% Edited by : Anshuman Pandey (apandey@u.washington.edu) % Updated on : 08 Marc 1998; complete ed. % % % Copyright (C) 1998 Anshuman Pandey % % This document may only be used for academic and scholarly purposes. No % modification of this document is in any way authorized. Any publication % or other use of this document requires written consent of the editor. REFERENCE SYSTEM: आर्चिक । प्रपाठक । अर्ध । दशति । verse । line 1 1 1 01 01 a ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ सामवेद संहिता कौथुम शाखा पूर्वार्चिकः छन्द आर्चिकः आग्नेयं काण्डम् प्रथमः प्रपाठकः . प्रथमो ऽर्धः 1 1 1 0101a अग्न आ याहि वीतये गृणानो हव्यदातये . 1 1 1 0101c नि होता सत्सि बर्हिषि .. 1 1 1 1 0101a त्वमग्ने यज्ञानां होता विश्वेषां हितः . 1 1 1 0102c देवेभिर्मानुषे जने .. 2 1 1 1 0103a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . 1 1 1 0103c अस्य यज्ञस्य सुक्रतुम् .. 3 1 1 1 0104a अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . 1 1 1 0104c समिद्धः शुक्र आहुतः .. 4 1 1 1 0105a प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् . 1 1 1 0105c अग्ने रथं न वेद्यम् .. 5 1 1 1 0106a त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः . 1 1 1 0106c उत द्विषो मर्त्यस्य .. 6 1 1 1 0107a एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः . 1 1 1 0107c एभिर्वर्धास इन्दुभिः .. 7 1 1 1 0108a आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . 1 1 1 0108c अग्ने त्वां कामये गिरा .. 8 1 1 1 0109a त्वामग्ने पुष्करादध्यथर्वा निरमन्थत . 1 1 1 0109c मूर्ध्नो विश्वस्य वाघतः .. 9 1 1 1 0110a अग्ने विवस्वदा भरास्मभ्यमूतये महे . 1 1 1 0110c देवो ह्यसि नो दृशे .. 10 1 1 1 0201a नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः . 1 1 1 0201c अमैरमित्रमर्दय .. 11 1 1 1 0202a दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् . 1 1 1 0202c यजिष्ठमृञ्जसे गिरा .. 12 1 1 1 0203a उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः . 1 1 1 0203c वायोरनीके अस्थिरन् .. 13 1 1 1 0204a उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् . 1 1 1 0204c नमो भरन्त एमसि .. 14 1 1 1 0205a जराबोध तद्विविड्ढि विशेविशे यज्ञियाय . 1 1 1 0205c स्तोमं रुद्राय दृशीकम् .. 15 1 1 1 0206a प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे . 1 1 1 0206c मरुद्भिरग्न आ गहि .. 16 1 1 1 0207a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . 1 1 1 0207c सम्राजन्तमध्वराणाम् .. 17 1 1 1 0208a और्वभृगुवच्छुचिमप्नवानवदा हुवे . 1 1 1 0208c अग्निं समुद्रवाससम् .. 18 1 1 1 0209a अग्निमिन्धानो मनसा धियं सचेत मर्त्यः . 1 1 1 0209c अग्निमिन्धे विवस्वभिः .. 19 1 1 1 0210a आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् . 1 1 1 0210c परो यदिध्यते दिवि .. 20 1 1 1 0301a अग्निं वो वृधन्तमध्वराणां पुरूतमम् . 1 1 1 0301c अच्छा नप्त्रे सहस्वते .. 21 1 1 1 0302a अग्निस्तिग्मेन शोचिषा यंसद्विश्वं nyÃ3त्रिणम् . 1 1 1 0302c अग्निर्नो वंसते रयिम् .. 22 1 1 1 0303a अग्ने मृड महां अस्यय आ देवयुं जनम् . 1 1 1 0303c इयेथ बर्हिरासदम् .. 23 1 1 1 0304a अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः . 1 1 1 0304c तपिष्ठैरजरो दह .. 24 1 1 1 0305a अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . 1 1 1 0305c अरं वहन्त्याशवः .. 25 1 1 1 0306a नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयम् . 1 1 1 0306c सुवीरमग्न आहुत .. 26 1 1 1 0307a अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . 1 1 1 0307c अपां रेतांसि जिन्वति .. 27 1 1 1 0308a इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् . 1 1 1 0308c अग्ने देवेषु प्र वोचः .. 28 1 1 1 0309a तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः . 1 1 1 0309c स पावक श्रुधी हवम् .. 29 1 1 1 0310a परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् . 1 1 1 0310c दधद्रत्नानि दाशुषे .. 30 1 1 1 0311a उदु त्यं जातवेदसं देवं वहन्ति केतवः . 1 1 1 0311c दृशे विश्वाय सूर्यम् .. 31 1 1 1 0312a कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे . 1 1 1 0312c देवममीवचातनम् .. 32 1 1 1 0313a शं नो देवीरभिष्टये शं नो भवन्तु पीतये . 1 1 1 0313c शं योरभि स्रवन्तु नः .. 33 1 1 1 0314a कस्य नूनं परीणसि धियो जिन्वसि सत्पते . 1 1 1 0314c जोषाता यस्य ते गिरः .. 34 1 1 1 0401a यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे . 1 1 1 0401c प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् .. 35 1 1 1 0402a पाहि नो अग्न एकया पाह्यू3त द्वितीयया . 1 1 1 0402c पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो .. 36 1 1 1 0403a बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा . 1 1 1 0403c भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि .. 37 1 1 1 0404a त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः . 1 1 1 0404c यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनाम् .. 38 1 1 1 0405a अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः . 1 1 1 0405c अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः .. 39 1 1 1 0406a अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . 1 1 1 0406c आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः .. 40 1 1 1 0407a त्वं नश्चित्र ऊत्या वसो राधांसि चोदय . 1 1 1 0407c अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः .. 41 1 1 1 0408a त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः . 1 1 1 0408c त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः .. 42 1 1 1 0409a आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् . 1 1 1 0409c रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरम् .. 43 1 1 1 0410a यो विश्वा दयते वसु होता मन्द्रो जनानाम् . 1 1 1 0410c मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये .. 44 1 1 1 0501a एना वो अग्निं नमसोर्जो नपातमा हुवे . 1 1 1 0501c प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतम् .. 45 1 1 1 0502a शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते . 1 1 1 0502c अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि .. 46 1 1 1 0503a अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . 1 1 1 0503c उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः .. 47 1 1 1 0504a अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे . 1 1 1 0504c ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यम् .. 48 1 1 1 0505a agnimŬi«vÃvase गाथाभिः शीरशोचिषम् . 1 1 1 0505c अग्निं राये purumŬha श्रुतं नरो ऽग्निः सुदीतये छर्दिः .. 49 1 1 1 0506a श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः . 1 1 1 0506c आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे .. 50 1 1 1 0507a प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . 1 1 1 0507c अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि .. 51 1 1 1 0508a अध ज्मो अध वा दिवो बृहतो रोचनादधि . 1 1 1 0508c अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण .. 52 1 1 1 0509a कायमानो वना त्वं yanmÃtR^Årajagannapa÷ . 1 1 1 0509c न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः .. 53 1 1 1 0510a नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते . 1 1 1 0510c दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः .. 54 प्रथम प्रपाठकः . द्वितीयो ऽर्धः 1 1 2 0601a देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् . 1 1 2 0601c उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते .. 55 1 1 2 0602a प्रइतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता . 1 1 2 0602c अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः .. 56 1 1 2 0603a ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता . 1 1 2 0603c ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे .. 57 1 1 2 0604a प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् . 1 1 2 0604c स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् .. 58 1 1 2 0605a प्र वो यह्वं पुरूणां विशां देवयतीनाम् . 1 1 2 0605c अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यंसमिदन्य इन्धते .. 59 1 1 2 0606a अयमग्निः सुवीर्यस्येशे हि सौभगस्य . 1 1 2 0606c राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् .. 60 1 1 2 0607a त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे . 1 1 2 0607c त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यम् .. 61 1 1 2 0608a सखायस्त्वा ववृमहे देवं मर्तास ऊतये . 1 1 2 0608c अपां नपातं सुभगं सुदंससं सुप्रतूर्तिमनेहसम् .. 62 1 1 2 0701a आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् . 1 1 2 0701c इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानाम् .. 63 1 1 2 0702a चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे . 1 1 2 0702c अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या3æ चरन् .. 64 1 1 2 0703a इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व . 1 1 2 0703c संवेशनस्तन्वे3 चारुरेधि प्रियो देवानां परमे जनित्रे .. 65 1 1 2 0704a इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया . 1 1 2 0704c भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव .. 66 1 1 2 0705a मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् . 1 1 2 0705c कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः .. 67 1 1 2 0706a वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः . 1 1 2 0706c तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः .. 68 1 1 2 0707a आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः . 1 1 2 0707c अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् .. 69 1 1 2 0708a इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन . 1 1 2 0708c नरो havyebhirŬate सबाध आग्निरग्रमुषसामशोचि .. 70 1 1 2 0709a प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति . 1 1 2 0709c दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध .. 71 1 1 2 0710a अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तम् . 1 1 2 0710c दूरेदृशं गृहपतिमथव्युम् .. 72 1 1 2 0801a अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . 1 1 2 0801c यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ .. 73 1 1 2 0802a प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् . 1 1 2 0802c नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिम् .. 74 1 1 2 0803a शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि . 1 1 2 0803c विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु.. 75 1 1 2 0804a इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध . 1 1 2 0804c स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे .. 76 1 1 2 0805a प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते . 1 1 2 0805c दधद्यो धायी सुते वयांसि यन्ता वसूनि विधते तनूपाः .. 77 1 1 2 0806a प्र सम्राजमसुरस्य प्रश्स्तं पुंसः कृष्टीनामनुमाद्यस्य . 1 1 2 0806c इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु .. 78 1 1 2 0807a अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः . 1 1 2 0807c दिवेदिव Ŭyo जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः .. 79 1 1 2 0808a सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः . 1 1 2 0808c अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः .. 80 1 1 2 0901a अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो . 1 1 2 0901c प्र नो राये पनीयसे रत्सि वाजाय पन्थाम् .. 81 1 1 2 0902a यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः . 1 1 2 0902c आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यम् .. 82 1 1 2 0903a त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः . 1 1 2 0903c सूरो न हि द्युता त्वं कृपा पावक रोचसे .. 83 1 1 2 0904a त्वं हि क्षैतवद्यशो ऽग्ने मित्रो न पत्यसे . 1 1 2 0904c त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि .. 84 1 1 2 0905a प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः . 1 1 2 0905c विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते .. 85 1 1 2 0906a यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो . 1 1 2 0906c महिषीव त्वद्रयिस्त्वद्वाजा उदीरते .. 86 1 1 2 0907a विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . 1 1 2 0907c अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः .. 87 1 1 2 0908a बृहद्वयो हि भानवे ऽर्चा देवायाग्नये . 1 1 2 0908c यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः .. 88 1 1 2 0909a अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् . 1 1 2 0909c य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते .. 89 1 1 2 0910a जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः . 1 1 2 0910c पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः .. 90 1 1 2 1001a सोमं राजानं वरुणमग्निमन्वारभामहे . 1 1 2 1001c आदित्यं विष्णुं सूर्यं ब्रह्मानं च बृहस्पतिम् .. 91 1 1 2 1002a इत एत उदारुहन्दिवः पृष्ठान्या रुहन् . 1 1 2 1002c प्र भूर्जयो यथा पथोद्यामङ्गिरसो ययुः .. 92 1 1 2 1003a राये अग्ने महे त्वा दानाय समिधीमहि . 1 1 2 1003c Ŭi«và हि महे वृषं द्यावा होत्राय पृथिवी .. 93 1 1 2 1004a दधन्वे वा यदीमनु वोचद्ब्रह्मेति वेरु तत् . 1 1 2 1004c परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् .. 94 1 1 2 1005a प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि . 1 1 2 1005c यातुधानस्य रक्षसो बलं न्युब्जवीर्यम् .. 95 1 1 2 1006a त्वमग्ने वसूंरिह रुद्रां आदित्यां उत . 1 1 2 1006c यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् .. 96 द्वितीय प्रपाठकः . प्रथमो ऽर्धः 1 2 1 0101a पुरु त्वा दाशिवां वोचे ऽरिरग्ने तव स्विदा . 1 2 1 0101c तोदस्येव शरण आ महस्य .. 97 1 2 1 0102a प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् . 1 2 1 0102c विपां ज्योतींषि बिभ्रते न वेधसे .. 98 1 2 1 0103a अग्ने वाजस्य गोमत ईशानः सहसो यहो . 1 2 1 0103c अस्मे धेहि जातवेदो महि श्रवः .. 99 1 2 1 0104a अग्ने यजिष्ठो अध्वरे देवां देवयते यज . 1 2 1 0104c होता मन्द्रो वि राजस्यति स्रिधः .. 100 1 2 1 0105a जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये . 1 2 1 0105c अयं ध्रुवो रयीणां चिकेतदा .. 101 1 2 1 0106a उत स्या नो दिवा मतिरदितिरूत्यागमत् . 1 2 1 0106c सा शन्ताता मयस्करदप स्रिधः .. 102 1 2 1 0107a Ŭi«và हि प्रतीव्या3æ यजस्व जातवेदसम् . 1 2 1 0107c चरिष्णुधूममगृभीतशोचिषम् .. 103 1 2 1 0108a न तस्य मायया च न रिपुरीशीत मर्त्यः . 1 2 1 0108c यो अग्नये ददाश हव्यदातये .. 104 1 2 1 0109a अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् . 1 2 1 0109c दविष्ठमस्य सत्पते कृधी सुगम् .. 105 1 2 1 0110a श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते . 1 2 1 0110c नि मायिनस्तपसा रक्षसो दह .. 106 1 2 1 0201a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . 1 2 1 0201c उपस्तुतासो अग्नये .. 107 1 2 1 0202a प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः . 1 2 1 0202c यस्य त्वं सख्यमाविथ .. 108 1 2 1 0203a तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे . 1 2 1 0203c देवत्रा हव्यमूहिषे .. 109 1 2 1 0204a मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः . 1 2 1 0204c यः सुहोता स्वध्वरः .. 110 1 2 1 0205a भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . 1 2 1 0205c भद्रा उत प्रशस्तयः .. 111 1 2 1 0206a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् . 1 2 1 0206c अस्य यज्ञस्य सुक्रतुम् .. 112 1 2 1 0207a तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणम् . 1 2 1 0207c मन्युं जनस्य dƬhyam .. 113 1 2 1 0208a यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे . 1 2 1 0208c विश्वेदग्निः प्रति रक्षांसि सेधति .. 114 .. इत्याग्नेय पर्वं काण्डम् .. ऐन्द्र काण्डम् 1 2 1 0301a तद्वो गाय सुते सचा पुरुहूताय सत्वने . 1 2 1 0301c शं यद्गवे न शाकिने .. 115 1 2 1 0302a यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः . 1 2 1 0302c तेन नूनं मदे मदेः .. 116 1 2 1 0303a गाव उप वदावटे महि यज्ञस्य रप्सुदा . 1 2 1 0303c उभा कर्णा हिरण्यया .. 117 1 2 1 0304a अरमश्वाय गायत श्रुतकक्षारं गवे . 1 2 1 0304c अरमिन्द्रस्य धाम्ने .. 118 1 2 1 0305a तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे . 1 2 1 0305c स वृषा वृषभो भुवत् .. 119 1 2 1 0306a त्वमिन्द्र बलादधि सहसो जात ओजसः . 1 2 1 0306c त्वं सन्वृषन्वृषेदसि .. 120 1 2 1 0307a यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् . 1 2 1 0307c चक्राण ओपशं दिवि .. 121 1 2 1 0308a यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् . 1 2 1 0308c स्तोता मे गोसखा स्यात् .. 122 1 2 1 0309a पन्यंपन्यमित्सोतार आ धावत मद्याय . 1 2 1 0309c सोमं वीराय शूराय .. 123 1 2 1 0310a इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् . 1 2 1 0310c अनाभयिन्ररिमा ते .. 124 1 2 1 0401a उद्धेदभि श्रुतामघं वृषभं नर्यापसम् . 1 2 1 0401c अस्तारमेषि सूर्य .. 125 1 2 1 0402a यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य . 1 2 1 0402c सर्वं तदिन्द्र ते वशे .. 126 1 2 1 0403a य आनयत्परावतः सुनीती तुर्वशं यदुम् . 1 2 1 0403c इन्द्रः स नो युवा सखा .. 127 1 2 1 0404a मा न इन्द्राभ्या ' '3 दिशः सूरो अक्तुष्वा यमत . 1 2 1 0404c त्वा युजा वनेम तत् .. 128 1 2 1 0405a एन्द्र सानसिं रयिं सजित्वानं सदासहम् . 1 2 1 0405c वर्षिष्ठमूतये भर .. 129 1 2 1 0406a इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे . 1 2 1 0406c युजं वृत्रेषु वज्रिणम् .. 130 1 2 1 0407a अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे . 1 2 1 0407c तत्राददिष्ट पौंस्यम् .. 131 1 2 1 0408a वयमिन्द्र त्वायवो ऽभि प्र नोनुमो वृषन् . 1 2 1 0408c विद्धी tvÃ3स्य नो वसो .. 132 1 2 1 0409a आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . 1 2 1 0409c येषामिन्द्रो युवा सखा .. 133 1 2 1 0410a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . 1 2 1 0410c वसु स्पार्हं तदा भर .. 134 1 2 1 0501a इहेव शृण्व एषां कशा हस्तेषु यद्वदान् . 1 2 1 0501c नि यामं चित्रमृञ्जते .. 135 1 2 1 0502a इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः . 1 2 1 0502c पुष्टावन्तो यथा पशुम् .. 136 1 2 1 0503a समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . 1 2 1 0503c समुद्रायेव सिन्धवः .. 137 1 2 1 0504a देवानामिदवो महत्तदा वृणीमहे वयम् . 1 2 1 0504c वृष्णामस्मभ्यमूतये .. 138 1 2 1 0505a सोमानां स्वरणं कृणुहि ब्रह्मणस्पते . 1 2 1 0505c कक्षीवन्तं य औशिजः .. 139 1 2 1 0506a बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः . 1 2 1 0506c शृणोतु शक्र आशिषम् .. 140 1 2 1 0507a अद्य नो देव सवितः प्रजावत्सावीः सौभगम् . 1 2 1 0507c परा दुःष्वप्न्यं सुव .. 141 1 2 1 0508a kvÃ3स्य वृषभो युवा तुविग्रीवो अनानतः . 1 2 1 0508c ब्रह्मा कस्तं सपर्यति .. 142 1 2 1 0509a उपह्वरे गिरीणां सङ्गमे च नदीनाम् . 1 2 1 0509c धिया विप्रो अजायत .. 143 1 2 1 0510a प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः . 1 2 1 0510c नरं नृषाहं मंहिष्ठम् .. 144 द्वितीय प्रपाठकः . द्वितीयो ऽर्धः 1 2 2 0601a अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः . 1 2 2 0601c इन्द्रोरिन्द्रो यवाशिरः .. 145 1 2 2 0602a इमा उ त्वा पुरुवसो ऽभि प्र नोनवुर्गिरः . 1 2 2 0602c गावो वत्सं न धेनवः .. 146 1 2 2 0603a अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . 1 2 2 0603c इत्था चन्द्रमसो गृहे .. 147 1 2 2 0604a यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः . 1 2 2 0604c तत्र पूषाभुवत्सचा .. 148 1 2 2 0605a गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् 1 2 2 0605c युक्ता वह्नी रथानाम् .. 149 1 2 2 0606a उप नो हरिभिः सुतं याहि मदानां पते . 1 2 2 0606c उप नो हरिभिः सुतम् .. 150 1 2 2 0607a इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे . 1 2 2 0607c अच्छावभृथमोजसा .. 151 1 2 2 0608a अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . 1 2 2 0608c अहं सूर्य इवाजनि .. 152 1 2 2 0609a रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः . 1 2 2 0609c क्षुमन्तो याभिर्मदेम .. 153 1 2 2 0610a सोमः पूषा च चेततुर्विश्वासां सुक्षितीनाम् . 1 2 2 0610c देवत्रा रथ्योर्हिता .. 154 1 2 2 0701a पान्तमा वो अन्धस इन्द्रमभि प्र गायत . 1 2 2 0701c विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् .. 155 1 2 2 0702a प्र व इन्द्राय मादनं हर्यश्वाय गायत . 1 2 2 0702c सखायः सोमपाव्ने .. 156 1 2 2 0703a वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . 1 2 2 0703c कण्वा उक्थेभिर्जरन्ते .. 157 1 2 2 0704a इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः . 1 2 2 0704c अर्कमर्चन्तु कारवः .. 158 1 2 2 0705a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . 1 2 2 0705c एहीमस्य द्रवा पिब .. 159 1 2 2 0706a सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . 1 2 2 0706c जुहूमसि द्यविद्यवि .. 160 1 2 2 0707a अभि त्वा वृषभा सुते सुतं सृजामि पीतये . 1 2 2 0707c तृम्पा व्यश्नुही मदम् .. 161 1 2 2 0708a य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः . 1 2 2 0708c पिबेदस्य त्वमीशिषे .. 162 1 2 2 0709a योगेयोगे तवस्तरं वाजेवाजे हवामहे . 1 2 2 0709c सखाय इन्द्रमूतये .. 163 1 2 2 0710a आ त्वेता नि षीदतेन्द्रमभि प्र गायत . 1 2 2 0710c सखायः स्तोमवाहसः .. 164 1 2 2 0801a इदं ह्यन्वोजसा सुतं राधानां पते . 1 2 2 0801c पिबा tvÃ3स्य गिर्वणः .. 165 1 2 2 0802a महां इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे . 1 2 2 0802c द्यौर्न प्रथिना शवः .. 166 1 2 2 0803a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . 1 2 2 0803c महाहस्ती दक्षिणेन .. 167 1 2 2 0804a अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . 1 2 2 0804c सूनुं सत्यस्य सत्पतिम् .. 168 1 2 2 0805a कया नश्चित्र आ भुवदूती सदावृधः सखा . 1 2 2 0805c कया शचिष्ठया वृता .. 169 1 2 2 0806a त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् . 1 2 2 0806c आ च्यावयस्यूतये .. 170 1 2 2 0807a सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् . 1 2 2 0807c सनिं मेधामयासिषम् .. 171 1 2 2 0808a ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः . 1 2 2 0808c उत श्रोषन्तु नो भुवः .. 172 1 2 2 0809a भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो . 1 2 2 0809c यदिन्द्र मृडयासि नः .. 173 1 2 2 0810a अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . 1 2 2 0810c उत स्वराजो अश्विना .. 174 1 2 2 0901a ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते . 1 2 2 0901c वन्वानासः सुवीर्यम् .. 175 1 2 2 0902a न कि देवा इनीमसि न क्या योपयामसि . 1 2 2 0902c मन्त्रश्रुत्यं चरामसि .. 176 1 2 2 0903a दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण . 1 2 2 0903c स्तुहि देवं सवितारम् .. 177 1 2 2 0904a एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः . 1 2 2 0904c स्तुषे वामश्विना बृहत् .. 178 1 2 2 0905a इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः . 1 2 2 0905c जघान नवतीर्नव .. 179 1 2 2 0906a इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः . 1 2 2 0906c महां अभिष्टिरोजसा .. 180 1 2 2 0907a आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि . 1 2 2 0907c महान्महीभिरूतिभिः .. 181 1 2 2 0908a ओजस्तदस्य तित्विष उभे यत्समवर्तयत् . 1 2 2 0908c इन्द्रश्चर्मेव रोदसी .. 182 1 2 2 0909a अयमु ते समतसि कपोत इव गर्भधिम् . 1 2 2 0909c वचस्तच्चिन्न ओहसे .. 183 1 2 2 0910a वात आ वातु बेषजं शम्भु मयोभु नो हृदे . 1 2 2 0910c प्र न अयूंषि तारिषत् .. 184 1 2 2 1001a यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा . 1 2 2 1001c न किः स दभ्यते जनः .. 185 1 2 2 1002a गव्यो षु णो यथा पुराश्वयोत रथया . 1 2 2 1002c वरिवस्या महोनाम् .. 186 1 2 2 1003a इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् . 1 2 2 1003c एनामृतस्य पिप्युषीः .. 187 1 2 2 1004a अया धिया च गव्यया पुरुणामन्पुरुष्टुत . 1 2 2 1004c यत्सोमेसोम आभुवः .. 188 1 2 2 1005a पावका नः सरस्वती वाजेभिर्वाजिनीवती . 1 2 2 1005c यज्ञं वष्टु धियावसुः .. 189 1 2 2 1006a क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् . 1 2 2 1006c स नो वसून्या भरात् .. 190 1 2 2 1007a आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . 1 2 2 1007c एदं बर्हिः सदो मम .. 191 1 2 2 1008a महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः . 1 2 2 1008c दुराधर्षं वरुणस्य .. 192 1 2 2 1009a त्वावतः पुरूवसो वयमिन्द्र प्रणेतः . 1 2 2 1009c स्मसि स्थातर्हरीणाम् .. 193 तृतीय प्रपाठकः . प्रथमो ऽर्धः 1 3 1 0101a उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः . 1 3 1 0101c अव ब्रह्मद्विषो जहि .. 194 1 3 1 0102a गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे . 1 3 1 0102c इन्द्र त्वादातमिद्यशः .. 195 1 3 1 0103a सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् . 1 3 1 0103c न देवो वृतः शूर इन्द्रः .. 196 1 3 1 0104a आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . 1 3 1 0104c न त्वामिन्द्राति रिच्यते .. 197 1 3 1 0105a इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः . 1 3 1 0105c इन्द्रं वाणीरनूषत .. 198 1 3 1 0106a इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् . 1 3 1 0106c वाजी ददातु वाजिनम् .. 199 1 3 1 0107a इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् . 1 3 1 0107c स हि स्थिरो विचर्षणिः .. 200 1 3 1 0108c इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः . 1 3 1 0108a गावो वत्सं न धेनवः .. 201 1 3 1 0109a इन्द्रा नु पूषणा वयं सख्याय स्वस्तये . 1 3 1 0109c हुवेम वाजसातये .. 202 1 3 1 0110a न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् . 1 3 1 0110c न क्येवं यथा त्वम् .. 203 1 3 1 0201a तरणिं वो जनानां त्रदं वाजस्य गोमतः . 1 3 1 0201c समानमु प्र शंसिषम् .. 204 1 3 1 0202a असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत . 1 3 1 0202c सजोषा वृषभं पतिम् .. 205 1 3 1 0203a सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा . 1 3 1 0203c मित्रास्पान्त्यद्रुहः .. 206 1 3 1 0204a yadvŬÃvindra यत्स्थिरे यत्पर्शाने पराभृतम् . 1 3 1 0204c वसु स्पार्हं तदा भर .. 207 1 3 1 0205a श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् . 1 3 1 0205c आशिषे राधसे महे .. 208 1 3 1 0206a अरं त इन्द्र श्रवसे गमेम शूर त्वावतः . 1 3 1 0206c अरं शक्र परेमणि .. 209 1 3 1 0207a धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् . 1 3 1 0207c इन्द्र प्रातर्जुषस्व नः .. 210 1 3 1 0208a अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः . 1 3 1 0208c विश्वा यदजय स्पृधः .. 211 1 3 1 0209a इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः . 1 3 1 0209c तेषां मत्स्व प्रभूवसो .. 212 1 3 1 0210a तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो . 1 3 1 0210c स्तोतृभ्य इन्द्र मृडय .. 213 1 3 1 0301a आ व इन्द्र कृविं यथा वाजयन्तः शतक्रतुम् . 1 3 1 0301c मंहिष्ठं सिञ्च इन्दुभिः .. 214 1 3 1 0302a अतश्चिदिन्द्र न उपा याहि शतवाजया . 1 3 1 0302c इषा सहस्रवाजया .. 215 1 3 1 0303a आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् . 1 3 1 0303c क उग्राः के ह शृण्विरे .. 216 1 3 1 0304a बृबदुक्थं हवामहे सृप्रकरस्नमूतये . 1 3 1 0304c साधः कृण्वन्तमवसे .. 217 1 3 1 0305a ऋजुनीती नो वरुणो मित्रो नयति विद्वान् . 1 3 1 0305c अर्यमा देवैः सजोषाः .. 218 1 3 1 0306a दूरादिहेव यत्सतो ऽरुणप्सुरशिश्वितत् . 1 3 1 0306c वि भानुं विश्वथातनत् .. 219 1 3 1 0307a आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . 1 3 1 0307c मध्वा रजांसि सुक्रतू .. 220 1 3 1 0308a उदु त्ये सूनवो गिरः këÂhà यज्ञेष्वत्नत . 1 3 1 0308c वाश्रा अभिज्ञु यातवे .. 221 1 3 1 0309a इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् . 1 3 1 0309c samƬhamasya पांसुले .. 222 1 3 1 0401a अतीहि मन्युषाविणं सुषुवांसमुपेरय . 1 3 1 0401c अस्य रातौ सुतं पिब .. 223 1 3 1 0402a कदु प्रचेतसे महे वचो देवाय शस्यते . 1 3 1 0402c तदिध्यस्य वर्धनम् .. 224 1 3 1 0403a उक्थं च न शस्यमानं नागो रयिरा चिकेत . 1 3 1 0403c न गायत्रं गीयमानम् .. 225 1 3 1 0404a इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः . 1 3 1 0404c हरिवान्त्सुतानां सखा .. 226 1 3 1 0405a आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः . 1 3 1 0405c महां इव युवजानिः .. 227 1 3 1 0406a कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः . 1 3 1 0406c दीर्घं सुतम् वाताप्याय .. 228 1 3 1 0407a ब्राह्मणादिन्द्र राधसः पिबा सोममृतूं रनु . 1 3 1 0407c तवेदं सख्यमस्तृतम् .. 229 1 3 1 0408a वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः . 1 3 1 0408c त्वं नो जिन्व सोमपाः .. 230 1 3 1 0409a एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः . 1 3 1 0409c सत्राजिदुग्र पौंस्यम् .. 231 1 3 1 0410a एवा ह्यसि वीरयुरेवा शूर उत स्थिरः . 1 3 1 0410c एवा ते राध्यं मनः .. 232 1 3 1 0501a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः . 1 3 1 0501c ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः .. 233 1 3 1 0502a त्वामिद्धि हवामहे सातौ वाजस्य कार्वः . 1 3 1 0502c त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां këÂhÃsvarvata÷ .. 234 1 3 1 0503a अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . 1 3 1 0503c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति .. 235 1 3 1 0504a तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः . 1 3 1 0504c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे .. 236 1 3 1 0505a तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये . 1 3 1 0505c बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् .. 237 1 3 1 0506a तरणिरित्सिषासति वाजं पुरन्ध्या युजा . 1 3 1 0506c आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् .. 238 1 3 1 0507a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . 1 3 1 0507c आपिर्नो बोधि सधमाद्ये वृधे3 'स्मां अवन्तु ते धियः .. 239 1 3 1 0508a त्वं ह्येहि चेरवे विदा भगं वसुत्तये . 1 3 1 0508c उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये .. 240 1 3 1 0509a न हि वश्चरमं च न वसिष्ठः परिमंस्ते . 1 3 1 0509c अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः .. 241 1 3 1 0510a मा चिदन्यद्वि शंसत सखायो मा रिषण्यत . 1 3 1 0510c इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत .. 242 तृतीय प्रपाठकः . द्वितीयो ऽर्धः 1 3 1 0601a न किष्टं कर्मणा नशद्यश्चकार सदावृधम् . 1 3 1 0601c इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा .. 243 1 3 2 0602a य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः . 1 3 2 0602c सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः .. 244 1 3 2 0603a आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . 1 3 2 0603c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये .. 245 1 3 2 0604a आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . 1 3 2 0604c मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि .. 246 1 3 2 0605a त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् . 1 3 2 0605c न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः .. 247 1 3 2 0606a त्वमिन्द्र यशा asy­jÅ«Å शवसस्पतिः . 1 3 2 0606c त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः .. 248 1 3 2 0607a इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे . 1 3 2 0607c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये .. 249 1 3 2 0608a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम . 1 3 2 0608c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत .. 250 1 3 2 0609a उदु त्ये मधुमत्तमा गिर स्तोमास ईरते . 1 3 2 0609c सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव .. 251 1 3 2 0610a यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् . 1 3 2 0610c आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब .. 252 1 3 2 0701a शग्ध्यू3षु शचीपत इन्द्र विश्वाभिरूतिभिः . 1 3 2 0701c भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि .. 253 1 3 2 0702a या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः . 1 3 2 0702c स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः .. 254 1 3 2 0703a प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो . 1 3 2 0703c वरूथ्ये3 वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत .. 255 1 3 2 0704a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . 1 3 2 0704c समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् .. 256 1 3 2 0705a प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत . 1 3 2 0705c वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा .. 257 1 3 2 0706a बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् . 1 3 2 0706c येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि .. 258 1 3 2 0707a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा . 1 3 2 0707c शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि .. 259 1 3 2 0708a मा न इन्द्र परा वृणग्भवा नः सधमाद्ये . 1 3 2 0708c त्वं न ऊती त्वमिन्न आप्यम् मा न इन्द्र परा वृणक् .. 260 1 3 2 0709a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . 1 3 2 0709c पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते .. 261 1 3 2 0710a यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु . 1 3 2 0710c यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या .. 262 1 3 2 0801a सत्यमित्था वृषेदसि वृषजूतिर्नो ऽविता . 1 3 2 0801c वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः .. 263 1 3 2 0802a यच्छक्रासि परावति यदर्वावति वृत्रहन् . 1 3 2 0802c अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति .. 264 1 3 2 0803a अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् . 1 3 2 0803c इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा .. 265 1 3 2 0804a इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये . 1 3 2 0804c छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः .. 266 1 3 2 0805a श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . 1 3 2 0805c वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः .. 267 1 3 2 0806a न सीमदेव आप तदिषं दीर्घायो मर्त्यः . 1 3 2 0806c एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते .. 268 1 3 2 0807a आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . 1 3 2 0807c उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम .. 269 1 3 2 0808a तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् . 1 3 2 0808c सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते .. 270 1 3 2 0809a क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः . 1 3 2 0809c अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः .. 271 1 3 2 0810a वयमेनमिदा ह्योपीपेमेह वज्रिणम् . 1 3 2 0810c तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते .. 272 1 3 2 0901a यो राजा चर्षणीनां याता रथेभिरध्रिगुः . 1 3 2 0901c विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे .. 273 1 3 2 0902a यत इन्द्र भयामहे ततो नो अभयं कृधि . 1 3 2 0902c मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि .. 274 1 3 2 0903a वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानाम् . 1 3 2 0903c द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा .. 275 1 3 2 0904a बण्महां असि सूर्य बडादित्य महां असि . 1 3 2 0904c महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि .. 276 1 3 2 0905a अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा . 1 3 2 0905c श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप .. 277 1 3 2 0906a यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः . 1 3 2 0906c न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी .. 278 1 3 2 0907a यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः . 1 3 2 0907c सिमा पुरू नृषूतो अस्यानवे ऽसि प्रशर्ध तुर्वशे .. 279 1 3 2 0908a कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति . 1 3 2 0908c श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति .. 280 1 3 2 0909a इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः . 1 3 2 0909c हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् .. 281 1 3 2 0910a इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः . 1 3 2 0910c आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः .. 282 1 3 2 1001a इत ऊती वो अजरं प्रहेतारमप्रहितम् . 1 3 2 1001c आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधम् .. 283 1 3 2 1002a मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् . 1 3 2 1002c आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि .. 284 1 3 2 1003a सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे . 1 3 2 1003c पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः .. 285 1 3 2 1004a यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् . 1 3 2 1004c सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे .. 286 1 3 2 1005a शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतम् . 1 3 2 1005c मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न .. 287 1 3 2 1006a यदा कदा च mŬhu«e स्तोता जरेत मर्त्यः . 1 3 2 1006c आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानाम् .. 288 1 3 2 1007a पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे . 1 3 2 1007c यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः .. 289 1 3 2 1008a उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः . 1 3 2 1008c सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् .. 290 1 3 2 1009a महे च न त्वाद्रिवः परा शुल्काय दीयसे . 1 3 2 1009c न सहस्राय नायुताये वज्रिवो न शताय शतामघ .. 291 1 3 2 1010a वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः . 1 3 2 1010c माता च मे छदयथः समा वसो वसुत्वनाय राधसे .. 292 चतुर्थ प्रपाठकः . प्रथमो ऽर्धः 1 4 1 0101a इम इन्द्राय सुन्विरे सोमासो दध्याशिरः . 1 4 1 0101c तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ .. 293 1 4 1 0102a इम इन्द्र मदाय ते सोमाश्चिकित्र उकिथनः . 1 4 1 0102c मधोः पपान उप नो गिरः शृणु रास्व स्तोत्राय गिर्वणः .. 294 1 4 1 0103a आ tvÃ3द्य सबर्दुघां हुवे गायत्रवेपसम् . 1 4 1 0103c इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् .. 295 1 4 1 0104a न त्वा बृहन्तो अद्रयो वरन्त इन्द्र vŬava÷ . 1 4 1 0104c यच्छिक्षसि स्तुवते मावते वसु न किष्टदा मिनाति ते .. 296 1 4 1 0105a क ईं वेद सुते सचा पिबन्तं कद्वयो दधे . 1 4 1 0105c अयं यः पुरो विभिनत्योजसा मन्दानः शिप्र्यन्धसः .. 297 1 4 1 0106a यदिन्द्र शासो अव्रतं च्यावया सदसस्परि . 1 4 1 0106c अस्माकमंशुं मघवन्पुरुस्पृहं वसव्ये अधि बर्हय .. 298 1 4 1 0107a त्वष्टा नो दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः . 1 4 1 0107c पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रामणं वचः .. 299 1 4 1 0108a कदा च न स्तरीरसि नेन्द्र सश्चसि दाशुषे . 1 4 1 0108c उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते .. 300 1 4 1 0109a युङ्क्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः . 1 4 1 0109c अर्वाचीनो मघवन्त्सोमपीतय उग्र ऋष्वेभिरा गहि .. 301 1 4 1 0110a त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः . 1 4 1 0110c स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि .. 302 1 4 1 0201a प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः . 1 4 1 0201c अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरि .. 303 1 4 1 0202a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना . 1 4 1 0202c अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः .. 304 1 4 1 0203a कु ष्ठः को वामश्विना तपानो देवा मर्त्यः . 1 4 1 0203c घ्नता वामश्मया क्षपमाणोंशुनेत्थमु आदुन्यथा .. 305 1 4 1 0204a अयं वां मधुमत्तमः सुतः सोमो दिविष्टिषु . 1 4 1 0204c तमश्विना पिबतं तिरो अह्न्यं धत्तं रत्नानि दाशुषे .. 306 1 4 1 0205a आ त्वा सोमस्य गल्दया सदा याचन्नहं ज्या . 1 4 1 0205c भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् .. 307 1 4 1 0206a अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति . 1 4 1 0206c उपो नूनं युयुजे वृष्णा हरी आ च जगाम वृत्रहा .. 308 1 4 1 0207a अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः . 1 4 1 0207c पुरूवसुर्हि मघवन्बभूविथ भरेभरे च हव्यः .. 309 1 4 1 0208a यदिन्द्र यावतस्त्वमेतावदहमीशीय . 1 4 1 0208c स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् .. 310 1 4 1 0209a त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः . 1 4 1 0209c अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः .. 311 1 4 1 0210a प्र यो रिरिक्ष ओजसा दिवः सदोभ्यस्परि . 1 4 1 0210c न त्वा विव्याच रज इन्द्र पार्थिवमति विश्वं ववक्षिथ .. 312 1 4 1 0301a असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच . 1 4 1 0301c बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु .. 313 1 4 1 0302a योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरूहूत प्र याहि . 1 4 1 0302c असो यथा नो ऽविता वृधश्चिद्ददो वसूनि ममदश्च सोमैः .. 314 1 4 1 0303a अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः . 1 4 1 0303c महान्तमिन्द्र पर्वतं वि यद्वः सृजद्धारा अव यद्दानवान्हन् .. 315 1 4 1 0304a सुष्वाणास इन्द्र स्तुमसि त्वा सनिष्यन्तश्चित्तुविनृम्ण वाजम् . 1 4 1 0304c आ नो भर सुवितं यस्य कोना तना त्मना सह्यामा त्वोताः .. 316 1 4 1 0305a जगृह्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् . 1 4 1 0305c विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिन्दाः .. 317 1 4 1 0306a इन्द्रं नरो नेमधिता हवन्ति यत्पार्या युनजते धियस्ताः . 1 4 1 0306c शूरो नृषाता श्रवसश्च काम आ गोमति व्रजे भजा त्वं नः .. 318 1 4 1 0307a वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः . 1 4 1 0307c अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्या3स्मान्निधयेव बद्धान् .. 319 1 4 1 0308a नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा . 1 4 1 0308c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् .. 320 1 4 1 0309a ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः . 1 4 1 0309c स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः .. 321 1 4 1 0310a अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय . 1 4 1 0310c विरप्शिने वज्रिणे शन्तमानि वचांस्यास्मै स्थविराय तक्षुः .. 322 1 4 1 0401a अव द्रप्सो अंशुमतीमतिष्ठदीयानः कृष्णो दशभिः सहस्रैः . 1 4 1 0401c आवत्तमिन्द्रः शच्या धमन्तमप स्नीहितिं नृमणा अधद्राः .. 323 1 4 1 0402a वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः . 1 4 1 0402c मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि .. 324 1 4 1 0403a विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . 1 4 1 0403c देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान .. 325 1 4 1 0404a त्वं ह त्यत्सप्तभ्यो जायमानो ऽशत्रुभ्यो अभवः शत्रुरिन्द्र . 1 4 1 0404c gƬhe द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः .. 326 1 4 1 0405a मेडिं न त्वा वज्रिणं भृष्टिमन्तं पुरुधस्मानं वृषभं स्थिरप्स्नुम् . 1 4 1 0405c करोष्यर्यस्तरुषीर्दुवस्युरिन्द्र द्युक्षं वृत्रहणं गृणीषे .. 327 1 4 1 0406a प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् . 1 4 1 0406a विशः पूर्वीः प्र चर चर्षणिप्राः .. 328 1 4 1 0407a शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ . 1 4 1 0407c शृण्वन्तमुग्रमूतये समत्सु ध्नन्तं वृत्राणि सञ्जितं धनानि .. 329 1 4 1 0408a उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ . 1 4 1 0408c आ यो विश्वानि श्रवसा ततानोपश्रोता म ईवतो वचांसि .. 330 1 4 1 0409a चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् . 1 4 1 0409c पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु .. 331 1 4 1 0501a त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् . 1 4 1 0501c अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम .. 332 1 4 1 0502a त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् . 1 4 1 0502c हुवे नु शक्रं पुरुहूतमिन्द्रमिदं हविर्मघवा वेत्विन्द्रः .. 333 1 4 1 0503a यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्य3æ विव्रतानाम् . 1 4 1 0503c प्र श्मश्रुभिर्दोधुवदूर्ध्वधा भुवद्वि सेनाभिर्भयमानो वि राधसा .. 334 1 4 1 0504a सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृशभं सुवज्रम् . 1 4 1 0504c हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः .. 335 1 4 1 0505a यो नो वनुष्यन्नभिदाति मर्त उगणा वा मन्यमानस्तुरो वा . 1 4 1 0505c क्षिधी युधा शवसा वा तमिन्द्राभी ष्याम वृषमणस्त्वोताः .. 336 1 4 1 0506a यं वृत्रेषु क्षितय स्पर्धमाना यं युक्तेषु तुरयन्तो हवन्ते . 1 4 1 0506c यं शूरसातौ यमपामुपज्मन्यं विप्रासो वाजयन्ते स इन्द्रः .. 337 1 4 1 0507a इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः . 1 4 1 0507c वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भीरिडया मदन्ता .. 338 1 4 1 0508a इन्द्राय गिरो अनिशितसर्गा अपः प्रैरयत्सगरस्य बुध्नात् . 1 4 1 0508c यो अक्षेणेव चक्रियौ शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् .. 339 1 4 1 0509a आ त्वा सखायः सख्या ववृत्युस्तिरः पुरू चिदर्णवां जगम्याः . 1 4 1 0509c पितुर्नपातमा दधित वेधा अस्मिन्क्षये प्रतरां दीद्यानः .. 340 1 4 1 0510a को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् . 1 4 1 0510c आसन्नेषामप्सुवाहो मयोभून्य एषां भृत्यामृणधत्स जीवात् .. 341 चतुर्थ प्रपाठकः . द्वितीयो ऽर्धः 1 4 2 0601a गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः . 1 4 2 0601c ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे .. 342 1 4 2 0602a इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः . 1 4 2 0602c रथीतमं रथीनां वाजानां सत्पतिं पतिम् .. 343 1 4 2 0603a इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् . 1 4 2 0603c शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने .. 344 1 4 2 0604a यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः . 1 4 2 0604c राधस्तन्नो विदद्वस उभयाहस्त्या भर .. 345 1 4 2 0605a श्रुदी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . 1 4 2 0605c सुवीर्यस्य गोमतो रायस्पूर्धि महां असि .. 346 1 4 2 0606a असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . 1 4 2 0606c आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः .. 347 1 4 2 0607a एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् . 1 4 2 0607c दिवो अमुष्य शासतो दिवं यय दिवावसो .. 348 1 4 2 0608a आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः . 1 4 2 0608c अभि त्वा समनूषत गावो वत्सं न धेनवः .. 349 1 4 2 0609a एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना . 1 4 2 0609c शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु .. 350 1 4 2 0610a यो रयिं वो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः . 1 4 2 0610c सोमः सुतः स इन्द्र ते ऽस्ति स्वधापते मदः .. 351 1 4 2 0701a प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . 1 4 2 0701c अरङ्गमाय जग्मये ऽपश्चादध्वने नरः .. 352 1 4 2 0702a आ नो वयोवयःशयं महान्तं गह्वरेष्ठां महान्तं पूर्विनेष्ठाम् . 1 4 2 0702c उग्रं वचो अपावधीः .. 353 1 4 2 0703a आ त्वा रथं यथोतये सुम्नाय वर्तयामसि . 1 4 2 0703c तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् .. 354 1 4 2 0704a स पूर्व्यो महोनां वेनः क्रतुभिरानजे . 1 4 2 0704c यस्य द्वारा मनुः पिता देवेषु धिय आनजे .. 355 1 4 2 0705a यदी वहन्त्याशवो भ्राजमाना रथेष्वा . 1 4 2 0705c पिबन्तो मदिरं मधु तत्र श्रवांसि कृण्वते .. 356 1 4 2 0706a त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् . 1 4 2 0706c इन्द्रं विश्वासाहं नरं शचिष्ठं विश्ववेदसम् .. 357 1 4 2 0707a दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः . 1 4 2 0707c सुरभि नो मुखा करत्प्र न आयूंषि तारिषत् .. 358 1 4 2 0708a पुरां भिन्दुर्युवा कविरमितौजा अजायत . 1 4 2 0708c इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः .. 359 1 4 2 0801a प्रप्र वस्त्रिष्टुभमिषं वन्दद्वीरायेन्दवे . 1 4 2 0801c धिया वो मेधसातये पुरन्ध्या विवासति .. 360 1 4 2 0802a कश्यपस्य स्वर्विदो यावाहुः सयुजाविति . 1 4 2 0802c ययोर्विश्वमपि व्रतं यज्ञं धीरा निचाय्य .. 361 1 4 2 0803a अर्चत प्रार्चता नरः प्रियमेधासो अर्चत . 1 4 2 0803c अर्चन्तु पुत्रका उत पुरमिद्धृष्ण्वर्चत .. 362 1 4 2 0804a उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिःषिधे . 1 4 2 0804c शक्रो यथा सुतेषु नो रारणत्सख्येषु च .. 363 1 4 2 0805a विश्वानरस्य वस्पतिमनानतस्य शवसः . 1 4 2 0805c एवैश्च चर्षणीनामूती हुवे रथानाम् .. 364 1 4 2 0806a स घा यस्ते दिवो नरो धिया मर्तस्य शमतः . 1 4 2 0806c ऊती स बृहतो दिवो द्विषो अंहो न तरति .. 365 1 4 2 0807a विभोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो . 1 4 2 0807c अथा नो विश्वचर्षणे द्युम्नं सुदत्र मंहय .. 366 1 4 2 0808a वयश्चित्ते पतत्रिणो द्विपाच्चतुष्पादर्जुनि . 1 4 2 0808c उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि .. 367 1 4 2 0809a अमी ये देवा स्थन मध्य आ रोचने दिवः . 1 4 2 0809c कद्व ऋतं कदमृतं का प्रत्ना व आहुतिः .. 368 1 4 2 0810a ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते . 1 4 2 0810c वि ते सदसि राजतो यज्ञं देवेषु वक्षतः .. 369 1 4 2 0901a विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . 1 4 2 0901c क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् .. 370 1 4 2 0902a श्रत्ते दधामि प्रथमाय मन्यवे ऽहन्यद्दस्युं नर्यं विवेरपः . 1 4 2 0902c उभे यत्वा रोदसी धावतामनु भ्यसात्ते शुष्मात्पृथिवी चिदद्रिवः .. 371 1 4 2 0903a समेत विश्वा ओजसा पतिं दिवो य एक इद्भूरतिथिर्जनानाम् 1 4 2 0903c स पूर्व्यो नूतनमाजिगीषं तं वर्त्तनीरनु वावृत एक इत् .. 372 1 4 2 0904a इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो . 1 4 2 0904c न हि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति तद्धर्य नो वचः .. 373 1 4 2 0905a चर्षणीधृतं मघवानमुक्थ्या3मिन्द्रं गिरो बृहतीरभ्यनूषत . 1 4 2 0905c वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे .. 374 1 4 2 0906a अच्छा व इन्द्रं मतयः स्वर्युवः सध्रीचीर्विश्वा उशतीरनूषत . 1 4 2 0906c परि ष्वजन्त जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये .. 375 1 4 2 0907a अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् . 1 4 2 0907c यस्य द्यावो न विचरन्ति मानुषं भुजे मंहिष्ठमभि विप्रमर्चत .. 376 1 4 2 0908a त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभुवः साकमीरते . 1 4 2 0908c अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः .. 377 1 4 2 0909a घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा . 1 4 2 0909c द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा .. 378 1 4 2 0910a उभे यदिन्द्र रोदसी आपप्राथोषा इव . 1 4 2 0910c महान्तं त्वा महीनां सम्राजं चर्षणीनाम् . 1 4 2 0910e देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. 379 1 4 2 0911a प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना . 1 4 2 0911c अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि .. 380 1 4 2 1001a इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् . 1 4 2 1001c विदे वृधस्य दक्षस्य महां हि षः .. 381 1 4 2 1002a तमु अभि प्र गायत पुरुहूतं पुरुष्टुतम् . 1 4 2 1002c इन्द्रं गीर्भिस्तविषमा विवासत .. 382 1 4 2 1003a तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् . 1 4 2 1003c उ लोककृत्नुमद्रिवो हरिश्रियम् .. 383 1 4 2 1004a यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये . 1 4 2 1004c यद्वा मरुत्सु मन्दसे समिन्दुभिः .. 384 1 4 2 1005a एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः . 1 4 2 1005c एवा हि वीरस्तवते सदावृधः .. 385 1 4 2 1006a एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु . 1 4 2 1006c प्र राधांसि चोदयते महित्वना .. 386 1 4 2 1007a एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम् . 1 4 2 1007c कृष्टीर्यो विश्वा अभ्यस्त्येक इत् .. 387 1 4 2 1008a इन्द्राय साम गायत विप्राय बृहते बृहत् . 1 4 2 1008c ब्रह्मकृते विपश्चिते पनस्यवे .. 388 1 4 2 1009a य एक इद्विदयते वसु मर्ताय दाशुषे . 1 4 2 1009c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग .. 389 1 4 2 1010a सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे . 1 4 2 1010c स्तुष ऊ षु वो नृतमाय धृष्णवे .. 390 पञ्चम प्रपाठकः . प्रथमो ऽर्धः 1 5 1 0101a गृणे तदिन्द्र ते शव उपमां देवतातये . 1 5 1 0101c यद्धंसि वृत्रमोजसा शचीपते .. 391 1 5 1 0102a यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् . 1 5 1 0102c अयं स सोम इन्द्र ते सुतः पिब .. 392 1 5 1 0103a एन्द्र नो गधि प्रिय सत्राजिदगोह्य . 1 5 1 0103c गिरिर्न विश्वतः पृथुः पतिर्दिवः .. 393 1 5 1 0104a य इन्द्र सोमपातमो मदः शविष्ठ चेतति . 1 5 1 0104c येना हंसि nyÃ3त्रिणं तमीमहे .. 394 1 5 1 0105a तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे . 1 5 1 0105c आदित्यासः समहसः कृणोतन .. 395 1 5 1 0106a वेत्था हि निरृतीनां वज्रहस्त परिवृजम् . 1 5 1 0106c अहरहः शुन्ध्युः परिपदामिव .. 396 1 5 1 0107a अपामीवामप स्त्रिधमप सेधत दुर्मतिम् . 1 5 1 0107c आदित्यासो युयोतना नो अंहसः .. 397 1 5 1 0108a पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः . 1 5 1 0108c सोतुर्बाहुभ्यां सुयतो नार्वा .. 398 1 5 1 0201a अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . 1 5 1 0201c युधेदापित्वमिच्छसे .. 399 1 5 1 0202a यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे . 1 5 1 0202c सखाय इन्द्रमूतये .. 400 1 5 1 0203a आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः . 1 5 1 0203c दृढा चिद्यमयिष्णवः .. 401 1 5 1 0204a आ याह्ययमिन्दवे ऽश्वपते गोपत उर्वरापते . 1 5 1 0204c सोमं सोमपते पिब .. 402 1 5 1 0205a त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि . 1 5 1 0205c संस्थे जनस्य गोमतः .. 403 1 5 1 0206a गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः . 1 5 1 0206c रिहते ककुभो मिथः .. 404 1 5 1 0207a त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे . 1 5 1 0207c आ वीरं पृतनासहम् .. 405 1 5 1 0208a अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . 1 5 1 0208c उदेव ग्मन्त उदभिः .. 406 1 5 1 0209a सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे . 1 5 1 0209c अभि त्वामिन्द्र नोनुमः .. 407 1 5 1 0210a वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः . 1 5 1 0210c वज्रिञ्चित्रं हवामहे .. 408 1 5 1 0301a स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः . 1 5 1 0301c या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यम् .. 409 1 5 1 0302a इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनम् . 1 5 1 0302c शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् .. 410 1 5 1 0303a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः . 1 5 1 0303c तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत् .. 411 1 5 1 0304a इन्द्र तुभ्यमिदद्रिवो ऽनुत्तं वज्रिन्वीर्यम् . 1 5 1 0304c यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यम् .. 412 1 5 1 0305a प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते . 1 5 1 0305c इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपो ऽर्चन्ननु स्वराज्यम् .. 413 1 5 1 0306a यदुदीरत आजयो धृष्णवे धीयते धनम् . 1 5 1 0306c युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः .. 414 1 5 1 0307a अक्षन्नमीमदन्त ह्यव प्रिया अधूषत . 1 5 1 0307c अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी .. 415 1 5 1 0308a उपो षु शृणुही गिरो मघवन्मातथा इव . 1 5 1 0308c कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी .. 416 1 5 1 0309a चन्द्रमा अप्स्वा3न्तरा सुपर्णो धावते दिवि . 1 5 1 0309c न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी .. 417 1 5 1 0310a प्रति प्रियतमं रथं वृषणं वसुवाहनम् . 1 5 1 0310c स्तोता वामश्विनावृशि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् .. 418 1 5 1 0401a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . 1 5 1 0401c युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर .. 419 1 5 1 0402a आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे . 1 5 1 0402c शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे .. 420 1 5 1 0403a महे नो अद्य बोधयोषो राये दिवित्मती . 1 5 1 0403c यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते .. 421 1 5 1 0404a भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् . 1 5 1 0404c अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे .. 422 1 5 1 0405a क्रत्वा महां अनुष्वधं भीम आ वावृते शवः . 1 5 1 0405c श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसम् .. 423 1 5 1 0406a स घा तं वृषणं रथमधि तिष्ठाति गोविदम् . 1 5 1 0406c यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी .. 424 1 5 1 0407a अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . 1 5 1 0407c अस्तमर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर .. 425 1 5 1 0408a न तमंहो न दुरितं देवासो अष्ट मर्त्यम् . 1 5 1 0408c सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः .. 426 1 5 1 0501a परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय .. 427 1 5 1 0502a पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . 1 5 1 0502c द्विषस्तरध्या ऋणया न ईरसे .. 428 1 5 1 0503a पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम .. 429 1 5 1 0504a पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय .. 430 1 5 1 0505a इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय .. 431 1 5 1 0506a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . 1 5 1 0506c वाजां अभि पवमान प्र गाहसे .. 432 1 5 1 0507a क ईं व्यक्ता नरः sanŬà रुद्रस्य मर्या अथ स्वश्वाः .. 433 1 5 1 0508a अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् . 1 5 1 0508c ऋध्यामा त ओहैः .. 434 1 5 1 0509a आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवम् . 1 5 1 0509c स्वर्गां अर्वन्तो जयत .. 435 1 5 1 0510a पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः .. 436 पञ्चम प्रपाठकः . द्वितीयो ऽर्धः 1 5 2 0601a विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे .. 437 1 5 2 0602a एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे .. 438 1 5 2 0603a ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ .. 439 1 5 2 0604a अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तम् .. 440 1 5 2 0605a शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिम् .. 441 1 5 2 0606a सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः .. 442 1 5 2 0607a आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः .. 443 1 5 2 0608a उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र .. 444 1 5 2 0609a अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः .. 445 1 5 2 0610a प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते .. 446 1 5 2 0701a acetyagniÓcikitirhavyavìna सुमद्रथः .. 447 1 5 2 0702a अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः .. 448 1 5 2 0703a भगो न चित्रो अग्निर्महोनां दधाति रत्नम् .. 449 1 5 2 0704a विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनम् .. 450 1 5 2 0705a उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता .. 451 1 5 2 0706a इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः .. 452 1 5 2 0707a वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः .. 453 1 5 2 0708a अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः .. 454 1 5 2 0709a ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र .. 455 1 5 2 0710a इन्द्रो विश्वस्य राजति .. 456 1 5 2 0801a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् . 1 5 2 0801c स ईं ममाद महि कर्म कर्त्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् .. 457 1 5 2 0802a अयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म . 1 5 2 0802c ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः .. 458 1 5 2 0803a एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः . 1 5 2 0803c हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये .. 459 1 5 2 0804a तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं श्रवांसि भूरिः . 1 5 2 0804c मंहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री .. 460 1 5 2 0805a अस्तु श्रौष्ट्पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे . 1 5 2 0805c यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे . 1 5 2 0805e अध प्र नूनमुप यन्ति धीतयो देवांअच्छा न धीतयः .. 461 1 5 2 0806a प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् . 1 5 2 0806c प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे .. 462 1 5 2 0807a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः . 1 5 2 0807c धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . 1 5 2 0807e विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः .. 463 1 5 2 0808a अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् 1 5 2 0808c ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः .. 464 1 5 2 0809a अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . 1 5 2 0809c य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा . 1 5 2 0809c घृतस्य vibhrëÂimanu शुक्रशोचिष आजुह्वानस्य सर्पिषः .. 465 1 5 2 0810a तव त्यन्नर्यं नृतो ऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् . 1 5 2 0810c यो देवस्य शवसा प्रारिणा असु रिणन्नपः . 1 5 2 0810e भुवो विश्वमभ्यदेवमोजसा विदेदूर्जं शतक्रतुर्विदेदिषम् .. 466 .. इत्यैन्द्रं पर्व काण्डम् .. पावमान काण्डम् 1 5 2 0901a उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे . 1 5 2 0901c उग्रं शर्म महि श्रवः .. 467 1 5 2 0902a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . 1 5 2 0902c इन्द्राय पातवे सुतः .. 468 1 5 2 0903a वृषा पवस्व धारया मरुत्वते च मत्सरः . 1 5 2 0903c विश्वा दधान ओजसा .. 469 1 5 2 0904a यस्ते मदो वरेण्यस्तेना पवस्वान्धसा . 1 5 2 0904c देवावीरघशंसहा .. 470 1 5 2 0905a तिस्रो वाच उदीरते गावो मिमन्ति धेनवः . 1 5 2 0905c हरिरेति कनिक्रदत् .. 471 1 5 2 0906a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः . 1 5 2 0906c अर्कस्य योनिमासदम् .. 472 1 5 2 0907a असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः . 1 5 2 0907c श्येनो न योनिमासदत् .. 473 1 5 2 0908a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . 1 5 2 0908c मरुद्भ्यो वायवे मदः .. 474 1 5 2 0909a परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . 1 5 2 0909c मदेषु सर्वधा असि .. 475 1 5 2 0910a परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः . 1 5 2 0910c स्वानैर्याति कविक्रतुः .. 476 1 5 2 1001a प्र सोमासो मदच्युतः श्रवसे नो मघोनः . 1 5 2 1001c सुता विदथे अक्रमुः .. 477 1 5 2 1002a प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः . 1 5 2 1002c वनानि महिषा इव .. 478 1 5 2 1003a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . 1 5 2 1003c विश्वा अप द्विषो जहि .. 479 1 5 2 1004a वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . 1 5 2 1004c पवमान स्वर्दृशम् .. 480 1 5 2 1005a इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः . 1 5 2 1005c सृजदश्वं रथीरिव .. 481 1 5 2 1006a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . 1 5 2 1006c शुक्रासो वीरयाशवः .. 482 1 5 2 1007a पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . 1 5 2 1007c वायुमा रोह धर्मणा .. 483 1 5 2 1008a पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . 1 5 2 1008c ज्योतिर्वैश्वानरं बृहत् .. 484 1 5 2 1009a परि स्वानास इन्दवो मदाय बर्हणा गिरा . 1 5 2 1009c मधो अर्षन्ति धारया .. 485 1 5 2 1010a परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः . 1 5 2 1010c कारुं बिभ्रत्पुरुस्पृहम् .. 486 षष्ठ प्रपाठकः . प्रथमो ऽर्धः 1 6 1 0101a उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . 1 6 1 0101c इन्दुं देवा अयासिषुः .. 487 1 6 1 0102a पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . 1 6 1 0102c शुम्भन्ति विप्रं धीतिभिः .. 488 1 6 1 0103a आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः . 1 6 1 0103c इन्दुरिन्द्राय धीयते .. 489 1 6 1 0104a असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः . 1 6 1 0104c कार्ष्मन्वाजी न्यक्रमीत् .. 490 1 6 1 0105a प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . 1 6 1 0105c घ्नन्तः कृष्णामप त्वचम् .. 491 1 6 1 0106a अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . 1 6 1 0106c नुदस्वादेवयुं जनम् .. 492 1 6 1 0107a अया पवस्व धारया यया सूर्यमरोचयः . 1 6 1 0107c हिन्वानो मानुषीरपः .. 493 1 6 1 0108a स पवस्व य आविथेन्द्रं वृत्राय हन्तवे . 1 6 1 0108c वव्रिवांसं महीरपः .. 494 1 6 1 0109a अया वीती परि स्रव यस्त इन्दो मदेष्वा . 1 6 1 0109c अवाहन्नवतीर्नव .. 495 1 6 1 0110a परि द्युक्षं सनद्रायिं भरद्वाजं नो अन्धसा . 1 6 1 0110c स्वानो अर्ष पवित्र आ .. 496 1 6 1 0201a अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . 1 6 1 0201c सं सूर्येण दिद्युते .. 497 1 6 1 0202a आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . 1 6 1 0202c पान्तमा पुरुस्पृहम् .. 498 1 6 1 0203a अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय . 1 6 1 0203c पुनीहीन्द्राय पातवे .. 499 1 6 1 0204a तरत्स मन्दी धावति धारा सुतस्यान्धसः . 1 6 1 0204c तरत्स मन्दी धावति .. 500 1 6 1 0205a आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् . 1 6 1 0205c अस्मे श्रवांसि धारय .. 501 1 6 1 0206a अनु प्रत्नास आयवः पदं नवीयो अक्रमुः . 1 6 1 0206c रुचे जनन्त सूर्यम् .. 502 1 6 1 0207a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् . 1 6 1 0207c सीदन्योनौ योनेष्वा .. 503 1 6 1 0208a वृषा सोम द्युमां असि वृषा देव वृषव्रतः . 1 6 1 0208c वृषा धर्माणि दध्रिषे .. 504 1 6 1 0209a इषे पवस्व धारया मृज्यमानो मनीषिभिः . 1 6 1 0209c इन्दो रुचाभि गा इहि .. 505 1 6 1 0210a मन्द्रया सोम धारया वृषा पवस्व देवयुः . 1 6 1 0210c अव्यो वारेभिरस्मयुः .. 506 1 6 1 0211a अया सोम सुकृत्यपा महान्त्सन्नभ्यवर्धथाः . 1 6 1 0211c हिन्दान इद्वृषायसे .. 507 1 6 1 0212a अयं विचर्षणिर्हितः पवमानः स चेतति . 1 6 1 0212c हिन्वान आप्यं बृहत् .. 508 1 6 1 0213a प्र ण इन्दो महे तु न ऊर्मिं न बिभ्रदर्षसि . 1 6 1 0213c अभि देवां अयास्यः .. 509 1 6 1 0214a अपघ्नन्पवते मृधो ऽप सोमो अराव्णः . 1 6 1 0214c गच्छन्निन्द्रस्य निष्कृतम् .. 510 1 6 1 0301a पुनानः सोम धारयापो वसानो अर्षसि . 1 6 1 0301c आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः .. 511 1 6 1 0302a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . 1 6 1 0302c दधन्वां यो नर्यो अप्स्वा3न्तरा सुषाव सोममद्रिभिः .. 512 1 6 1 0303a आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया . 1 6 1 0303c जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे .. 513 1 6 1 0304a प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . 1 6 1 0304c अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् .. 514 1 6 1 0305a सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . 1 6 1 0305c अश्वयेव हरिता याति धारया मन्द्रया याति धारया .. 515 1 6 1 0306a तवाहं सोम रारण सख्य इन्दो दिवेदिवे . 1 6 1 0306c पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि .. 516 1 6 1 0307a मृज्यमानः सुहस्त्या समुद्रे वाचमिन्वसि . 1 6 1 0307c रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि .. 517 1 6 1 0308a अभि सोमास आयवः पवन्ते मद्यं मदम् . 1 6 1 0308c समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः .. 518 1 6 1 0309a पुनानः सोम जागृविरव्या वारैः परि प्रियः . 1 6 1 0309c त्वं विप्रो अभवो ऽङ्गिरस्तम मध्वा यज्ञं मिमिक्ष णः .. 519 1 6 1 0310a इन्द्राय पवते मदः सोमो मरुत्वते सुतः . 1 6 1 0310c सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः .. 520 1 6 1 0311a पवस्व वाजसातमो ऽभि विश्वानि वार्या . 1 6 1 0311c त्वं समुद्रः प्रथमे विधर्मं देवेभ्यं सोम मत्सरः .. 521 1 6 1 0312a पवमाना असृक्षत पवित्रमति धारया . 1 6 1 0312c मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च .. 522 1 6 1 0401a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . 1 6 1 0401c अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति .. 523 1 6 1 0402a प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . 1 6 1 0402c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् .. 524 1 6 1 0403a तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् . 1 6 1 0403c गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः .. 525 1 6 1 0404a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . 1 6 1 0404c सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता .. 526 1 6 1 0405a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . 1 6 1 0405c जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः .. 527 1 6 1 0406a अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशन्त वाणीः . 1 6 1 0406c वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि .. 528 1 6 1 0407a अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः . 1 6 1 0407c वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः .. 529 1 6 1 0408a कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः . 1 6 1 0408c नृभिर्यतः कृणुते निर्णिजं गामतो मतिं जनयत स्वधाभिः .. 530 1 6 1 0409a एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः . 1 6 1 0409c सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् .. 531 1 6 1 0410a पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये . 1 6 1 0410c अव द्रोणानि घृतवन्ति रोह मदिन्तमो मत्सर इन्द्रपानः .. 532 1 6 1 0501a प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना . 1 6 1 0501c भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते .. 533 1 6 1 0502a प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यम् . 1 6 1 0502c पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः .. 534 1 6 1 0503a प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय . 1 6 1 0503c स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः .. 535 1 6 1 0504a प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् . 1 6 1 0504c इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः .. 536 1 6 1 0505a तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके . 1 6 1 0505c आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् .. 537 1 6 1 0506a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . 1 6 1 0506c हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी .. 538 1 6 1 0507a अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः . 1 6 1 0507c अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म .. 539 1 6 1 0508a इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय . 1 6 1 0508c हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा .. 540 1 6 1 0509a अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व . 1 6 1 0509c ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् .. 541 1 6 1 0510a महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् . 1 6 1 0510c अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः .. 542 1 6 1 0511a असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष . 1 6 1 0511c दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ .. 543 1 6 1 0512a अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ . 1 6 1 0512c नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तम् .. 544 षष्ठ प्रपाठकः . द्वितीयो ऽर्धः 1 6 2 0601a पुरोजिती वो अन्धसः सुताय मादयित्नवे . 1 6 2 0601c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् .. 545 1 6 2 0602a अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . 1 6 2 0602c पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे .. 546 1 6 2 0603a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . 1 6 2 0603c पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः .. 547 1 6 2 0604a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः . 1 6 2 0604c मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः .. 548 1 6 2 0605a अभी नो वाजसातमं रयिमर्ष शतस्पृहम् . 1 6 2 0605c इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् .. 549 1 6 2 0606a अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् . 1 6 2 0606c वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः .. 550 1 6 2 0607a आ हर्यताय धृष्णवे धनुष्टन्वन्ति पौंस्यम् . 1 6 2 0607c शुक्रा वि यन्त्यसुराय निर्णिजे विपामग्रे महीयुवः .. 551 1 6 2 0608a परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . 1 6 2 0608c यो देवान्विश्वां इत्परि मदेन सह गच्छति .. 552 1 6 2 0609a प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः . 1 6 2 0609c अप श्वानमराधसं हता मखं न भृगवः .. 553 1 6 2 0701a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . 1 6 2 0701c आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः .. 554 1 6 2 0702a अचोदसो नो धन्वन्त्विन्दवः प्र स्वानासो बृहद्देवेषु हरयः . 1 6 2 0702c वि चिदश्नाना इषयो अरातयो ऽर्यो नः सन्तु सनिषन्तु नो धियः .. 555 1 6 2 0703a एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टमः . 1 6 2 0703c abhyR^Å3तस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसा च घेनवः .. 556 1 6 2 0704a प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . 1 6 2 0704c मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा .. 557 1 6 2 0705a धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः . 1 6 2 0705c हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा .. 558 1 6 2 0706a वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . 1 6 2 0706c प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः .. 559 1 6 2 0707a त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि . 1 6 2 0707c चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत .. 560 1 6 2 0708a इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह . 1 6 2 0708c मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः .. 561 1 6 2 0709a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . 1 6 2 0709c पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् .. 562 1 6 2 0710a प्र देवमच्छा मधुमन्त इन्दवो ऽसिष्यदन्त गाव आ न धेनवः . 1 6 2 0710c बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे .. 563 1 6 2 0711a अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मघ्वाभ्यञ्जते . 1 6 2 0711c सिन्धोरु 'च्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते .. 564 1 6 2 0712a पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . 1 6 2 0712c अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत .. 565 1 6 2 0801a इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः . 1 6 2 0801c श्रुष्टे जातास इन्दवः स्वर्विदः .. 566 1 6 2 0802a प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव . 1 6 2 0802c द्युमन्तं शुष्ममा भर स्वर्विदम् .. 567 1 6 2 0803a सखाय आ नि षीदत पुनानाय प्र गायत . 1 6 2 0803c शिशुं न यज्ञैः परि भूषत श्रिये .. 568 1 6 2 0804a तं वः सखायो मदाय पुनानमभि गायत . 1 6 2 0804c शिशुं न हव्यैः स्वदयन्त गूर्तिभिः .. 569 1 6 2 0805a प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . 1 6 2 0805c विश्वा परि प्रिया भुवदध द्विता .. 570 1 6 2 0806a पवस्व देववीतय इन्दो धाराभिरोजसा . 1 6 2 0806c आ कलशं मधुमान्त्सोम नः सदः .. 571 1 6 2 0807a सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . 1 6 2 0807c अग्रे वाचः पवमानः कनिक्रदत् .. 572 1 6 2 0808a प्र पुनानाय वेधसे सोमाय वच उच्यते . 1 6 2 0808c भृतिं न भरा मतिभिर्जुजोषते .. 573 1 6 2 0809a गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव . 1 6 2 0809c शुचिं च वर्णमधि गोषु धार्य .. 574 1 6 2 0810a अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत . 1 6 2 0810c गोभिष्टे वर्णमभि वासयामसि .. 575 1 6 2 0811a पवते हर्यतो हरिरति ह्वरांसि रंह्या . 1 6 2 0811c अभ्यर्ष स्तोतृभ्यो वीरवद्यशः .. 576 1 6 2 0812a परि कोशं मधुश्चुतं सोमः पुनानो अर्षति . 1 6 2 0812c अभि वाणीरृषीणां सप्ता नूषत .. 577 1 6 2 0901a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . 1 6 2 0901c महि द्युक्षतमो मदः .. 578 1 6 2 0902a अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुम् . 1 6 2 0902c वि कोशं मध्यमं युव .. 579 1 6 2 0903a आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . 1 6 2 0903c वनप्रक्षमुदप्रुतम् .. 580 1 6 2 0904a एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवोदुहम् . 1 6 2 0904c विश्वा वसूनि बिभ्रतम् .. 581 1 6 2 0905a स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . 1 6 2 0905c सोमो यः सुक्षितीनाम् .. 582 1 6 2 0906a त्वं hyÃ3ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः . 1 6 2 0906c अमृतत्वाय घोषयन् .. 583 1 6 2 0907a एष स्य धारया सुतो ऽव्यो वारेभिः पवते मदिन्तमः . 1 6 2 0907c krŬannÆrmirapÃmiva .. 584 1 6 2 0908a य उस्रिया अपि या अन्तरश्मनि निर्गा अकृन्तदोजसा . 1 6 2 0908c अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज . 1 6 2 0908e ओं वर्मीव धृष्णवा रुज .. 585 .. इति सौम्यं पावमानं पर्व काण्डम् .. .. इति पूर्वार्चिकः .. आरण्य आर्चिकः आरण्य काण्डम् 2 0 0 0101a इन्द्र ज्येष्ठं न आ भर ओजिष्ठं पुपुरि श्रवः . 2 0 0 0101c यद्दिधृक्षेम वज्रहस्त रोदसी ओभे सुशिप्र पप्राः .. 586 2 0 0 0102a इन्द्रो राजा जगतश्चर्षणीनामधिक्षमा विश्वरूपं यदस्य . 2 0 0 0102c ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतं चिदर्वाक् .. 587 2 0 0 0103a यस्येदमा रजोयुजस्तुजे जने वनं स्वः . 2 0 0 0103c इन्द्रस्य रन्त्यं बृहत् .. 588 2 0 0 0104a उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय . 2 0 0 0104c अथादित्य व्रते वयं तवानागसो अदितये स्याम .. 589 2 0 0 0105a त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् . 2 0 0 0105c तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः .. 590 2 0 0 0106a इमं वृषणं कृणुतैकमिन्माम् .. 591 2 0 0 0107a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . 2 0 0 0107c वरिवोवित्परिस्रव .. 592 2 0 0 0108a एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् . 2 0 0 0108c सिषासन्तो वनामहे .. 593 2 0 0 0109a अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम . 2 0 0 0109c यो मा ददाति स इदेवमावदहमन्नमन्नमदन्तमद्मि .. 594 2 0 0 0201a त्वमेतदधारयः कृष्णासु रोहिणीषु च . 2 0 0 0201c परुष्णीषु रुशत्पयः .. 595 2 0 0 0202a अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . 2 0 0 0202c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमादधुः .. 596 2 0 0 0203a इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा . 2 0 0 0203c इन्द्रो वज्री हिरण्ययः .. 597 2 0 0 0204a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च . 2 0 0 0204c उग्र उग्राभिरूतिभिः .. 598 2 0 0 0205a प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् . 2 0 0 0205c धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः .. 599 2 0 0 0206a नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते . 2 0 0 0206c गन्तासि सुन्वतो गृहम् .. 600 2 0 0 0207a यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय . 2 0 0 0207c तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् .. 601 2 0 0 0301a मयि वर्चो अथो यशो ऽथो यज्ञस्य यत्पयः . 2 0 0 0301c परमेष्ठी प्रजापतिर्दिवि द्यामिव दृंहतु .. 602 2 0 0 0302a सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः . 2 0 0 0302c आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व .. 603 2 0 0 0303a त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः . 2 0 0 0303c त्वमातनोरुर्वा3न्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ .. 604 2 0 0 0304a agnimŬe पुरोहितं यज्ञस्य देवमृत्विजम् . 2 0 0 0304c होतारं रत्नधातमम् .. 605 2 0 0 0305a ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जनान् . 2 0 0 0305c ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः .. 606 2 0 0 0306a समन्या यन्त्युपयन्त्यन्याः समानमूर्वं नद्यस्पृणन्ति . 2 0 0 0306c तमू शुचिं शुचयो दीदिवांसमपान्नपातमुप यन्त्यापः .. 607 2 0 0 0307a आ प्रागाद्भद्रा युवतिरह्नः केतून्त्समीर्त्सति . 2 0 0 0307c अभूद्भद्रा निवेशनी विश्वस्य जगतो रात्री .. 608 2 0 0 0308a प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे . 2 0 0 0308c वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये .. 609 2 0 0 0309a विश्वे देवा मम शृण्वन्तु यज्ञमुभे रोदसी अपां नपाच्च मन्म . 2 0 0 0309c मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम .. 610 2 0 0 0310a यशो मा द्यावापृथिवी यशो मेन्द्रबृहस्पती . 2 0 0 0310c यशो भगस्य विन्दतु यशो मा प्रतिमुच्यताम् . 2 0 0 0310e यशस्व्या3स्याः सं सदो ऽहं प्रवदिता स्याम् .. 611 2 0 0 0311a इन्द्रस्य नु वीर्याणि प्रवोचं यानि चकार प्रथमानि वज्री . 2 0 0 0311c अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् .. 612 2 0 0 0312a अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् . 2 0 0 0312c त्रिधातुरर्को रजसो विमानो ऽजस्रं ज्योतिर्हविरस्मि सर्वम् .. 613 2 0 0 0313a पात्यग्निर्विपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य . 2 0 0 0313c पाति नाभा सप्तशीर्षाणमग्निः .. 614 2 0 0 0401a भ्राजन्त्यग्ने समिधान दीदिवो जिह्वा चरत्यन्तरासनि . 2 0 0 0401c स त्वं नो अग्ने पयसा वसुविद्रयिं वर्चो दृशे ऽदाः .. 615 2 0 0 0402a वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः . 2 0 0 0402c वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः .. 616 2 0 0 0403a सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् . 2 0 0 0403c स भूमिं सर्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् .. 617 2 0 0 0404a त्रिपादूर्ध्व उदैत्पुरुषः पदो ऽस्येहाभवत्पुनः . 2 0 0 0404c तथा विष्वङ् व्यक्रामदशनानशने अभि .. 618 2 0 0 0405a पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् . 2 0 0 0405c पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि .. 619 2 0 0 0406a तावानस्य महिमा ततो ज्यायांश्च पूरुषः . 2 0 0 0406c उतामृतत्वस्येशानो यदन्नेनातिरोहति .. 620 2 0 0 0407a ततो virìajÃyata विराजो अधि पूरुषः . 2 0 0 0407c स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः .. 621 2 0 0 0408a मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् . 2 0 0 0408c द्यावापृथिवी भवतं स्योने ते नो मुञ्चतमंहसः .. 622 2 0 0 0409a हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरि . 2 0 0 0409c तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः .. 623 2 0 0 0410a यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत . 2 0 0 0410c सत्यस्य ब्रह्मणो वर्चस्तेन मा सं सृजामसि .. 624 2 0 0 0411a सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् . 2 0 0 0411c क्रतुं न नृम्णं स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः .. 625 2 0 0 0412a सहर्षभाः सहवत्सा उदेत विश्वा रूपाणी बिभ्रतीर्द्व्यूद्नीः . 2 0 0 0412c उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त .. 626 2 0 0 0501a अग्न आयूंषि पवस आसुवोर्जमिषं च नः . 2 0 0 0501c आरे बाधस्व दुच्छुनाम् .. 627 2 0 0 0502a विभ्राङ्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . 2 0 0 0502c वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति .. 628 2 0 0 0503a चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः . 2 0 0 0503c आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च .. 629 2 0 0 0504a आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . 2 0 0 0504c पितरं च प्रयन्त्स्वः .. 630 2 0 0 0505a अन्तश्चरति रोचनास्य प्राणादपानती . 2 0 0 0505c व्यख्यन्महिषो दिवम् .. 631 2 0 0 0506a त्रिंषद्धाम वि राजति वाक्पतङ्गाय धीयते . 2 0 0 0506c प्रति वस्तोरह द्युभिः .. 632 2 0 0 0507a अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः . 2 0 0 0507c सूराय विश्वचक्षसे .. 633 2 0 0 0508a अदृश्रन्नस्य केतवो वि रश्मयो जनां अनु . 2 0 0 0508c भ्राजन्तो अग्नयो यथा .. 634 2 0 0 0509a तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य . 2 0 0 0509c विश्वमाभासि रोचनम् .. 635 2 0 0 0510a प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् . 2 0 0 0510c प्रत्यङ् विश्वं स्वर्दृशे .. 636 2 0 0 0511a येना पावक चक्षसा भुरण्यन्तं जनां अनु . 2 0 0 0511c त्वं वरुण पश्यसि .. 637 2 0 0 0512a उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः . 2 0 0 0512c पश्यञ्जन्मानि सूर्य .. 638 2 0 0 0513a अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः . 2 0 0 0513c ताभिर्याति स्वयुक्तिभिः .. 639 2 0 0 0514a सप्त त्वा हरितो रथे वहन्ति देव सूर्य . 2 0 0 0514c शोचिष्केशं विचक्षण .. 640 .. इत्यारण्यं पर्व काण्डम् .. महानाम्न्य आर्चिकः 3 0 0 0001a विदा मघवन् विदा गातुमनुशंसिषो दिशः . 3 0 0 0001c शिक्षा शचीनां पते पूर्वीणां पुरूवसो .. 641 3 0 0 0002a आभिष्ट्वमभिष्टिभिः स्वा '3र्न्नांशुः . 3 0 0 0002c प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे .. 642 3 0 0 0003a एवा हि शक्रो राये वाजाय वज्रिवः . 3 0 0 0003c शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस . 3 0 0 0003e आ याहि पिब मत्स्व .. 643 3 0 0 0004a विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु . 3 0 0 0004c मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् .. 644 3 0 0 0005a यो मंहिष्ठो मघोनाम्ंशुर्न्न शोचिः . 3 0 0 0005c चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि .. 645 3 0 0 0006a ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् . 3 0 0 0006c स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् .. 646 3 0 0 0007a इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् . 3 0 0 0007c स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः .. 647 3 0 0 0008a पूर्वस्य यत्ते अद्रिवों 'शुर्मदाय . 3 0 0 0008c सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते . 3 0 0 0008e वशी हि शक्रो नूनं तन्नव्यं संन्यसे .. 648 3 0 0 0009a प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै . 3 0 0 0009c शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः .. 649 अथ पञ्च पुरीषपदानि 3 0 0 0010a एवाह्यो '3 '3 '3वा . एवा ह्यग्ने . एवाहीन्द्र . 3 0 0 0010c एवा हि पूषन् . एवा हि देवाः ओं एवाहि देवाः .. 650 .. इति पञ्च पुरीषपदानि .. .. इति महानाम्न्यार्चिकः .. उत्तर आर्चिकः प्रथम प्रपाठकः . प्रथमो ऽर्धः असितः काश्यपो देवलो वा. गायत्री. पवमानः सोमः. 4 1 1 01 01a उपास्मै गायता नरः पवमानायेन्दवे . 4 1 1 01 01c अभि देवां इयक्षते .. 651 4 1 1 01 02a अभि ते मधुना पयो ऽथर्वाणो अशिश्रयुः . 4 1 1 01 02c देवं देवाय देवयु .. 652 4 1 1 01 03a स नः पवस्व शं गवे शं जनाय शमर्वते . 4 1 1 01 03c शं राजन्नोषधीभ्यः .. 653 कश्यपो मारीचः. गायत्री. पवमानः सोमः. 4 1 1 02 01a दविद्युतत्या रुचा परिष्टोभन्त्या कृपा . 4 1 1 02 01c सोमाः शुक्रा गवाशिरः .. 654 4 1 1 02 02a हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् . 4 1 1 02 02c सीदन्तो वनुषो यथा .. 655 4 1 1 02 03a ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे . 4 1 1 02 03c पवस्व सूर्यो दृशे .. 656 शतं वैखानसाः, गायत्री, पवमानः सोमः. 4 1 1 03 01a पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते . 4 1 1 03 01c अर्वन्तो न श्रवस्यवः .. 657 4 1 1 03 02a अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये . 4 1 1 03 02c अवावशन्त धीतयः .. 658 4 1 1 03 03a अच्छा समुद्रमिन्दवो ऽस्तं गावो न धेनवः . 4 1 1 03 03c अग्मन्नृतस्य योनिमा .. 659 भरद्वाजो बार्हस्पत्यः, गायत्री, अग्निः. 4 1 1 04 01a अग्न आ याहि वीतये गृणानो हव्यदातये . 4 1 1 04 01c नि होता सत्सि बर्हिषि .. 660 4 1 1 04 02a तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि . 4 1 1 04 02c बृहच्छोचा यविष्ठ्य .. 661 4 1 1 04 03a स नः पृथु श्रवाय्यमच्छा देव विवाससि . 4 1 1 04 03c बृहदग्ने सुवीर्यम् .. 662 विश्वामित्रो गाथिनः जमदग्निर्वा, गायत्री, मित्रावरुणौ. 4 1 1 05 01a आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् . 4 1 1 05 01c मध्वा रजांसि सुक्रतू .. 663 4 1 1 05 02a उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः . 4 1 1 05 02c द्राघिष्ठाभिः शुचिव्रता .. 664 4 1 1 05 03a गृणाना जमदग्निना योनावृतस्य सीदतम् . 4 1 1 05 03c पातं सोममृतावृधा .. 665 इरीम्बिठिः काण्वः. गायत्री. इन्द्रः. 4 1 1 06 03a आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् . 4 1 1 06 03c एदं बर्हिः सदो मम .. 666 4 1 1 06 03a आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना . 4 1 1 06 03c उप ब्रह्माणि नः शृणु .. 667 4 1 1 06 03a ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः . 4 1 1 06 03c सुतावन्तो हवामहे .. 668 विश्वामित्रो गाथिनः. गायत्री. इन्द्राग्नी. 4 1 1 07 01a इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् . 4 1 1 07 01c अस्य पातं धियेषिता .. 669 4 1 1 07 02a इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः . 4 1 1 07 02c अया पातमिमं सुतम् .. 670 4 1 1 07 03a इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे . 4 1 1 07 03c ता सोमस्येह तृम्पताम् .. 671 अमहीयुराङ्गिरसः. गायत्री. पवमानः सोमः. 4 1 1 08 01a उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे . 4 1 1 08 01c उग्रं शर्म महि श्रवः .. 672 4 1 1 08 02a स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः . 4 1 1 08 02c वरिवोवित्परि स्रव .. 673 4 1 1 08 03a एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् . 4 1 1 08 03c सिषासन्तो वनामहे .. 674 4 1 1 09 01a पुनानः सोम धारयापो वसानो अर्षसि . 4 1 1 09 01c आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः .. 675 4 1 1 09 02a दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् . 4 1 1 09 02c आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः .. 676 4 1 1 10 01a प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष . 4 1 1 10 01c अश्वं न त्वा वाजिनं मर्जयन्तो ऽच्छा बर्ही रशनाभिर्नयन्ति .. 677 4 1 1 10 02a स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः . 4 1 1 10 02c पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः .. 678 4 1 1 10 03a ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन . 4 1 1 10 03c स चिद्विवेद निहितं यदासामपीच्या3æ गुह्यं नाम गोनाम् .. 679 4 1 1 11 01a अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः . 4 1 1 11 01c ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः .. 680 4 1 1 11 02a न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते . 4 1 1 11 02c अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे .. 681 4 1 1 12 01a कया नश्चित्र आ भुवदूती सदावृधः सखा . 4 1 1 12 01c कया शचिष्ठया वृता .. 682 4 1 1 12 02a कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः . 4 1 1 12 02c दृढा चिदारुजे वसु .. 683 4 1 1 12 03a अभी षु णः सखीनामविता jaritR^ÅïÃm . 4 1 1 12 03c शतं भवास्यूतये .. 684 4 1 1 13 01a तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः . 4 1 1 13 01c अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे .. 685 4 1 1 13 02a द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् . 4 1 1 13 02c क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे .. 686 4 1 1 14 01a तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये . 4 1 1 14 01c बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् .. 687 4 1 1 14 02a न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः . 4 1 1 14 02c य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् .. 688 4 1 1 15 01a स्वादिष्ठया मदिष्ठया पवस्व सोम धारया . 4 1 1 15 01c इन्द्राय पातवे सुतः .. 689 4 1 1 15 02a रक्षोहा विश्वचर्षणिरभि योनिमयोहते . 4 1 1 15 02c द्रोणे सधस्थमासदत् .. 690 4 1 1 15 03a वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः . 4 1 1 15 03c पर्षि राधो मघोनाम् .. 691 4 1 1 16 01a पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः . 4 1 1 16 01c महि द्युक्षतमो मदः .. 692 4 1 1 16 02a यस्य ते पीत्वा वृषभो वृषायते ऽस्य पीत्वा स्वर्विदः . 4 1 1 16 02c स सुप्रकेतो अभ्यक्रमीदिषो ऽच्छा वाजं नैतशः .. 693 4 1 1 17 01a इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः . 4 1 1 17 01c श्रुष्टे जातास इन्दवः स्वर्विदः .. 694 4 1 1 17 02a अयं भराय सानसिरिन्द्राय पवते सुतः . 4 1 1 17 02c सोमो जैत्रस्य चेतति यथा विदे .. 695 4 1 1 17 03a अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिम् . 4 1 1 17 03c वज्रं च वृषणं भरत्समप्सुजित् .. 696 4 1 1 18 01a पुरोजिती वो अन्धसः सुताय मादयित्नवे . 4 1 1 18 01c अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् .. 697 4 1 1 18 02a यो धारया पावकया परिप्रस्यन्दते सुतः . 4 1 1 18 02c इन्दुरश्वो न कृत्व्यः .. 698 4 1 1 18 03a तं दुरोषमभी नरः सोमं विश्वाच्या धिया . 4 1 1 18 03c यज्ञाय सन्त्वद्रयः .. 699 4 1 1 19 01a अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते . 4 1 1 19 01c आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः.. 700 4 1 1 19 02a ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः . 4 1 1 19 02c दधाति पुत्रः पित्रोरपीच्या3æ नाम तृतीयमधि रोचनं दिवः .. 701 4 1 1 19 03a अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये . 4 1 1 19 03c अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि .. 702 4 1 1 20 01a यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे . 4 1 1 20 01c प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् .. 703 4 1 1 20 02a ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये . 4 1 1 20 02c भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् .. 704 4 1 1 21 01a एह्यू षु ब्रवाणि ते ऽग्न इत्थेतरा गिरः . 4 1 1 21 01c एभिर्वर्धास इन्दुभिः .. 705 4 1 1 21 02a यत्र क्व च ते मनो दक्षं दधस उत्तरम् . 4 1 1 21 02c तत्रा योनिं कृणवसे .. 706 4 1 1 21 03a न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते . 4 1 1 21 03c अथा दुवो वनवसे .. 707 4 1 1 22 01a वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तो ऽवस्यवः . 4 1 1 22 01c वज्रिञ्चित्रं हवामहे .. 708 4 1 1 22 02a उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् . 4 1 1 22 02c त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिम् .. 709 4 1 1 23 01a अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे . 4 1 1 23 01c उदेव ग्मन्त उदभिः .. 710 4 1 1 23 02a वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि . 4 1 1 23 02c ववृध्वांसं चिदद्रिवो दिवेदिवे .. 711 4 1 1 23 03a पुञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा . 4 1 1 23 03c इन्द्रवाहा स्वर्विदा .. 712 प्रथम प्रपाठकः . द्वितीयो ऽर्धः 4 1 2 01 01a पान्तमा वो अन्धस इन्द्रमभि प्र गायत . 4 1 2 01 01c विश्वासाहं शत्क्रतुं मंहिष्ठं चर्षणीनाम् .. 713 4 1 2 01 02a पुरुहूतं पुरुष्टुतं गाथान्या3æ सनश्रुतम् . 4 1 2 01 02c इन्द्र इति ब्रवीतन .. 714 4 1 2 01 03a इन्द्र इन्नो महोनां दाता वाजानां नृतुः . 4 1 2 01 03c महां अभिज्ञ्वा यमत् .. 715 4 1 2 02 01a प्र व इन्द्राय मादनं हर्यश्वाय गायत . 4 1 2 02 01c सखायः सोमपाव्ने .. 716 4 1 2 02 02a शंसेदुक्थं सुदानव उत द्युक्षं यथ नरः . 4 1 2 02 02c चकृमा सत्यराधसे .. 717 4 1 2 02 03a त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो . 4 1 2 02 03c त्वं हिरण्ययुर्वसो .. 718 4 1 2 03 01a वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः . 4 1 2 03 01c कण्वा उक्थेभिर्जरन्ते .. 719 4 1 2 03 02a न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ . 4 1 2 03 02c तवेदु स्तोमैश्चिकेत .. 720 4 1 2 03 03a इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति . 4 1 2 03 03c यन्ति प्रमादमतन्द्राः .. 721 4 1 2 04 01a इन्द्राय मद्व्ने सुतं परि ष्टोभन्तु नो गिरः . 4 1 2 04 01c अर्कमर्च्चन्तु कारवः .. 722 4 1 2 04 02a यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः . 4 1 2 04 02c इन्द्रं सुते हवामहे .. 723 4 1 2 04 03a त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत . 4 1 2 04 03c तमिद्वर्धन्तु नो गिरः .. 724 4 1 2 05 01a अयं त इन्द्र सोमो निपूतो अधि बर्हिषि . 4 1 2 05 01c एहीमस्य द्रवा पिब .. 725 4 1 2 05 02a शाचिगो शाचिपूजनायं रणाय ते सुतः . 4 1 2 05 02c आखण्डल प्र हूयसे .. 726 4 1 2 05 03a यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः . 4 1 2 05 03c न्यस्मिं दध्र आ मनः .. 727 4 1 2 06 01a आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय . 4 1 2 06 01c महाहस्ति दक्षिणेन .. 728 4 1 2 06 02a विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् . 4 1 2 06 02c तुविमात्रमवोभिः .. 729 4 1 2 06 03a न हि त्वा शूर देवा न मर्तासो दित्सन्तम् . 4 1 2 06 03c भीमं न गां वारयन्ते .. 730 4 1 2 07 01a अभि त्वा वृषभा सुते सुतं सृजामि पीतये . 4 1 2 07 01c तृम्पा व्यश्नुही मदम् .. 731 4 1 2 07 02a मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् . 4 1 2 07 02c मा कीं ब्रह्मद्विषं वनः .. 732 4 1 2 07 03a इह त्वा गोपरीणसं महे मन्दन्तु राधसे . 4 1 2 07 03c सरो गौरो यथा पिब .. 733 4 1 2 08 01a इदम् वसो सुतमन्धः पिबा सुपूर्णमुदरम् . 4 1 2 08 01c अनाभयिन्ररिमा ते .. 734 4 1 2 08 02a नृभिर्धौतः सुतो अश्नैरव्या वारैः परिपूतः . 4 1 2 08 02c अश्वो न निक्तो नदीषु .. 735 4 1 2 08 03a तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः . 4 1 2 08 03c इन्द्र त्वास्मिंत्सधमादे .. 736 4 1 2 09 01a इदं ह्यन्वोजसा सुतं राधानां पते . 4 1 2 09 01c पिबा tvÃ3स्य गिर्वणः .. 737 4 1 2 09 02a यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् . 4 1 2 09 02c स त्वा ममत्तु सोम्यम् .. 738 4 1 2 09 03a प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः . 4 1 2 09 03c प्र बाहू शूर राधसा .. 739 4 1 2 10 01a आ त्वेता नि षीदतेन्द्रमभि प्र गायत . 4 1 2 10 01c सखाय स्तोमवाहसः .. 740 4 1 2 10 02a पुरूतमं पुरूणामीशानं वार्याणाम् . 4 1 2 10 02c इन्द्रं सोमे सचा सुते .. 741 4 1 2 10 03a स घा नो योग आ भुवत्स राये स पुरन्ध्या . 4 1 2 10 03c गमद्वाजेभिरा स नः .. 742 4 1 2 11 01a योगेयोगे तवस्तरं वाजेवाजे हवामहे . 4 1 2 11 01c सखाय इन्द्रमूतये .. 743 4 1 2 11 02a अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् . 4 1 2 11 02c यं ते पूर्वं पिता हुवे .. 744 4 1 2 11 03a आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः . 4 1 2 11 03c वाजेभिरुप नो हवम् .. 745 4 1 2 12 01a इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् . 4 1 2 12 01c विदे वृधस्य दक्षस्य महां हि षः .. 746 4 1 2 12 02a स प्रथमे व्योमनि देवानां सदने वृधः . 4 1 2 12 02c सुपारः सुश्रवस्तमः समप्सुजित् .. 747 4 1 2 12 03a तमु हुवे वाजसातय इन्द्रं भराय शुष्मिणम् . 4 1 2 12 03c भवा नः सुम्ने अन्तमः सखा वृधे .. 748 4 1 2 13 01a एना वो अग्निं नमसोर्जो नपातमा हुवे . 4 1 2 13 01c प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् .. 749 4 1 2 13 02a स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः . 4 1 2 13 02c सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् .. 750 4 1 2 14 01a प्रत्यु अदर्श्यायत्यू3च्छन्ती दुहिता दिवः . 4 1 2 14 01c अपो मही वृणुते चक्षुषा तमो ज्योतिष्कृणोति सूनरी .. 751 4 1 2 14 02a उदुस्रियाः सृजते सूर्यः सचा उद्यन्नक्षत्रमर्चिवत् . 4 1 2 14 02c तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि .. 752 4 1 2 15 01a इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना . 4 1 2 15 01c अयं वामह्वे ऽवसे शचीवसू विशंविशं हि गच्छथः .. 753 4 1 2 15 02a युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते . 4 1 2 15 02c अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु .. 754 4 1 2 16 01a अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः . 4 1 2 16 01c पयः सहस्रसामृषिम् .. 755 4 1 2 16 02a अयं सूर्य इवोपदृगयं सरांसि धावति . 4 1 2 16 02c सप्त प्रवत आ दिवम् .. 756 4 1 2 16 03a अयं विश्वानि तिष्ठति पुनानो भुवनोपरि . 4 1 2 16 03c सोमो देवो न सूर्यः .. 757 4 1 2 17 01a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः . 4 1 2 17 01c हरिः पवित्रे अर्षति .. 758 4 1 2 17 02a एष प्रत्नेन मन्मना देवो देवेभ्यस्परि . 4 1 2 17 02c कविर्विप्रेण वावृधे .. 759 4 1 2 17 03a दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यसे . 4 1 2 17 03c क्रन्दं देवां अजीजनः .. 760 4 1 2 18 01a उप शिक्षापतस्थुषो भियसमा धेहि शत्रवे . 4 1 2 18 01c पवमान विदा रयिम् .. 761 4 1 2 18 02a उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . 4 1 2 18 02c इन्दुं देवा अयासिषुः .. 762 4 1 2 18 03a उपास्मै गायता नरः पवमानायेन्दवे . 4 1 2 18 03c अभि देवां इयक्षते .. 763 4 1 2 19 01a प्र सोमासो विपश्चितो ऽपो नयन्त ऊर्मयः . 4 1 2 19 01c वनानि महिषा इव .. 764 4 1 2 19 02a अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया . 4 1 2 19 02c वाजं गोमन्तमक्षरन् .. 765 4 1 2 19 03a सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः . 4 1 2 19 03c सोमा अर्षन्तु विष्णवे .. 766 4 1 2 20 01a प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा . 4 1 2 20 01c अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् .. 767 4 1 2 20 02a आ हर्यतो अर्जुनो अत्के अव्यत प्रियः सूनुर्न मर्ज्यः . 4 1 2 20 02c तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः .. 768 4 1 2 21 01a प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् . 4 1 2 21 01c सुता विदथे अक्रमुः .. 769 4 1 2 21 02a आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् . 4 1 2 21 02c अत्यो न गोभिरज्यते .. 770 4 1 2 21 03a आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . 4 1 2 21 03c इन्दुमिन्द्राय पीतये .. 771 4 1 2 22 01a अया पवस्व देवयु रेभन्पवित्रं पर्येषि विश्वतः . 4 1 2 22 01c मधोर्धारा असृक्षत .. 772 4 1 2 22 02a पवते हर्यतो हरिरति ह्वरांसि रंह्या . 4 1 2 22 02c अभ्यर्ष स्तोतृभ्यो वीरवद्यशः .. 773 4 1 2 22 03a प्र सुन्वानास्यान्धसो मर्तो न वष्ट तद्वचः . 4 1 2 22 03c अप श्वानमराधसं हता मखं न भृगवः .. 774 द्वितीय प्रपाठकः . प्रथमो ऽर्धः 4 2 1 01 01a पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः . 4 2 1 01 01c अभि विश्वानि काव्या .. 775 4 2 1 01 02a त्वं समुद्रिया अपो ऽग्रियो वाच ईरयन् . 4 2 1 01 02c पवस्व विश्वचर्षणे .. 776 4 2 1 01 03a तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे . 4 2 1 01 03c तुभ्यं धावन्ति धेनवः .. 777 4 2 1 02 01a पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने . 4 2 1 02 01c विश्वा अप द्विषो जहि .. 778 4 2 1 02 02a यस्य ते सख्ये वयं सासह्याम पृतन्यतः . 4 2 1 02 02c तवेन्दो द्युम्न उत्तमे .. 779 4 2 1 02 03a या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे . 4 2 1 02 03c रक्षा समस्य नो निदः .. 780 4 2 1 03 01a वृषा सोम द्युमां असि वृषा देव वृषव्रतः . 4 2 1 03 01c वृषा धर्माणि दध्रिषे .. 781 4 2 1 03 02a वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः . 4 2 1 03 02c स त्वं वृषन्वृषेदसि .. 782 4 2 1 03 03a अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः . 4 2 1 03 03c वि नो राये दुरो वृधि .. 783 4 2 1 04 01a वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे . 4 2 1 04 01c पवमान स्वर्दृशम् .. 784 4 2 1 04 02a यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः . 4 2 1 04 02c द्रोणे सधस्थमश्नुषे .. 785 4 2 1 04 03a आ पवस्व सुवीर्यं मन्दमानः स्वायुध . 4 2 1 04 03c इहो ष्विन्दवा गहि .. 786 4 2 1 05 01a पवमानस्य ते वयं पवित्रमभ्युन्दतः . 4 2 1 05 01c सखित्वमा वृणीमहे .. 787 4 2 1 05 02a ये ते पवित्रमूर्मयो ऽभिक्षरन्ति धारया . 4 2 1 05 02c तेभिर्नः सोम मृडय .. 788 4 2 1 05 03a स नः पुनान आ भर रयिं वीरवतीमिषम् 4 2 1 05 03c ईशानः सोम विश्वतः .. 789 4 2 1 06 01a अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् . 4 2 1 06 01c अस्य यज्ञस्य सुक्रतुम् .. 790 4 2 1 06 02a अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् . 4 2 1 06 02c हव्यवाहं पुरुप्रियम् .. 791 4 2 1 06 03a अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे . 4 2 1 06 03c असि होता न Ŭya÷ .. 792 4 2 1 07 01a मित्रं वयं हवामहे वरुणं सोमपीतये . 4 2 1 07 01c य जाता पूतदक्षसा .. 793 4 2 1 07 02a ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती . 4 2 1 07 02c ता मित्रावरुणा हुवे .. 794 4 2 1 07 03a वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः . 4 2 1 07 03c करतां नः सुराधसः .. 795 4 2 1 08 01a इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः . 4 2 1 08 01c इन्द्रं वाणीरनूषत .. 796 4 2 1 08 02a इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा . 4 2 1 08 02c इन्द्रो वज्री हिरण्ययः .. 797 4 2 1 08 03a इन्द्र वाजेषु नो ऽव सहस्रप्रधनेषु च . 4 2 1 08 03c उग्र उग्राभिरूतिभिः .. 798 4 2 1 08 04a इन्द्रो दीर्धाय चक्षस आ सूर्यं रोहयद्दिवि . 4 2 1 08 04c वि गोभिरद्रिमैरयत् .. 799 4 2 1 09 01a इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे . 4 2 1 09 01c धिया धेना अवस्यवः .. 800 4 2 1 09 02a ता हि शश्वन्त Ŭata इत्था विप्रास ऊतये . 4 2 1 09 02c सबाधो वाजसातये .. 801 4 2 1 09 03a ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे . 4 2 1 09 03c मेधसाता सनिष्यवः .. 802 4 2 1 10 01a वृषा पवस्व धारया मरुत्वते च मत्सरः . 4 2 1 10 01c दिश्वा दधान ओजसा .. 803 4 2 1 10 02a तं त्वा धर्त्तारमोण्यो3÷ पवमान स्वर्दृशम् . 4 2 1 10 02c हिन्वे वाजेषु वाजिनम् .. 804 4 2 1 10 03a अया चित्तो विपानया हरिः पवस्व धारया . 4 2 1 10 03c युजं वाजेषु चोदय .. 805 4 2 1 11 01a वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्याम् . 4 2 1 11 01c इन्द्रस्येव वग्नुरा ӭण्व आजौ प्रचोदयन्नर्षसि वाचमेमाम् .. 806 4 2 1 11 02a रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् . 4 2 1 11 02c पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः .. 807 4 2 1 11 03a एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुम् . 4 2 1 11 03c परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः .. 808 4 2 1 12 01a त्वामिद्धि हवामहे सातौ वाजस्य कारवः . 4 2 1 12 01c त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां këÂhÃsvarvata÷ .. 809 4 2 1 12 02a स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः . 4 2 1 12 02c गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे .. 810 4 2 1 13 01a अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे . 4 2 1 13 01c यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति .. 811 4 2 1 13 02a शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे . 4 2 1 13 02c गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः .. 812 4 2 1 14 01a त्वामिदा ह्यो नरो ऽपीप्यन्वज्रिन्भूर्णयः . 4 2 1 14 01c स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि .. 813 4 2 1 14 02a मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः . 4 2 1 14 02c तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः .. 814 4 2 1 15 01a यस्ते मदो वरेण्यस्तेना पवस्वान्धसा . 4 2 1 15 01c देवावीरघशंसहा .. 815 4 2 1 15 02a जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे . 4 2 1 15 02c गोषातिरश्वसा असि .. 816 4 2 1 15 03a सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि . 4 2 1 15 03c सीदं च्छ्येनो न योनिमा .. 817 4 2 1 16 01a अयं पूषा रयिर्भगः सोमः पुनानो अर्षति . 4 2 1 16 01c पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे .. 818 4 2 1 16 02a समु प्रिया अनूषत गावो मदाय घृष्वयः . 4 2 1 16 02c सोमासः कृण्वते पथः पवमानास इन्दवः .. 819 4 2 1 16 03a य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् . 4 2 1 16 03c यः पञ्च चर्षणीरभि रयिं येन वनामहे .. 820 4 2 1 17 01a वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः . 4 2 1 17 01c प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः .. 821 4 2 1 17 02a मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् . 4 2 1 17 02c त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् .. 822 4 2 1 17 03a अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् . 4 2 1 17 03c अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः .. 823 4 2 1 18 01a एवा ह्यसि वीरयुरेवा शूर उत स्थिरः . 4 2 1 18 01c एवा ते राध्यं मनः .. 824 4 2 1 18 02a एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः . 4 2 1 18 02c अधा चिदिन्द्र नः सचा .. 825 4 2 1 18 03a मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते . 4 2 1 18 03c मत्स्वा सुतस्य गोमतः .. 826 4 2 1 19 01a इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः . 4 2 1 19 01c रथीतमं रथीनां वाजानां सत्पतिं पतिम् .. 827 4 2 1 19 02a सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते . 4 2 1 19 02c त्वामभि प्र नोनुमो जेतारमपराजितम् .. 828 4 2 1 19 03a पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः . 4 2 1 19 03c यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघम् .. 829 द्वितीय प्रपाठकः . द्वितीयो ऽर्धः 4 2 2 01 01a एत असृग्रमिन्दवस्तिरः पवित्रमाशवः . 4 2 2 01 01c विश्वान्यभि सौभगा .. 830 4 2 2 01 02a विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः . 4 2 2 01 02c त्मना कृण्वन्तो अर्वतः .. 831 4 2 2 01 03a कृण्वन्तो वरिवो गवे ऽभ्यर्षन्ति सुष्टुतिम् . 4 2 2 01 03c इडामस्मभ्यं संयतम् .. 832 4 2 2 02 01a राजा मेधाभिरीयते पवमानो मनावधि . 4 2 2 02 01c अन्तरिक्षेण यातवे .. 833 4 2 2 02 02a आ नः सोम सहो जुवो रूपं न वर्चसे भर . 4 2 2 02 02c सुष्वाणो देववीतये .. 834 4 2 2 02 03a आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् . 4 2 2 02 03c वहा भगत्तिमूतये .. 835 4 2 2 03 01a तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः . 4 2 2 03 01c चारुं सुकृत्ययेमहे .. 836 4 2 2 03 02a संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् . 4 2 2 03 02c शतं पुरो रुरुक्षणिम् .. 837 4 2 2 03 03a अतस्त्वा रयिरभ्ययद्राजानं सुक्रतो दिवः . 4 2 2 03 03c सुपर्णो अव्यथी भरत् .. 838 4 2 2 03 04a अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे . 4 2 2 03 04c अभिष्टिकृद्विचर्षणिः .. 839 4 2 2 03 05a विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् . 4 2 2 03 05c गोपामृतस्य विर्भरत् .. 840 4 2 2 04 01a इषे पवस्व धारया मृज्यमानो मनीषिभिः . 4 2 2 04 01c इन्दो रुचाभि गा इहि .. 841 4 2 2 04 02a पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः . 4 2 2 04 02c हरे सृजान आशिरम् .. 842 4 2 2 04 03a पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् . 4 2 2 04 03c द्युतानो वाजिभिर्हितः .. 843 4 2 2 05 01a अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा . 4 2 2 05 01c havyavìjuhvÃsya÷ .. 844 4 2 2 05 02a यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति . 4 2 2 05 02c तस्य स्म प्राविता भव .. 845 4 2 2 05 03a यो अग्निं देववीतये हविष्मां आविवासति . 4 2 2 05 03c तस्मै पावक मृडय .. 846 4 2 2 06 01a मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् . 4 2 2 06 01c धियं घृताचीं साधन्ता .. 847 4 2 2 06 02a ऋतेन मित्रावरुणावृतावृधावृतस्पृशा . 4 2 2 06 02c क्रतुं बृहन्तमाशाथे .. 848 4 2 2 06 03a कवी नो मित्रावरुणा तुविजाता उरुक्षया . 4 2 2 06 03c दक्षं दधाते अपसम् .. 849 4 2 2 07 01a इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा . 4 2 2 07 01c मन्दू समानवर्च्चसा .. 850 4 2 2 07 02a आदह स्वधामनु पुनर्गर्भत्वमेरिरे . 4 2 2 07 02c दधाना नाम यज्ञियम् .. 851 4 2 2 07 03a vŬu चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः . 4 2 2 07 03c अविन्द उस्रिया अनु .. 852 4 2 2 08 01a ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् . 4 2 2 08 01c इन्द्राग्नी न मर्धतः .. 853 4 2 2 08 02a उग्रा विघनिना मृध इन्द्राग्नी हवामहे . 4 2 2 08 02c ता नो मृडात ईदृशे .. 854 4 2 2 08 03a हथो वृत्राण्यार्या हथो दासानि सत्पती . 4 2 2 08 03c हथो विश्वा अप द्विषः .. 855 4 2 2 09 01a अभि सोमास आयवः पवन्ते मद्यं मदम् . 4 2 2 09 01c समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः .. 856 4 2 2 09 02a तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् . 4 2 2 09 02c अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् .. 857 4 2 2 09 03a नृभिर्येमाणो हर्यतो विचक्षणो राजा देवः समुद्र्यः .. 858 4 2 2 10 01a तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् . 4 2 2 10 01c गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः .. 859 4 2 2 10 02a सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः . 4 2 2 10 02c सोमः सुत ऋच्यते पूयमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते .. 860 4 2 2 10 03a एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति . 4 2 2 10 03c इन्द्रमा विश बृहता मदेन वर्धया वाचं जनया पुरन्धिम् .. 861 4 2 2 11 01a यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः . 4 2 2 11 01c न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी .. 862 4 2 2 11 02a आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा . 4 2 2 11 02c अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः .. 863 4 2 2 12 01a वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः . 4 2 2 12 01c पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते .. 864 4 2 2 12 02a स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः . 4 2 2 12 02c कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः .. 865 4 2 2 12 03a कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् . 4 2 2 12 03c पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे .. 866 4 2 2 13 01a तरणिरित्सिषासति वाजं पुरन्ध्या युजा . 4 2 2 13 01c आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् .. 867 4 2 2 13 02a न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तं रयिर्नशत् . 4 2 2 13 02c सुशक्तिरिन्मघवं तुभ्यं मावते देष्णं यत्पार्ये दिवि .. 868 4 2 2 14 01a तिस्रो वाच उदीरते गावो मिमन्ति धेनवः . 4 2 2 14 01c हरिरेति कनिक्रदत् .. 869 4 2 2 14 02a अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः . 4 2 2 14 02c मर्जयन्तीर्दिवः शिशुम् .. 870 4 2 2 14 03a रायः समुद्रांश्चतुरो ऽस्मभ्यं सोम विश्वतः . 4 2 2 14 03c आ पवस्व सहस्रिणः .. 871 4 2 2 15 01a सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः . 4 2 2 15 01c पवित्रवन्तो अक्षरं देवान्गच्छन्तु वो मदाः .. 872 4 2 2 15 02a इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् . 4 2 2 15 02c वाचस्पतिर्मखस्यते विश्वस्येशान ओजसाः .. 873 4 2 2 15 03a सहस्रधारः पवते समुद्रो वाचमीङ्खयः . 4 2 2 15 03c सोमस्पती रयीणां सखेन्द्रस्य दिवेदिवे .. 874 4 2 2 16 01a पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः . 4 2 2 16 01c अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत .. 875 4 2 2 16 02a तपोष्पवित्रं विततं दिवस्पदे ऽर्चन्तो अस्य तन्तवो व्यस्थिरन् . 4 2 2 16 02c अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा .. 876 4 2 2 16 03a अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः . 4 2 2 16 03c मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः .. 877 4 2 2 17 01a प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे . 4 2 2 17 01c उपस्तुतासो अग्नये .. 878 4 2 2 17 02a आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः . 4 2 2 17 02c कुविन्नो अस्य सुमतिर्भवीयस्यच्छा वाजेभिरागमत् .. 879 4 2 2 18 01a तं ते मदं गृणीमसि वृषणं पृक्षु सासहिम् . 4 2 2 18 01c उ लोककृत्नुमद्रिवो हरिश्रियम् .. 880 4 2 2 18 02a येन ज्योतींष्यायवे मनवे च विवेदिथ . 4 2 2 18 02c मन्दानो अस्य बर्हिषो वि राजसि .. 881 4 2 2 18 03a तदद्या चित्त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा . 4 2 2 18 03c वृषपत्नीरपो जया दिवेदिवे .. 882 4 2 2 19 01a श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति . 4 2 2 19 01c सुवीर्यस्य गोमतो रायस्पूर्धि महां असि .. 883 4 2 2 19 02a यस्त इन्द्र नवीयसीं गिरं मन्द्रामजीजनत् . 4 2 2 19 02c चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् .. 884 4 2 2 19 03a तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः . 4 2 2 19 03c पुरूण्यस्य नौंस्या सिषासन्तो वनामहे .. 885 तृतीय प्रपाठकः . प्रथमो ऽर्धः 4 3 1 01 01a प्र त आश्विनीः पवमान धेनवो दिव्या असृग्रन्पयसा धरीमणि . 4 3 1 01 01c प्रान्तरिक्षात्स्थाविरीस्ते असृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः .. 886 4 3 1 01 02a उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः . 4 3 1 01 02c यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योनौ कलशेषु सीदति .. 887 4 3 1 01 03a विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष्टे सतः परि यन्ति केतवः . 4 3 1 01 03c व्यानशी पवसे सोम धर्मणा पतिर्विश्वस्य भुवनस्य राजसि .. 888 4 3 1 02 01a पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् . 4 3 1 02 01c ज्योतिर्वैश्वानरं बृहत् .. 889 4 3 1 02 02a पवमान रसस्तव मदो राजन्नदुच्छुनः . 4 3 1 02 02c वि वारमव्यमर्षति .. 890 4 3 1 02 03a पवमानस्य ते रसो दक्षो वि राजति द्युमान् . 4 3 1 02 03c ज्योतिर्विश्वं स्वर्दृशे .. 891 4 3 1 03 01a प्र यद्गावो न भूर्णयस्त्वेषा अयासो अक्रमुः . 4 3 1 03 01c घ्नन्तः कृष्णामप त्वचम् .. 892 4 3 1 03 02a सुवितस्य मनामहे ऽति सेतुं दुराय्यम् . 4 3 1 03 02c साह्याम दस्युमव्रतम् .. 893 4 3 1 03 03a शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः . 4 3 1 03 03c चरन्ति विद्युतो दिवि .. 894 4 3 1 03 04a आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् . 4 3 1 03 04c अश्ववत्सोम वीरवत् .. 895 4 3 1 03 05a पवस्व विश्वचर्षण आ मही रोदसी पृण . 4 3 1 03 05c उषाः सूर्यो न रश्मिभिः .. 896 4 3 1 03 06a परि नः शर्मयन्त्या धारया सोम विश्वतः . 4 3 1 03 06c सरा रसेव विष्टपम् .. 897 4 3 1 04 01a आशुरर्ष बृहन्मते परि प्रियेण धाम्ना . 4 3 1 04 01c यत्र देवा इति ब्रुवन् .. 898 4 3 1 04 02a परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः . 4 3 1 04 02c वृष्टिं दिवः परि स्रव .. 899 4 3 1 04 03a अयं स यो दिवस्परि रघुयामा पवित्र आ . 4 3 1 04 03c सिन्धोरूर्मा व्यक्षरत् .. 900 4 3 1 04 04a सुत एति पवित्र आ त्विषिं दधान ओजसा . 4 3 1 04 04c विचक्षाणो विरोचयन् .. 901 4 3 1 04 05a आविवासन्परावतो अथो अर्वावतः सुतः . 4 3 1 04 05c इन्द्राय सिच्यते मधु .. 902 4 3 1 04 00a समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः . 4 3 1 04 00c इन्दुमिन्द्राय पीतये .. 903 4 3 1 05 01a हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् . 4 3 1 05 01c महामिन्दुं महीयुवः .. 904 4 3 1 05 02a पवमान रुचारुचा देवो देवेभ्यः सुतः . 4 3 1 05 02c विश्वा वसून्या विश .. 905 4 3 1 05 03a आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः . 4 3 1 05 03c इषे पवस्व संयतम् .. 906 4 3 1 06 01a जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे . 4 3 1 06 01c घृतप्रतीको बृहता दिविस्पृषा द्युमद्वि भाति भरतेभ्यः शुचिः .. 907 4 3 1 06 02a त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने . 4 3 1 06 02c स जायसे मथ्यमानः सहो महत्वामाहुः सहसस्पुत्रमङ्गिरः .. 908 4 3 1 06 03a यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते . 4 3 1 06 03c इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः .. 909 4 3 1 07 01a अयं वां मित्रावरुणा सुतः सोम ऋतावृधा . 4 3 1 07 01c ममेदिह श्रुतं हवम् .. 910 4 3 1 07 02a राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे . 4 3 1 07 02c सहस्रस्थूण आशाते .. 911 4 3 1 07 03a ता सम्राजा घृतासुती आदित्या दानुनस्पती . 4 3 1 07 03c सचेते अनवह्वरम् .. 912 4 3 1 08 01a इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः . 4 3 1 08 01c जघान नवतीर्नव .. 913 4 3 1 08 02a इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् . 4 3 1 08 02c तद्विदच्छर्यणावति .. 914 4 3 1 08 03a अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् . 4 3 1 08 03c इत्था चन्द्रमसो गृहे .. 915 4 3 1 09 01a इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः . 4 3 1 09 01c अभ्राद्वृष्टिरिवाजनि .. 916 4 3 1 09 02a शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः . 4 3 1 09 02c ईशाना पिप्यतं धियः .. 917 4 3 1 09 03a मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये . 4 3 1 09 03c मा नो रीरधतं निदे .. 918 4 3 1 10 01a पवस्व दक्षसाधनो देवेभ्यः पीतये हरे . 4 3 1 10 01c मरुद्भ्यो वायवे मदः .. 919 4 3 1 10 02a सं देवैः शोभते वृषा कविर्योनावधि प्रियः . 4 3 1 10 02c पवमानो अदाभ्यः .. 920 4 3 1 10 03a पवमान धिया हितो3 'भि योनिं कनिक्रदत् . 4 3 1 10 03c धर्मणा वायुमारुहः .. 921 4 3 1 11 01a तवाहं सोम रारण सख्य इन्दो दिवेदिवे . 4 3 1 11 01c पुरूणि बभ्रो नि चरन्ति मामव परिधीं रति तांइहि .. 922 4 3 1 11 02a तवाहं नक्तमुत सोम ते दिवा दुहानो बभ्र ऊधनि . 4 3 1 11 02c घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम .. 923 4 3 1 12 01a पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः . 4 3 1 12 01c शुम्भन्ति विप्रं धीतिभिः .. 924 4 3 1 12 02a आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतम् . 4 3 1 12 02c ध्रुवे सदसि सीदतु .. 925 4 3 1 12 03a नू नो रयिं महामिन्दो ऽस्मभ्यं सोम विश्वतः . 4 3 1 12 03c आ पवस्व सहस्रिणम् .. 926 4 3 1 13 01a पिबा सोममिन्द्र मदन्तु त्वा यं ते सुषाव हर्यश्वाद्रिः . 4 3 1 13 01c सोतुर्बाहुभ्यां सुयतो नार्वा .. 927 4 3 1 13 02a यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि . 4 3 1 13 02c स त्वामिन्द्र प्रभूवसो ममत्तु .. 928 4 3 1 13 03a बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् . 4 3 1 13 03c इमा ब्रह्म सधमादे जुषस्व .. 929 4 3 1 14 01a विश्वाः पृतना अभिभूतरं नरः सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे . 4 3 1 14 01c क्रत्वे वरे स्थेमन्यामुरीमुतोग्रमोजिष्ठं तरसं तरस्विनम् .. 930 4 3 1 14 02a नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरे . 4 3 1 14 02c सुदीतयो वो अद्रुहो ऽपि कर्णे तरस्विनः समृक्वभिः .. 931 4 3 1 14 03a समु रेभसो अस्वरन्निन्द्रं सोमस्य पीतये . 4 3 1 14 03c स्वःपतिर्यदी वृधे धृतव्रतो ह्योजसा समूतिभिः .. 932 4 3 1 15 01a यो राजा चर्षणीनां याता रथेभिरध्रिगुः . 4 3 1 15 01c विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे .. 933 4 3 1 15 02a इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि . 4 3 1 15 02c हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः .. 934 4 3 1 16 01a परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः . 4 3 1 16 01c स्वानैर्याति कविक्रतुः .. 935 4 3 1 16 02a स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् . 4 3 1 16 02c महान्मही ऋतावृधा .. 936 4 3 1 16 03a प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहः . 4 3 1 16 03c वीत्यर्ष पनिष्टये .. 937 4 3 1 17 01a त्वं hyÃ3ंङ्ग दैव्या पवमान जनिमानि द्युमत्तमः . 4 3 1 17 01c अमृतत्वाय घोषयन् .. 938 4 3 1 17 02a येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे . 4 3 1 17 02c देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत .. 939 4 3 1 18 01a सोमः पुनान ऊर्मिणाव्यं वारं वि धावति . 4 3 1 18 01c अग्रे वाचः पवमानः कनिक्रदत् .. 940 4 3 1 18 02a धीभिर्मृजन्ति वाजिनं वने krŬantamatyavim . 4 3 1 18 02c अभि त्रिपृष्ठं मतयः समस्वरन् .. 941 4 3 1 18 03a असर्जि कलशां अभि mŬhvÃntsaptirna वाजयुः . 4 3 1 18 03c पुनानो वाचं जनयन्नसिष्यदत् .. 942 4 3 1 19 01a सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः . 4 3 1 19 01c जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः .. 943 4 3 1 19 02a ब्रह्मा देवानां पदवीः कवीनां ऋषिर्विप्राणां महिषोमृगाणाम् . 4 3 1 19 02c श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् .. 944 4 3 1 19 03a प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिर स्तोमान्पवमानो मनीषाः . 4 3 1 19 03c अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् .. 945 4 3 1 20 01a अग्निं वो वृधन्तमध्वराणां पुरूतमम् . 4 3 1 20 01c अच्छा नप्त्रे सहस्वते .. 946 4 3 1 20 02a अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या . 4 3 1 20 02c अस्य क्रत्वा यशस्वतः .. 947 4 3 1 20 03a अयं विश्वा अभि श्रियो ऽग्निर्देवेषु पत्यते . 4 3 1 20 03c आ वाजैरुप नो गमत् .. 948 4 3 1 21 01a इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् . 4 3 1 21 01c शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने .. 949 4 3 1 21 02a न किष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे . 4 3 1 21 02c न किष्ट्वानु मज्मना न किः स्वश्व आनशे .. 950 4 3 1 21 03a इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन . 4 3 1 21 03c सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः .. 951 4 3 1 22 01a इन्द्र जुषस्व प्र वहा याहि शूर हरिह . 4 3 1 22 01c पिबा सुतस्य मतिर्न मधोश्चकानश्चारुर्मदाय .. 952 4 3 1 22 02a इन्द्र जठरं नव्यं न पृणस्व मधोर्दिवो न . 4 3 1 22 02c अस्य सुतस्य svÃ3र्नोप त्वा मदाः सुवाचो अस्थुः .. 953 4 3 1 22 03a indrasturëÃïmitro न जघान वृत्रं यतिर्न . 4 3 1 22 03c बिभेद वलं भृगुर्न ससाहे शत्रून्मदे सोमस्य .. 954 तृतीय प्रपाठकः . द्वितीयो ऽर्धः 4 3 2 01 01a गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः . 4 3 2 01 01c त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते .. 955 4 3 2 01 02a त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि . 4 3 2 01 02c स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे .. 956 4 3 2 01 03a ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः . 4 3 2 01 03c तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः .. 957 4 3 2 02 01a पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत . 4 3 2 02 01c सूर्यस्येव न रश्मयः .. 958 4 3 2 02 02a केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि . 4 3 2 02 02c समुद्रः सोम पिन्वसे .. 959 4 3 2 02 03a जज्ञानो वाचमिष्यसि पवमान विधर्मणि . 4 3 2 02 03c क्रन्दं देवो न सूर्यः .. 960 4 3 2 03 01a प्र सोमासो अधन्विषुः पवमानास इन्दवः . 4 3 2 03 01c श्रीणाना अप्सु वृञ्जते .. 961 4 3 2 03 02a अभि गावो अधन्विषुरापो न प्रवता यतीः . 4 3 2 03 02c पुनाना इन्द्रमाशत .. 962 4 3 2 03 03a प्र पवमान धन्वसि सोमेन्द्राय मादनः . 4 3 2 03 03c नृभिर्यतो वि नीयसे .. 963 4 3 2 03 04a इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे . 4 3 2 03 04c अरमिन्द्रस्य धाम्ने .. 964 4 3 2 03 05a त्वं सोम नृमादनः पवस्व चर्षणीधृतिः . 4 3 2 03 05c सस्निर्यो अनुमाद्यः .. 965 4 3 2 03 06a पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः . 4 3 2 03 06c शुचिः पावको अद्भुतः .. 966 4 3 2 03 07a शुचिः पावक उच्यते सोमः सुतः स मधुमान् . 4 3 2 03 07c देवावीरघशंसहा .. 967 4 3 2 04 01a प्र कविर्देववीतये ऽव्या वारेभिरव्यत . 4 3 2 04 01c साह्वान्विश्वा अभि स्पृधः .. 968 4 3 2 04 02a स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति . 4 3 2 04 02c पवमानः सहस्रिणम् .. 969 4 3 2 04 03a परि विश्वानि चेतसा मृज्यसे पवसे मती . 4 3 2 04 03c स नः सोम श्रवो विदः .. 970 4 3 2 04 04a अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् . 4 3 2 04 04c इषं स्तोतृभ्य आ भर .. 971 4 3 2 04 05a त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ . 4 3 2 04 05c पुनानो वह्ने अद्भुत .. 972 4 3 2 04 06a स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः . 4 3 2 04 06c सोमश्चमूषु सीदति .. 973 4 3 2 04 07a krŬurmakho न मंहयुः पवित्रं सोम गच्छसि . 4 3 2 04 07c दधत्स्तोत्रे सुवीर्यम् .. 974 4 3 2 05 01a यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव . 4 3 2 05 01c विश्वा च सोम सौभगा .. 975 4 3 2 05 02a इन्दो यथा तव स्तवो यथा ते जातमन्धसः . 4 3 2 05 02c नि बर्हिषि प्रिये सदः .. 976 4 3 2 05 03a उत नो गोविदश्ववित्पवस्व सोमान्धसा . 4 3 2 05 03c मक्षूतमेभिरहभिः .. 977 4 3 2 05 04a यो जिनाति न जीयते हन्ति शत्रुमभीत्य . 4 3 2 05 04c स पवस्व सहस्रजित् .. 978 4 3 2 06 01a यास्ते धारा मधुश्चुतो ऽसृग्रमिन्द ऊतये . 4 3 2 06 01c ताभिः पवित्रमासदः .. 979 4 3 2 06 02a सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया . 4 3 2 06 02c सीदन्नृतस्य योनिमा .. 980 4 3 2 06 03a त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः . 4 3 2 06 03c वरिवोविद्धृतं पयः .. 981 4 3 2 07 01a तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः . 4 3 2 07 01c यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि .. 982 4 3 2 07 02a वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे . 4 3 2 07 02c आ ते यतन्ते रथ्यो3 यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः .. 983 4 3 2 07 03a मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिम् . 4 3 2 07 03c त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् .. 984 4 3 2 08 01a पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण . 4 3 2 08 01c मित्र वंसि वां सुमतिम् .. 985 4 3 2 08 02a ता वां सम्यगद्रुह्वाणेषमश्याम धाम च . 4 3 2 08 02c वयं वां मित्रा स्याम .. 986 4 3 2 08 03a पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा . 4 3 2 08 03c साह्याम दस्यूं तनूभिः .. 987 4 3 2 09 01a उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः . 4 3 2 09 01c सोममिन्द्र चमूसुतम् .. 988 4 3 2 09 02a अनु त्वा रोदसी उभे स्पर्धमानमददेताम् . 4 3 2 09 02c इन्द्र यद्दस्युहाभवः .. 989 4 3 2 09 03a वाचमष्टापदीमहं नवस्रक्तिमृतावृधम् . 4 3 2 09 03c इन्द्रात्परितन्वं ममे .. 990 4 3 2 10 01a इन्द्राग्नी युवामिमे3 'भि स्तोमा अनूषत . 4 3 2 10 01c पिबतं शम्भुवा सुतम् .. 991 4 3 2 10 02a या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा . 4 3 2 10 02c इन्द्राग्नी ताभिरा गतम् .. 992 4 3 2 10 03a ताभिरा गच्छतं नरोपेदं सवनं सुतम् . 4 3 2 10 03c इन्द्राग्नी सोमपीतये .. 993 4 3 2 11 01a अर्षा सोम द्युमत्तमो ऽभि द्रोणानि रोरुवत् . 4 3 2 11 01c सीदन्योनौ योनेष्वा .. 994 4 3 2 11 02a अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः . 4 3 2 11 02c सोमा अर्षन्तु विष्णवे .. 995 4 3 2 11 03a इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः . 4 3 2 11 03c आ पवस्व सहस्रिणम् .. 996 4 3 2 12 01a सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनाम् . 4 3 2 12 01c अश्वयेव हरिता याति धारया मन्द्रया याति धारया .. 997 4 3 2 12 02a अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः . 4 3 2 12 02c समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते .. 998 4 3 2 13 01a यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु . 4 3 2 13 01c तन्नः पुनान आ भर .. 999 4 3 2 13 02a वृषा पुनान आयुंषि स्तनयन्नधि बर्हिषि . 4 3 2 13 02c हरिः सन्योनिमासदः .. 1000 4 3 2 13 03a युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती . 4 3 2 13 03c ईशाना पिप्यतं धियः .. 1001 4 3 2 14 01a इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः . 4 3 2 14 01c तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नो ऽविषत् .. 1002 4 3 2 14 02a असि हि वीर सेन्यो ऽसि भूरि पराददिः . 4 3 2 14 02c असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु .. 1003 4 3 2 14 03a यदुदीरत आजयो धृष्णवे धीयते धनाम् . 4 3 2 14 03c युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधो ऽस्मां इन्द्र वसौ दधः .. 1004 4 3 2 15 01a स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः . 4 3 2 15 01c या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् .. 1005 4 3 2 15 02a ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः . 4 3 2 15 02c प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् .. 1006 4 3 2 15 03a ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः . 4 3 2 15 03c व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् .. 1007 4 3 2 16 01a असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः . 4 3 2 16 01c श्येनो न योनिमासदत् .. 1008 4 3 2 16 02a शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् . 4 3 2 16 02c स्वदन्ति गावः पयोभिः .. 1009 4 3 2 16 03a आदीमश्वं न हेतारमशूशुभन्नमृताय . 4 3 2 16 03c मधो रसं सधमादे .. 1010 4 3 2 17 01a अभि द्युभ्नं बृहद्यश इषस्पते दीदिहि देव देवयुम् . 4 3 2 17 01c वि कोशं मध्यमं युव .. 1011 4 3 2 17 02a आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः . 4 3 2 17 02c वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः .. 1012 4 3 2 18 01a प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् . 4 3 2 18 01c विश्वा परि प्रिया भुवदध द्विता .. 1013 4 3 2 18 02a उप त्रितस्य pëyo3रभक्त यद्गुहा पदम् . 4 3 2 18 02c यज्ञस्य सप्त धामभिरध प्रियम् .. 1014 4 3 2 18 03a त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिम् . 4 3 2 18 03c मिमीते अस्य योजना वि सुक्रतुः .. 1015 4 3 2 19 01a पवस्व वाजसातये पवित्रे धारया सुतः . 4 3 2 19 01c इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः .. 1016 4 3 2 19 02a त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः . 4 3 2 19 02c वत्सं जातं न मातरः पवमान विधर्मणि .. 1017 4 3 2 19 03a त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे . 4 3 2 19 03c प्रति द्रापिममुञ्चथाः पवमान महित्वना .. 1018 4 3 2 20 01a इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय . 4 3 2 20 01c हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा .. 1019 4 3 2 20 02a अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः . 4 3 2 20 02c इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय .. 1020 4 3 2 20 03a अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् . 4 3 2 20 03c इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये .. 1021 4 3 2 21 01a आ ते अग्न इधीमहि द्युमन्तं देवाजरम् . 4 3 2 21 01c युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर .. 1022 4 3 2 21 02a आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते . 4 3 2 21 02c सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर .. 1023 4 3 2 21 03a ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि . 4 3 2 21 03c उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर .. 1024 4 3 2 22 01a इन्द्राय साम गायत विप्राय बृहते बृहत् . 4 3 2 22 01c ब्रह्माकृते विपश्चिते पनस्यवे .. 1025 4 3 2 22 02a त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः . 4 3 2 22 02c विश्वकर्मा विश्वदेवो महां असि .. 1026 4 3 2 22 03a विभ्राजं ज्योतिषा tva3रगच्छो रोचनं दिवः . 4 3 2 22 03c देवास्त इन्द्र सख्याय येमिरे .. 1027 4 3 2 23 01a असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि . 4 3 2 23 01c आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः .. 1028 4 3 2 23 02a आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी . 4 3 2 23 02c अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना .. 1029 4 3 2 23 03a इन्द्रमिद्धरी वहतो ऽप्रतिधृष्टशवसम् . 4 3 2 23 03c ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणाम् .. 1030 चतुर्थ प्रपाठकः . प्रथमो ऽर्धः 4 4 1 01 01a ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः . 4 4 1 01 01c दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः .. 1031 4 4 1 01 02a अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः . 4 4 1 01 02c हरिर्मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिः सिन्धुभिर्वृषा .. 1032 4 4 1 01 03a अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छसि . 4 4 1 01 03c अग्रे वाजस्य भजसे महद्धनं स्वायुधः सोतृभिः सोम सूयसे .. 1033 4 4 1 02 01a असृक्षत प्र वाजिनो गव्या सोमासो अश्वया . 4 4 1 02 01c शुक्रासो वीरयाशवः .. 1034 4 4 1 02 02a शुम्भमानो ऋतायुभिर्मृज्यमाना गभस्त्योः . र्म् 4 4 1 02 02c पवन्ते वारे अव्यये .. 1035 4 4 1 02 03a ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा . 4 4 1 02 03c पवन्तामान्तरिक्ष्या .. 1036 4 4 1 03 01a पवस्व देववीरति पवित्रं सोम रंह्या . 4 4 1 03 01c इन्द्रमिन्दो वृषा विश .. 1037 4 4 1 03 02a आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः . 4 4 1 03 02c आ योनिं धर्णसिः सदः .. 1038 4 4 1 03 03a अधुक्षत प्रियं मधु धारा सुतस्य वेधसः . 4 4 1 03 03c अपो वसिष्ट सुक्रतुः .. 1039 4 4 1 03 04a महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः . 4 4 1 03 04c यद्गोभिर्वासयिष्यसे .. 1040 4 4 1 03 05a समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः . 4 4 1 03 05c सोमः पवित्रे अस्मयुः .. 1041 4 4 1 03 06a अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः . 4 4 1 03 06c सं सूर्येण दिद्युते .. 1042 4 4 1 03 07a गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः . 4 4 1 03 07c याभिर्मदाय शुम्भसे .. 1043 4 4 1 03 08a तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे . 4 4 1 03 08c तव प्रशस्तये महे .. 1044 4 4 1 03 09a गोषा इन्दो नृषा अस्यश्वसा वाजसा उत . 4 4 1 03 09c आत्मा यज्ञस्य पूर्व्यः .. 1045 4 4 1 03 10a अस्मभ्यमिन्दविन्द्रियं मधोः पवस्व धारया . 4 4 1 03 10c पर्जन्यो वृष्टिमां इव .. 1046 4 4 1 04 01a सना च सोम जेषि च पवमान महि श्रवः . 4 4 1 04 01c अथा नो वस्यसस्कृधि .. 1047 4 4 1 04 02a सना ज्योतिः सना svÃ3र्विश्वा च सोम सौभगा . 4 4 1 04 02c अथा नो वस्यसस्कृधि .. 1048 4 4 1 04 03a सना दक्षमुत क्रतुमप सोम मृधो जहि . 4 4 1 04 03c अथा नो वस्यसस्कृधि .. 1049 4 4 1 04 04a पवीतारः पुनीतन सोममिन्द्राय पातवे . 4 4 1 04 04c अथा नो वस्यसस्कृधि .. 1050 4 4 1 04 05a त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः . 4 4 1 04 05c अथा नो वस्यसस्कृधि .. 1051 4 4 1 04 06a तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् . 4 4 1 04 06c अथा नो वस्यसस्कृधि .. 1052 4 4 1 04 07a अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् . 4 4 1 04 07c अथा नो वस्यसस्कृधि .. 1053 4 4 1 04 08a अभ्या3र्षानपच्युतो वाजिन्त्समत्सु सासहिः . 4 4 1 04 08c अथा नो वस्यसस्कृधि .. 1054 4 4 1 04 09a त्वां यज्ञैरवीवृधन्पवमान विधर्मणि . 4 4 1 04 09c अथा नो वस्यसस्कृधि .. 1055 4 4 1 04 10a रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर . 4 4 1 04 10c अथा नो वस्यसस्कृधि .. 1056 4 4 1 05 01a तरत्स मन्दी धावति धारा सुतस्यान्धसः . 4 4 1 05 01c तरत्स मन्दी धावति .. 1057 4 4 1 05 02a उस्रा वेद वसूनां मर्त्तस्य देव्यवसः . 4 4 1 05 02c तरत्स मन्दी धावति .. 1058 4 4 1 05 03a ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे . 4 4 1 05 03c तरत्स मन्दी धावति .. 1059 4 4 1 05 04a आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे . 4 4 1 05 04c तरत्स मन्दी धावति .. 1060 4 4 1 06 01a एते सोमा असृक्षत गृणानाः शवसे महे . 4 4 1 06 01c मदिन्तमस्य धारया .. 1061 4 4 1 06 02a अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि . 4 4 1 06 02c सनद्वाजः परि स्रव .. 1062 4 4 1 06 03a उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः . 4 4 1 06 03c गृणानो जमदग्निना .. 1063 4 4 1 07 01a इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया . 4 4 1 07 01c भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव .. 1064 4 4 1 07 02a भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् . 4 4 1 07 02c जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये म रिषामा वयं तव .. 1065 4 4 1 07 03a शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् . 4 4 1 07 03c त्वमादित्यां आ वह तान्ह्यू3श्मस्यग्ने सख्ये मा रिषामा वयं तव .. 1066 4 4 1 08 01a प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् . 4 4 1 08 01c अर्यमणं रिशादसम् .. 1067 4 4 1 08 02a राया हिरण्यया मतिरियमवृकाय शवसे . 4 4 1 08 02c इयं विप्रामेधसातये .. 1068 4 4 1 08 03a ते स्याम देव वरुण ते मित्र सूरिभिः सह . 4 4 1 08 03c इषं स्वश्च धीमहि .. 1069 4 4 1 09 01a भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः . 4 4 1 09 01c वसु स्पार्हं तदा भर .. 1070 4 4 1 09 02a यस्य ते विश्वमानुषग्भूरेर्दत्तस्य वेदति . 4 4 1 09 02c वसु स्पार्हं तदा भर .. 1071 4 4 1 09 03a yadvŬÃvindra यत्स्थिरे यत्पर्शाने पराभृतम् . 4 4 1 09 03c वसु स्पार्हं तदा भर .. 1072 4 4 1 10 01a यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु . 4 4 1 10 01c इन्द्राग्नी तस्य बोधतम् .. 1073 4 4 1 10 02a तोशासा रथयावाना वृत्रहणापराजिता . 4 4 1 10 02c इन्द्राग्नी तस्य बोधतम् .. 1074 4 4 1 10 03a इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः . 4 4 1 10 03c इन्द्राग्नी तस्य बोधतम् .. 1075 4 4 1 11 01a इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः . 4 4 1 11 01c अर्कस्य योनिमासदम् .. 1076 4 4 1 11 02a तं त्वा विप्रा वचोविदः परिष्कृण्वन्ति धर्णसिम् . 4 4 1 11 02c सं त्वा मृजन्त्यायवः .. 1077 4 4 1 11 03a रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे . 4 4 1 11 03c पवमानस्य मरुतः .. 1078 4 4 1 12 01a मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि . 4 4 1 12 01c रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि .. 1079 4 4 1 12 02a पुनानो वरे पवमनो अव्यये वृषो अचिक्रदद्वने . 4 4 1 12 02c देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि .. 1080 4 4 1 13 01a एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् . 4 4 1 13 01c समादित्येभिरख्यत .. 1081 4 4 1 13 02a समिन्द्रेणोत वायुना सुत एति पवित्र आ . 4 4 1 13 02c सं सूर्यस्य रश्मिभिः .. 1082 4 4 1 13 03a स नो भगाय वायवे पूष्णे पवस्व मधुमान् . 4 4 1 13 03c चारुर्मित्रे वरुणे च .. 1083 4 4 1 14 01a रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः . 4 4 1 14 01c क्षुमन्तो याभिर्मदेम .. 1084 4 4 1 14 02a आ घ त्वावां त्मना युक्तः स्तोतृभ्यो धृष्णवीयानः . 4 4 1 14 02c ऋणोरक्षं न चक्र्योः .. 1085 4 4 1 14 03a आ यद्दुवः शतक्रतवा कामं jaritR^ÅïÃm . 4 4 1 14 03c ऋणोरक्षं न शचीभिः .. 1086 4 4 1 15 01a सुरूपकृत्नुमूतये सुदुघामिव गोदुहे . 4 4 1 15 01c जुहूमसि द्यविद्यवि .. 1087 4 4 1 15 02a उप नः सवना गहि सोमस्य सोमपाः पिब . 4 4 1 15 02c गोदा इद्रेवतो मदः .. 1088 4 4 1 15 03a अथा ते अन्तमानां विद्याम सुमतीनाम् . 4 4 1 15 03c मा नो अति ख्य आ गहि .. 1089 4 4 1 16 01a उभे यदिन्द्र रोदसी आपप्राथोषा इव . 4 4 1 16 01c महान्तं त्वा महीनां सम्राजं चर्षणीनाम् . 4 4 1 16 01e देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. 1090 4 4 1 16 02a दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः . 4 4 1 16 02c पूर्वेण मघवन्पदा वयामजो यथा यमः . 4 4 1 16 02e देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. 1091 4 4 1 16 03a अव स्म दुर्हृणायतो मर्त्तस्य तनुहि स्थिरम् . 4 4 1 16 03c अधस्पदं तमीं कृधि यो अस्मां अभिदासति . 4 4 1 16 03e देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् .. 1092 4 4 1 17 01a परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् . 4 4 1 17 01c मदेषु सर्वधा असि .. 1093 4 4 1 17 02a त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः . 4 4 1 17 02c मदेषु सर्वधा असि .. 1094 4 4 1 17 03a त्वे विश्वे सजोषसो देवासः पीतिमाशत . 4 4 1 17 03c मदेषु सर्वधा असि .. 1095 4 4 1 18 01a स सुन्वे यो वसूनां यो रायामानेता य इडानाम् . 4 4 1 18 01c सोमो यः सुक्षितीनाम् .. 1096 4 4 1 18 02a यस्य त इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः . 4 4 1 18 02c आ येन मित्रावरुणा करामह एन्द्रमवसे महे .. 1097 4 4 1 19 01a तं वः सखायो मदाय पुनानमभि गायत . 4 4 1 19 01c शिशुं न हव्यैः स्वदयन्त गूर्तिभिः .. 1098 4 4 1 19 02a सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते . 4 4 1 19 02c देवावीर्मदो मतिभिः परिष्कृतः .. 1099 4 4 1 19 03a अयं दक्षाय साधनो ऽयं शर्धाय वीतये . 4 4 1 19 03c अयं देवेभ्यो मधुमत्तरः सुतः .. 1100 4 4 1 20 01a सोमाः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः . 4 4 1 20 01c मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः .. 1101 4 4 1 20 02a ते पूतासो विपश्चितः सोमासो दध्याशिरः . 4 4 1 20 02c सूरासो न दर्शतासो जिगत्नवो ध्रुवा घृते .. 1102 4 4 1 20 03a सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि . 4 4 1 20 03c इषमस्मभ्यमभितः समस्वरन्वसुविदः .. 1103 4 4 1 21 01a अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व . 4 4 1 21 01c ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् .. 1104 4 4 1 21 02a उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे . 4 4 1 21 02c षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय .. 1105 4 4 1 21 03a महीमे अस्य वृष नाम शूषे मांश्चत्वे वा पृशने वा वधत्रे . 4 4 1 21 03c अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः .. 1106 4 4 1 22 01a अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः .. 1107 4 4 1 22 02a वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमो रयिं दाः .. 1108 4 4 1 22 03a तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः .. 1109 4 4 1 23 01a इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः .. 1110 4 4 1 23 02a यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु .. 1111 4 4 1 23 03a आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करत् .. 1112 4 4 1 24 01a प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते .. 1113 4 4 1 24 02a अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः .. 1114 4 4 1 24 03a उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र .. 1115 चतुर्थ प्रपाठकः . द्वितीयो ऽर्धः 4 4 2 01 01a प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति . 4 4 2 01 01c महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् .. 1116 4 4 2 01 02a प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः . 4 4 2 01 02c आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् .. 1117 4 4 2 01 03a स योजत उरुगायस्य जूतिं वृथा krŬantaæ मिमते न गावः . 4 4 2 01 03c परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः .. 1118 4 4 2 01 04a प्र स्वानासो रथा इवार्वन्तो न अवस्यवः . 4 4 2 01 04c सोमासो राये अक्रमुः .. 1119 4 4 2 01 05a हिन्वानासो रथा इव दधन्विरे गभस्त्योः . 4 4 2 01 05c भरासः कारिणामिव .. 1120 4 4 2 01 06a राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते . 4 4 2 01 06c यज्ञो न सप्त धातृभिः .. 1121 4 4 2 01 07a परि स्वानास इन्दवो मदाय बर्हणा गिरा . 4 4 2 01 07c मधो अर्षन्ति धारया .. 1122 4 4 2 01 08a आपानासो विवस्वतो जिन्वन्त उषसो भगम् . 4 4 2 01 08c सूरा अण्वं वि तन्वते .. 1123 4 4 2 01 09a अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः . 4 4 2 01 09c वृष्णो हरस आयवः .. 1124 4 4 2 01 10a समीचीनास आशत होतारः सप्तजानयः . 4 4 2 01 10c पदमेकस्य पिप्रतः .. 1125 4 4 2 01 11a नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे . 4 4 2 01 11c कवेरपत्यमा दुहे .. 1126 4 4 2 01 12a अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् . 4 4 2 01 13c सूरः पस्यति चक्षसा .. 1127 4 4 2 02 01a असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः . 4 4 2 02 01c विदाना अस्य योजना .. 1128 4 4 2 02 02a प्र धारा मधो अग्रियो महीरपो वि गाहते . 4 4 2 02 02c हविर्हविःषु वन्द्यः .. 1129 4 4 2 02 03a प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने . 4 4 2 02 03c सद्माभि सत्यो अध्वरः .. 1130 4 4 2 02 04a परि यत्काव्या कविर्नृम्णा पुनानो अर्षति . 4 4 2 02 04c स्वर्वाजी सिषासति .. 1131 4 4 2 02 05a पवमानो अभि स्पृधो विशो राजेव सीदति . 4 4 2 02 05c यदीमृण्वन्ति वेधसः .. 1132 4 4 2 02 06a अव्या वारे परि प्रियो हरिर्वनेषु सीदति . 4 4 2 02 06c रेभो वनुष्यते मति . 1133 4 4 2 02 07a स वायुमिन्द्रमश्विना साकं मदेन गच्छति . 4 4 2 02 07c रणा यो अस्य धर्मणा .. 1134 4 4 2 02 08a आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः . 4 4 2 02 08c विदाना अस्य शक्मभिः .. 1135 4 4 2 02 09a अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये . 4 4 2 02 09c श्रवो वसूनि सञ्जितम् .. 1136 4 4 2 02 10a आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे . 4 4 2 02 10c पान्तमा पुरुस्पृहम् .. 1137 4 4 2 02 11a आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् . 4 4 2 02 11c पान्तमा पुरुस्पृहम् .. 1138 4 4 2 02 12a आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा . 4 4 2 02 12c पान्तमा पुरुस्पृहम् .. 1139 4 4 2 03 01a मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् . 4 4 2 03 01c कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः .. 1140 4 4 2 03 02a त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते . 4 4 2 03 02c तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः .. 1141 4 4 2 03 03a नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त . 4 4 2 03 03c वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः .. 1142 4 4 2 04 01a प्र वो मित्राय गायत वरुणाय विपा गिरा . 4 4 2 04 01c महिक्षत्रावृतं बृहत् .. 1143 4 4 2 04 02a सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च . 4 4 2 04 02c देवा देवेषु प्रशस्ता .. 1144 4 4 2 04 03a ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य . 4 4 2 04 03c महि वां क्षत्रं देवेषु .. 1145 4 4 2 05 01a इन्द्रा याहि चित्रभानो सुता इमे त्वायवः . 4 4 2 05 01c अण्वीभिस्तना पूतासः .. 1146 4 4 2 05 02a इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः . 4 4 2 05 02c उप ब्रह्माणि वाघतः .. 1147 4 4 2 05 03a इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः . 4 4 2 05 03c सुते दधिष्व नश्चनः .. 1148 4 4 2 06 01a tamŬi«va यो अर्चिषा वना विश्वा परिष्वजत् . 4 4 2 06 01c कृष्णा कृणोति जिह्वया .. 1149 4 4 2 06 02a य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः . 4 4 2 06 02c द्युम्नाय सुतरा अपः .. 1150 4 4 2 06 03a ता नो वाजवतीरिष आशून्पिपृतमर्वतः . 4 4 2 06 03c एन्द्रमग्निं च वोढवे .. 1151 4 4 2 07 01a प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरम् . 4 4 2 07 01c मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा .. 1152 4 4 2 07 02a प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः . 4 4 2 07 02c हरिं krŬantamabhyanÆ«ata स्तुभो ऽभि धेनवः पयसेदशिश्रयुः .. 1153 4 4 2 07 03a आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा . 4 4 2 07 03c या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् .. 1154 4 4 2 08 01a न किष्टं कर्मणा नशद्यश्चकार सदावृधम् . 4 4 2 08 01c इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा .. 1155 4 4 2 08 02a अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः . 4 4 2 08 02c सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः .. 1156 4 4 2 09 01a सखाय आ नि षीदत पुनानाय प्र गायत . 4 4 2 09 01c शिशुं न यज्ञैः परि भूषत श्रिये .. 1157 4 4 2 09 02a समी वत्सं न मातृभिः सृजता गयसाधनम् . 4 4 2 09 02c देवाव्या3æ मदमभि द्विशवसम् .. 1158 4 4 2 09 03a पुनाता दक्षसाधनं यथा शर्धाय वीतये . 4 4 2 09 03c यथा मित्राय वरुणाय शन्तमम् .. 1159 4 4 2 10 01a प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् .. 1160 4 4 2 10 02a स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः .. 1161 4 4 2 10 03a प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः .. 1162 4 4 2 11 01a ये सोमासः परावति ये अर्वावति सुन्विरे . 4 4 2 11 01c ये वादः शर्यणावति .. 1163 4 4 2 11 02a य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् . 4 4 2 11 02c ये वा जनेषु पञ्चसु .. 1164 4 4 2 11 03a ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् . 4 4 2 11 03c स्वाना देवास इन्दवः .. 1165 4 4 2 12 01a आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् . 4 4 2 12 01c अग्ने त्वां कामये गिरा .. 1166 4 4 2 12 02a पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः . 4 4 2 12 02c समत्सु त्वा हवामहे .. 1167 4 4 2 12 03a समत्स्वग्निमवसे वाजयन्तो हवामहे . 4 4 2 12 03c वाजेषु चित्रराधसम् .. 1168 4 4 2 13 01a त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे . 4 4 2 13 01c आ वीरं पृतनासहम् .. 1169 4 4 2 13 02a त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ . 4 4 2 13 02c अथा ते सुम्नमीमहे .. 1170 4 4 2 13 03a त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत . 4 4 2 13 03c स नो रास्व सुवीर्यम् .. 1171 4 4 2 13 04a यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः . 4 4 2 13 04c राधस्तन्नो विदद्वस उभयाहस्त्या भर .. 1172 4 4 2 13 05a यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर . 4 4 2 13 05c विद्याम तस्य ते वयमकूपारस्य दावनः .. 1173 4 4 2 13 06a यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् . 4 4 2 13 06c तेन दृढा चिदद्रिव आ वाजं दर्षि सातये .. 1174 पञ्चम प्रपाठकः . प्रथमो ऽर्धः 4 5 1 01 01a शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन . 4 5 1 01 01c कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् .. 1175 4 5 1 01 02a ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनाम् . 4 5 1 01 02c तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् .. 1176 4 5 1 01 03a चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् . 4 5 1 01 03c अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति .. 1177 4 5 1 02 01a एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् . 4 5 1 02 01c वर्धन्तो अस्य वीर्यम् .. 1178 4 5 1 02 02a पुनानासश्चमूषदो गच्छन्तो वायुमश्विना . 4 5 1 02 02c ते नो धत्त सुवीर्यम् .. 1181 4 5 1 02 03a इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय . 4 5 1 02 03c देवानां योनिमासदम् .. 1180 4 5 1 02 04a मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः . 4 5 1 02 04c अनु विप्रा अमादिषुः .. 1181 4 5 1 02 05a देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः . 4 5 1 02 05c स गोभिर्वासयामसि .. 1182 4 5 1 02 06a पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः . 4 5 1 02 06c परि गव्यान्यव्यत .. 1183 4 5 1 02 07a मघोन आ पवस्व नो जहि विश्वा अप द्विषः . 4 5 1 02 07c इन्दो सखायमा विश .. 1184 4 5 1 02 08a नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् . 4 5 1 02 08c भक्षीमहि प्रजामिषम् .. 1185 4 5 1 02 09a वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि . 4 5 1 02 09c सहो नः सोम पृत्सु धाः .. 1186 4 5 1 03 01a सोमः पुनानो अर्षति सहस्रधारो अत्यविः . 4 5 1 03 01c वायोरिन्द्रस्य निष्कृतम् .. 1187 4 5 1 03 02a पवमानमवस्यवो विप्रमभि प्र गायत . 4 5 1 03 02c सुष्वाणं देववीतये .. 1188 4 5 1 03 03a पवन्ते वाजसातये सोमाः सहस्रपाजसः . 4 5 1 03 03c गृणाना देववीतये .. 1189 4 5 1 03 04a उत नो वाजसातये पवस्व बृहतीरिषः . 4 5 1 03 04c द्युमदिन्दो सुवीर्यम् .. 1190 4 5 1 03 05a अत्या हियाना न हेतृभिरसृग्रं वाजसातये . 4 5 1 03 05c वि वारमव्यमाशवः .. 1191 4 5 1 03 06a ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् . 4 5 1 03 06c सुवाना देवास इन्दवः .. 1192 4 5 1 03 07a वाश्रा अर्षन्तीन्दवो ऽभि वत्सं न मातरः . 4 5 1 03 07c दधन्विरे गभस्त्योः .. 1193 4 5 1 03 08a जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् . 4 5 1 03 08c विश्वा अप द्विषो जहि .. 1194 4 5 1 03 09a अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः . 4 5 1 03 09c योनावृतस्य सीदत .. 1195 4 5 1 04 01a सोमा असृग्रमिन्दवः सुता ऋतस्य धारया . 4 5 1 04 01c इन्द्राय मधुमत्तमाः .. 1196 4 5 1 04 02a अभि विप्रा अनूषत गावो वत्सं न धेनवः . 4 5 1 04 02c इन्द्रं सोमस्य पीतये .. 1197 4 5 1 04 03a मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् . 4 5 1 04 03c सोमो गौरी अधि श्रितः .. 1198 4 5 1 04 04a दिवो नाभा विचक्षणो ऽव्यो वारे महीयते . 4 5 1 04 04c सोमो यः सुक्रतुः कविः .. 1199 4 5 1 04 05a यः सोमः कलशेष्वा अन्तः पवित्र आहितः . 4 5 1 04 05c तमिन्दुः परि षस्वजे .. 1200 4 5 1 04 06a प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि . 4 5 1 04 06c जिन्वन्कोशं मधुश्चुतम् .. 1201 4 5 1 04 07a नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघाम् . 4 5 1 04 07c हिन्वानो मानुषा युजा .. 1202 4 5 1 04 08a आ पवमान धारय रयिं सहस्रवर्चसम् . 4 5 1 04 08c अस्मे इन्दो स्वाभुवम् .. 1203 4 5 1 04 09a अभि प्रिया दिवः कविर्विप्रः स धारया सुतः . 4 5 1 04 09c सोमो हिन्वे परावति .. 1204 4 5 1 05 01a उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः . 4 5 1 05 01c वाणस्य चोदया पविम् .. 1205 4 5 1 05 02a प्रसवे त उदीरते तिस्रो वाचो मखस्युवः . 4 5 1 05 02c यदव्य एषि सानवि .. 1206 4 5 1 05 03a अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः . 4 5 1 05 03c पवमानं मधुश्चुतम् .. 1207 4 5 1 05 04a आ पवस्व मदिन्तम पवित्रं धारया कवे . 4 5 1 05 04c अर्कस्य योनिमासदम् .. 1208 4 5 1 05 05a स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः . 4 5 1 05 05c एन्द्रस्य जठरं विश .. 1209 4 5 1 06 01a अया वीती परि स्रव यस्त इन्दो मदेष्वा . 4 5 1 06 01c अवाहन्नवतीर्नव .. 1210 4 5 1 06 02a पुरः सद्य इत्थाधिये दिवोदासाय शंबरम् . 4 5 1 06 02c अध त्यं तुर्वशं yadum .. 121clsdir 4 5 1 06 03a pari no अश्वमश्वविद्गोमदिन्दो हिरण्यवत् . 4 5 1 06 03c क्षरा सहस्रिणीरिषः .. 1212 4 5 1 07 01a अपघ्नन्पवते मृधो ऽप सोमो अराव्णः . 4 5 1 07 01c गच्छन्निन्द्रस्य निष्कृतम् .. 1213 4 5 1 07 02a महो नो राय आ भर पवमान जही मृधः . 4 5 1 07 02c रास्वेन्दो वीरवद्यशः .. 1214 4 5 1 07 03a न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् . 4 5 1 07 03c यत्पुनानो मखस्यसे .. 1215 4 5 1 08 01a अया पवस्व धारया यया सूर्यमरोचयः . 4 5 1 08 01c हिन्वानो मानुषीरपः .. 1216 4 5 1 08 02a अयुक्त सूर एतशं पवमानो मनावधि . 4 5 1 08 02c अन्तरिक्षेण यातवे .. 1217 4 5 1 08 03a उत त्या हरितो रथे सूरो अयुक्त यातवे . 4 5 1 08 03c इन्दुरिन्द्र इति ब्रुवन् .. 1218 4 5 1 09 01a अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् . 4 5 1 09 01c यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः .. 1219 4 5 1 09 02a प्रोथदश्वो न यवसे ऽविष्यन्यदा महः संवरणाद्व्यस्थात् . 4 5 1 09 02c आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति .. 1220 4 5 1 09 03a उद्यस्य ते नवजातस्य वृष्णो ऽग्ने चरन्त्यजरा इधानाः . 4 5 1 09 03c अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् .. 1221 4 5 1 10 01a तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे . 4 5 1 10 01c स वृषा वृषभो भुवत् .. 1222 4 5 1 10 02a इन्द्रः स दामने कृत ओजिष्ठः स बले हितः . 4 5 1 10 02c द्युम्नी श्लोकी स सोम्यः .. 1223 4 5 1 10 03a गिरा वज्रो न सम्भृतः सबलो अनपच्युतः . 4 5 1 10 03c ववक्ष उग्रो अस्तृतः .. 1224 4 5 1 11 01a अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय . 4 5 1 11 01c पुनाहीन्द्राय पातवे .. 1225 4 5 1 11 02a तव त्य इन्दो अन्धसो देवा मधोर्व्याशत . 4 5 1 11 02c पवमानस्य मरुतः .. 1226 4 5 1 11 03a दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे . 4 5 1 11 03c सुनोता मधुमत्तमम् .. 1227 4 5 1 12 01a धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः . 4 5 1 12 01c हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा .. 1228 4 5 1 12 02a शूरो न धत्त आयुधा गभस्त्योः svÃ3÷ सिषासन्रथिरो गविष्टिषु . 4 5 1 12 02c इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः .. 1229 4 5 1 12 03a इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश . 4 5 1 12 03c प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः .. 1230 4 5 1 13 01a यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः . 4 5 1 13 01c सिमा पुरू नृषूतो अस्यानवे ऽसि प्रशर्ध तुर्वशे .. 1231 4 5 1 13 02a यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा . 4 5 1 13 02c कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि .. 1232 4 5 1 14 01a उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः . 4 5 1 14 01c सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् .. 1233 4 5 1 14 02a तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः . 4 5 1 14 02c उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः .. 1234 4 5 1 15 01a पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः . 4 5 1 15 01c वायुमा रोह धर्मणा .. 1235 4 5 1 15 02a पवमान नि तोशसे रयिं सोम श्रवाय्यम् . 4 5 1 15 02c इन्दो समुद्रमा विश .. 1236 4 5 1 15 03a अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः . 4 5 1 15 03c नुदस्वादेवयुं जनम् .. 1237 4 5 1 16 01a अभी नो वाजसातमं रयिमर्ष शतस्पृहम् . 4 5 1 16 01c इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहम् .. 1238 4 5 1 16 02a वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः . 4 5 1 16 02c नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो .. 1239 4 5 1 16 03a परि स्य स्वानो अक्षरिदिन्दुरव्ये मदच्युतः . 4 5 1 16 03c धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः .. 1240 4 5 1 16 04a पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम .. 1241 4 5 1 16 05a शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः .. 1242 4 5 1 16 06a दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व .. 1243 4 5 1 18 01a प्रेष्ठं वो अतिर्थिं स्तुषे मित्रमिव प्रियम् . 4 5 1 18 01c अग्ने रथं न वेद्यम् .. 1244 4 5 1 18 02a कविमिव प्रशंस्यं यं देवास इति द्विता . 4 5 1 18 02c नि मर्त्येष्वादधुः .. 1245 4 5 1 18 03a त्वं यविष्ठ दाशुषो nR^ÅæpÃhi शृणुही गिरः . 4 5 1 18 03c रक्षा तोकमुत त्मना .. 1246 4 5 1 19 01a एन्द्र नो गधि प्रिय सत्राजिदगोह्य . 4 5 1 19 01c गिरिर्न विश्वतः पृथुः पतिर्दिवः .. 1247 4 5 1 19 02a अभि हि सत्य सोमपा उभे बभूथ रोदसी . 4 5 1 19 02c इन्द्रासि सुन्वतो वृधः पतिर्दिवः .. 1248 4 5 1 19 03a त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि . 4 5 1 19 03c हन्ता दस्योर्मनोर्वृधः पतिर्दिवः .. 1249 4 5 1 20 01a पुरां भिन्दुर्युवा कविरमितौजा अजायत . 4 5 1 20 01c इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः .. 1250 4 5 1 20 02a त्वं वलस्य गोमतो ऽपावरद्रिवो बिलम् . 4 5 1 20 02c त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः .. 1251 4 5 1 20 03a इन्द्रमीशानमोजसाभि स्तोमैरनूषत . 4 5 1 20 03c सहस्रं यस्य रातय उत वा सन्ति भूयसीः .. 1252 पञ्चम प्रपाठकः . द्वितीयो ऽर्धः 4 5 2 01 01a अक्रान्त्समुद्रः प्रथमे विधर्मं जनयन्प्रजा भुवनस्य गोपाः . 4 5 2 01 01c वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे स्वानो अद्रिः .. 1253 4 5 2 01 02a मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः . 4 5 2 01 02c मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम .. 1254 4 5 2 01 03a महत्तत्सोमो महिषश्चकारापां यद्गर्भो ऽवृणीत देवान् . 4 5 2 01 03c अदधादिन्द्रे पवमान ओजो ऽजनयत्सूर्ये ज्योतिरिन्दुः .. 1255 4 5 2 02 01a एष देवो अमर्त्यः पर्णवीरिव दीयते . 4 5 2 02 01c अभि द्रोणान्यासदम् .. 1256 4 5 2 02 02a एष विप्रैरभिष्टुतो ऽपो देवो वि गाहते . 4 5 2 02 02c दधद्रत्नानि दाशुषे .. 1257 4 5 2 02 03a एष विश्वानि वार्या शूरो यन्निव सत्वभिः . 4 5 2 02 03c पवमानः सिषासति .. 1258 4 5 2 02 04a एष देवो रथर्यति पवमानो दिशस्यति . 4 5 2 02 04c आविष्कृणोति वग्वनुम् .. 1259 4 5 2 02 05a एष देवो विपन्युभिः पवमान ऋतायुभिः . 4 5 2 02 05c हरिर्वाजाय मृज्यते .. 1260 4 5 2 02 06a एष देवो विपा कृतो ऽति ह्वरांसि धावति . 4 5 2 02 06c पवमानो अदाभ्यः .. 1261 4 5 2 02 07a एष दिवं वि धावति तिरो रजांसि धारया . 4 5 2 02 07c पवमानः कनिक्रदत् .. 1262 4 5 2 02 08a एष दिवं व्यासरत्तिरो रजांस्यस्पृतः . 4 5 2 02 08c पवमानः स्वध्वरः .. 1263 4 5 2 02 09a एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः . 4 5 2 02 09c हरिः पवित्रे अर्षति .. 1264 4 5 2 02 10a एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः . 4 5 2 02 10c धारया पवते सुतः .. 1265 4 5 2 03 01a एष धिया यात्यण्व्य शूरो रथेभिराशुभिः . 4 5 2 03 01c गच्छन्निन्द्रस्य निष्कृतम् .. 1266 4 5 2 03 02a एष पुरू धियायते बृहते देवतातये . 4 5 2 03 02c यत्रामृतास आशत .. 1267 4 5 2 03 03a एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः . 4 5 2 03 03c प्रचक्राणं महीरिषः .. 1268 4 5 2 03 04a एष हितो वि नीयते ऽन्तः शुन्ध्यावता पथा . 4 5 2 03 04c यदी तुञ्जन्ति भूर्णयः .. 1269 4 5 2 03 05a एष रुक्मिभिरीयते वाजि शुभ्रेभिरंशुभिः . 4 5 2 03 05c पतिः सिन्धूनां भवन् .. 1270 4 5 2 03 06a एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो3 वृषा . 4 5 2 03 06c नृम्णा दधान ओजसा .. 1271 4 5 2 03 07a एष वसूनि पिब्दनः परुषा ययिवां अति . 4 5 2 03 07c अव शादेषु गच्छति .. 1272 4 5 2 03 08a एतमु त्यं दश क्षिपो हरिं हिवन्ति यातवे . 4 5 2 03 08c स्वायुधं मदिन्तमम् .. 1273 4 5 2 04 01a एष उ स्य वृषा रथो ऽव्या वारेभिरव्यत . 4 5 2 04 01c गच्छन्वाजं सहस्रिणम् .. 1274 4 5 2 04 02a एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः . 4 5 2 04 02c इन्दुमिन्द्राय पीतये .. 1275 4 5 2 04 03a एष स्य मानुषीष्वा श्येनो न विक्षु सीदति . 4 5 2 04 03c गच्छं जारो न योषितम् .. 1276 4 5 2 04 04a एष स्य मद्यो रसो ऽव चष्टे दिवः शिशुः . 4 5 2 04 04c य इन्दुर्वारमाविशत् .. 1277 4 5 2 04 05a एष स्य पीतये सुतो हरिरर्षति धर्णसिः . 4 5 2 04 05c क्रन्दन्योनिमभि प्रियम् .. 1278 4 5 2 04 06a एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः . 4 5 2 04 06c याभिर्मदाय शुम्भते .. 1279 4 5 2 05 01a एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः . 4 5 2 05 01c अव्यो वारं वि धावति .. 1280 4 5 2 05 02a एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः . 4 5 2 05 02c विश्वा धामान्याविशन् .. 1281 4 5 2 06 03a एष देवः शुभायते ऽधि योनावमर्त्यः . 4 5 2 06 03c वृत्रहा देववीतमः .. 1282 4 5 2 07 04a एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः . 4 5 2 07 04c अभि द्रोणानि धावति .. 1283 4 5 2 08 05a एष सूर्यमरोचयत्पवमानो अधि द्यवि . 4 5 2 08 05c पवित्रे मत्सरो मदः .. 1284 4 5 2 09 06a एष सूर्येण हासते संवसानो विवस्वता . 4 5 2 09 06c पतिर्वाचो अदाभ्यः .. 1285 4 5 2 06 01a एष कविरभिष्टुतः पवित्रे अधि तोशते . 4 5 2 06 01c पुनानो घ्नन्नप द्विषः .. 1286 4 5 2 06 02a एष इन्द्राय वायवे स्वर्जित्परि षिच्यते . 4 5 2 06 02c पवित्रे दक्षसाधनः .. 1287 4 5 2 06 03a एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः . 4 5 2 06 03c सोमो वनेषु विश्ववित् .. 1288 4 5 2 06 04a एष गव्युरचिक्रदत्पवमानो हिरण्ययुः . 4 5 2 06 04c इन्दुः सत्राजिदस्तृतः .. 1289 4 5 2 06 05a एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः . 4 5 2 06 05c पुनान इन्दुरिन्द्रमा .. 1290 4 5 2 06 06a एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति . 4 5 2 06 06c देवावीरघशंसहा .. 1291 4 5 2 07 01a स सुतः पीतये वृषा सोमः पवित्रे अर्षति . 4 5 2 07 01c विघ्नन्रक्षांसि देवयुः .. 1292 4 5 2 07 02a स पवित्रे विचक्षणो हरिरर्षति धर्णसिः . 4 5 2 07 02c अभि योनिं कनिक्रदत् .. 1293 4 5 2 07 03a स वाजी रोचना दिवः पवमानो वि धावति . 4 5 2 07 03c रक्षोहा वारमव्ययम् .. 1294 4 5 2 07 04a स त्रितस्याधि सानवि पवमानो अरोचयत् . 4 5 2 07 04c जामिभिः सूर्यं सह .. 1295 4 5 2 07 05a स वृत्रहा वृषा सुतो वरिवोविददाभ्यः . 4 5 2 07 05c सोमो वाजमिवासरत् .. 1296 4 5 2 07 06a स देवः कविनेषितो3 'भि द्रोणानि धावति . 4 5 2 07 06c इन्दुरिन्द्राय मंहयन् .. 1297 4 5 2 08 01a यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् . 4 5 2 08 01c सर्वं स पूतमश्नाति स्वदितं मातरिश्वना .. 1298 4 5 2 08 02a पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् . 4 5 2 08 02c तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् .. 1299 4 5 2 08 03a पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चुतः . 4 5 2 08 03c ऋषिभिः संभृतो रसो ब्राह्मणेष्वमृतं हितम् .. 1300 4 5 2 08 04a पावमानीर्दधन्तु न इमं लोकमथो अमुम् . 4 5 2 08 04c कामान्त्समर्धयन्तु नो देवीर्देवैः समाहृताः .. 1301 4 5 2 08 05a येन देवाः पवित्रेणात्मानं पुनते सदा . 4 5 2 08 05c तेन सहस्रधारेण पावमानीः पुनन्तु नः .. 1302 4 5 2 08 06a पावमानीः स्वस्त्ययनीस्ताभिर्गच्छति नान्दनम् . 4 5 2 08 06c पुण्यांश्च भक्षान्भक्षयत्यमृतत्वं च गच्छति .. 1303 4 5 2 09 01a अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे . 4 5 2 09 01c चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् .. 1304 4 5 2 09 02a स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः . 4 5 2 09 02c स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः .. 1305 4 5 2 09 03a त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः . 4 5 2 09 03c त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः .. 1306 4 5 2 10 01a महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव . 4 5 2 10 01c स्तोमैर्वत्सस्य वावृधे .. 1307 4 5 2 10 01a कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् . 4 5 2 10 01c जामि ब्रुवत आयुधा .. 1308 4 5 2 10 01a प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः . 4 5 2 10 01c विप्रा ऋतस्य वाहसा .. 1309 4 5 2 11 01a पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत . 4 5 2 11 01c जीरा अजिरशोचिषः .. 1310 4 5 2 11 02a पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः . 4 5 2 11 02c हरिश्चन्द्रो मरुद्गणः .. 1311 4 5 2 11 03a पवमान् व्यश्नुहि रश्मिभिर्वाजसातमः . 4 5 2 11 03c दधत्स्तोत्रे सुवीर्यम् .. 1312 4 5 2 12 01a परीतो षिञ्चता सुतं सोमो य उत्तमं हविः . 4 5 2 12 01c दधन्वां यो नर्यो अप्स्वा3न्तरा सुषाव सोममद्रिभिः .. 1313 4 5 2 12 02a नूनं पुनानो ऽविभिः परि स्रवादब्धः सुरभिन्तरः . 4 5 2 12 02c सुते चित्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् .. 1314 4 5 2 12 03a परि स्वानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः .. 1315 4 5 2 13 01a असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् . 4 5 2 13 01c पुनानो वारमत्येष्यव्ययं श्येनो न योनिं घृतवन्तमासदत् .. 1316 4 5 2 13 02a पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे . 4 5 2 13 02c स्वसार आपो अभि गा उदासरन्त्सं ग्रावभिर्वसते वीते अध्वरे .. 1317 4 5 2 13 03a कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि . 4 5 2 13 03c अपसेधन्दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम् .. 1318 4 5 2 14 01a श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत . 4 5 2 14 01c वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः .. 1319 4 5 2 14 02a अलर्षिरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः . 4 5 2 14 02c यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् .. 1320 4 5 2 15 01a यत इन्द्र भयामहे ततो नो अभ्यं कृधि . 4 5 2 15 01c मघवन्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि .. 1321 4 5 2 15 02a त्वं हि राधस्पते राधसो महः क्षयस्यासि विध्रत्ता . 4 5 2 15 02c तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे .. 1322 4 5 2 16 01a त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे . 4 5 2 16 01c पवस्व मंहयद्रयिः .. 1323 4 5 2 16 02a त्वं सुतो मदिन्तमो दधन्वान्मत्सरिन्तमः . 4 5 2 16 02c इन्दुः सत्राजिदस्तृतः .. 1324 4 5 2 16 03a त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् . 4 5 2 16 03c द्युमन्तं शुष्मा भर .. 1325 4 5 2 17 01a पवस्व देववीतय इन्दो धाराभिरोजसा . 4 5 2 17 01c आ कलशं मधुमान्त्सोम नः सदः .. 1326 4 5 2 17 02a तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः . 4 5 2 17 02c त्वां देवासो अमृताय कं पपुः .. 1327 4 5 2 17 03a आ नः सुतास इन्दवः पुनाना धावता रयिम् . 4 5 2 17 03c वृष्टिद्यावो रीत्यापः स्वर्विदः .. 1328 4 5 2 18 01a परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . 4 5 2 18 01c यो देवान्विश्वां इत्परि मदेन सह गच्छति .. 1329 4 5 2 18 02a द्विर्यं पञ्च स्वयशसं सखायो अद्रिसंहतम् . 4 5 2 18 02c प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः .. 1330 4 5 2 18 03a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे . 4 5 2 18 03c नरे च दक्षिणावते वीराय सदनासदे .. 1331 4 5 2 19 01a पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय .. 1332 4 5 2 19 02a प्र ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय .. 1333 4 5 2 19 03a शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् .. 1334 4 5 2 20 01a उषो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् . 4 5 2 20 01c इन्दुं देवा अयासिषुः .. 1335 4 5 2 20 02a तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव . 4 5 2 20 02c य इन्द्रस्य हृदंसनिः .. 1336 4 5 2 20 03a अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् . 4 5 2 20 03c वर्धा समुद्रमुक्थ्यम् .. 1337 4 5 2 21 01a आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् . 4 5 2 21 01c येषामिन्द्रो युवा सखा .. 1338 4 5 2 21 02a बृहन्निदिध्म एषां भूरि शस्त्रं पृथुः स्वरुः . 4 5 2 21 02c येषामिन्द्रो युवा सखा .. 1339 4 5 2 21 03a अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः . 4 5 2 21 03c येषामिन्द्रो युवा सखा .. 1340 4 5 2 22 01a य एक इद्विदयते वसु मर्त्ताय दाशुषे . 4 5 2 22 01c ईशानो अप्रतिष्कुत इन्द्रो अङ्ग .. 1341 4 5 2 22 02a यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति . 4 5 2 22 02c उग्रं तत्पत्यते शव इन्द्रो अङ्ग .. 1342 4 5 2 22 03a कदा मर्त्तमराधसं पदा क्षुम्पमिव स्फुरत् . 4 5 2 22 03c कदा नः शुश्रवद्गिर इन्द्रो अङ्ग .. 1343 4 5 2 23 01a गायन्ति त्वा गायत्रिणो ऽर्चन्त्यर्कमर्किणः . 4 5 2 23 01c ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे .. 1344 4 5 2 23 02a यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वम् . 4 5 2 23 02c तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति .. 1345 4 5 2 23 03a युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा . 4 5 2 23 03c अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर .. 1346 षष्ठ प्रपाठकः . प्रथमो ऽर्धः 4 6 1 01 01a सुषमिद्धो न आ वह देवां अग्ने हविष्मते . 4 6 1 01 01c होतः पावक यक्षि च .. 1347 4 6 1 01 02a मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे . 4 6 1 01 02c अद्या कृणुय्हूतये .. 1348 4 6 1 01 03a नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये . 4 6 1 01 03c मधुजिह्वं हविष्कृतम् .. 1349 4 6 1 01 04a अग्ने सुखतमे रथे देवां Ŭita आ वह . 4 6 1 01 04c असि होता मनुर्हितः .. 1350 4 6 1 02 01a यदद्य सूर उदिते ऽनागा मित्रो अर्यमा . 4 6 1 02 01c सुवाति सविता भगः .. 1351 4 6 1 02 02a सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः . 4 6 1 02 02c ये नो अंहो ऽतिपिप्रति .. 1352 4 6 1 02 03a उत स्वराजो अदितिरदब्धस्य व्रतस्य ये . 4 6 1 02 03c महो राजान ईशते .. 1353 4 6 1 03 01a उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः . 4 6 1 03 01c अव ब्रह्मद्विषो जहि .. 1354 4 6 1 03 02a पदा पणीनराधसो नि बाधस्व महां असि . 4 6 1 03 02c न हि त्वा कश्च न प्रति .. 1355 4 6 1 03 03a त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् . 4 6 1 03 03c त्वं राजा जनानाम् .. 1356 4 6 1 04 01a आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु . 4 6 1 04 01c सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः .. 1357 4 6 1 04 02a स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः . 4 6 1 04 02c प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् .. 1358 4 6 1 04 03a स वर्धिता वर्धनः पूयमानः सोमो mŬhvÃæ अभि नो ज्योतिषावीत् . 4 6 1 04 03c यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् .. 1359 4 6 1 05 01a मा चिदन्यद्वि शंसत सखायो मा रिषण्यत . 4 6 1 05 01c इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत .. 1360 4 6 1 05 02a अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहम् . 4 6 1 05 02c विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनम् .. 1361 4 6 1 06 01a उदु त्ये मधुमत्तमा गिर स्तोमास ईरते . 4 6 1 06 01c सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव .. 1362 4 6 1 06 02a कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत . 4 6 1 06 02c इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् .. 1363 4 6 1 07 01a पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः . 4 6 1 07 01c द्विषस्तरध्या ऋणया न ईरसे .. 1364 4 6 1 07 02a अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः . 4 6 1 07 02c गोजीरया रंहमानः पुरन्ध्या .. 1365 4 6 1 07 03a अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये . 4 6 1 07 03c वाजां अभि पवमान प्र गाहसे .. 1366 4 6 1 08 01a परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय .. 1367 4 6 1 08 02a एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः .. 1368 4 6 1 08 03a इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः .. 1369 4 6 1 09 01a सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते . 4 6 1 09 01c तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन .. 1370 4 6 1 09 02a उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि . 4 6 1 09 02c पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति .. 1371 4 6 1 09 03a उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् . 4 6 1 09 03c अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत .. 1372 4 6 1 10 01a अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तम् . 4 6 1 10 01c दूरेदृशं गृहपतिमथव्युम् .. 1373 4 6 1 10 02a तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् . 4 6 1 10 02c दक्षाय्यो यो दम आस नित्यः .. 1374 4 6 1 10 03a प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ . 4 6 1 10 03c त्वां शश्वन्त उप यन्ति वाजाः .. 1375 4 6 1 11 01a आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः . 4 6 1 11 01c पितरं च प्रयन्त्स्वः .. 1376 4 6 1 11 02a अन्तश्चरति रोचनास्य प्राणादपानती . 4 6 1 11 02c व्यख्यन्महिषो दिवम् .. 1377 4 6 1 11 03a त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते . 4 6 1 11 03c प्रति वस्तोरह द्युभिः .. 1378 षष्ठ प्रपाठकः . द्वितीयो ऽर्धः 4 6 2 01 01a उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये . 4 6 2 01 01c आरे अस्मे च शृण्वते .. 1379 4 6 2 01 02a यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु . 4 6 2 01 02c अरक्षद्दाशुषे गयम् .. 1380 4 6 2 01 03a स नो वेदो अमात्यमग्नी रक्षतु शन्तमः . 4 6 2 01 03c उतास्मान्पात्वंहसः .. 1381 4 6 2 01 04a उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि . 4 6 2 01 04c धनञ्जयो रणेरणे .. 1382 4 6 2 02 01a अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः . 4 6 2 02 01c अरं वहन्त्याशवः .. 1383 4 6 2 02 02a अच्छा नो याह्या वहाभि प्रयांसि वीतये . 4 6 2 02 02c आ देवान्त्सोमपीतये .. 1384 4 6 2 02 03a उदग्ने भारत द्युमदजस्रेण दविद्युतत् . 4 6 2 02 03c शोचा वि भाह्यजर .. 1385 4 6 2 0301a प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः . 4 6 2 0301c अप श्वानमराधसं हता मखं न भृगवः .. 1386 4 6 2 0302a आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः . 4 6 2 0302c सरज्जारो न योषणां वरो न योनिमासदम् .. 1387 4 6 2 0303a स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी . 4 6 2 0303c हरिः पवित्रे अव्यत वेधा न योनिमासदम् .. 1388 4 6 2 0401a अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि . 4 6 2 0401c युधेदापित्वमिच्छसे .. 1389 4 6 2 0402a न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः . 4 6 2 0402c यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे .. 1390 4 6 2 0501a आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये . 4 6 2 0501c ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये .. 1391 4 6 2 0502a आ त्वा रथे हिरण्यये हरी मयूरशेप्या . 4 6 2 0502c शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये .. 1392 4 6 2 0503a पिबा tvÃ3स्य गिर्वणः सुतस्य पूर्वपा इव . 4 6 2 0503c परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते .. 1393 4 6 2 0601a आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् . 4 6 2 0601c वनप्रक्षमुदप्रुतम् .. 1394 4 6 2 0602a सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने . 4 6 2 0602c ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् .. 1395 4 6 2 0701a अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया . 4 6 2 0701c समिद्धः शुक्र आहुतः .. 1396 4 6 2 0702a गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे . 4 6 2 0702c सीदन्नृतस्य योनिमा .. 1397 4 6 2 0703a ब्रह्म प्रजावदा भर जातवेदो विचर्षणे . 4 6 2 0703c अग्ने यद्दीदयद्दिवि .. 1398 4 6 2 0801a अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् . 4 6 2 0801c सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता .. 1399 4 6 2 0802a भद्रा वस्त्रा समन्या ' '3 वसानो महान्कविर्निवचनानि शंसन् . 4 6 2 0802c आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ .. 1400 4 6 2 0803a समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे . 4 6 2 0803c अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः .. 1401 4 6 2 0901a एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना . 4 6 2 0901c शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु .. 1402 4 6 2 0902a इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः . 4 6 2 0902c शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य .. 1403 4 6 2 0903a इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे . 4 6 2 0903c शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि .. 1404 4 6 2 1001a अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः . 4 6 2 1001c देवस्य द्रविणस्यवः .. 1405 4 6 2 1002a अग्निर्जुषत नो गिरो होता यो मानुषेष्वा . 4 6 2 1002c स यक्षद्दैव्यं जनम् .. 1406 4 6 2 1003a त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः . 4 6 2 1003c त्वया यज्ञं वि तन्वते .. 1407 4 6 2 1101a अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः . 4 6 2 1101c वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि .. 1408 4 6 2 1102a शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि . 4 6 2 1102c तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् .. 1409 4 6 2 1103a उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी . 4 6 2 1103c अपः सिषासन्नुषसः svÃ3र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् .. 1410 4 6 2 1201a त्वमिन्द्र यशा asy­jÅ«Å शवसस्पतिः . 4 6 2 1201c त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः .. 1411 4 6 2 1202a तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे . 4 6 2 1202c महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् .. 1412 4 6 2 1301a यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् . 4 6 2 1301c अस्य यज्ञस्य सुक्रतुम् .. 1413 4 6 2 1302a अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषम् . 4 6 2 1302c स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि .. 1414 4 6 2 1401a यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः . 4 6 2 1401c स यन्ता शश्वतीरिषः .. 1415 4 6 2 1402a न किरस्य सहन्त्य पर्येता कयस्य चित् . 4 6 2 1402c वाजो अस्ति श्रवाय्यः .. 1416 4 6 2 1403a स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता . 4 6 2 1403c विप्रेभिरस्तु सनिता .. 1417 4 6 2 1501a साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः . 4 6 2 1501c हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी .. 1418 4 6 2 1502a सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः . 4 6 2 1502c मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः .. 1419 4 6 2 1503a उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः . 4 6 2 1503c मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः .. 1420 4 6 2 1600a पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः . 4 6 2 1600c आपिर्नो बोधि सधमाद्ये वृधे3 'स्मां अवन्तु ते धियः .. 1421 4 6 2 1600a भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये . 4 6 2 1600c अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय .. 1422 4 6 2 1701a त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि . 4 6 2 1701c चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत .. 1423 4 6 2 1702a स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे . 4 6 2 1702c तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः .. 1424 4 6 2 1703a ते अस्य सन्तु केतवो ऽमृत्यवो ऽदाभ्यासो जनुषी उभे अनु . 4 6 2 1703c येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत .. 1425 4 6 2 1801a अभि वायुं वीत्यर्षा गृणानो3 'भि मित्रावरुणा पूयमानः . 4 6 2 1801c अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् .. 1426 4 6 2 1802a अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः . 4 6 2 1802c अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम .. 1427 4 6 2 1803a अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः . 4 6 2 1803c अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः .. 1428 4 6 2 1901a यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय . 4 6 2 1901c तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् .. 1429 4 6 2 1902a तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः . 4 6 2 1902c तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् .. 1430 4 6 2 1903a आमासु पक्वमैरय आ सूर्यं रोहयो दिवि . 4 6 2 1903c घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् .. 1431 4 6 2 2001a मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः . 4 6 2 2001c वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः .. 1432 4 6 2 2002a आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः . 4 6 2 2002c सहावां इन्द्र सानसिः पृतनषाडमर्त्यः .. 1433 4 6 2 2003a त्वं हि शूरः सनिता चोदयो मनुषो रथम् . 4 6 2 2003c सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा .. 1434 षष्ठ प्रपाठकः . तृतीयो ऽर्धः 4 6 3 0101a पवस्व वृष्टिमा सु नो ऽपामूर्मिं दिवस्परि . 4 6 3 0101c अयक्ष्मा बृहतीरिषः .. 1435 4 6 3 0102a तया पवस्व धारया यया गाव इहागमन् . 4 6 3 0102c जन्यास उप नो गृहम् .. 1436 4 6 3 0103a घृतं पवस्व धारया यज्ञेषु देववीतमः . 4 6 3 0103c अस्मभ्यं वृष्टिमा पव .. 1437 4 6 3 0104a स न ऊर्जे vyÃ3व्ययं पवित्रं धाव धारया . 4 6 3 0104c देवासः शृणवन्हि कम् .. 1438 4 6 3 0105a पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् . 4 6 3 0105c प्रत्नवद्रोचयन्रुचः .. 1439 4 6 3 0201a प्रत्यस्मै पिपीषते विश्वानि विदुषे भर . 4 6 3 0201c अरङ्गमाय जग्मये ऽपश्चादध्वने नरः .. 1440 4 6 3 0202a एमेनं प्रत्येतन सोमेभिः सोमपातमम् . 4 6 3 0202c अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः .. 1441 4 6 3 0203a यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ . 4 6 3 0203c वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते .. 1442 4 6 3 0204a अस्माअस्मा इदन्धसो ऽध्वर्यो प्र भरा सुतम् . 4 6 3 0204c कुवित्समस्य जेन्यस्य शर्धतो ऽभिशस्तेरवस्वरत् .. 1443 4 6 3 0301a बभ्रवे नु स्वतवसे ऽरुणाय दिविस्पृशे . 4 6 3 0301c सोमाय गाथमर्चत .. 1444 4 6 3 0302a हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन . 4 6 3 0302c मधावा धावता मधु .. 1445 4 6 3 0303a नमसेदुप सीदत दध्नेदभि श्रीणीतन . 4 6 3 0303c इन्दुमिन्द्रे दधातन .. 1446 4 6 3 0304a अमित्रहा विचर्षणिः पवस्व सोम शं गवे . 4 6 3 0304c देवेभ्यो अनुकामकृत् .. 1447 4 6 3 0305a इन्द्राय सोम पातवे मदाय परि षिच्यसे . 4 6 3 0305c मनश्चिन्मनसस्पतिः .. 1448 4 6 3 0306a पवमान सुवीर्यं रयिं सोम रिरीहि नः . 4 6 3 0306c इन्दविन्द्रेण नो युजा .. 1449 4 6 3 0401a उद्धेदभि श्रुतामघं वृषमं नर्यापसम् . 4 6 3 0401c अस्तारमेषि सूर्य .. 1450 4 6 3 0402a नव यो नवतिं पुरो बिभेद बाह्वोजसा . 4 6 3 0402c अहिं च वृत्रहावधीत् .. 1451 4 6 3 0403a स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् . 4 6 3 0403c उरुधारेव दोहते .. 1452 4 6 3 0501a vibhrì बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् . 4 6 3 0501c वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति .. 1453 4 6 3 0502a vibhrì बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितम् . 4 6 3 0502c अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा .. 1454 4 6 3 0503a इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् . 4 6 3 0503c viÓvabhrì भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् .. 1455 4 6 3 0601a इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा . 4 6 3 0601c शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि .. 1456 4 6 3 0602a मा नो अज्ञाता वृजना दुराध्यो3 माशिवासो ऽव क्रमुः . 4 6 3 0602c त्वया वयं प्रवतः शश्वतीरपो ऽति शूर तरामसि .. 1457 4 6 3 0701a अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः . 4 6 3 0701c विश्वा च नो jaritR^Åntsatpate अहा दिवा नक्तं च रक्षिषः .. 1458 4 6 3 0702a प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् . 4 6 3 0702c उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः .. 1459 4 6 3 0801a जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः . 4 6 3 0801c सरस्वन्तं हवामहे .. 1460 4 6 3 0901a उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा . 4 6 3 0901c सरस्वती स्तोम्या भूत् .. 1461 4 6 3 1001a तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि . 4 6 3 1001c धियो यो नः प्रचोदयात् .. 1462 4 6 3 1002a सोमानां स्वरणं कृणुहि ब्रह्मणस्पते . 4 6 3 1002a कक्षीवन्तं य औशिजः .. 1463 4 6 3 1003a अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः . 4 6 3 1003a आरे बाधस्व दुच्छुनाम् .. 1464 4 6 3 1101a ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य . 4 6 3 1101c महि वा क्षत्रं देवेषु .. 1465 4 6 3 1102a ऋतमृतेन सपन्तेषिरं दक्षमाशाते . 4 6 3 1102c अद्रुहा देवौ वर्धेते .. 1466 4 6 3 1103a वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः . 4 6 3 1103c बृहन्तं गर्त्तमाशाते .. 1467 4 6 3 1201a युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः . 4 6 3 1201c रोचन्ते रोचना दिवि .. 1468 4 6 3 1202a युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे . 4 6 3 1202c शोणा धृष्णू नृवाहसा .. 1469 4 6 3 1203a केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे . 4 6 3 1203c समुषद्भिरजायथाः .. 1470 4 6 3 1301a अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि . 4 6 3 1301c त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् .. 1471 4 6 3 1302a स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि . 4 6 3 1302c आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त .. 1472 4 6 3 1303a शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा वि . 4 6 3 1303c आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः p­tanëÃïna यज्ञः .. 1473 4 6 3 1401a त्वमग्ने यज्ञानां होता विश्वेषां हितः . 4 6 3 1401c देवेभिर्मानुषे जने .. 1474 4 6 3 1402a स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः . 4 6 3 1402c आ देवान्वक्षि यक्षि च .. 1475 4 6 3 1403a वेत्था हि वेधो अध्वनः पथश्च deväjasà . 4 6 3 1403c अग्ने यज्ञेषु सुक्रतो .. 1476 4 6 3 1501a होता देवो अमर्त्यः पुरस्तादेति मायया . 4 6 3 1501c विदथानि प्रचोदयन् .. 1477 4 6 3 1502a वाजी वाजेषु धीयते ऽध्वरेषु प्र णीयते . 4 6 3 1502c विप्रो यज्ञस्य साधनः .. 1478 4 6 3 1503a धिया चक्रे वरेण्यो भूतानां गर्भमा दधे . 4 6 3 1503c दक्षस्य पितरं तना .. 1479 4 6 3 1601a आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् . 4 6 3 1601c रसा दधीत वृषभम् .. 1480 4 6 3 1602a ते जानत स्वमोक्या3æ सं वत्सासो न मातृभिः . 4 6 3 1602c मिथो नसन्त जामिभिः .. 1481 4 6 3 1603a उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि . 4 6 3 1603c इन्द्रे अग्ना नमः स्वः .. 1482 4 6 3 1701a तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः . 4 6 3 1701c सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः .. 1483 4 6 3 1702a वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति . 4 6 3 1702c अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु .. 1484 4 6 3 1703a त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः . 4 6 3 1703c स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः .. 1485 4 6 3 1801a त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशम् . 4 6 3 1801c स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् .. 1486 4 6 3 1802a साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः . 4 6 3 1802c दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् .. 1487 4 6 3 1803a अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे . 4 6 3 1803c अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् .. 1488 सप्तम प्रपाठकः . प्रथमो ऽर्धः 4 7 1 0101a अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे . 4 7 1 0101c मूनुं सत्यस्य सत्पतिम् .. 1489 4 7 1 0102a आ हरयः ससृज्रिरे ऽरुषीरधि बर्हिषि . 4 7 1 0102c यत्राभि संनवामहे .. 1490 4 7 1 0103a इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु . 4 7 1 0103c यत्सीमुपह्वरे विदत् .. 1491 4 7 1 0201a आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत . 4 7 1 0201c उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम .. 1492 4 7 1 0202a त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् . 4 7 1 0202c तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः .. 1493 4 7 1 0301a प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत . 4 7 1 0301c इन्द्रमभि जायमानं समस्वरन् .. 1494 4 7 1 0302a आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत . 4 7 1 0302c दिवो न वारं सविता व्यूर्णुते .. 1495 4 7 1 0303a अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना . 4 7 1 0303c यूथे न निष्ठा वृषभो वि राजसि .. 1496 4 7 1 0401a इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् . 4 7 1 0401c अग्ने देवेषु प्र वोचः .. 1497 4 7 1 0402a विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ . 4 7 1 0402c सद्यो दाशुषे क्षरसि .. 1498 4 7 1 0403a आ नो भज परमेष्वा वाजेषु मध्यमेषु . 4 7 1 0403c शिक्षा वस्वो अन्तमस्य .. 1499 4 7 1 0501a अहमिद्धि पितुष्परि मेधामृतस्य जग्रह . 4 7 1 0501c अहं सूर्य इवाजनि .. 1500 4 7 1 0502a अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् . 4 7 1 0502c येनेन्द्रः शुष्ममिद्दधे .. 1501 4 7 1 0503a ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः . 4 7 1 0503c ममेद्वर्धस्व सुष्टुतः .. 1502 4 7 1 0601a अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत . 4 7 1 0601c ये देवत्रा य आयुषु तेभिर्नो महया गिरः .. 1503 4 7 1 0602a प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः . 4 7 1 0602c तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः .. 1504 4 7 1 0603a त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय . 4 7 1 0603c त्वं नो देवतातये रायो दानाय चोदय .. 1505 4 7 1 0701a त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन् दधुः . 4 7 1 0701c स त्वं नो वीर वीर्याय चोदय .. 1506 4 7 1 0702a अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् . 4 7 1 0702c शर्याभिर्न भरमाणो गभस्त्योः .. 1507 4 7 1 0703a अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः . 4 7 1 0703c सदासरो वाजमच्छा सनिष्यदत् .. 1508 4 7 1 0801a एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु . 4 7 1 0801c प्र राधांसि चोदयते महित्वना .. 1509 4 7 1 0802a उपो हरीणां पतिं राधः पृञ्चन्तमब्रवम् . 4 7 1 0802c नूनं श्रुधि स्तुवतो अश्व्यस्य .. 1510 4 7 1 0803a न ह्याङ्3ग पुरा च न जज्ञे वीरतरस्त्वत् . 4 7 1 0803c न की राया नैवथा न भन्दना .. 1511 4 7 1 0901a नदं व ओदतीनां नदं योयुवतीनाम् . 4 7 1 0901c पतिं वो अघ्न्यानां धेनूनामिषुध्यसि .. 1512 4 7 1 1001a देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचम् . 4 7 1 1001c उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते .. 1513 4 7 1 1002a तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत . 4 7 1 1002c दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे .. 1514 4 7 1 1101a अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः . 4 7 1 1101c उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः .. 1515 4 7 1 1102a यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः . 4 7 1 1102c सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत .. 1516 4 7 1 1103a प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना . 4 7 1 1103c अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि .. 1517 4 7 1 1201a अग्न आयूंषि पवसे आसुवोर्जमिषं च नः . 4 7 1 1201c आरे बाधस्व दुच्छुनाम् .. 1518 4 7 1 1202a अग्निरृषिः पवमानः päcajanya÷ पुरोहितः . 4 7 1 1202c तमीमहे महागयम् .. 1519 4 7 1 1203a अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् . 4 7 1 1203c दधद्रयिं मयि योषम् .. 1520 4 7 1 1301a अग्ने पावक रोचिषा मन्द्रया देव जिह्वया . 4 7 1 1301c आ देवान्वक्षि यक्षि च .. 1521 4 7 1 1302a तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् . 4 7 1 1302c देवां आ वीतये वह .. 1522 4 7 1 1303a वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि . 4 7 1 1303c अग्ने बृहन्तमध्वरे .. 1523 4 7 1 1401a अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि . 4 7 1 1401c विश्वासु धीषु वन्द्य .. 1524 4 7 1 1402a आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् . 4 7 1 1402c विश्वासु पृत्सु दुष्टरम् .. 1525 4 7 1 1403a आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् . 4 7 1 1403c मार्डीकं धेहि जीवसे .. 1526 4 7 1 1501a अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु . 4 7 1 1501c तेन जेष्म धनंधनम् .. 1527 4 7 1 1502a यया गा आकरामहै सेनयाग्ने तवोत्या . 4 7 1 1502c तां नो हिन्व मघत्तये .. 1528 4 7 1 1503a आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् . 4 7 1 1503c अङ्धि खं वर्त्तया पविम् .. 1529 4 7 1 1504a अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि . 4 7 1 1504c दधज्ज्योतिर्जनेभ्यः .. 1530 4 7 1 1505a अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् . 4 7 1 1505c बोधा स्तोत्रे वयो दधत् .. 1531 4 7 1 1601a अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् . 4 7 1 1601c अपां रेतांसि जिन्वति .. 1532 4 7 1 1602a ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः . 4 7 1 1602c स्तोता स्यां तव शर्मणि .. 1533 4 7 1 1603a उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते . 4 7 1 1603c तव ज्योतींष्यर्चयः .. 1534 सप्तम प्रपाठकः . द्वितीयो ऽर्धः 4 7 2 0101a कस्ते जामिर्जनानामग्ने को दाश्वध्वरः . 4 7 2 0101c को ह कस्मिन्नसि श्रितः .. 1535 4 7 2 0102a त्वं जामिर्जनानामग्ने मित्रो असि प्रियः . 4 7 2 0102c सखा सखिभ्य Ŭya÷ .. 1536 4 7 2 0103a यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् . 4 7 2 0103c अग्ने यक्षि स्वं दमम् .. 1537 4 7 2 0201a Ŭenyo नमस्यस्तिरस्तमांसि दर्शतः . 4 7 2 0201c समग्निरिध्यते वृषा .. 1538 4 7 2 0202a वृषो अग्निः समिध्यते ऽश्वो न देववाहनः . 4 7 2 0202c तं हविष्मन्त Ŭate .. 1539 4 7 2 0203a वृषणं त्वा वयं वृषन्वृषणः समिधीमहि . 4 7 2 0203c अग्ने दीद्यतं बृहत् .. 1540 4 7 2 0301a उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः . 4 7 2 0301c अग्ने शुक्रास ईरते .. 1541 4 7 2 0302a उप त्वा जुह्वो3 मम घृताचीर्यन्तु हर्यत . 4 7 2 0302c अग्ने हव्या जुषस्व नः .. 1542 4 7 2 0303a मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् . 4 7 2 0303c agnimŬe स उ श्रवत् .. 1543 4 7 2 0401a पाहि नो अग्न एकया पाह्यू3त द्वितीयया . 4 7 2 0401c पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो .. 1544 4 7 2 0402a पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नो ऽव . 4 7 2 0402c त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे .. 1545 4 7 2 0501a इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि . 4 7 2 0501c चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् .. 1546 4 7 2 0502a कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् . 4 7 2 0502c ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति .. 1547 4 7 2 0503a भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् . 4 7 2 0503c सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् .. 1548 4 7 2 0601a कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् . 4 7 2 0601c वराय देव मन्यवे .. 1549 4 7 2 0602a दाशेम कस्य मनसा यज्ञस्य सहसो यहो . 4 7 2 0602c कदु वोच इदं नमः .. 1550 4 7 2 0603a अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः . 4 7 2 0603c वाजद्रविणसो गिरः .. 1551 4 7 2 0701a अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे . 4 7 2 0701c आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे .. 1552 4 7 2 0702a अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे . 4 7 2 0702c ऊर्जो नपातं घृतकेशमीमहे ऽग्निं यज्ञेषु पूर्व्यम् .. 1553 4 7 2 0801a अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् . 4 7 2 0801c अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये .. 1554 4 7 2 0802a अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् . 4 7 2 0802c द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि .. 1555 4 7 2 0901a अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् . 4 7 2 0901c तूर्णी रथः सदा नवः .. 1556 4 7 2 0902a अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः . 4 7 2 0902c क्षयं पावकशोचिषः .. 1557 4 7 2 0903a साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः . 4 7 2 0903c अग्निस्तुविश्रवस्तमः .. 1558 4 7 2 1001a भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः . 4 7 2 1001c भद्रा उत प्रशस्तयः .. 1559 4 7 2 1002a भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः . 4 7 2 1002c अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये .. 1560 4 7 2 1101a अग्ने वाजस्य गोमत ईशानः सहसो यहो . 4 7 2 1101c अस्मे देहि जातवेदो महि श्रवः .. 1561 4 7 2 1102a स इधानो vasu«kaviragnirŬenyo गिरा . 4 7 2 1102c रेवदस्मभ्यं पुर्वणीक दीदिहि .. 1562 4 7 2 1103a क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः . 4 7 2 1103c स तिग्मजम्भ रक्षसो दह प्रति .. 1563 4 7 2 1201a विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् . 4 7 2 1201c अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः .. 1564 4 7 2 1202a यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् . 4 7 2 1202c प्रशंसन्ति प्रशस्तिभिः .. 1565 4 7 2 1203a पन्यांसं जातवेदसं यो देवतात्युद्यता . 4 7 2 1203c हव्यान्यैरयद्दिवि .. 1566 4 7 2 1301a समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् . 4 7 2 1301c विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् .. 1567 4 7 2 1302a त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे pÃyumŬyam. 4 7 2 1302c देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे .. 1568 4 7 2 1303a विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे . 4 7 2 1303c यत्ते धीतिं सुमतिमावृणीमहे ऽध स्मा नस्त्रिवरूथः शिवो भव .. 1569 4 7 2 1401a उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः . 4 7 2 1401c वायोरनीके अस्थिरन् .. 1570 4 7 2 1402a यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनम् . 4 7 2 1402c आपश्चिन्नि दधा पदम् .. 1571 4 7 2 1403a पदं देवस्य mŬhu«o ऽनाधृष्टाभिरूतिभिः . 4 7 2 1403c भद्रा सूर्य इवोपदृक् .. 1572 सप्तम प्रपाठकः . तृतीयो ऽर्धः 4 7 3 0101a अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः . 4 7 3 0101c समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् .. 1573 4 7 3 0102a अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि . 4 7 3 0102c अद्या तमस्य महिमानमायवो ऽनु ष्टुवन्ति पूर्वथा .. 1574 4 7 3 0201a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . 4 7 3 0201c इन्द्राग्नी इष आ वृणे .. 1575 4 7 3 0202a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् . 4 7 3 0202c साकमेकेन कर्मणा .. 1576 4 7 3 0203a इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः . 4 7 3 0203c ऋतस्य पथ्या ' '3 अनु .. 1577 4 7 3 0204a इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च . 4 7 3 0204c युवोरप्तूर्यं हितम् .. 1578 4 7 3 0301a शग्ध्यू3 षु शचीपत इन्द्र विश्वाभिरूतिभिः . 4 7 3 0301c भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि .. 1579 4 7 3 0302a पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः . 4 7 3 0302c न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर .. 1580 4 7 3 0401a त्वं ह्येहि चेरवे विदा भगं वसुत्तये . 4 7 3 0401c उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये .. 1581 4 7 3 0402a त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे . 4 7 3 0402c आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तो ऽवसे .. 1582 4 7 3 0501a यो विश्वा दयते वसु होता मन्द्रो जनानाम् . 4 7 3 0501c मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये .. 1583 4 7 3 0502a अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः . 4 7 3 0502c उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनाम् .. 1584 4 7 3 0601a इमं मे वरुण श्रुधी हवमद्या च मृडय . 4 7 3 0601c त्वामवस्युरा चके .. 1585 4 7 3 0701a कया त्वं न ऊत्याभि प्र मन्दसे वृषन् . 4 7 3 0701c कया स्तोतृभ्य आ भर .. 1586 4 7 3 0801a इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे . 4 7 3 0801c इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये .. 1587 4 7 3 0802a इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् . 4 7 3 0802c इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः .. 1588 4 7 3 0901a विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा3æ स्वा हि ते . 4 7 3 0901c मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु .. 1589 4 7 3 1001a अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः . 4 7 3 1001c धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः . 4 7 3 1001e विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः .. 1590 4 7 3 1002a प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः . 4 7 3 1002c अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयत . 4 7 3 1002e वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता .. 1591 4 7 3 1003a त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे . 4 7 3 1003c परावतो न साम तद्यत्रा रणन्ति धीतयः . 4 7 3 1003e त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे . 1592 4 7 3 1101a उत नो गोषणिं धियमश्वसां वाजसामुत . 4 7 3 1101c नृवत्कृणुह्यूतये .. 1593 4 7 3 1201a शशमानस्य वा नरः स्वेदस्य सत्यशवसः . 4 7 3 1201c विदा कामस्य वेनतः .. 1594 4 7 3 1301a उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये . 4 7 3 1301c सुमृडीका भवन्तु नः .. 1595 4 7 3 1401a प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे . 4 7 3 1401c शुची उप प्रशस्तये .. 1596 4 7 3 1402a पुनाने तन्वा मिथः स्वेन दक्षेण राजथः . 4 7 3 1402c ऊह्याथे सनादृतम् .. 1597 4 7 3 1403a मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् . 4 7 3 1403c परि यज्ञं नि षेदथुः .. 1598 4 7 3 1501a अयमु ते समतसि कपोत इव गर्भधिम् . 4 7 3 1501c वचस्तच्चिन्न ओहसे .. 1599 4 7 3 1502a स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते . 4 7 3 1502c विभूतिरस्तु सूनृता .. 1600 4 7 3 1503a ऊर्ध्वस्तिष्ठा न ऊतये ऽस्मिन्वाजे शतक्रतो . 4 7 3 1503c समन्येषु ब्रवावहै .. 1601 4 7 3 1601a गाव उप वदावटे महि यज्ञस्य रप्सुदा . 4 7 3 1601c उभा कर्णा हिरण्यया .. 1602 4 7 3 1602a अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु . 4 7 3 1602c अवटस्य विसर्जने .. 1603 4 7 3 1603a सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानम् . 4 7 3 1603c नीचीनबारमक्षितम् .. 1604 4 7 3 1701a मा भेम मा श्रमिष्मोग्रस्य सख्ये तव . 4 7 3 1701c महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् .. 1605 4 7 3 1702a सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति . 4 7 3 1702c मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब .. 1606 4 7 3 1801a इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम . 4 7 3 1801c पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैरनूषत .. 1607 4 7 3 1802a अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे . 4 7 3 1802c सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये .. 1608 4 7 3 1901a यस्यायं विश्व आर्यो दासः शेवधिपा अरिः . 4 7 3 1901c तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः .. 1609 4 7 3 1902a तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः . 4 7 3 1902c अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे स्वानास इन्दवः .. 1610 4 7 3 2001a गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव . 4 7 3 2001c शुचिं च वर्णमधि गोषु धार्य .. 1611 4 7 3 2002a स नो हरीणां पत इन्दो देवप्सरस्तमः . 4 7 3 2002c सखेव सख्ये नर्यो रुचे भव .. 1612 4 7 3 2003a सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् . 4 7 3 2003c साह्वां इन्दो परि बाधो अप द्वयुम् .. 1613 4 7 3 2101a अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते . 4 7 3 2101c सिन्धोरु 'च्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते .. 1614 4 7 3 2102a विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति . 4 7 3 2102c अहिर्न जूर्णामति सर्पति त्वचमत्यो न krŬannasaradv­«Ã हरिः .. 1615 4 7 3 2103a अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः . 4 7 3 2103c हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः .. 1616 ëÂama प्रपाठकः . प्रथमो ऽर्धः 4 8 1 0101a विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः . 4 8 1 0101c चनो घाः सहसा यहो .. 1617 4 8 1 0102a यच्चिद्धि शश्वा तना देवंदेवं यजामहे . 4 8 1 0102c त्वे इद्धूयते हविः .. 1618 4 8 1 0103a प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः . 4 8 1 0103c प्रियाः स्वग्नयो वयम् .. 1619 4 8 1 0201a इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः . 4 8 1 0201c अस्माकमस्तु केवलः .. 1620 4 8 1 0202a स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि . 4 8 1 0202c अस्मभ्यमप्रतिष्कुतः .. 1621 4 8 1 0203a बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा . 4 8 1 0203c ईशानो अप्रतिष्कुतः .. 1622 4 8 1 0301a त्वं नश्चित्र ऊत्या वसो राधांसि चोदय . 4 8 1 0301c अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः .. 1623 4 8 1 0302a पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः . 4 8 1 0302c अग्ने हेडांसि दैव्या युयोधि नो ऽदेवानि हरांसि च .. 1624 4 8 1 0401a किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि . 4 8 1 0401c मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ .. 1625 4 8 1 0402a प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् . 4 8 1 0402c तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके .. 1626 4 8 1 0403a वष ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् . 4 8 1 0403c वर्धन्तु त्वा सुष्टुतयो गिरि मे यूयं पात स्वस्तभिः सदा नः .. 1627 4 8 1 0501a वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु . 4 8 1 0501c आ याहि सोमपीतये स्पार्हो देव नियुत्वता .. 1628 4 8 1 0502a इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः . 4 8 1 0502c युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् .. 1629 4 8 1 0503a वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती . 4 8 1 0503c नियुत्वन्ता न ऊतय आ यातं सोमपीतये .. 1630 4 8 1 0601a अध क्षपा परिष्कृतो वाजां अभि प्र गाहते . 4 8 1 0601c यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे .. 1631 4 8 1 0602a तमस्य मर्जयामसि मदो य इन्द्रपातमः . 4 8 1 0602c यं गाव आसभिर्दधुः पुरा नूनं च सूरयः .. 1632 4 8 1 0603a तं गाथया पुराण्या पुनानमभ्यनूषत . 4 8 1 0603c उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः .. 1633 4 8 1 0701a अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः . 4 8 1 0701c सम्राजन्तमध्वराणाम् .. 1634 4 8 1 0702a स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः . 4 8 1 0702c mŬhvÃæ अस्माकं बभूयात् .. 1635 4 8 1 0703a स नो दूराच्चासाच्च नि मर्त्यादघायोः . 4 8 1 0703c पाहि सदमिद्विश्वायुः .. 1636 4 8 1 0801a त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः . 4 8 1 0801c अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः .. 1637 4 8 1 0802a अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा . 4 8 1 0802c विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि .. 1638 4 8 1 0901a यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् . 4 8 1 0901c चक्राण ओपशं दिवि .. 1639 4 8 1 0902a vyÃ3न्तरिक्षमतिरन्मदे सोमस्य रोचना . 4 8 1 0902c इन्द्रो यदभिनद्वलम् .. 1640 4 8 1 0903a उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः . 4 8 1 0903c arväcaæ नुनुदे वलम् .. 1641 4 8 1 1001a त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् . 4 8 1 1001c आ च्यावयस्यूतये .. 1642 4 8 1 1002a युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् . 4 8 1 1002c नरमवार्यक्रतुम् .. 1643 4 8 1 1003a शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम . 4 8 1 1003c अवा नः पार्ये धने .. 1644 4 8 1 1101a तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुम् . 4 8 1 1101c वज्रं शिशाति धिषणा वरेण्यम् .. 1645 4 8 1 1102a तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः . 4 8 1 1102c त्वामापः पर्वतासश्च हिन्विरे .. 1646 4 8 1 1103a त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः . 4 8 1 1103c त्वां शर्धो मदत्यनु मारुतम् .. 1647 4 8 1 1201a नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः . 4 8 1 1201c अमैरमित्रमर्दय .. 1648 4 8 1 1202a कुवित्सु नो गविष्टये ऽग्ने संवेषिषो रयिम् . 4 8 1 1202c उरुकृदुरु णस्कृधि .. 1649 4 8 1 1203a मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा . 4 8 1 1203c संवर्गं सं रयिं जय .. 1650 4 8 1 1301a समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः . 4 8 1 1301c समुद्रायेव सिन्धवः .. 1651 4 8 1 1302a वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना . 4 8 1 1302c वज्रेण शतपर्वणा .. 1652 4 8 1 1303a ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् . 4 8 1 1303c इन्द्रश्चर्मेव रोदसी .. 1653 4 8 1 1401a सुमन्मा वस्वी रन्ती सूनरी .. 1654 4 8 1 1402a सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि . 4 8 1 1402c ताविमा उप सर्पतः .. 1655 4 8 1 1403a नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति . 4 8 1 1403c शृङ्गेभिर्दशभिर्दिशन् .. 1656 ëÂama प्रपाठकः . द्वितीयो ऽर्धः 4 8 2 0101a पन्यंपन्यमित्सोतार आ धावत मद्याय . 4 8 2 0101c सोमं वीराय शूराय .. 1657 4 8 2 0102a एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् . 4 8 2 0102c इन्द्रं गीर्भिर्गिर्वणसम् .. 1658 4 8 2 0103a पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् . 4 8 2 0103c नि यमते शतमूतिः .. 1659 4 8 2 0201a आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः . 4 8 2 0201c न त्वामिन्द्राति रिच्यते .. 1660 4 8 2 0202a विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे . 4 8 2 0202c य इन्द्र जठरेषु ते .. 1661 4 8 2 0203a अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् . 4 8 2 0203c अरं धामभ्य इन्दवः .. 1662 4 8 2 0301a जराबोध तद्विविड्ढि विशेविशे यज्ञियाय . 4 8 2 0301c स्तोमं रुद्राय दृशीकम् .. 1663 4 8 2 0302a स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः . 4 8 2 0302c धिये वाजाय हिन्वतु .. 1664 4 8 2 0303a स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः . 4 8 2 0303c उक्थैरग्निर्बृहद्भानुः .. 1665 4 8 2 0401a तद्वो गाय सुते सचा पुरुहूताय सत्वने . 4 8 2 0401c शं यद्गवे न शाकिने .. 1666 4 8 2 0402a न घा वसुर्नि यमते दानं वाजस्य गोमतः . 4 8 2 0402c यत्सीमुपश्रवद्गिरः .. 1667 4 8 2 0403a कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् . 4 8 2 0403c शचीभिरप नो वरत् .. 1668 4 8 2 0501a इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् . 4 8 2 0501c samƬhamasya पांसुले .. 1669 4 8 2 0502a त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः . 4 8 2 0502c अतो धर्माणि धारयन् .. 1670 4 8 2 0503a विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे . 4 8 2 0503c इन्द्रस्य युज्यः सखा .. 1671 4 8 2 0504a तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . 4 8 2 0504c दिवीव चक्षुराततम् .. 1672 4 8 2 0505a तद्विप्रासो विपन्युवो जागृवांसः समिन्धते . 4 8 2 0505c विष्णोर्यत्परमं पदम् .. 1673 4 8 2 0506a अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे . 4 8 2 0506c पृथिव्या अधि सानवि .. 1674 4 8 2 0601a मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् . 4 8 2 0601c आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि .. 1675 4 8 2 0602a इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते . 4 8 2 0602c इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः .. 1676 4 8 2 0701a अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत . 4 8 2 0701c पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत .. 1677 4 8 2 0702a समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् . 4 8 2 0702c सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः .. 1678 4 8 2 0801a इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे . 4 8 2 0802c नरे च दक्षिणावते देवाय सदनासदे .. 1679 4 8 2 0802a तं सखायः पुरूरुचं यूयं वयं च सूरयः . 4 8 2 0802c अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् .. 1680 4 8 2 0803a परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण . 4 8 2 0803c यो देवान्विश्वां इत्परि मदेन सह गच्छति .. 1681 4 8 2 0901a कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति . 4 8 2 0901c श्रद्धा इत्तेमघवन् पार्ये दिवि वाजी वाजं सिषासति .. 1682 4 8 2 0902a मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु . 4 8 2 0902c तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता .. 1683 4 8 2 1001a एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः . 4 8 2 1001c एवा हि वीर स्तवते सदावृधः .. 1684 4 8 2 1002a इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् . 4 8 2 1002c उदानंश शवसा न भन्दना .. 1685 4 8 2 1003a तं वो वाजानां पतिमहूमहि श्रवस्यवः . 4 8 2 1003c अप्रायुभिर्ज्ञेभिर्वावृधेन्यम् .. 1686 4 8 2 1101a तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे . 4 8 2 1101c देवत्रा हव्यमूहिषे .. 1687 4 8 2 1102a विभूतरातिं विप्र citraÓoci«amagnimŬi«va यन्तुरम् . 4 8 2 1102c अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् .. 1688 4 8 2 1201a आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया . 4 8 2 1201c जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे .. 1689 4 8 2 1202a स मामृजे तिरो अण्वानि मेष्यो mŬvÃntsaptirna वाजयुः . 4 8 2 1202c अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः .. 1690 4 8 2 1301a वयमेनमिदा ह्यो ऽपीपेमेह वज्रिणम् . 4 8 2 1301c तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते .. 1691 4 8 2 1302a वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति . 4 8 2 1302c सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया .. 1692 4 8 2 1401a इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः . 4 8 2 1401c तद्वां चेति प्र वीर्यम् .. 1693 4 8 2 1402a इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः . 4 8 2 1402c ऋतस्य पथ्या अनु .. 1694 4 8 2 1403a इन्द्राग्नी तविषाणि वाम् सधस्थानि प्रयांसि च . 4 8 2 1403c युवोरप्तूर्यं हितम् .. 1695 4 8 2 1501a क ईं वेद सुते सचा पिबन्तं कद्वयो दधे . 4 8 2 1501c अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः .. 1696 4 8 2 1502a दाना मृगो न वारणः पुरुत्रा चरथं दधे . 4 8 2 1502c न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा .. 1697 4 8 2 1503a य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः . 4 8 2 1503c यदि स्तोतुर्मघवा ӭणवद्धवं नेन्द्रो योषत्या गमत् .. 1698 4 8 2 1601a पवमाना असृक्षत सोमाः शुक्रास इन्दवः . 4 8 2 1601c अभि विश्वानि काव्या .. 1699 4 8 2 1602a पवमाना दिवस्पर्यन्तरिक्षादसृक्षत . 4 8 2 1602c पृथिव्या अधि सानवि .. 1700 4 8 2 1603a पवमानास आशवः शुभ्रा असृग्रमिन्दवः . 4 8 2 1603c घ्नन्तो विश्वा अप द्विषः .. 1701 4 8 2 1701a तोशा वृत्रहणा हुवे सजित्वानापराजिता . 4 8 2 1701c इन्द्राग्नी वाजसातमा .. 1702 4 8 2 1702a प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः . 4 8 2 1702c इन्द्राग्नी इष आ वृणे .. 1703 4 8 2 1703a इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् . 4 8 2 1703c साकमेकेन कर्मणा .. 1704 4 8 2 1801a उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत . 4 8 2 1801c अग्ने ससृज्महे गिरः .. 1705 4 8 2 1802a उप च्छायामिव घृणेरगन्म शर्म ते वयम् . 4 8 2 1802c अग्ने हिरण्यसन्दृशः .. 1706 4 8 2 1803a य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः . 4 8 2 1803c अग्ने पुरो रुरोजिथ .. 1707 4 8 2 1901a ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् . 4 8 2 1901c अजस्रं घर्ममीमहे .. 1708 4 8 2 1902a य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् . 4 8 2 1902c ऋतूनुत्सृजते वशी .. 1709 4 8 2 1903a अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य . 4 8 2 1903c sabhrìeko वि राजति .. 1710 ëÂama प्रपाठकः . तृतीयो ऽर्धः 4 8 3 0101a अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा3æ स्वाम् . 4 8 3 0101c कविर्विप्रेण ववृधे .. 1711 4 8 3 0102a ऊर्ज्जो नपातमा हुवे ऽग्निं पावकशोचिषम् . 4 8 3 0102c अस्मिन्यज्ञे स्वध्वरे .. 1712 4 8 3 0103a स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा . 4 8 3 0103c देवैरा सत्सि बर्हिषि .. 1713 4 8 3 0201a उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः . 4 8 3 0201c नुदस्व याः परिस्पृधः .. 1714 4 8 3 0202a अया निजघ्निरोजसा रथसङ्गे धने हिते . 4 8 3 0202c स्तवा अबिभ्युषा हृदा .. 1715 4 8 3 0203a अस्य व्रतानि नाधृषे पवमानस्य dƬhyà . 4 8 3 0203c रुज यस्त्वा पृतन्यति .. 1716 4 8 3 0204a तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् . 4 8 3 0204c इन्दुमिन्द्राय मत्सरम् .. 1717 4 8 3 0301a आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः . 4 8 3 0301c मा त्वा के चिन्नि येमुरिन्न पाशिनो ऽति धन्वेव तां इहि .. 1718 4 8 3 0302a वृत्रखादो वलं रुजः पुरां दर्मो अपामजः . 4 8 3 0302c स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः .. 1719 4 8 3 0303a गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव . 4 8 3 0303c प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत .. 1720 4 8 3 0401a यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् . 4 8 3 0401c आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब .. 1721 4 8 3 0402a मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते . 4 8 3 0402c आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः .. 1722 4 8 3 0501a त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यम् . 4 8 3 0501c न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः .. 1723 4 8 3 0502a मा ते राधांसि मा त ऊतयो वसो ऽस्मान्कदा चना दभन् . 4 8 3 0502c विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ .. 1724 4 8 3 0601a प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः . 4 8 3 0601c दिवो अदर्शि दुहिता .. 1725 4 8 3 0602a अश्वेव चित्रारुषी माता गवामृतावरी . 4 8 3 0602c सखा भूदश्विनोरुषाः .. 1726 4 8 3 0603a उत सखास्यश्विनोरुत माता गवामसि . 4 8 3 0603c उतोषो वस्व ईशिषे .. 1727 4 8 3 0701a एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः . 4 8 3 0701c स्तुषे वामश्विना बृहत् .. 1728 4 8 3 0702a या दस्रा सिन्धुमातरा मनोतरा रयीणाम् . 4 8 3 0702c धिया देवा वसुविदा .. 1729 4 8 3 0703a वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि . 4 8 3 0703c यद्वां रथो विभिष्पतात् .. 1730 4 8 3 0801a उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति . 4 8 3 0801c येन तोकं च तनयं च धामहे .. 1731 4 8 3 0802a उषो अद्येह गोमत्यश्वावति विभावरि . 4 8 3 0802c रेवदस्मे व्युच्छ सूनृतावति .. 1732 4 8 3 0803a युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः . 4 8 3 0803c अथा नो विश्वा सौभगान्या वह .. 1733 4 8 3 0901a अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् . 4 8 3 0901c अर्वाग्रथं समनसा नि यच्छतम् .. 1734 4 8 3 0902a एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी . 4 8 3 0902c उषर्बुधो वहन्तु सोमपीतये .. 1735 4 8 3 0903a यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः . 4 8 3 0903c आ न ऊर्जं वहतमश्विना युवम् .. 1736 4 8 3 1001a अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः . 4 8 3 1001c अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर .. 1737 4 8 3 1002a अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः . 4 8 3 1002c अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर .. 1738 4 8 3 1003a सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः . 4 8 3 1003c समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर .. 1739 4 8 3 1101a महे नो अद्य बोधयोषो राये दिवित्मती . 4 8 3 1101c यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते .. 1740 4 8 3 1102a या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः . 4 8 3 1102c सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते .. 1741 4 8 3 1103a सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः . 4 8 3 1103c यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते .. 1742 4 8 3 1201a प्रति प्रियतमं रथं वृशणं वसुवाहनम् . 4 8 3 1201c स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवम् .. 1743 4 8 3 1202a अत्यायातमश्विना तिरो विश्वा अहं सना . 4 8 3 1202c दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवम् .. 1744 4 8 3 1203a आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् . 4 8 3 1203c रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् .. 1745 4 8 3 1301a अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् . 4 8 3 1301c यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ .. 1746 4 8 3 1302a अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् . 4 8 3 1302c समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि .. 1747 4 8 3 1303a यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः . 4 8 3 1303c आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः .. 1748 4 8 3 1401a इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा . 4 8 3 1401c यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् .. 1749 4 8 3 1402a रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः . 4 8 3 1402c समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने .. 1750 4 8 3 1403a समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे . 4 8 3 1403c न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे .. 1751 4 8 3 1501a आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः . 4 8 3 1501c arväcà नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ .. 1752 4 8 3 1502a न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह . 4 8 3 1502c दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा .. 1753 4 8 3 1503a उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य . 4 8 3 1503c दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान .. 1754 4 8 3 1601a एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते . 4 8 3 1601c निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावो ऽरुषीर्यन्ति मातरः .. 1755 4 8 3 1602a उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत . 4 8 3 1602c अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः .. 1756 4 8 3 1603a अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः . 4 8 3 1603c इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते .. 1757 4 8 3 1701a अबोध्यग्निर्ज्म उदेति सूर्यो vyÆ3षाश्चन्द्रा मह्यावो अर्चिषा . 4 8 3 1701c आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् .. 1758 4 8 3 1702a यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् . 4 8 3 1702c अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि .. 1759 4 8 3 1703a अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः . 4 8 3 1703c त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे .. 1760 4 8 3 1801a प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः . 4 8 3 1801c अच्छा वाजं सहस्रिणम् .. 1761 4 8 3 1802a अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति . 4 8 3 1802c हरिस्तुञ्जान आयुधा .. 1762 4 8 3 1803a स मर्मृजान आयुभिरिभो राजेव सुव्रतः . 4 8 3 1803c श्येनो न वंसु षीदति .. 1763 4 8 3 1804a स नो विश्वा दिवो वसूतो पृथिव्या अधि . 4 8 3 1804c पुनान इन्दवा भर .. 1764 नवम प्रपाठकः . प्रथमो ऽर्धः 4 9 1 0101a प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा . 4 9 1 0101c देवां अनु प्रभूषतः .. 1765 4 9 1 0102a सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा . 4 9 1 0102c ज्योतिर्जज्ञानमुक्थ्यम् .. 1766 4 9 1 0103a सुषहा सोम तानि ते पुनानाय प्रभूवसो . 4 9 1 0103c वर्धा समुद्रमुक्थ्यम् .. 1767 4 9 1 0201a एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे .. 1768 4 9 1 0202a त्वामिच्छवसस्पते यन्ति गिरो न संयतः .. 1769 4 9 1 0203a वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः .. 1770 4 9 1 0301a आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि . 4 9 1 0301c तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिम् .. 1771 4 9 1 0302a तुविशुष्म तुविक्रतो शचीवो विश्वया मते . 4 9 1 0302c आ पप्राथ महित्वना .. 1772 4 9 1 0303a यस्य ते महिना महः परि ज्मायन्तमीयतुः . 4 9 1 0303c हस्ता वज्रं हिरण्ययम् .. 1773 4 9 1 0401a आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो3 नार्व . 4 9 1 0401c सूरो न rurukvächatÃtmà .. 1774 4 9 1 0402a अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् . 4 9 1 0402c होता यजिष्ठो अपां सधस्थे .. 1775 4 9 1 0403a अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या . 4 9 1 0403c मर्तो यो अस्मै सुतुको ददाश .. 1776 4 9 1 0501a अग्ने tamadyëvaæ न स्तोमैः क्रतुं न भद्रं हृदिस्पृषम् . 4 9 1 0501c ऋध्यामा त ओहैः .. 1777 4 9 1 0502a अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः . 4 9 1 0502c रथीरृतस्य बृहतो बभूथ .. 1778 4 9 1 0503a एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा3र्ण ज्योतिः . 4 9 1 0503c अग्ने विश्वेभिः सुमना अनीकैः .. 1779 4 9 1 0601a अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य . 4 9 1 0601c आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः .. 1780 4 9 1 0602a जुष्टो हि दूतो असि हव्यवाहनो ऽग्ने रथीरध्वराणाम् . 4 9 1 0602c सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् .. 1781 4 9 1 0701a विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार . 4 9 1 0701c देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान .. 1782 4 9 1 0702a शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः sanÃdanŬa÷ . 4 9 1 0702c यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता .. 1783 4 9 1 0703a ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री . 4 9 1 0703c ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः .. 1784 4 9 1 0801a अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः . 4 9 1 0801c उत स्वराजो अश्विना .. 1785 4 9 1 0802a पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः . 4 9 1 0802c त्रिषधस्थस्य जावतः .. 1786 4 9 1 0803a उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः . 4 9 1 0803c प्रातर्होतेव मत्सति .. 1787 4 9 1 0901a बण्महां असि सूर्य बडादित्य महां असि . 4 9 1 0901c महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि .. 1788 4 9 1 0902a ब सूर्य श्रवसा महां असि सत्रा देव महां असि . 4 9 1 0902c मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् .. 1789 4 9 1 1001a उप नो हरिभिः सुतं याहि मदानां पते . 4 9 1 1001c उप नो हरिभिः सुतम् .. 1790 4 9 1 1002a द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः . 4 9 1 1002c उप नो हरिभिः सुतम् .. 1791 4 9 1 1003a त्वं हि वृत्रहन्नेषां पाता सोमानामसि . 4 9 1 1003c उप नो हरिभिः सुतम् .. 1792 4 9 1 1101a प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् . 4 9 1 1101c विशः पूर्वीः प्र चर चर्षणिप्राः .. 1793 4 9 1 1102a उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः . 4 9 1 1102c तस्य व्रतानि न मिनन्ति धीराः .. 1794 4 9 1 1103a इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै . 4 9 1 1103c हर्यश्वाय बर्हया समापीन् .. 1795 4 9 1 1201a यदिन्द्र यावतस्त्वमेतावदहमीशीय . 4 9 1 1201c स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषम् .. 1796 4 9 1 1202a शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे . 4 9 1 1202c न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न .. 1797 4 9 1 1301a श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् . 4 9 1 1301c कृष्वा दुवांस्यन्तमा सचेमा .. 1798 4 9 1 1302a न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् . 4 9 1 1302c सदा ते नाम स्वयशो विवक्मि .. 1799 4 9 1 1303a भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् . 4 9 1 1303c मारे अस्मन्मघवञ्ज्योक्कः .. 1800 4 9 1 1401a प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत . 4 9 1 1401c अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह . 4 9 1 1401e अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु .. 1801 4 9 1 1402a त्वं सिन्धूंरवासृजो ऽधराचो अहन्नहिम् . 4 9 1 1402c अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यम् . 4 9 1 1402e तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु .. 1802 4 9 1 1403a वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः . 4 9 1 1403c अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति . 4 9 1 1403e या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु .. 1803 4 9 1 1501a रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः . 4 9 1 1501c प्रेदु हरिवः सुतस्य .. 1804 4 9 1 1502a उक्थं च न शस्यमानं नागो रयिरा चिकेत . 4 9 1 1502c न गायत्रं गीयमानम् .. 1805 4 9 1 1503a मा न इन्द्र पीयत्नवे मा शर्धते परा दाः . 4 9 1 1503c शिक्षा शचीवः शचीभिः .. 1806 4 9 1 1601a एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् . 4 9 1 1601c दिवो अमुष्य शासतो दिवं यय दिवावसो .. 1807 4 9 1 1602a अत्रा वि नेमिरेषामुरां न धूनुते वृकः . 4 9 1 1602c दिवो अमुष्य शासतो दिवं यय दिवावसो .. 1808 4 9 1 1603a आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु . 4 9 1 1603c दिवो अमुष्य शासतो दिवं यय दिवावसो .. 1809 4 9 1 1701a पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः .. 1810 4 9 1 1702a ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत .. 1811 4 9 1 1703a असृग्रं देववीतये वाजयन्तो रथा इव .. 1812 4 9 1 1801a अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् . 4 9 1 1801c य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा . 4 9 1 1801e घृतस्य vibhrëÂimanu शुक्रशोचिष आजुह्वानस्य सर्पिषः .. 1813 4 9 1 1802a यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः . 4 9 1 1802c परिज्मानमिव द्यां होतारं चर्षणीनाम् . 4 9 1 1802e शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः .. 1814 4 9 1 1803a स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः . 4 9 1 1803c vŬu चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् . 4 9 1 1803e निष्षहमाणो यमते नायते धन्वासहा नायते .. 1815 नवम प्रपाठकः . द्वितीयो ऽर्धः 4 9 2 0101a अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो . 4 9 2 0101c बृहद्भानो शवसा वाजमुक्थ्य3æ दधासि दाशुषे कवे .. 1816 4 9 2 0102a पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना . 4 9 2 0102c पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे .. 1817 4 9 2 0103a ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः . 4 9 2 0103c त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः .. 1818 4 9 2 0104a इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य . 4 9 2 0104c स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुम् .. 1819 4 9 2 0105a इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः . 4 9 2 0105c रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् .. 1820 4 9 2 0106a ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः . 4 9 2 0106c श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा .. 1821 4 9 2 0201a प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः . 4 9 2 0201c यस्य त्वं सख्यमाविथ .. 1822 4 9 2 0202a तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे . 4 9 2 0202c त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि .. 1823 4 9 2 0301a तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः . 4 9 2 0301c तमित्समानं वनिनश्च वीरुधो ऽन्तर्वतीश्च सुवते च विश्वहा .. 1824 4 9 2 0401a अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति . 4 9 2 0401c महिषीव वि जायते .. 1825 4 9 2 0501a यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति . 4 9 2 0501c यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः .. 1826 4 9 2 0601a अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति . 4 9 2 0601c अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः .. 1827 4 9 2 0701a नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः . 4 9 2 0701c युञ्जे वाचं शतपदीम् .. 1828 4 9 2 0702a युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि . 4 9 2 0702c गायत्रं त्रैष्टुभं जगत् .. 1829 4 9 2 0703a गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता . 4 9 2 0703c देवा ओकांसि चक्रिरे .. 1830 4 9 2 0801a अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः . 4 9 2 0801c सूर्यो ज्योतिर्ज्योतिः सूर्यः .. 1831 4 9 2 0802a पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा . 4 9 2 0802c पुनर्नः पाह्यंहसः .. 1832 4 9 2 0803a सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया . 4 9 2 0803c विश्वप्स्न्या विश्वतस्परि .. 1833 4 9 2 0901a यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् . 4 9 2 0901c स्तोता मे गोसखा स्यात् .. 1834 4 9 2 0902a शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे . 4 9 2 0902c यदहं गोपतिः स्याम् .. 1835 4 9 2 0903a धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते . 4 9 2 0903c गामश्वं पिप्युषी दुहे .. 1836 4 9 2 1001a आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन . 4 9 2 1001c महे रणाय चक्षसे .. 1837 4 9 2 1002a यो वः शिवतमो रसस्तस्य भाजयतेह नः . 4 9 2 1002c उशतीरिव मातरः .. 1838 4 9 2 1003a तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ . 4 9 2 1003c आपो जनयथा च नः .. 1839 4 9 2 1101a वात आ वातु बेषजं शम्भु मयोभु नो हृदे . 4 9 2 1101c प्र न अयूंषि तारिषत् .. 1840 4 9 2 1102a उत वात पितासि न उत भ्रातोत नः सखा . 4 9 2 1102c स नो जीवातवे कृधि .. 1841 4 9 2 1103a यददो वात ते गृहे3 'मृतं निहितं गुहा . 4 9 2 1103c तस्यो नो देहि जीवसे .. 1842 4 9 2 1201a अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः . 4 9 2 1201c सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान .. 1843 4 9 2 1202a अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव . 4 9 2 1202c अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः .. 1844 4 9 2 1203a अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार . 4 9 2 1203c सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः .. 1845 4 9 2 1301a नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा . 4 9 2 1301c हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् .. 1846 4 9 2 1302a ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि . 4 9 2 1302c वसानो अत्कं सुरभिं दृशे कं sva3र्ण नाम जनत प्रियाणि .. 1847 4 9 2 1303a द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् . 4 9 2 1303c भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि .. 1848 नवम प्रपाठकः . तृतीयो ऽर्धः 4 9 3 0101a आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् . 4 9 3 0101c सङ्क्रन्दनो ऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः .. 1849 4 9 3 0102a सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना . 4 9 3 0102c तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा .. 1850 4 9 3 0103a स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन . 4 9 3 0103c सं सृष्टजित्सोमपा बाहुशर्ध्यू3ग्रधन्वा प्रतिहिताभिरस्ता .. 1851 4 9 3 0201a बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः . 4 9 3 0201c प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् .. 1852 4 9 3 0202a बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः . 4 9 3 0202c अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् .. 1853 4 9 3 0203a गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा . 4 9 3 0203c इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् .. 1854 4 9 3 0301a अभि गोत्राणि सहसा गाहमानो ऽदयो वीरः शतमन्युरिन्द्रः . 4 9 3 0301c दुश्च्यवनः p­tanëìayudhyo3 'स्माकं सेना अवतु प्र युत्सु .. 1855 4 9 3 0302a इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः . 4 9 3 0302c देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् .. 1856 4 9 3 0303a इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् . 4 9 3 0303c महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् .. 1857 4 9 3 0401a उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि . 4 9 3 0401c उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः .. 1858 4 9 3 0402a अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु . 4 9 3 0402c अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु .. 1859 4 9 3 0403a असौ या सेना मरुतः परेषामभ्येति न ओजसा स्पर्धमाना . 4 9 3 0403c तां गूहत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात् .. 1860 4 9 3 0501a अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि . 4 9 3 0501c अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् .. 1861 4 9 3 0502a प्रेता जयता नर इन्द्रो वः शर्म यच्छतु . 4 9 3 0502c उग्रा वः सन्तु बाहवो ऽनाधृष्या यथासथ .. 1862 4 9 3 0503a अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते . 4 9 3 0503c गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः .. 1863 4 9 3 0601a कङ्काः सुपर्णा अनु यन्त्वेनान्गृध्राणामन्नमसावस्तु सेना . 4 9 3 0601c मैषां मोच्यघहारश्च नेन्द्र वयांस्येनाननुसंयन्तु सर्वान् .. 1864 4 9 3 0602a अमित्रसेनां maghavannasmächatruyatÅmabhi . 4 9 3 0602c उभौ तामिन्द्र वृत्रहन्नग्निश्च दहतं प्रति .. 1865 4 9 3 0603a यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव . 4 9 3 0603c तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु .. 1866 4 9 3 0701a वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज . 4 9 3 0701c वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः .. 1867 4 9 3 0702a वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः . 4 9 3 0702c यो अस्मां अभिदासत्यधरं गमया तमः .. 1868 4 9 3 0703a इन्द्रस्य बाहू स्थविरौ युवानावनाधृष्यौ सुप्रतीकावसह्यौ . 4 9 3 0703c तौ युञ्जीत प्रथमौ योग आगते याभ्यां जितमसुराणां सहो महत् .. 1869 4 9 3 0801a मर्माणि ते वर्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् . 4 9 3 0801c उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु .. 1870 4 9 3 0802a अन्धा अमित्रा भवताशीर्षाणो ऽहय इव . 4 9 3 0802c तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् .. 1871 4 9 3 0803a यो नः स्वो ऽरणो यश्च निष्ट्यो जिघांसति . 4 9 3 0803c देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरं शर्म वर्म ममान्तरम् .. 1872 4 9 3 0901a मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः . 4 9 3 0901c सृकं संशाय पविमिन्द्र तिग्मं वि शत्रूं tìhi वि मृधो नुदस्व .. 1873 4 9 3 0902a भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . 4 9 3 0902c स्थिरैरङ्गैस्तुष्टुवां सस्तनूभिर्व्यशेमहि देवहितं यदायुः .. 1874 4 9 3 0903a स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . 4 9 3 0903c स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. 4 9 3 0903e ओं स्वस्ति नो बृहस्पतिर्दधातु .. 1875 .. इत्युत्तरार्चिकः .. .. इति सामवेदसंहिता समाप्ता..