṇyayuḥ .
4 5 2 06 04c induḥ satrājidastṛtaḥ .. 1289
4 5 2 06 05a eṣa śuṣmyasiṣyadadantarikṣe vṛṣā hariḥ .
4 5 2 06 05c punāna indurindramā .. 1290
4 5 2 06 06a eṣa śuṣmyadābhyaḥ somaḥ punāno arṣati .
4 5 2 06 06c devāvīraghaśaṃsahā .. 1291

4 5 2 07 01a sa sutaḥ pītaye vṛṣā somaḥ pavitre arṣati .
4 5 2 07 01c vighnanrakṣāṃsi devayuḥ .. 1292
4 5 2 07 02a sa pavitre vicakṣaṇo harirarṣati dharṇasiḥ .
4 5 2 07 02c abhi yoniṃ kanikradat .. 1293
4 5 2 07 03a sa vājī rocanā divaḥ pavamāno vi dhāvati .
4 5 2 07 03c rakṣohā vāramavyayam .. 1294
4 5 2 07 04a sa tritasyādhi sānavi pavamāno arocayat .
4 5 2 07 04c jāmibhiḥ sūryaṃ saha .. 1295
4 5 2 07 05a sa vṛtrahā vṛṣā suto varivovidadābhyaḥ .
4 5 2 07 05c somo vājamivāsarat .. 1296
4 5 2 07 06a sa devaḥ kavineṣito3 'bhi droṇāni dhāvati .
4 5 2 07 06c indurindrāya maṃhayan .. 1297

4 5 2 08 01a yaḥ pāvamānīradhyetyṛṣibhiḥ sambhṛtaṃ rasam .
4 5 2 08 01c sarvaṃ sa pūtamaśnāti svaditaṃ mātariśvanā .. 1298
4 5 2 08 02a pāvamānīryo adhyetyṛṣibhiḥ sambhṛtaṃ rasam .
4 5 2 08 02c tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam .. 1299
4 5 2 08 03a pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ .
4 5 2 08 03c ṛṣibhiḥ saṃbhṛto raso brāhmaṇeṣvamṛtaṃ hitam .. 1300
4 5 2 08 04a pāvamānīrdadhantu na imaṃ lokamatho amum .
4 5 2 08 04c kāmāntsamardhayantu no devīrdevaiḥ samāhṛtāḥ .. 1301
4 5 2 08 05a yena devāḥ pavitreṇātmānaṃ punate sadā .
4 5 2 08 05c tena sahasradhāreṇa pāvamānīḥ punantu naḥ .. 1302
4 5 2 08 06a pāvamānīḥ svastyayanīstābhirgacchati nāndanam .
4 5 2 08 06c puṇyāṃśca bhakṣānbhakṣayatyamṛtatvaṃ ca gacchati .. 1303

4 5 2 09 01a aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe .
4 5 2 09 01c citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam .. 1304
4 5 2 09 02a sa mahnā viśvā duritāni sāhvānagni ṣṭave dama ā jātavedāḥ .
4 5 2 09 02c sa no rakṣiṣadduritādavadyādasmāngṛṇata uta no maghonaḥ .. 1305
4 5 2 09 03a tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhirvasiṣṭhāḥ .
4 5 2 09 03c tve vasu suṣaṇanāni santu yūyaṃ pāta svastibhiḥ sadā naḥ .. 1306

4 5 2 10 01a mahāṃ indro ya ojasā parjanyo vṛṣṭimāṃ iva .
4 5 2 10 01c stomairvatsasya vāvṛdhe .. 1307
4 5 2 10 01a kaṇvā indraṃ yadakrata stomairyajñasya sādhanam .
4 5 2 10 01c jāmi bruvata āyudhā .. 1308
4 5 2 10 01a prajāmṛtasya piprataḥ pra yadbharanta vahnayaḥ .
4 5 2 10 01c viprā ṛtasya vāhasā .. 1309


4 5 2 11 01a pavamānasya jighnato hareścandrā asṛkṣata .
4 5 2 11 01c jīrā ajiraśociṣaḥ .. 1310
4 5 2 11 02a pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ .
4 5 2 11 02c hariścandro marudgaṇaḥ .. 1311
4 5 2 11 03a pavamān vyaśnuhi raśmibhirvājasātamaḥ .
4 5 2 11 03c dadhatstotre suvīryam .. 1312

4 5 2 12 01a parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ .
4 5 2 12 01c dadhanvāṃ yo naryo apsvā3ntarā suṣāva somamadribhiḥ .. 1313
4 5 2 12 02a nūnaṃ punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ .
4 5 2 12 02c sute citvāpsu madāmo andhasā śrīṇanto gobhiruttaram .. 1314
4 5 2 12 03a pari svānaścakṣase devamādanaḥ kraturindurvicakṣaṇaḥ .. 1315

4 5 2 13 01a asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi gā acikradat .
4 5 2 13 01c punāno vāramatyeṣyavyayaṃ śyeno na yoniṃ ghṛtavantamāsadat .. 1316
4 5 2 13 02a parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe .
4 5 2 13 02c svasāra āpo abhi gā udāsarantsaṃ grāvabhirvasate vīte adhvare .. 1317
4 5 2 13 03a kavirvedhasyā paryeṣi māhinamatyo na mṛṣṭo abhi vājamarṣasi .
4 5 2 13 03c apasedhanduritā soma no mṛḍa ghṛtā vasānaḥ pari yāsi nirṇijam .. 1318

4 5 2 14 01a śrāyanta iva sūryaṃ viśvedindrasya bhakṣata .
4 5 2 14 01c vasūni jāto janimānyojasā prati bhāgaṃ na dīdhimaḥ .. 1319
4 5 2 14 02a alarṣirātiṃ vasudāmupa stuhi bhadrā indrasya rātayaḥ .
4 5 2 14 02c yo asya kāmaṃ vidhato na roṣati mano dānāya codayan .. 1320

4 5 2 15 01a yata indra bhayāmahe tato no abhyaṃ kṛdhi .
4 5 2 15 01c maghavanchagdhi tava tanna ūtaye vi dviṣo vi mṛdho jahi .. 1321
4 5 2 15 02a tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhrattā .
4 5 2 15 02c taṃ tvā vayaṃ maghavannindra girvaṇaḥ sutāvanto havāmahe .. 1322

4 5 2 16 01a tvaṃ somāsi dhārayurmandra ojiṣṭho adhvare .
4 5 2 16 01c pavasva maṃhayadrayiḥ .. 1323
4 5 2 16 02a tvaṃ suto madintamo dadhanvānmatsarintamaḥ .
4 5 2 16 02c induḥ satrājidastṛtaḥ .. 1324
4 5 2 16 03a tvaṃ suṣvāṇo adribhirabhyarṣa kanikradat .
4 5 2 16 03c dyumantaṃ śuṣmā bhara .. 1325

4 5 2 17 01a pavasva devavītaya indo dhārābhirojasā .
4 5 2 17 01c ā kalaśaṃ madhumāntsoma naḥ sadaḥ .. 1326
4 5 2 17 02a tava drapsā udapruta indraṃ madāya vāvṛdhuḥ .
4 5 2 17 02c tvāṃ devāso amṛtāya kaṃ papuḥ .. 1327
4 5 2 17 03a ā naḥ sutāsa indavaḥ punānā dhāvatā rayim .
4 5 2 17 03c vṛṣṭidyāvo rītyāpaḥ svarvidaḥ .. 1328

4 5 2 18 01a pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa .
4 5 2 18 01c yo devānviśvāṃ itpari madena saha gacchati .. 1329
4 5 2 18 02a dviryaṃ pañca svayaśasaṃ sakhāyo adrisaṃhatam .
4 5 2 18 02c priyamindrasya kāmyaṃ prasnāpayanta ūrmayaḥ .. 1330
4 5 2 18 03a indrāya soma pātave vṛtraghne pari ṣicyase .
4 5 2 18 03c nare ca dakṣiṇāvate vīrāya sadanāsade .. 1331

4 5 2 19 01a pavasva soma mahe dakṣāyāśvo na nikto vājī dhanāya .. 1332
4 5 2 19 02a pra te sotāro rasaṃ madāya punanti somaṃ mahe dyumnāya .. 1333
4 5 2 19 03a śiśuṃ jajñānaṃ hariṃ mṛjanti pavitre somaṃ devebhya indum .. 1334

4 5 2 20 01a uṣo ṣu jātamapturaṃ gobhirbhaṅgaṃ pariṣkṛtam .
4 5 2 20 01c induṃ devā ayāsiṣuḥ .. 1335
4 5 2 20 02a tamidvardhantu no giro vatsaṃ saṃśiśvarīriva .
4 5 2 20 02c ya indrasya hṛdaṃsaniḥ .. 1336
4 5 2 20 03a arṣā naḥ soma śaṃ gave dhukṣasva pipyuṣīmiṣam .
4 5 2 20 03c vardhā samudramukthyam .. 1337

4 5 2 21 01a ā ghā ye agnimindhate stṛṇanti barhirānuṣak .
4 5 2 21 01c yeṣāmindro yuvā sakhā .. 1338
4 5 2 21 02a bṛhannididhma eṣāṃ bhūri śastraṃ pṛthuḥ svaruḥ .
4 5 2 21 02c yeṣāmindro yuvā sakhā .. 1339
4 5 2 21 03a ayuddha idyudhā vṛtaṃ śūra ājati satvabhiḥ .
4 5 2 21 03c yeṣāmindro yuvā sakhā .. 1340

4 5 2 22 01a ya eka idvidayate vasu marttāya dāśuṣe .
4 5 2 22 01c īśāno apratiṣkuta indro aṅga .. 1341
4 5 2 22 02a yaściddhi tvā bahubhya ā sutāvāṃ āvivāsati .
4 5 2 22 02c ugraṃ tatpatyate śava indro aṅga .. 1342
4 5 2 22 03a kadā marttamarādhasaṃ padā kṣumpamiva sphurat .
4 5 2 22 03c kadā naḥ śuśravadgira indro aṅga .. 1343

4 5 2 23 01a gāyanti tvā gāyatriṇo 'rcantyarkamarkiṇaḥ .
4 5 2 23 01c brahmāṇastvā śatakrata udvaṃśamiva yemire .. 1344
4 5 2 23 02a yatsānoḥ sānvāruho bhūryaspaṣṭa karttvam .
4 5 2 23 02c tadindro arthaṃ cetati yūthena vṛṣṇirejati .. 1345
4 5 2 23 03a yuṅkṣvā hi keśinā harī vṛṣaṇā kakṣyaprā .
4 5 2 23 03c athā na indra somapā girāmupaśrutiṃ cara .. 1346

ṣaṣṭha prapāṭhakaḥ . prathamo 'rdhaḥ
4 6 1 01 01a suṣamiddho na ā vaha devāṃ agne haviṣmate .
4 6 1 01 01c hotaḥ pāvaka yakṣi ca .. 1347
4 6 1 01 02a madhumantaṃ tanūnapādyajñaṃ deveṣu naḥ kave .
4 6 1 01 02c adyā kṛṇuyhūtaye .. 1348
4 6 1 01 03a narāśaṃsamiha priyamasminyajña upa hvaye .
4 6 1 01 03c madhujihvaṃ haviṣkṛtam .. 1349
4 6 1 01 04a agne sukhatame rathe devāṃ īḍita ā vaha .
4 6 1 01 04c asi hotā manurhitaḥ .. 1350

4 6 1 02 01a yadadya sūra udite 'nāgā mitro aryamā .
4 6 1 02 01c suvāti savitā bhagaḥ .. 1351
4 6 1 02 02a suprāvīrastu sa kṣayaḥ pra nu yāmantsudānavaḥ .
4 6 1 02 02c ye no aṃho 'tipiprati .. 1352
4 6 1 02 03a uta svarājo aditiradabdhasya vratasya ye .
4 6 1 02 03c maho rājāna īśate .. 1353

4 6 1 03 01a u tvā mandantu somāḥ kṛṇuṣva rādho adrivaḥ .
4 6 1 03 01c ava brahmadviṣo jahi .. 1354
4 6 1 03 02a padā paṇīnarādhaso ni bādhasva mahāṃ asi .
4 6 1 03 02c na hi tvā kaśca na prati .. 1355
4 6 1 03 03a tvamīśiṣe sutānāmindra tvamasutānām .
4 6 1 03 03c tvaṃ rājā janānām .. 1356

4 6 1 04 01a ā jāgṛvirvipra ṛtāṃ matīnāṃ somaḥ punāno asadaccamūṣu .
4 6 1 04 01c sapanti yaṃ mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ .. 1357
4 6 1 04 02a sa punāna upa sūre dadhāna obe aprā rodasī vi ṣa āvaḥ .
4 6 1 04 02c priyā cidyasya priyasāsa ūtī sato dhanaṃ kāriṇe na pra yaṃsat .. 1358
4 6 1 04 03a sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṃ abhi no jyotiṣāvīt .
4 6 1 04 03c yatra naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrimiṣṇan .. 1359

4 6 1 05 01a mā cidanyadvi śaṃsata sakhāyo mā riṣaṇyata .
4 6 1 05 01c indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata .. 1360
4 6 1 05 02a avakrakṣiṇaṃ vṛṣabhaṃ yathā juvaṃ gāṃ na carṣaṇīsaham .
4 6 1 05 02c vidveṣaṇaṃ saṃvananamubhayaṅkaraṃ maṃhiṣṭhamubhayāvinam .. 1361

4 6 1 06 01a udu tye madhumattamā gira stomāsa īrate .
4 6 1 06 01c satrājito dhanasā akṣitotayo vājanto rathā iva .. 1362
4 6 1 06 02a kaṇvā iva bhṛgavaḥ sūryā iva viśvamiddhītamāśata .
4 6 1 06 02c indraṃ stomebhirmahayanta āyavaḥ priyamedhāso asvaran .. 1363

4 6 1 07 01a paryū ṣu pra dhanva vājasātaye pari vṛtrāṇi sakṣaṇiḥ .
4 6 1 07 01c dviṣastaradhyā ṛṇayā na īrase .. 1364
4 6 1 07 02a ajījano hi pavamāna sūryaṃ vidhāre śakmanā payaḥ .
4 6 1 07 02c gojīrayā raṃhamānaḥ purandhyā .. 1365
4 6 1 07 03a anu hi tvā sutaṃ soma madāmasi mahe samaryarājye .
4 6 1 07 03c vājāṃ abhi pavamāna pra gāhase .. 1366

4 6 1 08 01a pari pra dhanvendrāya soma svādurmitrāya pūṣṇe bhagāya .. 1367
4 6 1 08 02a evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ .. 1368
4 6 1 08 03a indraste soma sutasya peyātkratve dakṣāya viśve ca devāḥ .. 1369

4 6 1 09 01a sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasutaḥ sākamīrate .
4 6 1 09 01c tantuṃ tataṃ pari sargāsa āśavo nendrādṛte pavate dhāma kiṃ cana .. 1370
4 6 1 09 02a upo matiḥ pṛcyate sicyate madhu mandrājanī codate antarāsani .
4 6 1 09 02c pavamānaḥ santaniḥ sunvatāmiva madhumāndrapsaḥ pari vāramarṣati .. 1371
4 6 1 09 03a ukṣā mimeti prati yanti dhenavo devasya devīrupa yanti niṣkṛtam .
4 6 1 09 03c atyakramīdarjunaṃ vāramavyayamatkaṃ na niktaṃ pari somo avyata .. 1372

4 6 1 10 01a agniṃ naro dīdhitibhiraraṇyorhastacyutaṃ janayata praśastam .
4 6 1 10 01c dūredṛśaṃ gṛhapatimathavyum .. 1373
4 6 1 10 02a tamagnimaste vasavo nyṛṇvantsupraticakṣamavase kutaścit .
4 6 1 10 02c dakṣāyyo yo dama āsa nityaḥ .. 1374
4 6 1 10 03a preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha .
4 6 1 10 03c tvāṃ śaśvanta upa yanti vājāḥ .. 1375

4 6 1 11 01a āyaṃ gauḥ pṛśnirakramīdasadanmātaraṃ puraḥ .
4 6 1 11 01c pitaraṃ ca prayantsvaḥ .. 1376
4 6 1 11 02a antaścarati rocanāsya prāṇādapānatī .
4 6 1 11 02c vyakhyanmahiṣo divam .. 1377
4 6 1 11 03a triṃśaddhāma vi rājati vākpataṅgāya dhīyate .
4 6 1 11 03c prati vastoraha dyubhiḥ .. 1378

ṣaṣṭha prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 6 2 01 01a upaprayanto adhvaraṃ mantraṃ vocemāgnaye .
4 6 2 01 01c āre asme ca śṛṇvate .. 1379
4 6 2 01 02a yaḥ snīhitīṣu pūrvyaḥ saṃjagmānāsu kṛṣṭiṣu .
4 6 2 01 02c arakṣaddāśuṣe gayam .. 1380
4 6 2 01 03a sa no vedo amātyamagnī rakṣatu śantamaḥ .
4 6 2 01 03c utāsmānpātvaṃhasaḥ .. 1381
4 6 2 01 04a uta bruvantu jantava udagnirvṛtrahājani .
4 6 2 01 04c dhanañjayo raṇeraṇe .. 1382

4 6 2 02 01a agne yuṅkṣvā hi ye tavāśvāso deva sādhavaḥ .
4 6 2 02 01c araṃ vahantyāśavaḥ .. 1383
4 6 2 02 02a acchā no yāhyā vahābhi prayāṃsi vītaye .
4 6 2 02 02c ā devāntsomapītaye .. 1384
4 6 2 02 03a udagne bhārata dyumadajasreṇa davidyutat .
4 6 2 02 03c śocā vi bhāhyajara .. 1385

4 6 2 0301a pra sunvānāyāndhaso martto na vaṣṭa tadvacaḥ .
4 6 2 0301c apa śvānamarādhasaṃ hatā makhaṃ na bhṛgavaḥ .. 1386
4 6 2 0302a ā jāmiratke avyata bhuje na putra oṇyoḥ .
4 6 2 0302c sarajjāro na yoṣaṇāṃ varo na yonimāsadam .. 1387
4 6 2 0303a sa vīro dakṣasādhano vi yastastambha rodasī .
4 6 2 0303c hariḥ pavitre avyata vedhā na yonimāsadam .. 1388

4 6 2 0401a abhrātṛvyo anā tvamanāpirindra januṣā sanādasi .
4 6 2 0401c yudhedāpitvamicchase .. 1389
4 6 2 0402a na kī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ .
4 6 2 0402c yadā kṛṇoṣi nadanuṃ samūhasyāditpiteva hūyase .. 1390

4 6 2 0501a ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye .
4 6 2 0501c brahmayujo haraya indra keśino vahantu somapītaye .. 1391
4 6 2 0502a ā tvā rathe hiraṇyaye harī mayūraśepyā .
4 6 2 0502c śitipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye .. 1392
4 6 2 0503a pibā tvā3sya girvaṇaḥ sutasya pūrvapā iva .
4 6 2 0503c pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate .. 1393

4 6 2 0601a ā sotā pari ṣiñcatāśvaṃ na stomamapturaṃ rajasturam .
4 6 2 0601c vanaprakṣamudaprutam .. 1394
4 6 2 0602a sahasradhāraṃ vṛṣabhaṃ payoduhaṃ priyaṃ devāya janmane .
4 6 2 0602c ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtaṃ bṛhat .. 1395

4 6 2 0701a agnirvṛtrāṇi jaṅghanaddraviṇasyurvipanyayā .
4 6 2 0701c samiddhaḥ śukra āhutaḥ .. 1396
4 6 2 0702a garbhe mātuḥ pituṣpitā vididyutāno akṣare .
4 6 2 0702c sīdannṛtasya yonimā .. 1397
4 6 2 0703a brahma prajāvadā bhara jātavedo vicarṣaṇe .
4 6 2 0703c agne yaddīdayaddivi .. 1398

4 6 2 0801a asya preṣā hemanā pūyamāno devo devebhiḥ samapṛkta rasam .
4 6 2 0801c sutaḥ pavitraṃ paryeti rebhanmiteva sadma paśumanti hotā .. 1399
4 6 2 0802a bhadrā vastrā samanyā ' '3 vasāno mahānkavirnivacanāni śaṃsan .
4 6 2 0802c ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvirdevavītau .. 1400
4 6 2 0803a samu priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme .
4 6 2 0803c abhi svara dhanvā pūyamāno yūyaṃ pāta svastibhiḥ sadā naḥ .. 1401

4 6 2 0901a eto nvindraṃ stavāma śuddhaṃ śuddhena sāmnā .
4 6 2 0901c śuddhairukthairvāvṛdhvāṃsaṃ śuddhairāśīrvānmamattu .. 1402
4 6 2 0902a indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ .
4 6 2 0902c śuddho rayiṃ ni dhāraya śuddho mamaddhi somya .. 1403
4 6 2 0903a indra śuddho hi no rayiṃ śuddho ratnāni dāśuṣe .
4 6 2 0903c śuddho vṛtrāṇi jighnase śuddho vājaṃ siṣāsasi .. 1404

4 6 2 1001a agne stomaṃ manāmahe sidhramadya divispṛśaḥ .
4 6 2 1001c devasya draviṇasyavaḥ .. 1405
4 6 2 1002a agnirjuṣata no giro hotā yo mānuṣeṣvā .
4 6 2 1002c sa yakṣaddaivyaṃ janam .. 1406
4 6 2 1003a tvamagne saprathā asi juṣṭo hotā vareṇyaḥ .
4 6 2 1003c tvayā yajñaṃ vi tanvate .. 1407

4 6 2 1101a abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhāmāṅgoṣiṇamavāvaśaṃta vāṇīḥ .
4 6 2 1101c vanā vasāno varuṇo na sindhūrvi ratnadhā dayate vāryāṇi .. 1408
4 6 2 1102a śūragrāmaḥ sarvavīraḥ sahāvānjetā pavasva sanitā dhanāni .
4 6 2 1102c tigmāyudhaḥ kṣipradhanvā samatsvaṣāḍhaḥ sāhvānpṛtanāsu śatrūn .. 1409
4 6 2 1103a urugavyūtirabhayāni kṛṇvantsamīcīne ā pavasvā purandhī .
4 6 2 1103c apaḥ siṣāsannuṣasaḥ svā3rgāḥ saṃ cikrado maho asmabhyaṃ vājān .. 1410

4 6 2 1201a tvamindra yaśā asyṛjīṣī śavasaspatiḥ .
4 6 2 1201c tvaṃ vṛtrāṇi haṃsyapratīnyeka itpurvanuttaścarṣaṇīdhṛtiḥ .. 1411
4 6 2 1202a tamu tvā nūnamasura pracetasaṃ rādho bhāgamivemahe .
4 6 2 1202c mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan .. 1412

4 6 2 1301a yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāramamartyam .
4 6 2 1301c asya yajñasya sukratum .. 1413
4 6 2 1302a apāṃ napātaṃ subhagaṃ sudīditimagnimu śreṣṭhaśociṣam .
4 6 2 1302c sa no mitrasya varuṇasya so apāmā sumnaṃ yakṣate divi .. 1414

4 6 2 1401a yamagne pṛtsu martyamavā vājeṣu yaṃ junāḥ .
4 6 2 1401c sa yantā śaśvatīriṣaḥ .. 1415
4 6 2 1402a na kirasya sahantya paryetā kayasya cit .
4 6 2 1402c vājo asti śravāyyaḥ .. 1416
4 6 2 1403a sa vājaṃ viśvacarṣaṇirarvadbhirastu tarutā .
4 6 2 1403c viprebhirastu sanitā .. 1417

4 6 2 1501a sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ .
4 6 2 1501c hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī .. 1418
4 6 2 1502a saṃ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāro adbhiḥ .
4 6 2 1502c maryo na yoṣāmabhi niṣkṛtaṃ yantsaṃ gacchate kalaśa usriyābhiḥ .. 1419
4 6 2 1503a uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ .
4 6 2 1503c mūrdhānaṃ gāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ .. 1420

4 6 2 1600a pibā sutasya rasino matsvā na indra gomataḥ .
4 6 2 1600c āpirno bodhi sadhamādye vṛdhe3 'smāṃ avantu te dhiyaḥ .. 1421
4 6 2 1600a bhūyāma te sumatau vājino vayaṃ mā na starabhimātaye .
4 6 2 1600c asmāṃ citrābhiravatādabhiṣṭibhirā naḥ sumneṣu yāmaya .. 1422

4 6 2 1701a trirasmai sapta dhenavo duduhrire satyāmāśiraṃ parame vyomani .
4 6 2 1701c catvāryanyā bhuvanāni nirṇije cārūṇi cakre yadṛtairavardhata .. 1423
4 6 2 1702a sa bhakṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe .
4 6 2 1702c tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ .. 1424
4 6 2 1703a te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu .
4 6 2 1703c yebhirnṛmṇā ca devyā ca punata ādidrājānaṃ mananā agṛbhṇata .. 1425

4 6 2 1801a abhi vāyuṃ vītyarṣā gṛṇāno3 'bhi mitrāvaruṇā pūyamānaḥ .
4 6 2 1801c abhī naraṃ dhījavanaṃ ratheṣṭhāmabhīndraṃ vṛṣaṇaṃ vajrabāhum .. 1426
4 6 2 1802a abhi vastrā suvasanānyarṣābhi dhenūḥ sudughāḥ pūyamānaḥ .
4 6 2 1802c abhi candrā bharttave no hiraṇyābhyaśvānrathino deva soma .. 1427
4 6 2 1803a abhī no arṣa divyā vasūnyabhi viśvā pārthivā pūyamānaḥ .
4 6 2 1803c abhi yena draviṇamaśnavāmābhyārṣeyaṃ jamadagnivannaḥ .. 1428

4 6 2 1901a yajjāyathā apūrvya maghavanvṛtrahatyāya .
4 6 2 1901c tatpṛthivīmaprathayastadastabhnā uto divam .. 1429
4 6 2 1902a tatte yajño ajāyata tadarka uta haskṛtiḥ .
4 6 2 1902c tadviśvamabhibhūrasi yajjātaṃ yacca jantvam .. 1430
4 6 2 1903a āmāsu pakvamairaya ā sūryaṃ rohayo divi .
4 6 2 1903c gharmaṃ na sāmaṃ tapatā suvṛktibhirjuṣṭaṃ girvaṇase bṛhat .. 1431

4 6 2 2001a matsyapāyi te mahaḥ pātrasyeva harivo matsaro madaḥ .
4 6 2 2001c vṛṣā te vṛṣṇa indurvājī sahasrasātamaḥ .. 1432
4 6 2 2002a ā naste gantu matsaro vṛṣā mado vareṇyaḥ .
4 6 2 2002c sahāvāṃ indra sānasiḥ pṛtanaṣāḍamartyaḥ .. 1433
4 6 2 2003a tvaṃ hi śūraḥ sanitā codayo manuṣo ratham .
4 6 2 2003c sahāvāndasyumavratamoṣaḥ pātraṃ na śociṣā .. 1434

ṣaṣṭha prapāṭhakaḥ . tṛtīyo 'rdhaḥ
4 6 3 0101a pavasva vṛṣṭimā su no 'pāmūrmiṃ divaspari .
4 6 3 0101c ayakṣmā bṛhatīriṣaḥ .. 1435
4 6 3 0102a tayā pavasva dhārayā yayā gāva ihāgaman .
4 6 3 0102c janyāsa upa no gṛham .. 1436
4 6 3 0103a ghṛtaṃ pavasva dhārayā yajñeṣu devavītamaḥ .
4 6 3 0103c asmabhyaṃ vṛṣṭimā pava .. 1437
4 6 3 0104a sa na ūrje vyā3vyayaṃ pavitraṃ dhāva dhārayā .
4 6 3 0104c devāsaḥ śṛṇavanhi kam .. 1438
4 6 3 0105a pavamāno asiṣyadadrakṣāṃsyapajaṅghanat .
4 6 3 0105c pratnavadrocayanrucaḥ .. 1439

4 6 3 0201a pratyasmai pipīṣate viśvāni viduṣe bhara .
4 6 3 0201c araṅgamāya jagmaye 'paścādadhvane naraḥ .. 1440
4 6 3 0202a emenaṃ pratyetana somebhiḥ somapātamam .
4 6 3 0202c amatrebhirṛjīṣiṇamindraṃ sutebhirindubhiḥ .. 1441
4 6 3 0203a yadī sutebhirindubhiḥ somebhiḥ pratibhūṣatha .
4 6 3 0203c vedā viśvasya medhiro dhṛṣattantamideṣate .. 1442
4 6 3 0204a asmāasmā idandhaso 'dhvaryo pra bharā sutam .
4 6 3 0204c kuvitsamasya jenyasya śardhato 'bhiśasteravasvarat .. 1443

4 6 3 0301a babhrave nu svatavase 'ruṇāya divispṛśe .
4 6 3 0301c somāya gāthamarcata .. 1444
4 6 3 0302a hastacyutebhiradribhiḥ sutaṃ somaṃ punītana .
4 6 3 0302c madhāvā dhāvatā madhu .. 1445
4 6 3 0303a namasedupa sīdata dadhnedabhi śrīṇītana .
4 6 3 0303c indumindre dadhātana .. 1446
4 6 3 0304a amitrahā vicarṣaṇiḥ pavasva soma śaṃ gave .
4 6 3 0304c devebhyo anukāmakṛt .. 1447
4 6 3 0305a indrāya soma pātave madāya pari ṣicyase .
4 6 3 0305c manaścinmanasaspatiḥ .. 1448
4 6 3 0306a pavamāna suvīryaṃ rayiṃ soma rirīhi naḥ .
4 6 3 0306c indavindreṇa no yujā .. 1449

4 6 3 0401a uddhedabhi śrutāmaghaṃ vṛṣamaṃ naryāpasam .
4 6 3 0401c astārameṣi sūrya .. 1450
4 6 3 0402a nava yo navatiṃ puro bibheda bāhvojasā .
4 6 3 0402c ahiṃ ca vṛtrahāvadhīt .. 1451
4 6 3 0403a sa na indraḥ śivaḥ sakhāśvāvadgomadyavamat .
4 6 3 0403c urudhāreva dohate .. 1452

4 6 3 0501a vibhrāḍ bṛhatpibatu somyaṃ madhvāyurdadhadyajñapatāvavihrutam .
4 6 3 0501c vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā vi rājati .. 1453
4 6 3 0502a vibhrāḍ bṛhatsubhṛtaṃ vājasātamaṃ dharmaṃ divo dharuṇe satyamarpitam .
4 6 3 0502c amitrahā vṛtrahā dasyuhantamaṃ jyotirjajñe asurahā sapatnahā .. 1454
4 6 3 0503a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotiruttamaṃ viśvajiddhanajiducyate bṛhat .
4 6 3 0503c viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam .. 1455

4 6 3 0601a indra kratuṃ na ā bhara pitā putrebhyo yathā .
4 6 3 0601c śikṣā ṇo asminpuruhūta yāmani jīva jyotiraśīmahi .. 1456
4 6 3 0602a mā no ajñātā vṛjanā durādhyo3 māśivāso 'va kramuḥ .
4 6 3 0602c tvayā vayaṃ pravataḥ śaśvatīrapo 'ti śūra tarāmasi .. 1457

4 6 3 0701a adyādyā śvaḥśva indra trāsva pare ca naḥ .
4 6 3 0701c viśvā ca no jaritR^īntsatpate ahā divā naktaṃ ca rakṣiṣaḥ .. 1458
4 6 3 0702a prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam .
4 6 3 0702c ubhā te bāhū vṛṣaṇā śatakrato ni yā vajraṃ mimikṣatuḥ .. 1459

4 6 3 0801a janīyanto nvagravaḥ putrīyantaḥ sudānavaḥ .
4 6 3 0801c sarasvantaṃ havāmahe .. 1460

4 6 3 0901a uta naḥ priyā priyāsu saptasvasā sujuṣṭā .
4 6 3 0901c sarasvatī stomyā bhūt .. 1461

4 6 3 1001a tatsaviturvareṇyaṃ bhargo devasya dhīmahi .
4 6 3 1001c dhiyo yo naḥ pracodayāt .. 1462
4 6 3 1002a somānāṃ svaraṇaṃ kṛṇuhi brahmaṇaspate .
4 6 3 1002a kakṣīvantaṃ ya auśijaḥ .. 1463
4 6 3 1003a agna āyūṃṣi pavase ā suvorjaṃ iṣaṃ ca naḥ .
4 6 3 1003a āre bādhasva ducchunām .. 1464

4 6 3 1101a tā naḥ śaktaṃ pārthivasya maho rāyo divyasya .
4 6 3 1101c mahi vā kṣatraṃ deveṣu .. 1465
4 6 3 1102a ṛtamṛtena sapanteṣiraṃ dakṣamāśāte .
4 6 3 1102c adruhā devau vardhete .. 1466
4 6 3 1103a vṛṣṭidyāvā rītyāpeṣaspatī dānumatyāḥ .
4 6 3 1103c bṛhantaṃ garttamāśāte .. 1467

4 6 3 1201a yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ .
4 6 3 1201c rocante rocanā divi .. 1468
4 6 3 1202a yuñjantyasya kāmyā harī vipakṣasā rathe .
4 6 3 1202c śoṇā dhṛṣṇū nṛvāhasā .. 1469
4 6 3 1203a ketuṃ kṛṇvannaketave peśo maryā apeśase .
4 6 3 1203c samuṣadbhirajāyathāḥ .. 1470

4 6 3 1301a ayaṃ soma indra tubhyaṃ sunve tubhyaṃ pavate tvamasya pāhi .
4 6 3 1301c tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa induṃ madāya yujyāya somam .. 1471
4 6 3 1302a sa īṃ ratho na bhuriṣāḍayoji mahaḥ purūṇi sātaye vasūni .
4 6 3 1302c ādīṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta .. 1472
4 6 3 1303a śuṣmī śardho na mārutaṃ pavasvānabhiśastā divyā yathā viṭ .
4 6 3 1303c āpo na makṣū sumatirbhavā naḥ sahasrāpsāḥ pṛtanāṣāṇna yajñaḥ .. 1473

4 6 3 1401a tvamagne yajñānāṃ hotā viśveṣāṃ hitaḥ .
4 6 3 1401c devebhirmānuṣe jane .. 1474
4 6 3 1402a sa no mandrābhiradhvare jihvābhiryajā mahaḥ .
4 6 3 1402c ā devānvakṣi yakṣi ca .. 1475
4 6 3 1403a vetthā hi vedho adhvanaḥ pathaśca devāñjasā .
4 6 3 1403c agne yajñeṣu sukrato .. 1476

4 6 3 1501a hotā devo amartyaḥ purastādeti māyayā .
4 6 3 1501c vidathāni pracodayan .. 1477
4 6 3 1502a vājī vājeṣu dhīyate 'dhvareṣu pra ṇīyate .
4 6 3 1502c vipro yajñasya sādhanaḥ .. 1478
4 6 3 1503a dhiyā cakre vareṇyo bhūtānāṃ garbhamā dadhe .
4 6 3 1503c dakṣasya pitaraṃ tanā .. 1479

4 6 3 1601a ā sute siñcata śriyaṃ rodasyorabhiśriyam .
4 6 3 1601c rasā dadhīta vṛṣabham .. 1480
4 6 3 1602a te jānata svamokyā3ṃ saṃ vatsāso na mātṛbhiḥ .
4 6 3 1602c mitho nasanta jāmibhiḥ .. 1481
4 6 3 1603a upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi .
4 6 3 1603c indre agnā namaḥ svaḥ .. 1482

4 6 3 1701a tadidāsa bhuvaneṣu jyeṣṭaṃ yato jajñā ugrastveṣanṛmṇaḥ .
4 6 3 1701c sadyo jajñāno ni riṇāti śatrūnanu yaṃ viśve madantyūmāḥ .. 1483
4 6 3 1702a vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasaṃ dadhāti .
4 6 3 1702c avyanacca vyanacca sasni saṃ te navanta prabhṛtā madeṣu .. 1484
4 6 3 1703a tve kratumapi vṛñjanti viśve dviryadete trirbhavantyūmāḥ .
4 6 3 1703c svādoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ .. 1485

4 6 3 1801a trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛmpatsomamapibadviṣṇunā sutaṃ yathāvaśam .
4 6 3 1801c sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścaddevo devaṃ satya induḥ satyamindram .. 1486
4 6 3 1802a sākaṃ jātaḥ kratunā sākamojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ .
4 6 3 1802c dātā rādha stuvate kāmyaṃ vasu pracetana sainaṃ saścaddevo devaṃ satya induḥ satyamindram .. 1487
4 6 3 1803a adha tviṣīmāṃ abhyojasā kṛviṃ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe .
4 6 3 1803c adhattānyaṃ jaṭhare premaricyata pra cetaya sainaṃ saścaddevo devaṃ satya induḥ satyamindram .. 1488

saptama prapāṭhakaḥ . prathamo 'rdhaḥ
4 7 1 0101a abhi pra gopatiṃ girendramarca yathā vide .
4 7 1 0101c mūnuṃ satyasya satpatim .. 1489
4 7 1 0102a ā harayaḥ sasṛjrire 'ruṣīradhi barhiṣi .
4 7 1 0102c yatrābhi saṃnavāmahe .. 1490
4 7 1 0103a indrāya gāva āśiraṃ duduhre vajriṇe madhu .
4 7 1 0103c yatsīmupahvare vidat .. 1491

4 7 1 0201a ā no viśvāsu havyamindraṃ samatsu bhūṣata .
4 7 1 0201c upa brahmāṇi savanāni vṛtrahanparamajyā ṛcīṣama .. 1492
4 7 1 0202a tvaṃ dātā prathamo rādhasāmasyasi satya īśānakṛt .
4 7 1 0202c tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ .. 1493

4 7 1 0301a pratnaṃ pīyūṣaṃ pūrvyaṃ yadukthyaṃ maho gāhaddiva ā niradhukṣata .
4 7 1 0301c indramabhi jāyamānaṃ samasvaran .. 1494
4 7 1 0302a ādīṃ ke citpaśyamānāsa āpyaṃ vasuruco divyā abhyanūṣata .
4 7 1 0302c divo na vāraṃ savitā vyūrṇute .. 1495
4 7 1 0303a adha yadime pavamāna rodasī imā ca viśvā bhuvanābhi majmanā .
4 7 1 0303c yūthe na niṣṭhā vṛṣabho vi rājasi .. 1496

4 7 1 0401a imamū ṣu tvamasmākaṃ saniṃ gāyatraṃ navyāṃsam .
4 7 1 0401c agne deveṣu pra vocaḥ .. 1497
4 7 1 0402a vibhaktāsi citrabhāno sindhorūrmā upāka ā .
4 7 1 0402c sadyo dāśuṣe kṣarasi .. 1498
4 7 1 0403a ā no bhaja parameṣvā vājeṣu madhyameṣu .
4 7 1 0403c śikṣā vasvo antamasya .. 1499

4 7 1 0501a ahamiddhi pituṣpari medhāmṛtasya jagraha .
4 7 1 0501c ahaṃ sūrya ivājani .. 1500
4 7 1 0502a ahaṃ pratnena janmanā giraḥ śumbhāmi kaṇvavat .
4 7 1 0502c yenendraḥ śuṣmamiddadhe .. 1501
4 7 1 0503a ye tvāmindra na tuṣṭuvurṛṣayo ye ca tuṣṭuvuḥ .
4 7 1 0503c mamedvardhasva suṣṭutaḥ .. 1502

4 7 1 0601a agne viśvebhiragnibhirjoṣi brahma sahaskṛta .
4 7 1 0601c ye devatrā ya āyuṣu tebhirno mahayā giraḥ .. 1503
4 7 1 0602a pra sa viśvebhiragnibhiragniḥ sa yasya vājinaḥ .
4 7 1 0602c tanaye toke asmadā samyaṅvājaiḥ parīvṛtaḥ .. 1504
4 7 1 0603a tvaṃ no agne agnibhirbrahma yajñaṃ ca vardhaya .
4 7 1 0603c tvaṃ no devatātaye rāyo dānāya codaya .. 1505

4 7 1 0701a tve soma prathamā vṛktabarhiṣo mahe vājāya śravase dhiyan dadhuḥ .
4 7 1 0701c sa tvaṃ no vīra vīryāya codaya .. 1506
4 7 1 0702a abhyabhi hi śravasā tatardithotsaṃ na kaṃ cijjanapānamakṣitam .
4 7 1 0702c śaryābhirna bharamāṇo gabhastyoḥ .. 1507
4 7 1 0703a ajījano amṛta martyāya amṛtasya dharmannamṛtasya cāruṇaḥ .
4 7 1 0703c sadāsaro vājamacchā saniṣyadat .. 1508

4 7 1 0801a endumindrāya siñcata pibāti somyaṃ madhu .
4 7 1 0801c pra rādhāṃsi codayate mahitvanā .. 1509
4 7 1 0802a upo harīṇāṃ patiṃ rādhaḥ pṛñcantamabravam .
4 7 1 0802c nūnaṃ śrudhi stuvato aśvyasya .. 1510
4 7 1 0803a na hyāṅ3ga purā ca na jajñe vīratarastvat .
4 7 1 0803c na kī rāyā naivathā na bhandanā .. 1511

4 7 1 0901a nadaṃ va odatīnāṃ nadaṃ yoyuvatīnām .
4 7 1 0901c patiṃ vo aghnyānāṃ dhenūnāmiṣudhyasi .. 1512

4 7 1 1001a devo vo draviṇodāḥ pūrṇāṃ vivaṣṭvāsicam .
4 7 1 1001c udvā siñcadhvamupa vā pṛṇadhvamādidvo deva ohate .. 1513
4 7 1 1002a taṃ hotāramadhvarasya pracetasaṃ vahniṃ devā akṛṇvata .
4 7 1 1002c dadhāti ratnaṃ vidhate suvīryamagnirjanāya dāśuṣe .. 1514

4 7 1 1101a adarśi gātuvittamo yasminvratānyādadhuḥ .
4 7 1 1101c upoṣu jātamāryasya vardhanamagniṃ nakṣantu no giraḥ .. 1515
4 7 1 1102a yasmādrejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ .
4 7 1 1102c sahasrasāṃ medhasātāviva tmanāgniṃ dhībhirnamasyata .. 1516
4 7 1 1103a pra daivodāso agnirdeva indro na majmanā .
4 7 1 1103c anu mātaraṃ pṛthivīṃ vi vāvṛte tasthau nākasya śarmaṇi .. 1517

4 7 1 1201a agna āyūṃṣi pavase āsuvorjamiṣaṃ ca naḥ .
4 7 1 1201c āre bādhasva ducchunām .. 1518
4 7 1 1202a agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ .
4 7 1 1202c tamīmahe mahāgayam .. 1519
4 7 1 1203a agne pavasva svapā asme varcaḥ suvīryam .
4 7 1 1203c dadhadrayiṃ mayi yoṣam .. 1520

4 7 1 1301a agne pāvaka rociṣā mandrayā deva jihvayā .
4 7 1 1301c ā devānvakṣi yakṣi ca .. 1521
4 7 1 1302a taṃ tvā ghṛtasnavīmahe citrabhāno svardṛśam .
4 7 1 1302c devāṃ ā vītaye vaha .. 1522
4 7 1 1303a vītihotraṃ tvā kave dyumantaṃ samidhīmahi .
4 7 1 1303c agne bṛhantamadhvare .. 1523

4 7 1 1401a avā no agna ūtibhirgāyatrasya prabharmaṇi .
4 7 1 1401c viśvāsu dhīṣu vandya .. 1524
4 7 1 1402a ā no agne rayiṃ bhara satrāsāhaṃ vareṇyam .
4 7 1 1402c viśvāsu pṛtsu duṣṭaram .. 1525
4 7 1 1403a ā no agne sucetunā rayiṃ viśvāyupoṣasam .
4 7 1 1403c mārḍīkaṃ dhehi jīvase .. 1526

4 7 1 1501a agniṃ hinvantu no dhiyaḥ saptimāśumivājiṣu .
4 7 1 1501c tena jeṣma dhanaṃdhanam .. 1527
4 7 1 1502a yayā gā ākarāmahai senayāgne tavotyā .
4 7 1 1502c tāṃ no hinva maghattaye .. 1528
4 7 1 1503a āgne sthūraṃ rayiṃ bhara pṛthuṃ gomantamaśvinam .
4 7 1 1503c aṅdhi khaṃ varttayā pavim .. 1529
4 7 1 1504a agne nakṣatramajaramā sūryaṃ rohayo divi .
4 7 1 1504c dadhajjyotirjanebhyaḥ .. 1530
4 7 1 1505a agne keturviśāmasi preṣṭhaḥ śreṣṭha upasthasat .
4 7 1 1505c bodhā stotre vayo dadhat .. 1531

4 7 1 1601a agnirmūrdhā divaḥ kakutpatiḥ pṛthivyā ayam .
4 7 1 1601c apāṃ retāṃsi jinvati .. 1532
4 7 1 1602a īśiṣe vāryasya hi dātrasyāgne svaḥpatiḥ .
4 7 1 1602c stotā syāṃ tava śarmaṇi .. 1533
4 7 1 1603a udagne śucayastava śukrā bhrājanta īrate .
4 7 1 1603c tava jyotīṃṣyarcayaḥ .. 1534

saptama prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 7 2 0101a kaste jāmirjanānāmagne ko dāśvadhvaraḥ .
4 7 2 0101c ko ha kasminnasi śritaḥ .. 1535
4 7 2 0102a tvaṃ jāmirjanānāmagne mitro asi priyaḥ .
4 7 2 0102c sakhā sakhibhya īḍyaḥ .. 1536
4 7 2 0103a yajā no mitrāvaruṇā yajā devāṃ ṛtaṃ bṛhat .
4 7 2 0103c agne yakṣi svaṃ damam .. 1537

4 7 2 0201a īḍenyo namasyastirastamāṃsi darśataḥ .
4 7 2 0201c samagniridhyate vṛṣā .. 1538
4 7 2 0202a vṛṣo agniḥ samidhyate 'śvo na devavāhanaḥ .
4 7 2 0202c taṃ haviṣmanta īḍate .. 1539
4 7 2 0203a vṛṣaṇaṃ tvā vayaṃ vṛṣanvṛṣaṇaḥ samidhīmahi .
4 7 2 0203c agne dīdyataṃ bṛhat .. 1540

4 7 2 0301a utte bṛhanto arcayaḥ samidhānasya dīdivaḥ .
4 7 2 0301c agne śukrāsa īrate .. 1541
4 7 2 0302a upa tvā juhvo3 mama ghṛtācīryantu haryata .
4 7 2 0302c agne havyā juṣasva naḥ .. 1542
4 7 2 0303a mandraṃ hotāramṛtvijaṃ citrabhānuṃ vibhāvasum .
4 7 2 0303c agnimīḍe sa u śravat .. 1543

4 7 2 0401a pāhi no agna ekayā pāhyū3ta dvitīyayā .
4 7 2 0401c pāhi gīrbhistisṛbhirūrjāṃ pate pāhi catasṛbhirvaso .. 1544
4 7 2 0402a pāhi viśvasmādrakṣaso arāvṇaḥ pra sma vājeṣu no 'va .
4 7 2 0402c tvāmiddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe .. 1545

4 7 2 0501a ino rājannaratiḥ samiddho raudro dakṣāya suṣumāṃ adarśi .
4 7 2 0501c cikidvi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan .. 1546
4 7 2 0502a kṛṣṇāṃ yadenīmabhi varpasābhūjjanayanyoṣāṃ bṛhataḥ piturjām .
4 7 2 0502c ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti .. 1547
4 7 2 0503a bhadro bhadrayā sacamāna āgātsvasāraṃ jāro abhyeti paścāt .
4 7 2 0503c supraketairdyubhiragnirvitiṣṭhanruśadbhirvarṇairabhi rāmamasthāt .. 1548
4 7 2 0601a kayā te agne aṅgira ūrjo napādupastutim .
4 7 2 0601c varāya deva manyave .. 1549
4 7 2 0602a dāśema kasya manasā yajñasya sahaso yaho .
4 7 2 0602c kadu voca idaṃ namaḥ .. 1550
4 7 2 0603a adhā tvaṃ hi naskaro viśvā asmabhyaṃ sukṣitīḥ .
4 7 2 0603c vājadraviṇaso giraḥ .. 1551

4 7 2 0701a agna ā yāhyagnibhirhotāraṃ tvā vṛṇīmahe .
4 7 2 0701c ā tvāmanaktu prayatā haviṣmatī yajiṣṭhaṃ barhirāsade .. 1552
4 7 2 0702a acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare .
4 7 2 0702c ūrjo napātaṃ ghṛtakeśamīmahe 'gniṃ yajñeṣu pūrvyam .. 1553

4 7 2 0801a acchā naḥ śīraśociṣaṃ giro yantu darśatam .
4 7 2 0801c acchā yajñāso namasā purūvasuṃ purupraśastamūtaye .. 1554
4 7 2 0802a agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām .
4 7 2 0802c dvitā yo bhūdamṛto martyeṣvā hotā mandratamo viśi .. 1555

4 7 2 0901a adābhyaḥ puraetā viśāmagnirmānuṣīṇām .
4 7 2 0901c tūrṇī rathaḥ sadā navaḥ .. 1556
4 7 2 0902a abhi prayāṃsi vāhasā dāśvāṃ aśnoti martyaḥ .
4 7 2 0902c kṣayaṃ pāvakaśociṣaḥ .. 1557
4 7 2 0903a sāhvānviśvā abhiyujaḥ kraturdevānāmamṛktaḥ .
4 7 2 0903c agnistuviśravastamaḥ .. 1558

4 7 2 1001a bhadro no agnirāhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ .
4 7 2 1001c bhadrā uta praśastayaḥ .. 1559
4 7 2 1002a bhadraṃ manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahiḥ .
4 7 2 1002c ava sthirā tanuhi bhūri śardhatāṃ vanemā te abhiṣṭaye .. 1560

4 7 2 1101a agne vājasya gomata īśānaḥ sahaso yaho .
4 7 2 1101c asme dehi jātavedo mahi śravaḥ .. 1561
4 7 2 1102a sa idhāno vasuṣkaviragnirīḍenyo girā .
4 7 2 1102c revadasmabhyaṃ purvaṇīka dīdihi .. 1562
4 7 2 1103a kṣapo rājannuta tmanāgne vastorutoṣasaḥ .
4 7 2 1103c sa tigmajambha rakṣaso daha prati .. 1563

4 7 2 1201a viśoviśo vo atithiṃ vājayantaḥ purupriyam .
4 7 2 1201c agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ .. 1564
4 7 2 1202a yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim .
4 7 2 1202c praśaṃsanti praśastibhiḥ .. 1565
4 7 2 1203a panyāṃsaṃ jātavedasaṃ yo devatātyudyatā .
4 7 2 1203c havyānyairayaddivi .. 1566

4 7 2 1301a samiddhamagniṃ samidhā girā gṛṇe śuciṃ pāvakaṃ puro adhvare dhruvam .
4 7 2 1301c vipraṃ hotāraṃ puruvāramadruhaṃ kaviṃ sumnairīmahe jātavedasam .. 1567
4 7 2 1302a tvāṃ dūtamagne amṛtaṃ yugeyuge havyavāhaṃ dadhire pāyumīḍyam.
4 7 2 1302c devāsaśca marttāsaśca jāgṛviṃ vibhuṃ viśpatiṃ namasā ni ṣedire .. 1568
4 7 2 1303a vibhūṣannagna ubhayāṃ anu vratā dūto devānāṃ rajasī samīyase .
4 7 2 1303c yatte dhītiṃ sumatimāvṛṇīmahe 'dha smā nastrivarūthaḥ śivo bhava .. 1569

4 7 2 1401a upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ .
4 7 2 1401c vāyoranīke asthiran .. 1570
4 7 2 1402a yasya tridhātvavṛtaṃ barhistasthāvasandinam .
4 7 2 1402c āpaścinni dadhā padam .. 1571
4 7 2 1403a padaṃ devasya mīḍhuṣo 'nādhṛṣṭābhirūtibhiḥ .
4 7 2 1403c bhadrā sūrya ivopadṛk .. 1572

saptama prapāṭhakaḥ . tṛtīyo 'rdhaḥ
4 7 3 0101a abhi tvā pūrvapītaya indra stomebhirāyavaḥ .
4 7 3 0101c samīcīnāsa ṛbhavaḥ samasvaranrudrā gṛṇanta pūrvyam .. 1573
4 7 3 0102a asyedindro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi .
4 7 3 0102c adyā tamasya mahimānamāyavo 'nu ṣṭuvanti pūrvathā .. 1574

4 7 3 0201a pra vāmarcantyukthino nīthāvido jaritāraḥ .
4 7 3 0201c indrāgnī iṣa ā vṛṇe .. 1575
4 7 3 0202a indrāgnī navatiṃ puro dāsapatnīradhūnutam .
4 7 3 0202c sākamekena karmaṇā .. 1576
4 7 3 0203a indrāgnī apasasparyupa pra yanti dhītayaḥ .
4 7 3 0203c ṛtasya pathyā ' '3 anu .. 1577
4 7 3 0204a indrāgnī taviṣāṇī vāṃ sadhasthāni prayāṃsi ca .
4 7 3 0204c yuvoraptūryaṃ hitam .. 1578

4 7 3 0301a śagdhyū3 ṣu śacīpata indra viśvābhirūtibhiḥ .
4 7 3 0301c bhagaṃ na hi tvā yaśasaṃ vasuvidamanu śūra carāmasi .. 1579
4 7 3 0302a pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ .
4 7 3 0302c na kirhi dānaṃ pari mardhiṣatve yadyadyāmi tadā bhara .. 1580

4 7 3 0401a tvaṃ hyehi cerave vidā bhagaṃ vasuttaye .
4 7 3 0401c udvāvṛṣasva madhavangaviṣṭaya udindrāśvamiṣṭaye .. 1581
4 7 3 0402a tvaṃ purū sahasrāṇi śatāni ca yūthā dānāya maṃhase .
4 7 3 0402c ā purandaraṃ cakṛma vipravacasa indraṃ gāyanto 'vase .. 1582

4 7 3 0501a yo viśvā dayate vasu hotā mandro janānām .
4 7 3 0501c madhorna pātrā prathamānyasmai pra stomā yantvagnaye .. 1583
4 7 3 0502a aśva na gīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ .
4 7 3 0502c ubhe toke tanaye dasma vispate parṣi rādho maghonām .. 1584

4 7 3 0601a imaṃ me varuṇa śrudhī havamadyā ca mṛḍaya .
4 7 3 0601c tvāmavasyurā cake .. 1585

4 7 3 0701a kayā tvaṃ na ūtyābhi pra mandase vṛṣan .
4 7 3 0701c kayā stotṛbhya ā bhara .. 1586

4 7 3 0801a indramiddevatātaya indraṃ prayatyadhvare .
4 7 3 0801c indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye .. 1587
4 7 3 0802a indro mahnā rodasī paprathacchava indraḥ sūryamarocayat .
4 7 3 0802c indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ .. 1588

4 7 3 0901a viśvakarmanhaviṣā vāvṛdhānaḥ svayaṃ yajasva tanvā3ṃ svā hi te .
4 7 3 0901c muhyantvanye abhito janāsa ihāsmākaṃ maghavā sūrirastu .. 1589

4 7 3 1001a ayā rucā hariṇyā punāno viśvā dveṣāṃsi tarati sayugvabhiḥ sūro na sayugvabhiḥ .
4 7 3 1001c dhārā pṛṣṭhasya rocate punāno aruṣo hariḥ .
4 7 3 1001e viśvā yadrūpā pariyāsyṛkvabhiḥ saptāsyebhirṛkvabhiḥ .. 1590
4 7 3 1002a prācīmanu pradiśaṃ pāti cekitatsaṃ raśmibhiryatate darśato ratho daivyo darśato rathaḥ .
4 7 3 1002c agmannukthāni pauṃsyendraṃ jaitrāya harṣayata .
4 7 3 1002e vajraśca yadbhavatho anapacyutā samatsvanapacyutā .. 1591
4 7 3 1003a tvaṃ ha tyatpaṇīnāṃ vido vasu saṃ mātṛbhirmarjayasi sva ā dama ṛtasya dhītibhirdame .
4 7 3 1003c parāvato na sāma tadyatrā raṇanti dhītayaḥ .
4 7 3 1003e tridhātubhiraruṣībhirvayo dadhe rocamāno vayo dadhe . 1592

4 7 3 1101a uta no goṣaṇiṃ dhiyamaśvasāṃ vājasāmuta .
4 7 3 1101c nṛvatkṛṇuhyūtaye .. 1593

4 7 3 1201a śaśamānasya vā naraḥ svedasya satyaśavasaḥ .
4 7 3 1201c vidā kāmasya venataḥ .. 1594

4 7 3 1301a upa naḥ sūnavo giraḥ śṛṇvantvamṛtasya ye .
4 7 3 1301c sumṛḍīkā bhavantu naḥ .. 1595

4 7 3 1401a pra vāṃ mahi dyavī abhyupastutiṃ bharāmahe .
4 7 3 1401c śucī upa praśastaye .. 1596
4 7 3 1402a punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ .
4 7 3 1402c ūhyāthe sanādṛtam .. 1597
4 7 3 1403a mahī mitrasya sādhathastarantī pipratī ṛtam .
4 7 3 1403c pari yajñaṃ ni ṣedathuḥ .. 1598

4 7 3 1501a ayamu te samatasi kapota iva garbhadhim .
4 7 3 1501c vacastaccinna ohase .. 1599
4 7 3 1502a stotraṃ rādhānāṃ pate girvāho vīra yasya te .
4 7 3 1502c vibhūtirastu sūnṛtā .. 1600
4 7 3 1503a ūrdhvastiṣṭhā na ūtaye 'sminvāje śatakrato .
4 7 3 1503c samanyeṣu bravāvahai .. 1601

4 7 3 1601a gāva upa vadāvaṭe mahi yajñasya rapsudā .
4 7 3 1601c ubhā karṇā hiraṇyayā .. 1602
4 7 3 1602a abhyāramidadrayo niṣiktaṃ puṣkare madhu .
4 7 3 1602c avaṭasya visarjane .. 1603
4 7 3 1603a siñcanti namasāvaṭamuccācakraṃ parijmānam .
4 7 3 1603c nīcīnabāramakṣitam .. 1604

4 7 3 1701a mā bhema mā śramiṣmograsya sakhye tava .
4 7 3 1701c mahatte vṛṣṇo abhicakṣyaṃ kṛtaṃ paśyema turvaśaṃ yadum .. 1605
4 7 3 1702a savyāmanu sphigyaṃ vāvase vṛṣnā na dāno asya roṣati .
4 7 3 1702c madhvā saṃpṛktāḥ sāragheṇa dhenavastūyamehi dravā piba .. 1606

4 7 3 1801a imā u tvā purūvaso giro vardhantu yā mama .
4 7 3 1801c pāvakavarṇāḥ śucayo vipaścito 'bhi stomairanūṣata .. 1607
4 7 3 1802a ayaṃ sahasramṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe .
4 7 3 1802c satyaḥ so asya mahimā gṛṇe śavo yajñeṣu viprarājye .. 1608

4 7 3 1901a yasyāyaṃ viśva āryo dāsaḥ śevadhipā ariḥ .
4 7 3 1901c tiraścidarye ruśame pavīravi tubhyetso ajyate rayiḥ .. 1609
4 7 3 1902a turaṇyavo madhumantaṃ ghṛtaścataṃ viprāso arkamānṛcuḥ .
4 7 3 1902c asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme svānāsa indavaḥ .. 1610

4 7 3 2001a gomanna indo aśvavatsutaḥ sudakṣa dhaniva .
4 7 3 2001c śuciṃ ca varṇamadhi goṣu dhārya .. 1611
4 7 3 2002a sa no harīṇāṃ pata indo devapsarastamaḥ .
4 7 3 2002c sakheva sakhye naryo ruce bhava .. 1612
4 7 3 2003a sanemi tvamasmadā adevaṃ kaṃ cidatriṇam .
4 7 3 2003c sāhvāṃ indo pari bādho apa dvayum .. 1613

4 7 3 2101a añjate vyañjate samañjate kratuṃ rihanti madhvābhyañjate .
4 7 3 2101c sindhoru 'cchvāse patayantamukṣaṇaṃ hiraṇyapāvāḥ paśumapsu gṛbhṇate .. 1614
4 7 3 2102a vipaścite pavamānāya gāyata mahī na dhārātyandho arṣati .
4 7 3 2102c ahirna jūrṇāmati sarpati tvacamatyo na krīḍannasaradvṛṣā hariḥ .. 1615
4 7 3 2103a agrego rājāpyastaviṣyate vimāno ahnāṃ bhuvaneṣvarpitaḥ .
4 7 3 2103c harirghṛtasnuḥ sudṛśīko arṇavo jyotīrathaḥ pavate rāya okyaḥ .. 1616

āṣṭama prapāṭhakaḥ . prathamo 'rdhaḥ
4 8 1 0101a viśvebhiragne agnibhirimaṃ yajñamidaṃ vacaḥ .
4 8 1 0101c cano ghāḥ sahasā yaho .. 1617
4 8 1 0102a yacciddhi śaśvā tanā devaṃdevaṃ yajāmahe .
4 8 1 0102c tve iddhūyate haviḥ .. 1618
4 8 1 0103a priyo no astu viśpatirhotā mandro vareṇyaḥ .
4 8 1 0103c priyāḥ svagnayo vayam .. 1619

4 8 1 0201a indraṃ vo viśvataspari havāmahe janebhyaḥ .
4 8 1 0201c asmākamastu kevalaḥ .. 1620
4 8 1 0202a sa no vṛṣannamuṃ caruṃ satrādāvannapā vṛdhi .
4 8 1 0202c asmabhyamapratiṣkutaḥ .. 1621
4 8 1 0203a bṛṣā yūtheva vaṃsagaḥ kṛṣṭīriyartyojasā .
4 8 1 0203c īśāno apratiṣkutaḥ .. 1622

4 8 1 0301a tvaṃ naścitra ūtyā vaso rādhāṃsi codaya .
4 8 1 0301c asya rāyastvamagne rathīrasi vidā gādhaṃ tuce tu naḥ .. 1623
4 8 1 0302a parṣi tokaṃ tanayaṃ partṛbhiṣṭvamadabdhairaprayutvabhiḥ .
4 8 1 0302c agne heḍāṃsi daivyā yuyodhi no 'devāni harāṃsi ca .. 1624

4 8 1 0401a kimitte viṣṇo paricakṣi nāma pra yadvavakṣe śipiviṣṭo asmi .
4 8 1 0401c mā varpo asmadapa gūha etadyadanyarūpaḥ samithe babhūtha .. 1625
4 8 1 0402a pra tatte adya śipiviṣṭa havyamaryaḥ śaṃsāmi vayunāni vidvān .
4 8 1 0402c taṃ tvā gṛṇāmi tavasamatavyānkṣayantamasya rajasaḥ parāke .. 1626
4 8 1 0403a vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam .
4 8 1 0403c vardhantu tvā suṣṭutayo giri me yūyaṃ pāta svastabhiḥ sadā naḥ .. 1627

4 8 1 0501a vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu .
4 8 1 0501c ā yāhi somapītaye spārho deva niyutvatā .. 1628
4 8 1 0502a indraśca vāyaveṣāṃ somānāṃ pītimarhathaḥ .
4 8 1 0502c yuvāṃ hi yantīndavo nimnamāpo na sadhryak .. 1629
4 8 1 0503a vāyavindraśca śuṣmiṇā sarathaṃ śavasaspatī .
4 8 1 0503c niyutvantā na ūtaya ā yātaṃ somapītaye .. 1630

4 8 1 0601a adha kṣapā pariṣkṛto vājāṃ abhi pra gāhate .
4 8 1 0601c yadī vivasvato dhiyo hariṃ hinvanti yātave .. 1631
4 8 1 0602a tamasya marjayāmasi mado ya indrapātamaḥ .
4 8 1 0602c yaṃ gāva āsabhirdadhuḥ purā nūnaṃ ca sūrayaḥ .. 1632
4 8 1 0603a taṃ gāthayā purāṇyā punānamabhyanūṣata .
4 8 1 0603c uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ .. 1633

4 8 1 0701a aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ .
4 8 1 0701c samrājantamadhvarāṇām .. 1634
4 8 1 0702a sa ghā naḥ sūnuḥ śavasā pṛthupragāmā suśevaḥ .
4 8 1 0702c mīḍhvāṃ asmākaṃ babhūyāt .. 1635
4 8 1 0703a sa no dūrāccāsācca ni martyādaghāyoḥ .
4 8 1 0703c pāhi sadamidviśvāyuḥ .. 1636

4 8 1 0801a tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ .
4 8 1 0801c aśastihā janitā vṛtratūrasi tvaṃ tūrya taruṣyataḥ .. 1637
4 8 1 0802a anu te śuṣmaṃ turayantamīyatuḥ kṣoṇī śiśuṃ na mātarā .
4 8 1 0802c viśvāste spṛdhaḥ śnathayanta manyave vṛtraṃ yadindra tūrvasi .. 1638

4 8 1 0901a yajña indramavardhayadyadbhūmiṃ vyavartayat .
4 8 1 0901c cakrāṇa opaśaṃ divi .. 1639
4 8 1 0902a vyā3ntarikṣamatiranmade somasya rocanā .
4 8 1 0902c indro yadabhinadvalam .. 1640
4 8 1 0903a udagā ājadaṅgirobhya āviṣkṛṇvanguhā satīḥ .
4 8 1 0903c arvāñcaṃ nunude valam .. 1641

4 8 1 1001a tyamu vaḥ satrāsāhaṃ viśvāsu gīrṣvāyatam .
4 8 1 1001c ā cyāvayasyūtaye .. 1642
4 8 1 1002a yudhmaṃ santamanarvāṇaṃ somapāmanapacyutam .
4 8 1 1002c naramavāryakratum .. 1643
4 8 1 1003a śikṣā ṇa indra rāya ā puru vidvāṃ ṛcīṣama .
4 8 1 1003c avā naḥ pārye dhane .. 1644

4 8 1 1101a tava tyadindriyaṃ bṛhattava dakṣmamuta kratum .
4 8 1 1101c vajraṃ śiśāti dhiṣaṇā vareṇyam .. 1645
4 8 1 1102a tava dyaurindra pauṃsyaṃ pṛthivī vardhati śravaḥ .
4 8 1 1102c tvāmāpaḥ parvatāsaśca hinvire .. 1646
4 8 1 1103a tvāṃ viṣṇurbṛhankṣayo mitro gṛṇāti varuṇaḥ .
4 8 1 1103c tvāṃ śardho madatyanu mārutam .. 1647

4 8 1 1201a namaste agna ojase gṛṇanti deva kṛṣṭayaḥ .
4 8 1 1201c amairamitramardaya .. 1648
4 8 1 1202a kuvitsu no gaviṣṭaye 'gne saṃveṣiṣo rayim .
4 8 1 1202c urukṛduru ṇaskṛdhi .. 1649
4 8 1 1203a mā no agne mahādhane parā vargbhārabhṛdyathā .
4 8 1 1203c saṃvargaṃ saṃ rayiṃ jaya .. 1650

4 8 1 1301a samasya manyave viśo viśvā namanta kṛṣṭayaḥ .
4 8 1 1301c samudrāyeva sindhavaḥ .. 1651
4 8 1 1302a vi cidvṛtrasya dodhataḥ śiro bibheda vṛṣṇinā .
4 8 1 1302c vajreṇa śataparvaṇā .. 1652
4 8 1 1303a ojastadasya titviṣa ubhe yatsamavarttayat .
4 8 1 1303c indraścarmeva rodasī .. 1653

4 8 1 1401a sumanmā vasvī rantī sūnarī .. 1654
4 8 1 1402a sarūpa vṛṣannā gahīmau bhadrau dhuryāvabhi .
4 8 1 1402c tāvimā upa sarpataḥ .. 1655
4 8 1 1403a nīva śīrṣāṇi mṛḍhvaṃ madhya āpasya tiṣṭhati .
4 8 1 1403c śṛṅgebhirdaśabhirdiśan .. 1656

āṣṭama prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 8 2 0101a panyaṃpanyamitsotāra ā dhāvata madyāya .
4 8 2 0101c somaṃ vīrāya śūrāya .. 1657
4 8 2 0102a eha harī brahmayujā śagmā vakṣataḥ sakhāyam .
4 8 2 0102c indraṃ gīrbhirgirvaṇasam .. 1658
4 8 2 0103a pātā vṛtrahā sutamā ghā gamannāre asmat .
4 8 2 0103c ni yamate śatamūtiḥ .. 1659

4 8 2 0201a ā tvā viśantvindavaḥ samudramiva sindhavaḥ .
4 8 2 0201c na tvāmindrāti ricyate .. 1660
4 8 2 0202a vivyaktha mahinā vṛṣanbhakṣaṃ somasya jāgṛve .
4 8 2 0202c ya indra jaṭhareṣu te .. 1661
4 8 2 0203a araṃ ta indra kukṣaye somo bhavatu vṛtrahan .
4 8 2 0203c araṃ dhāmabhya indavaḥ .. 1662

4 8 2 0301a jarābodha tadviviḍḍhi viśeviśe yajñiyāya .
4 8 2 0301c stomaṃ rudrāya dṛśīkam .. 1663
4 8 2 0302a sa no mahāṃ animāno dhūmaketuḥ puruścandraḥ .
4 8 2 0302c dhiye vājāya hinvatu .. 1664
4 8 2 0303a sa revāṃ iva viśpatirdaivyaḥ ketuḥ śṛṇotu naḥ .
4 8 2 0303c ukthairagnirbṛhadbhānuḥ .. 1665

4 8 2 0401a tadvo gāya sute sacā puruhūtāya satvane .
4 8 2 0401c śaṃ yadgave na śākine .. 1666
4 8 2 0402a na ghā vasurni yamate dānaṃ vājasya gomataḥ .
4 8 2 0402c yatsīmupaśravadgiraḥ .. 1667
4 8 2 0403a kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat .
4 8 2 0403c śacībhirapa no varat .. 1668

4 8 2 0501a idaṃ viṣṇurvi cakrame tredhā ni dadhe padam .
4 8 2 0501c samūḍhamasya pāṃsule .. 1669
4 8 2 0502a trīṇi padā vi cakrame viṣṇurgopā adābhyaḥ .
4 8 2 0502c ato dharmāṇi dhārayan .. 1670
4 8 2 0503a viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe .
4 8 2 0503c indrasya yujyaḥ sakhā .. 1671
4 8 2 0504a tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ .
4 8 2 0504c divīva cakṣurātatam .. 1672
4 8 2 0505a tadviprāso vipanyuvo jāgṛvāṃsaḥ samindhate .
4 8 2 0505c viṣṇoryatparamaṃ padam .. 1673
4 8 2 0506a ato devā avantu no yato viṣṇurvicakrame .
4 8 2 0506c pṛthivyā adhi sānavi .. 1674

4 8 2 0601a mo ṣu tvā vāghataśca nāre asmanni rīraman .
4 8 2 0601c ārāttādva sadhamādaṃ na ā gahīha vā sannupa śrudhi .. 1675
4 8 2 0602a ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate .
4 8 2 0602c indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhuḥ .. 1676

4 8 2 0701a astāvi manma pūrvyaṃ brahmendrāya vocata .
4 8 2 0701c pūrvīrṛtasya bṛhatīranūṣata stoturmedhā asṛkṣata .. 1677
4 8 2 0702a samindro rāyo bṛhatīradhūnuta saṃ kṣoṇī samu sūryam .
4 8 2 0702c saṃ śukrāsaḥ śucayaḥ saṃ gavāśiraḥ somā indramamandiṣuḥ .. 1678

4 8 2 0801a indrāya soma pātave vṛtraghne pari ṣicyase .
4 8 2 0802c nare ca dakṣiṇāvate devāya sadanāsade .. 1679
4 8 2 0802a taṃ sakhāyaḥ purūrucaṃ yūyaṃ vayaṃ ca sūrayaḥ .
4 8 2 0802c aśyāma vājagandhyaṃ sanema vājapastyam .. 1680
4 8 2 0803a pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa .
4 8 2 0803c yo devānviśvāṃ itpari madena saha gacchati .. 1681

4 8 2 0901a kastamindra tvāvaso martyo dadharṣati .
4 8 2 0901c śraddhā ittemaghavan pārye divi vājī vājaṃ siṣāsati .. 1682
4 8 2 0902a maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu .
4 8 2 0902c tava praṇītī haryaśva sūribhirviśvā tarema duritā .. 1683

4 8 2 1001a edu madhormadintaraṃ siñcādhvaryo andhasaḥ .
4 8 2 1001c evā hi vīra stavate sadāvṛdhaḥ .. 1684
4 8 2 1002a indra sthātarharīṇāṃ na kiṣṭe pūrvyastutim .
4 8 2 1002c udānaṃśa śavasā na bhandanā .. 1685
4 8 2 1003a taṃ vo vājānāṃ patimahūmahi śravasyavaḥ .
4 8 2 1003c aprāyubhirjñebhirvāvṛdhenyam .. 1686

4 8 2 1101a taṃ gūrdhayā svarṇaraṃ devāso devamaratiṃ dadhanvire .
4 8 2 1101c devatrā havyamūhiṣe .. 1687
4 8 2 1102a vibhūtarātiṃ vipra citraśociṣamagnimīḍiṣva yanturam .
4 8 2 1102c asya medhasya somyasya sobhare premadhvarāya pūrvyam .. 1688

4 8 2 1201a ā soma savāno adribhistiro vārāṇyavyayā .
4 8 2 1201c jano na puri camvorviśaddhariḥ sado vaneṣu dadhriṣe .. 1689
4 8 2 1202a sa māmṛje tiro aṇvāni meṣyo mīḍvāntsaptirna vājayuḥ .
4 8 2 1202c anumādyaḥ pavamāno manīṣibhiḥ somo viprebhirṛkvabhiḥ .. 1690

4 8 2 1301a vayamenamidā hyo 'pīpemeha vajriṇam .
4 8 2 1301c tasmā u adya savane sutaṃ bharā nūnaṃ bhūṣata śrute .. 1691
4 8 2 1302a vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati .
4 8 2 1302c semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā .. 1692

4 8 2 1401a indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ .
4 8 2 1401c tadvāṃ ceti pra vīryam .. 1693
4 8 2 1402a indrāgnī apasaspari upa pra yanti dhītayaḥ .
4 8 2 1402c ṛtasya pathyā anu .. 1694
4 8 2 1403a indrāgnī taviṣāṇi vām sadhasthāni prayāṃsi ca .
4 8 2 1403c yuvoraptūryaṃ hitam .. 1695

4 8 2 1501a ka īṃ veda sute sacā pibantaṃ kadvayo dadhe .
4 8 2 1501c ayaṃ yaḥ puro vibhinattyojasā mandānaḥ śiprayandhasaḥ .. 1696
4 8 2 1502a dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe .
4 8 2 1502c na kiṣṭvā ni yamadā sute gamo mahāṃścarasyojasā .. 1697
4 8 2 1503a ya ugraḥ sannaniṣṭṛtaḥ sthiro raṇāya saṃskṛtaḥ .
4 8 2 1503c yadi stoturmaghavā śṛṇavaddhavaṃ nendro yoṣatyā gamat .. 1698

4 8 2 1601a pavamānā asṛkṣata somāḥ śukrāsa indavaḥ .
4 8 2 1601c abhi viśvāni kāvyā .. 1699
4 8 2 1602a pavamānā divasparyantarikṣādasṛkṣata .
4 8 2 1602c pṛthivyā adhi sānavi .. 1700
4 8 2 1603a pavamānāsa āśavaḥ śubhrā asṛgramindavaḥ .
4 8 2 1603c ghnanto viśvā apa dviṣaḥ .. 1701

4 8 2 1701a tośā vṛtrahaṇā huve sajitvānāparājitā .
4 8 2 1701c indrāgnī vājasātamā .. 1702
4 8 2 1702a pra vāmarcantyukthino nīthāvido jaritāraḥ .
4 8 2 1702c indrāgnī iṣa ā vṛṇe .. 1703
4 8 2 1703a indrāgnī navatiṃ puro dāsapatnīradhūnutam .
4 8 2 1703c sākamekena karmaṇā .. 1704

4 8 2 1801a upa tvā raṇvasandṛśaṃ prayasvantaḥ sahaskṛta .
4 8 2 1801c agne sasṛjmahe giraḥ .. 1705
4 8 2 1802a upa cchāyāmiva ghṛṇeraganma śarma te vayam .
4 8 2 1802c agne hiraṇyasandṛśaḥ .. 1706
4 8 2 1803a ya ugra iva śaryahā tigmaśṛṅgo na vaṃsagaḥ .
4 8 2 1803c agne puro rurojitha .. 1707

4 8 2 1901a ṛtāvānaṃ vaiśvānaramṛtasya jyotiṣaspatim .
4 8 2 1901c ajasraṃ gharmamīmahe .. 1708
4 8 2 1902a ya idaṃ pratipaprathe yajñasya svaruttiran .
4 8 2 1902c ṛtūnutsṛjate vaśī .. 1709
4 8 2 1903a agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya .
4 8 2 1903c sabhrāḍeko vi rājati .. 1710

āṣṭama prapāṭhakaḥ . tṛtīyo 'rdhaḥ
4 8 3 0101a agniḥ pratnena janmanā śumbhānastanvā3ṃ svām .
4 8 3 0101c kavirvipreṇa vavṛdhe .. 1711
4 8 3 0102a ūrjjo napātamā huve 'gniṃ pāvakaśociṣam .
4 8 3 0102c asminyajñe svadhvare .. 1712
4 8 3 0103a sa no mitramahastvamagne śukreṇa śociṣā .
4 8 3 0103c devairā satsi barhiṣi .. 1713

4 8 3 0201a utte śuṣmāso asthū rakṣo bhindanto adrivaḥ .
4 8 3 0201c nudasva yāḥ parispṛdhaḥ .. 1714
4 8 3 0202a ayā nijaghnirojasā rathasaṅge dhane hite .
4 8 3 0202c stavā abibhyuṣā hṛdā .. 1715
4 8 3 0203a asya vratāni nādhṛṣe pavamānasya dūḍhyā .
4 8 3 0203c ruja yastvā pṛtanyati .. 1716
4 8 3 0204a taṃ hinvanti madacyutaṃ hariṃ nadīṣu vājinam .
4 8 3 0204c indumindrāya matsaram .. 1717

4 8 3 0301a ā mandrairindra haribhiryāhi mayūraromabhiḥ .
4 8 3 0301c mā tvā ke cinni yemurinna pāśino 'ti dhanveva tāṃ ihi .. 1718
4 8 3 0302a vṛtrakhādo valaṃ rujaḥ purāṃ darmo apāmajaḥ .
4 8 3 0302c sthātā rathasya haryorabhisvara indro dṛḍhā cidārujaḥ .. 1719
4 8 3 0303a gambhīrāṃ udadhīṃriva kratuṃ puṣyasi gā iva .
4 8 3 0303c pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata .. 1720

4 8 3 0401a yathā gauro apā kṛtaṃ tṛṣyannetyaveriṇam .
4 8 3 0401c āpitve naḥ prapitve tūyamā gahi kaṇveṣu su sacā piba .. 1721
4 8 3 0402a mandantu tvā maghavannindrendavo rādhodeyāya sunvate .
4 8 3 0402c āmuṣyā somamapibaścamū sutaṃ jyeṣṭhaṃ taddadhiṣe sahaḥ .. 1722

4 8 3 0501a tvamaṅga pra śuṃsiṣo devaḥ śaviṣṭha martyam .
4 8 3 0501c na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ .. 1723
4 8 3 0502a mā te rādhāṃsi mā ta ūtayo vaso 'smānkadā canā dabhan .
4 8 3 0502c viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā .. 1724

4 8 3 0601a prati ṣyā sūnarī janī vyucchantī pari svasuḥ .
4 8 3 0601c divo adarśi duhitā .. 1725
4 8 3 0602a aśveva citrāruṣī mātā gavāmṛtāvarī .
4 8 3 0602c sakhā bhūdaśvinoruṣāḥ .. 1726
4 8 3 0603a uta sakhāsyaśvinoruta mātā gavāmasi .
4 8 3 0603c utoṣo vasva īśiṣe .. 1727

4 8 3 0701a eṣo uṣā apūrvya vyucchati priyā divaḥ .
4 8 3 0701c stuṣe vāmaśvinā bṛhat .. 1728
4 8 3 0702a yā dasrā sindhumātarā manotarā rayīṇām .
4 8 3 0702c dhiyā devā vasuvidā .. 1729
4 8 3 0703a vacyante vāṃ kakuhāso jūrṇāyāmadhi viṣṭapi .
4 8 3 0703c yadvāṃ ratho vibhiṣpatāt .. 1730

4 8 3 0801a uṣastaccitramā bharāsmabhyaṃ vājinīvati .
4 8 3 0801c yena tokaṃ ca tanayaṃ ca dhāmahe .. 1731
4 8 3 0802a uṣo adyeha gomatyaśvāvati vibhāvari .
4 8 3 0802c revadasme vyuccha sūnṛtāvati .. 1732
4 8 3 0803a yuṅkṣvā hi vājinīvatyaśvāṃ adyāruṇāṃ uṣaḥ .
4 8 3 0803c athā no viśvā saubhagānyā vaha .. 1733

4 8 3 0901a aśvinā vartirasmadā gomaddasrā hiraṇyavat .
4 8 3 0901c arvāgrathaṃ samanasā ni yacchatam .. 1734
4 8 3 0902a eha devā mayobhuvā dasrā hiraṇyavarttanī .
4 8 3 0902c uṣarbudho vahantu somapītaye .. 1735
4 8 3 0903a yāvitthā ślokamā divo jyotirjanāya cakrathuḥ .
4 8 3 0903c ā na ūrjaṃ vahatamaśvinā yuvam .. 1736

4 8 3 1001a agniṃ taṃ manye yo vasurastaṃ yaṃ yanti dhenavaḥ .
4 8 3 1001c astamarvanta āśavostaṃ nityāso vājina iṣaṃ stotṛbhya ā bhara .. 1737
4 8 3 1002a agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ .
4 8 3 1002c agnī rāye svābhuvaṃ sa prīto yāti vāryamiṣaṃ stotṛbhya ā bhara .. 1738
4 8 3 1003a so agniryo vasurgṛṇe saṃ yamāyanti dhenavaḥ .
4 8 3 1003c samarvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara .. 1739

4 8 3 1101a mahe no adya bodhayoṣo rāye divitmatī .
4 8 3 1101c yathā cinno abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte .. 1740
4 8 3 1102a yā sunīthe śaucadrathe vyauccho duhitardivaḥ .
4 8 3 1102c sā vyuccha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte .. 1741
4 8 3 1103a sā no adyābharadvasurvyucchā duhitardivaḥ .
4 8 3 1103c yo vyaucchaḥ sahīyasi satyaśravasi yāyye sujāte aśvasūnṛte .. 1742

4 8 3 1201a prati priyatamaṃ rathaṃ vṛśaṇaṃ vasuvāhanam .
4 8 3 1201c stotā vāmaśvināvṛṣi stomebhirbhūṣati prati mādhvī mama śrutaṃ havam .. 1743
4 8 3 1202a atyāyātamaśvinā tiro viśvā ahaṃ sanā .
4 8 3 1202c dasrā hiraṇyavarttanī suṣumṇā sindhuvāhasā mādhvī mama śrutaṃ havam .. 1744
4 8 3 1203a ā no ratnāni bibhratāvaśvinā gacchataṃ yuvam .
4 8 3 1203c rudrā hiraṇyavarttanī juṣāṇā vājinīvasū mādhvī mama śrutaṃ havam .. 1745

4 8 3 1301a abodhyagniḥ samidhā janānāṃ prati dhenumivāyatīmuṣāsam .
4 8 3 1301c yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sasrate nākamaccha .. 1746
4 8 3 1302a abodhi hotā yajathāya devānūrdhvo agniḥ sumanāḥ prātarasthāt .
4 8 3 1302c samiddhasya ruśadadarśi pājo mahāndevastamaso niramoci .. 1747
4 8 3 1303a yadīṃ gaṇasya raśanāmajīgaḥ śuciraṅkte śucibhirgobhiragniḥ .
4 8 3 1303c āddakṣiṇā yujyate vājayantyuttānāmūrdhvo adhayajjuhūbhiḥ .. 1748

4 8 3 1401a idaṃ śreṣṭhaṃ jyotiṣāṃ jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā .
4 8 3 1401c yathā prasūtā savituḥ savāyaivā rātryuṣase yonimāraik .. 1749
4 8 3 1402a ruśādvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ .
4 8 3 1402c samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne .. 1750
4 8 3 1403a samāno adhvā svasroranantastamanyānyā carato devaśiṣṭe .
4 8 3 1403c na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe .. 1751

4 8 3 1501a ā bhātyagniruṣasāmanīkamudviprāṇāṃ devayā vāco asthuḥ .
4 8 3 1501c arvāñcā nūnaṃ rathyeha yātaṃ pīpivāṃsamaśvinā gharmamaccha .. 1752
4 8 3 1502a na saṃskṛtaṃ pra mimīto gamiṣṭhānti nūnamaśvinopastuteha .
4 8 3 1502c divābhipitvevasāgamiṣṭhā pratyavarttiṃ dāśuṣe śambhaviṣṭhā .. 1753
4 8 3 1503a utā yātaṃ saṃgave prātarahno madhyandina uditā sūryasya .
4 8 3 1503c divā naktamavasā śantamena nedānīṃ pītiraśvinā tatāna .. 1754

4 8 3 1601a etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate .
4 8 3 1601c niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīryanti mātaraḥ .. 1755
4 8 3 1602a udapaptannaruṇā bhānavo vṛthā svāyujo aruṣīrgā ayukṣata .
4 8 3 1602c akrannuṣāso vayunāni pūrvathā ruśantaṃ bhānumaruṣīraśiśrayuḥ .. 1756
4 8 3 1603a arcanti nārīrapaso na viṣṭibhiḥ samānena yojanenā parāvataḥ .
4 8 3 1603c iṣaṃ vahantīḥ sukṛte sudānave viśvedaha yajamānāya sunvate .. 1757

4 8 3 1701a abodhyagnirjma udeti sūryo vyū3ṣāścandrā mahyāvo arciṣā .
4 8 3 1701c āyukṣātāmaśvinā yātave rathaṃ prāsāvīddevaḥ savitā jagatpṛthak .. 1758
4 8 3 1702a yadyuñjāthe vṛṣaṇamaśvinā rathaṃ ghṛtena no madhunā kṣatramukṣatam .
4 8 3 1702c asmākaṃ brahma pṛtanāsu jinvataṃ vayaṃ dhanā śūrasātā bhajemahi .. 1759
4 8 3 1703a arvāṅtricakro madhuvāhano ratho jīrāśvo aśvinoryātu suṣṭutaḥ .
4 8 3 1703c trivandhuro maghavā viśvasaubhagaḥ śaṃ na ā vakṣaddvipade catuṣpade .. 1760

4 8 3 1801a pra te dhārā asaścato divo na yanti vṛṣṭayaḥ .
4 8 3 1801c acchā vājaṃ sahasriṇam .. 1761
4 8 3 1802a abhi priyāṇi kāvyā viśvā cakṣāṇo arṣati .
4 8 3 1802c haristuñjāna āyudhā .. 1762
4 8 3 1803a sa marmṛjāna āyubhiribho rājeva suvrataḥ .
4 8 3 1803c śyeno na vaṃsu ṣīdati .. 1763
4 8 3 1804a sa no viśvā divo vasūto pṛthivyā adhi .
4 8 3 1804c punāna indavā bhara .. 1764

navama prapāṭhakaḥ . prathamo 'rdhaḥ
4 9 1 0101a prāsya dhārā akṣaranvṛṣṇaḥ sutasyaujasā .
4 9 1 0101c devāṃ anu prabhūṣataḥ .. 1765
4 9 1 0102a saptiṃ mṛjanti vedhaso gṛṇantaḥ kāravo girā .
4 9 1 0102c jyotirjajñānamukthyam .. 1766
4 9 1 0103a suṣahā soma tāni te punānāya prabhūvaso .
4 9 1 0103c vardhā samudramukthyam .. 1767

4 9 1 0201a eṣa brahmā ya ṛtviya indro nāma śruto gṛṇe .. 1768
4 9 1 0202a tvāmicchavasaspate yanti giro na saṃyataḥ .. 1769
4 9 1 0203a vi srutayo yathā pathā indra tvadyantu rātayaḥ .. 1770

4 9 1 0301a ā tvā rathaṃ yathotaye sumnāya varttayāmasi .
4 9 1 0301c tuvikūrmimṛtīṣahamindraṃ śaviṣṭha satpatim .. 1771
4 9 1 0302a tuviśuṣma tuvikrato śacīvo viśvayā mate .
4 9 1 0302c ā paprātha mahitvanā .. 1772
4 9 1 0303a yasya te mahinā mahaḥ pari jmāyantamīyatuḥ .
4 9 1 0303c hastā vajraṃ hiraṇyayam .. 1773

4 9 1 0401a ā yaḥ puraṃ nārmiṇīmadīdedatyaḥ kavirnabhanyo3 nārva .
4 9 1 0401c sūro na rurukvāñchatātmā .. 1774
4 9 1 0402a abhi dvijanmā trī rocanāni viśvā rajāṃsi śuśucano asthāt .
4 9 1 0402c hotā yajiṣṭho apāṃ sadhasthe .. 1775
4 9 1 0403a ayaṃ sa hotā yo dvijanmā viśvā dadhe vāryāṇi śravasyā .
4 9 1 0403c marto yo asmai sutuko dadāśa .. 1776

4 9 1 0501a agne tamadyāṣvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛṣam .
4 9 1 0501c ṛdhyāmā ta ohaiḥ .. 1777
4 9 1 0502a adhā hyagne kratorbhadrasya dakṣasya sādhoḥ .
4 9 1 0502c rathīrṛtasya bṛhato babhūtha .. 1778
4 9 1 0503a ebhirno arkairbhavā no arvāṅksvā3rṇa jyotiḥ .
4 9 1 0503c agne viśvebhiḥ sumanā anīkaiḥ .. 1779

4 9 1 0601a agne vivasvaduṣasaścitraṃ rādho amartya .
4 9 1 0601c ā dāśuṣe jātavedo vahā tvamadyā devāṃ uṣarbudhaḥ .. 1780
4 9 1 0602a juṣṭo hi dūto asi havyavāhano 'gne rathīradhvarāṇām .
4 9 1 0602c sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat .. 1781

4 9 1 0701a vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palito jagāra .
4 9 1 0701c devasya paśya kāvyaṃ mahitvādyā mamāra sa hyaḥ samāna .. 1782
4 9 1 0702a śākmanā śāko aruṇaḥ suparṇa ā yo mahaḥ śūraḥ sanādanīḍaḥ .
4 9 1 0702c yacciketa satyamittanna moghaṃ vasu spārhamuta jetota dātā .. 1783
4 9 1 0703a aibhirdade vṛṣṇyā pauṃsyāni yebhiraukṣadvṛtrahatyāya vajrī .
4 9 1 0703c ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmamudajāyanta devāḥ .. 1784

4 9 1 0801a asti somo ayaṃ sutaḥ pibantyasya marutaḥ .
4 9 1 0801c uta svarājo aśvinā .. 1785
4 9 1 0802a pibanti mitro aryamā tanā pūtasya varuṇaḥ .
4 9 1 0802c triṣadhasthasya jāvataḥ .. 1786
4 9 1 0803a uto nvasya joṣamā indraḥ sutasya gomataḥ .
4 9 1 0803c prātarhoteva matsati .. 1787

4 9 1 0901a baṇmahāṃ asi sūrya baḍāditya mahāṃ asi .
4 9 1 0901c mahaste sato mahimā paniṣtama mahnā deva mahāṃ asi .. 1788
4 9 1 0902a baṭ sūrya śravasā mahāṃ asi satrā deva mahāṃ asi .
4 9 1 0902c mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam .. 1789

4 9 1 1001a upa no haribhiḥ sutaṃ yāhi madānāṃ pate .
4 9 1 1001c upa no haribhiḥ sutam .. 1790
4 9 1 1002a dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ .
4 9 1 1002c upa no haribhiḥ sutam .. 1791
4 9 1 1003a tvaṃ hi vṛtrahanneṣāṃ pātā somānāmasi .
4 9 1 1003c upa no haribhiḥ sutam .. 1792

4 9 1 1101a pra vo mahe mahevṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam .
4 9 1 1101c viśaḥ pūrvīḥ pra cara carṣaṇiprāḥ .. 1793
4 9 1 1102a uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ .
4 9 1 1102c tasya vratāni na minanti dhīrāḥ .. 1794
4 9 1 1103a indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai .
4 9 1 1103c haryaśvāya barhayā samāpīn .. 1795

4 9 1 1201a yadindra yāvatastvametāvadahamīśīya .
4 9 1 1201c stotāramiddadhiṣe radāvaso na pāpatvāya raṃsiṣam .. 1796
4 9 1 1202a śikṣeyaminmahayate divedive rāya ā kuhacidvide .
4 9 1 1202c na hi tvadanyanmaghavanna āpyaṃ vasyo asti pitā ca na .. 1797

4 9 1 1301a śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām .
4 9 1 1301c kṛṣvā duvāṃsyantamā sacemā .. 1798
4 9 1 1302a na te giro api mṛṣye turasya na suṣṭutimasuryasya vidvān .
4 9 1 1302c sadā te nāma svayaśo vivakmi .. 1799
4 9 1 1303a bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit .
4 9 1 1303c māre asmanmaghavañjyokkaḥ .. 1800

4 9 1 1401a pro ṣvasmai purorathamindrāya śūṣamarcata .
4 9 1 1401c abhīke cidu lokakṛtsaṅge samatsu vṛtraha .
4 9 1 1401e asmākaṃ bodhi coditā nabhantāmanyakeṣāṃ jyākā adhi dhanvasu .. 1801
4 9 1 1402a tvaṃ sindhūṃravāsṛjo 'dharāco ahannahim .
4 9 1 1402c aśatrurindra jajñiṣe viśvaṃ puṣyasi vāryam .
4 9 1 1402e taṃ tvā pari ṣvajāmahe nabhantāmanyakeṣāṃ jyākā adhi dhanvasu .. 1802
4 9 1 1403a vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ .
4 9 1 1403c astāsi śatrave vadhaṃ yo na indra jighāṃsati .
4 9 1 1403e yā te rātirdadivasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu .. 1803

4 9 1 1501a revāṃ idrevata stotā syāttvāvato maghonaḥ .
4 9 1 1501c predu harivaḥ sutasya .. 1804
4 9 1 1502a ukthaṃ ca na śasyamānaṃ nāgo rayirā ciketa .
4 9 1 1502c na gāyatraṃ gīyamānam .. 1805
4 9 1 1503a mā na indra pīyatnave mā śardhate parā dāḥ .
4 9 1 1503c śikṣā śacīvaḥ śacībhiḥ .. 1806

4 9 1 1601a endra yāhi haribhirupa kaṇvasya suṣṭutim .
4 9 1 1601c divo amuṣya śāsato divaṃ yaya divāvaso .. 1807
4 9 1 1602a atrā vi nemireṣāmurāṃ na dhūnute vṛkaḥ .
4 9 1 1602c divo amuṣya śāsato divaṃ yaya divāvaso .. 1808
4 9 1 1603a ā tvā grāvā vadanīha somī ghoṣeṇa vakṣatu .
4 9 1 1603c divo amuṣya śāsato divaṃ yaya divāvaso .. 1809

4 9 1 1701a pavasva soma mandayannindrāya madhumattamaḥ .. 1810
4 9 1 1702a te sutāso vipaścitaḥ śukrā vāyumasṛkṣata .. 1811
4 9 1 1703a asṛgraṃ devavītaye vājayanto rathā iva .. 1812

4 9 1 1801a agniṃ hotāraṃ manye dāsvantaṃ vasoḥ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam
.
4 9 1 1801c ya ūrdhvaro svadhvaro devo devācyā kṛpā .
4 9 1 1801e ghṛtasya vibhrāṣṭimanu śukraśociṣa ājuhvānasya sarpiṣaḥ .. 1813
4 9 1 1802a yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭhamaṅgirasāṃ vipra manmabhirviprebhiḥ śukramanmabhiḥ .
4 9 1 1802c parijmānamiva dyāṃ hotāraṃ carṣaṇīnām .
4 9 1 1802e śociṣkeśaṃ vṛṣaṇaṃ yamimā viśaḥ prāvantu jūtaye viśaḥ .. 1814
4 9 1 1803a sa hi purū cidojasā virukmatā dīdyāno bhavati druhantaraḥ paraśurna druhantaraḥ .
4 9 1 1803c vīḍu cidyasya samṛtau śruvadvaneva yatsthiram .
4 9 1 1803e niṣṣahamāṇo yamate nāyate dhanvāsahā nāyate .. 1815

navama prapāṭhakaḥ . dvitīyo 'rdhaḥ
4 9 2 0101a agne tava śravo vayo mahi bhrājante arcayo vibhāvaso .
4 9 2 0101c bṛhadbhāno śavasā vājamukthya3ṃ dadhāsi dāśuṣe kave .. 1816
4 9 2 0102a pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā .
4 9 2 0102c putro mātarā vicarannupāvasi pṛṇakṣi rodasī ubhe .. 1817
4 9 2 0103a ūrjo napājjātavedaḥ suśastibhirmandasva dhītibhirhitaḥ .
4 9 2 0103c tve iṣaḥ saṃ dadhurbhūrivarpasaścitrotayo vāmajātāḥ .. 1818
4 9 2 0104a irajyannagne prathayasva jantubhirasme rāyo amartya .
4 9 2 0104c sa darśatasya vapuṣo vi rājasi pṛṇakṣi darśataṃ kratum .. 1819
4 9 2 0105a iṣkarttāramadhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ .
4 9 2 0105c rātiṃ vāmasya subhagāṃ mahīmiṣaṃ dadhāsi sānasiṃ rayim .. 1820
4 9 2 0106a ṛtāvānaṃ mahiṣaṃ viśvadarśatamagniṃ sumnāya dadhire puro janāḥ .
4 9 2 0106c śrutkarṇaṃ saprathastamaṃ tvā girā daivyaṃ mānuṣā yugā .. 1821

4 9 2 0201a pra so agne tavotibhiḥ suvirābhistarati vājakarmabhiḥ .
4 9 2 0201c yasya tvaṃ sakhyamāvitha .. 1822
4 9 2 0202a tava drapso nīlavānvāśa ṛtviya indhānaḥ siṣṇavā dade .
4 9 2 0202c tvaṃ mahīnāmuṣasāmasi priyaḥ kṣapo vastuṣu rājasi .. 1823

4 9 2 0301a tamoṣadhīrdadhire garbhamṛtviyaṃ tamāpo agniṃ janayanta mātaraḥ .
4 9 2 0301c tamitsamānaṃ vaninaśca vīrudho 'ntarvatīśca suvate ca viśvahā .. 1824

4 9 2 0401a agnirindrāya pavate divi śukro vi rājati .
4 9 2 0401c mahiṣīva vi jāyate .. 1825

4 9 2 0501a yo jāgāra tamṛcaḥ kāmayante yo jāgāra tamu sāmāni yanti .
4 9 2 0501c yo jāgāra tamayaṃ soma āha tavāhamasmi sakhye nyokāḥ .. 1826

4 9 2 0601a agnirjāgāra tamṛcaḥ kāmayantegnirjāgāra tamu sāmāni yanti .
4 9 2 0601c agnirjāgāra tamayaṃ soma āha tavāhamasmi sakhye nyokāḥ .. 1827

4 9 2 0701a namaḥ sakhibhyaḥ pūrvasadbhyo namaḥ sākanniṣebhyaḥ .
4 9 2 0701c yuñje vācaṃ śatapadīm .. 1828
4 9 2 0702a yuñje vācaṃ śatapadīṃ gāye sahasravarttani .
4 9 2 0702c gāyatraṃ traiṣṭubhaṃ jagat .. 1829
4 9 2 0703a gāyatraṃ traiṣṭubhaṃ jagadviśvā rūpāṇi sambhṛtā .
4 9 2 0703c devā okāṃsi cakrire .. 1830

4 9 2 0801a agnirjyotirjyotiragnirindro jyotirjyotirindraḥ .
4 9 2 0801c sūryo jyotirjyotiḥ sūryaḥ .. 1831
4 9 2 0802a punarūrjā ni varttasva punaragna iṣāyuṣā .
4 9 2 0802c punarnaḥ pāhyaṃhasaḥ .. 1832
4 9 2 0803a saha rayyā ni vartasvāgne pinvasva dhārayā .
4 9 2 0803c viśvapsnyā viśvataspari .. 1833

4 9 2 0901a yadindrāhaṃ yathā tvamīśīya vasva eka it .
4 9 2 0901c stotā me gosakhā syāt .. 1834
4 9 2 0902a śikṣeyamasmai ditseyaṃ śacīpate manīṣiṇe .
4 9 2 0902c yadahaṃ gopatiḥ syām .. 1835
4 9 2 0903a dhenuṣṭa indra sūnṛtā yajamānāya sunvate .
4 9 2 0903c gāmaśvaṃ pipyuṣī duhe .. 1836

4 9 2 1001a āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana .
4 9 2 1001c mahe raṇāya cakṣase .. 1837
4 9 2 1002a yo vaḥ śivatamo rasastasya bhājayateha naḥ .
4 9 2 1002c uśatīriva mātaraḥ .. 1838
4 9 2 1003a tasmā araṃ gamāma vo yasya kṣayāya jinvatha .
4 9 2 1003c āpo janayathā ca naḥ .. 1839

4 9 2 1101a vāta ā vātu beṣajaṃ śambhu mayobhu no hṛde .
4 9 2 1101c pra na ayūṃṣi tāriṣat .. 1840
4 9 2 1102a uta vāta pitāsi na uta bhrātota naḥ sakhā .
4 9 2 1102c sa no jīvātave kṛdhi .. 1841
4 9 2 1103a yadado vāta te gṛhe3 'mṛtaṃ nihitaṃ guhā .
4 9 2 1103c tasyo no dehi jīvase .. 1842

4 9 2 1201a abhi vājī viśvarūpo janitraṃ hiraṇyayaṃ bibhradatkaṃ suparṇaḥ .
4 9 2 1201c sūryasya bhānumṛtuthā vasānaḥ pari svayaṃ medhamṛjro jajāna .. 1843
4 9 2 1202a apsu retaḥ śiśriye viśvarūpaṃ tejaḥ pṛthivyāmadhi yatsambabhūva .
4 9 2 1202c antarikṣe svaṃ mahimānaṃ mimānaḥ kanikranti vṛṣṇo aśvasya retaḥ .. 1844
4 9 2 1203a ayaṃ sahasrā pari yuktā vasānaḥ sūryasya bhānuṃ yajño dādhāra .
4 9 2 1203c sahasradāḥ śatadā bhūridāvā dharttā divo bhuvanasya viśpatiḥ .. 1845

4 9 2 1301a nāke suparṇamupa yatpatantaṃ hṛdā venanto abhyacakṣata tvā .
4 9 2 1301c hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuraṇyum .. 1846
4 9 2 1302a ūrdhvo gandharvo adhi nāke asthātpratyañcitrā bibhradasyāyudhāni .
4 9 2 1302c vasāno atkaṃ surabhiṃ dṛśe kaṃ sva3rṇa nāma janata priyāṇi .. 1847
4 9 2 1303a drapsaḥ samudramabhi yajjigāti paśyangṛdhrasya cakṣasā vidharman .
4 9 2 1303c bhānuḥ śukreṇa śociṣā cakānastṛtīye cakre rajasi priyāṇi .. 1848

navama prapāṭhakaḥ . tṛtīyo 'rdhaḥ
4 9 3 0101a āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām .
4 9 3 0101c saṅkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayatsākamindraḥ .. 1849
4 9 3 0102a saṅkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā .
4 9 3 0102c tadindreṇa jayata tatsahadhvaṃ yudho nara iṣuhastena vṛṣṇā .. 1850
4 9 3 0103a sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṃsraṣṭā sa yudha indro gaṇena .
4 9 3 0103c saṃ sṛṣṭajitsomapā bāhuśardhyū3gradhanvā pratihitābhirastā .. 1851

4 9 3 0201a bṛhaspate pari dīyā rathena rakṣohāmitrāṃ apabādhamānaḥ .
4 9 3 0201c prabhañjansenāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām .. 1852
4 9 3 0202a balavijñāyaḥ sthaviraḥ pravīraḥ sahasvānvājī sahamāna ugraḥ .
4 9 3 0202c abhivīro abhisatvā sahojā jaitramindra rathamā tiṣṭha govit .. 1853
4 9 3 0203a gotrabhidaṃ govidaṃ vajrabāhuṃ jayantamajma pramṛṇantamojasā .
4 9 3 0203c imaṃ sajātā anu vīrayadhvamindraṃ sakhāyo anu saṃ rabhadhvam .. 1854

4 9 3 0301a abhi gotrāṇi sahasā gāhamāno 'dayo vīraḥ śatamanyurindraḥ .
4 9 3 0301c duścyavanaḥ pṛtanāṣāḍayudhyo3 'smākaṃ senā avatu pra yutsu .. 1855
4 9 3 0302a indra āsāṃ netā bṛhaspatirdakṣiṇā yajñaḥ pura etu somaḥ .
4 9 3 0302c devasenānāmabhibhañjatīnāṃ jayantīnāṃ maruto yantvagram .. 1856
4 9 3 0303a indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram .
4 9 3 0303c mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatāmudasthāt .. 1857

4 9 3 0401a uddharṣaya maghavannāyudhānyutsatvanāṃ māmakānāṃ manāṃsi .
4 9 3 0401c udvṛtrahanvājināṃ vājinānyudrathānāṃ jayatāṃ yantu ghoṣāḥ .. 1858
4 9 3 0402a asmākamindraḥ samṛteṣu dhvajeṣvasmākaṃ yā iṣavastā jayantu .
4 9 3 0402c asmākaṃ vīrā uttare bhavantvasmāṃ u devā avatā haveṣu .. 1859
4 9 3 0403a asau yā senā marutaḥ pareṣāmabhyeti na ojasā spardhamānā .
4 9 3 0403c tāṃ gūhata tamasāpavratena yathaiteṣāmanyo anyaṃ na jānāt .. 1860

4 9 3 0501a amīṣāṃ cittaṃ pratilobhayantī gṛhāṇāṅgānyapve parehi .
4 9 3 0501c abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasā sacantām .. 1861
4 9 3 0502a pretā jayatā nara indro vaḥ śarma yacchatu .
4 9 3 0502c ugrā vaḥ santu bāhavo 'nādhṛṣyā yathāsatha .. 1862
4 9 3 0503a avasṛṣṭā parā pata śaravye brahmasaṃśite .
4 9 3 0503c gacchāmitrānpra padyasva māmīṣāṃ kaṃ ca nocchiṣaḥ .. 1863

4 9 3 0601a kaṅkāḥ suparṇā anu yantvenāngṛdhrāṇāmannamasāvastu senā .
4 9 3 0601c maiṣāṃ mocyaghahāraśca nendra vayāṃsyenānanusaṃyantu sarvān .. 1864
4 9 3 0602a amitrasenāṃ maghavannasmāñchatruyatīmabhi .
4 9 3 0602c ubhau tāmindra vṛtrahannagniśca dahataṃ prati .. 1865
4 9 3 0603a yatra bāṇāḥ sampatanti kumārā viśikhā iva .
4 9 3 0603c tatrā no brahmaṇaspatiraditiḥ śarma yacchatu viśvāhā śarma yacchatu .. 1866

4 9 3 0701a vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja .
4 9 3 0701c vi manyumindra vṛtrahannamitrasyābhidāsataḥ .. 1867
4 9 3 0702a vi na indra mṛdho jahi nīcā yaccha pṛtanyataḥ .
4 9 3 0702c yo asmāṃ abhidāsatyadharaṃ gamayā tamaḥ .. 1868
4 9 3 0703a indrasya bāhū sthavirau yuvānāvanādhṛṣyau supratīkāvasahyau .
4 9 3 0703c tau yuñjīta prathamau yoga āgate yābhyāṃ jitamasurāṇāṃ saho mahat .. 1869

4 9 3 0801a marmāṇi te varmaṇā cchādayāmi somastvā rājāmṛtenānu vastām .
4 9 3 0801c urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devā madantu .. 1870
4 9 3 0802a andhā amitrā bhavatāśīrṣāṇo 'haya iva .
4 9 3 0802c teṣāṃ vo agninunnānāmindro hantu varaṃvaram .. 1871
4 9 3 0803a yo naḥ svo 'raṇo yaśca niṣṭyo jighāṃsati .
4 9 3 0803c devāstaṃ sarve dhūrvantu brahma varma mamāntaraṃ śarma varma mamāntaram .. 1872

4 9 3 0901a mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jaganthā parasyāḥ .
4 9 3 0901c sṛkaṃ saṃśāya pavimindra tigmaṃ vi śatrūṃ tāḍhi vi mṛdho nudasva .. 1873
4 9 3 0902a bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ .
4 9 3 0902c sthirairaṅgaistuṣṭuvāṃ sastanūbhirvyaśemahi devahitaṃ yadāyuḥ .. 1874
4 9 3 0903a svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ .
4 9 3 0903c svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ..
4 9 3 0903e Oṃ svasti no bṛhaspatirdadhātu .. 1875

.. ityuttarārcikaḥ ..

.. iti sāmavedasaṃhitā samāptā..