Maitrayani-Samhita


Based on Schroeder, Leopold von: Maitrāyaṇī Saṃhitā. Die Saṃhitā der Maitrāyaṇīya-Śākhā. Leipzig : 1881-1886
Repr. Wiesbaden : 1970-1972

Input by Thesaurus Indogermanischer Text- und Sprachmaterialien (TITUS)
[GRETIL-Version vom 01.12.2016]


LICENSE
This file is based on the text available at:
http://titus.uni-frankfurt.de/texte/etcs/ind/aind/ved/yvs/ms/ms.htm

Electronically prepared by Makoto Fushimi, Osaka, 2015;
TITUS version by Jost Gippert,
Frankfurt a/M, 5.5.2016

It is provided under the following notice on copyright and etiquette:
All texts that can be downloaded via http from the TITUS server
can be used freely for scholarly purposes, provided
that they are quoted as sources and the name(s) of the editor(s)
and the date of last changes are indicated in publications.
The texts must not be used for any kind of commercial usage.
Downloading of some of the texts is restricted to members of the TITUS project.
(http://titus.uni-frankfurt.de/texte/titus.htm#titus)


STRUCTURE OF REFERENCES
MS_n,nn.nn = Maitrāyaṇī-Saṃhitā_Kāṇḍa,Prapāṭhaka.Anuvāka


MARKUP
Notes
Page References


PLAIN TEXT VERSION
Resolved sandhis have been mechanically restored
to facilitate word search.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Maitrāyaṇī-Saṃhitā

[Page I,1]
iṣe tvā subhūtāya vāyavaḥ stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā devebhyā indrāya bhāgaṃ mā vaḥ stena īśata māghaśaṃso dhurvā asmin gopatau syāta bahvīr yajamānasya paśūn pāhi //MS_1,1.1//

goṣad asi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātiḥ //

     preyam agād dhiṣaṇā barhir acha manunā kṛtā svadhayā vitaṣṭā /
     tayāvahante kavayaḥ purastāt //

devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //

[Page I,2]
atas tvaṃ barhiḥ śatavalśaṃ viroha sahasravalśā vi vayaṃ ruhema //

ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te māsthād indrasya tvā bāhubhyām udyache bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //MS_1,1.2//

śundhadhvaṃ daivyāya karmaṇe vasūnāṃ pavitram asi śatadhāraṃ sahasradhāram achidratanu //

dyaur asi pṛthivy asi mātariśvano gharmaḥ //

viśvahotur dhāmant sīda //

poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //MS_1,1.3//

veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //MS_1,1.4//

[Page I,3]
devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam ahrutam asi havirdhānaṃ dṛṃhasva mā hvār viṣṇoḥ kramo 'sy uru vātāya mitrasya vaś cakṣuṣā prekṣe devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ yachantu pañca gopīthāya vo nārātaye 'gnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān idaṃ devānām idam u naḥ saha dṛṃhantāṃ duryāḥ svāhā dyāvāpṛthivībhyāṃ nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //MS_1,1.5//

     devo vaḥ savitotpunātv achidreṇa pavitreṇa /
     vasoḥ sūryasya raśmibhiḥ //

agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān yad vo 'śuddha ālebhe tañ śundhadhvam adityās tvag asy avadhūtaṃ rakṣo 'vadhūtārātir adityās tvag asi prati tvādityās tvag vettu pṛthugrāvāsi vānaspatyaḥ prati tvādityās tvag vettv agner jihvāsi vāco visarjanam āyuṣe vo bṛhadgrāvāsi vānaspatyo devebhyo havyaṃ śamīṣva suśami śamīṣva kuṭarur asi madhujihvas tvayā vayaṃ saṃghātaṃsaṃghātaṃ jeṣmeṣam āvadorjam āvada rāyaspoṣam āvada //MS_1,1.6//

[Page I,4]
varṣavṛddham asi prati tvā varṣavṛddhaṃ vettu parāpūtaṃ rakṣaḥ parāpūtārātiḥ praviddho rakṣasāṃ bhāgo 'dityās tvag asy avadhūtaṃ rakṣo 'vadhūtārātir adityās tvag asi prati tvādityās tvag vettu dhiṣaṇāsi pārvatī prati tvādityās tvag vettu dhiṣaṇāsi pārvatī prati tvā pārvatī vettv adityāḥ skambho 'si dhānyam asi dhinuhi devān prāṇāya tvāpānāya tvā vyānāya tvā dīrghām anu prasṛtiṃ saṃspṛśethām āyuṣe vo mitrasya vaś cakṣuṣāvekṣe devo vaḥ savitā hiraṇyapāṇir upagṛhṇātu //MS_1,1.7//

nirdagdhaṃ rakṣo nirdagdhārātiḥ samudraṃ mā dhāg dhruvam asi pṛthivīṃ dṛṃhāpāgne 'gnim āmādaṃ jahi niḥ kravyādaṃ nudasvāgne devayajanaṃ vaha dharuṇam asy antarikṣaṃ dṛṃha dhartram asi divaṃ dṛṃha dharmāsi viśvā viśvāni dṛṃha cid asi paricid asi viśvāsu dikṣu sīda sajātān asmai yajamānāya pariveśaya sajātā imaṃ yajamānaṃ pariviśantu vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam //

     yāni gharme kapālāny upacinvanti vedhasaḥ /
     pūṣṇas tāny api vrata indravāyū vimuñcatām //MS_1,1.8//

devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //

[Page I,5]
     devo vaḥ savitotpunātv achidreṇa pavitreṇa /
     vasoḥ sūryasya raśmibhiḥ //

     sam āpā oṣadhībhir gachantāṃ sam oṣadhayo rasena /
     saṃ revatīr jagatīḥ śivāḥ śivābhiḥ samasṛkṣatāpaḥ //

sīdantu viśo janayatyai tvā gharmo 'si viśvāyur gharma gharme śrayasvoru prathasvoru te yajñapatiḥ prathatāṃ saṃ te tanvā tanvaḥ pṛcyantām //

     pari vājapatiḥ kavir agnir havyāny akramīt /
     dadhad ratnāni dāśuṣe //

devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyā agne brahma gṛhṇīṣva //MS_1,1.9//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejā vāyus tigmatejāḥ pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlaṃ vrajaṃ gacha gosthānaṃ varṣatu te parjanyo badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna so 'to mā moci mā vaḥ śivā oṣadhayo mūlaṃ hiṃsiṣaṃ vrajaṃ gacha gosthānaṃ varṣatu te parjanyo badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna so 'to mā moci drapsas te divaṃ mā skān vrajaṃ gacha gosthānaṃ varṣatu te parjanyo badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvati yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna so 'to mā moci vasavas tvā parigṛhṇantu gāyatreṇa chandasā rudrās tvā parigṛhṇantu traiṣṭubhena chandasādityās tvā parigṛhṇantu jāgatena chandasāpāraruṃ pṛthivyā adevayajanaṃ satyasad asy ṛtasad asi gharmasad asi //

     purā krūrasya visṛpo virapśina udādāya pṛthivīṃ jīradānum /
     tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //MS_1,1.10//

pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir āyuḥ prāṇaṃ mā nirmārjīś cakṣuḥ śrotraṃ mā nirmārjīr vācaṃ paśūn mā nirmārjīr yajñaṃ prajāṃ mā nirmārjīs tejo 'si śukram asi jyotir asy amṛtam asi vaiśvadevam asi //

     havir asi vaiśvānaram unnītaśuṣmaṃ satyaujāḥ /
     saho 'si sahasvārātiṃ sahasva pṛtanāyataḥ //

sahasravīryam asi tan mā jinvājyasyājyam asi haviṣo haviḥ satyasya satyaṃ satyābhighṛtaṃ satyena tvābhighārayāmy adabdhena tvā cakṣuṣāvekṣe rāyaspoṣāya suprajāstvāya //

     dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
     devavītyai tvā gṛhṇāmi //

devīr āpaḥ śuddhā yūyaṃ devān yuyudhvaṃ śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma kṛṣṇo 'sy ākhareṣṭho 'gnaye ghṛtaṃ bhava vedir asi barhiṣe tvā juṣṭaṃ prokṣāmi barhir asi vedyai tvā juṣṭaṃ prokṣāmi svāhā pitṛbhyo gharmapāvabhyaḥ //MS_1,1.11//
ākhareṣṭhas : FN saṃdhi is strange. Ed.: ākhareṣṭhā agnaye. P: ākhareṣṭhaḥ.

pūṣā te granthiṃ viṣyatu viṣṇoḥ stupo 'sy uru prathasvorṇamradaṃ svāsasthaṃ devebhyo gandharvo 'si viśvāvasur viśvasmād īṣamāṇo yajamānasya paridhir iḍa īḍita indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍito mitrāvaruṇau tvottarataḥ paridhattāṃ yajamānasya paridhir asīḍa īḍitaḥ //

nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //

varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyā viśvajanasya vidhṛtī stho vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yonir dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīdāntarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi //

dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi //

pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam //

viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyāni //MS_1,1.12//

sūyame me 'dya staṃ svāvṛtau sūpāvṛtav agnāviṣṇū vijihāthāṃ mā mā hiṃsiṣṭaṃ lokaṃ me lokakṛtau kṛṇutaṃ mā modoṣiṣṭam ātmānaṃ me pātaṃ śivau bhavatam adya no viṣṇoḥ sthāmāsīta indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //

     ūrdhvo adhvaro divispṛg ahruto yajño yajñapateḥ /
     indravānt svavān bṛhadbhāḥ //

vīhi madhor ghṛtasya svāhā saṃ jyotiṣā jyotiḥ //

     vājasya mā prasavenodgrābheṇodajigrabhat /
     athā sapatnān indro me nigrābheṇādharaṃ akaḥ //

     udgrābhaś ca nigrābhaś ca brahma devaṃ avīvṛdhat /
     athā sapatnān indrāgnī me viṣūcīnān vyasyatām //

[Page I,9]
vasur asy upāvasur asi viśvāvasur asy aptubhī rihāṇā vyantu vayo vaśā pṛśnir bhūtvā maruto gacha tato no vṛṣṭyāvata //

     saṃsrāvabhāgāḥ stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ /
     imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //

devā gātuvido gātuṃ vittvā gātum ita manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //MS_1,1.13//

āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai //

     oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
     yā te śivatamā tanūs tayainam upaspṛśa //

devaśrud imān pravape svasty uttaraṃ aśīya //

     hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
     śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu //

[Page I,10]
     āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
     viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //

viṣṇoḥ śarmāsi śarma me yacchorje tvā mahīnāṃ payo 'sy apām oṣadhīnāṃ raso varcodhā asi varco me dhehi //

vṛtrasyāsi kanīnikā cakṣuṣo me vayodhā antar ahaṃ tvayā dveṣo antar arātīr dadhe mahatā parvatena cakṣuṣpā asi cakṣur me pāhi //

citpatis tvā punātu vācaspatis tvā punātu //

     devas tvā savitā punātv achidreṇa pavitreṇa /
     vasoḥ sūryasya raśmibhiḥ //

tasya te pavitrapate pavitreṇa yasmai kaṃ pune tañ śakeyam //MS_1,2.1//

ākūtyai prayuje agnaye svāhā medhāyai manase agnaye svāhā dīkṣāyai tapase agnaye svāhā sarasvatyai pūṣṇe agnaye svāhā //

     āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
     bṛhaspatir no haviṣā vṛdhātu // svāhā //

     viśvo devasya netur marto vurīta sakhyam /
     viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase // svāhā //

ṛksāmayoḥ śilpe sthas te vām ārabha ā modṛcaḥ pātaṃ viṣṇoḥ śarmāsi śarma me yacha namas te astu mā mā hiṃsīḥ //

[Page I,11]
     imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi /
     yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //

sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvaṃ deva savitas tvaṃ dīkṣāyā dīkṣāpatir asītthaṃ mā santaṃ pāhy ūrg asy āṅgirasy ūrṇamradā ūrjaṃ mayi dhehīndrasya yonir asi gopāya mā namas te astu mā mā hiṃsīḥ //

     kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
     viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam //

bṛhann asi vānaspatyaḥ sudyumno dyumnaṃ yajamānāya dhehi nakṣatrāṇāṃ mātīkāśāt pāhi //

     ā vo devāsa īmahe vāmaṃ prayaty adhvare /
     yad vo devāsa āguri yajñiyāso havāmahe //

svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā //MS_1,2.2//

nakṣatrāṇāṃ sakāśān mā yauṣaṃ vrataṃ carata //

     daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye /
     varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe //

ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //

[Page I,12]
     śivāḥ pītā bhavata yūyam āpo asmākaṃ yonā udare suśevāḥ /
     irāvatīr anamīvā anāgasaḥ śivā no bhavata jīvase //

     kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
     gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //

     punar manaḥ punar āyur nā āgāt punaḥ prāṇaḥ punar ākūtam āgāt /
     vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā //

     tvam agne vratapā asi deva ā martyeṣv ā /
     tvaṃ yajñeṣv īḍyo vratam asmāsu dhāraya //

pūṣā sanīnāṃ somo rādhasāṃ mā pṛṇan pūrtyā virādhiṣṭa mā vayam āyuṣā varcasā ca rāsveyat somā bhūyo bhara devaḥ savitā vasor vasudāvā vāyur gopās tvaṣṭādhipatiḥ puṣā pratigrahītā devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra śivā naḥ punar āyantu vāco vāyave tvā varuṇāya tvā rudrāya tvā nirṛtyai tvendrāya tvā marudbhyas tvā //MS_1,2.3//

[Page I,13]
iyaṃ te śukra tanūr idaṃ varcas tayā saṃbhava bhrājaṃ gacha jūr asi dhṛtā manasā juṣṭā viṣṇave tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā śukram asi candram asy amṛtam asi vaiśvadevam asi cid asi manāsi dhīr asi dakṣiṇāsi yajñiyāsi kṣatriyāsy aditir asy ubhayataḥśīrṣṇī sā naḥ suprācī supratīcī bhava mitras tvā padi badhnātu pūṣādhvanaḥ pātv indrāyādhyakṣāyānu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ sā devi devam achehīndrāya somaṃ rudras tvāvartayatu svasti somasakhā punar ehi vasvy asi rudrāsy aditir asy ādityāsi candrāsi rudrāsi bṛhaspatiṣ ṭvā sumne ramṇātu rudro vasubhir ācake pṛthivyās tvā mūrdhann ājigharmi yajñiyā iḍāyās pade ghṛtavati svāhāsme ramasvāsme te rāyas tava rāyas tavatava rāyo mā rāyaspoṣeṇa viyauṣma tvaṣṭrimantas tvā sapema //MS_1,2.4//

     sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /
     yad etaśebhir īyase bhrājamāno vipaścitā //

[Page I,14]
     api panthām aganmahi svastigām anehasam /
     yena viśvāḥ pari dviṣo vṛṇakti vindate vasu //

āsmāko 'si śukras te grahaḥ svāhā tvā vicidbhyaḥ //

     abhi tyaṃ devaṃ savitāramoṇyoḥ kavikratum arcāmi satyasavasaṃ ratnadhām abhi priyaṃ matim /
     ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //

prajābhyas tvā prajās tvānuprāṇantu prajāḥ pāhi śukraṃ te śukra śukreṇa candraṃ candreṇāmṛtam amṛtena krīṇāmi deva soma śakma yat te gor asme te candrāṇi tapasas tanūr asi prajāpater varṇaḥ sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasvāsme te bandhuḥ suvāṅ nabhrāḍ aṅghāre bambhāre 'star ahasta kṛśāna ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhan duścakṣā vo māvakśat //MS_1,2.5//
somakrayaṇās : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page I,15]
svajā asi svabhūr asy asme karmaṇe jāta ṛtena tvā gṛhṇāmy ṛtena naḥ pāhi mitro nā ehi sumitradhaḥ saha rāyaspoṣeṇendrasyorum āviśa dakṣiṇam uśann uśantaṃ syonaḥ syonam //

     ud āyuṣā svāyuṣod oṣadhīnāṃ rasena /
     ut parjanyasya dhāmnodasthām amṛtaṃ anu //

urv antarikṣaṃ vīhy adityāḥ sadā āsīda //

     astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
     āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //

     vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
     hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //

dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //

vāruṇam asi varuṇas tvottabhnātu varuṇasya skambho 'si //

     pracyavasva bhuvanaspate viśvāny abhi dhāmāni /
     mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //

     śyeno bhūtvā parāpata yajamānasya no gṛhe saṃskṛtam /
     devebhyaḥ sutyāyai //

     namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
     dūredṛśe devajātāya ketave divas putrāya sūryāya śaṃsata //

[Page I,16]
vāruṇam asi varuṇas tvottabhnātu varuṇasya skambhasarjanam asi //

vicṛtto varuṇasya pāśaḥ pratyasto varuṇasya pāśo namo varuṇasya pāśāyāgnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā vāruṇam asi varuṇo 'si dhṛtavrato varuṇasya ṛtasadanam āsīda varuṇāya tvā //MS_1,2.6//

agner janitram asi vṛṣaṇau stha urvaśy asy āyur asi purūravā asi gāyatram asi triṣṭub asi jagad asi //

bhavataṃ naḥ samanasau samokasau sacetasā arepasau //

mā yajñaṃ hiṃsiṣṭaṃ mā yajñapatiṃ jātavedasau śivau bhavatam adya naḥ //

agnā agniś carati praviṣṭā ṛṣīṇāṃ putro adhirāja eṣaḥ //

tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam //

āpataye tvā gṛhṇāmi paripataye tvā gṛhṇāmi tanūnaptre śakmane śakvarāya śakmanā ojiṣṭhāyānādhṛṣṭam asy anādhṛṣyaṃ devānām ojaḥ // abhiśastipā anabhiśastenyam //

anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatir añjasā satyam upāgāṃ suvite mā dhā agne vratapate yā mama tanūr eṣā sā tvayy agne vratapate yā tava tanūr iyaṃ sā mayi saha nau vratapate vratinor vratāny aṃśuraṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tvam indrāya pyāyasvā tubhyam indraḥ pyāyatām āpyāyaya sakhīnt sanyā medhayā svasti te deva soma sutyām aśīya svasty udṛcam eṣṭā rāyā eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyai //

     yā te agne 'yāśayā tanūr varṣiṣṭhā gahenaṣṭhā /
     tveṣaṃ vaco apāvadhīr ugraṃ vaco apāvadhīḥ // svāhā //

yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi tasyai te svāhā //MS_1,2.7//

taptāyanī me 'si vittāyanī me 'sy avatān mā nāthitam avatād vyathitam agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi vasavas tvā harantu gāyatreṇa chandasā vitsva yajñapater yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe 'gne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi rudrās tvā harantu traiṣṭubhena chandasā vitsva yajñapater yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe 'gne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehy ādityās tvā harantu jāgatena chandasā vitsva yajñapater yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe vider agne nabho nāma yat te siṃhīr asi mahiṣīr asi devebhyaḥ śundhasva devebhyaḥ śumbhasvendraghoṣās tvā purastād vasubhiḥ pāntu pitaras tvā manojavā dakṣiṇataḥ pāntu rudrās tvā pracetasaḥ paścāt pāntu viśvakarmā tvādityair uttarāt pātu siṃhīr asi sapatnasāhī svāhā siṃhīr asi rāyaspoṣavaniḥ svāhā siṃhīr asi suprajāvaniḥ svāhā siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā siṃhīr asy āvaha devān devāyate yajamānāya svāhā bhūtebhyas tvā viśvāyur asi pṛthivīṃ dṛṃha dhruvakṣitir asy antarikṣaṃ dṛṃhācyutakṣid asi divaṃ dṛṃhāgner bhasmāsy agneḥ purīṣam asy agneḥ kulāyam asi //

     vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam /
     vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati //MS_1,2.8//

devaśrutau deveṣv āghoṣethām //

     yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
     vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //

     apa janyaṃ bhayaṃ nuda mā cakrā āvṛtsata /
     gṛhaṃ somasya gachataṃ gachad indrasya niṣkṛtam //

     idaṃ viṣṇur vicakrame tredhā nidadhe padā /
     samūḍham asya pāṃsure //

     irāvatī dhenumatī hi bhūtaṃ sūyavasinī manave yaśasye /
     vyaṣkabhnā rodasī viṣṇa ete dādhartha pṛthivīm abhito mayūkhaiḥ //

suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //

     ā no vīro jāyatāṃ karmaṇyo 'bhiśastipā anabhiśastenyaḥ /
     yaṃ bahavo 'nujīvān yo bahūnām asad vaśī //

vaiṣṇavam asi viṣṇus tvottabhnātu //

     divo viṣṇa uta vā pṛthivyā uror vā viṣṇo bṛhato antarikṣāt /
     hastau pṛṇasva bahubhir vasavyair ā prayacha dakṣiṇād ota savyāt //

     viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
     yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //

viṣṇoḥ pṛṣṭham asi viṣṇo rarāṭam asi viṣṇoḥ śipre stho viṣṇoḥ syūr asi viṣṇor dhruvo 'si vaiṣṇavam asi viṣṇave tvā //

     pra tad viṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ /
     yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā //MS_1,2.9//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade 'bhrir asi nārir asīdam ahaṃ rakṣaso grīvā apikṛntāmīdam ahaṃ yo me samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmi bṛhann asi bṛhadrāyā bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīṃ samrāḍ asi sapatnahedam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne nirasto valagaḥ svarāḍ asy abhimātihedam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne nirasto valago virāḍ asi rakṣohedam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne nirasto valagaḥ satrarāḍ asy aśastihedam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne nirasto valagaḥ sarvarāḍ asy arātīyato hantedam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne nirasto valagaḥ //

     saṃmṛśa imān āyuṣe varcase ca devānāṃ nidhir asi dveṣoyavanaḥ /
     yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //

     devānām idaṃ nihitaṃ yad asty athābhāhi pradiśaś catasraḥ /
     kṛṇvāno anyaṃ adharānt sapatnān //MS_1,2.10//

pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanā yavo 'si yavaya dveṣo asmad yavayārātiṃ pitṛṣadanaṃ tvā lokam avastṛṇāmi //

     uñśrayasva vanaspate sajūr devena barhiṣā /
     nitānas tvā māruto nihantu mitrāvaruṇau dhruveṇa dharmaṇā //

[Page I,21]
brahmavaniṃ tvā kṣatravaniṃ paryūhāmi brahma dṛṃha kṣatraṃ dṛṃha rāyaspoṣaṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya dṛṃha //

ghṛtena dyāvāpṛthivī āpṛṇa viśvajanasya chāyāsi //

     pari tvā girvaṇo gira imā bhavantu viśvataḥ /
     vṛddhāyum anu vṛddhayo juṣṭā bhavantu juṣṭayaḥ //

indrāya tvendrasya syūr asīndrasya dhruvo 'sy aindram asīndrāya tvā rakṣoghno vo valagaghnaḥ prokṣāmi vaiṣṇavān rakṣohaṇaṃ tvā valagahanam avasiñcāmi vaiṣṇavaṃ rakṣohaṇaṃ tvā valagahanam avastṛṇāmi vaiṣṇavaṃ rakṣoghnī vāṃ valagaghnī upadadhāmi vaiṣṇavī rakṣoghnī vāṃ valagaghnī paryūhāmi vaiṣṇavī rakṣohaṇaṃ tvā valagahanam āstṛṇāmi vaiṣṇavam //MS_1,2.11//

vibhūr asi pravāhaṇo vahnir asi havyavāhanaḥ śvātro 'si pracetās tutho 'si viśvavedā avasyur asi duvasvān aṅghārir asi bambhārir uśig asi kaviḥ śundhyur asi mārjālīyaḥ samrāḍ asi kṛśānuḥ pariṣadyo 'sy āstavyo nabho 'si pratakvāsaṃmṛṣṭo 'si havyasūdanaḥ sagaro 'si viśvavedā ṛtadhāmāsi svarjyotiḥ samudro 'si viśvavyacā ajo 'sy ekapād ahir asi budhnyaḥ kavyo 'si kavyavāhano raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīḥ //MS_1,2.12//

     tvaṃ soma tanūkṛdbhyo dveṣobhyo 'nyakṛtebhyaḥ /
     uru yantāsi varūtham // svāhā //

juṣāṇo aptur ājyasya vetu // svāhā //

     agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
     yuyodhy asmaj juhurāṇam eno bhūyiṣṭhāṃ te namauktiṃ vidhema //

     uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
     ghṛtaṃ ghṛtavane piba prapra yajñapatiṃ tira // svāhā //

     evā vandasva varuṇaṃ bṛhantaṃ namasyā dhīram amṛtasya gopām /
     sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //

urv antarikṣaṃ vīhy adityāḥ sadā āsīda deva savitar eṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte namo devebhyaḥ svadhā pitṛbhyo nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayy agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi punar nau vratapate vratinor vratāni yathāyathaṃ nau vratapate vratinor vratāni vi vratāni sṛjāvahai //MS_1,2.13//
upāvṛta : FN ⟨ upāvṛtas
upāvṛta : FN Correcturen und Conjecturen zu dem ganzen Werk: lies upāvṛtta statt upāvṛta
upāvṛta : FN cf. 3.9.1:113.14: upāvṛtā iti. avṛtas sg2 aorist

[Page I,23]
aty anyān agāṃ nānyān upāgām arvāk tvā parebhyaḥ paro 'varebhyo 'vidaṃ taṃ tvā juṣāmahe devayajyāyai juṣṭaṃ viṣṇave viṣṇave tvā //

     uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
     ghṛtaṃ ghṛtavane piba prapra yajñapatiṃ tira // svāhā //

     oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
     yā te śivatamā tanūs tayainam upaspṛśa //

     yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
     divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gacha /
     vanaspate śatavalśo viroha sahasravalśā vi vayaṃ ruhema //

pṛthivyai tvāntarikṣāya tvā dive tvā śundhantāṃ lokāḥ pitṛṣadanā yavo 'si yavaya dveṣo asmad yavayārātiṃ pitṛṣadanaṃ tvā lokam avastṛṇāmi //

svāveśo 'sy agregā netπṇām adhi tvā sthāsyati tasya vitsva //

ghṛtena dyāvāpṛthivī āpṛṇa devas tvā savitā madhvānaktu //

indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //

     tā te dhāmāny uśmasi gamadhyai gāvo yatra bhūriśṛṅgā ayāsaḥ /
     atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri //

     viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
     indrasya yujyaḥ sakhā //

[Page I,24]
brahmavaniṃ tvā kṣatravaniṃ paryūhāmi brahma dṛṃha kṣatraṃ dṛṃha rāyaspoṣaṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya dṛṃha //

     tad viṣṇoḥ paramaṃ padaṃ śacyā paśyanti sūrayaḥ /
     divīva cakṣur ātatam //

parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ manuṣyāḥ saha rāyaspoṣeṇa prajayā ca vyayantāṃ divaḥ sānūpeṣa divaṃ te dhūmo gachatv antarikṣaṃ jyotiḥ pṛthivīṃ bhasma svāhā //MS_1,2.14//

iṣe tvopāvīr asy upo devān daivīr viśaḥ prāgur vahnaya uśijo bṛhaspate dhārayā vasūni havyā te svadaṃ deva tvaṣṭar vasu raṇe revatī ramadhvaṃ devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada ṛtasya tvā devahaviḥ pāśena pratimuñcāmy amuṣmai tvā juṣṭaṃ dharṣā mānuṣā adbhyas tvauṣadhībhyo juṣṭaṃ prokṣāmy anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyo 'numānāvaha devān devāyate yajamānāyāpāṃ perur asi svāttaṃ sad dhavir āpo devīḥ svadantu saṃ te vāyur vātena gachatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā ghṛtenāktau paśūṃs trāyethām //
mānuṣās : FN P: mānuṣaḥ

     ye badhyamānam anu badhyamānā anvaikṣanta manasā cakṣuṣā ca /
     agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
ṭaṃ : FN P: tān.

revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //

     tmanāsya haviṣo yaja sam asya tanvā bhava /
     varṣīyo varṣīyaso yajñaṃ yajñapatau dhāḥ //

svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyo lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyo nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyo gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ //

     na vā etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
     yatra yanti sukṛto nāpi duṣkṛtas tatra tvā devaḥ savitā dadhātu //

     śamitāra upetana yajñaṃ devebhir anvitam /
     pāśāt paśuṃ pramuñcata bandhād yajñapatiṃ pari //

     aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
     yo no dveṣṭy adharaḥ sa padyatāṃ tasmin pāśān pratimuñcāma etān //MS_1,2.15//
etān : FN Correcturen und Conjecturen zu dem ganzen Werk.

namas ta ātānānarvā prehi yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇa devīr āpaḥ śuddhā yūyaṃ devān yuyudhvaṃ śuddhā vayaṃ supariviṣṭāḥ pariveṣṭāro vo bhūyāsma vācam asya mā hiṃsīḥ prāṇam asya mā hiṃsīś cakṣur asya mā hiṃsīḥ śrotram asya mā hiṃsīr yat te krūraṃ yad āsthitaṃ tad etena śundhasva devebhyaḥ śumbhasva gātrāṇy asya mā hiṃsīś caritrān asya mā hiṃsīr nābhim asya mā hiṃsīr meḍhram asya mā hiṃsīḥ pāyum asya mā hiṃsīḥ śam adbhyaḥ //

     oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ /
     yā te śivatamā tanūs tayainam upaspṛśa //

pṛthivyai tvā rakṣasāṃ bhāgo 'sīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīṣe tvorje tvā devebhyaḥ śundhasva devebhyaḥ śumbhasva //

ghṛtena dyāvāpṛthivī prorṇuvātām amuṣmai tvā juṣṭaṃ namaḥ sūryasya saṃdṛśe //

urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir vāyoḥ stokānāṃ prayutā dveṣāṃsi svāhordhvanabhasaṃ mārutaṃ devaṃ gachatam //MS_1,2.16//
dveṣāṃsi : FN cf. 3.10.1:131.2
svāhordhvanabhasaṃ : FN cf. 3.10.1:131.2

juṣṭaṃ devebhyo havyaṃ ghṛtāvad amuṣmai tvā juṣṭaṃ reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇvan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ raso ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhā tvā vātāya diśaḥ pradiśa ādiśo vidiśa uddiśo diśa aindraḥ prāṇo aṅge aṅge nidīdhyad aindro 'pāno aṅge aṅge nibobhuvad aindro vyāno aṅge aṅge vibobhuvat //

     deva tvaṣṭar bhūri te sat sametu salakṣma yad viṣurūpaṃ babhūva /
     devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //MS_1,2.17//

samudraṃ gacha svāhāntarikṣaṃ gacha svāhā devaṃ savitāraṃ gacha svāhāhorātre gacha svāhā mitrāvaruṇau gacha svāhā dyāvāpṛthivī gacha svāhā chandāṃsi gacha svāhā somaṃ gacha svāhā yajñaṃ gacha svāhā divyaṃ nabho gacha svāhāgniṃ vaiśvānaraṃ gacha svāhā mano hārdiṃ yachauṣadhībhyas tvā //

     dhāmnodhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
     tato varuṇa no muñca //

     ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
     athā vayam āditya vrate tavānāgaso aditaye syāma //

     sumitrā nā āpā oṣadhayaḥ santu durmitrās tasmai santu /
     yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //MS_1,2.18//

     haviṣmatīr imā āpo haviṣmān devo adhvaraḥ /
     haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ //

[Page I,29]
agner vo 'pannagṛhasya sadasi sādayāmi devānāṃ bhāgadheyīḥ sthendrāgnyor bhāgadheyīḥ stha mitrāvaruṇayor bhāgadheyīḥ stha viśveṣāṃ devānāṃ bhāgadheyīḥ stha sumnāyuvaḥ sumnyāya sumnaṃ dhatta //
viśveṣāṃ : FN Correcturen und Conjecturen zu dem ganzen Werk.
sumnyāya : FN Correcturen und Conjecturen zu dem ganzen Werk.

     hṛde tvā manase tvā dive tvā sūryāya tvā /
     ūrdhvam imam adhvaraṃ divi deveṣu hotrā yacha //

     śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
     śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me //
devīḥ : FN cf. 4.5.2:64.11: dhiṣaṇā ca devīti

devīr āpo apāṃ nāpād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā kārṣy asi samudrasya vo 'kṣityā unnaye vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha vasavo rudrā ādityā etā vaḥ pannejanīḥ samudraṃ gandharveṣṭhām anvātiṣṭhata vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi //

[Page I,30]
     yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
     sa yantā śaśvatīr iṣaḥ //

juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatir yad vāco madhumat tasmai svāhā svāhā sarasvatyai //MS_1,3.1//

nigrābhyāḥ stha devaśrutas tarpayata māyur me tarpayata tarpayata mā prāṃaṃ me tarpayata tarpayata māpānaṃ me tarpayata tarpayata mā vyānaṃ me tarpayata tarpayata mā cakṣur me tarpayata tarpayata mā śrotraṃ me tarpayata tarpayata mā mano me tarpayata tarpayata mā vācam me tarpayata tarpayata mātmānaṃ me tarpayata tarpayata mā prajāṃ me tarpayata tarpayata mā gṛhān me tarpayata tarpayata mā paśūn me tarpayata tarpayata mā gaṇair mā mā vitītṛṣata tarpayata mā //MS_1,3.2//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade grāvāsy adhvarakṛd devebhyo gabhīram imam adhvaraṃ kṛdhi //

     indrāya tvā suṣuttamaṃ madhumantaṃ payasvantam /
     indrāya tvābhimātighna indrāya tvā vasumate rudravata indrāya tvādityavate //

agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //

[Page I,31]
     śvātrāḥ stha vṛtraturo rādhvaṃ gūrtā amṛtasya patnīḥ /
     tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //

yat te soma divi jyotir yat pṛthivyāṃ yad urā antarikṣe tenāsmai yajñapataya uru rāye kṛdhy adhi dhātre voco mā bhair mā saṃvikthā ūrjaṃ dhatsvorjam asmāsu dhehi dhiṣaṇe īḍite īḍethām ūrjaṃ dadhāthām ūrjam asmāsu dhattaṃ mā vāṃ hiṃsiṣaṃ māsmān yuvaṃ hiṃsiṣṭam //MS_1,3.3//

vācaspataye pavasva vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ //

devo devānāṃ pavitram asi yeṣāṃ bhāgo 'si //

madhumatīr nā iṣas kṛdhi svāṃkṛto 'sy urv antarikṣaṃ vīhi viśvebhya indriyebhyo divyebhyaḥ pārthivebhyo manas tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyaḥ prāṇāya tvā yat te somādābhyaṃ nāma jāgṛvi tasmai te soma somāya svāhā prāg apāg adharāg udag etās tvā diśā ādhāvantv amba nismara sam arir vidām //MS_1,3.4//
tvāṣṭu : FN Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā, p. 114

upayāmagṛhīto 'si //

antar yacha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //

     antas te dyāvāpṛthivī dadhāmy antar dadhāmy urv antarikṣam /
     sajoṣā devair avaraiḥ paraiś cāntaryāme maghavan mādayasva //

vāk tvāṣṭu svāhā tvā subhava sūryāya devebhyas tvā marīcipebhyo 'pānāya tvā //MS_1,3.5//

     ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
     upo te andho madyam ayāmi yasya deva dadhiṣe pūrvapeyam //

upayāmagṛhīto 'si vāyave tvā //

     indravāyū ime sutā upa prayobhir āgatam /
     indavo vām uśanti hi //

upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tvā //MS_1,3.6//

     ayaṃ vāṃ mitrāvaruṇā sutaḥ soma ṛtāvṛdhā /
     mamed iha śrutaṃ havam //

[Page I,33]
upayāmagṛhīto asi mitrāvaruṇābhyāṃ tvaiṣa te yonir ṛtāyubhyāṃ tvā //MS_1,3.7//

     yā vāṃ kaśā madhumaty aśvinā sūnṛtāvatī /
     tayā yajñaṃ mimikṣatam //

upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //MS_1,3.8//

upayāmagṛhito 'si devebhyas tvopayāmagṛhīto 'si viśvadevebhyas tvopayāmagṛhīto 'si viśvebhyas tvā devebhyaḥ //

     diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
     yeṣāṃ nāmāni vihitāni dhāmaśaś cittair yajanti bhuvanāya jīvase //

upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //MS_1,3.9//

[Page I,34]
     ayaṃ venaś codayat pṛśnigarbhā jyotirjarāyū rajaso vimāne /
     imam apāṃ saṃgame sūryasya śiśuṃ na viprā matibhī rihanti //

upayāmagṛhīto 'si śaṇḍāya tvaiṣa te yonir vīratāyai tvā //MS_1,3.10//

     taṃ pratnathā pūrvathā viśvathemathā jyeṣṭharājaṃ barhiṣadaṃ svardṛśam /
     pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantam anu yāsu vardhase //

upayāmagṛhīto 'si markāya tvaiṣa te yoniḥ prajābhyas tvā //MS_1,3.11//

apanuttau śaṇḍāmarkau saha tena yaṃ dviṣmo 'chinnasya te deva soma dakṣasya rāyaspoṣasya suvīryasyābhirahītāraḥ syāma //

tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //

     indreṇa manyunā yujāvabādhe pṛtanyataḥ /
     ghnatā vṛtrāny aprati //

saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yachataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //

     yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
     yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //MS_1,3.12//

     ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa stha /
     apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
devāso : FN emended. Ed.: davāso.

upayāmagṛhīto 'sy āgrāyāṇo 'si svāgrāyaṇo jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇaiṣa te yonir viśvebhyas tvā devebhyaḥ //MS_1,3.13//

upayāmagṛhīto 'si //

     indrāya tvā bṛhadvate vayasvata ukthāyuvam /
     yat ta indra bṛhad vayas tasmai tvā viṣṇave tvā //

eṣa te yonir indrāya tvopayāmagṛhīto 'si devebhyas tvā devāyuvaṃ gṛhṇāmi punarhavir asi devebhyas tvā devāyuvaṃ pṛṇacmi yajñasyāyuṣe //MS_1,3.14//

     mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ā jātam agnim /
     kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ //

upayāmagṛhīto 'si vaiśvānarāya tvā //

dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //

     dhruvaṃ dhruveṇa haviṣā vaḥ somaṃ nayāmasi /
     yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //

divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān //MS_1,3.15//

upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //MS_1,3.16//

     indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
     asya pātaṃ dhiyeṣitā //

upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //MS_1,3.17//

[Page I,37]
     omāsaś carṣaṇīdhṛto viśve devāsā āgata /
     dāśvāṃso dāśuṣaḥ sutam //

upayāmagṛhīto 'si viśvebhyas tvā devebhya eṣa te yonir viśvebhyas tvā devebhyaḥ //MS_1,3.18//

     indra marutva iha pāhi somaṃ yathā śāryāte apibaḥ sutasya /
     tava praṇītī tava śūra śarmann āvivāsanti kavayaḥ suyajñāḥ //

upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //MS_1,3.19//

     janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /
     avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //

upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //MS_1,3.20//

     marutvantaṃ vṛṣabhaṃ vāvṛdhānam akavāriṃ divyaṃ śāsam indram /
     viśvāsāham avase nūtanāyograṃ sahodām iha taṃ huve //

upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //MS_1,3.21//

[Page I,38]
     marutvaṃ indra vṛṣabho raṇāya pibā somam anuṣvadhaṃ madāya /
     āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //

upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //MS_1,3.22//

     sajosā indra sagaṇo marudbhiḥ somaṃ piba vṛtrahā śūra vidvān /
     jahi śatrūṃr apa mṛdho nudasvāthābhayaṃ kṛṇuhi viśvato naḥ //

upayāmagṛhīto 'sīndrāya tvā marutvata eṣa te yonir indrāya tvā marutvate //MS_1,3.23//

     mahaṃ indro ya ojasā parjanyo vṛṣṭimaṃ iva /
     stomair vatsasya vāvṛdhe //

upayāmagṛhīto 'si mahendrāya tvaiṣa te yonir mahendrāya tvā //MS_1,3.24//

     mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
     asmadryag vāvṛdhe vīryāyoruḥ pṛthuḥ sukṛtaḥ kartṛbhir bhūt //

upayāmagṛhīto 'si mahendrāya tvaiṣa te yonir mahendrāya tvā //MS_1,3.25//

[Page I,39]
     kadā cana starīr asi nendra saścasi dāśuṣe /
     upopen nu maghavan bhūyā in nu te dānaṃ devasya pṛcyate //

upayāmagṛhīto 'sy ādityebhyas tvā //

     kadā cana prayuchasy ubhe nipāsi janmanī /
     turīyāditya savanaṃ ta indriyam ātasthā amṛtaṃ divi //

upayāmagṛhīto 'sy ādityebhyas tvā //

     yajño devānāṃ pratyetu sumnam ādityāso bhavatā mṛḍayantaḥ /
     ā vo 'rvācī sumatir vavṛtyād aṃhoś cid yā varivovittarāsat //

     ahaṃ parastād aham avastād ahaṃ viśvasya bhuvanasya rājā /
     ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //

     unnambhaya pṛthivīṃ bhindhy ado divyaṃ nabhaḥ /
     udno divyasya no dhātar īśāno viṣyā dṛtim //MS_1,3.26//

     adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya paripāhi no vṛdhe /
     hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //

upayāmagṛhīto 'si sāvitro 'si janadhāyā jinva yajñaṃ jinva yajñapatim abhi savanāni pāhy atas tvā viṣṇuḥ pātu viśaṃ tvaṃ pāhīndriyeṇa //MS_1,3.27//

[Page I,40]
upayāmagṛhīto 'si //

suśarmāsi supratiṣṭhāno bṛhadukṣe namaḥ //

eṣa te yonir viśvebhyas tvā devebhyaḥ //MS_1,3.28//

upayāmagṛhīto 'si bṛhaspatisutasya ta inda indriyāvataḥ //

patnīvantaṃ grahaṃ rādhyāsam //

agnā3i patnīvā3nt sajūs tvaṣṭrā somaṃ piba //MS_1,3.29//

upayāmagṛhīto 'si harir asi hāriyojano harivān haryoḥ sthātā stutastomasya te deva soma śastokthasyeṣṭayajuṣaḥ //

harivato hāriyojanasya harivantaṃ grahaṃ rādhyāsam //

haryor dhānā harivatīḥ sahasomā indrāya rayyai tvā poṣāya tvā //MS_1,3.30//

[Page I,41]
     agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
     āre bādhasva duchunām //

upayāmagṛhīto 'si agnaye tvāyuṣmata eṣa te yonir agnaye tvāyuṣmate //MS_1,3.31//

     ojas tad asya titviṣa ubhe yat samavartayat /
     indraś carmeva rodasī //

upayāmagṛhīto 'sīndrāya tvaujasvata eṣa te yonir indrāya tvaujasvate //MS_1,3.32//

     adṛśrann asya ketavo vi raśmayo janaṃ anu /
     bhrājanto agnayo yathā //

upayāmagṛhīto 'si sūryāya tvā bhrājasvata eṣa te yoniḥ sūryāya tvā bhrājasvate //MS_1,3.33//

     indram id dharī vahato 'pratidhṛṣṭaśavasam /
     ṛṣīṇāṃ ca stutīr upa yajñaṃ ca mānuṣāṇām //

upayāmagṛhīto 'sīndrāya tvā harivata eṣa te yonir indrāya tvā harivate //MS_1,3.34//

upayāmagṛhīto 'si prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmi rātaṃ devebhyo dakṣāya dakṣavṛdham agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ pṛthivyai tvāntarikṣāya tvā dive tvādbhyas tvauṣadhībhyo vanaspatibhyas tvā prāṇāya tvāpānāya tvā vyānāya tvā sate tvāsate tvā bhūtāya tvā bhavyāya tvā yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //

     tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
     tāsām ekām adadhur martye bhujaṃ lokam u dve upa jāmī īyatuḥ //MS_1,3.35//

     agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
     sa naḥ pāvako draviṇaṃ dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma //

agnaye tvā pravṛhāmi gāyatreṇa chandasendrāya tvā pravṛhāmi traiṣṭubhena chandasādityebhyas tvā pravṛhāmi jāgatena chandasā reśīnāṃ tvā patmann ādhūnomi māndānāṃ tvā patmann ādhūnomi bhandanānāṃ tvā patmann ādhūnomi pūtanānāṃ tvā patmann ādhūnomi pastyānāṃ tvā patmann ādhūnomi mādhvīnāṃ tvā patmann ādhūnomi madughānāṃ tvā patmann ādhūnomi devayānīnāṃ tvā patmann ādhūnomy upayāmagṛhīto 'si śukraṃ tvā śukra śukrāya gṛhṇāmy ahno rūpe sūryasya raśmiṣu //

ā samudrā acucyavur divo dhārā asaścata //

[Page I,43]
kakubhaṃ rūpaṃ vṛṣabhasya rocate bṛhad vasūnām ādhītau rudrāṇāṃ karmann ādityānāṃ cetasīndrāya tvā vibhūvase juhomy uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehy asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //MS_1,3.36//

     ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ /
     dṛśe viśvāya sūryam //

     citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
     āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //

dyāṃ gacha svar gacha rūpaṃ vo rūpeṇābhyemi vayasā vayas tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //

etat te agne rādha eti somacyutaṃ tan mitrasya pathā naya //

     ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
     ayaṃ śatrūn jayatu jarhṛṣāṇo 'yaṃ vājaṃ jayatu vājasātau //

ṛtasya pathā preta candradakṣiṇā brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ṛṣim ārṣeyaṃ sudhātudakṣiṇam //

vi svaḥ paśya vyantarikṣaṃ yatasva sadasyair asmadrātā madhumatīr devatrā gachata pradātāram āviśatānavahāyāsmān devagānena pathā sukṛtāṃ loke sīdata tan naḥ saṃskṛtam //MS_1,3.37//

     dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
     viṣṇus tvaṣṭā prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu //

     sam indra no manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svastyā /
     saṃ brahmaṇā devakṛtaṃ yad asti saṃ devānāṃ sumatau yajñiyānām //

     saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
     tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //

     sugā vo devāḥ sadanā kṛṇomi ya ājagmedaṃ savanaṃ juṣāṇāḥ /
     jakṣivāṃsaḥ papivāṃsaś ca viśve 'sme dhatta vasavo vasūni //

     yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
     vahamānā bharamāṇā havīṃṣy asuṃ gharmaṃ divam ātiṣṭhatānu //

     yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
     ṛdhag ayāḍ ṛdhag utāśamiṣṭa vidvān prajānann upayāhi yajñam //

yajña yajñaṃ gacha yajñapatiṃ gacha svaṃ yoniṃ gacha svāhaiṣa te yajño yajñapate sahasūktavākaḥ suvīras tena saṃbhava bhrājaṃ gacha devā gātuvido gātuṃ vittvā gātum ita manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhā //MS_1,3.38//

     uruṃ hi rājā varuṇaś cakāra sūryāya panthām anvetavā u /
     apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //

śataṃ te rājan bhiṣajaḥ sahasram urvī gabhīrā sumatiṣ ṭe astu //

āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat //

agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //

damedame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //

     samudre te hṛdayam apsv antaḥ saṃ tvā viśantv oṣadhīr utāpaḥ /
     yajñasya te yajñapate sūktoktau namovāke vidhema // svāhāvabhṛtha nicuṅkuṇa nicerur asi nicuṅkuṇo gṛhaṃ gṛho 'va no devair devakṛtam eno yakṣy ava martyair martyakṛtaṃ cikitvān uror ā no deva riṣas pāhy apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi vicṛtto varuṇasya pāśaḥ pratyasto varuṇasya pāśo namo varuṇasya pāśāyonnetar vasīyo nā unnayābhi //

     udut te madhumattamā giraḥ stomāsa īrate /
     satrājito dhanasā akṣitotayo vājayanto rathā iva //

     kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhitam ānaśuḥ /
     udeta prajām uta varco dadhānā yuṣmān rāya uta yajñā asaścata //

     gāyatraṃ chando anu saṃrabhadhvam athā syāta surabhayo gṛheṣu /
     edho 'sy edhiṣīmahi samid asi samedhiṣīmahi //

     apo adyānvacāriṣaṃ rasena samasṛkṣmahi /
     payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //MS_1,3.39//

[Page I,47]
     mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
     mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema //

agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //

     agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
     vyantu devā haviṣo me asyā devā yantu sumanasyamānāḥ //

     yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍhave jātavedaḥ /
     indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //

     asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
     asmākaṃ santv āśiṣaḥ //

     ām āśiṣo dohakāmā indravanto havāmahe /
     dhukṣīmahi prajām iṣam //

sā me satyāśīr devān gamyājj uṣṭāj juṣṭatarā paṇyāt paṇyatarā //

[Page I,48]
areḍatā manasā devān gacha yajño devān gachatu yajño devān gamyāt //

     vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
     dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //

     iṣṭo yajño bhṛgubhir draviṇodā yatibhir āśīrdā vasubhiḥ /
     aṅgiraso me asya yajñasya prātaranuvākair ahauṣuḥ //

tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgachatv ado māgachatv ado māgamyāt //MS_1,4.1//

saṃ yajñapatir āśiṣā sad asi san me bhūyāḥ pūrṇam asi pūrṇaṃ me bhūyāḥ sarvam asi sarvaṃ me bhūyā akṣitam asy akṣitaṃ me bhūyāḥ prācyā diśā devā ṛtvijo mārjayantāṃ dakṣiṇayā diśā māsāḥ pitaro mārjayantāṃ pratīcyā diśā gṛhāḥ paśavo mārjayantām udīcyā diśāpā oṣadhayo vanaspatayo mārjayantām ūrdhvayā diśā yajñaḥ saṃvatsaro mārjayatāṃ viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandasā nirbhaktaḥ sa yaṃ dviṣmo viṣṇur antarikṣe vyakraṃsta traiṣṭubhena chandasā nirbhaktaḥ sa yaṃ dviṣmo viṣṇur divi vyakraṃsta jāgatena chandasā nirbhaktaḥ sa yaṃ dviṣmo 'ganma svaḥ saṃ jyotiṣābhūmedam aham amuṣya prāṇaṃ niveṣṭayāmi tejo 'si sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśavo 'gne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā asthūri ṇau gārhapatyaṃ dīdāyañ śataṃ himā dvāyū rādhāṃsi saṃprñcānā asaṃpṛñcānau tanvo 'sā anu mā tanv achinno divyas tantur mā mānuṣaś chedi divyād dhāmno mā chitsi mā mānuṣād jyotiṣe tantave tvā //MS_1,4.2//

     ye devā yajñahanaḥ pṛthivyām adhy āsate /
     agnir nas tebhyo rakṣatu gachema sukṛto vayam //

     ye devā yajñamuṣaḥ pṛthivyām adhy āsate /
     agnir nas tebhyo rakṣatu gachema sukṛto vayam //

     yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
     gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //

     ye devā yajñahano antarikṣe adhy āsate /
     vāyur nas tebhyo rakṣatu gachema sukṛto vayam //

     ye devā yajñamuṣo antarikṣe adhy āsate /
     vāyur nas tebhyo rakṣatu gachema sukṛto vayam //

     āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
     nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //

ye devā yajñahano divy adhy āsate sūryo nas tebhyo rakṣatu gachema sukṛto vayam //

     ye devā yajñamuṣo divy adhy āsate /
     sūryo nas tebhyo rakṣatu gachema sukṛto vayam //

     yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
     tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //

vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam //

     ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇam /
     vedo vājaṃ dadātu me //

[Page I,51]
nir dviṣantaṃ nir arātiṃ daha rudrās tvāyachann ādityās tvāstṛṇan //

     gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
     iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān //

     saṃ patnī patyā sukṛteṣu gachatāṃ yajñasya yuktau dhuryā abhūtām /
     āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā //
abhūtām : FN Correcturen und Conjecturen zu dem ganzen Werk.

patni patny eṣa te loko namas te astu mā mā hiṃsīr yā sarasvatī veśayamanī tasyai svāhā //

yā sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma //

     ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
     ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā //MS_1,4.3//

devān janam agan yajñas tato mā yajñasyāśīr āgachatu pitṝn janam agan yajñas tato mā yajñasyāśīr āgachatu manuṣyān janam agan yajñas tato mā yajñasyāśīr āgachatv apa oṣadhīr vanaspatīn janam agan yajñas tato mā yajñasyāśīr āgachatu pañcajanaṃ janam agan yajñas tato mā yajñasyāśīr āgachatu pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmi pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmi pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmi pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmi pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmi caros tvā pañcabilasya dhartrāya gṛhṇāmi //

     dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
     devavītyai tvā gṛhṇāmi //

bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasya devatābhyas tvā devatābhir gṛhṇāmi //MS_1,4.4//

samṛtayajño vā eṣa yad darśapūrṇamāsau kasya vāha yakṣyamāṇasya devatā yajñam āgachanti kasya vā na bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvo bhūte devatā abhiyajate mamāgne varco vihaveṣv astv iti pūrvam agniṃ gṛhṇāti devatā vā etat pūrvedyur agrahīt tāḥ śvo bhūte 'bhiyajate barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyāṃ purā vatsānām apākartor daṃpatī aśnīyātāṃ hastā avanijya dakṣiṇato 'gnim upatiṣṭhetāgne vratapate vratam ālapsya ity agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛd vratapataya eva procya vratam ālabhate 'gniṃ hotāram upa taṃ huva iti yena havir nirvapsyant syāt tad abhimṛśed devatānāṃ vā eṣa graho devatā vā etad agrahīd yunajmi tvā brahmaṇā daivyeneti paridhiṣu paridhīyamāṇeṣu vaded agner vā eṣa yogo 'gnim etad yunakti yunakto 'smai havyaṃ vahaty asmāsv indra indriyaṃ dadhātv itīḍāyām upahūyamānāyāṃ vaded iḍāyā vā eṣa dohā iḍāṃ vā etad duhe 'tho indriyaṃ vā iḍendriyam evātman dhatta ām āśiṣo dohakāmā ity āśiṣo vai dohakāmā yajamānam abhisarpanti tā dakṣiṇato yajamānalokam upatiṣṭhate tā yathā dhenavo 'dugdhā apakrāmanty evam asmād āśiṣo 'dugdhā apakrāmanti ya evaṃ na vedātha ya evaṃ vedāśiṣa eva duhe sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet satyāṃ vā etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta etad dha sma vā āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti sahasreṇa yakṣīyeti ha sma vāva tataḥ purāha vi te muñcāmi raśanāṃ vi raśmīn iti paridhiṣu prahriyamāṇeṣu vaded devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamaug iṣṭo yajño bhṛgubhir iti yajñasya vā eṣa doho yajñam etad duha etad dha sma vā āha kapivano bhauvāyanaḥ kim u sa yajñena yajeta yo gām iva yajñaṃ na duhīta sudohataro hi gor iti //MS_1,4.5//

saṃ yajñapatir āśiṣeti yajamāno yajamānabhāgaṃ prāśnāti yajamāno vai yajñapatir yajño yajamānabhāgo yad yajamāno yajamānabhāgaṃ prāśnāti yajñapatā eva yajñaṃ pratiṣṭhāpayati yadi pravaset samiṣṭayajuṣā saha juhuyād agnā eva yajñaṃ pratiṣṭhāpayati yad dhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte 'tha yad dhavir nirvapsyan yajamānāya prāha yajñapater evādhi yajñaṃ nirmimīte 'gnir vai bhūyāṃsaṃ pradahaty etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante 'chinnaṃ srāvāyitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte dvayā vai devā yajamānasya gṛham āgachanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nya ete vai devā ahutādo yad brāhmaṇā etaddevatya eṣa yaḥ purānījāna ete vā etasya prajāyāḥ paśūnām īśate te 'syāprītā iṣam ūrjam ādāyāpakrāmanti yad anvāhāryam anvāharati tān eva tena prīṇāti dakṣiṇataḥsadbhyaḥ parihartavā āha dakṣiṇāvataiva yajñena yajata āhutibhir eva devān hutādaḥ prīṇāti te 'smai prītā iṣam ūrjaṃ niyachanti //MS_1,4.6//

sad asi san me bhūyā ity āśiṣo vā etās tā evāvarunddhe pūrṇam asi pūrṇaṃ me bhūyā iti pūrṇo ha vā amutrāṅgaiḥ saṃbhavati sarvam asi sarvaṃ me bhūyā iti sarvo ha vā amutrāṅgaiḥ saṃbhavaty akṣitam asy akṣitaṃ me bhūyā ity akṣito ha vā amutrāṅgaiḥ saṃbhavati prācyā diśā devā ṛtvijo mārjayantām ity etā vai yajñasya mṛṣṭaya etāḥ śāntayas tā baijavāpayo vidām akraṃs teṣāṃ mṛṣṭo yajñaḥ śānto 'bhūd aghātukaḥ paśupatiḥ paśūṃs tad ya evaṃ veda mṛṣṭa evāsya yajñaḥ śānto bhavaty aghātukaḥ paśupatiḥ paśūn viṣṇuḥ pṛthivyāṃ vyakraṃsta gāyatreṇa chandaseti viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyaṃs tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam ety aganma svar iti svargam eva lokam eti saṃ jyotiṣābhūmeti jyotir hi svargo loka idam aham amuṣya prāṇaṃ niveṣṭayāmīti prāṇam evāsya niveṣṭayatītthaṃ paryāvartata evaṃ hi yajñaḥ paryāvartate 'tho amuṣya vā etad ādityasyāvṛtam anu paryāvartate tejo 'sīty āha tejo hy agniḥ sa vai hitvā prajāṃ ca paśūṃś ca svar eti yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhaty agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ sarvam āyur ito nārtiṃ nītaḥ putrasya nāma gṛhṇāti prajām evānu samatānīt sa vai mānuṣam evābhy upāvartate manuṣyasya hi nāma gṛhṇāti yad āhāchinno divyas tantur mā mānuṣaś chedīti divyaṃ caiva mānuṣaṃ ca samatānīd divyād dhāmno mā chitsi mā mānuṣād ity ubhā imaṃ lokaṃ jayataḥ saha svarge loke bhavataḥ //MS_1,4.7//
'bhūd : FN from abhūd. Ed.: bhūd

iti ya eva devā yajñahanaś ca yajñamuṣaś ca pṛthivyāṃ tāṃs tīrtvāntarikṣam āruhad ya eva devā yajñahanaś ca yajñamuṣaś cāntarikṣe tāṃs tīrtvā divam agan ya eva devā yajñahanaś ca yajñamuṣaś ca divi tāṃs tīrtvā sajātānāṃ madhye śraiṣṭhyā ādhād enaṃ śiro vā etad yajñasya yat puroḍāśaḥ keśā vedo yad vedena puroḍāśaṃ saṃmārṣṭi yajñasya sarvatvāyātho medhyatvāya yajño vai devebhyas tiro 'bhavat taṃ devā vedenāvindaṃs tad vedasya vedatvaṃ yad vedena vedyām āste yajñam evāsmai vindati patnyai vedaṃ prayachati duranuvedo vā amutra yajño yajñam evāsmai vindati triḥ prayachati triṣatyā hi devā upasthā āsyate pumāṃsaṃ jānukā bhavati paśavo vai veda oṣadhayo hy eṣa eṣa khalu vai paśūnāṃ loko yad antarāgnī sve vā etal loke yajamāno bhrātṛvyasya paśūn vṛṅkte 'rdhamāse'rdhamāse vai yajño vichidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai taṃ saṃtatam uttare 'rdhamāse 'bhiyajate gomaṃ agne 'vimaṃ aśvī yajña iti gomantam evāvimantam aśvinaṃ yajñam akar iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ity āśiṣam evāśāste saṃ patnī patyā sukṛteṣu gachatām ity eṣa vai patnyā yajñasyānvārambhaḥ saha svarge loke bhavato yā vā etasya patnī saitaṃ saṃprati paścād anvāste yat saṃprati paścād anvāsīta prajām asyā nirdahed yad āha patni patny eṣa te loka iti lokam evāsyā akar anirdāhuko 'syāḥ prajāṃ bhavati yā sarasvatī veśayamanīti veśayamanaṃ veśān evāsmai tena yachaty utāsyājīvantaḥ sajātā upāsate vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmaha iti māṃsaṃ tu na paceyus tasminn agnau yat paceyuḥ kravyādaṃ kuryur na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvaty ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūr ayā maryādhair yeṇeti khalu vā āhur yac caivātra yajñe kriyate yac ca na yāṃ caivātra yajñasya prāyaścittiṃ vidma yāṃ ca na tasyaiṣobhayasya prāyaścittiḥ //MS_1,4.8//
asya : FN Mittwede. Ed.: vācaminvasya

devān janam agan yajña iti skannam abhimantrayeta janaṃ vā etad yajñasya gachati yat skandati jano hīyam asmad adhi yajñasya vā etaj janaṃ gatasyāśiṣam avarunddhe pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajño yāvān eva yajñas tam ālabdhāyaṃ vāva yaḥ pavata eṣa yajñas tam evāgrahīt pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilaṃ paśūn evāgrahīt pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt tenāsya pṛṣṭhavantau darśapūrṇamāsau saṃtatā avichinnau bhavataḥ pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāś chandāṃsy evāgrahīc caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabila imān eva lokān agrahīt //

     dhāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam /
     devavītyai tvā gṛhṇāmi //

iti prajñāta ājyagrahaḥ pathāgād bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste havyaṃ devebhya āśiṣo yajamānāya devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //MS_1,4.9//

[Page I,58]
devatānāṃ vā etad āyatanaṃ yad āhavanīyo yad antarāgnī tat paśūnāṃ manuṣyāṇāṃ gārhapatyaḥ pitπṇām odanapacanaḥ sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgachanti ya evaṃ veda pūrvaṃ cāgnim aparaṃ ca paristarītavā āha manuṣyāṇāṃ vai navāvasānaṃ priyaṃ navāvasānam evākar medhyatvāyāgner jihvāsi vāco visarjanam iti puroḍāśyān āvapati devatānāṃ vā eṣa graho devatā vā etad agrahīd etad dha sma vā āhāruṇa aupaveśir ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi saṃsthitena yajñena saṃsthāṃ gachānīti tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gachati saṃsthitena yajñena saṃsthāṃ gachaty aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi // iti devā yajñād rakṣāṃsy apāghnata yad aulūkhalā udvādayanti dṛṣadau samāghnanti // haviṣkṛd ehi // ity āha rakṣasām apahatyay apaḥ praṇīya vācaṃ yachati manasā vai prajāpatir yajñam atanutaulūkhalayor udvaditor adhvaryuś ca yajamānaś ca vācaṃ yachetāṃ prajāpatir eva bhūtvā manasā yajñaṃ tanvāte na sarvāṇi saha yajñāyudhāni prahṛtyāni mānuṣaṃ tat kriyate naikamekaṃ pitṛdevatyaṃ tad dvedve saha prahṛtye yājyānuvākyayo rūpam upavasaty ubhayāṃs tena paśūn avarunddhe grāmyāṃs cāraṇyāṃś ca yad grāmyasya nāśnāti tena grāmyān avarunddhe 'tha yad āraṇyasyāśnāti tenāraṇyān atho indriyaṃ vā āraṇyam indriyam evātman dhatte na māṣāṇām aśnīyād ayajñiyā vai māṣā na tasya sāyam aśnīyād yasya prātar yakṣyamāṇaḥ syād apratijagdhena vai devā havyena vasīyobhūyam agachan pratijagdhenāsurāḥ parābhavaṃs tad apratijagdhena vā etad dhavyena yajamāno vasīyobhūyaṃ gachati parāsya bhrātṛvyo bhavati yo vai śraddhām anālabhya yajate pāpīyān bhavaty āpo vai śraddhā na vācā gṛhyante na yajuṣāti vā etā vācaṃ nedanty ati vartraṃ manas tu nātinedanti yarhy apo gṛhṇīyād imāṃ tarhi manasā dhyāyed iyaṃ vā etāsāṃ pātram anayaivainā agrahīc chraddhām ālabhya yajate na pāpīyān bhavati //MS_1,4.10//

brahmavādino vadanti predhmam ukṣanti pra havir idhmaḥ prathama āhutīnāṃ kasmād anyeṣāṃ haviṣāṃ yājyānuvākyāḥ santi kasmād idhmasya neti //

agnaye samidhyamānāyānubrūhi // iti puronuvākyā sāmidhenīr yājyopavāko vaṣaṭkāro yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate yad anāptaṃ vi yajñaś chidyate kṣodhuko yajamāno bhavati paridhānīyayā sāmidhenīnām uttamam idhmasya samardhayaty akṣodhuko yajamāno bhavati nāsyātiriktam ātman jāyate yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati //

o śrāvaya // iti caturakṣaram //

astu śrauṣaṭ // iti caturakṣaram //

ye yajāmahe // iti pañcākṣaraṃ dvyakṣaro vaṣaṭkāra eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyatto yady anuvākyāyā eti yadi yājyāyā ataś ced eva naiti nāsya yajño vyathate prajāpatau yajñena pratitiṣṭhati na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe yasya ha tv eva bruvāṇo yajate taṃ tad iṣṭam āgachati netaram upanamati tat pravare pravaryamāṇe brūyāt //

devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje yo 'smi sa san karomi śunaṃ ma iṣṭaṃ śunaṃ śāntaṃ śunaṃ kṛtaṃ bhūyāt // iti tad ya eva kaś ca sa san yajate taṃ tad iṣṭam āgachati netaram upanamati //

yajñasya tvā pramayābhimayā parimayonmayā parigṛhṇāmi // iti gāyatrī vai yajñasya pramā triṣṭub abhimā jagatī parimānuṣṭub unmaitāni vai chandāṃsi yajñaṃ vahanti tair evainaṃ parigṛhṇāti //MS_1,4.11//

keśinaṃ vai dārbhyaṃ gandharvāpsaraso 'pṛchan kathā yajamāno yajamānena bhrātṛvyeṇa sadṛṅṅ asīty ahaṃ vedā ity abravīt te 'bruvann aṅga no yajñaṃ vyācakṣvā iti tebhyo yajñaṃ vyācaṣṭa te 'bruvann utaitena yajamāno yajamānād bhrātṛvyāt pāpīyānt syād iti te 'bruvaṃs tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasīti tasmā āhutīr yajñaṃ vyadadhus tataḥ keśī ṣaṇḍikam audbhārim abhyabhavad abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ veda prāṇo vā āghāraḥ pūrvārdhe hotavyo mukhata evāsya prāṇaṃ dadhāti prāṇo vā āghāro madhyato hotavyo madhyata evāsya prāṇaṃ dadhāty āghāraṃ bhūyiṣṭham āhutīnāṃ juhuyāt prāṇo vā āghāraḥ prāṇam evāsya bhūyiṣṭhaṃ karoti saṃtatam āghāram āghārayet prāṇo vā āghāraḥ prāṇasya saṃtatyay ūrdhvam āghāram āghārayet svargakāmasya yajamāno vā āghāro yajamānam eva svargaṃ lokaṃ gamayati yaṃ dviṣyāt tasya nyañcam āghārayet pāpīyān bhavaty abhikrāmantī vā ekāhutir apakrāmanty ekā pratiṣṭhitaikā yām abhikrāmaṃ juhoti sābhikrāmantī yām apakrāmaṃ juhoti sāpakrāmantī yāṃ samānatra tiṣṭhan juhoti sā pratiṣṭhitā yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt tena so 'bhitaraṃ vasīyāñ śreyān bhavaty atha yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyāpakrāmaṃ juhuyāt tena so 'pataraṃ pāpīyān bhavaty atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya samānatra tiṣṭhan juhuyāt tena sa na vasīyān na pāpīyān bhavaty ṛtavo vai prayājāḥ samānatra hotavyā ṛtūnāṃ pratiṣṭhityai yāgner ājyabhāgasya sottarārdhe hotavyā tato yottarā sā rakṣodevatyā yā somasyājyabhāgasya sā dakṣiṇārdhe hotavyā tato yā dakṣiṇā sā pitṛdevatyaitad vā antarāhutīnāṃ lokaḥ kḷptā asyāhutayo yathāpūrvaṃ hūyante ya evaṃ veda dhūme juhoti tāṃ tamasi juhoti tato yajamāno 'rocuko bhavati yām aṅgāreṣu juhoti sāndhāhutis tato yajamānasya cakṣuḥ pramāyukaṃ bhavaty ubhe jyotiṣmati hotavye rocuko yajamāno bhavati nāsya cakṣuḥ pramīyate yām abrāhmaṇaḥ prāśnāti sā skannāhutis tasyā vasiṣṭha eva prāyaścittiṃ vidāṃcakāra //

bradhna pāhi // iti puroḍāśam abhimṛśed bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti kurvato me mā kṣeṣṭa dadato me mopadasat // iti dakṣiṇīyeṣv eva yajñaṃ pratiṣṭhāpayaty askannam avikṣubdham uta yām abrāhmaṇaḥ prāśnāti sāsya hutaiva bhavati //MS_1,4.12//

yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutis tato yajamānasya citraṃ pramāyukaṃ bhavati citraṃ deyaṃ saiva tasya prāyaścittir atha yasyotpūtaṃ skandati sā vai skannā nāmāhutis tato yajamānaḥ pramāyuko bhavati varo deyaḥ saiva tasya prāyaścittir atha yasya puroḍāśau duḥśṛtau bhavatas tad dhavir yamadevatyaṃ yadā tad dhaviḥ saṃtiṣṭhetātha catuḥśarāvam odanaṃ paktvā brāhamaṇebhyo jīvataṇḍulam ivopaharet saiva tasya prāyaścittir atha yasya puroḍāśau kṣāyatas taṃ yajñaṃ varuṇo gṛhṇāti yadā tad dhaviḥ saṃtiṣṭhetātha tad eva havir nirvaped yajño hi yajñasya prāyaścittir atha yo 'dakṣiṇena yajñena yajate taṃ yajamānaṃ vidyād adakṣiṇena hi vā ayaṃ yajñena yajate 'tha na vasīyān bhavatīty urvarā samṛddhā deyā saiva tasya prāyaścittir atha yasya kapālaṃ bhidyeta tat saṃdadhyād gāyatryā tvā śatākṣarayā saṃdadhāmi // iti vāg vai gāyatrī śatākṣarā vācaivainat saṃdadhāty atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāl lokād antardadhāti yadā tad dhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvaped ayaṃ vā agnir vaiśvānara imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityay atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutir agnīdhaṃ brūyāt //
yajñena : FN Correcturen und Conjecturen zu dem ganzen Werk.

etāṃ saṃkaṣya juhudhi // ity agnir vai sarvā devatāḥ sarvābhir evāsya devatābhir hutaṃ bhavati pūrṇapātram agnīdhe deyaṃ saiva tasya prāyaścittir yajamāno vai juhūr bhrātṛvya upabhṛn na prakṣiṇateva hotavyaṃ yat prakṣiṇīyād yajamānaṃ prakṣiṇīyād vyṛṣateva hotavyaṃ deveṣavo vā etā yad āhutayo yaṃ dviṣyāt taṃ tarhi manasā dhyāyed deveṣubhir evainaṃ vyṛṣati stṛṇuta eva paśavo vā āhutayo rudro 'gniḥ sviṣṭakṛn na saha hotavyaṃ yat saha juhuyād rudrāyāsya paśūn apidadhyād uttarārdhapūrvārdhe hotavyam āhutīnām asaṃsṛṣṭyay atho evam asya rudraḥ paśūn anabhimānuko bhavati //MS_1,4.13//

āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsā ālapsyamāno 'gnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate jayān u tvo juhvati devāś ca vā asurāś cāspardhanta sa prajāpatir etān jayān apaśyat tān indrāya prāyachat taiḥ saṃstambhaṃsaṃstambham asurān ajayat saṃstambhaṃsaṃstambhaṃ bhrātṛvyaṃ jayati yasyaite hūyante //

ākūtaṃ cākūtiś ca // iti yajño vā ākūtaṃ dakṣiṇākūtiḥ //

cittaṃ ca cittiś ca // iti mano vai cittaṃ vāk cittiḥ //

ādhītaṃ cādhītiś ca // iti prajā vā ādhītaṃ paśavā ādhītiḥ //

vijñātaṃ ca vijñātiś ca // ity ṛg vai vijñātaṃ sāma vijñātiḥ //

bhagaś ca kratuś ca // iti prajāpatir vai bhago yajñaḥ kratuḥ //

darśaś ca pūrṇamāsaś ca // iti darśapūrṇamāsā eva tad dvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇa ugraḥ pṛtanāsu jiṣṇuḥ //
dvādaśa : FN cf. 4.5.7:74.8

tebhir vājaṃ vājayanto jayema tebhir viśvāḥ pṛtanā abhiṣyāma // iti trayodaśīm āhutiṃ juhuyād asti māsas trayodaśas tam evaitayāptvāvarunddhe //

agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //

asyā janatāyāḥ śraiṣṭhyāya svāhā // iti juhuyād yatra kāmayeta citram asyāṃ janatāyāṃ syām iti citram aha tasyāṃ janatāyāṃ bhavati śabalaṃ tv asyātman jāyate //MS_1,4.14//

agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti prajāpatir vai bhago yajñaḥ kratuḥ tasmāt sarvo manyate māṃ bhago 'riṣyati māṃ bhago 'riṣyatīti yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe bhagy annādo bhavaty ubhau saha darśapūrṇamāsā ālabhyaūd vā anyaśṛṅge sito mucyate darśo vā etayoḥ pūrvaḥ pūrṇamāsā uttaro 'tha pūrṇamāsaṃ pūrvam ālabhante tad ayathāpūrvaṃ kriyate tat pūrṇamāsam ālabhamānaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī pūrṇamāsaḥ sarasvān ubhā evainau yathāpūrvaṃ kalpayitvālabhata ṛddhyay ṛdhnoty evātho mithunatvāya //MS_1,4.15//

     upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
     āre asme ca śṛṇvate //

agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //

apāṃ retāṃsi jinvati //

ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //

ubhā dātārā iṣāṃ rayīṇām ubhā vājasya sātaye huve vām //

     ayam iha prathamo dhāyi dhātṛbhir hotā yajiṣṭho adhvareṣv īḍyaḥ /
     yam apnavāno bhṛgavo virurucur vaneṣu citraṃ vibhvaṃ viśeviśe //

     asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
     payaḥ sahasrasām ṛṣim //

     ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
     taṃ jānann agnā āroha tato no vardhayā rayim //

     dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ /
     surabhi no mukhā karat pra nā āyūṃṣi tāriṣat //

     agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
     āre bādhasva duchunām //

     agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
     tam īmahe mahāgayam //

     agne pavasva svapā asme varcaḥ suvīryam /
     dadhat poṣaṃ rayiṃ mayi //

     agne pāvaka rociṣā mandrayā deva jihvayā /
     ā devān vakṣi yakṣi ca //

     sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
     upa yajñaṃ haviś ca naḥ //

     agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
     śucī rocatā āhutaḥ //

[Page I,67]
     ud agne śucayas tava śukrā bhrājanta īrate /
     tava jyotīṃṣy arcayaḥ //

     agnīṣomā imaṃ su me śṛṇutaṃ vṛṣaṇā havam /
     prati sūktāni haryataṃ bhavataṃ dāśuṣe mayaḥ //

     agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
     apāghaśaṃsaṃ nudatām //

     agne sapatnasāha sapatnān me sahasva /
     mā mā titīrṣan tārīt //MS_1,5.1//

tvam agne sūryavarcā asi saṃ mām āyuṣā varcasā sṛja saṃ tvam agne sūryasya jyotiṣāgathāḥ //

sam ṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīya //

     indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
     vayasvanto vayaskṛtaṃ sahasvantaḥ sahaskṛtam /
     agne sapatnadambhanaṃ suvīrāso adābhyam //

agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhy āyurdhā agne 'sy āyur me dhehi varcodhā agne 'si varco me dhehi cakṣuṣpā agne 'si cakṣur me pāhi śrotrapā agne 'si śrotraṃ me pāhi tanūpā agne 'si tanvaṃ me pāhi yan me agna ūnaṃ tanvas tan mā āpṛṇāgne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne rucāṃ pate namas te ruce mayi rucaṃ dhāś citrāvaso svasti te pāram aśīyārvāgvaso svasti te pāram aśīyāmbhaḥ sthāmbho vo bhakṣīya mahaḥ stha maho vo bhakṣīyorjaḥ sthorjaṃ vo bhakṣīya rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīya //

revatī ramadhvam asmin yonā asmin goṣṭhe 'yaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭa //

saṃhitāsi viśvarūpā morjā viśā gaupatyenā prajayā rāyaspoṣeṇa //

[Page I,69]
mayi vo rāyaḥ śrayantāṃ sahasrapoṣaṃ vo 'śīya //MS_1,5.2//

     upa tvāgne divedive doṣāvastar dhiyā vayam /
     namo bharanta emasi //

     rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
     vardhamānaṃ sve dame //

     sa naḥ piteva sūnave 'gne sūpāyano bhava /
     sacasvā naḥ svataye //

     agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
     taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnam īmahe sakhibhyaḥ //

     vasur agnir vasuśravā achā nakṣi dyutattamaṃ rayiṃ dāḥ /
     sa no bodhi śrudhī havam uruṣyā no aghāyataḥ samasmāt //

     abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
     bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //

     ūrjā vaḥ paśyāmy ūrjā mā paśyata /
     rayyā vaḥ paśyāmi rayyā mā paśyata //

[Page I,70]
     saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
     sarvā bhavantu no gṛhe //

     iḍāḥ stha madhukṛtaḥ syonā māviśateraṃmadaḥ /
     sahasrapoṣaṃ vo 'śīya //

bhuvanam asi sahasrapoṣapuṣi tasya no rāsva tasya te bhaktivāno bhūyāsmeḍāsi vratabhṛt tvayi vrataṃ vratabhṛd asi //MS_1,5.3//

     mahi trīṇām avo 'stu dyukṣaṃ mitrasyāryamṇaḥ /
     durādharṣaṃ varuṇasya //

     nahi teṣām amā satāṃ nādhvasu vāraṇeṣu ca /
     īśe ripur aghaśaṃsaḥ //

     te hi putrāso aditeś chardir yachanty ajasram /
     pra dāśuṣe vāryāṇi //

     somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate /
     kakṣīvantaṃ ya auśijaḥ //

     yo revān yo amīvahā vasuvit puṣṭivardhanaḥ /
     sa naḥ siṣaktu yaḥ śivaḥ //

     mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
     dyumnaṃ citraśravastamam //

kadā cana starīr asi kadā cana prayuchasi //

     pari te dūḍabho ratho 'smaṃ aśnotu viśvataḥ /
     yena rakṣasi dāśuṣaḥ //

nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmo 'bhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //

pūṣā mā pathipāḥ pātu pūṣā mā paśupāḥ pātu pūṣā mādhipāḥ pātu prācī dig agnir devatā yo maitasyā diśo abhidāsād agniṃ sā ṛchatu daksiṇā dig indro devatā yo maitasyā diśo abhidāsād indraṃ sā ṛchatu pratīcī diṅ maruto devatā yo maitasyā diśo abhidāsān marutaḥ sā ṛchatūdīcī diṅ mitrāvaruṇau devatā yo maitasyā diśo abhidāsān mitrāvaruṇau sā ṛchatūrdhvā dik somo devatā yo maitasyā diśo abhidāsāt somaṃ sā ṛchatu dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //MS_1,5.4//

yasya vā agnihotre stomo yujyate svargam asmai bhavati ayajño vā eṣa yatra stomo na yujyata upaprayanto adhvaram itīyaṃ vā upotir ita eva somaṃ yunakty atho imām eva stomam upayunakty atho yā eva prajā bhūtā nāmanvatīs tā eva stomam upayunakty asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakty atho devā vai pratnaṃ tān eva stomam upayunakty ubhayata eva stomaṃ yunaktītas cāmutaś ca devān vā eṣa prayujya svargaṃ lokam eti yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ vā upotir asyām eva pratitiṣṭhaty atha yad upavat padam āha yā eva prajā ābhaviṣyantīs tā eva stomam upayunakti pari te dūḍabho rathā ity ubhayata evaitayā stomaṃ yuktaṃ parigṛhṇātītas cāmutaś cāgnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā gāyatryopāsthita gāyatro hy agnir gāyatrachandāḥ svenaivainaṃ chandasopāsthitobhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca triṣṭubhopāsthitāyam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata hotā yajiṣṭho adhvareṣv īḍyā ity eṣa hi hotā yajiṣṭho adhvareṣv īḍyo yam apnavāno bhṛgavo virurucur ity apnavāno hy etaṃ bhṛgavo vyarocayan vaneṣu citraṃ vibhvaṃ viśeviśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthitāsya pratnām anu dyutam iti svargo vai lokaḥ pratnaṃ svarga eva loke pratitiṣṭhaty ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //MS_1,5.5//

upaprayanto adhvaram iti pravāpayaty evaitayāngir mūrdheti pravāpita evaitayā reto dadhāty ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī prāṇāpānau vā etan mukhato yajñasya dhīyete //

ayam iha prathamo dhāyi dhātṛbhir iti garbham evādhād asya pratnām anu dyutam ity udhar evākar ayaṃ te yonir ṛtviyā ity ajījanac caivāvīvṛdhac ca ṣaḍbhir upatiṣṭhate ṣaḍ vai pṛṣṭhāni pṛṣṭhāny evācīkḷpad dadhikrāvṇo akāriṣam iti dadhikrāvatyopatiṣṭhata eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhāgner evaitayā priyaṃ dhāmopaity atho paśumān bhavaty atho ātmānam evaitayā yajamānaḥ punīte saptabhir upatiṣṭhate saptapadā śakvarī śākvarāḥ paśavaḥ paśūn evāvarunddhe jīryati vā eṣa āhitaḥ paśur hy agnis tad etāny evāgnyādheyasya havīṃṣi saṃvatsaresaṃvatsare nirvapet tena vā eṣa na jīryati tenainaṃ punarṇavaṃ karoti tan na sūrkṣyam etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyas tena vā eṣa na jīryati tenainaṃ punarṇavaṃ karoti dvādaśabhir upatiṣṭhate dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe 'gnīṣomīyayā trayodaśyopastheyo 'sti māsas trayodaśas tam evaitayāptvāvarunddhe //MS_1,5.6//

[Page I,75]
brahmavādino vadanti kasmāt sāyam agnim upatiṣṭhante kasmāt prātar nety asau vā ādityaḥ sāyam āsuvati tasmāt sāyam upatiṣṭhanta eṣa prātaḥ prasuvati tasmāt prātar nopatiṣṭhante tasmāt sāyam ahute 'gnihotre 'gnihotriṇā nāśitavyaṃ tasmād u prātar ahute nāśitavyaṃ tasmāt sāyam atithaye pratyenasaḥ puṇyatvāt tu prātar dadati prātaravanegena prātar upastheyo 'dhiśrita unnīyamāne vā hastā avanenijīta tatra vihavyasya catasrā ṛco vadet prātaravanege catasraḥ prātaravanegena vā anāptam āpnoty anavaruddham avarunddhe tad anāptam evaitenāpnoty anavaruddham avarunddhe 'bibhed vā eṣa uddhṛtas taṃ devāś chandobhiḥ paryastṛṇan yad upatiṣṭhate chandobhir evainaṃ paristṛṇāty ubhayam asmā akar agnīṣomīyayā pūrvapakṣa upastheyo 'gnīṣomīyo vai pūrvapakṣo 'parapakṣāyaivainaṃ paridadāty aindrāgnyāparapakṣa upastheya aindrāgno vā aparapakṣaḥ pūrvapakṣāyaivainaṃ paridadāti sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //MS_1,5.7//

tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ sam ṛṣīṇāṃ stuteneti chandāṃsi vā ṛṣīṇāṃ stutaṃ chandobhir evainaṃ samardhayati saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāmāhutibhir evainaṃ samardhayati //

sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ rāyaspoṣeṇa gmīyety āśiṣam evāśāsta indhānās tvā śataṃ himā iti pṛtanājid dhy āhūtis tayā rājanyā upatiṣṭheta yadā hi rājanyaḥ pṛtanā jayaty atho bhavaty utārājanyā upatiṣṭheta sarvo hi pṛtanā jigīṣati sarvo bubhūṣati manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā ye navāsaṃs tān eka upasamakrāmad ye 'ṣṭau tān dvau ye sapta tāṃs trayo ye ṣaṭ tāṃś catvāro 'tha vai pañcaiva pañcāsaṃs tā imāḥ pañca daśata imān pañca nirabhajan yad eva kiṃca manoḥ svam āsīt tasmāt te vai manum evopādhāvan manā anāthanta tebhya etāḥ samidhaḥ prāyachat tābhir vai te tān niradahaṃs tābhir enān parābhāvayan parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāty agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti somasya samid asi paraspā ma edhīti paraspā asya bhavati yamasya samid asi mṛtyor mā pāhīti mṛtyor enaṃ pāty etad dha sma vā āha nārada idaṃ vāvāgnyupasthānam āsety abhiśastyā enaṃ pāti paraspā asya bhavati mṛtyor enaṃ pāti //MS_1,5.8//

[Page I,77]
āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati tad āpyāyayaty agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīr etad dha sma vā āhāruṇa aupaveśir yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīm ābhiṣ ṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate 'gne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte tejasvī brahmavarcasī bhavati citrāvaso svasti te pāram aśīyeti rātrir vai citrāvasur ahar arvāgvasur agnir vai rātrir asā ādityo 'har ete vai bhaṅge te īṭṭe trir āha triṣatyā hi devā rocate ha vā asya yajño vā brahma vā ya evaṃ vedāmbhaḥ sthābho vo bhakṣīyety ambho hy etā mahaḥ stha maho vo bhakṣīyeti maho hy etā ūrjaḥ sthorjaṃ vo bhakṣīyety ūrjo hy etā rāyaspoṣaḥ stha rāyaspoṣaṃ vo bhakṣīyeti rāyaspoṣo hy etā revatī ramadhvam asmin yonā asmin goṣṭha iti sva evainā yonau sve goṣṭhe saṃveśayaty ayaṃ vo bandhur ito māpagāta bahvīr bhavata mā mā hāsiṣṭety āśiṣam āśāste vatsam ālabhate vatsanikāntā hi paśava eṣa vai sahasrapoṣasyeśe puṣyati sahasraṃ na sahasrād avapadyate ya evaṃ veda saṃhitāsi viśvarūpeti rūpeṇarūpeṇa hy eṣā saṃhitā rūpair evaināṃ samardhayati nāmāsām agrahīn mitram ābhir akṛtota hi yadā mitrasya nāma gṛhṇāti mitram evainena kurute //MS_1,5.9//

sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakās tā atropadheyā gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣo yad gām ālabhate gavaiva citā bhavanty atho ālabdha evopadhīyante parāṅ vā eṣa chandobhiḥ svargaṃ lokam ety anyadanyac chandaḥ samāroham upa tvāgne divedivā iti yad etena gāyatreṇa tṛcenopatiṣṭhata iyaṃ vai gāyatry asyām eva pratitiṣṭhaty agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā tām eva praiti nainam abhidāsant stṛṇute catasṛbhir dvipadābhir upatiṣṭhate catuṣpādo vai paśavo dvipād yajamāno gṛhā gārhapatyo gṛheṣu caiva paśuṣu ca pratitiṣṭhaty ūrjā vaḥ paśyāmy ūrjā mā paśyatety ūrjaināḥ paśyaty ūrjainaṃ paśyanti rayyā vaḥ paśyāmi rayyā mā paśyateti rayyaināḥ paśyati rayyainaṃ paśyanti //

[Page I,79]
     saṃpaśyāmi prajā aham iḍaprajaso mānavīḥ /
     sarvā bhavantu no gṛhe // ity aiḍīś ca vā imāḥ prajā mānavīś ca tā evāvāruddha tā ādyā akṛteḍāḥ stha madhukṛtā itīḍā hy etā madhukṛtaḥ syonā māviśateraṃmadā itīraṃmado hy etā bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi tasya no rāsva tasya te bhaktivāno bhūyāsmety āśiṣam evāśāsta iḍāsi vratabhṛd itīḍā hy eṣā vratabhṛt tvayi vrataṃ vratabhṛd asīti vratabhṛd dhy eṣā //MS_1,5.10//
evāvāruddha : FN Correcturen und Conjecturen zu dem ganzen Werk.

mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate prājāpatyā vā imāḥ prajās tā evāvāruddha tā ādyā akṛtātho prajāpatim evopaiti prajāpatā eva devatāsu pratitiṣṭhati somānaṃ svaraṇam iti brāhmaṇaspatyayopatiṣṭhate brahmaṇi pratitiṣṭhaty atho brahmavarcasam evāvarunddhe yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyata ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhata ubhayata evaitayā mitram akṛtetaś cāmutaś ca kadā cana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhata aindrā vai paśavas tān evāvāruddha tān ādyān akṛta pari te dūḍabho rathā ity asau vā ādityo dūḍabho ratha eṣa vā imā ubhau lokau samīyate sarvam evaitayā parigṛhṇāti nimrado 'si ny ahaṃ taṃ mṛdyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti pārṣṇyāvagṛhṇīyād yadi pāpīyasā spardhetābhibhūr asy abhy ahaṃ taṃ bhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇataḥ pado 'vagṛhṇīyād yadi sadṛśena spardheta prabhūr asi prāhaṃ tam atibhūyāsaṃ yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma iti prapadenāvagṛhṇīyād yadi śreyasā spardheta sarvān evainān abhibhavati sarvān atibhavati sarvān atikrāmati pūṣā mā pathipāḥ pātv itīyam eva pūṣā mā paśupāḥ pātv ity antarikṣam eva pūṣā mādhipāḥ pātv ity asā evemān eva lokān upāsarad ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai prācī dig agnir devateti tanūpānām eva dikṣu nidhatte 'tha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati sapta vai puruṣe mahimānas te vā eneneḍyās te vai te saptaṛṣaya eva prāṇā vai saptaṛṣayaḥ prāṇān vā etad īṭṭa īṭṭe ha vai svān prāṇān vṛṅkte bhrātṛvyasya prāṇān nainam abhidāsant stṛṇute ya evaṃ veda dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ vā uruka eṣa vibhajati tad yad eṣa bhajati tad etasminn eva punar ābhajaty agne gṛhapate 'gniṃ samindhe yajamāna etad vai yajamānasya svaṃ yad agnir etad agner yad yajamāna āyatanam iva vā etat kriyate jyotiṣe tantave tvety antarāgnī upaviśya vaded yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //MS_1,5.11//
evāvāruddha : FN Correcturen und Conjecturen zu dem ganzen Werk.
evāvāruddha : FN Correcturen und Conjecturen zu dem ganzen Werk.
bhrātṛvyasya : FN Correcturen und Conjecturen zu dem ganzen Werk.

dadan mā iti vai dīyate sadadi vā eṣa dadāti yo 'gnihotraṃ juhoti yadyat kāmayeta tattad aghihotry agniṃ yāced upa hainaṃ tan namati tad āhur ṛchati vā eṣa devān ya enānt sadadi yācatīti tasmāt tarhi nopastheyo yamo vā amriyata te devā yamyā yamam apābruvaṃs tāṃ yad apṛchant sābravīd adyāmṛteti te 'bruvan na vā iyam imam itthaṃ mṛṣyate rātrīṃ sṛjāmahā ity ahar vāva tarhy āsīn na rātris te devā rātrim asṛjanta tataḥ śvastanam abhavat tataḥ sā tam amṛṣyata tasmād āhur ahorātrāṇi vāvāghaṃ marṣayantīti sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat te devāś chandobhir eva paśūn anvapaśyaṃś chandobhir enān punar upāhvayanta yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati chandobhir enān punar upahvayate 'tho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti te devāś chandobhir eva varuṇāt prāmuñcaṃś chandobhir enān punar upāhvayanta yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati chandobhir enān punar upahvayate yajñoyajño vai samṛchate 'thākasyavido manyante soma eva samṛchatā ity agnīṣomīyāyāḥ purastād vihavyasya catasrā ṛco vaded āgneyasya puroḍāśasya dve yājyānuvākye kuryād etenaiva havīṃṣy āsannāny abhimṛśed vṛṅkte 'nyasya yajñaṃ nāsyānyo yajñaṃ vṛṅkte sayajño bhavaty ayajñā itaraḥ //MS_1,5.12//
sṛjāmahā : FN Correcturen und Conjecturen zu dem ganzen Werk.
abhisamamīlat : FN Correcturen und Conjecturen zu dem ganzen Werk.
prāmuñcaṃś : ⟨ prāmuñcan

[Page I,82]
agniṃ vā ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinas teṣāṃ vā ahorātrāṇy eveṣṭakā upadhīyante yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt pañca rātrayaḥ pañcāhāni sā daśat saṃpadyate tan naivaṃ kartavay ayataṃ tad daśasv eva rātriṣv antamaṃ hotavyaṃ tathā yataṃ kriyate na sarveṣu yukteṣu hotavyaṃ vāstau juhuyān nāyukteṣv ayataṃ kriyate sarvāṇy anyāni yuktāni syur agniṣṭhasya dakṣiṇo yuktaḥ syāt savyasya yoktraṃ parihṛtam atha juhuyān na vāstau juhoti yatam utkriyate tan na sūrkṣyaṃ sarveṣv eva yukteṣu hotavyaṃ vāstoṣpatyaṃ hy etan na hīnam anvāhartavai rudrāya hi tad dhīyate yad dhīnam anvāhareyū rudraṃ bhūtam anvāhareyur yady anuvāhaḥ syāt pūrvaṃ taṃ pravaheyur apa voddhareyur yad dhīyeta hīyetaiva tad atha juhuyāt //
hīyetaiva : FN emended. Ed.: hīyetaiva

     amīvahā vāstoṣpate viśvā rūpāṇy āviśan /
     sakhā suśeva edhi naḥ //

     vāstoṣpate prati jānīhy asmān svāveśo anamīvo bhavā naḥ /
     yat tvemahe prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade //MS_1,5.13//

paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //

agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //

prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //

     imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
     avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //

paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhata āhavanīyāyaiva paśūn paridāya praity agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāyety āśiṣam evāśāste //

prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate gārhapatyāyaiva prajāṃ paridāya praity agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ sarvam āyur ito nārtiṃ nīto 'nnaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate dakṣiṇāgnaya evānnaṃ paridāya praiti //

     imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
     avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt // ity ahorātre vai mitrāvaruṇau paśavaḥ pūṣāhorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān paridāya prati //

agniṃ samādhehi // ity āha bhasma tvā upatiṣṭhate //

[Page I,84]
paśūn me śaṃsyājugupas tān me punar dehi // ity āhavanīyaṃ punar etyopatiṣṭhata āhavanīyenaiva paśūn guptān ātman dhatte //

agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //

prajāṃ me naryājugupas tāṃ me punar dehi // iti gārhapatyaṃ punar etyopatiṣṭhate gārhapatyenaiva prajāṃ guptām ātman dhatte //

agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi // iti dakṣiṇāgniṃ punar etyopatiṣṭhate dakṣiṇāgninaivānnaṃ guptam ātman dhatte //

     imān me mitrāvaruṇau gṛhān jugupataṃ yuvam /
     avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt // ity ahorātre vai mitrāvaruṇau paśavaḥ pūṣāhorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //MS_1,5.14//

     pra vo vājā abhidyavo haviṣmanto ghṛtācyā /
     devān jigāti sumnayuḥ //

[Page I,85]
     upa tvā juhvo mama ghṛtācīr yantu haryata /
     agne havyā juṣasva naḥ //

     ud agne tava tad ghṛtād arcī rocatā āhutam /
     niṃsānaṃ juhvo mukhe //

     prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
     rāṣṭrāṇy asmin dhehi yāny āsant savituḥ save //

     ayaṃ te yonir ṛtviyo yato jāto arocathāḥ /
     taṃ jānann agnā āroha tato no vardhayā rayim //

     āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
     pitaraṃ ca prayant svaḥ //

     triṃśaddhāmā virājati vāk pataṃgāya hūyate /
     vyakśan mahiṣo divam //

     antaś caraty arṇave asya prāṇād apānataḥ /
     prati vāṃ sūro ahabhiḥ //

     ito jajñe prathamaṃ svād yoner adhi jātavedāḥ /
     sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //

     yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
     tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //

dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //

     mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
     mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //

bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //

     āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
     tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //

agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //MS_1,6.1//

yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //

     yad akrandaḥ prathamaṃ jāyamāna udyant samudrād uta vā purīṣāt /
     śyenā te pakṣā hariṇota bāhū upastutyaṃ janima tat te arvan //

ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //

     prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
     viśvā āśā dīdyad vibhāhy ūrjaṃ no dhehi dvipade catuṣpade //

[Page I,87]
     abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
     bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //

bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //

     āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
     tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //

yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhe //

     iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
     jātavedo nidhīmahy agne havyāya voḍhave //

samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yacha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yacha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūjraṃ yacha //

     samudrād ūrmir madhumaṃ udārad upāṃśunā sam amṛtatvam ānaṭ /
     ghṛtasya nāma guhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ //

     vayaṃ nāma prabravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ /
     upa brahmā śṛṇavañ śasyamānaṃ catuḥśṛṅgo 'vamīd gaura etat //

     catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
     tredhā baddho vṛṣabho roravīti maho devo martyaṃ ātatāna //

[Page I,88]
     ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ /
     te virājam abhisaṃyantu sarvā ūrjaṃ no dhehi dvipade catuṣpade //

     sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
     sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //

     ye agnayo divo ye pṛthivyāḥ samāgachantīṣam ūrjaṃ vasānāḥ /
     te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta svāhā //

     niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
     sāmrājyāya sukratuḥ //

     uta no 'hir budhnyaḥ śṛṇotv aja ekapāt pṛthivī samudraḥ /
     stutā mantrāḥ kaviśastā avantu na enā rājan haviṣā mādayasva //

     pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam /
     yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire //

gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yor arko jyotis tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yor vātaḥ prāṇas tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yachā tokāya tanayāya śaṃ yoḥ //

aviṣaṃ naḥ pituṃ paca //

     kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
     kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //

     ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭāḥ /
     te virājam abhisaṃyantu sarvā ūrjaṃ no dhatta dvipade catuṣpade //MS_1,6.2//

prajāpatir vā idam agra āsīt taṃ vīrudho 'bhyarohann asuryo vā etā yad oṣadhayas tā atitiṣṭighiṣann atiṣṭighaṃ nāśaknot so 'śocat so 'tapyata tato 'gnir asṛjyata tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gachat tā aśuṣyan na tataḥ purāśuśyan sa prajāpatir agnim ādhattemā evāsahā iti tā asahata tat sāḍhyai vāvaiṣa ādhīyate tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatta etāvad vā asyā anabhimṛtaṃ yāvad vediḥ parigṛhītā tām uddhatyāpa upasṛjyāgnim ādhatte yajñiyām evaināṃ medhyāṃ kṛtvādhatte 'gner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti yad apa upasṛjyāgnim ādhatte 'syā anatidāhāyaiṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīd yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāḍ asyā enaṃ mātrāyām adhyādhatte tasmād eṣā varāhāya vimradata eṣa hy asyā mātrāṃ bibharti devapāṇayo vai nāmāsurā āsaṃs te devagavīr apājaṃs tā anvagachaṃs tā abhyājaṃs tāsāṃ payo 'hīyata te 'bruvan yad vā āsāṃ varam abhūt tad ahāsteti tad varāho bhūtvāsurebhyo 'dhi devān āgachat tasmād varāhaṃ gāvo 'nudhāvanti svaṃ payo jānānās tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatta etad vā asyā anabhimṛtaṃ yad valmīko yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte raso vā eṣo 'syā udaiṣad yad valmīko yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatta ūrg vā eṣo 'syā udaiṣad yad valmīko yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrj adhyādhatte prajāpater vā eṣa stano yad valmīko yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāty annādyam asmā avarunddhe 'kṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ vedaitāvad vā amuṣyā iha yajñiyaṃ yad ūṣā yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte na vā anūṣarihaḥ paśavo reto dadhatte yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyay eṣa vā agnir vaiśvānaro yad asā ādityaḥ sa yad ihāsīt tasyaitad bhasma yat sikatā yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte śithirā vā iyam agra āsīt tāṃ prajāpatiḥ śarkarābhir adṛṃhad yañ śarkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatta indro vai vṛtrāya vajraṃ prāharat tasya yā vipruṣā āsaṃs tāḥ śarkarā abhavan yañ śarkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati yaṃ dviṣyāt tam tarhi manasā dhyāyed vajram evāsmai praharati stṛṇuta eva purīṣīti vai gṛhamedhinam āhuḥ purīṣasya khalu vā etan nirūpaṃ yad ākhukirir yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //MS_1,6.3//
ādhatte : FN M2. Ed (M1, H, Bb): ādhatte

agniṃ vai devā vibhājaṃ nāśaknuvan yat prāñcam aharant sarvaḥ puro 'bhavad yat pratyañcam aharant sarvaḥ paścābhavat tam aśvena pūrvavāhodavahaṃs tad aśvasya pūrvavāhaḥ pūrvavāṭtvam agner vai vibhaktyā aśvo 'gnyādheye dīyate 'vibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāty atha yo 'śvam agnyādheye dadāti vibhaktyai vibhājyaivainam ādhatte stomapurogavā vai devā asurān abhyajayann eṣa khalu stomo yad aśvo yad aśvaṃ purastān nayanty abhijitvay abhijityaivainam ādhatte prajāpater vai cakṣur aśvayat tasya yaḥ śvayathā āsīt so 'śvo 'bhavad yad aśvaṃ purastān nayanti yajamānāyaiva cakṣur dadhāti na parāṅ avasṛjyo yat parāñcam avasṛjed yajamānaṃ cakṣur jahyād andhaḥ syāt pratyavagṛhyādheyo yajamānāyaiva cakṣuḥ pratyavāgrahīn na pada ādheyo vāstavyaṃ kuryād rudro 'sya paśūn abhimānukaḥ syāt pārśvata ito veto vādheyo na vāstavyaṃ karoty aghātuko 'sya paśupatiḥ paśūn bhavati gāyatrīṃ vai devā yajñam acha prāhiṇvan sā riktāgachat tasyā agnis tejaḥ prāyachat so 'jo 'bhavad yad ajam agnyādheye dadāti teja evāvarunddhe 'gnīdhe deyo yajñamukhaṃ vā agnīd yajñamukhenaiva yajñamukhaṃ samardhayati dhenuṃ cānaḍvāhaṃ ca dadāti tat sarvaṃ vayo 'varunddha etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś caitau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś cājyaṃ ca payaś ca dhenvāḥ puroḍāśaś ca caruś cānaḍuhas tad āhuḥ kāmadughāṃ vā eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaraṃ tan mithunaṃ paśūnāṃ puṣṭyai prajātyai vāg vai somakrayaṇī dityauhī vayasaḥ somakrayaṇī yad dityauhīṃ vayaso dadāti vācam evāvarunddhe cāru vadati ya evaṃ vedopabarhaṇaṃ sarvasūtraṃ deyaṃ chandasāṃ vā etan nirūpaṃ yad upabarhaṇaṃ sarvasūtraṃ yad upabarhaṇaṃ sarvasūtraṃ dadāti chandāṃsy evāvarunddhe paśavo vai chandāṃsi paśūn evāvarunddhe 'yajñiyo vai amedhya āhanasyāj jāyate puruṣakṣīraṃ dhayati hiraṇyaṃ dadāty ātmānam eva tena punīte śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti pūrvayor haviṣor dve triṃśanmāne deye uttarasmiṃś catvāriṃśanmānaṃ tad enam udagrahīt tena sa uttaraṃ vasīyāñ śreyān bhavaty ajāto vai tāvat puruṣo yāvad agniṃ nādhatte sa tarhy eva jāyate yarhy agnim ādhatte kṣaume vasānā agnim ādadhīyātāṃ te adhvaryave deye ulbasya vā etan nirūpaṃ yat kṣaumam ulbam evāpalumpete hiraṇyaṃ suvarṇam upāsyāgnir ādheyo hiraṇyaṃ vā agnes tejaḥ satejasam evainam ādhatte tan na nirastavai yathānuhitaṃ nirasyed evaṃ tad yan nirasyed anudhyāyī kṣodhukaḥ syāt tan na nirastavay ananudhyāyy akṣodhuko bhavati //MS_1,6.4//
karoti : FN H, Bb. Ed (M1, M2): karoti. cf. 1.6.4:92.8

yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atty etam upāsīnaḥ prajāṃ vindata etam upāsīnaṃ paśavā upatiṣṭhante yad etam abhāgadheyam utsādayeta tasmā āvṛścetānudhyāyī kṣodhukaḥ syāt tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyas tad enaṃ dvayaṃ bhāgadheyam abhyutsādayām akar grāmyaṃ cāraṇyaṃ ca tena tasmai nāvṛścate 'nanudhyāyy akṣodhuko bhavati yavo vai pūrva ṛtumukhe pacyata itaḥ khalu vā etaṃ prāñcam uddharanti tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puras tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ prajāpater vā etau stanau yajñam asya devā upajīvanti varṣaṃ manuṣyā annādyam asmā avarunddhe 'kṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ vedaitad dha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyay evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti tad āhuḥ sarvaṃ vāvaitasyedam annaṃ yajamānaṃ tv evāsyaitad āsann apidadhāti tad evaṃ veditor na tv evaṃ kartavā iti trir vā idaṃ prajāpatiḥ satyaṃ vyāharat //
manuṣyo : FN emended. Ed.: manuṣo
atti : FN emended. Ed.: upāsītonnamati. M2: upāsīnonna- . M1: upāsīnonna-. Bb: upāsītonna-. Amano, p.223, n.477

bhūr bhuvaḥ svaḥ // itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svas tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyād bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā bhuvaḥ svar iti puro dviḥ paścā dviḥ puras tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatir atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyād bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā bhuvaḥ svar iti puro dviḥ paścā dviḥ puras tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatir atha rājanyasyādadhyād bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā bhuvaḥ svar iti puro dviḥ paścā dviḥ puras tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatir aindro vai rājanyo devatayā mārutī viḍ viśā khalu vai rājanyo bhadro bhavati viśam asmā avarunddhe 'tha vaiśyasyādadhyād bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā bhuvaḥ svar iti puro dviḥ paścā dviḥ puras tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatir grāmaṇīthyena khalu vai vaiśyo bhadro bhavati grāmaṇīthyam asmā avarunddhe 'gnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot tasya prajāpatir āgneyapāvamānībhir ulbam apālumpad yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati punāty enaṃ yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhy agner vai sṛṣṭasya tejā udadīpyata tad aśvatthaṃ prāviśad yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe 'gnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti taṃ śamyā samaindhat tam aśamayat tañ śamyāḥ śamītvaṃ yañ chamīmayīḥ samidha ādadhāti sam enam inddhe śamayaty eva sa śaṃ yajamānāya bhavati śaṃ paśubhyo devā yatrorjaṃ vyabhajanta tata udumbarā udatiṣṭhad yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe //MS_1,6.5//

vipriyo vā eṣa paśubhir ādhīyata eṣa hi rudro yad agnis tad vācayed gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akar yat te śukra śukraṃ jyotis tena rucā rucam aśīthā iti rucam evainam ajīgamad eṣa vā agnir vaiśvānaro yad asā ādityo yad uttarato hared eṣo 'taḥ syād ayam ito jīvantam evainaṃ pradahet sa dakṣiṇata eva hāryaḥ sa yadā samayādhvaṃ gached atha yajamāno varaṃ dadyāt tad virājaṃ madhyato 'dhita virāḍ evāsyāgnīn vidadhate paśavo vai virāṭ paśūn vā etan madhyato 'dhitāsṛṣṭo vā agnir āsīd atha prajāpatiḥ prajā asṛjata tā andhe tamasīmāṃl lokān anuvyanaśyan so 'śocat so 'tapyata tato 'gnir asṛjyata tam agniṃ sṛṣṭam adho vyadadhāt taṃ yā asmiṃl loka āsaṃs tā abhisamāvartanta taṃ kulphadaghnam udagṛhṇāt taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt taṃ yā uttarasmiṃl loka āsaṃs tā abhisamāvartanta taṃ karṇadaghnaṃ nātyudgṛhyo yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet tad āhuḥ katham adyaitam brahmaṇāhitaṃ pracyāvayeyuḥ śithiraṃ vāvainam etad akaḥ parainaṃ vapatīti tam anidhāyaivātha jānudaghnam udgṛhṇīyād atha nābhidaghnam athāṃsadaghnaṃ tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte 'gninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan yaḥ sapatnavān bhrātṛvyavān vā syāt tasya rathacakraṃ trir anuparivartayeyus tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //MS_1,6.6//

eṣa vai prajāpatī rūpeṇa yat pūrṇā srug yat pūrṇāṃ srucaṃ juhoti prajāpatim evāpnoti sapta te agne samidhaḥ sapta jihvā ity etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati tā evāsya tarpayati śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ sam enam inddhe śamayaty eva sa śaṃ yajamānāya bhavati saṃ paśubhyo ye vā eṣu triṣu lokeṣv agnayas te samāgacchanty asya draviṇam ādadāmahe 'ti no 'kramīd dhavyavāḍ bhavatīti taj juhuyāt //
ādadāmahe : FN ādadāmahai is also possible

     ye agnayo divo ye pṛthivyāḥ samāgachantīṣam ūrjaṃ vasānāḥ /
     te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta // svāheti tad imam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ parāyanti tad vācayed gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akar yat te śukra śukraṃ jyotiḥ śukraṃ dhāmājasraṃ tena tvādadhā iti satejasam evainam ādhatte //

     iḍāyās tvā pade vayaṃ nābhā pṛthivyā adhi /
     jātavedo nidhīmahy agne havyāya voḍhave //

iti havyāvāham evainam akar agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan sa prajāpatir vāravantīyam asṛjata tān avārayataitarhi khalu vā eṣa sṛjyate yarhy ādhīyate tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanty eṣa hi rudro yad agnis tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kamayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate 'gnir vai kravyād viśvadāvya imāṃl lokān adahat taṃ prajāpatir vāravantīyaṃ gāyamāno varaṇaṃ bibhrat pratyait tam aśamayad yad evāsya kravyād yad viśvadāvyaṃ tañ śamayati ya evaṃ vidvān vāravantīyaṃ gāyate tasmād varaṇo yajñāvacaraḥ syān na tv enena juhuyād yad vā idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyaṃ tad evāvarunddhe ya evaṃ vidvān vāmadevyaṃ gāyate brahmaṇo vā eṣa raso yad yajñāyajñiyaṃ yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti //MS_1,6.7//

agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamad yat pavamānāya nirvapaty upaivainaṃ tad dhamati yat pāvakāya punāty enaṃ yañ śucaye yad evāsyāpūtaṃ tad etena punāti yat pavamānāya nirvapati paśavo vai pavaṃanaḥ paśūn evāvarunddhe yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe yañ śucaye pūta evāsmin rucaṃ dadhāti yaṃ kāmayetāpataraṃ pāpīyānt syād iti tasyaikamekaṃ havīṃsi nirvapet tad enam apāgrahīt tena so 'pataraṃ pāpīyān bhavaty atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet tad enaṃ saṃruṇaddhi tena sa na vasīyān na pāpīyān bhavaty atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet tad enam udagrahīt tena sa uttaraṃ vasīyāñ śreyān bhavaty atha yasya triṣṭubhau vānuṣṭubhau vā jagatī vā saṃyājye syātām ati gāyatraṃ krāmed arvāk chandobhyo 'vapadyeta tad yasyertsed gāyatryā eva tasya saṃyājye kuryād gāyatro hy agnir gāyatrachandāḥ sva evainaṃ yonau sve chandasi pratiṣṭhāpayaty āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdha viṣṇave śipiviṣṭāya tryuddhau ghṛte caruṃ nirvaped yad viṣṇave viṣṇur vai yajño yajñam evālabdha yañ śipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe yat tryuddhau trayo vā ime lokā imān eva lokān āpnoti yad ghṛte tejo vai ghṛtaṃ teja evāvarunddha ādityaṃ ghṛte caruṃ nirvapet paśukāmo dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulās tan mithunaṃ paśūnāṃ puṣṭyai prajātyay agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet tad bhūyo havyam upāgān no asyānya īśe yarhi vā etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaś canaiśa na hi vā etam idānīṃ nirvapanty athaiṣāṃ sarva īśe yad āgneyas tejo vā agnis teja evāvarunddhe yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyus taṃ catvāraḥ prāśnīyus tebhyaḥ samāno varo deyaś catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca tan mithunaṃ paśūnāṃ puṣṭyai prajātyai //MS_1,6.8//

phalgunīpūrṇamāse brāhmaṇasyādadhyāt phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ grīṣme rājanyasyādadhyād grīṣme vā indro vṛtram ahan vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati śaradi vaiśyasyādadhyād annaṃ vai śarad annena vaiśyo bhadro bhavaty annādyam asmā avarunddhe yady anyasminn ṛtā ādadhīta yadi vā asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyus tad yasyertset phalgunīpūrṇamāsa eva tasyādadhyāt tad asmai sarva ṛtavaḥ śivā bhavanti sarva enam ṛtavo jinvanti saṃvatsarasya vā etad āsyaṃ yat phalgunīpūrṇamāsyam ahar yat phalgunīpūrṇamāsyam ahar ādadhyāt saṃvatsarasyainam āsann apidadhyād dvyahe vā puraikāhe vādheyas tad dvitīyasya ṛtor abhigṛhṇāti nainaṃ saṃvatsarasyāsann apidadhāti tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti kṛttikāsu brāhmaṇasyādadhyād āgneyīḥ kṛttikā āgneyo brāhmaṇaḥ sva evainaṃ yonau sve 'hann ādhatte prajāpater vā etañ śiro yat kṛttikā agnir āsyaṃ śīrṣṇānnam adyate 'nnādyam asmā avarunddhe sapta kṛttikāḥ sapta śīrṣan prāṇāḥ prāṇān asmin dadhāti rohiṇyāṃ paśukāmasyādadhyāt somasya vā etan nakṣatraṃ yad rohiṇī somo retodhā reto 'smin dadhāty ṛkṣā vā iyam agra āsīt tasyāṃ devā rohiṇyāṃ vīrudho 'rohayaṃs tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte rohiṇyāṃ svargakāmasyādadhyād rohiṇyāṃ vai devāḥ svar āyan svar evaiti kālakāñjā vā asurā iṣṭakā acinvata divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait sa etām iṣṭakām apy upādhatta prathamā iva divam ākramantātha sa tām ābṛhat te 'surāḥ pāpīyāṃso bhavanto 'pābhraṃśanta yā uttamā āstāṃ tau yamaśvā abhavatāṃ ye 'dhare ta ūrṇāvābhayo yāṃ tām iṣṭakām ābṛhat sā citrābhavad yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta bhagasya vā etad ahar yat pūrvāḥ phalgunīr bhagy annādo bhavaty atha yaḥ kāmayeta danakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhītāryamṇo vā etad ahar yad uttarāḥ phalgunīr dānam aryamā dānakāmā asmai prajā bhavanti tāsu rājanyasyādadhyād dānaṃ hy eṣa prajānām upajīvati dānam aryamā dānakāmā asmai prajā bhavanti prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //MS_1,6.9//

[Page I,102]
na purā sūryasyodetor manthitavay asuryo videvā ādhīyata udyatsu raśmiṣu mathyas tat sadevaḥ sendra ubhayor ahno rūpa ādhīyate caturviṃśatyāṃ prakrameṣv ādheyaś caturviṃśatyakṣarā vai gāyatrī gāyatram agneś chandaḥ sva evainaṃ yonau sve chandasy ādhatte tad yasyertsed aparimita eva tasyādadhyāt kṣeṣṇu vai parimitam aparimitam evāsmai jīvanam avarunddhe agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat sa prajāpatir abibhed ada evāsā abhūd idam aham iti tasminn anuniṣkramyājuhod etarhi khalu vā eṣa sṛjyate yarhy ādhīyate tad āhur amṇa evānudrutyāthāgnihotraṃ hotavyam iti tan naivaṃ kartavay ayataṃ tat kuṇḍyāgrīyaṃ tad yajñasya kriyate yad yoneḥ param avaraṃ kuryād aprajaniṣṇuḥ syād dhavīṃṣy eva pūrvāṇi nirupyātha sāyam agnihotraṃ juhuyāt //

agnir jyotir jyotir agniḥ svāhā // iti tat sāyaṃ jyotiṣā reto madhyato dadhāti //

sūryo jyotir jyotiḥ sūryaḥ svāhā // iti prātas //

tat sāyaṃ jyotiṣā reto madhyato hitaṃ // prātaḥ prajanayām akar devāś ca vā asurāś ca saṃyattā āsann athendro 'gnim ādhatta te devā abibhayur ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati na nā upaiṣyaty abhi no jeṣyantīti te 'bruvan yad eva tvaṃ kiṃca karavo yad dhanā yaj jinā yad vindāsai tat te 'gnihotraṃ kurmo 'thehīti sa vā ait tasmād rājanyasyāgnihotram ahotavyaṃ yad dhy evaiṣa kiṃca karoti yad dhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotraṃ hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsante yad dhutvā na juhuyād vi yajñaṃ chindyāj jīyeta vā pra vā mīyeta paurṇamāsīm amāvāsyāṃ vā prati hotavyam atho agnyupasthānaṃ vā cayitavyas tenāsya darśapūrṇamāsau saṃtatā avichinnau bhavataḥ //MS_1,6.10//

yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyur yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanty eṣa hi rudro yad agnir atha yaṃ kāmayetānnādaḥ syād iti tasya bhraṣṭrād dakṣiṇāgnim āhareyur eṣa vā agnīnām annādo 'nnakaraṇaṃ bhraṣṭram annādyam asmā avarunddhe tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti sa mathya eva sa śaṃ yajamānāya bhavati śaṃ paśubhyo yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarād dhavīṃṣi nirvaped rudro 'sya paśūn abhimānukaḥ syād ete vai paśavo yad vrīhayaś ca yavāś ca teṣāṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛścetānudhyāyī kṣodhukaḥ syāt tābhyā ājyasya hotavyaṃ tena tābhyo nāvṛścate 'nanudhyāyy akṣodhuko bhavati saṃvatsare havīṃṣi nirvapati tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti saṃvatsaram agnihotram ahauṣīt tat tapo 'vidat sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat trir vā idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyaṃ tad virājam āpad annaṃ vai virāḍ annaṃ vāvaitad āpan madhyādhidevane rājanyasya juhuyād vāruṇya ṛcā varuṇo vai devānāṃ rājā rājyam asmā avarunddhe hiraṇyaṃ nidhāya juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyāc chatam asmā akṣān prayacchet tān vicinuyāc chatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti gām asya tad ahaḥ sabhāyāṃ dīvyeyus tasyāḥ parūṃṣi na hiṃsyus tāṃ sabhāsadbhyā upaharet tayā yad gṛhṇīyāt tad brāhmaṇebhyo deyaṃ tat sabhyam annam avarunddhe //MS_1,6.11//

yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopahared aditir vai prajākāmaudanam apacat soñśiṣṭam āśnāt tasyā dhātā cāryamā cājāyetāṃ sāparam apacat soñśiṣṭam āśnāt tasyā mitraś ca varuṇaś cājāyetāṃ sāparam apacat soñśiṣṭam āśnāt tasyā aṃśaś ca bhagaś cājāyetāṃ sāparam apacat saikṣatoñśiṣṭaṃ me 'śnatyā dvaudvau jāyete ito nūnaṃ me śreyaḥ syād yat purastād aśnīyām iti sā purastād aśitvopāharat tā antar eva garbhaḥ santā avadatām āvam idaṃ bhaviṣyāvo yad ādityā iti tayor ādityā nirhantāram aichaṃs tā aṃśaś ca bhagaś ca nirahatāṃ tasmād etau yajñena yajante 'ṃśaprāso 'ṃśasya bhāgadheyaṃ janaṃ bhago 'gachat tasmād āhur jano gantavyas tatra bhagena saṃgachatā iti sa vā indra ūrdhva eva prāṇamaṃ udaśrayata mṛtam itaram āṇḍam avāpadyata sa vāva mārtāṇḍo yasyeme manuṣyāḥ prajā sā vā aditir ādityān upādhāvad astv eva ma idaṃ mā ma idaṃ moghe parāpaptad iti te 'bruvann athaiṣo 'smākam eva bravātai na no 'timanyātā iti sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣminn ete vai devayānān patho gopāyanti yad ādityās ta iyakṣamāṇaṃ pratinudante yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudanta uñśiṣṭabhāgā vā ādityā yad uñśiṣṭe vivartayitvā samidha ādadhāti tad ādityebhyo 'gnyādheyaṃ prāha nainaṃ svargāl lokāt pratinudante saṃvatsaram utsṛjetāgnim ādhāsyamāno nāsyāgniṃ gṛhād dhareyur nānyatā āhareyuḥ saṃvatsare vṛddhā garbhāḥ prajāyante prajātam enaṃ vṛddham ādhatte dvādaśa rātrīr utsṛjeta dvādaśa vai rātrayaḥ saṃvatsarasya pratimā saṃvatsare vṛddhā garbhāḥ prajāyante prajātam enaṃ vṛddham ādhatte tisra utsṛjeta trayo vā ime lokā imān eva lokān āpnoty ekām utsṛjetaiko vai prajāpatiḥ prajāpatim evāpnoti purūravā vā aiḍa urvaśīm avindata devīṃ tasyā āyur ajāyata sa devānt svargaṃ lokaṃ yatto 'nūdait te 'bruvaṃs tad vayaṃ devā imaḥ kvāyaṃ manuṣyo gamiṣyatīti so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo māturbhrātrebhyā āhārṣīd astv eva me kiṃcid iti tasmā agnir yajñiyāṃ tanvaṃ prāyachat tām utsaṅge 'vadhāyāharat tām ukhāyām avādadhāt so 'śvattha āroho 'bhavad yokhā sā śamī tasmād etau yajñāvacarau puṇyajanmānau hy agnir vai varuṇaṃ brahmacaryam āgachat pravasantaṃ tasya jāyāṃ samabhavat taṃ purastād āyantaṃ pratikśāya pratyaṅ niradravat so 'vet sarvaṃ vā indriyaṃ nṛmṇaṃ reto nirlupya haratīti tad anuparāhāya niralumpad yad retā āsīt so 'śvattha āroho 'bhavad yad ulbaṃ sā śamī tasmād etau yajñāvacarau puṇyajanmānau hi prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata so 'śvo bhūtvā saṃvatsaraṃ nyaṅ bhūmyāṃ śiraḥ pratinidhāyātiṣṭhat tasyāśvattho mūrdhna udabhinat tad aśvatthasyāśvatthatvaṃ tasmād eṣa yajñāvacaraḥ prājāpatyo hi //MS_1,6.12//
prāṇamaṃ : FN Correcturen und Conjecturen zu dem ganzen Werk: prāṇamān.
māturbhrātrebhyā : FN Correcturen und Conjecturen zu dem ganzen Werk.

manur vai prajākāmo 'gnim ādhāsyamāno devatāyaidevatāyā ajuhot tato mitrāvaruṇayor āhutyā prapharvy udatiṣṭhat tasyā ghṛtaṃ pador akṣarat sā mitrāvaruṇā ait tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti sā manum ait so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti sā parait te 'mum agrā ādadhatāthemam athemaṃ sā punar ait tām apṛchat kim abhyagann iti sābravīd amum evāgrā ādhiṣatāthemam athemam iti so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti sā parait ta imam agrā ādadhatāthāmum athemaṃ sā punar ait tām apṛchat kim abhyagann iti sābravīd imam evāgrā ādhiṣatāthāmum athemam iti so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti sā parait ta imam agrā ādadhatāthemam athāmuṃ sā punar ait tām apṛchat kim abhyagann iti sābravīd imam evāgrā ādhiṣatāthemam athāmum iti so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu vā eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte yad amum ādhāyemam ādadhyād apa tad ādadhyād yad vāvemam ādhāyāmum ādadhyād apa tad ādadhyāt tad imam evādhāyāthemam athāmuṃ tathā samṛddhā ādhīyate prācīnapravaṇa ādheyas tathā samṛddhā ādhīyate prācīnaṃ madhyamād vaṃśād ādheyas tathā samṛddhā ādhīyate yā vai sā prapharvy āsīt sā gaur abhavat seḍā sā mānavī ghṛtapadī maitrāvaruṇī //MS_1,6.13//
udatiṣṭhat : FN Correcturen und Conjecturen zu dem ganzen Werk.
itaḥpradānāt : FN Correcturen und Conjecturen zu dem ganzen Werk.

     yat tvā kruddhaḥ parovapa manyunā sumanastara /
     sukalpam agne tat tava punas tvoddīpayāmasi //

     yat te manyuparoptasya pṛthivīm anudadhvase /
     ādityā viśve tad devā vasavaḥ punar ābharan //

yat te bhāmena vicakarānīśāno hṛdas pari //

punas tad indraś cāgniś ca vasavaḥ samacīkḷpan //

punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne //

ghṛtena tvaṃ tanvaṃ vardhayasva rāyaspoṣā yajamānaṃ sacantām //

[Page I,109]
     trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
     tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //

     mano jyotir juṣatām ājyasya vichinnaṃ yajñaṃ sam imaṃ dadhātu /
     imaṃ yajñaṃ saptatantuṃ tataṃ nā ā devā yantu sumanasyamānāḥ //

     bṛhaspatir no haviṣā ghṛtena vichinnaṃ yajñaṃ sam imaṃ dadhātu /
     yā iṣṭā uṣaso yāś ca yājyās tāḥ saṃdadhāmi manasā ghṛtena //

agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //

     agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
     athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛthi //

     punar ūrjā nivartasva punr agna iṣāyuṣā /
     punar naḥ pāhy aṃhasaḥ //

[Page I,110]
     saha rayyā nivartasvāgne pinvasva dhārayā /
     viśvapsnyā viśvatas pari //

salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //MS_1,7.1//

agner vai bhāgaḥ punarādheyam etaṃ vai bhāgaṃ prepsan vyardhayati yady ādadhāno manyeta vi syā ṛdhyatā ity utsādya punar ādadhīta yam eva bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva sarvam evāgneyaṃ kriyate yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti na saṃbhārāḥ saṃbhṛtyā na yajuḥ kartavā ity āhuḥ saṃbhṛtasaṃbhāro hy eṣa kṛtayajus tad āhuḥ saṃbhṛtyā eva saṃbhārāḥ kāryaṃ yajur iti punarutsyūtaṃ vāso deyaṃ punarṇavo rathaḥ punarutsṛṣṭo 'naḍvān etāni vai punarādheyasya rūpāṇi rūpāṇy evāsyāptvāvarunddhe 'gnir vā utsīdann apa oṣadhīr abhyutsīdati darbhā vā āpā oṣadhayo yad darbhā upolapā bhavanty adbhya evainam oṣadhībhyo 'dhy āptvāvarunddhe devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata yan no jayeyur imā abhyupadhāvema yady u jayememā abhyupāvartemahīti tā devā jitvānvaichan sarveṣāṃ naḥ saheti so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti taṃ devā ādadhata ta etābhis tanūbhiḥ samabhavat paśavo vai devānāṃ priyās tanvaḥ paśubhir eva samabhavaṃs tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ saṃbhavati paśavo vai devānāṃ priyās tanvaḥ paśubhir eva saṃbhavati manuḥ puṣṭikāmā ādhatta sa imān poṣān apuṣyat tena ṛddhaṃ tvaṣṭā paśukāmā ādhatta ta ime tvāṣṭrāḥ paśavaḥ prājāyanta tena ṛddhaṃ prajāpatiḥ prajākāmā ādhatta tā imāḥ prajāḥ prājāpatyāḥ prājāyanta tena ṛddhaṃ yo vai tam agrā ādhatta sa tena vasunā samabhavat tat punarvasoḥ punarvasutvaṃ tasmāt punarvasā ādheyaḥ punar hi sa tena vasunā samabhavad yo vai tam ādhattārdhnot sa tasmād anurādhāsv ādheya ṛddhyay ṛdhnoty evātho mithunatvāya //MS_1,7.2//

agnir vā utsīdant saṃvatsaram abhyutsīdati saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa saṃvatsaraḥ saṃvatsarād evainam adhy āptvāvarunddhe tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśety etad vai saṃvatsarasya saṃkramaṇatamam etenāśiṣṭam āpyate pañcadaśa sāmidhenīḥ pañcadaśārdhamāsasya rātrayas tābhir eva tā āpyante yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni tair eva tāny āpyante 'gnir vā utsīdant saṃvatsaram abhyutsīdati ṣaḍ vā ṛtavaḥ saṃvatsaras tasmāt ṣaḍ vibhaktayaḥ saṃvatsaro vā agnir vaiśvānaro yat ṣaḍ vibhaktayaḥ saṃvatsarād evainam adhy āptvāvarunddhe 'tha yad agnir bahudhā vihriyata imān poṣān pupoṣa tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatātha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyanta ācaturaṃ hi paśavo dvandvaṃ mithunā ṛtavo vai prayājā annam ṛtavo yat prayājān antariyād annam antariyād yajñamukhaṃ vai prayājā yat prayājān antariyād yajñamukham antariyāt tad yasyertset tasyopariṣṭāt prayājānāṃ vibhaktīḥ kuryād vīryaṃ vai prayājā vīryaṃ vibhaktayo vīryād evādhi vaṣaṭkaroti tājag ṛddhim abhikrāmati nānāgneyaṃ kriyate 'tha kasmāt saha vibhaktayaḥ prayājair iti saṃvatsaraṃ vai prayājāḥ parījyante kasmād āgneyaṃ kriyate tasmān nānāgneyaṃ //MS_1,7.3//

     punar ūrjā nivartasva punar agna iṣāyuṣā /
     punar naḥ pāhy aṃhasaḥ //

iti purastāt prayājānāṃ juhuyāt //

     saha rayyā nivartasvāgne pinvasva dhārayā /
     viśvapanyā viśvatas pari //

ity upariṣṭād anuyājānāṃ juhuyād ūrjā vā eṣa paśubhir utsīdant sahotsīdati punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe 'tho tān eva bhāginaḥ karoty atho ubhayata eṣa yajñasyāśiṣa ṛdhnoti nānāgneyaṃ kriyate 'tha kasmād ājyabhāgā ijyete iti cakṣuṣī vā ete yajñasya yad ājyabhāgau yad ājyabhāgā antariyāc cakṣuṣī yajñasyāntariyād agnā āyūṃṣi pavasā iti somasya loke kuryād yad āgneyī tenāgneyī yat pāvamānī tena saumī nānāgneyaṃ kriyate na somam antaryanty agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryād yan mithunā tena prajananavatī yad retasvatī tena saumī yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate pāṅkto yajño yat pañcakapālo yajñam eva punar ālabhate 'ṣṭākapālaḥ kāryo gāyatro hy agnir gāyatrachandā āgneyaṃ vā etat kriyate yat punarādheyaṃ tasmād aṣṭākapālas tan na sūrkṣyaṃ pañcakapāla eva karyaḥ pañcamād vā adhy ṛtoḥ ṣaṣṭha ṛtur abhavat samānam etad yat pañcamaś ca ṛtuḥ ṣaṣṭhaś ca yat pañcakapālaḥ saṃvatsarād evainam adhy āptvāvarunddhe prajananaṃ vā ṛtavo 'gniḥ prajanayitā yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //MS_1,7.4//
vā : FN emended. Ed.: vā

vīrahā vā eṣa devānāṃ yo 'gnim utsādayate śatadāyo vīro yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate 'nyasmai vai kam ādheyam anyasmai punarādheyaṃ na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyaṃ punarādheyena vāva tat spṛṇoti jarā vai devahitam āyur etāvatīr hi samā eti yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti tat spṛṇoti tad avarunddha āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayata āyur vīryaṃ hiraṇyaṃ yad dhiraṇyaṃ dadāty āyuṣaivainaṃ vīryeṇa samardhayati śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs te vyatṛṣyann itaḥpradānād dhi devā yajñam upajīvanti te vā etaṃ punar ādadhata ta ārdhnuvann ādityā vā asmiṃl loka ṛddhā ādityā amuṣmin paśavo 'sminn ṛtavo 'muṣmiṃs tad ya evaṃ vidvān punarādheyam ādhatta ubhayor eva lokayor ṛdhnoty asmiṃś cāmuṣmiṃś ca salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata ta ārdhnuvaṃs tad yad etaiḥ punar ādhatte 'tha ṛdhnoty ādityā hi punarādheyam //MS_1,7.5//

prajāpatiḥ prajā asṛjata sa vā agnim evāgre mūrdhato 'sṛjata sa yato 'gnim asṛjata tat paryamārṭ tato lohitam avāharat tan nyamārṭ tata udumbaraḥ samabhavat tasmād udumbaraḥ prājāpatyas tasmāl lohitaṃ phalaṃ pacyate so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam ichamānaḥ sa tad eva nāvindat prajāpatir yad ahoṣyat sa svaṃ cakṣur ādāyājuhot // agnir jyotir jyotir agniḥ svāhā // iti tad vā adaś cakṣur manyante yad asā ādityo 'muṃ vā etad asmin juhvato manyante satyaṃ vai cakṣuḥ satyenāgnihotraṃ juhoti ya evaṃ vidvān juhoti bhaviṣṇuḥ satyaṃ bhavati ya evaṃ veda kasmai kam agnihotraṃ hūyatā iti brahmavādino vadanty agnaye vā etad dhṛtyai guptyai hūyate yat sāyaṃ juhoti rātryai tena dādhāra yat prātar ahne tenāgnau sarvān yajñānt saṃsthāpayanty atha kasmād etad evāgnihotram ucyatā iti brahmavādino vadanti hotrā vai devebhyo 'pākrāmann agnihotre bhāgadheyam ichamānā yat // agnihotram // ity āha tena hotrā ābhajati tenainā bhāginīḥ karoty eṣā vā agre 'gnā āhutir ahūyata tad agnihotrasyāgnihotratvaṃ so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam ichamānaḥ sa tad eva nāvindat prajāpatir yad ahoṣyat taṃ svā vāg abhyavadad juhudhīti sa ita evonmṛjyājuhot // svāhā // iti svā hy enaṃ vāg abhyavadat tat svāhākārasya janma tasmād agnihotre svāhākāras tasmāl lalāṭe ca pāṇau ca loma nāsty ato hi sa tad ādāyājuhot tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti prajāpatir hy etad agre jyeṣṭha udamṛṣṭānena saṃmitā sruk kāryānena vā agre 'gnā āhutir ahūyata tasyā āhutyāḥ puruṣo 'sṛjyata dvitīyām ajuhot tato 'śvo 'sṛjyata tasmād aśva ubhayādann anantarhito hi puruṣād asṛjyata tasmād enaṃ pratyañcaṃ tiṣṭhantaṃ manyante 'śvo nū puruṣā iti tṛtīyām ajuhot tato gaur asṛjyata caturthīm ajuhot tato 'vir asṛjyata pañcamīm ajuhot tato 'jāsṛjyata ṣaṣṭhīm ajuhot tato yavo 'sṛjyata saptamīm ajuhot tato vrīhir asṛjyataite sapta grāmyāḥ paśavo 'sṛjyanta tān evāvarunddhe ya evaṃ vidvān agnihotraṃ juhoti //MS_1,8.1//

aṣṭamīm ajuhot tato vasanto 'sṛjyata navamīm ajuhot tato grīṣmo 'sṛjyata daśamīm ajuhot tato varṣā asṛjyantaikādaśīm ajuhot tataḥ śarad asṛjyata dvādaśīm ajuhot tato hemanto 'sṛjyatodyatā trayodaśy āhutir āsīd atha śiśiram asṛjyata tasmād etad ṛtūnām aśāntaṃ krūram ahutād dhi samabhavad ahutād asṛjyata tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 ity uta ṛtava uta paśavā iti brūyād ubhaye hy ete sahāsṛjyanta sa vā enam ita eva punaḥ prāviśad etad vā agnidhānaṃ hastasya yat pāṇis tasmād eto hastasyāgnir natamāṃ vidahati yad dhanyamāno hastau pratiprasārayaty agnau vā etan nyañcanam ichate 'gniṃ vai paśavaḥ praviśanty agniḥ paśūn pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ vedaitad dha sma vā āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā ity agniṃ hy evaite praviśanty agnir etāṃs tasmāt sarvān ṛtūn paśavo 'gnim abhisarpanti na hy eta ṛte 'gner yaj jātaḥ paśūn avindata taj jātavedaso jātavedastvaṃ tām apsu prāsiñcat sāpo 'nvadahat tā agnaye vajro 'bhavaṃs tasmād dhavīṃṣi prokṣatāgnir abhi na prokṣyo yad abhiprokṣed dhatena yajñena yajeta tāṃ vai prajāpatir anvaichat tām apsv anvavindat tām oṣadhīṣu nyamārṭ tasmād oṣadhayo 'nabhyaktā rebhanta oṣadhībhyaḥ paśavaḥ paśubhyo manuṣyā anabhyakto ha rebhate ya evaṃ veda tad yo vasantāśiśire kakṣaḥ sa upādheya etad vai tad agneḥ priyaṃ dhāmaiṣā vāva sāhutiḥ śrāyaty agner evaitayā priyaṃ dhāmopaity atho paśumān bhavaty atho ātmānam evaitayā yajamānaḥ punīte saha vā etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite sa āditya ūrdhva udadravat tasya retaḥ parāpatat tad agnir yoninopāgṛhṇāt tad enaṃ vyadahat tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati tasmād etaj juhvati paśūnāṃ vā etat payo yad vrīhiyavau tasmād etaj juhvati nātiśṛtaṃ kāryaṃ retaḥ śoṣayed yad viṣyandetonmāduko 'sya prajāyām ājāyetāmuṣya vā etad ādityasya reto hūyate 'medhyam aśṛtaṃ samudantaṃ hotavyaṃ tad dhi śṛtaṃ medhyaṃ mithunaṃ prajaniṣṇu //MS_1,8.2//
iti : FN emended. Ed.: manyate 'ti

[Page I,118]
sthālyā duhaty anayā vā etad upasīdanti nahīmām ito netaḥ skandaty askannatvāyāryakṛtī bhavaty ūrdhvakapālā sadevatvāya sā hi sadevāsuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttaṃ yatra skandet tad apo ninayed āpo vai śāntir āpo niṣkṛtir āpo bheṣajā yatra vā etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīr yadi duhyamānāvabhindyād anyayā sthālyā nirṇijya dohyā yajño hi yajñasya prāyaścittir yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā yajño hi yajñasya prāyaścittir vāruṇīm ṛcam anūcya vāruṇyā hotavyaṃ varuṇo vā etad yajñasya gṛhṇāti yad ārchati niṣkṛtir evaiṣā prāyaścittir apratiṣekyaṃ syāt tejaskāmasya brahmavarcasakāmasyātho tustūrṣamāṇasyātho yaḥ kāmayeta vīro mā ājāyetety apratiṣikto vai gharmas tejo brahmavarcasaṃ tejasvī brahmavarcasī bhavati stṛṇute yaṃ tustūrṣata ā hāsya vīro jāyata ājyena hotavyaṃ yasyāpratiṣekyaṃ syād etad vā apratiṣiktaṃ na tu skannasya prāyaścittir asty atho na paśumān iva bhavati paśūnāṃ vā etat payaḥ pravṛjyate śucaṃ paśuṣu dadhāti tejo 'śāntaṃ paśūn nirdahati tasmāt pratiṣekyam eva syād yad adbhiḥ pratiṣiñced dharo vinayed gāṃdohasaṃnejanena pratiṣicyaṃ tad dhi nāpo na payas tad āhuḥ skandati vā etad yarhi vā etad dohanāt paryākriyate tarhi skannam antarhitā hy asyā vanaspataya iti tad adbhir eva pratiṣicyaṃ stokenaikena na haro vinayati śucaṃ paśūnāṃ śamayati paśavo vai tejo brahmavarcasaṃ mithunaṃ vā āpaś ca payaś ca mithunāt khalu vai prajāḥ paśavaḥ prajāyante tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyata odanena hotavyaṃ yasya prātaṣekyaṃ syād eṣa hi pratiṣiktaḥ śānto medhyo mithunaḥ prajaniṣṇuḥ //MS_1,8.3//
nahīmām : FN na hi or nahi
ārchati : FN Correcturen und Conjecturen zu dem ganzen Werk.

prajāpatiḥ prajā asṛjata tā vai tapasaivāsṛjata sa vai sa vācam evāyachat tapo vā eṣa upaiti yo vācaṃ yachati sṛṣṭiḥ prajānām agnihotram ubhayata eva prajāḥ sṛjata itaś cāmutaś ca nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśrita unnīyamāna eva yantavyās tad avakḷptatamam //

udbhavaḥ stha // ity avekṣeta //

ud ahaṃ prajayā paśubhir bhūyāsam // iti prajāyāḥ paśūnāṃ sṛṣṭyay atho abhy evainad ghārayati medhyatvāyāgnihotre vai daṃpatī vyabhicarete pūrvo yajamānasya loko 'paraḥ patnyā yat prācīnam udvāsayed yajamānaḥ pramīyeta yat pratīcīnaṃ patnī kaṃ gharmam abhyudavīvasā iti brahmavādino vadanty udīcīnam evodvāsyam agrahaṇau saṃjīryataḥ sarvam āyur ito nārtiṃ nītaś catur unnayati catuṣpadas tena paśūn avarunddhe dvir juhoti dvipadas tena yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyo 'nujyeṣṭhaṃ prajayā ṛdhnoti tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyaṃ pāpīyān bhavati saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamaṃ yajñasyābhikrāntyai tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet sarve ha sadṛśā bhavanti na paścād upasādayed apakrāntiḥ sā yajñasya yatraivonnayet tat sādayet prataraṃ vā yajñasyābhikrāntyay anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati samayāgniṃ haranti tenaivainaṃ prīṇāty atho agnihotrasya vā etat pavitram apupod evainad aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayaṃs tasmāt puro 'nudrutya juhoti //
prajāṃ : FN Correcturen und Conjecturen zu dem ganzen Werk.
bhavati : FN probably bhavatīti. cf. below 120.4
ardhuko : FN Correcturen und Conjecturen zu dem ganzen Werk.

āyur me yacha // iti sādayaty āyur evāsmin yachati //

varco me yacha // iti sādayati varca evāsmin yachaty oṣadhīr vā imā rudrā viṣeṇāñjaṃs tāḥ paśavo nāliśanta te devāḥ prajāpatim evopādhāvan sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti vṛṇīṣvety abruvant so 'bravīn maddevatyaiva samidasad iti tasmāt prājāpatyā samid deveṣu hy asyaiṣā vāryavṛtā dve samidhau kārye dve hy āhutī ekaiva kāryaiko hi prajāpatir ekadhā khalu vai samiddha uta bahvīr āhutayo hūyante tā agninānvavākarot tā asvadayat tāḥ punarṇavā ajāyantaitarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadhayām akaḥ //MS_1,8.4//

bhūr bhuvaḥ svaḥ // iti purastād dhotor vaded etad vai brahmaitat satyam etad ṛtaṃ na vā etasmād ṛte yajño 'sti tasmād evaṃ vaditavyam //

agnir jyotir jyotir agniḥ svāhā // iti garbhiṇyā vācā garbhaṃ dadhāti mithunayā vācā mithunaṃ prajanayati yad vācā ca juhoti yajuṣā ca tan mithunaṃ yat tūṣṇīṃ ca juhoti manasā ca tan mithunaṃ sthāṇur vai pūrvāhutir atihāya pūrvām āhutim uttarā hotavyā sthāṇum eva chambaṭkaroty uttarāhutir bhūyo hotavyā yajñasyābhikrāntyai paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayāgneyī sāyam āhutis tayā retaḥ siñcati tad retaḥ siktaṃ rātryai garbhaṃ dadhāti tat sauryā prātaḥ prajanayām akar iyaṃ hotavyātha parātha punar avastāt prātar avastād dhi prajānāṃ prajātiḥ prajananaṃ hi saurī tan na sūrkṣyaṃ parāparaiva hotavyā yajñasyābhikrāntyay udaṅṅ uddiśati //
jyotir : FN Correcturen und Conjecturen zu dem ganzen Werk.

anābho mṛḍa dhūrte namas te astu rudra mṛḍa // ity etā vai rudrasya tanvaḥ krūrā etāni nāmāny etābhir vā eṣa paśūñ śamāyate tā evāsya bhāgadheyena śamayaty avācīnaṃ sāyam avamārṣṭi tasmāt sāyam avācī pruṣvaity ūrdhvaṃ divonmārṣṭi tasmād ūrdhvā divaiti parācīnam iva vā etad yad agnihotraṃ yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn prāṅ āsīno juhoti devāṃs tena prīṇāti hutvoñśiṃṣati paśūn eva yajamānāyoñśiṃṣaty udaṅṅ uddiśati rudraṃ tena niravadayate dakṣiṇato nimārṣṭy oṣadhīś ca tena pitṝṃś ca prīṇāti prāśnāti manuṣyāṃs tena prīṇāty aṅgulyā prāśnāti sadattvāya na dato gamayed yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ sarpān eva śamayaty ahiṃsāyai //
te : FN Correcturen und Conjecturen zu dem ganzen Werk.
sadattvāya : FN Correcturen und Conjecturen zu dem ganzen Werk. Ed.: yadattvāya.

pūṣāsi // iti yajur vadet paśavo vai pūṣā paśūn evāvarunddhe 'śānto vā eṣo 'prītaḥ puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyaṃ yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tenāgnihotrahavaṇīṃ pratapya hasto 'vadheyo hasto vā pratapyāgnihotrahavaṇyām avadheyas tenaivainaṃ śamayati tena prīṇāti śānta enaṃ prīto na hinastītthaṃ paryāvartata evaṃ hi yajñaḥ paryāvartate 'tho amuṣya vā etad ādityasyāvṛtam anu paryāvartate hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante 'nudhyāyī vā eṣa rūkṣo hotavyam eva //

agne gṛhapate pariṣadya juṣasva svāhā // iti juhuyāt tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoti //MS_1,8.5//

dve duhanty agnihotrāya jyāyān vā ekasyādugdhād agnihotriṇo loko yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati manuś ca vā idaṃ manāyī ca mithunena prājanayatāṃ yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate //
etal : FN emended. Ed (M2): etaṃ. M1: etaṃ. H, Bb B: etal

sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāhā // iti juhuyād eṣā vā asya jātavedasyā tanūḥ krūraitayā vā eṣa paśūñ śamāyate tām evāsya bhāgadheyena śamayati yadi tad ati śamāyeta // agne duḥśīrtatano juṣasva svāhā // iti juhuyād eṣā vā asya śṛṇatī tanūḥ krūraitayā vā eṣa paśūñ śamāyate tām evāsya bhāgadheyena śamayati yadi tad ati śamāyeta // dvādaśa rātrīḥ sāyaṃsāyaṃ juhuyād dvādaśa vai rātrayaḥ saṃvatsarasya pratimā saṃvatsaro vā agnir vaiśvānaras tam āhitāgnayo darśapūrṇamāsina indhate teṣāṃ vā ṛtava eva dārūṇi ye sthaviṣṭhā aṅgārās te māsā ye kṣodiṣṭhās te 'rdhamāsā ahorātrāṇi murmurā yat sadhūmaṃ jyotis tad vaiśvadevaṃ yal lohitaṃ tad vāruṇaṃ yat suvarṇaṃ tad bārhaspatyaṃ yan na lohitaṃ na suvarṇaṃ tan maitraṃ yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca tasmāt tarhi hotavyaṃ yad dhy evāsann apidadhāti tad dhinoty āvir vai nāmaiṣāhutir āvirbhūyaṃ devamanuṣyeṣu gachati ya evaṃ veda na samid abhi hotavay apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt sā hi yatā sā pratiṣṭhitā tasmān mahān agnihotrasyedhmaḥ kāryo yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti te vā ete yan nakṣatrāṇi yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyanta āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante 'tha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitaṃ tiro vā ījānād yajño bhavati tad ābhyām evāgnibhyāṃ dagdhavyaḥ svaṃ vā etad iṣṭam anvārohaty apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsanta ubhau samāhṛtyāntarā dagdhavyas tad avakḷptatamaṃ gṛhṇīyān naktam agnim asuryā vai rātrir jyotiṣaiva tamas tarati divā ha vā asmā asmiṃl loke bhavati prāsmā asau loko bhāti ya evaṃ veda //
vīva : FN Correcturen und Conjecturen zu dem ganzen Werk.
dagdhavyā3ḥ : FN Correcturen und Conjecturen zu dem ganzen Werk.

bhūr bhuvaḥ svaḥ // iti purastād dhotor vaded ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe yat prātaḥ sahasraṃ tena yad asyāgnir ādhīyate sahasraṃ tena yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇaitāni vai sarvāṇīndro 'bhavad etāni sarvāṇi bhavati ya etair yajate sarvam etad bhavati ya evaṃ veda haviṣmān vā eko devayājy ekaḥ sahasrayājy eko yo 'gnihotraṃ juhoti sa haviṣmān yo darśapūrṇamāsau yajate sa devayājī yaś cāturmāsyair yajate sa sahasrayājy agnihotre vai sarve yajñakratavaḥ sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti //MS_1,8.6//

[Page I,125]
praiyamedhā vai sarve saha brahmāvidus te 'gnihotreṇa samarādhayaṃs teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekas teṣāṃ yas trir ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyety atha yo dvir ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti atha yaḥ sakṛd ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīd ekadhā vā idaṃ prajāpataya eveti teṣāṃ yo dvir ajuhot sa ārdhnot tasyetare sājātyam upāyann ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoty upāsya samānāḥ sājātyaṃ yanti pradoṣam agnihotraṃ hotavyaṃ vyuṣṭāyāṃ prātar vṛddhān garbhān prajanayati tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti yadi manyeta ṛtum atyanaiṣam iti // bhūr bhuvaḥ svaḥ // iti purastād dhotor vadet tenaiva sarvaṃ nāntareti //

doṣā vastor namaḥ svāhā // iti juhuyād ṛtum eva nātyanaid dhotavyā3n na hotavyā3m iti mīmāṃsante yasyāhutam agnihotraṃ sūryo 'bhyudiyād dhotavyam evāgnaye vā etad dhṛtyai guptyai hūyate prajananaṃ tu chambaṭkaroti yadi manyeta ṛtum atyanaiṣam iti // bhūr bhuvaḥ svaḥ // iti purastād dhotor vadet tenaiva sarvaṃ nāntareti //
bhūr : FN emended. Ed.: bhū.

prātar vastor namaḥ svāhā // iti juhuyād ṛtum eva nātyanait tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet sarveṇaivainaṃ brahmaṇoddharaty agnihotreṇānudraved bhāgadheyenaivainaṃ praṇayaty atho bhāgadheyenaivainaṃ samardhayati varo dakṣiṇā sarvata evainaṃ digbhyo vareṇa cyāvayati yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittir yathā vai patho vartanī evaṃ darśapūrṇamāsau yathāntaraivam agnihotram evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāty upānyāni havīṃṣi vasanty atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti pratataṃ vā etad aparimitam asaṃsthitam aśnāti māṃsam upa striyam eti tasmān nopavasanti paśuvratena bhavitavyaṃ tūṣṇīm iva paśavaḥ saṃbhavanti te medhyā yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati hiṃkṛtyopeyād evam iva hi paśava upayanti medhyatvāya saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotraṃ yat saṃsthāpayet tṛṇam aktvānupraharet sā hy agnihotrasya saṃsthitis tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti tan na saṃsthāpyaṃ manasā vā imāṃ prajāpatiḥ paryagṛhṇād iyaṃ vā agnihotrasya vedir iyam upayāma oṣadhayo barhiḥ pruṣvāḥ prokṣaṇīr diśaḥ paridhayo yat kiṃcābhyādhīyate sa idhmo yajamāno yūpa unnīyamāne stheyam evam iva hi yūpaḥ samṛddhyai madhyato vā eṣa yajñaḥ pratato yad agnihotraṃ tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti madhyato hy etad yajñasya dīyate yad agnihotre hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsanta āmād iva vā eṣa yad rājanyo bahu vā eṣo 'yajñiyam amedhyaṃ caraty atyanannaṃ jināti brāhmaṇaṃ tasmād rājanyasyāgnihotram ahotavyam ṛtaṃ vai satyam agnihotraṃ brāhmaṇa ṛtaṃ satyaṃ tasmād brāhmaṇasyaiva hotavyam atho brāhmaṇāyaivāsyāgrato gṛha āhareyus tad dhutam evāsyāgnihotraṃ bhavaty atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai //MS_1,8.7//
darśapūrṇamāsau : FN emended. Ed.: darśaparṇamāsau.
pruṣvāḥ : FN Correcturen und Conjecturen zu dem ganzen Werk.
prokṣaṇīr : FN Correcturen und Conjecturen zu dem ganzen Werk.

yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyād avartiṃ vā eṣā yajamānasyānutsahya niṣīdati tayaivaināṃ saha niravadayate gṛhe tu tasya tataḥ paro nāśnīyād yad aśnīyād ārtim ārched yasyāhute 'gnihotre pūrvo 'gnir anugached agninā ca sahāgnihotreṇa coddraved bhāgadheyenaivainaṃ praṇayaty atho bhāgadheyenaivainaṃ samardhayaty athābhimantrayeta //

     ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
     sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //

ity ete vā etasya yonayaḥ svebhya evainaṃ yonibhyo 'dhi prajanayati //

iṣe rāye ramasva sahase dyumnāyorje 'patyāya //

ity etāny evāvarunddhe 'tho ramayaty evainam //

samrāḍ asi svarāḍ asi suṣadā sīda //

iti suṣadaivainaṃ sādayati //

sārasvatau tvotsau prāvatām //

ity ṛksāme vai sārasvatā utsau tābhyām evainaṃ prāvati tābhyāṃ samardhayaty agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugachet tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugachati yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati vāruṇī rātrir yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti yasyāhute 'gnihotre 'paro 'gnir anugachet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyād athābhimantrayeta //

bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyay etau vai tau yā āhur brahmavādino naikaḥ kubjir dvau vyāghrau vivyācety agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyur devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati vasīyān bhavati //MS_1,8.8//

     anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
     anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //

ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyād anukśāyaivainat punar avarunddhe tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya tasmād uta bahur āhitāgnir apaśur bhavatīti tad upastheyaḥ //

ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam // ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca yajamāno vasīyān bhavati maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyān mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti mitram ahar yan maitro mitrād evāsyādhi yajñaṃ spṛṇoty atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātāṃ dvayor gavoḥ sāyam agnihotraṃ juhuyād ubhayam evāsmai bhāgadheyaṃ prayachati sāyantanaṃ ca prātastanaṃ ca yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhur nāśnātīti ced āhus tad vāva so 'mṛteti yan nāśnīto na vyāharato 'nv evainam amrātāṃ tapasainaṃ punar avarundhāte agnaye vratapataye 'ṣṭākapālaṃ nirvaped agnir vai devānāṃ vratapatis tam eva bhāgadheyenopāsarat sa enaṃ vratam ālambhayati yasyāgnir apakṣāyed yatraivainam anuparāgachet tat samādhāyānvavasāyāgnihotraṃ juhuyād eti vā etad agnir yad apakṣāyati yatraivainam anuparāgachati tata enaṃ punar avarunddhe 'gnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyed bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyaty agnir vai devānāṃ pathikṛt tam eva bhāgadheyenopāsarat sa enaṃ panthām apinayaty anaḍvān dakṣiṇā sa hi panthām apivahaty agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyetāśucitara iva vā eṣa yad abhyādāvyo yad agnaye śucaye śucim evainaṃ medhyaṃ karoty agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahed agnir vā etasya kṣāmo gṛhān abhyucyati sa dahaty evāparaṃ yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayaty adāhuko 'syāparam agnir gṛhān bhavati yasyāgnir anugachet tebhya evāvakṣāṇebhyo 'dhi manthitavyas tad enaṃ svād yoneḥ prajanayati yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ svād evainaṃ yoneḥ prajanayaty agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugachen na hi vā etasmā apidhīyate 'thaiṣo 'nugachaty oṣadhayo vai pāvakā oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //

     trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
     tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān //

iti juhuyād yady ano vā ratho vāntarā viyāyād evāvanto vai yajñasya tantavo devatā vā etās tān vā etat samavṛkṣat tāḥ saṃdadhāty etad dha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti gaur hi yajñiyā medhyedaṃ viṣṇur vicakramā iti padaṃ yopayati viṣṇoḥ svid eva yajñasya vikrāntam akar apo 'nvatiṣiñcati śāntyai //MS_1,8.9//

raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritaṃ maitraṃ śarogṛhītaṃ mārutaṃ bindumat pauṣṇam udantaṃ sārasvataṃ viṣyaṇṇaṃ vaiṣṇavaṃ pratinīyamānaṃ svargyam udvāsitaṃ tvaṣṭur unnīyamānaṃ dhātur unnītaṃ vaiśvakarmaṇam udyataṃ sāvitraṃ praṇīyamānaṃ dyāvāpṛthivīyaṃ prahriyamāṇam aindrāgnam upasannaṃ prājāpatyaṃ samidhi vaiśvadevaṃ hutam //MS_1,8.10//

[Page I,131]
cittiḥ sruk cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnīd vācaspatir hotā mana upavaktā prāṇo haviḥ sāmādhvaryur indraṃ gacha svāhā pṛthivī hotā dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase yajñapataye vāryamā svas kar vācaspatiḥ somam apād jajanad indram indriyāya somaḥ somasya pibatu śukraḥ śukrasya pibatu śrātās ta indra somā vātāpayo havanaśruto 'gnir hotāśvinādhvaryū rudro agnīd bṛhaspatir upavaktā vācaspate hinvidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāma vācaspatiḥ somam apād āsmāsu nṛmṇaṃ dhāt somaḥ somasya pibatu śukraḥ śukrasya pibatu śrātās ta indra somā vātāpayo havanaśruto mahāhavir hotā satyahavir adhvaryus acittapājā agnīd acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarav ayāsya udgātā vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāma mā devānāṃ tantuś chedi mā manuṣyāṇāṃ namo mātre pṛthivyai //MS_1,9.1//

[Page I,132]
agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir aditir apaś ca barhiś cādityā ājyair marutaḥ sadohavirdhānair viṣṇur dīkṣātapobhyāṃ mitrāvaruṇau dhiṣṇyair aśvina āśirā tvaṣṭā samidhā pūṣā svāhākārair vāg vāyoḥ patnī pathyā pūṣṇaḥ pṛthivy agneḥ senendrasya dhenā bṛhaspater gāyatrī vasūṇāṃ triṣṭub rudrāṇāṃ jagaty ādityānām anuṣṭub mitrasya virāḍ varuṇasya paṅktir viṣṇor dīkṣā somasya //MS_1,9.2//

prajāpatir vā eka āsīt so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti sa daśahotāraṃ yajñam ātmānaṃ vyadhatta sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aichat sa vai trivṛta eva prāṇān āyatanam acāyat taiḥ prajā asṛjatordhvam udatṛṇat pūrvapakṣaḥ pañcadaśas tena devān asṛjata te devā ūrdhvā āpyāyantordhva āpyāyate ya evaṃ vedāvāṅ avātṛṇad aparapakṣaḥ pañcadaśas tenāsurān asṛjata te 'surā avāñcaḥ prādhvaṃsanta prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda divā devān asṛjata naktam asurāṃs te devāḥ śuklā abhavan kṛṣṇā asurāḥ satyena devān asṛjatānṛtenāsurāṃs te devāḥ satyam abhavann anṛtam asurā dakṣiṇena hastena devān asṛjata savyenāsurāṃs te devā vīryavanto 'bhavan mṛddhā asurās tato devā abhavan parāsurās tad ya evaṃ veda bhavaty ātmanā parāsya bhrātṛvyo bhavati so 'manyata kva hoṣyāmīti sa tad eva nāvindat prajāpatir yatrāhoṣyan no asyānyad dhotvam āsīt prāṇāt sa vā indram evāntar ātmanāyatanam acāyat sa indraṃ gacha svāhety apānad vīryaṃ vai prāṇo vīryam indro vīrya eva vīryam ajuhot //MS_1,9.3//
bhavati : FN emended. Ed.: 'bhavati.

te vai caturhotāro vyasīdant somagṛhapatayā indraṃ janiyiṣyāmā iti pṛthivī hotāsīd dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā te vā etau grahā agṛhṇata vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase yajñapataye vāryam ā svas kar iti ta ekaviṃśam āyatanam acāyaṃs tenendram ajanayaṃs ta indraṃ janayitvābruvan svar ayāmeti te vai pañcahotāro nyasīdan varuṇagṛhapatayo 'gnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā yad aśvineti tena pañcahotā te vā etau grahā agṛhṇata vācaspate hinvidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmeti te triṇavam āyatanam acāyaṃs taṃ setuṃ kṛtvā svarāyaṃs tena paśūn asṛjanta tān devatābhyo 'nayan yamāyāśvam anayaṃs tasyārdham indriyasyāpākrāmat sa etaṃ pratigraham apaśyat //

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi yamāya tvā mahyaṃ varuṇo dadāti so 'mṛtatvam aśīya mayo dātre bhūyān mayo mahyaṃ pratigrahītre // iti so 'rdham indriyasyopādhattārdham indriyasyopadhatte ya evaṃ vidvān aśvaṃ pratigṛhṇāty atha yo 'vidvān pratigṛhṇāty ardham asyendriyasyāpakrāmati rudrāya gām anayaṃs tasya tṛtīyamindriyasyāpākrāmat sa etaṃ pratigraham apaśyat //

rudrāya tvā mahyaṃ varuṇo dadāti so 'mṛtatvam aśīya mayo dātre bhūyān mayo mahyaṃ pratigrahītre //

iti sa tṛtīyam indriyasyopādhatta tṛtīyam indriyasyopadhatte ya evaṃ vidvān gāṃ pratigṛhṇāty atha yo 'vidvān pratigṛhṇāti tṛtīyam asyendriyasyāpakrāmaty agnaye hiraṇyam anayaṃs tasya caturtham indriyasyāpākrāmat sa etaṃ pratigraham apaśyat //
indriyasyāpākrāmat : FN Correcturen und Conjecturen zu dem ganzen Werk.

agnaye tvā mahyaṃ varuṇo dadāti so 'mṛtatvam aśīya mayo dātre bhūyān mayo mahyaṃ pratigrahītre //

iti sa caturtham indriyasyopādhatta caturtham indriyasyopadhatte ya evaṃ vidvān hiraṇyaṃ pratigṛhṇāty atha yo 'vidvān pratigṛhṇāti caturtham asyendriyasyāpakrāmati bṛhaspataye vāso 'nayaṃs tasya pañcamam indriyasyāpākrāmat sa etaṃ pratigraham apaśyat //

gnās tvākṛntann apaso 'tanvata dhiyo 'vayan bṛhaspataye tvā mahyaṃ varuṇo dadāti so 'mṛtatvamaśīya mayo dātre bhūyān mayo mahyaṃ pratigrahītre //

iti sa pañcamam indriyasyopādhatta pañcamam indriyasyopadhatte ya evaṃ vidvān vāsaḥ pratigṛhṇāty atha yo 'vidvān pratigṛhṇāti pañcamam asyendriyasyāpakrāmty uttānāyāṅgirasāyāprāṇad anayaṃs tasya ṣaṣṭhamindriyasyāpākrāmat sa etaṃ pratigraham apaśyat //

uttānāya tvāṅgirasāya mahyaṃ varuṇo dadāti so 'mṛtatvamaśīya mayo dātre bhūyān mayo mahyaṃ pratigrahītre //

iti sa ṣaṣṭham indriyasyopādhatta ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāty atha yo 'vidvān pratigṛhṇāti ṣaṣṭham asyendriyasyāpakrāmati //

[Page I,135]
ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmāya tvā pratigṛhṇāmi kāmaitat te //

iti samudro vai kāmo dakṣiṇā kāmo dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati nayati dakṣiṇām //MS_1,9.4//

te vai svaryanto 'bruvann ato no yūpaṃ prayachata kenāyatanenātraiva vetsyathety abruvaṃs te vai saptahotāro nyasīdann aryamagṛhapatayo mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnīd acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā te vā etaṃ graham agṛhṇata vidhe nāmanvidhema te nāma vidhes tvam asmākaṃ nāmeti te trayastriṃśam āyatanam acāyaṃs tenedaṃ samatanvan saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai saṃprayacchate prāṇo vai daśahotā cakṣuś caturhotā śrotraṃ pañcahotā vāk cātmā ca saptahotāgnihotraṃ vai daśahotā darśapūrṇamāsau caturhotā cāturmāsyāni pañcahotā saumyo 'dhvaraḥ saptahotāyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda cakṣuṣe kaṃ darśapūrṇamāsā ijyete na cakṣuṣo gṛhe ya evaṃ veda śrotrāya kaṃ cāturmāsyānījyante na śrotrasya gṛhe ya evaṃ veda vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhe ya evaṃ veda prajāpatir vai daśahotaikaḥ san bhūyiṣṭhabhāg vyāhṛtīnām ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda tejase kaṃ pūrṇamā ijyate saumyo vai brāhmaṇo devatayā gāyatrachandā gāyatro 'gniḥ sve vāvāsmā etad devate saprasthe akar nāsyānyo yogakṣemasyeśa āyuṣe kam amāvāsyejyate samīva vā eṣa ābhriyate sarvam āyur eti ya evaṃ veda svargāya lokāya kaṃ saumyo 'dhvara ijyata eti svargaṃ lokaṃ ya evaṃ veda daśahotrāgnihotram unnītam abhimṛśed daśahotrā vai devā agnihotram asṛjanta prajātam enat sṛṣṭam ālabdha caturhotrā darśapūrṇamāsā abhimṛśec caturhotrā vai devā darśapūrṇamāsā asṛjanta prajātā enau sṛṣṭā ālabdha pañcahotrā cāturmāsyāny abhimṛśet pañcahotrā vai devāś cāturmāsyāny asṛjanta prajātāny enāni sṛṣṭāny ālabdha saptahotrā saumyam adhvaram abhimṛśet saptahotrā vai devāḥ saumyam adhvaram asṛjanta prajātam enaṃ sṛṣṭam ālabdha daśahotāraṃ vadet purastāt sāmidhenīnāṃ prajāpatir vai daśahotā yajñamukhaṃ sāmidhenyas mithunaṃ vāvāsyaitad yajñamukhe dadhāti caturhotāraṃ vadet purastāt prayājānāṃ caturhotrā vai devā indram ajanayann indraṃ vāvāsyaitad yajñe 'jījanat sendreṇa yajñena yajate pañcahotāraṃ vadet purastād dhaviṣāṃ pañcahotrā vai devāḥ paśūn asṛjanta parāsurān abhāvayan paśūn eva sṛjate parā bhrātṛvyaṃ bhāvayati saptahotāraṃ vadet purastād anuyājānāṃ saptahotrā vai devāḥ svar āyan svar evaiti daśahotāraṃ vadet purastād bahiṣpavamānasya prajāpatir vai daśahotā yajñamukhaṃ bahiṣpavamānaṃ mithunaṃ vāvāsyaitad yajñamukhe dadhāti caturhotāraṃ vadet purastād ājyānāṃ pañcahotāraṃ vadet purastān mādhyaṃdinasya pavamānasya saptahotāraṃ vadet purastād ārbhavasya pavamānasya saptahotrā vai devāḥ svar āyan svar evaiti yo vai caturhotπn anusavanaṃ tarpayitavyān veda tṛpyati prajayā ca paśubhiś caite vai caturhotāro 'nusavanaṃ tarpayitavyā yad brāhmaṇā bahuvidas tān eva tarpayati ta enaṃ tṛptāḥ prajayā ca paśubhiś ca tarpayanti //MS_1,9.5//
acittapājā : FN emended. Ed.: acittapājā. cf. 1.9.1:131.11.
gṛhe : FN emended. Ed.: gṛhe.
saptahotāraṃ : FN emended. Ed.: saptahotaraṃ.

yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyatāvihito hi vā eṣo 'mithuno 'thaiṣa na prajāyate tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate prajāpatir vai daśahotā jyāyān vai prajāpatir homāt tasmāt tan na juhvati prāṇyāpāned apānam eva prāṇaṃ juhoti saṃgrāmiṇaṃ caturhotrā yājayec caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ caturhotrā vai devā indram ajanayan yatarasmin khalu vai saṃgrāma indro bhavati sa jayatīndraṃ vāvāsyaitat saṃgrāme 'jījanad jayati saṃgrāmaṃ prajākāmaṃ caturhotrā yājayec caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ caturhotrā vai devā indram ajanayan prajām asmai janayati neva tv aparo 'nujāyate tejasvīva tu bhavati sarveṇa hy enam indriyeṇa janayati paśukāmaṃ pañcahotrā yājayec caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devāḥ paśūn asṛjanta paśūn eva sṛjate bhrātṛvyavantaṃ pañcahotrā yājayec caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devā asurān parābhāvayan parā pāpmānaṃ bhrātṛvyaṃ bhāvayati svargakāmaṃ pañcahotrā yājayec caturgṛthītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devāḥ svar āyan svar evaiti yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet saptahotrā vai devā idaṃ samatanvan samatata tājak tādṛṅ punar bhavati yādṛk san yajate //MS_1,9.6//

brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti catvāro vā ete yajñās teṣāṃ catvāro hotāras tac caturhotṛṇāṃ caturhotṛtvaṃ caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt tad vratam annaṃ vai caturhotāro 'nnavān bhavati ya evaṃ vedātha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotπn vyācakṣīta brahmaṇo vā etad udaraṇaṃ yac caturhotrāro brāhmaṇa upadraṣṭopadraṣṭur evānte brahmāvir akas tad enam āvirbhūtam āvidaṃ gamayaty atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo vedety eṣa vāva bhūyo veda yaś caturhotπn veda caturhotāro vai yajñasya yoniś caturhotṛbhyo 'dhi yajño nirmito nainaṃ viśaptaṃ hinasti caturhotāraṃ vaded daśame 'hann annakāmo 'nnaṃ vai caturhotāro 'nto daśamam ahar antam eva gatvānnādyam avarunddha etad vā asyaitarhy aprayuktam etad anavaruddhaṃ tad eva prayuṅkte tad avarunddha iyaṃ vai sarparājñī tasyā vā etad ukthaṃ yac caturhotāro hotā vadati stutaṃ vā etad anuśaṃsati na hi stutam ananuśastam asti //MS_1,9.7//

devāś ca vā asurāś cāspardhanta te vai samāvad eva yajñe kurvāṇā āyan yad eva devā akurvata tad asurā akurvata tena vyāvṛtam agachaṃs te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti tam etāvañśa ādāyodakrāmann agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti taṃ tira upary asurebhyo 'tanvata tam eṣāṃ yajñam asurā nānvavāyaṃs tena vā enān apānudanta tato devā abhavan parāsurās tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute bhavaty ātmanā parāsya bhrātṛvyo bhavaty etair eva juhuyāt samṛtayajñe caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasyaitāvān vai yajño yāvān eva yajñas taṃ vṛṅkte sayajño bhavaty ayajñā itara etair eva juhuyāt purastād dīkṣāyā eṣā vai pratyakṣaṃ dīkṣā tām evālabdhaitair eva juhuyāt purastād dvādaśāhasyaiṣa vai pratyakṣaṃ dvādaśāhas tam evālabdhaitair evātithyam abhimṛśed yajñenaiva yajñam ālabdha dakṣiṇato vai devān asurā yajñam ajayaṃs ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśaṃs tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta tāṃs tata evānūtthāyājayaṃs tato devā abhavan parāsurās tad ya evaṃ veda bhavaty ātmanā parāsya bhrātṛvyo bhavati nāsya bhrātṛvyo gṛhān na paśūn abhyārohaty abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ vedaitāny evāgnīdhe 'nubrūyād agnīd vai pātnīvatasya yajati tṛptā patnī reto dhatte pra prajayā ca paśubhiś ca prajāyata etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmo mithunaṃ vai tvaṣṭā ca patnīś ca tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate vindate prajām āsya vīro jāyate yadi saṃvatsaraṃ juhvan na vinden nādṛtyam //MS_1,9.8//
jihriyato : FN Correcturen und Conjecturen zu dem ganzen Werk.

āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro dvādaśakapālaḥ sārasvataś caruḥ pauṣṇaś carur mārutaḥ saptakapālo vaiśvadevy āmikṣā dyāvāpṛthivīyā ekakapālo vājināṃ vājinam āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur aindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājināṃ vājinam agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyaṃdine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam indrasya niṣkāṣo marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapāla āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapālaḥ ṣaṭkapālaḥ puroḍāśo dhānā manthaḥ pratipuruṣaṃ puroḍāśā ekaś cādhy ādityaś caruḥ //MS_1,10.1//

agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //

     praghāsyān havāmahe maruto yajñavāhasaḥ /
     karambheṇa sajoṣasaḥ //

     mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ /
     mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ //

     yad grāme yad araṇye yat sabhāyāṃ yad indriye /
     yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam /
     tad ekasyāpi cetasi tad ekasyāpi dharmaṇi /
     tasya sarvasyāṃhaso 'vayajanam asi //

     akran karma karmakṛtaḥ saha vācā mayobhvā /
     devebhyaḥ kamra kṛtvāstaṃ preta sudānavaḥ //

     pūrṇā darve parā pata supūrṇā punar āpata /
     vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //

     dehi me dadāmi te ni me dhehi ni te dadhau /
     apāmityam iva saṃbhara ko ambādadate dadat //MS_1,10.2//

atra pitaro mādayadhvam //

susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi //

pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī //

[Page I,143]
     yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
     agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ //

amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //

eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //

     paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ /
     dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyachata //

     ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ /
     sa pratyaṅṅ aid dharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
pratyaṅṅ : FN Correcturen und Conjecturen zu dem ganzen Werk.

     akṣann amīmadanta hy ava priyā adhūṣata /
     astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī //

     mano vyāhuvāmahe nārāśaṃsena stomena /
     pitṛṇāṃ ca manmabhiḥ //

     ā na etu manaḥ punaḥ kratve dakṣāya jīvase /
     jyok ca sūryaṃ dṛśe //

     punar naḥ pitaro mano dadātu daivyo janaḥ /
     jīvaṃ vrātaṃ sacemahi //

     agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
     ṛdhyāmā tā ohaiḥ //MS_1,10.3//

ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //

     avāmba rudram adimahy ava devaṃ tryambakam /
     yathā no vasyasas karad yathā naḥ śreyasas karat /
     yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt //

     bheṣajaṃ gave aśvāya puruṣāya bheṣajam /
     atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai //

     tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
     urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt //

rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi //

pinākahastaḥ kṛttivāsā avatatadhanvā //MS_1,10.4//

[Page I,145]
devāś ca vā asurāś cāsmiṃl loka āsant sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti sa cāturmāsyāny apaśyac cāturmāsyair vai so 'surān prānudata cāturmāsyaiḥ prajā asṛjata tad ya evaṃ vidvāṃś cāturmāsyair yajate pra bhrātṛvyaṃ nudate pra prajayā ca paśubhiś ca jāyate 'gniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjatokthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayad atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyā atha prajāpatir akāmayata prajāḥ sṛjeyeti saṃvatsaro vai yajño yajñaḥ prajāpatiḥ sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ cāthaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat taiḥ prajā asṛjata ṛtubhyo vai tāḥ prajāḥ prājāyanta ṛtavo vā etāni pañca havīṃṣi pañca hy ṛtavas tataḥ prajāyate 'gnir eva prāvāpayat somo vai reto 'dadhān mithunaṃ vā agniś ca somaś ca savitā prāsuvat prajananāya saṃvatsaro vai savitā dvādaśa māsāḥ saṃvatsaras tasmād dvādaśakapālo 'tho vaiśvadevatvāyaiva dvādaśakapāla upāṃśu yajaty anirukto hi saṃvatsaraḥ sarasvaty eva sṛṣṭāsu vācam adadhāt pūṣaṇaṃ pratiṣṭhām abhyasṛjyanta vāg vai sarasvatī paśavaḥ pūṣā mithunaṃ vāk ca paśavaś ca madhyataḥ prajāpatināsṛjyantāntato mithunād viṣūcīḥ prājāyanta tan madhyata evaitat prajāpatinā sṛjyante 'thādo 'ntato mithunād viṣūcīḥ prajāyante vārtraghnāni vā etāni havīṃṣy agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā pūṣainaṃ vīryeṇānvatiṣṭhata vijitir vā etāni havīṃṣīndro vai vṛtram ahan sa viṣvaṅ vīryeṇa vyārchat tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīṃs tena devā aśrāmyaṃs tat samanayaṃs tat sānnāyyasya sānnāyyatvaṃ tad ya evaṃ vidvānt sānnāyyena yajata ṛdhnoti //MS_1,10.5//

mithunaṃ vai dadhi ca śṛtaṃ cātha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa tapaso vai prajāḥ prājāyanta tapastvaṃ vā etad gachati yañ śṛtatvaṃ gachati tataḥ prajāyate 'thaiṣā vaiśvadevy āmikṣā prajāpatiḥ prajā asṛjata tā vaiśvadevenaivāsṛjata tasmād imā vaiśvadevīḥ prajā viśvān devān yajati stokā vai viśve devās tān vā etad yajaty atho amutaḥpradānād dhi manuṣyā yajñam upajīvanti yonir vā eṣa prajānāṃ taṃ maruto 'bhyakāmayanta tato 'ṃhogṛhītā asṛjyanta yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai prajanano vā eṣa paśūnāṃ yan mārutaḥ saptakapālo bhavati sapta hi maruto viṇ maruto 'tho niravattyā eva māruto 'tho grāmyam evaitenānnādyam avarunddhe //MS_1,10.6//

tā vaiśvadevena sṛṣṭā viṣūcīr vyudāyaṃs tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇād yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai yad ekakapālas tena prājāpatyaḥ prajāpatā eva devatāsu pratitiṣṭhati yajamāno vā ekakapāla āhavanīyaḥ svargo loko yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati yajamānaṃ vai hūrchantaṃ prajā anuhūrchanti yajamānaṃ pratitiṣṭhantaṃ prajā anupratitiṣṭhanty ṛjur hotavyaḥ pratiṣṭhityai sarvahutaṃ karoti pratiṣṭhityai yajamāno vā ekakapālaḥ paśavo ghṛtaṃ tad abhipūryaḥ paśubhir evainaṃ samardhayati yad abhipūrayed adharam enaṃ paśubhyaḥ kuryād abhuñjanta enaṃ paśavā upatiṣṭheyur āviḥpṛṣṭhaḥ kāryaḥ paśubhya evainam uttaram akar bhuñjanta enaṃ paśavā upatiṣṭhate tan na sūrkṣyam abhipūrya eva na hi paśavo na bhuñjanti yat prāṅ padyeta yajamānaḥ pramīyeta yad dakṣiṇā prajām asya nirdahed yat pratyaṅ patnī pramīyeta yad udaṅ paśūn asya nirdahed yad uttānaḥ patet parjanyo 'varṣukaḥ syāt punarādāyābhighārya hotavyo yajamānasya pratiṣṭhityai varo dakṣiṇā varenaiva varaṃ spṛṇoty ātmā hi varas tredhāsaṃnaddhaṃ barhir bhavati tredhāsaṃnaddha idhmas tredhāvihitāni cāturmāsyāni saṃvatsaraṃ vai cāturmāsyāni saṃvatsareṇāgniṃ manthanty agniṃ vai prajā anuprajāyante prajanano vā eṣa mathyate 'tho vṛṣāṇaṃ vā etad yajamānāya janayanti vasantā yaṣṭavyaṃ prajananāya pravaṇe yaṣṭavyaṃ prajananāya nottaravedim upavapanti prajananāya prasvo bhavanti pra mā janayānīti paśavo vai pṛṣadājyaṃ nānārūpā vai paśavas tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhy aindrāgnaṃ pṛṣadājyaṃ devatayā prāṇāpānau vā indrāgnī mithunaṃ prāṇāpānau mithunayonayaḥ prajā mithunāt khalu vai prajāḥ paśavaḥ prajāyante tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate yadi vasantā yajeta dvir upastṛṇīyāt sakṛd abhighārayed oṣadhayo vai paśava oṣadhīṣv eva paśūn pratiṣṭhāpayati yadi prāvṛṣi yajeta sakṛd upastṛṇīyād dvir abhighārayed vṛṣṭyaiva paśūn abhijigharti //MS_1,10.7//

prāṇebhyo vai tāḥ prajāḥ prājāyanta prāṇā vā etāni nava havīṃṣi nava hi prāṇā ātmā devatā tataḥ prajāyate nava prayājā navānuyājā dvā ājyabhāgav aṣṭau havīṃṣy agnaye samavadyati vājino yajati tat triṃśas triṃśadakṣarā virāḍ virājy eva pratitiṣṭhati virājo vai yoneḥ prajāpatiḥ prajā asṛjata virājo vā etad yoner yajamānaḥ prajāyate triṃśattriṃśad vai rātrayo māso yo māsaḥ sa saṃvatsaraḥ saṃvatsaraḥ prajāpatis tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyata ekaikayā vā āhutyā dvādaśadvādaśa rātrīr ayuvata tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ saṃvatsaram eva bhrātṛvyād yuvate vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturas tān eva bhrātṛvyād yuvata ṛtuyājī vā anyaś cāturmāsyayājy anyo yo vasanto 'bhūt prāvṛḍ abhūñ śarad abhūd iti yajate sa ṛtuyājy atha yas trayodaśaṃ māsaṃ saṃpādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājy ṛjūṃs trīn iṣṭvā caturtham utsṛjeta ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsā yau dvau tayoś caturviṃśatis tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayaty eṣa vāva sa trayodaśo māsas tam evaitat saṃpādayati tam abhiyajate vaiśvadevena yajeta paśukāmo na varuṇapraghāsair na sākamedhaiḥ sarvo vai puruṣaḥ sāhasro jāyate yāvattarasaṃ tv evaiti prajananaṃ vā etad dhavir yad vaiśvadevaṃ yad vaiśvadevena yajate prajananāya vā etad yajate svāṃ mātrāṃ gachānīti sa yadā sahasraṃ paśūn gached atha varuṇapraghāsair yajeta yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati //MS_1,10.8//
virāḍ : FN ⟨ virāj
eva : FN emended. Ed.: virājeva
yajeta : FN emended. Ed.: yajate

yad barhiḥ prayājeṣu yajaty oṣadhīs tad yajati yad barhir anuyājeṣu phalaṃ tad yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati yad dura upasthaṃ tad yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca yad ūrjāhutī yad evātti ca pibati ca yad daivyā hotāreme eva yat tisro devīr vāg vai tisro devīr vācaṃ vā etad yajaty atho chandāṃsi vai vāk chandāṃsi vā etad yajati tanūnapād vai yajño 'prasṛto narāśaṃsaḥ prasṛtas tasmāt tanūnapātaṃ prayājeṣu yajaty aprasṛto hi tarhi yajñas tasmād u narāśaṃsam anuyājeṣu yajati prasṛto hi tarhi yajño vanaspatiṃ yajati somo vai vanaspatiḥ saumīr imāḥ prajāḥ prajāsv eva rasaṃ dadhāti tvaṣṭāraṃ yajati tvaṣṭā hi rūpāṇi vikaroti vājino yajati paśavo vai vājinas tān vā etad yajaty atho chandāṃsi vai vājinaś chandāṃsi vā etad yajati paśavo vai vājinas tan na saṃsthāpyaṃ yat saṃsthāpayet tān eva saṃsthāpayed asaṃsthitā hy ete sadadi prajāyante na vā eṣa suyajña iva saṃsthite hi prahṛteṣu paridhiṣu juhoti yad avyavānan yajati tena yajñaḥ kriyate 'nuyajati samiṣṭyā eva pratiṣṭhityai barhir anuṣiñcan gṛhṇāty ṛṣabheṣv eva reto dadhāty ūrdhvajñur āsīno yajaty ūrdhvajñavo hi paśavaḥ paśuṣu reto dadhaty atho jūrdhvajñur hi prajāpatiḥ prajā asṛjata digbhyo juhotīmā eva diśo rasena vyunatti prācīm uttamāṃ juhoti prācīm eva diśaṃ punar upāvartante samupahvayante somapītha iva hy eṣa ṛtvijaḥ prāśnanti //

vājino me yajñaṃ vahān // iti samāvañśo bhakṣayanti samāvañśa eva vājaṃ vibhajanta ātmanā prāśnāty ātmann eva vājaṃ dhatte //MS_1,10.9//

tā vaiśvadevena sṛṣṭās tasmiṃs taruṇimani varuṇo 'gṛhṇāt tad āhur ati vai tāḥ prajāpatim acaraṃs tā aticarantīr varuṇenāgrāhayat tasmāt pitā nāticaritavā iti vaiśvadevena vai prajāpatiḥ prajā asṛjata tasya maruto havyaṃ vyamathnata tato 'ṃhogṛhītā asṛjyanta tābhyo bheṣajam aichat tad vā ātmann evaichat sa etat paya ātmano 'dhi niramimīta tenābhyo 'ṃho 'vāyajat tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsā yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai jagdhād vai tāḥ prajā varuṇo 'gṛhṇāt tasmād varuṇapraghāsā yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate sāvitro 'ṣṭākapālo bhavati gāyatro vai devānāṃ savitā dvādaśakapāla aindrāgno devatayā yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattāṃ śithirā vai tāḥ prajā varuṇo 'gṛhṇāt tāsv indrāgnī balam adhattam ojo vai vīryam indrāgnī ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate na vai tāḥ prāṇaṃs tā aprāṇatīr varuṇo 'gṛhṇāt prāṇāpānau vā indrāgnī prāṇāpānau vā etan mukhataḥ prajānāṃ dhīyate athaitāni pañca havīṃṣi saṃtatyai niravattyai mārutī nirvaruṇatvāya vāruṇī kantvāya kāyo yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ prajāpatir vai kaḥ prajāpatir vai tāḥ prajā varuṇenāgrāhayad yat kāya ātmana evainā varuṇān muñcati //MS_1,10.10//
yajate : FN emended. Ed.: yajeta

ṛtaṃ vai satyaṃ yajño 'nṛtaṃ stry anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś caraty anṛtam eva niravadāya ṛtaṃ satyam upaiti yan mithuyā pratibrūyāt priyatamena yājayed atha yad vācayati medhyām evaināṃ karoty āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai yad bhṛjyeyur anaveṣṭam aṃhaḥ syāt pātrebhyo vai tāḥ prajā varuṇo 'gṛhṇād yat pātrāṇi pātrebhya evainā varuṇān muñcati pratipuruṣaṃ bhavanti pratipuruṣam evāṃho 'vayajaty ekam adhi bhavati garbhebhyas tena niravadayate 'nnād vai tāḥ prajā varuṇo 'gṛhṇāc chūrpeṇānnaṃ bibhrati tasmāñ śūrpeṇa juhutaḥ strīpuṃsau juhuto mithunā eva prajā varuṇān muñcataḥ purastāt pratyañcau tiṣṭhantau juhutaḥ purastād evāṃho 'vayajato yat prātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajato 'tha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajata ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca //MS_1,10.11//

yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti hemanto hi varuṇo yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati varuṇo vai yavo varuṇadevatyaḥ svenaivainā bhāgadheyena varuṇān muñcaty anṛtād vai tāḥ prajā varuṇo 'gṛhṇād yad etā anṛtapaśū anṛtād evainā varuṇān muñcato mithunau bhavato mithunā eva prajā varuṇān muñcato lomaśau bhavato medhyatvāya ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ śamīparṇāni bhavanti śaṃtvāya bhūrjo vai nāmaiṣa vṛkṣaḥ kāryā etasya srucaḥ prajāpatir vā annādyam avarundhaṃ nāśaknot tañ śatedhmenāvārunddha paraḥśatāni kāryāṇy annādyasyāvaruddhyai sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca paraḥsahasrāṇi kāryāṇi sarvasyāṃhaso 'veṣṭyai yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā itīndro vai yatīnt sālāvṛkeyebhyaḥ prāyachat teṣāṃ vā etāni śīrṣāṇi yat kharjūrāḥ somapītho vā eṣo 'syā udaiṣad yat karīrāṇi saumyāni vai karīrāṇi saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai //MS_1,10.12//
evāṃhaso : FN KS.36.6:74.1: ha tvā aṃhaso

prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatās te pakṣiṇa āsaṃs te parāpātam āsata yatrayatrākāmayantātha vā iyaṃ tarhi śithirāsīt teṣām indraḥ pakṣān achinat tair imām adṛṃhad ye pakṣā āsaṃs te jīmūtā abhavaṃs tasmād ete sadadi parvatam upaplavante yonir hy eṣām eṣa tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavaṃs tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ karīrāṇi bhavanti vṛṣṭiṃ taiḥ saṃtanoti tasmāt tarhi bhūyiṣṭhaṃ varṣati vṛṣṭiṃ hi saṃtanoti na vai vaiśvadeva uttaravedim upavapanty upātra vapanti prajātāḥ prajāḥ pratigṛbhṇād iti yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yonis tā etām anuprajāyante yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yonis tā etām anuprajāyanta ubhayīr eva prajāḥ prajanayaty atrīś cādyāś cāyaṃ vāva hastā āsīn nāyaṃ tad yeyaṃ dakṣiṇā vedis tayemam avindaṃs tasmād eṣa etasya pariveṣṭā kanīyān hi tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi same prācī bhavataḥ samau hīmau prāñcau hastā asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai yat saṃbhindyur anaveṣṭam aṃhaḥ syād ekasyāṃ paścāt saṃbhinatty anusaṃtatyay upemāṃ vapati nemām anvabhyārohāya kṣatraṃ vā indro viṇ maruto nānā yajataḥ pāpavasīyasasya vyāvṛttyai yad evādhvaryuḥ karoti tat pratiprasthātā karoti tasmād yad rājā karoti tad viṭ karoti na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu varuṇapraghāseṣu vāva triṃśad āhutayo vairājo vai puruṣo daśa hastyā aṅgulayo daśa pādyā daśa prāṇā yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇaysya nyaktaṃ tasyaiṣā niravattir anapekṣamāṇā āyanti varuṇasyānanvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva varuṇaṃ niravadayanta edho 'sy edhisīmahīti nirvaruṇā eva bhūtvaidhitum upayanti samid asi samedhiṣīmahīti samiddhyā eva //MS_1,10.13//
saṃbhindyur : FN Correcturen und Conjecturen zu dem ganzen Werk.
anvabhyārohāya : FN emended. Ed.: anvabhyārohayat. KS.36.7:74.19: anabhyārohāya

prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat taṃ maruto 'dhyaiyanta te 'tyaiṣaṃs tasya yadā marmāgachann athāceṣṭat saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanās agninā vā anīkenendro vṛtram ahaṃs tad anīkatvāyaivaiṣo 'tho agnir vai devānāṃ senānīs tat senotthāpanīyam evaitad indro vai vṛtrāya vajram udyamaṃ nāśaknot sa etaṃ marudbhyo bhāgaṃ niravapat taṃ vīryāya samatapaṃs taṃ tena vīryeṇodayachan saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanā madhyaṃdine carur nirupyas tarhy ubhā antau tapati caruḥ syāt taṃ hi sarvatas tapati devā vai vṛtrasya marma nāvindan taṃ marutaḥ kṣurapavinā vyayuḥ saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanāḥ //MS_1,10.14//
senotthāpanīyam : FN emended. Ed.: senotthāpanīyam

te vai śvo bhūte vṛtraṃ haniṣyantā upāvasaṃs te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti ta etam odanam apacaṃs tena paśūn acikayus te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti tebhyo vā etena prātiṣṭhaṃs tān etenāyachaṃs tat paśūnāṃ vāvaiṣā yatis te vai śvovijayino 'vasaṃs te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti ta etam odanam apacaṃs te 'bruvan māhutam aśiṣmeti taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ paśavo vai maruto gṛhamedhāḥ paśubhyo vai te tam ajuhavus te vai saṃyattā āsaṃs te 'surā devebhyaḥ kṣudhaṃ prāhiṇvaṃs tāṃ devāḥ pratiśrutyaitam odanam apacan sā deveṣu lokam avittvā punar asurān prāviśat tato devā abhavan parāsurās tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsya bhrātṛvyo bhavaty api prativeśaṃ paced bhrātṛvyāyaiva kṣudhaṃ prahiṇoti yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyaṃ paśavyo gṛhamedho na prayājān yajati nānuyājān na sāmidhenīr anvāhājyabhāgau yajati yajñatāyay agnaye samavadyaty agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ samiṣṭyā eva pratiṣṭhiyaīḍām upahvayante paśavo vā iḍā paśavyo gṛhamedhas tasmād iḍām upahvayante niṣkāṣaṃ nidadhāty anusaṃtatyai //MS_1,10.15//
te : FN Correcturen und Conjecturen zu dem ganzen Werk.
avittvā : FN Correcturen und Conjecturen zu dem ganzen Werk.

teṣāṃ vā ubhayeṣām indraḥ prāvasat te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā ity ṛṣabham āhvayantīndraṃ vā etaṃ nihvayante ruvatho vaṣaṭkāro 'tho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti savatsā gāvo vasanti sākamedhatvāya stry aśnāti sākamedhatvāya yat strī nāśnīyād asākamedhāḥ syur atha yat stry aśnāti sākamedhatvāya nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti nirṛtir hi strī nirṛtigṛhītā vai darvis taptaṃ hy avacaraty eṣa khalu vai striyā hasto yad darvir yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate sa vai śvo bhūte vṛtraṃ hantum upaplāyata taṃ marutaḥ parikrīḍanta āsaṃs te 'syāptvā vyanayaṃs te 'bhyadharṣayaṃs tasmāt krīḍayas te vai saṃyattā āsaṃs te devā asurāṇāṃ param antaṃ na parāpaśyaṃs te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs taj jitamanaso vā ima iti tebhyo vā etaṃ bhāgaṃ niravapaṃs tato vā ajayaṃs taj jitvā evaiṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ sākaṃ raśmibhiḥ pracarati vijityai devā vai vṛtraṃ hataṃ na vyajānaṃs taṃ marutaḥ krīḍayo 'dhyakrīḍaṃs tasmāt krīḍayo 'thaitāni pañca havīṃṣi saṃtatyay athaiṣa aindrāgna indrāgnī evāsmai vajram anvabibhṛtām indrāgnī asmai vajram abhyavahatām athaiṣa aindra uddhāraṃ vā etam indrā udaharat vṛtraṃ hatvā tad uddhāra evāsyaiṣa bhāga eva tasmād rājā saṃgrāmaṃ jitvodājam udajate 'thaiṣa vaiśvakarmaṇo viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvāthaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya //MS_1,10.16//
krīḍato : FN Correcturen und Conjecturen zu dem ganzen Werk.

prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta svargo vai loko 'mṛtatvaṃ saṃvatsaraḥ svargo loko yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoty āpad vā etat saṃvatsaram ati vā etat saṃvatsaram akramīd yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartata āpad vā etat saṃvatsaraṃ saṃ vā etat saṃvatsaram akṛkṣad yat ṣaṭṣaṭ saṃpādayati ṣaḍ vā ṛtavas tān vā etat saṃpādayati tān apipādayati tān apipadyamānān anvapipadyata āpad vā etat saṃvatsaraṃ pitaro vā ṛtavas tān vā etat prajanayati tān prajāyamānān anu prajāyate tataḥ prajāyata etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavo 'tha vā asya pitaro 'nabhīṣṭā yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti dakṣiṇato nirupyaṃ dakṣiṇā hi pitṛṇām atho āhur ubhayata eva nirupyam ity ubhaye hījyante tan na sūrkṣyaṃ dakṣiṇata eva nirupyaṃ dakṣiṇā hi pitṛṇāṃ ṣaṭkapālaḥ puroḍāśo bhavati ṣaḍ vā ṛtavas ta evāsyaitenābhīṣṭāḥ prītā bhavanti na vai dhānābhir na manthena yajño yad eṣa puroḍāśas tena yajño 'thaitā dhānāḥ svadhā vā etā amuṣmiṃl loke 'tho aparimitā vai saṃvatsarasya rātrayas tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti na vai dhānābhir na puroḍāśena pitṛyajño yad eṣa manthas tena pitṛyajño 'bhivānyāyā gor dugdhe syāt sā hi pitṛṇāṃ nediṣṭhaṃ dakṣiṇāsīnā upamanthati dakṣiṇā hi pitṛṇām ekayopamanthaty ekā hi pitṛṇām ikṣuśalākayopamanthati sā hi pitṛṇāṃ na prācy uddhatyā pitṛyajño hi na dakṣiṇā yajño hy ubhe diśā antaroddhanty ubhaye hījyanta upamūlaṃ barhir dāti tena pitṛṇāṃ yad ṛtemūlaṃ tena devānām ubhaye hījyante pariśrayanty antarhitā vā amuṣmād ādityāt pitaro 'tho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaras tasmāt pariśrayanti samantaṃ barhiḥ paristṛṇāti samantaṃ hīma ṛtavaḥ pariviṣṭā atho samantān mā pitaro 'bhisamāgachān ity amuṣmin vai pūrvasminn itarā devatā ijyante yat tatra juhuyād āhutīḥ saṃsṛjet samadaṃ kuryād gārhapatye śṛtaṃ kurvanti yajñatāyay odanapacanād agnim āharanti tat svin nānyatā āharanti //MS_1,10.17//
pitṛyajñas : FN Correcturen und Conjecturen zu dem ganzen Werk.

     uśantas tvā havāmaha uśantaḥ samidhīmahi /
     uśann uśata āvaha pitṝn haviṣe attave //

ity anvāhośanto hi pitaro 'nuṣṭubham anvāhānto vā anuṣṭub antaḥ pitaras tasmād anuṣṭubham anvāhaikām anvāhaikalokā hi pitaras trir anvāha tṛtīye hi loke pitaro yad ekām anvāha tena pitṛṇāṃ yat tris tena devānām ubhaye hījyante na hotāraṃ vṛṇīte nārṣeyaṃ mṛtyor evainā utsṛjaty apabarhiṣaḥ prayājān yajati prajā vai barhiḥ prajā eva mṛtyor utsṛjati saṃvyayate vai manuṣyebhyaḥ kariṣyan dakṣiṇato devebhyā upavyayate 'thātra prācīnāvītena bhavyaṃ vyāvṛttyai dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti dakṣiṇā hi ptṛṇāṃ somam agre yajati somo vai pitṛṇāṃ devatā pitṛdevatyaḥ somo yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitπn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinas tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai dve vai devānāṃ yājyānuvākye prāṇyayā yachati gamayaty anyayāthātra tisraḥ kāryāḥ pare hi devebhyaḥ pitaras tad yaiṣā tṛtīyāty evaitayā prādāt pañca kṛtvo 'vadyati pāṅkto yajño yāvān eva yajñas tam ālabdha //
prācīnāvītena : FN emended. Ed.: prācīnāvavītena

svadhā namaḥ // iti vaṣaṭkaroti svadhākāraḥ pitṛṇāṃ namaskāro devānām ubhaye hījyante sraktiṣu nidadhāti devān vai pitṝn manuṣyā anuprapibante devān eva pitṝn ayāṭ trir nidadhāti trīn hīdaṃ puruṣān abhismas trīn parān anvācaṣṭe trayo hi pare pitā putraḥ pautro 'nusaṃtatyai sarvāsu sraktiṣu nidadhāti sarvāsu hi dikṣu pitaraḥ sarvā evainaṃ diśo gamayati nāmuṣyāṃ nidadhāti yad amuṣyāṃ nidadhyān mṛtyunaināḥ pariveśayet tām evānūdyanty atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti //MS_1,10.18//
abhismas : FN Correcturen und Conjecturen zu dem ganzen Werk.

atra pitaro mādayadhvam ity uktvā parāyanti ta āhavanīyam upatiṣṭhante susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanty agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gachanty amīmadanta pitarā ity uktvā prapadyante ta ūrṇāṃ daśāṃ vā nyasyanti yad evātra nigachanti tasyaiṣā niravattiḥ paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai samantam apaḥ pariṣiñcan paryeti mārjanam evaiṣāṃ tad apariṣiñcan punaḥ paryety amuṃ vā ete lokaṃ nigachanti ye pitṛyajñena caranti prajāpatis tv evaināṃs tatā unnetum arhati yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayaty atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante pitṝn vā etad yajño 'gan pāṅkto yajño yat paṅktyā punar āyanti sahaiva yajñenāyanti manasvatībhir āyanti mana eva punar upahvayante //MS_1,10.19//

etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavo 'tha vā asya rudrā anabhīṣṭā yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanty ekakapālā bhavanti na vai puruṣaḥ kapālair āpya ekadhaivainam āpnoty atho ekā vā iyam asyām eva pratitiṣṭhaty abhighāryā3 nābhighāryā3 iti mīmāṃsante yad abhighārayed rudrāyāsya paśūn apidadhyāt tan na sūrkṣyam abhighāryā eva na hi havir anabhighṛtam asty ekolmukaṃ haranty ekolmukaṃ hi rudrāṇāṃ dhūpāyad dharanti dhūpāyad dhi rudrāṇām etāṃ diśaṃ haranty eṣā hi rudrāṇāṃ dik parācīnaṃ haranti parāñcam eva rudraṃ haranty ākhuṃ te rudra paśuṃ karomīty ākhukirā ekam upavapati paśubhyas tena niravadayate tasmāt tān paśupatir ghātukaś catuṣpathe yājayec catuṣpathe vai rudrāṇāṃ gṛhā gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti śarad vai rudrasya yoniḥ svasāmbikaitāṃ vā eṣo 'nvabhyavacarati tasmāñ śaradi bhūyīṣṭhaṃ hanti tayaivainaṃ saha niravadayate madhyamaparṇena juhoti tad dhy arakṣohatam āraṇyena juhoty araṇya eva rudraṃ niravadayate yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet tasmād āraṇyena juhoty avāmba rudram adimahīty anṛṇā evābhūvan bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata tryambakaṃ yajāmahā iti pariyanti tatrāpi patikāmā paryeti pativedanam evāsyās tat tān ūrdhvān udasya pratilabhante bhagam eva pratilabhante tān yajamānāya samāvapanti bhagam evāsmai samāvapanti yā patikāmā syāt tasyai samāvapeyur bhagam evāsyai samāvapanti tān mūte kṛtvā vṛkṣa āsañcati //
arakṣohatam : FN emended. Ed.: arakṣohatam
evābhūvan : FN emended. Ed.: evābhuvan

rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi pinākahastaḥ kṛttivāsā avatatadhanvā // iti girir vai rudrasya yonir ato vā eṣo 'nvabhyavacāraṃ prajāḥ śamāyate svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayaty anapekṣamāṇā āyanti rudrasyānanvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva rudraṃ niravadayante 'mbī vai strī bhaganāmnī tasmāt tryambakā yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakā ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣv iyaṃ vā aditir iyaṃ pratiṣṭhā yad ādityo 'syām eva pratitiṣṭhati //MS_1,10.20//

     deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
     divyo gandharvaḥ ketapūḥ ketaṃ punātu vācaspatir vācam adya svadātu naḥ //

     vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
     viśvaṃ hy asyāṃ bhuvanam āviveśa tasyāṃ devaḥ savitā dharmaṃ sāviṣat //

     apsv antar amṛtam apsu bheṣajam apām uta praśastiṣu /
     aśvā bhavata vājinaḥ //

[Page I,162]
     vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ /
     te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //

     apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ /
     tena vājaṃ seṣam //

devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam //

devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //MS_1,11.1//

vājaṃ vājino jayatādhvānaṃ skabhnuvanto yojanā mimānāḥ //

kāṣṭhāṃ gachata //

     śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
     jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //

     vājevāje 'vata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ /
     asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //

     te no arvanto havanaśruto havaṃ viśve śṛṇvantu vājino mitadravaḥ /
     sahasrasā medhasātā saniṣyavo maho ye dhanā samitheṣu jabhrire //

[Page I,163]
     eṣa sya vāji kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apipakṣa āsan /
     kratuṃ dadhikrām anu saṃsaniṣyadat pathām aṅkāṃsy anv āpanīphaṇat //

     uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
     śyenasyeva dravato aṅkasaṃ pari dadhikrāvṇaḥ sahorja taritrataḥ //MS_1,11.2//

     ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivi viśvaśaṃbhū /
     ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //

indrāya vācaṃ vadatendrāya vācaṃ saṃvadatendraṃ vājaṃ jāpayatendra vājaṃ jayeyaṃ vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadbhvam ajījapata vanaspataya indrāya vācaṃ vimucyadhvaṃ vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighrataṃ vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethāṃ svo rohāvehi svo rohāvehi svo rohāvāyur yajñena kalpate prāṇo yajñena kalpate cakṣur yajñena kalpate śrotraṃ yajñena kalpate mano yajñena kalpate vāg yajñena kalpate brahmā yajñena kalpate pṛṣṭhaṃ yajñena kalpate svar yajñena kalpate yajño yajñena kalpate vājāya svāhā prasavāya svāhāpijāya svāhā kratave svāhāharpataye svāhā vākpataye svāhā vasave svāhā svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvano bhuvanasya pataye 'dhipataye svāhānnāya tvā vājāya tvā vājajityāyai tveṣe tvorje tvā rayyai tvā poṣāya tvā svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma //MS_1,11.3//
vaiyaśano : FN Correcturen und Conjecturen zu dem ganzen Werk.

     agne achā vadeha naḥ pratyaṅ naḥ sumanā bhava /
     pra no yacha viśaspate dhanadā asi nas tvam //

     pra no yachatv aryamā pra bhagaḥ pra bṛhaspatiḥ /
     pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //

     aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya /
     vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam //

     somaṃ rājānaṃ varuṇam agnim anvārabhāmahe /
     ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim //

     indravāyū susaṃdṛśā suhaveha havāmahe /
     yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //

     vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
     sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //

     vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
     tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
     aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyachatu //

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmīndraṃ sāmrājyāyābhiṣiñcāmy upayāmagṛhīto 'si druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'si pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'sy apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'si graha viśvajanīna niyantar viprāyāma te //

     yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ /
     tāsāṃ viśiśnānām iṣam ūrjaṃ samagrabham //

indrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvopayāmagṛhīto 'si //

     apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam /
     apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam //

indrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā //

     kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
     ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //

upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmy eṣa te yoniḥ prajāpataye tvā //

ayā viṣṭhā prajāpataye tvā //MS_1,11.4//

devā vai nānā yajñān apaśyann atha vā etaṃ sarve 'paśyaṃs tasmin vā ayatanta tasminn ājim ayus taṃ bṛhaspatir udajayad bṛhaspatir vai devānāṃ purohito yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe tenendram ayājayat sa svārājyam agacchat sa eṣa svārājyo yajñaḥ svārājyaṃ gachati ya etena yajate yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta yad indram ayājayaṃs tasmād rājanyo devā vai nānā yajñān āharann imam aham imaṃ tvam ity atha vā etaṃ prajāpatir āharat tasmin vā apitvam aichanta tebhyaś chandāṃsy ujjitīḥ prāyachad atha vā etena prajāpatir ayajata sa svārājyam agachat sa eṣa svārajyo yajñaḥ svārājyam gachati ya etena yajate 'nnaṃ vai vājas tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānaṃ somo vai vājapeyas tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gachati yāvanto hi devāḥ somam apibaṃs te vājam agachaṃs tasmāt sarvaḥ somaṃ pipāsati vājaṃ ha gachati vāg ghi vājasya prasavaḥ sā vai vāk sṛṣṭā caturdhā vyabhavad eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyaṃ yā pṛthivyāṃ sāgnau sā rathantare yāntarikṣe sā vāte sā vāmadevye yā divi sā bṛhati sā stanayitnav atha paśuṣu tato yā vāg atyaricyata tāṃ brāhmaṇe ny adadhus tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na yā bṛhadrathantarayor yajñād enaṃ tayāgachati yā paśuṣu taya ṛteyajñaṃ tad ya evaṃ vedā ha vā enam apratikśātaṃ gachati yāvatī vāk tāṃ hi veda vācā hi dīyante vācā pradīyaye yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam anṛtena hi sa tat sanoti na mattasya yadā hi tasya mado vyety atha taṃ tat tapati //MS_1,11.5//

saptadaśa vā ete dvayā grahāḥ prājāpatyāḥ saptadaśaḥ puruṣāḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇā aṅge'ṅge vai puruṣasya pāpmopaśliṣṭo yad vyatiṣajan grahān gṛhṇāty aṅgādaṅgād evainaṃ pāpmano muñcati śrīr vai somaḥ pāpmā suropayāmā āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ pāpamanaivainaṃ vipunanti tasmād āhur vājapeyayājy eva pūta iti pāpamanā hy enaṃ vipunanti deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti paruṣiparuṣi juhoty utsannayajño vā eṣa ko ha tad veda yad etasya kriyate yan na sarvatvāyaiva prasavāya vājasya nu prasave mātaraṃ mahīm iti ratham upāvaharatīyaṃ vā aditir anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityay apsv antar amṛtam apsu bheṣajam ity aśvānt snapayanty apsujā vā aśvāḥ svād evainān yoner janayanti vāyur vā tvā manur vā tveti yunakti na vā etan manuṣyā yoktum arhanti devatābhir evainān yunakty apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi pūrvam eva yajur uditam anu vadati dundubhīn nihrādayanti vāg vā eṣaikāraṇyaṃ prāviśat tām evojjayaty atho yā vanaspatiṣu vāk tām evāvarunddhe saptadaśaḥ sarvo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty utsannayajño vā eṣa saṃvatsarād vā adhy utsannayajño 'varudhyate saṃvatsarād evainam adhy āptvāvarunddhe //MS_1,11.6//

devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati savitṛprasūta eva vajraṃ sarpati vājasyojjityay atho prajāpatir vai brahmā yajñasya prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai sāma gāyate satyaṃ vai sāma satyenaivojjayaty ujjitir vājayaty annaṃ vai vājo 'nnādyasyojjityai devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai vājinām ṛco 'nvāha vājasyojjityay ājiṃ dhāvanti vājasyojjityay anudiṣṭai rathair dhāvanti dakṣiṇayaiva svargaṃ lokam eti yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam ety athaiṣa naivāraḥ saptadaśaśarāvo devā oṣadhīṣu pakvāsv ājim ayus tā bṛhaspatir udajayat sa etān nivārān nyavṛṇīta tan nivārāṇāṃ nivāratvaṃ bṛhaspatir vai tā udajayat tam eva bhāginaṃ karoty ahiṃsāyai tam adhaś cātvālaṃ harantīha vā asā āditya āsīt tam ito 'dhy amuṃ lokam aharaṃs tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranty ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti yam eva vājam udajaiṣus tam ātman dhatte 'jījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti yajuṣaiva yujyante yajuṣā vimucyante vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akar vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāty ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte madhuṣṭhālaṃ brahmaṇe brahmaṇa eva tena parikrīṇīte kakubho rājaputraḥ prāśnāti vīryaṃ vai kakub vīryam evātman dhatte //MS_1,11.7//
vājayati : FN KS.14.7:206.14: ujjitīr vācayati

svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate 'tho anvārambho vā eṣa yajñasya patnyā saha svarge loke bhavata āyur yajñena kalpate prāṇo yajñena kalpatā ity etāvān vai puruṣo yāvān eva puruṣas tam āpnoti sa sarvo bhūtvā svargaṃ lokam eti darbhamayaṃ vāso bhavati pavitratvāya gaudhūmaṃ caṣālaṃ prājāpatyā vai godhūmā ardhaṃ praty āsām oṣadhīnāṃ sahaivānnādyenāmuṃ lokam eti vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayas trayodaśa māsāḥ saṃvatasaraḥ saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke tasminn eva pratitiṣṭhaty annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti prājāpatyā vā ūṣāḥ śvaḥśvo bhūyāṃso bhavanty annādyenaivainam arpayanty eti vā eṣo 'smāl lokād yo 'muṃ lokam eti yad ūṣapuṭair arpayanti tenāsmāl lokān naiti tenāsmiṃl loke dhṛto hiraṇyam abhyavarohati tejo vai hiraṇyaṃ tejasy eva pratitiṣṭhati bastājinam abhyavarohati paśavo vai bastājinaṃ paśuṣv eva pratitiṣṭhaty annasyānnasya juhoti vājaprasavyābhir annaṃ vai vājo 'nnādyasyāvaruddhyay ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyay audumbareṇa sruveṇa juhoty ūrg vā udumbara ūrjo 'varuddhyai saptabhir juhoti sapta vai chandāṃsi chandobhir evāsmā annādyam avarunddhe 'tho vāg vai chandāṃsi vācaivāsmā annādyaṃ prayachati //MS_1,11.8//
atho : FN emended. Ed.: atha

athaite 'tigrāhyā yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante 'thaite paśavā ālabhyante yajñakratūnām avaruddhyai yad āgeyo 'gniṣṭomaṃ tenāvarunddhe yad aindrāgna ukthyaṃ tena yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti tad avarunddhe 'thaiṣā vaśā devāś ca vā asurāś cāspardhanta neme devā āsan neme 'surās te devā etāṃ vaśām apaśyaṃs tayā lokaṃ dvitīyam avṛñjatāsuralokaṃ yasyāvadyati sa devaloko yasya nāvadyati so 'suralokas taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva sārasvaty anyeṣām uttamā bhavati sārasvaty anyeṣāṃ pratahamā vāg vai sarasvatī vācā yajñaḥ saṃtato vācaiva yajñaṃ saṃtanoti yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidraṃ tad vācaiva sarasvatyā kalpayaty aniruktaḥ prātaḥsavaḥ prajāpatim eva tenāpnoti viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā yad aniruktaḥ prātaḥsavas tena sayoni rathantaraṃ sāma bhavaty āśīyā ujjityay atho iyaṃ vai rathantaram asyām eva sūyate vājavatīr mādhyaṃdine pavamāne bhavanty annaṃ vai vājo 'nnādyasyāvaruddhyai citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai śipiviṣṭavatīṣu stuvata eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭaṃ tasmāñ śipiviṣṭavatīṣu stuvata āṣṭādaṃṣṭram uttamam ukthānāṃ bhavaty uttare eva stotre abhisaṃtanoti yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate bṛhat tv evāmuṃ lokam āptum arhatīndriyaṃ vai vīryaṃ bṛhad yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //MS_1,11.9//
san : FN emended. Ed.: sa. cf. KS.14.10:209.1
stuvate : FN sic

agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarāṃ prajāpatiḥ saptadaśo 'gnir ekākṣarayā vācam udajayad aśvinau dvyakṣarayā prāṇāpānā udajayatāṃ viṣṇus tryakṣarayā trīṇ imāṃl lokān udajayat somaś caturakṣarayā catuṣyadaḥ paśūn udajayat savitā pañcākṣarayā pañca diśā udajayat pūṣā ṣaḍakṣarayā ṣaḍ ṛtūn udajayan marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśas catasro 'kuśalīr mitro navākṣarayā nava prāṇān udajayad varuṇo daśākṣarayā virājam udajayad indrā ekādaśākṣarayā triṣṭubham udajayad viśve devā dvādaśākṣarayā jagatīm udajayan vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayann ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayann aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat prajāpatiḥ saptadaśo 'gnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi savitā pañcākṣarayākṣarapaṅktim udajayad yā hy akṣarapaṅktiḥ sā paṅktiś caturdhā hy etasyāḥ pañca pañcākṣarāṇi pūṣā ṣaḍakṣarayā gāyatrīm udajayac caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi marutaḥ saptākṣarayoṣṇiham udajayaṃś caturdhā hy etasyāḥ spta saptākṣarāṇi bṛhaspatir aṣṭākṣarayānuṣṭubham udajayac caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi mitro navākṣarayā bṛhatīm udajayac caturdhā hy etasyā nava navākṣarāṇi varuṇo daśākṣarayā virājam udajayac caturdhā hy etasyā daśa daśākṣarāṇīndrā ekādaśākṣarayā triṣṭubham udajayac caturdhā hy etasya ekādaśaikādaśākṣarāṇi viśve devā dvādaśākṣarayā jagatīm udajayaṃś caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayann ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayann aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat prajāpatiḥ saptadaśo 'gnayā ekākṣarayā chandase svāhāśvibhyāṃ dvyakṣarāya chandase svāhā viṣṇave tryakṣarāya chandase svāhā somāya caturakṣarāya chandase svāhā savitre pañcākṣarāya chandase svāhā pūṣṇe ṣaḍakṣarāya chandase svāhā marudbhyaḥ saptākṣarāya chandase svāhā bṛhaspataye 'ṣṭākṣarāya chandase svāhā mitrāya navākṣarāya chandase svāhā varuṇāya daśākṣarāya chandase svāhendrāyaikādaśākṣarāya chandase svāhā viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā vasubhyas trayodaśākṣarāya chandase svāhā rudrebhyaś caturdaśākṣarāya chandase svāhādityebhyaḥ pañcadaśākṣarāya chandase svāhādityai ṣoḍaśākṣarāya chandase svāhā prajāpatiḥ saptadaśaḥ //MS_1,11.10//
aṣṭāṣṭā : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page II,1]
aindrāgnam ekādaśakapālaṃ nivarped yasya sajātā vīyāyur ojo vai vīryam indrāgnī ojasaivainān vīryeṇa punar upāsyata aindrāgnam ekādaśakapālaṃ nivarped bhrātṛvyavān ojo vai vīryam indrāgnī ojasaivainān vīryeṇābhibhavaty aindrāgnam ekādaśakapālaṃ nirvapet prajākāmo yo 'laṃ prajāyai san prajāṃ na vindeta prajāpater vā indrāgnī prajām apāgūhatāṃ tā etena bhāgadheyenopādhāvat tā asmai prajāṃ punar adattām indrāgnī khalu vā etasya prajām upagūhato yo 'laṃ prajāyai san prajāṃ na vindate tā eva bhāgadheyenopāsarat tā asmai prajāṃ punar datto vindadvatī yājyānuvākye bhavato vittyā evaindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmam abhiprayān ojo vai vīryam indrāgnī ojasaivainaṃ vīryeṇābhiprayāty aindrāgnam ekādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatyaujo vai vīryam indrāgnī ojasaivainaṃ vīryeṇa jayati sa yadā saṃgrāmaṃ jayed athaindrāgnam ekādaśakapālaṃ nivarped ojasā vā eṣa vīryeṇa vhṛdhyate yaḥ saṃgrāmaṃ jayaty ojo vīryam indrāgnī ojasaivainaṃ vīryeṇa samardhayata aindrāgnam ekādaśakapālaṃ nivarpet pauṣṇaṃ caruṃ janatām abhiprayān ojo vai vīryam indrāgnī ojasainaināṃ vīryeṇābhiprayāti puṣā vīryasyānupradātā so 'smai viryam anuprayachaty aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyann ojo vai vīryam indrāgnī ojasaivāsmai vīryeṇa lokaṃ vindataḥ pūṣā vīryasyānupradātā so 'smai vīryam anuprayachatīyaṃ kṣetrasya patny asyām eva pratitiṣṭhati //MS_2,1.1//MS_2,1.2//MS_2,1.3//

agnaye vaiśvānarāya dvādaśakapālaṃ nivarpet kāmāya saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro kāma āpyate saṃvatsaram evāpat so 'smai kāmam āpnoti yatkāmo bhavaty agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarāya samamyate saṃvatsaram evāptvā varuṇaṃ kāmam abhidruhyaty agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ praiśyan saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarāya pratigṛhyate saṃvatsaram evāptvā sātāṃ saniṃ vanute sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eṣa prayuṅkte saṃvatsara etasmai vanute tam eva bhāginam akas taṃ vyamaug yaṃ dviśyāt tasmai dakśiṇāṃ dadyāt pāśena vā eśa carati tam evāsmin pratimuñcaty ekahāyano gaur dakṣiṇā sa hi saṃvatsarasya pratimāgnaye vaiśvānarāya dvādaśakapālaṃ nirvaped anannam atsyan saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarāyaivainad apyadhāt sa yadānannam adyād athāgnaye vaiśavānarāya dvādaśakapālaṃ nirvaped yad evādo 'nannam atti tad asmai saṃvatsaraḥ svadayati svaditam evātti sīsaṃ dakṣiṇā kṛṣṇaṃ vā vāso 'nannaṃ vai sīsam anannaṃ kṛṣṇam anannenaivānannam apahatyānnādyam ātman dhatte 'gnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmam abhiprayān saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainam abhiprayāty agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya yataro vai saṃgṛbhāṇayor āyatanavattaro bhavati sa jayatīyaṃ vā agnir vaiśvānara imām evāyatanam akṛtāsyāṃ parākraṃsta jayati saṃgrāmaṃ sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eṣa prayuṅkte saṃvatsara etasmai jayati tam eva bhāginam akas taṃ vyamaug agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayetānena rājemān yavān vrīhīn v ādadhīyeti saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro 'nnādyasya pradātā tam eva bhāgadheyenopāsarat so 'smā annādyaṃ prayachaty agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayam carum āmayāvinaṃ yājayed varuṇagṛhīto vā eṣa ya āmayāvī varuṇād evainaṃ tena muñcaty asau vā ādityo 'gnir vaiśvānaro 'munā vā enam etaṃ nigṛhītaṃ varuṇo gṛhṇāti tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālaṃ bhūtikāmaṃ yājayed varuṇagṛhīto vā eṣa yo bhūtikāmo varuṇād evainaṃ tena muñcatīyāṃś carur bhavaty etāvān vā ātmā yāvān evāsyātmā taṃ varuṇāt muktvāsau vā ādityo 'gnir vaiśvānaro 'mum enam anvārambhayaty amuṣyainam ādityasya mātrāṃ gamayati //MS_2,1.2//
iyantam : FN Correcturen und Conjecturen zu dem ganzen Werk.

agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabhetāgnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam agnir evāsmai tad vindaty amedhyo vā eṣa yaḥ sarvaṃ dadāti tad dadhikrāvaivainaṃ medhyaṃ karoti saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtaṃ saṃvatsara evāsmai tad vindaty agnaye surabhimate 'ṣṭākapālaṃ nirvaped abhiśasyamānaṃ yājayed rathaprotaṃ vai dārbhyam abhyaśaṃsaṃs taṃ kaulakāvatī abrūtāṃ tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti yatra grāmyasya paśor nopaśṛṇavas tad gacha yas tvā kaś copāyat tūṣṇīm evāsveti taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatāṃ tato vā enaṃ na paryavṛñjan yam abhiśaṃseyus tam etayā yājayed durabhi vā etam āradyam abhiśaṃsanty eṣā vā agner bheṣajā tanūr yat surabhir bheṣajam evāsmā akaḥ surabhim enam akaḥ śamayaty evāgnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu pavamāna evainaṃ punāty agnir niṣṭapaty apūto vā eṣa yam abhiśaṃsanti nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu vā āhus tad dadhikrāvaivainaṃ pāvayati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsara evainaṃ svadayaty āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāsed ṛddhyā evāgneyo 'gnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti tad vārtraghnam evaitad indro vai vṛtrāya vajram udayachat taṃ dyāvāpṛthivī nānvamanyetāṃ tam etena bhāgadheyenānvamanyetāṃ yad dyāvāpṛthivīyo vajrasyānumatyay atho anumatavajro 'sad iti sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam ṛddhyā evāgneyo 'gnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan sa ojasā vīryeṇa vyārdhyata sa etam aindrāgnam apaśyat tenaujo vīryam ātmann adhattaujasā vā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināty ojo vīryam indrāgnī ojasaivainaṃ vīryeṇa samardhayato 'tha yad dyāvāpṛthivīyo ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //MS_2,1.3//

agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaḥ kāmāyāgnīṣomīyo vai brāhmaṇo devatayā svām eva devatāṃ kāmāya bhāgadheyenopāsarat tā asmai kāmaṃ samardhayato yatkāmo bhavaty agnīṣomīyam ekādaśakapālaṃ nirvaped brāhmaṇaṃ bhūtikāmaṃ yājayed devā vai satram āsata kurukṣetre 'gniḥ somā indras te 'bruvan yatamaṃ naḥ prathamaṃ yasa ṛchāt taṃ naḥ saheti teṣāṃ vai somaṃ yaśa ārchat tam abhisamagachanta tasmāt somam abhisaṃgachante sa hi yaśasvitamas tad vai somo nyakāmayata sa girim agachat tam agnir anvagachat tau girā agnīṣomau samabhavatāṃ tasmāt sadadi girā agnir dahati girau somaḥ sa vā indraḥ śithira ivāmanyata so 'gnīṣomā anvagachat tā abravīd yājayataṃ meti taṃ vā etayāgnīṣomā ayājayatāṃ tasmiṃs tejo 'gnir adadhād indriyaṃ somas tatā indro 'bhavad yo bhūtikāmaḥ syāt tam etayā yājayet teja evāsminn agnir dadhātīndriyaṃ somo bhavaty evāgnīṣomīyam ekādaśakapālaṃ nirvapeñ śyāmākaṃ vasantā brahmavarcasakāmo 'gnīṣomau vai brahmavarcasasya pradātārau tā eva bhāgadheyenopāsarat tā asmai brahmavarcasaṃ prayachatas vasantā yajeta vasanto vai brāhmaṇasya ṛtuḥ sva evāsmā ṛtau brahmavarcasaṃ prayachato yat puroḍāśas tenāgneyo yañ śyāmākas tena saumyaḥ sarvam evāgnīṣomābhyāṃ havyaṃ saṃprādāt tā asmai sarvaṃ brahmavarcasaṃ prayachataḥ saumāgnī saṃyājye syātāṃ tejo vā agnir indriyaṃ somas tejasā ca vāvāsmā etad indriyeṇa cobhayato brahmavarcasaṃ parigṛhṇāti saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ somo vai retodhāḥ pūṣā paśūnāṃ prajanayitā soma evāsmai reto dadhāti pūṣā paśūn prajanayati saumendraṃ caruṃ nirvapet purodhākāmaḥ saumyo vai brāhmaṇo devatayaindro rājanyo 'napadoṣyaṃ khalu vai somaḥ prayachati tam eva bhāgadheyenopāsarat so 'smā anapadoṣyaṃ rāṣṭraṃ prayachaty āgnivāruṇaṃ caruṃ nirvapet samāntam abhidruhyāmayāvī vānṛtaṃ vā eṣa karoti yaḥ samāntam abhidruhyati devatā vā eṣa āradyo 'nṛtaṃ karoty agnir vai sarvā devatā atra vai sāpi devatā yām ārat tata enaṃ muñcati yad vāruṇo varuṇād evainaṃ tena muñcati tat kājavaṃ vā etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //MS_2,1.4//

saumāraudraṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat taṃ somārudrā abhiṣajyatāṃ tasya vā etenaiva śamalam apāhatām etenāsmiṃs tejo 'dhattāṃ yo brahmavarcasakāmaḥ syāt tam etayā yājayec chamalam evāsyāpahanti tejo 'smin dadhātīyāṃś carur bhavaty etāvān vā ātmā yāvān evāsyātmā tāvad asmiṃs tejo dadhāti śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti teja evaitat saṃbhriyate ghṛtaṃ prokṣaṇaṃ bhavati ghṛtena mārjayante ghṛte bhavati bhūya evāsimṃs tejo dadhāti yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyur āpo vai śāntiḥ śamayeyur eva pariśrite yājayanti tejasaḥ parigṛhītyai sākaṃ raśmibhiḥ pracaranti sākam evāsya rasmibhiḥ śamalam apaghnanti tiṣyāpūrṇamāse yājayet somo vai candramā rudras tiṣyaḥ saṃpraty evainā upāsarat prācīnaṃ vai saumīr oṣadhayaḥ pratīcīnaṃ raudrīr na hi prācīnaṃ śuṣyanti śuṣyanti pratīcīnaṃ manor ṛco bhavanti manur vai yat kiṃcāvadat tad bheṣajam evāvadat tad bheṣajatvāyaivaitāḥ śakvarīr bhavanti śaktyai nārāśaṃsīr bhavanti śāntyai kilāsatvād vā etasya bhayam ati hy apahanti saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ saumyo vai brāhmaṇo devatayā paśavaḥ pūṣā svāṃ vā etad devatāṃ paśubhir baṃhayate tvacam evākṛta //MS_2,1.5//
ati : FN emended. Ed.: ati

saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran saumīr vā oṣadhayas tata enaṃ niryācya rudrāyāsya paśūn apidadhāti kṛṣṇā vrīhayo bhavanti tamo vai kṛṣṇaṃ mṛtyus tamo mṛtyunaivainaṃ grāhayati śaramayaṃ barhir bhavati vaibhīdaka idhmaḥ śṛṇād iti śaramayaṃ barhir bhavati vibhattyai vaibhīdaka idhmaḥ saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti saumīr vā imāḥ prajā dvitīyam evāsya loke janayati nemaṃ śaramayaṃ barhir bhavati nemam aśaramayaṃ nemo vaibhīdaka idhmo nemo 'vaibhīdako dvitīyam evāsya loke janayati saumāraudrīm āmikṣāṃ nirvaped āmayāvinaṃ yājayed āgneyo vai pramītaḥ saumyo jīvann ubhayata evainaṃ niḥkrīṇāti payo vai puruṣaḥ paya etasyāmayati payasaivāsya payo niḥkrīṇāty apinaddhākṣo hotā syāt tam araṇyaṃ parāṇīya vikśāpayet tasmā anaḍvāhaṃ dadyāt taṃ ghnīta tasyāśnīyād yat tasya nāśnīyāt pramīyeta //MS_2,1.6//

āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarann abhicaryamāṇo vā sarasvatīm apy ājyasya yajed agnir vai sarvā devatā devatābhir evāsya devatāḥ praticarati viṣṇur yajño yajñena yajñaṃ vāk sarasvatī vācā vācaṃ tad abhicaryābhiprāyuktātho praticaryāty eva prāyuktāgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmo 'gnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām etau vai cakṣuṣaḥ pradātārau tā eva bhāgadheyenopāsarat tā asmai cakṣuḥ prayachato dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulās tan mithunaṃ mithunaṃ cakṣur mithunenaivāsmai mithunaṃ cakṣur janayataḥ payo vai ghṛtaṃ payaś cakṣuḥ payasaivāsmai payaś cakṣur janayatas tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur janayato hiraṇyaṃ dadāty āyur vai hiraṇyam āyuś cakṣur āyuṣaivāsmā āyuś cakṣur dadhāti śatamānaṃ bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoty āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicaryamāṇo 'gnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśaty āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet saṃgrāme sarasvatīm apy ājyasya yajed agnir vai sarvā devatā devatābhir evāsya devatāḥ praṇudate viṣṇur yajño yajñena yajñaṃ vāk sarasvatī vācā vācaṃ yadi manyeta prati purastāc carantīti dve puronuvākye kuryād ekāṃ yājyāṃ samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkta āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajetāgnir vai sarvā devatā devatābhir evāsya devatā āpnoti viṣṇur yajño yajñena yajñaṃ vāk sarasvatī vācā vācaṃ brahma bṛhaspatir brahmaṇaivāsya brahmāpnoti kapālaiś chandāṃsi puroḍāśaiḥ savanāni maitrāvaruṇam ekakapālaṃ nirvapet payasyāṃ vānūbandhyām evaitenāpnoti saiṣādhvarakalpeṣṭir yajñam evaitayāpnoti //MS_2,1.7//

āgnimārutaṃ caruṃ nirvaped vṛṣṭikāmaḥ samānyā mṛdaś caruṃ ca kuryuḥ kumbhaṃ ca yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyur dhūmo vā asyāmūṃ gachati nārcis tasmād etaṃ dhūpayanti na pacanti yadā havīṃśy āsādayeyur atha dakṣiṇāyāṃ śroṇyāṃ kumbham āsādyodakena pūrayeyur yadi purā saṃsthānād vīryetādya varṣiṣyatīti brūyād yadi saṃsthite śvo vraṣṭeti brūyād yadi ciram iva vīryeta nāddhā vidmeti brūyād agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanty ete vai vṛṣṭyāḥ pradātāras tān eva bhāgadheyenopāsarat te 'smai vṛṣṭiṃ prayachanti mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ gavām ājyaṃ syāt tatrāpi gomūtrasyāścotayeyuḥ pṛśnir vai yad aduhat sa priyaṅgur abhavad iyaṃ vai pṛśnir vāg vā tasyā vā etat payo yat priyaṅgavaḥ svenaivaināṃ payasāchaiti priyavatī yājyānuvākye bhavataḥ priyam enaṃ sajātānāṃ karoti dvipadā ca catuṣpadā ca bhavato dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe yathā vatsa ūdhar abhyāyachati vatsaṃ vā gaur evam enaṃ sajātā abhyāyachanti mārutaṃ trayodaśakapālaṃ nirvaped yasya yamau putrau gāvau vā jāyeyātāṃ nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gaur yat trayodaśaṃ prajāpatir vai trayodaśaṃ prajāpatim evāpnoti yad dvādaśaṃ saṃvatsarāt tena yad gāyatry anuvākyā saṃvatsarāt tena yaj jagatī yājyā paśubhyas tena yan mārutīṣṭiḥ paśubhyas tena mārutaṃ saptakapālaṃ nirvaped yatra viḍ rājānaṃ jijyāsed agastyasya kayāśubhīyaṃ sāmidhenīś ca syur yājyānuvākyāś cāgastyo vai marudbhya ukṣṇaḥ praukṣat tān indrāyālabhata te vajram ādāyābhyapataṃs tān vā etenāśamayat tañ śamayaty evaitena saptakapālo bhavati sapta hi maruto viñ marutaḥ svenaivainān bhāgadheyena śamayati //MS_2,1.8//

aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ rājanyaṃ bhūtikāmaṃ yājayed aindro vai rājanyo devatayā mārutī viḍ indriyenaivāsmai viśam upayunakty anukām asmai viśam avivādinīṃ karoty aindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālaṃ yaḥ kāmayeta viśe ca kṣatrāya ca samadaṃ kuryām ity aindrasyaindrīm anūcya mārutyā yajen mārutasya mārutīm anūcyaindryā yajet sva evaibhyo bhāgadheye samadaṃ karoti yadi kāmayetāturmuhyaṃ syād iti pūrvārdhe 'nyāṃ janatāyā gāṃ nidadhyāj jaghanārdhe 'nyām api te saṃgachete tāvad aturmuhyaṃ bhavati yadi kāmayeta kalpetety ete eva haviṣī nirupya yathāyathaṃ yajet kalpate 'haindram ekādaśakapālaṃ nirvapen mārutaṃ saptakapālam abhicarann upariṣṭād aindrasyāvadyed adhastān mārutasyobhayata evainān ādīpayati jyeṣṭhataś ca kaniṣṭhataś caindram ekādaśakapālaṃ nirvapen mārutīm āmikṣāṃ rājanyaṃ grāmakāmaṃ yājayen madhya āmikṣāyāḥ puroḍāśaṃ nidhāyobhayasyāvadyet kṣatraṃ vā indro viṇ maruto viśaṃ vā etan madhyataḥ praviśati paryūham avadyati viśaivainaṃ paryūhati mārutam ekaviṃśatikapālaṃ nirvaped abhicaran devaviśā vai maruto na vai viśā prattaṃ ghnanti devaviśa evainaṃ niryācya stṛṇute taṃ barhiṣadaṃ kṛtvā samayā sphyena vihanyāt //

idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmi // itīndravajrenaivāsya śiraś chinatty atha yat sphyo vajro vai sphyo vajreṇaivainaṃ stṛṇute //

     enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya /
     mahiṣaṃ naḥ subhvaṃ tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ //

iti vajro vā āpo yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //MS_2,1.9//

agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta bahiṣpathaṃ vā eṣa eti yasya prajñateṣṭir atipadyate 'gnir vai devānāṃ pathikṛt tam eva bhāgadheyenopāsarat sa enaṃ panthām apinayaty anaḍvān dakṣiṇā sa hi panthām apivahaty agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravased bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāty agnir vai devānāṃ vratapatis tam eva bhāgadheyenopāsarat sa enaṃ vratam ālambhayaty agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryād ānīto vā eṣa devānāṃ ya āhitāgnis tasmād etenāśru na kartavai na hi devā aśru kurvanty agnir vai devānāṃ vratabhṛd agnim etasya vratam agaṃs tasmād evādhivratam ālabhate 'gnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaryamāṇo yābhir evainam itaraḥ prayuktibhir abhiprayuṅkte tā asmād yaviṣṭho yoyāvāgnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣaty agnir vai devānāṃ vājasṛt tam eva bhāgadheyenopāsarat so 'smai vājaṃ dhāvaty agnaye 'nīkavate 'ṭākapālaṃ nirvapet saṃgrāme yadryag vā agner anīkam eti na tat pratidhṛṣe 'gnir evāsmā anīkāni jayati viṣṇum apy ājyasya yajed ato vai viṣṇur imāṃl lokān udajayad viṣṇor evojjitim anv imāṃl lokān ujjayati praibhyo lokebhyo bhrātṛvyaṃ nudate 'gnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām ity agnir vai rudro rudrāyaivāsya paśūn apidadhāti yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvaped eṣā vā agner bheṣajā tanūr yat surabhir bheṣajam evāsmā akaḥ surabhim enam akaḥ śamayaty evāgnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayetānnavān annādo 'nnapatiḥ syām ity agnir vai devānām annavān annādo 'nnapatis tam eva bhāgadheyenopāsarat sa enam annavantam annādam annapatiṃ karoti //MS_2,1.10//

agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyād indraṃ vai rakṣāṃsy asacanta so 'gniṃ prāviśat tāni vā enam abhisamamṛśan sa etā vipruṣo 'janayata yā imāḥ skūyamānasya vipravante tāni vā agninaivāpāhatāgnir vai devānāṃ rakṣohā tenaiva rakṣāṃsy apahate naktaṃ yājayen naktaṃ vai rakṣāṃsi prerate yarhy eva prerate tarhy enāny apahate vāmadevasya pañcadaśa sāmidhenīś ca syur yājyānuvākyāś ca vāmadevaś ca vai kusitāyī cājīm ayātām ātmanoḥ sā kusitāyī vāmadevarathasya kūbaram achinat sāparaṃ nyāplavata yugaṃ vā chetsyāmīṣāṃ veti so 'gnim ukhyam avaikṣata sa etaṃ mantram apaśyat tām arcir udauṣat sārciṣā dahyamānā hradaṃ prāviśat sa vāva kausito hrado rakṣāṃsi vai sa tenāpāhata tad rakṣāṃsy evaitenāpahata āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo vā kāmayetānnādaḥ syād iti devāś ca vā asurāś cāspardhanta tān gāyatrī sarvam annaṃ parigṛhyāntarātiṣṭhat te 'vidur yatarān vā iyam upāvartsyati ta idaṃ bhavisyantīti tasyāṃ vā ubhaya aichanta tāṃ nāmnopaipsan //

dābhi // ity asurā āhvayan //

viśvakarman // iti devāḥ sā nānyatarāṃś canopāvartata tāṃ devā etena yajuṣāvṛñjata //

ojo 'si saho 'si balam asi bhrājo 'si devānāṃ dhāma nāmāsi viśvam asi viśvāyuḥ sarvam asi sarvāyur abhibhūḥ // iti saṃvatsaro vai gāyatrī saṃvatsaro vai tad atiṣṭhat saṃvatsaraṃ vā eṣāṃ tad annādyam avṛñjata tat saṃvatsaram evaitad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte saiṣā gāyatrīṣṭir atho āhur rāṣṭrasya saṃvarga iti //MS_2,1.11//

aindrābārhaspatyaṃ havir nirvaped yo rāṣṭrīyo neva prastiṅnuyād aditir vai prajākam audanam apacat soñśiṣṭam āśnāt taṃ vā indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat so 'pobdho 'jāyata taṃ vā etena bṛhaspatir ayājayad aindrābārhaspatyena tasya tad dāma svayam eva vyapadyata sa imā diśo vajreṇābhiparyāvartata yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena paritato hi vā eṣa pāpmanāthaiṣa na prastiṅnoti bṛhaspataye nirupyata indrāya kriyate sarvata evainaṃ muñcati vajreṇemā diśo 'bhiparyāvartate //MS_2,1.12//

ādityā bhāgaṃ vaḥ kariṣyāmy amum āmuṣyāyaṇam avagamayata // iti brūyād dhavir nirvapsyan sa etam ādityaṃ ghṛte caruṃ nirvaped ādityā vā imāḥ prajās tā evopāsarat tā enam avagamayanti saptāśvatthā mayūkhā antarvedi śayīraṃs tānt saṃsthite rathavāhanasya madhyameṣāyām atihanyāt //

idam aham ādityān badhnāmy āmuṣyāvagamaḥ // ity ādityān vā etad badhnāti ta enaṃ mokṣamāṇā avagamayanti viśo vīryam apākrāmat tad aśvatthaṃ prāviśat sa tena vīryeṇa bharbharābhavat tad viśa evaitena vīryam avarunddhe yadi saptasu nāvagacched idhme tān api kṛtvaitad eva havir nirvaped ādityā vā imāḥ prajās tā evopāsarat tā enam avagamayanti yady eva saptasu trir vai sapta saptādityās tān evopāsarat tā enam avagamayanti yady ekatayīṣu dvayīṣu vāvagached aparodhukā enaṃ syur atha yat sarvāsv avagachati tathā hānaparodhyo 'vagachati sa yadāvagached athādityebhyo dhārayadvadbhyo ghṛte caruṃ nirvaped ādityā vā aparoddhāra ādityā avagamayitāras ta enaṃ dādhrati //

adite 'numanyasva satyāśīr iha manaḥ // iti niruddhasya rājñaḥ padam ādadīta tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //

preta marutaḥ svatavasa enā viśpatyāmuṃ rājānam abhi // iti tasya gṛhād vrīhīn āhareyus tāṃs tredhā vicinuyād ye kṛṣṇās tān kṛṣṇājina upanahya nidadhyād ye śuklās tam ādityaṃ ghṛte caruṃ nirvaped adityā vā imāḥ prajās tā evopāsarat tā enam avagamayanty atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //

     yad adya te ghora āsan juhomy eṣāṃ bandhānāṃ pramocanāya /
     yāṃ tvā jano bhūmir iti pramandate nirṛtiṃ tvāhaṃ pariveda viśvataḥ // iti nirṛtigṛhīto vā eṣa yo niruddho nirṛtyā evainaṃ tena muñcaty etad vai viśam avāgann atha vā asya rājyam anvagataṃ tad yo 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvaped varuṇo vai devānāṃ rājā sa rājyasyāvagamayitā tam eva bhāgadheyenopāsarat sa enaṃ rājyam avagamayaty etad vai nānāviśyam ubhayīm evaitena viśam avagachati daivīṃ ca mānuṣīṃ ca //MS_2,2.1//

[Page II,16]
sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ śatamāno rukmo rajato 'dhastāt syāc chatamāno rukmo harita upariṣṭād iha vā asā āditya āsīt tam ābhyāṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nyadadhur upariṣṭād vā asā āditya imāḥ prajā adhiṣadyāttīyaṃ vai rajatāsau hariṇy ābhyām evainaṃ parigṛhyopariṣṭād āsāṃ prajānāṃ nidadhāty upariṣṭād imāḥ prajā adhiṣadyātti pañca kṛṣṇalāny api prayājeṣu juhuyād etair vā asā āditya imān pañca ṛtūn anu tejasvīmā evainaṃ pañca diśo 'nu tejasvinaṃ karoti prājāpatyaṃ ghṛte caruṃ nirvapeñ śatakṛṣṇalam āyuṣkāmo devā asurān hatvā mṛtyor abibhayus te devāḥ prajāpatim evopādhāvaṃs tān vā etayā prajāpatir ayājayat tato devā amṛtatvam agachann amṛtaṃ vai hiraṇyam amṛtam āyur amṛtenaivaiṣv amṛtam āyur āptvādadhād ya āyuṣkāmaḥ syāt tam etayā yājayed etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur ety amṛtaṃ vai hiraṇyam amṛtam āyur amṛtenaivāsminn amṛtam āyur āptvā dadhāti tena sa sarvam āyur eti na purāyuṣaḥ pramīyate śatakṛṣṇalo bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti catvāricatvāri kṛṣṇalāny avadyati samṛddhyai sarvaṃ brahmaṇe parihartavā āha sarvaṃ brahmaṇi yajñaṃ pratiṣṭhāpayati sarvam asmin brahmā vīryaṃ dadhāty atho brahma vai brahmā brahmaṇaivāsmin brahmāyur dadhāti //MS_2,2.2//

bārhaspatyaṃ caruṃ nirvapet purodhākāmas tasya bārhaspatye jyotiṣmatī yājyānuvākye syātāṃ brahma vai bṛhaspatir bārhaspatyo brāhmaṇo devatayā svām eva devatāṃ purodhāyā upāsarat svainaṃ devatā purodhāṃ gamayati yad vai lelāyad vīva bhāti taj jyotis tasmāj jyotiṣmatī yadi neva purodhāṃ gached aindrābārhaspatyaṃ havir nirvaped brahma caiva kṣatraṃ ca sayujā akas tājag enaṃ purodadhate bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā tasya bārhaspatye gaṇavatī yājyānuvākye syātāṃ yo bahupuruṣṭas tasya gṛhāt kṣīram āhareyuḥ syāt svāsāṃ gavāṃ dugdhaṃ syād udakaṃ puṣṭir evaiṣā saṃbhriyate brahma vai bṛhaspatir bṛhaspatiś chandāṃsi chandobhir bṛhaspatir gaṇī svāṃ vā etad devatāṃ bhūyiṣṭhenārpayati sajātair enaṃ gaṇinaṃ karoti brāhmaṇaspatyaṃ caruṃ nirvapet saṃgrāme tasya brāhmaṇaspatye vīravatī vayasvatī yājyānuvākye syātāṃ chadir darśe yājayed udbarhiḥ prastaraḥ syād bāṇavantaḥ paridhayo vayāṃsi paraṃ grāmam āviśanti tathā vijñeyaṃ jeṣyāmā iti brahma vai brahmaṇaspatir brahmaivopāsarad brāhmaṇaspatyaṃ caruṃ nirvaped yatra kāmayeta brahmabalaṃ syād iti tasya brāhmaṇaspatye marutvatī yājyānuvākye syātāṃ brahma vai brahmaṇaspatir viṇ maruto brahmaṇi vā etad viśam adhi vināśayati draḍhimne 'śithiratvāya //MS_2,2.3//
lelāyad : FN Correcturen und Conjecturen zu dem ganzen Werk.

bārhaspatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭāḥ parāñca āyaṃs tān bṛhaspatiś cānvaitāṃ te yatrāvasaṃs tataḥ śakno garmud ajāyata taṃ vā abravīd anena mā yājayeti tena vā enam ayājayat taṃ paśava upāvartanta yaḥ paśukāmaḥ syāt tam etena yājayed upa hainaṃ paśavā āvartante yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta saumāpauṣṇaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭāḥ parāñca āyaṃs teṣāṃ pūṣaṇam adhipām akarot te yatrāvasaṃs tataḥ śakno garmud ajāyata taṃ vā āharad anena me pratiṣṭheti sa somo 'bravīn mama vā akṛṣṭapacyam iti taṃ saumāpauṣṇaṃ niravapat taṃ paśava upāvartanta yaḥ paśukāmaḥ syāt tam etena yājayed upa hainaṃ paśavā āvartante yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta somo vai retodhāḥ pūṣā paśūnāṃ prajanayitā soma evāsmai reto dadhāti pūṣā paśūn prajanayati prājāpatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ gavām ājyaṃ syāt tatrāpi gomūtrasyāścotayeyuḥ pṛśnir vai yad aduhat sa garmud abhavad iyaṃ vai pṛśnir vāg vā tasyā vā etañ śiro yad garmutas tasmād etad āṇḍam iva pīyūṣa iva taṃ prājāpatyaṃ caruṃ nirvapet paśukāmaḥ prājāpatyā vai paśavaḥ prajāpatiḥ paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati vāstvamayaṃ raudraṃ caruṃ nirvaped yatra rudraḥ prajāḥ śamāyeta vāstor vai vāstvaṃ jātaṃ vāstvamayaṃ khalu vai rudrasya svenaivainaṃ bhāgadheyena śamayati tayā niṣādasthapatiṃ yājayet sā hi tasyeṣṭiḥ kūtaṃ dakṣiṇā karṇo vā gardabhaḥ //MS_2,2.4//

parameṣṭhine dvādaśakapālaṃ nirvaped yaḥ kāmayeta parameṣṭhī syām iti parameṣṭhī vā eṣa devānāṃ yaḥ parameṣṭhī parameṣṭhī rājanyo manuṣyāṇāṃ tam eva bhāgadheyenopāsarat sa enaṃ parameṣṭhinaṃ karoti tasmai dhanuś ca tisraś ca prayachet // agniṣ ṭe tejaḥ prayachatv indra indriyaṃ pitryāṃ bandhutām // ity agnir evāsmai tejaḥ prayachatīndraṃ indriyaṃ pitryāṃ bandhutāṃ vaiśvadevaṃ dvādaśakapālaṃ nirvaped bhrātṛvyavāṃs taṃ barhiṣadaṃ kṛtvā samayā sphyena vy·het // idam ahaṃ māṃ cāmuṃ ca vy·hāmi // iti yaṃ dviṣyāt taṃ yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyed viṣṇur evainā antarā vikramate taṃ punaḥ samūhet // idam ahaṃ māṃ cāmuṃ ca samūhāmi // iti yo 'sya priyaḥ syāt taṃ vaiśvadevīr vā imāḥ prajās tābhir evetaraṃ vyūhati tābhir ātmānaṃ samūhatīndrāṇyai caruṃ nirvapet senāyām uttiṣṭhantyāṃ senā vā indrāṇī brahmaṇaivaināṃ purastān mukhato jityai saṃśyati balbajā apīdhme syuḥ śakno vā ete 'dhyutthitā nyāyenaivainām abhinayati yat tasyāṃ senāyāṃ vindeta sā dakṣiṇā vācaspataye caruṃ nirvapeñ śrīkāmo yo vai vāco 'dhyakṣaḥ sa vācaspatis tañ śrīkaraṇam evaitat //MS_2,2.5//

agnaye vasumate satīnānām aṣṭākapālaṃ nirvapet somāya rudravate śyāmākaṃ carum indrāya marutvate naivāram ekādaśakapālaṃ varuṇāyādityavate yavamayaṃ caruṃ devā anyonyasya śraiṣṭhye tiṣṭhamānāś caturdhā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityais tān vā etayā bṛhaspatir ayājayat saṃjñānyāta indram evābhisamāvartantendram abhisamajānata tad ya etayā yajate tam evābhisamāvartante tam abhisaṃjānate tad āhur aindra ekādaśakapālaḥ kāryā itīndraṃ hi te 'bhisamāvartantendram abhisamajānata //
śraiṣṭhye : FN emended. Ed.: śrīṣṭe. cf. 3.7.10:90.1

[Page II,20]
     saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
     saṃjñānaṃ naḥ svebhyaḥ saṃjñānam araṇebhyaḥ saṃjñānam aśvinā yuvam ihāsmabhyaṃ niyachatam //

     sam indra rāyā sam iṣā rabhemahi saṃ vājaiḥ puruścandrair abhidyubhiḥ /
     saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
goagrayāśvavatyā : FN Correcturen und Conjecturen zu dem ganzen Werk.

     indravāyū susaṃdṛśā suhaveha havāmahe /
     yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //

     saṃ vo manāṃsi saṃ vratā sam ākūtīr anaṃsata /
     amī ye vivratāḥ stha tān vaḥ saṃnamayāmasi //

     samānā vā ākūtāni samānā hṛdayāni vaḥ /
     samānam astu vo mano yathā vaḥ susahāsati //

     samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām /
     samānaṃ kratum abhimantrayadhvaṃ samānena vo haviṣā juhomi //

     saṃgachadhvaṃ saṃjānīdhvaṃ saṃ vo manāṃsi jānatām /
     devā bhāgaṃ yathā pūrve saṃjānānā upāsate //MS_2,2.6//

āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vinded agnir vā agre hiraṇyam avindat sa savitrāmantrayata na khalu vai kiṃcana vāyunānabhigatam asty asyāṃ vai sa tad avindad vittyā evāgneyaḥ prasavāya sāvitro 'bhinītyai vāyavyātha yad bhaumo 'syāṃ hi sa tad avindad ete vai pradātāras tān eva bhāgadheyenopāsarat te 'smai prayachanti sa yadā vinded athaitebhya eva nirvaped yair evāvindat tān bhāginaḥ karoty ahiṃsāyai prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi sa rohiṇyām evāvasan netarāsu tā anupeyamānāḥ punar agachaṃs taṃ rājayakṣmeṇāgrahayat sa nirasravat tasmād rājayakṣmagṛhīto niḥsravati sa vai prajāpatim evopādhāvat taṃ prajāpatir abravīd ṛtaṃ brūhīti sa ṛtam abravīd yathā sarvāsv eva samāvad vasānīti tasmād eṣa sarvāsv eva samāvad vasati tasmai vai prajāpatiḥ prāyaścittim aichat tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ niravapat tenāsmai prāyaścittim avindat so 'mum āpyāyamānam anvāpyāyata vasīyān abhavad yo rājayakṣmagṛhītaḥ syāt tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ nirvaped etena vai sa tasmai prāyaścittim avindat tenaivāsmai prāyaścittiṃ vindaty amum evāpyāyamānam anvāpyāyate vasīyān bhavati //MS_2,2.7//

prajāpatir vai devebhyo bhāgadheyāni vyakalpayat sa indro 'bravīd yad atiricyate tan mameti tad vā indriyam evātyaricyata tad imāṃl lokān ūrdhvam anūdaśrayata tan naikenāpnon na dvābhyāṃ tat tṛtīyenāptvāvārunddha yat trayaḥ puroḍāśā bhavanty ebhyo vā etal lokebhya indriyaṃ vīryam āptvāvarunddha uttarauttaraḥ puroḍāśo jyāyān bhavaty uttara uttaro hi loko jyāyān indrāya rājñe prathama indrāya svarājñe madhyama indrāyādhirājāyottama etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam etāni sarvāṇi bhavati ya etair yajate sarvam etad bhavati ya evaṃ veda prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed evam asya sarvā anuvākyā bhavanti sarvā yājyā eṣāṃ lokānāṃ pratiprajñātyay atho anusaṃtatyaīndrāya gharmavate sūryavatā ekādaśakapālaṃ nirvapet tejaskāmas tejo vai gharmas tejaḥ sūryas teja evāvarunddha indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāma indriyaṃ vai paśava indra indriyasya pradātā tam eva bhāgadheyenopāsarat so 'smā indriyaṃ paśūn prayachati //MS_2,2.8//
etal : FN emended. Ed.: etaṃ

indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvapen niruddhaṃ yājayed antaṃ vā eṣa gato yo niruddho 'nto 'rko 'nto 'śvamedho 'ntenaivāsmā ante kalpayati vaśā dakṣiṇā vaśaṃ mā nayād itīndrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta jane ma ṛdhyetety anto vā eṣā ṛddhīnāṃ yaj jano 'nto 'rko 'nto 'śvamedho 'ntenaivāsmā ante kalpayati vaśā dakṣiṇā vaśaṃ mā nayād itīndrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped gataśrīr yadā vai śriyo 'ntaṃ gachaty atha pāpīyān bhavaty anto 'rko 'nto 'śvamedho 'ntam evālabdha na pāpīyān bhavatīndrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed ity ete vā indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca te evālabdha tābhyāṃ mahāyajñam ālabhata indrāya gharmavate sūryavatā ekādaśakapālaṃ nirvaped indrāya manyumate manasvatā ekādaśakapālam indrāyendriyavatā ekādaśakapālam indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ bhūtikāmaṃ yājayed idaṃ vā indrasya gharmaś ca sūryaś cedam asya manyuś ca manaś cedam asyendraś cendriyaṃ cedam asyārkaś cāśvamedhaś caitāni vai sarvāṇīndro 'bhavad etāni sarvāṇi bhavati ya etair yajate sarvam etad bhavati ya evaṃ veda //MS_2,2.9//

indrāyāṃhomucā ekādaśakapālaṃ nirvaped āmayāvinaṃ yajayed eṣā vā indrasya bheṣajā tanūr yad aṃhomuk tam eva bhāgadheyenopāsarat sa enam aṃhaso muñcatīndrāya trātra ekādaśakapālaṃ nirvaped yo jyānyā māraṇād aparodhād vā bibhīyād indro vai trātendro 'paroddhā tam eva bhāgadheyenopāsarat sa enaṃ trāyata indrāyānvṛjavā ekādaśakapālaṃ nirvapej jyeṣṭhabandhur indriyaṃ vai jyeṣṭhabandhur indriyeṇaivainān anvṛjūn kuruta indrāya prababhrāyaikādaśakapālaṃ nirvapet saṃgrāme pravabhro vā indro vṛtrāya vajraṃ prāharat prababhra evaibhyo vajraṃ praharatīndrāya vaimṛdhāyaikādaśakapālaṃ nirvapet saṃgrāme mṛdho vā eṣa vihanti yaḥ saṃgrāmaṃ jayati mṛdha eva vihata indrāyābhimātighna ekādaśakapālaṃ nirvapet saṃgrāme 'bhimātīr vā eṣa hanti yaḥ smāgrāmaṃ jayaty abhimātīr eva hata indrāyābhimātiṣāhā ekādaśakapālaṃ nirvaped yaḥ kāmayeta viṣaheyābhayaṃ me syād itīndro vai vṛtrāya vajram udayachat taṃ dānavā nānvamanyanta tam etena bhāgadheyenānvamanyanta tato vai so 'bhimātīr ahan vṛtram ahan vṛtraṃ khalu vā eṣa hanti yaḥ saṃgrāmaṃ jayati tad vārtraghnam evaitat //MS_2,2.10//
vaimṛdhāyaikādaśakapālaṃ : FN emended. Ed.: vai mṛdhāyaikādaśakapālaṃ

aindram ekakapālaṃ nirvapen niruddhaṃ yājayed ā prehi paramasyāḥ parāvatā iti yājyānuvākye syātāṃ parāvataṃ vā eṣa gato yo niruddhaḥ parāvata evainam adhy āptvāvagamayaty aindraṃ trayodaśakapālaṃ nirvapen niruddhaṃ yājayed atiriktaṃ vai trayodaśam atirikto niruddho 'tiriktād evainam atiriktam āptvāvagamayatīndrāya vajriṇā ekādaśakapālaṃ nirvaped indrāya vṛtraghna ekādaśakapālam indrāya vṛtratūrā ekādaśakapālaṃ yasya bhrātṛvyaḥ somena yajeta vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate yad vajriṇe vajreṇaivāsya vajraṃ stṛṇute yad vṛtraghne bhrātṛvyo vai vṛtro hanty evainaṃ yad vṛtratūre bhrātṛvyo vai vṛtras taraty evainam indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadetendro vai devānāṃ kṣetraṃjayas tam eva bhāgadheyenopāsarat so 'smai kṣetraṃ paśūn jayatīndrāyādhirājāyaikādaśakapālaṃ nirvaped yatra rājānaḥ sadṛśā iva syur indro vai devānām adhirājas tam eva bhāgadheyenopāsarat sa enam ādhirājyaṃ gamayati //MS_2,2.11//

indrāya manyumate manasvatā ekādaśakapālaṃ nirvapet saṃgrāme manyunā vai vīryaṃ kriyata indriyeṇa jayati vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti manyave caruṃ nirvapet saṃgrāme manyunā vai vīryaṃ kriyate vīryam evaiṣu jityai dadhāti yaṃ jīvagrāhaṃ gṛhṇīyus taṃ vikṛnteyur manyoḥ svid eva satyam akar indrāya manasvatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta punyaḥ syām anādhṛṣya iti mano vai śrīs tviṣiḥ śriyam evāsmiṃs tviṣiṃ dadhāti saṃvatsaraṃ nu purā manaso na kīrtayet saṃvatsareṇa vā anāptam āpyate saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //MS_2,2.12//

yasya sānnāyyaṃ candramā abhyudiyād ye puroḍāśyāḥ syus tāṃs tredhā kuryād ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvaped ye sthaviṣṭhās tam indrāya pradātre dadhaṃś caruṃ ye kṣodiṣṭhās taṃ viṣṇave śipiviṣṭāya śṛte carum agnir vai madhyamasya dātendro jyeṣṭhasya pradātātha yat kṣodiṣṭhaṃ tañ śipiviṣṭaṃ tad āpnoti paśūn eva somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti sa vai paśūn evābhyatiricyate yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryād ye puroḍāśyāḥ syus tāṃs tredhā kuryād ye kṣodiṣṭhās tam agnaye sanimate 'ṣṭākapālaṃ nirvaped ye madhyamās taṃ viṣṇave śipiviṣṭāya śṛte caruṃ ye sthaviṣṭhās tam indrāya pradātre dadhaṃś carum agnir evāsmai tad vindati yad iha viṣṇus tad yad antarikṣa indras tad yad divi satvāno gā ichanti yad ete taṇḍulā vibhājyante satvāno vā eta eṣṭāro 'bhiroddhāra evāgneyam aṣṭākapālaṃ nirvaped gataśrīs tasya gaur dhenur dakṣiṇā sa prāṅ prayāya vaiṣṇavaṃ trikapālaṃ tasya vaḍabā dhenur dakṣiṇā sa prāṅ prayāya giriṃ gatvāpo vā prajāpatyaṃ ghṛte caruṃ tasya puruṣī dhenur dakṣiṇā yad āgneya imāṃ tenākramate yad vaiṣṇavo 'ntarikṣaṃ tena yat prājāpatyo 'muṃ tena lokaṃ yat prāṅ prayāty abhi svid evākramīd yad giriṃ gachaty apo vāntaṃ svid evāgan yat tisro dhenavo dakṣiṇā trayo vā ime lokā imān asmai lokān dhenur akar imān asmai lokān pradāpayati prattān ha vā asmā imāṃl lokān duhe ya evaṃ veda saumendraṃ caruṃ nirvapeñ śyāmākaṃ somavāmina indro vai tvaṣṭuḥ somam apibad anupahūyamānas tasyordhvaḥ somapītho 'patat te śyāmākā abhavant somapīthena vā eṣa vyṛdhyate yaḥ somaṃ vamiti yat saumyaḥ somapīthenaivainaṃ samardhayatīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati śithira iva hi vā etasya somapītho 'thaiṣa somaṃ vamiti yañ śyāmākataṇḍulaiḥ śrīṇāti somapīthasya dhṛtyai //MS_2,2.13//
iha : FN Correcturen und Conjecturen zu dem ganzen Werk.

āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām āmayāvinaṃ yājayed ṛddhyā evāgneyo 'tho asthanvantam evainaṃ kṛtvā pratiṣṭhāpayatīśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ paśur apy ālabhyaḥ śantyā anirmārgāyaite vai paśavo yad vrīhayaś ca yavāś ca yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate śāntyā anirmārgāya maitrāvaruṇī brāhmaṇasya syān maitrāvaruṇo hi brāhmaṇo devatayaindravāruṇī rājanyasya syād aindravāruṇo hi rājanyo devatayāgnivāruṇī vaiśyasya syād agnir vai sarvā devatā atra vaiśyasyāpi devatāmayāvinaṃ yājayet svām eva devatāṃ prāyaścittyā upāsarad varuṇagṛhīto vā eṣa ya āmayāvī varuṇād evainaṃ tena muñcati payo vai puruṣaḥ paya etasyāmayati payasaivāsya payo niṣkrīṇāti yad vyūhati vikṛtya hi śalyaṃ madhyato nirharanti tad yakṣmaṃ vāvāsyaitan madhyato nirharanty atha yat punaḥ samuhyāgnaye samavadyati yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet svām eva devatāṃ prāyaścittyā upāsarad varuṇagṛhīto vā eṣa yo bhūtikāmo varuṇād evainaṃ tena muñcati payo vai puruṣaḥ paya eṣa ichati yo bhūtim ichati payasaivāsmai payo 'varunddhe yad vyūhati yajñasya gopīthāyātha yat punaḥ samūhati bhūtyaivainaṃ samūhati grāmakāmaṃ yājayet svām eva devatāṃ prāyaścittyā upāsarad varuṇagṛhīto vā eṣa yo grāmakāmo varuṇād evainaṃ tena muñcati payo vai puruṣaḥ paya eṣa ichati yo grāmam ichati payasaivāsmai payo 'varundddhe yad vyūhati yajñasya gopīthāyātha yat punaḥ samūhati grāmeṇaivainaṃ samūhaty ekakapālān juhoty atrātra vai varuṇasya pāśās tata enaṃ muñcati yan nānā juhuyād vikarṣaḥ sa yajñasyāgnau sarve hotavyāḥ samṛddhyai //

yā vāṃ mitrāvaruṇā ojasyā tanūs tayā vāṃ vidhema tayemam amuṃ muñcatam aṃhaso yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema tayemam amuṃ muñcatam aṃhaso yā vāṃ mitrāvaruṇau yātavyā tanūs tayā vāṃ vidhema tayemam amuṃ muñcatam aṃhaso yā vāṃ mitrāvaruṇau rakṣasyā tanūs tayā vāṃ vidhema tayemam amuṃ muñcatam aṃhaso yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma tayemam amum amauktam aṃhaso yas te rājan varuṇa deveṣu pāśas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇānne pāśas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇauṣadhīṣu vanaspatiṣv apsu pṛthivyāṃ dikṣu pāśas taṃ ta etenāvayaje tasmai te svāhā //

ete vai varuṇasya pāśās tata enaṃ muñcati //MS_2,3.1//

vaiśvadevaṃ caruṃ nirvaped bhrātṛvyavān devāś ca vā asurāś cāspardhanta te devāḥ saṃgrahaṇenāyajanta te yat kiṃcāsurāṇāṃ svam āsīt tat samagṛhṇan manāṃsi vāvaiṣāṃ tat samagṛhṇaṃs te 'manasaḥ parābhavan bhrātṛvyavān yajeta manograhaṇaṃ vā etan manāṃsi vā etad bhrātṛvyāṇāṃ saṃgṛhṇāti te 'manasaḥ parābhavanti grāmakāmo yajeta manograhaṇaṃ vā etan manāṃsi vā etat sajātānāṃ saṃgṛhṇāti te 'smān manogṛhītā nāpayanti sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyur yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti te 'smān manogṛhītā nāpayanty āmanena juhoty āmanasa evainān karoti //

āmanasya deva ye sajātāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhāmanasya deva ye putrāḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛḍā tān mā āmanasas kṛdhi svāhāmanasya deva yāḥ striyaḥ samanasas tā ahaṃ kāmaye hṛdā tā māṃ kāmayantāṃ hṛdā tā mā āmanasas kṛthi svāhāmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān mā āmanasas kṛdhi svāhā //

[Page II,29]
ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva tair ātmānam abhisaṃyuṅkte tair bhavati pṛṣatī gaur dhenur dakṣiṇā sā hi vaiśvadevy atha yad vaiśvadevīṣṭir vaiśvadevīr vā imāḥ prajās tā evāvārunddha tā ādyā akṛta bahirātmaṃ vai prayājānuyājā ātmā devatā yat prayājānuyājānāṃ purastād vopariṣṭād vā juhuyād bahirātmaṃ sajātān dadhītātha yan madhyato juhoti madhyata eva sajātān ātman dhatte yadi kāmayeta tājag eyus tājak pareyur iti dārumayeṇa juhuyāc carācarā hi vanaspatayo yadi kāmayeta dhruvāḥ syuḥ kṛchrād eyur iti mṛnmayena juhuyāt //

dhruvā hīyaṃ dhruvo si dhruvas tvaṃ deveṣv edhi dhruvo 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvid ugro 'sy ugras tvaṃ deveṣv edhy ugro 'haṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvid abhibhūr asy abhibhūs tvaṃ deveṣv edhy abhibhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit paribhūr asi paribhūs tvaṃ deveṣv edhi paribhūr ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit sūrir asi sūris tvaṃ deveṣv edhi sūrir ahaṃ sajāteṣu bhūyāsaṃ priyaḥ sajātānām ugraś cettā vasuvit //

ete vai sajātās tān asmin dadhāti tān asmād anapakramiṇaḥ karoti //MS_2,3.2//

athaiṣo 'śvaḥ pratigṛhyate sa vā ubhayatodan pratigṛhīto nirbabhasty asyendriyaṃ ca paśūṃś ca varuṇo vā aśvo varuṇadevatyo yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati tad aśvahaviṣā yaṣṭavyaṃ nirvaruṇatvāya catuṣkapālā bhavanti catuṣpād vā aśvaḥ kapālair evainam āpnoti yāvanto 'śvās tāvantaḥ puroḍāśā bhavanti sarvata evainaṃ muñcaty eko 'dhi bhavati yan nopasmarati tasmā eva sa yaḥ punaḥ pratigrahiṣyant syān na sa yajeta yad dhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīded atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemā yad vāruṇo varuṇād evainaṃ tena muñcaty atha yat sauryaḥ svām eva devatām upapratigṛhṇāty ātmano 'hiṃsāyay ekaviṃśatiḥ sāmidhenīr bhavanty asā āditya ekaviṃśaḥ prajāpatir asā ādityaḥ prājāpatyo 'śvo yāvān evāśvas tam āpnoti sarve vā anye paśavo yonimantaḥ puruṣayonayo 'yonir aśvo 'psujā yad eṣo 'ponaptrīyaś carur bhavati yonimantam evainam akaḥ sva evainaṃ yonau pratiṣṭhāpayati //

yas te rājan varuṇa gāyatrachandāḥ pāśo brahman pratiṣṭhitas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇa triṣṭupchandāḥ pāśaḥ kṣatre pratiṣṭhitas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇa jagacchandāḥ pāśo viśi pratiṣṭhitas taṃ ta etenāvayaje tasmai te svāhā yas te rājan varuṇānuṣṭupchandāḥ pāśo dikṣu pratiṣṭhitas taṃ ta etenāvayaje tasmai te svāhā //

chandāṃsi vai varuṇasya pāśās tair enaṃ gṛhṇāti yair enaṃ gṛhṇāti tair enaṃ muñcaty aponaptrīyābhyāṃ dvābhyāṃ juhoti ya evāpsavyo varuṇas tata enaṃ muñcati //MS_2,3.3//

agner āyur asi tenāsmā amuṣmā āyur dehīndrasya prāṇo 'si prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā pitπṇāṃ prāṇo 'si prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā viśveṣāṃ devānāṃ prāṇo 'si prāṇaṃ dattāmuṣmai yeṣāṃ vaḥ prāṇaḥ svāhā bṛhaspateḥ prāṇo 'si prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā prajāpateḥ prāṇo 'si prāṇaṃ dehy amuṣmai yasya te prāṇaḥ svāhā //

[Page II,31]
     yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
     yad aghriyata tad ghṛtam //

     ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
     tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //

pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare 'gneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jī vanasyāyai //

     idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
     dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //

     imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
     mātevāsmā adite śarma yacha viśve devā jaradaṣṭir yathāsat //

agnir āyus tasya manuṣyā āyuṣkṛtas tenāyuṣāyuṣmān edhi brahmāyus tasya brāhmaṇā āyuṣkṛtas tenāyuṣāyuṣmān edhi yajña āyus tasya dakṣiṇā āyuṣkṛtas tenāyuṣāyuṣmān edhy amṛtam āyus tasya devā āyuṣkṛtas tenāyuṣāyuṣmān edhy aśvinoḥ prāṇo 'si tau te prāṇaṃ dattāṃ tena jīva mitrāvaruṇayoḥ prāṇo 'si tau te prāṇaṃ dattāṃ tena jīva bṛhaspateḥ prāṇo 'si sa te prāṇaṃ dadātu tena jīva prajāpateḥ parameṣṭhinaḥ prāṇo 'si sa te prāṇaṃ dadātu tena jīva //MS_2,3.4//

[Page II,32]
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ caruṃ pūrvedyur āmayāvinaṃ yājayed agnir vai sarvā devatā viṣṇur yajño devatābhiś caivāsmin yajñena cāyur dadhāti vāk sarasvatī brahma bṛhaspatir vācā caivāsmin brahmaṇā cāyur dadhāty atho prāṇā vai devatāḥ prāṇān vā etat pūrvedyur gṛhītvopavasati sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam āmayāvinaṃ yājayed yo vai pramīyate 'gniṃ tasya śarīraṃ gachati somaṃ raso yad āgneyaḥ śarīram evāsya tena niṣkrīṇāti yat saumyo rasaṃ tena yāvān eva taṃ niṣkrīyeyaṃ vā aditir asyām adhi prajāḥ prajāyante 'syām evainam adhi prajānayatīyāṃś carur bhavaty etāvān vā ātmā yāvān evāsyātmā taṃ varuṇān muktvā saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsara evainaṃ pratiṣṭhāpayati saṃvatsarāyuṣam enaṃ karoty agner āyur asi tenāsmā amuṣmā āyur dehīty agnir vai manuṣyāṇām āyuṣaḥ pradātā so 'smā āyuḥ prayachati pañcabhir juhoti pāṅktaḥ puruṣo yāvān eva puruṣas taṃ samīrayati yāvān eva puruṣas taṃ samīrayitvāyaṃ vāva yaḥ pavata eṣa prāṇa ābhyo vā eṣa digbhyo 'dhipavata etaddevatyā vā imā diśo yathādevataṃ vāvainam etad ābhyo digbhyo 'dhi samīrayitvā prāṇān asmin dadhāti //

     yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
     yad aghriyata tad ghṛtam // iti ghṛtasya vā etan mahimānam udācaṣṭe 'tho mahayaty evainat pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛjā iti yathā vā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tad etāvad vā asti stomā grahāś chandāṃsi yāvad evāsti tenāsmā āyur dadhāti yajñenāsmā āyur dadhāti sarva ṛtvijaḥ paryāhuḥ sarve vā eta etasmai cikitsanti sarva evāsmā āyur dadhati brahmaṇo hastam ālabhya paryāhur brahma vai brahmā brahmaṇaivāsmin brahmāyur dadhāti hiraṇyād adhi ghṛtaṃ niṣpāyayanty amṛtaṃ vai hiraṇyam āyur ghṛtam amṛtād evainam adhy āyur niṣpāyayanti nir iva dhayaty āyur evātman dhatte tad asmā ābadhnāty āyuṣainaṃ samardhayaty āgneyyābadhnāty agnir vai sarvā devatāḥ sarvābhir evāsmin devatābhir āyur dadhāty agnir āyus tasya manuṣyā āyuṣkṛtas tenāyuṣāyuṣmān edhīti yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyata ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇās te 'sminn āyur dadhaty aśvinoḥ prāṇo 'si tau te prāṇaṃ dattāṃ tena jīvetīme vā ete prāṇās tān asmin dadhāti tān asmād anapakramiṇaḥ karoti daśa deyā daśa hy ātman prāṇāḥ prāṇān asmin dadhāty aśvo deyo vāso deyaṃ hiraṇyaṃ deyaṃ gaur deyo varo deyo bahu deyam //MS_2,3.5//
dadhati : FN emended. Ed.: dadhāti
devatāḥ : FN emended. Ed.: devatā.

āgneyam aṣṭākapālaṃ nirvaped aindraṃ pañcakapālaṃ dadhi madhu ghṛtaṃ dhānā udakaṃ tat saṃsṛṣṭaṃ bhavaty aryamṇe carur bhavati ūddhyā evāgneya aindraḥ pañcakapālaḥ pāṅkto yajñaḥ paṅktī yājyānuvākye pāṅktāḥ paśavaḥ pāṅktaḥ puruṣo yāvān eva puruṣas tam āpnoti sa sarvo bhūtvā paśūn āpnoti paśava iva hy etat saṃsṛṣṭam atho yāvanta eva paśavas tān asmai saṃsṛjati tad āhur aindra ekādaśakapālaḥ kāryā iti aindrā hi paśavo 'tho āhuḥ prājāpatyaṃ kāryam iti prājāpatyā hi paśavaḥ prajāpatiḥ paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayaty athaiṣo 'ryamṇe carur yo dadāti so 'ryamā dānam aryamā dānakāmā asmai prajā bhavanty agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālaṃ cakṣuṣkāmaṃ yājayed agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divaitau vai cakṣuṣaḥ pradātārau tā eva bhāgadheyenopāsarat tā asmai cakṣuḥ prayachataḥ samānaṃ vai cakṣur dadhātu yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti yāvad anyatareṇākṣṇā paśyati tāvad ubhābhyāṃ paśyed yac carur antarā na syād atha yac carur antarā bhavati tasmād idam antarā cakṣuṣor vidhṛtyai śuklā vrīhayo bhavanti śvetā gā ājyāya duhanty evam iva hy asā ādityaḥ samṛddhyai payasi bhavati payo vai ghṛtaṃ payaś cakṣuḥ payasaivāsmai payaś cakṣur dadhāti saurībhir ādadhāti cakṣur asmin dadhāti //MS_2,3.6//

devā asurāṇāṃ veśatvam upāyann indras tu nāpy upait teṣāṃ vā indriyāṇi vīryāṇy apākrāmann agne rathaṃtaram indrasya bṛhad viśveṣāṃ devānāṃ vairūpaṃ savitur vairājaṃ tvaṣṭū revatī marutāṃ śakvarī tāni vā indro 'nvapākrāmat tair ātmānam abhisamayuṅkta tair abhavad yo bhūtikāmaḥ syāt tam etayā yājayed etair evendriyair vīryair ātmānam abhisaṃyuṅkte tair bhavati dvādaśakapālo bhavati vaiśvadevatvāyottānāni kapālāny upadadhāti tat svic carum akar anirdāhāyābhiśasyamānaṃ yājayed yasya vai devā annam adanty adanti tasya manuṣyā annaṃ sarvā vā etā devatāḥ sarvā vāvāsyaitad devatā annam ajīghasad adanti hāsya manuṣyā annam //

[Page II,35]
indrāya rāthaṃtarāyānubrūhi // iti rathaṃtarasyā ṛcam anūcya bṛhata ṛcā yajet //

indrāya bārhatāyānubrūhi // iti bṛhata ṛcam anūcya rathaṃtarasya ṛcā yajet //

indrāya vairūpāyānubrūhi // iti vairūpasyā ṛcam anūcya vairājasya ṛcā yajet //

indrāya vairājāyānubrūhi // iti vairājasyā ṛcam anūcya vairūpasya ṛcā yajet //

indrāya raivatāyānubrūhi // iti revatīm anūcya śakvaryā yajet //

indrāya śākvarāyānubrūhi // iti śakvarīm anūcya revatyā yajed etair evainam indriyair etābhir devatābhir vyatiṣajati paryūham avadyaty etair evainam indriyair etābhir devatābhiḥ paryūhati paśavo vai bṛhaty agnī rudro yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyād atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante 'nuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhaty anuṣṭubhaṃ ca saṃpādayati paṅktiṃ ca vāg vā anuṣṭup prajāpatiḥ paṅktir vāci vā etat prajāpatim apy asrāṭ prajananāya tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //MS_2,3.7//

     svādvīṃ tvā svādunā tīvrāṃ tīvreṇa śukrāṃ śukreṇa /
     devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //

somo 'sy aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasva //

     punātu te parisrutaṃ somaṃ sūryasya duhitā /
     vāreṇa śasvatā tanā //

[Page II,36]
     vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
     indrasya yujyaḥ sakhā //

     kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya /
     ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ //

upayāmagṛhīto 'sy achidrāṃ tvāchidreṇāśvibhyāṃ juṣṭaṃ gṛhṇāmy eṣa te yonir aśvibhyāṃ tvopayāmagṛhīto 'sy achidrāṃ tvāchidreṇa sarasvatyai juṣṭaṃ gṛhṇāmy eṣa te yoniḥ sarasvatyai tvopayāmagṛhīto 'sy achidrāṃ tvāchidreṇendrāya sutrāmṇe juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā sutrāmṇe //

     yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
     ahaṃ tam asya manasā ghṛtena somaṃ rājānam iha bhakṣayāmi //

     nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
     surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //

     dve srutī aśṛṇavaṃ pitπṇām ahaṃ devānām uta martyānām /
     yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //

     ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
     yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ viśvakarmā kṛṇotu //

     ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
     eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //

     yajamānam ṛṣayā enasāhur vihāya prajām anutapyamānāḥ /
     madhavyau stokā apa tau rarādha saṃ nas tābhyāṃ sṛjatu viśvakarmā //MS_2,3.8//

kuvalasaktubhir āśvinaṃ śrīṇāti badarasaktubhir aindraṃ karkandhusaktubhiḥ sārasvataṃ vāg vai sarasvatī vācaivāsmint svādumānaṃ dadhāty atha yainam asā aślīlaṃ vāg abhivadaty atyapaviṣṭa vyārdhiṣṭeti sainaṃ punaḥ kalyāṇaṃ vadati siṃhā adhvaryur dhyāyati vyāghrau pratiprasthātā vṛkau yajamāna eṣā surā bhavati sa yair eva tad indriyair vīryair vyṛdhyate tāny asminn āptvā dhatto brāhmaṇasya mūrdhant sādyā medhyatvāyānnaṃ vai surā medhyaṃ vā annaṃ tena medhyaikā purorug ekā yājyaikadhāsmin vīryaṃ dadhāti brāhmaṇaḥ pāyayitavyas tena haviḥ kriyata ātmanāpeyātmann eva vīryaṃ dhatte 'gnau sarvā hotavyāḥ samṛddhyai madhyato vā eṣa pāpmanā gṛhīto yat samayā vyeti madhyata evainaṃ pāpmano muñcati yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam atha yad dakṣiṇe juhoti vi pāpmanā vartate kriyate bheṣajam atha yad vikṣārayaty evam iva hy eṣa vikṣarati śatakṣaro bhavati śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti yat tisras tṛtīye hi loke pitaro 'tha yac catvāro digbhya evainaṃ tena samīrayanti //MS_2,3.9//

[Page II,38]
viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ sa somam ekena śīrṣṇāpibat surām ekenānnam ekenāvayat sa indro 'manyatāyaṃ vāvedaṃ bhaviṣyatīti tena samalabhata tena yugaśaram apatat sa takṣāṇaṃ tiṣṭhantam abravīd ādhāvemāny asya śīrṣāṇi chinddhīti tasya takṣopaskandya paraśunā śīrṣāṇy achinat tasmāt takṣṇe śiro dhṛtaṃ tasmād asyānnam annādyaṃ tasya yat somapaṃ śirā āsīt sa kapiñjalo 'bhavad yat surāpaṃ sa kalaviṅko yenānnam āvayat sa tittiriḥ sa vai tvaṣṭā putre hate somam āharad ṛta indraṃ tam adhaḥ śataśale 'sunod atho āhuḥ sahasraśalā iti tasmin vā indra upahavam aichata tan nopāhvayata taṃ prāsahādāya nāḍyā nirapibat sa somapīthena vyārdhyata tasmāt somo nānupahūtena peyaḥ somapīthena ha vyardhuko bhavati yad ito 'mucyata tau siṃhā abhavatāṃ yad itas tau vyāghrau yad itas tau vṛkau yat prathamaṃ niraṣṭīvat tat kuvalam abhavad yad dvitīyaṃ tad badaraṃ yat tṛtīyaṃ tat karkandhur yad adhastāt sā surā taṃ vā etayāśvinā ayājayatāṃ sautrāmaṇyā sa yair eva tad indriyair vīryair vyārdhyata tāny asminn āptvādhattāṃ somenātipupuvānaṃ yājayed indriyeṇa vā eṣa vīryeṇa vyṛdhyate yaṃ somo 'tipavate yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti rājasūyenābhiṣiṣicānaṃ yājayed indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti bhūtikāmaṃ yājayed indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti jyogāmayāvinaṃ yājayed indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya jyog āmayati yāvad evendriyaṃ vīryaṃ tad asminn āptvā dadhāti nānārtena yaṣṭavyam ity āhur ārtayajña iva hy eṣa tad āhur yaṣṭavyam eva sarvo hi puruṣā ārtaḥ sarvo bubhūṣati yad āśviny aśvinau hy abhiṣajyatāṃ yat sārasvatī vāg vai sarasvatī vācā hy abhiṣajyatāṃ yad aindrīndre hi tau tānīndriyāṇi vīryāṇy āptvādhattām //MS_2,4.1//
annādyaṃ : FN This should be annādyaṃ.

sīsena klībāt kāryānṛtaṃ vai sīsam anṛtaṃ klībo 'nṛtaṃ surānṛtenaivānṛtād anṛtaṃ krīṇāti tad āhuḥ kāryā vaḍabā dakṣiṇeti sṛtvarīva hy eṣā sṛtvarī vaḍabāśvinaṃ prathamam ālabhante 'tha sārasvatīm athaindram evam eva vapābhiś caratīndra evaiṣu tad adhibhavaty aindraḥ punaḥ pracaratāṃ prathamo bhavatīndraṃ vā etat punar ālabhante sendriyatvāyaindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamo vīryaṃ vā indro vīrya evainam abhisaṃdhattaḥ prasavāya sāvitro nirvaruṇatvāya vāruṇo madhyato hy eṣa varuṇagṛhītaḥ paścād vā eṣā sṛṣṭā pratīcīnaśīrṣṇī yad upariṣṭāt puroḍāśo bhavaty apihityā achidratvāya saha samavattaṃ bhavati saheḍām upahvayante saṃhityay atho iḍāyā avidohāya yad vai sautrāmaṇyāvyṛddhaṃ tad asyāḥ samṛddhaṃ yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyaṃ yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata yad dhairyaṃ somo vai sa tato brāhmaṇam asṛjata tasmād brāhmaṇaḥ sarva eva brahmābhi dhīro yan mālvyaṃ surā vai sā tato rājanyam asṛjata tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate mālvyaṃ hi tat pāpmā vai mālvyaṃ tasmād brāhmaṇaḥ surāṃ na pibet pāpmanātmānaṃ net saṃsṛjā iti tad utaitad rāṣṭrīyāya brāhmaṇaṃ brūyāt tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāty eṣā vai prajāpater vīryavatī tanūr vīryaṃ prajāpatir vīryam asmin dadhāti //MS_2,4.2//

     tato yaḥ somo 'tyaricyata tam agnā upaprāvartayat /
     svāhendraśatrur vardhasva //

itīndrasyāhainaṃ śatrum acikīrṣad indram asya śatrum akarot tathā vāk svayam eva vyait sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatāṃ sa yāvad ūrdhvabāhuḥ parāvidhyat tāvati vyaramata yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt sa vā iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅṅ atho āhur ahorātre eveṣumātraṃ tiryaṅṅ avardhateṣumātram anvaṅṅ ity atho āhur ardhamāsam atho māsam atho saṃvatsaram iti sa vā imāḥ sarvāḥ snotyāḥ paryaśayat tasmād vā indro 'bibhet tasmād u tvaṣṭābibhet tasyendraḥ prattim aichat tam asmai prāyachat tasmai tvaṣṭā vajram asiñcat tapo vai sa vajra āsīt tam udyamaṃ nāśaknod atha vai tarhi viṣṇur anyā devatāsīt so 'bravīd viṣṇā ehīdam āhariṣyāvo yenāyam idam iti sa tredhātmānaṃ vinyadhattābhiparyāvartād abibhed asyāṃ tṛtīyam antarikṣe tṛtīyaṃ divi tṛtīyaṃ sa yad asyāṃ tṛtīyam āsīt tena vajram udayachad viṣṇvanuṣṭhitaḥ sa vajram udyataṃ dṛṣṭvābibhet so 'bravīd asti vā idaṃ tyasminn antar vīryaṃ tat te pradāsyāmi mā mā vadhīr iti tad vā asmai prāyachat tat pratyagṛhṇāt //

adhā mā // iti tad viṣṇave 'tiprāyachat tad viṣṇuḥ pratyagṛhṇāt //

[Page II,41]
     asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
     asmākaṃ santv āśiṣaḥ //

iti so 'ved asti vāvāsminn antar vīryam iti sa yad antarikṣe tṛtīyam āsīt tena vajram udayachad viṣṇvanuṣṭhitaḥ sa vajram udyataṃ dṛṣṭvābibhet so 'bravīd asti vā idaṃ tyasminn antar vīryaṃ tat te pradāsyāmi mā mā vadhīr iti tad vā asmai prāyachat tat pratyagṛhṇāt //

dvir mādhāḥ //

iti tad viṣṇave 'tiprāyachat tad viṣṇuḥ pratyagṛhṇāt //

     asmāsv indra indriyaṃ dadhātv asmān rāyo maghavānaḥ sacantām /
     asmākaṃ santv āśiṣaḥ //

iti so 'ved asti vāvāsminn antar vīryam iti sa yad divi tṛtīyam āsīt tena vajram udayachad viṣṇvanuṣṭhitaḥ sa vajram udyataṃ dṛṣṭvābibhet so 'bravīd asti vā idaṃ tyasminn antar vīryaṃ tat te pradāsyāmi mā mā vadhīḥ //

saṃdhāṃ nu saṃdadhāvahai yathā tvām eva praviśānīti so 'bravīd yan māṃ praviśeḥ kiṃ me tataḥ syād iti so 'bravīt tvām evendhīya tava bhogāya tvāṃ praviśeyam iti tad vā asmai prāyachat tat pratyagṛhṇāt //

trir mādhāḥ // iti tad vāva traidhātavyā sahasraṃ vā asmai tat prāyachad ṛcaḥ sāmāni yajūṃṣi yad vā idaṃ kiṃ ca tat traidhātavyā tad āpnoti paśūn eva //MS_2,4.3//

udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva tasmin vā avadetāṃ seyam asyā adhy ūrdhvā vāg avadat //

     ubhā jigyathur na parājayethe na parājigye kataraścanainoḥ /
     indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām //

iti satyam āhety abravīd dve eva tṛtīye āhartur ekaṃ pratigrahītur iti tau vai tatraivātiṣṭhetāṃ tasmād aindrāvaiṣṇavaṃ trirātrasya vā upepsāyai traidhātavyāhriyate yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe tasmād āhuḥ sahasradakṣiṇety uṣṇihākakubhā anvāha gāyatrī vā uṣṇihātha yāny etāni catvāry akṣarāṇy ṛcy adhi catuṣpādo vā ete paśavo yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi prāṇo vai gāyatrī prāṇena paśavo yatā yad uṣṇihākakubhā anvāha paśūnāṃ yatyai //

     agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
     tisra u te tanvo devavātās tābhir naḥ pāhi giro aprayuchan //

iti paridadhāti vīratāyay atho rūpatāyā eva yaj jagatyā paridadhyād antaṃ gached atha yat triṣṭubhā paridadhāti tāntaṃ gachaty ojo vai vīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati //MS_2,4.4//

sarvābhyo devatābhyo yajña āhṛtyā ity āhuḥ sarvo vā eṣa yajñaḥ sarvābhyo hi devatābhyo yajña āhriyate sarvāṇi chandāṃsy anvāha sarvāṇi hi chandāṃsi yajñe prayujyante 'bhicarann āharet sarvo vā eṣa yajñaḥ sarveṇaivainaṃ yajñenābhicaraty adakṣiṇas tu syās tat svin menim akar menir hy adakṣiṇo 'tha yo yakṣya ity uktvā na yajeta tam etena yājayet sarvo vā eṣa yajñaḥ sarveṇaivāsmai yajñena prāyaścittiṃ vindaty uttarauttaraḥ puroḍāśo jyāyān bhavaty uttarauttaro hi loko jyāyān yathā vā iyam evam asav atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyās tasmād yavamayo madhyato 'tho evam iva hy antarikṣasya rūpaṃ dvādaśakapālo bhavati yad vai tristris tat traidhātavyāyāḥ samṛddhaṃ sarveṣām atighātam avadyaty achambaṭkārāya yāvatā hi na prāpnuyāt tāvatā chambaṭkuryād etad vai tad yad āhuś chambaṇ ṇāsā iti vāsa iva vai yajña ūyate yat tārpyāṇi viṣīvyanti yajuṣāṃ tad rūpaṃ yad dhenavo dīyanta ukthāmadānāṃ tad yad dhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam etena vai sṛñjayā ayajanta te śriyo 'ntam agachaṃs tasmān nātibahu yaṣṭavyam īśvaro hi parāṅ atipattor yo vā etena yajate vi sa chinatti putro yājayitavyo 'nusaṃtatyai //MS_2,4.5//
ṇāsā : FN emended. Ed.: ṇāsā. cf. note 3

āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyaṃ caruṃ bhūtikāmaṃ yājayed indro vai śithira ivāmanyata so 'gniṃ ca bṛhaspatiṃ cābravīd yājayataṃ meti taṃ vā etayāgniś ca bṛhaspatiś cāyājayatāṃ tasmiṃs tejo 'gnir adadhād indriyam indro brahma bṛhaspatis tatā indro 'bhavad yo bhūtikāmaḥ syāt tam etayā yājayet teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatir bhavaty eva yad asmiṃś trīṇi vīryāṇy adhattāṃ tasmāt tridhātur aindra itarā abhisaṃśleṣayanti sendriyatvāya //MS_2,4.6//

[Page II,44]
purovāta jinva rāvaṭ svāhā vātavān varṣan bhīma rāvaṭ svāhā stanayan varṣann ugra rāvāṭ svāhātirātraṃ vavarṣvān pūrta rāvaṭ svāhā bahu ha vā ayam avarṣīd iti śruta rāvaṭ svāhā tapati varṣan virāḍ rāvaṭ svāhā 'vasphūrjan vidyud varṣaṃs tveṣa rāvaṭ svāhā naśany avasphūrjan varṣan bhūta rāvaṭ svāhā //
'vasphūrjan : ⟨ avasphūrjan

     māndā vaśā jyotiṣmatīr amasvarīḥ śundho ajrā undatīḥ suphenāḥ /
     mitrabhṛtaḥ kṣatrabhṛtaḥ surāṣṭrā iha no 'vata //

vṛṣṇo aśvasya saṃdānam asi vṛṣṭyai tvopanahyāmi //

     devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
     divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //

     devāḥ śarmaṇyā mitra varuṇāryamann apo dattodadhiṃ bhinta /
     divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //

     devāḥ sapītayo 'pāṃ napān narāśaṃsāpo dattodadhiṃ bhinta /
     divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //

     divā cit tamaḥ kṛṇvanti parjanyenodavāhena /
     yat pṛthivīṃ vyundanti //

     āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
     pra parjanyaḥ sṛjatāṃ rodasī anu dhanvanā yantu vṛṣṭayaḥ //

[Page II,45]
     udīrayatā marutaḥ samudrato divo vṛṣṭiṃ varṣayatā purīṣiṇaḥ /
     na vo dasrā upadasyanti dhenavaḥ śubhe kam anu rathā avṛtsata //

sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇa ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //MS_2,4.7//

vṛṣṭir vai devebhyo 'nnādyam apākrāmat tata idaṃ sarvam aśuṣyat te devāḥ prajāpatim evopādhāvaṃs tān vā etayā prajāpatir ayājayat kārīryā tebhyo vṛṣṭim annādyam avārunddha yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayed vṛṣṭir vā etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyay aṣṭau vātahomā aṣṭau diśā iti digbhya evaitair vṛṣṭim āvartayanti māndā vaśā jyotiṣmatīr amasvarīr ity etāni vā apāṃ nāmadheyāni yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati vṛṣṇo aśvasya saṃdānam asīti vṛṣā hy aśvo vṛṣā parjanyaḥ samṛddhyai vṛṣṭyai tvopanahyāmīti vṛṣṭyai hy upanahyati devā vasavyā agne soma sūryeti devatābhir evānvahaṃ vṛṣṭim achaiti yadi na varṣet tatraiva vaseyur ahorātrābhyām eva vṛṣṭiṃ cyāvayanti karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai madhūdyutāni bhavanty apāṃ vā eṣa oṣadhīnāṃ raso 'pām evainā oṣadhīnāṃ rasenāchaiti rasenaināś cyāvayaty agnaye dhāmachade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālaṃ vṛṣṭikāmaṃ yājayed agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti tāṃ sūryo raśmibhir varṣaty ete vai vṛṣṭyāḥ pradātāras tān eva bhāgadheyenopāsarat te 'smai vṛṣṭiṃ prayachanti sṛjā vṛṣṭiṃ diva ādbhiḥ samudraṃ pṛṇetīmāś caivāmūś ca samasrāḍ ābhir amūr achaiti ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣeram anuviviśatetīmān eva lokān vṛṣṭyai saṃmṛśati //MS_2,4.8//
avārunddha : FN emended. Ed.: avarunddhe. cf. 3.3.1:32.16
tvopanahyāmīti : FN emended. Ed.: samṛddhyai tvopanahyāmīti. cf. 2.4.7:44.9

saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ saumīr vā oṣadhaya oṣadhayaḥ paśavo yat saumyaḥ pratyakṣam evāsmai paśum ālabhate lomaśo bhavaty etad vai puṣṭyā rūpaṃ puṣṭim evāvarunddhe babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ somo vai retodhāḥ pūṣā paśūnāṃ prajanayitā soma evāsmai reto dadhāti pūṣā paśūn prajanayati stanaṃ vā eteṣām dvā abhijāyete ūrjaṃ tṛtīya ūrg vai paśava ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe trir vā eṣā saṃvatsarasyānyān paśūn parivijāyata etad vai puṣṭyā rūpaṃ puṣṭim evāvarunddhe bhāginīr vā anyāḥ prajā abhāgā anyā yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti māsimāsi vā eṣo 'vāntaram anyebhyo vanaspatibhyaḥ pacyata etad vai puṣṭyā rūpaṃ puṣṭim evāvarunddhe prājāpatyaṃ tūparam ālabheta paśukāmaḥ prājāpatyā vai paśavaḥ prajāpatiḥ paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati yonir vai prajāpatir yoner eva prajāyate sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati puruṣasyeva śmaśrūṇy aśvasyeva śiro gardabhasyeva karṇau śuna iva lomāni gor iva pūrvau pādav aver ivāparav ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante hiraṇyagarbhavatyāghāro yāḥ prajāpateḥ sāmidhenīs tāḥ sāmidhenīr yāḥ prajāpater āpriyas tā āpriyo hiraṇyaṃ deyaṃ saśukratvāya tārpyaṃ deyaṃ sayonitvāyādhīvāso deyo yajñasya tena rūpāṇy āptvāvarunddha etena vā upakerū rarādha ṛdhnoti ya etena yajate dvādaśadhā ha tvai sa pratiśitraṃ parijahāra tatra dvādaśadvādaśa varān dadau yad dvādaśa dīyante tasyaiṣā pratimā śvetaṃ vāyavā ālabheta bhūtikāmaṃ yājayed vāyur vai devānām ojiṣṭhaḥ kṣepiṣṭhaḥ sa enaṃ bhūtyai ninayati tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti tad ati saivainaṃ bhūtyai ninayati śvetaṃ vāyave niyutvatā ālabheta grāmakāmaṃ yājayed vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayati niyutvatī yājyānuvākye bhavato grāmam asmin dādhāra śveto bhavati brahmaṇo rūpaṃ samṛddhyai śvetaṃ vāyave niyutvatā ālabhetāmayāvinaṃ yājayet prāṇo vai vāyuḥ prāṇo hi vā etasyāpakrānto 'thaitasyāmayati yad vāyave vāyur evāsmai prāṇaṃ ninayati niyutvatī yājyānuvākye bhavataḥ prāṇam asmin dādhāra śveto bhavati brahmaṇo rūpaṃ samṛddhyai śvetaṃ vāyave niyutvatā ālabheta paśukāmaṃ yājayet prāṇo vai vāyuḥ prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati yad vāyave vāyur evāsmai paśūn ninayati niyutvatī yājyānuvākye bhavataḥ paśūn asmin dādhāra śveto bhavati brahmaṇo rūpaṃ samṛddhyai //MS_2,5.1//
vai : FN emended. Ed.: khalu. B: khalu vai. M3: khalu vā

svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat tasya devās tamo 'pāghnan yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavad yad dvitīyaṃ sā lohinī yat tṛtīyaṃ sā balakṣī yad adhyastād apākṛntat sāvir vaśābhavat te 'bruvan devapaśum imaṃ kāmāyālabhāmahā ity atha vā iyaṃ tarhy ṛkṣāsīd alomikā te 'bruvaṃs tasmai kāmāyālabhāmahai yathāsyām oṣadhayaś ca vanaspatayaś ca jāyantā iti tāṃ vai tasmai kāmāyālabhanta tato 'syām oṣadhayaś ca vanaspatayaś cājāyanta yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta pra prajayā ca paśubhiś ca jāyate 'tho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti tad ubhayenaiva devapaśur ālabhyate yady asyās taj janma yadi vetaraṃ tat kāmāyakāmāyaivāvir vaśālabhyate āgneyam ajam ālabheta vāruṇaṃ petvaṃ bhūtikāmaṃ yājayed āgneyāni vai puruṣasyāsthāni vāruṇaṃ māṃsam āgneyenaivāsyāgneyaṃ niṣkrīṇāti vāruṇena vāruṇaṃ bhavaty eva sārasvatīṃ meṣīm ālabheta yo vāco gṛhīta vāg vai sarasvatī vācaivāsya vācaṃ bhiṣajyaty apannadatī bhavati sarvatvāyānadhiskannā samṛddhyai śvetā malhā ālabheta brahmavarcasakāma āgneyīṃ bārhaspatyāṃ saurīṃ vasantāgneyīṃ prāvṛṣi bārhaspatyāṃ śiśire saurīṃ yad āgneyī tejas tayāvarunndhe yad bārhaspatyā brahmavarcasaṃ tayā yat saurī rucaṃ tayā trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti saṃvatsaraṃ paryālabhyante saṃvatsareṇa vā anāptam āpyate saṃvatsareṇaivāsmā āptvā tejo brahmavarcasaṃ dadhāti śvetā bhavati brahmaṇo rūpaṃ samṛddhyai vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayed vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanty eṣa hīdaṃ sarvam upagachati yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ so 'sya surabhir gandho janatā anuvitiṣṭhate vācā vā etam abhiśaṃsanti yam abhiśaṃsanti vāk sarasvatī yat sārasvatī vācaivaiṣāṃ vācaṃ śamayaty apratiṣṭhito vā eṣa yam abhiśaṃsantīyaṃ vā aditir iyaṃ pratiṣṭhā yad ādityāsyām eva pratitiṣṭhatīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yam abhiśaṃsantīndriyaṃ vīryaṃ garbho yad garbhiṇīr bhavantīndriyeṇaivainaṃ vīryeṇa samardhayanti //MS_2,5.2//
'vātanot : FN emended. Ed.: vātanot

[Page II,50]
devāś ca vā asurāś cāspardhanta te vai samāvad eva yajñe kurvāṇā āyan yad eva devā akurvata tad asurā akurvata te na vyāvṛtam agachaṃs te devā etaṃ vāmanaṃ paśum apaśyaṃs taṃ vaiṣṇavam ālabhanta tato viṣṇur imāṃl lokān udajayat tato devā asurān ebhyo lokebhyaḥ prāṇudanta tato devā abhavan parāsurā yaḥ sapatnavān bhrātṛvyavān vā syāt sa etaṃ vāmanaṃ vaiṣṇavam ālabhetāto vai viṣṇur imāṃl lokān udajayad viṣṇor evojjitim anv imāṃl lokān ujjayati praibhyo lokebhyo bhrātṛvyaṃ nudate viṣama ivālabheta viṣamān iva hīmāṃl lokān devā udajayan nimān eva lokān ujjayatīndro vai vṛtram ahan sa prāṅ apadyata sa padyamānā indraṃ saptabhir bhogaiḥ paryagṛhṇāt tasmād viṣvañcaḥ paśavo vyudāyan mūrdhato vaidehīr udāyaṃs tasmāt tāsāṃ puro janma pura okas tāsāṃ jaghanata ṛṣabho vaideho 'nūdait tam acāyad ayaṃ vāva māsmād aṃhaso muñced iti tam aindram ālabhetāgneyaṃ tu pūrvam ajam ālabhata sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindram ṛṣabham ālabhetāgneyaṃ tu pūrvam ajam ālabhetāgninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatta indro vai valam apāvṛṇot tataḥ sahasram udait tasya sahasrasyāgrataḥ kubhra udait tasmād etaṃ sāhasrī lakṣmīr ity āhur yaś ca veda yaś ca nātho āhur imaṃ vā eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti tam aindram ālabheta paśukāma aindrā vai paśava indraḥ paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati sa yadā sahasraṃ paśūn gached athaitaṃ vāmanaṃ vaiṣṇavam ālabhetaitasmin vai tat sahasraṃ pratyatiṣṭhat sa tiryaṅ vyaiṣat tasmād eṣa tiryaṅṅ iva vīṣita etena vai sa tat sahasraṃ paryagṛhṇāt tat sahasrasya vā eṣa parigṛhītyā avikṣobhāya devāś ca vai pitaraś cāsmiṃl loka āsaṃs tad yat kiṃca devānāṃ svam āsīt tad yamo 'yuvata te devāḥ prajāpatim evopādhāvan sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca tā ālabhata vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudatāthaindraṃ deveṣv ālabhata tenaiṣv indriyāṇi vīryāṇy āptvādadhād yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate 'thaindreṇendriyaṃ vīryam ātman dhatte //MS_2,5.3//

sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gachet savitā vai śriyaḥ prasavitā tam eva bhāgadheyenopāsarat sa enaṃ śriyai prasuvati pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gachati yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayaty oṣadhībhyo vehatam ālabheta prajākāma oṣadhīnāṃ vā eṣā priyaitā vā etāṃ sūtoḥ paribādhanta oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate tā eva bhāgadheyenopāsarat tā asmai prajāṃ punar dadaty āpo vā oṣadhaya āpo ha tv evāsat khananti tā asmai prajāṃ khananti dyāvāpṛthivīye dhenū saṃmātarā ālabhetānnakāmo yad dhy asau varṣati tad asyāṃ pratitiṣṭhati dyāvāpṛthivī vā annasyeśāte te eva bhāgadheyenopāsarat te asmā annādyaṃ prayachataḥ sa vatsaṃ vāyavā ālabheta vāyur vā anayor vatso vāyur ime pradāpayati pratte ha vā ime duhe ya evaṃ vedaindrīṃ sūtavaśām ālabheta rājanyaṃ bhūtikāmaṃ yājayed etasyā vā adhīndro 'jāyata sa jāyamāna etaṃ yoniṃ niravartayat sā sūtavaśābhavad atho āhur etad eva sakṛd indriyaṃ vīryaṃ tejo janayitvā nāparaṃ sūtā āśaṃsata sā sūtavaśābhavad itīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavaty aindrī bhavatīndriyam asmin dadhāty atha yas taṃ vinded yaṃ sūtvā sūtavaśā bhavati tam aindram ālabheta tejaskāmas tad evendriyaṃ vīryaṃ teja āpnoti sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta vāg vai sarasvatī vācaivaiṣāṃ vācaṃ vṛṅkte dhenur vā eṣā satī na duhe taryam evaiṣāṃ vācaṃ karoti dyāvāpṛthivīyāṃ dhenuṃ paryāriṇīm ālabheta yo rājanyo 'bhyardho viśaś cared dyāvāpṛthivībhyāṃ hi vā eṣa nirbhakto 'thaiṣo 'bhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpayataḥ paryāriṇī bhavati paryārīva hy etad rāṣṭraṃ yad abhyardho viśaś carati dyāvāpṛthivī evainaṃ viśi pratiṣṭhāpya sa śvo bhūte vatsaṃ vāyavā ālabheta vāyur vā anayor vatso vāyur imau kṣayau viśaṃ ca pradāpayati prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //MS_2,5.4//

agneyam ajam ālabheta saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayed ṛddhyā evāgneya indriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe bhavaty eva babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai gomṛgaṃ vāyavā ālabhetābhiśasyamānaṃ yājayed apūto vā eṣa yam abhiśaṃsanti vāyur vai devānāṃ pavitraṃ vāyunaivainaṃ pavitreṇa punāti neva vā eṣa grāme nāraṇye yam abhiśaṃsanti neva khalu vā eṣa grāmyaḥ paśur nevāraṇyas tasmād asyaiṣa devatayā paśūnāṃ samṛddha aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibed indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayaty anusṛṣṭo bhavaty anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati tasmād asyaiṣa devatayā paśūnāṃ samṛddhas tvāṣṭram avaliptam ālabheta paśukāmas tvāṣṭrā vai paśavas tvaṣṭā paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati saumāpauṣṇaṃ napuṃsakam ālabheta paṇḍakaṃ yājayed yatra tū bhūmer jāyeta tat prajijñāsetātra vā etasya jāyamānasyendriyaṃ vīryam apākrāmat tad evāsmā indriyaṃ vīryam āptvā dadhāti somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām iyaṃ vai pūṣauṣadhayaḥ somo yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe bhavaty eva yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti nirṛtigṛhītā vā eṣā strī yā puṃrūpā nirṛtigṛhīta eṣa pumān yaḥ strīrūpo nirṛtyā evainaṃ tena muñcati na vai nairṛtyāhutir agnim ānaśe yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavad yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindraṃ napuṃsakam ālabheta yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate 'thaindreṇendriyaṃ vīryam ātman dhatte prajāpatiḥ paśūn asṛjata sa vā etam evāgre napuṃsakam asṛjata taṃ paśavo 'nvasṛjyantātho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata tena prajā asṛjateti yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta mithunaṃ vai tvaṣṭā ca patnīś ca tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //MS_2,5.5//
vāyunaivainaṃ : FN emended. Ed.: vāyunavainaṃ.
tvaṣṭāraṃ : FN emended. Ed.: tvaṣṭhāraṃ.

prajāpatiḥ prajā asṛjata tā enaṃ sṛṣṭā atyamanyanta tā atimanyamānā varuṇenāgrāhayat tā varuṇagṛhītāḥ kṛṣṇaḥ petvo 'dhyaskandat tasyānuhāya pādam agṛhṇāt tasya śaphaḥ prāvṛhyata sa ekaśitipād abhavat tam acāyad ayaṃ vāvāsāṃ prajānām avaruṇagṛhīto 'nenemāḥ prajā varuṇān muñcānīti taṃ vāruṇam ālabhata tata imāḥ prajā varuṇāt prāmucyanta tad varuṇapramocanīya evaiṣa yo jyogāmayāvī syāt tam etena yājayed varuṇena hi vā eṣa pāpmanā gṛhīto 'thaitasya jyog āmayati yad vāruṇo varuṇād evainaṃ tena muñcaty ekaśitipād bhavaty evam iva hi tasya rūpam āsīt samṛddhyai dvīpe yājayed etā vai pratyakṣaṃ vāruṇīr yad āpaḥ sve vā etad yonau pratyakṣaṃ varuṇam avayajati samantam āpaḥ parivahanti rakṣasām ananvavāyāya vāruṇaṃ kṛṣṇaṃ petvam ālabhetābhicaran yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute kṛṣṇo bhavati tamo vai kṛṣṇaṃ mṛtyus tamo mṛtyunaivainaṃ grāhayaty etad vai pāpmano rūpaṃ yat kṛṣṇaṃ kṛṣṇa iva hi pāpmā pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //

     paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
     gātrāṇi devā abhisaṃviśantu yamo gṛhṇātu nirṛtiḥ sapatnān //

ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamo mṛtyunaivainaṃ grāhayaty agnaye vaiśvānarāya kṛṣṇaṃ petvam ālabheta samāntam abhidhrokṣyan saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarāya samamyate saṃvatsaram evāptvāvaruṇaṃ kāmam abhidruhyaty āśvinaṃ kṛṣṇalalāmam ālabhetānujāvaraṃ yājayed aśvinau vai devānām ānujāvarav aśvinā etasya devate ya ānujāvaras tā eva bhāgadheyenopāsarat tā enam agraṃ pariṇayataḥ kṛṣṇo bhavati pāpmānam evāpahate lalāmo bhavati mukhato 'smiṃs tejo dadhāty āśvinaṃ kṛṣṇalalāmam ālabhetāmayāvinaṃ yājayed aśvinau vai devānāṃ bhiṣajav aśvinā etasya devate ya āmayāvī tā eva bhāgadheyenopāsarat tā enaṃ bhiṣajyataḥ kṛṣṇo bhavati pāpmānam evāpahate lalāmo bhavati mukhato 'smiṃs tejo dadhāti //MS_2,5.6//

chandāṃsi vai yajñāya nātiṣṭhanta sa vaṣaṭkāro 'bhihṛtya gāyatryāḥ śiro 'chinat tasmāñ śīrṣṇaś chinnād yo raso 'kṣarat tā vaśā abhavaṃs tad vaśānāṃ vaśātvam atho āhur vaśaṃ vai tā akṣaraṃs tā vaśā abhavan tad vaśānāṃ vaśātvam ity atho āhur vasā vai sāsīt tad vasā vā etā iti tato yaḥ prathamo rasaḥ prākṣarat taṃ bṛhaspatir upāgṛhṇāt sā rohiṇī bārhaspatyā tato yo 'tyakṣarat taṃ mitrāvaruṇau sā dvirūpā maitrāvaruṇī tato yo 'tyakṣarat taṃ viśve devāḥ sā bahurūpā vaiśvadevī tato yo 'tyakṣarat tam agniś ca marutaś ca sā pṛśnir āgnimāruty atho āhuḥ kṛṣṇaśabalīty atha yā vipruṣā āsaṃs tānīmāny anyāni rūpāṇi tato yaḥ prathamo drapsaḥ parāpatat taṃ bṛhaspatir abhihāyābhyagṛhṇāt sa ukṣābhavat tad ukṣṇa ukṣatvam atho āhur yad devatā anuvyaukṣata sa ukṣābhavat tad ukṣṇa ukṣatvam iti taṃ brāhmaṇaspatyam ālabheta brāhmaṇaṃ bhūtikāmaṃ yājayed brahma vai brahmaṇaspatir brāhmaṇaspatyo brāhmaṇo devatayā svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe bhavaty eva rohiṇīṃ bārhaspatyām ālabheta brahmavarcasakāmo brahma vai bṛhaspatir bārhaspatyo brāhmaṇo devatayā svayaivāsmai devatayāptvā tejo brahmavarcasaṃ dadhāti rohiṇī bhavati brahmaṇo rūpaṃ samṛddhyai maitrāvaruṇīṃ dvirūpām ālabheta paśukāmo 'horātre vai mitrāvaruṇav ahorātre anu paśavaḥ prajāyante tā eva bhāgadheyenopāsarat tā asmai paśūn prajanayataś chandasāṃ vā eṣa rasaś chandasām evāsmai rasena paśūn dhatto dvirūpā bhavati samṛddhyai vaiśvadevīṃ bahurūpām ālabheta yasmai kāmāya kāmayeta sarvā vā etā devatāḥ sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat tā asmai kāmaṃ samardhayanti yatkāmo bhavati chandasāṃ vā eṣa rasaś chandasām evāsmai rasena dadhati bahurūpā bhavati samṛddhyay āgnimārutīṃ pṛśnim ālabheta vṛṣṭikāmo 'gnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanty ete vai vṛṣṭyāḥ pradātāras tān eva bhāgadheyenopāsarat te 'smai vṛṣṭiṃ prayachanti chandasāṃ vā eṣa raso raso vṛṣṭiś chandasām evāsmai rasena rasaṃ vṛṣṭiṃ ninayanti pṛśnir bhavati pṛśnimātaro hi maruto bhaumīṃ kṛṣṇaśabalīm ālabhetānnakāma iyaṃ vā annasya pradātrikā tām eva bhāgadheyenopāsarat sāsmā annādyaṃ prayachati na carmāpy āhareyur anannaṃ vai carmānannaṃ kṛṣṇam anannenaivānannam apahatyānnādyam ātman dhatte yad vai tañ śīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat tad eṣā vaśānnam evetarās tāṃ brāhmaṇaspatyām ālabhetābhicaran brahma vai brahmaṇaspatir brāhmaṇaspatyo brāhmaṇo devatayā yāvad eva brahma tenainaṃ sarveṇābhicarati tejasainaṃ prachinatti stṛṇuta eva babhrur bhavati brahmaṇo rūpaṃ samṛddhyai saurīṃ śvetām ālabheta brahmavarcasakāmo 'sau vā ādityo brahmavarcasasya pradātā tam eva bhāgadheyenopāsarat so 'smai brahmavarcasaṃ prayachati śvetā bhavati brahmaṇo rūpaṃ samṛddhyai maitrāvaruṇīṃ kṛṣṇakarṇīm ālabheta vṛṣṭikāmo 'horātre vai mitrāvaruṇav ahorātre anuvarṣaty etad vā ahno rūpaṃ yañ śuklaṃ yat kṛṣṇaṃ tad rātrer dvirūpā bhavati samṛddhyai //MS_2,5.7//

indrāya manyumate manasvate lalāmam ālabheta saṃgrāme manyunā vai vīryaṃ kriyata indriyeṇa jayati vīryaṃ caivaiṣv indriyaṃ ca jityai dadhāti lalāmo bhavati purastād dhy ayaṃ manyur atho brahmaṇaivainān purastān mukhato jityai saṃśyatīndrāyābhimātighna ṛṣabham ālabheta bhrātṛvyavān abhimātir vai pāpmā bhrātṛvya indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate sa indrāya vṛtraturā ālabhetābhimātir vai pāpmā bhrātṛvya indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt svārājyam eva gachati vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gachaty aindrāmārutaṃ pṛśnisaktham ālabheta rājanyaṃ grāmakāmaṃ yājayed aindro vai rājanyo devatayā mārutī viḍ indriyeṇaivāsmai viśam upayunakti pṛśnisaktho bhavati paścād evāsmai viśam upadadhāty anukām asmai viśam avivādinīṃ karotīndrāya vajriṇa ṛṣabham ālabheta rājanyaṃ bhūtikāmaṃ yājayed yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gachati yad vajiṇe vajram evāsmā ādhāt tena vijitiṃ bhūtiṃ gachati sa enaṃ bhūtyai śremṇa inddhe yad vajriṇā iti tad asyābhicaraṇīyaṃ yaṃ dviṣyāt taṃ tarhi manasā dhyāyed vajram evāsmai praharati stṛṇuta eva saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt somo vai rājaitasya devatā somo hi rājā svām eva devatāṃ rājyāyopāsarat svainaṃ devatā rājyaṃ gamayati babhruḥ piṅgalo bhavati somasya rūpaṃ samṛddhyai //MS_2,5.8//

yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvaped agnir vai paśūnāṃ yoniḥ svād evainān yoner niṣkrīṇāty ā medhyād bhavitor agnaye vaiśvānarāya dvādaśakapālaṃ māsimāsi nirvapet saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarād evainaṃ niṣkrīṇāti sa yadā medhaṃ gached athendrāyābhimātighna ālabhetābhimātir vai pāpmā bhrātṛvya indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahate 'śvo 'vyuptavaho dakṣiṇaiṣa vai vyāvṛttaḥ pāpmanā pāpmanaivainaṃ vyāvartayaty atha yo 'parasyām ekāṣṭakāyāṃ jāyeta tam evam evotsṛjyāthendrāya vṛtraturā ālabhetābhimātir vai pāpmā bhrātṛvya indriyeṇaivābhimātiṃ pāpmānaṃ bhrātṛvyam apahatya vṛtratūr evābhūt svārājyam eva gachati vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gachati śatam avyuptavahā dakṣiṇaite vai vyāvṛttāḥ pāpmanā pāpmanaivainaṃ vyāvartayati śataṃ bhavanti śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti devāś ca vā asurāś cāspardhanta te 'bruvan brahmaṇi no 'smin vijayethām ity aruṇas tūparaś caitreyo devānām āsīñ śyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇāṃ te 'surā utkrodino 'carann arāḍo 'smākaṃ tūparo 'mīṣām iti tau vai samalabhetāṃ tasya devāḥ kṣurapavi śiro 'kurvaṃs tasyāntarā śṛṅge śiro vyavadhāya viṣvañcaṃ vyarujad yāsurī vāg avadat semāṃ prāviśad yodajayat sā vanaspatīṃs tasmād brāhmaṇo mṛnmayena na pibed asuryā vācātmānaṃ net saṃsṛjā iti tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti taṃ brāhmaṇaspatyam ālabhetābhicaran brahma vai brahmaṇaspatir brāhmaṇaspatyo brāhmaṇo devatayā yāvad eva brahma tenainaṃ sarveṇābhicarati tejasainaṃ prachinatti stṛṇuta evāruṇas tūparo bhavaty evam iva hi tasya rūpam āsīt samṛddhyai devā asurān hatvaibhyo lokebhyaḥ prāṇudanta te rātrīṃ prāviśaṃs tān aśvinā anuprāviśatāṃ tau tamaḥ paryagṛhṇāt tā etam āśvinam añjim ālabhetāṃ tena tamo 'pāghnātām asā enā ādityaḥ purastāj jyotiṣā pratyāgachat sa ābhyāṃ tamo 'dhyapāhan yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate 'sā enam ādityaḥ purastāj jyotiṣā pratyāgachati so 'smāt tamo 'dhyapahanti //MS_2,5.9//
śyaineyo : FN Correcturen und Conjecturen zu dem ganzen Werk.

asau vā ādityas tejobhir vyārdhyata tata idaṃ sarvaṃ tamo 'bhavat sa prajāpatir etān daśa ṛṣabhān apaśyad atho āhur indro 'paśyad iti tān aindrān ālabhata tair asminn indriyāṇi vīryāṇy āptvādadhād yal lalāmā ālabhyanta mukhato 'smiṃs tais tejo 'dadhād yañ śitikakuda upariṣṭāt tair yañ śvetānūkāśāḥ paścāt tais tato vā asā ādityaḥ sarvatas tejasvy abhavad yas tejaskāmaḥ syāt sa etān aindrān ṛṣabhān ālabheta yal lalāmā ālabhyante mukhato 'smiṃs tais tejo dadhāti yañ śitikakuda upariṣṭāt tair yañ śvetānūkāśāḥ paścāt taiḥ sarvata evainaṃ tejasvinaṃ karoty amuṣyainam ādityasya mātrāṃ gamayati parajāpatyaṃ daśamaṃ dvādaśe māsā ālabheta dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe navālabhyante nava vai prāṇāḥ prāṇāḥ khalu vai puruṣe vīryaṃ prāṇān asmin vīryaṃ dadhāti daśālabhyante daśākṣarā virāḍ virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //

     namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
     huto yāhi pathibhir devayānair oṣadhīṣu pratitiṣṭhā śarīraiḥ //

     devānām eṣa upanāha āsīd apāṃ patir vṛṣabha oṣadhīnām /
     somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //

     drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ /
     samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ //

     pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
     vatso jarāyu pratidhuk pīyūṣa āmikṣā mastu ghṛtam asya yoniḥ //

     tvāṃ gāvo 'vṛṇata rājyāya tvāṃ vardhanti marutaḥ svarkāḥ /
     varṣman kṣatrasya kakubbhiḥ śiśriyāṇas tato na ugro vibhajā vasūni //MS_2,5.10//

vāyavyam ajam ālabhetaindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayed yad vāyave vāyur evainaṃ bhūtyai ninayatīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati yad aindra indriyeṇaivainaṃ vīryeṇa samardhayati varuṇagṛhīto vā eṣa yo 'laṃ bhūtyai san na bhavati yad vāruṇo varuṇād evainaṃ tena muñcaty etān evābhicarann ālabheta yad vāyave vāyur evāsmai vajraṃ saṃśyaty aindro vai vajra indriyeṇa khalu vai vajraḥ prahriyate yad aindro vajram evāsmai praharati yad vāruṇo varuṇenaivainaṃ grāhayitvā stṛṇute sauryaṃ balakṣaṃ petvam ālabheta brahmavarcasakāmo 'sau vā ādityo brahmavarcasasya pradātā tam eva bhāgadheyenopāsarat so 'smai brahmavarcasaṃ prayachati yad balakṣaḥ samṛddhas tena yad alūnaḥ samṛddhas tena yat pīvā samṛddhas tena trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāty ādityaṃ bahurūpam ālabheta yasyāśvine śasyamāne sūryo nodiyāt parācīr vā etasmai vyuchanti yasyāśvine śasyamāne sūryo nodeti yad ādityo 'mum evāsmā unnayati bahurūpo bhavati bahūni vai raśmīnāṃ rūpāṇi raśmīnām evāsmai rūpāṇy āptvonnayaty agnir vai sṛṣṭo na vyarocata so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata tena tejasvy abhavat so 'kāmayata sarvatra vibhaveyam iti so 'gnaye vibhūtimate 'jaṃ kṛṣṇagrīvam ālabhata tena sarvatra vyabhavat so 'kāmayata sarvatrāpibhāgaḥ syām iti so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata tena sarvatrāpibhāgo 'bhavat so 'kāmayata dānakāmā me prajāḥ syur iti so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata tenāsmai dānakāmāḥ prajā abhavan yaḥ kamayeta tejasvī syāṃ sarvatra vibhaveyaṃ sarvatrāpibhāgaḥ syāṃ dānakāmā me prajāḥ syur iti sa etān ajān kṛṣṇagrīvān ālabheta tejasvī bhavati sarvatra vibhavati sarvatrāpibhāgo bhavati dānakāmā asmai prajā bhavanti prājāpatyaṃ bahurūpam ālabheta paśukāmaḥ prājāpatyā vai paśavaḥ prajāpatiḥ paśūnāṃ prajanayitā tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati bahurūpo bhavati bahūni vai paśūnāṃ rūpāṇi paśūnām evāsami rūpāṇy āptvāvarunddhe yāmaṃ śukaharim ālabheta śuṇṭhaṃ vā yaḥ kāmayeta yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃl loka ārdhnod yamo 'muṣya lokasyādhipatyam ānaśe tam eva bhāgadheyenopāsarat sa enam amuṣya lokasyādhipatyaṃ gamayaty ekadhā vā etena yamaloka ṛdhnoti pare vayasi yaṣṭavyaṃ tājag ghi pramīyate śuṇṭho vā bhavati śukaharir vaiṣa hy etasya devatayā paśūnāṃ samṛddhaḥ //MS_2,5.11//

[Page II,64]
anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam ubhau saha śṛtau kurvanti nairṛtena pūrveṇa pracaranti dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //

juṣāṇā nirṛtir vetu svāhā //

vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā punar etyānumatyā aṣṭākapālena pracaranti dhenur dakṣiṇātha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //

idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //

tat punar apidadhāti //

idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //

śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte carur varo dakṣiṇā śvo bhūta āgnāvaiṣṇava ekādaśakapālo 'naḍvān vāmano dakṣiṇā śvo bhūte 'gnīṣomīyā ekādaśakapālo hiraṇyaṃ dakṣiṇā śvo bhūta aindrāgna ekādaśakapālo 'naḍvān ṛṣabho dakṣiṇā śvo bhūta āgneyo 'ṣṭākapālo māhendraṃ dadhi vāsaḥ kṣaumaṃ dakṣiṇā //MS_2,6.1//

aindrāgnam ekādaśakapālaṃ nirvaped āgnendraṃ vā vaiśvadevaś caruḥ saumyaḥ śyāmākaś carur dyāvāpṛthivīyā ekakapālo vatsaḥ prathamajo dakṣiṇā sīraṃ dvādaśāyogaṃ dakṣiṇoṣṭāro vānaḍvān //MS_2,6.2//

āgneyo 'ṣṭākapālo vāruṇo yavamayaś carur raudro gāvīdhukaś carur aindraṃ dadhi dhenur anaḍvāhī dakṣiṇāpāṃ nyayanād apāmārgān āharanti tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //

[Page II,65]
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā hataṃ rakṣo 'vadhiṣma rakṣaḥ //

varo dakṣiṇā //

ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhā ye devā dakṣiṇātsado yamanetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhā ye devāḥ paścātsado marunnetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhā ye devā uttarātsado mitrāvaruṇanetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhā ye devā upariṣado 'vasvadvantaḥ somanetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhedam ahaṃ rakṣo 'bhisamūhāmy agne saṃdaha rakṣaḥ saṃdagdhaṃ rakṣo 'gnaye puraḥsade svāhā yamāya dakṣiṇātsade svāhā marudbhyaḥ paścātsadbhyaḥ svāhā mitrāvaruṇābhyām uttarātsadbhyāṃ svāhā somāyopariṣade 'vasvadvate rakṣoghne svāhā rathaḥ pañcavāhī dakṣiṇā //MS_2,6.3//

anumatyai carur rākāyai caruḥ sinīvālyai caruḥ kuhvai carur dhātre dvādaśakapālaḥ paṣṭhauhī dakṣiṇāgnāvaiṣṇava ekādaśakapāla aindrāvaiṣṇāvaś carur vaiṣṇavas trikapālo vāmano dakṣiṇā saumāpauṣṇa ekādaśakapāla aindrāpauṣṇaś caruḥ pauṣṇaś caruḥ śyāmo dakṣiṇāgnaye vaiśvānarāya dvādaśakapālo vāruṇo yavamayaś carur hiraṇyaṃ cāśvaś ca dakṣiṇā //MS_2,6.4//

bārhaspatyaś carur brahmaṇo gṛhe śitipṛṣṭho dakṣiṇaindra ekādaśakapālo rājño gṛha ṛṣabho dakṣiṇādityaś carur mahiṣyā gṛhe dhenur dakṣiṇā nairṛtaś carur nakhāvapūtānāṃ parivṛktyā gṛhe śyenī vaṇḍāpasphurā dakṣiṇāgneyo 'ṣṭākapālaḥ senānyo gṛhe hiraṇyaṃ dakṣiṇāśvino dvikapālaḥ saṃgrahītur gṛhe savatyau dakṣiṇā sāvitro 'ṣṭākapālaḥ kṣattur gṛhe śyeto dakṣiṇā vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe babhrur mahāniraṣṭo dakṣiṇā mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛhe pṛśniḥ paṣṭhauhī dakṣiṇā pauṣṇaś carur bhāgadughasya gṛhe śyāmo dakṣiṇā vaiṣṇavas trikapālas takṣarathakārayor gṛhe sarvāyasāni dakṣiṇā raudro gāvīdhukaś carur akṣāvāpasya gṛhe govikartasya cāsir vālāpitastho dakṣiṇā śabalo vā trivatso 'bhidhānī vā kesarapāśā //MS_2,6.5//

indrāyāṃhomucā ekādaśakapālaṃ nirvaped indrāya sutrāmṇā ekādaśakapālam ṛṣabho dakṣiṇā svayaṃrugṇāyā aśvatthaśākhāyāḥ pātraṃ bhavaty atha śvetāṃ śvetavatsāṃ duhanti tat svayaṃ mūrchati svayaṃ mathyate svayaṃvilīnam ājyaṃ bhavaty atha maitrābārhaspatyaṃ havir nirvapanti ye kṣodiṣṭhās taṇḍulās taṃ bārhaspatyaṃ caruṃ śṛtaṃ kurvanti tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanty ubhau saha śṛtau kurvanti maitreṇa pūrveṇa pracaranty aśvo maitrasya dakṣiṇā śitipṛṣṭho bārhaspatyasyāgnaye gṛhapataya āpatantānām aṣṭākapālaṃ nirvapet somāya vanaspataye śyāmākaṃ caruṃ savitre prasavitre satīnānām aṣṭākapālaṃ bṛhaspataye vācaspataye naivāraṃ carum indrāya jyeṣṭhāya hāyanānām ekādaśakapālaṃ mitrāya satyasya pataye nāmbānāṃ caruṃ varuṇāya dharmasya pataye yavamayaṃ caruṃ rudrāya paśupataye gāvīdhukaṃ carum //

savitā tvā prasavānāṃ suvatām agnir gārhapatyānāṃ somo vanaspatīnāṃ bṛhaspatir vācām indro jyaiṣṭhyānāṃ mitraḥ satyānāṃ varuṇo dharmaṇāṃ rudraḥ paśūnāṃ te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya śukrajyotiś ca citrajyotiś ca satyajyotiś ca jyotiṣmāṃś ca satyaś ca ṛtapāś cātyaṃhā ṛtajic ca styajic ca senajic ca suṣeṇaś cāntimitraś ca dūre'mitraś ca gaṇa ṛtaś ca satyaś ca dhruvaś ca dharuṇaś ca dhartā ca vidhartā ca vidhārayaḥ //MS_2,6.6//

devīr āpo apāṃ napād rāṣṭradāḥ stha rāṣṭraṃ datta svāhā devīr āpo apāṃ napād rāṣṭradāḥ stha rāṣṭram amuṣmai datta vṛṣormir asi vṛṣaseno 'sy apāṃ patir asy aprahāvarīḥ stha parivāhiṇīḥ sthaujasvinīḥ stha māndāḥ stha vrajakṣitaḥ stha sūryavarcasaḥ stha sūryatvacasaḥ stha marutām ojaḥ stha vaśāḥ stha śakvarīḥ stha viśvabhṛtaḥ stha janabhṛto 'pām oṣadhīnāṃ rasaḥ śraviṣṭhāḥ stha rāṣṭradāḥ stha rāṣṭram amuṣmai datta //MS_2,6.7//

     devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
     anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīḥ //

     apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ /
     yābhir mitrāvaruṇā abhyaṣiñcaṃs tābhir indram anayann aty arātīḥ /
     anibhṛṣṭam asi vāco bandhus tapojāḥ somasya dātram //

śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmi //

     devo vaḥ savitā punātv achidreṇa pavitreṇa /
     vasoḥ sūryasya raśmibhiḥ //

svāhā rājasūyāḥ //

     sadhamādo dyumnyā ūrjā ekā anādhṛṣṭā apasyo vasānāḥ /
     pastyāsu cakre varuṇaḥ sadhastham apāṃ śiśur mātṛtamāsv antaḥ //

[Page II,69]
rudra yat te giriparaṃ nāma tasmin hutam asi yameṣṭam asi svāhā somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //MS_2,6.8//

kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asy āvitto agnir gṛhapatir āvittā indro vṛddhaśravā āvittau mitrāvaruṇau dhṛtavratav āvitte dyāvāpṛthivī ṛtāvṛdhav āvittaḥ pūṣā viśvavedā āvittā devy aditir āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāyaiṣa te janate rājā somo 'smākaṃ brāhmaṇānāṃ rājendrasya vajro 'si vārtraghnas tvayāyaṃ vṛtraṃ vadhyāc chatrubādhanāḥ stha pāta prāñcaṃ pāta pratyañcaṃ pāta tiryañcaṃ pātānvañcaṃ pātordhvaṃ digbhya enaṃ pāta mitro 'si varuṇo 'si //

     hiraṇyavarṇam uṣaso vyuṣṭā ayaḥsthūṇam uditau sūryasya /
     ārohatho varuṇa mitra gartaṃ tataś cakrāthe aditiṃ ditiṃ ca //MS_2,6.9//

samidham ātiṣṭha gāyatrī tvā chandasām avatu trivṛt stomo rathantaraṃ sāmāgnir devatā brahma draviṇam ugrām ātiṣṭha triṣṭup tvā chandasām avatu pañcadaśaḥ stomo bṛhat sāmendro devatā kṣatraṃ draviṇaṃ prācīm ātiṣṭha jagatī tvā chandasām avatu saptadaśaḥ stomo vairūpaṃ sāma viśve devā devatā viḍ draviṇam udīcīm ātiṣṭhānuṣṭup tvā chandasām avatv ekaviṃśaḥ stomo vairājaṃ sāma mitrāvaruṇau devatā puṣṭaṃ draviṇam ūrdhvām ātiṣṭha paṅktis tvā chandasām avatu triṇavatrayastriṃśau stomau śākvararaivate sāmanī bṛhaspatir devatā phalaṃ draviṇaṃ somasya tviṣir asi tviṣimat taveva me tviṣir bhūyāt //

     pratyastaṃ namuceḥ śiro 'veṣṭā dandaśūkāḥ /
     mṛtyoḥ pāhi didivaḥ pāhi //MS_2,6.10//

agnaye svāhā somāya svāhā savitre svāhā sarasvatyai svāhā pūṣṇe svāhā bṛhaspataye svāhendrāya svāhā ghoṣāya svāhā ślokāya svāhāṃśāya svāhā bhagāya svāhā kṣetrasya pataye svāhā somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmīndrasya yonir asi janayāti dyūn pāhi //

     samāvavṛtrann adharāg udak tā ahiṃ budhnyam anvīyamānāḥ /
     tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ //

indrasya vajro 'si vājasanis tvayāyaṃ vājaṃ sen mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi viṣṇoḥ kramo 'si sapatnahā marutāṃ prasave jayāptaṃ manaḥ sam indriyeṇaiṣa vajro vājasātamas tena nau putro vājaṃ set //MS_2,6.11//

iyad asy āyur asy āyur me dhehi yuṅṅ asi varco 'si varco me dhehy ūrg asy ūrjaṃ mayi dhehi mitro 'si varuṇo 'si sad asi sam ahaṃ viśvair devair namo mātre pṛthivyai mā māṃ mātā pṛthivī hiṃsīt //

     prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
     śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma //

     sarve vrātā varuṇasyābhūma ni mitrayur aratīn atārīt /
     aśūśubhanta yajñiyā ṛtena ni trito jarimāṇaṃ na ānaṭ //

syonāsi suṣadā syonām āsīda suṣadām āsīda //

     niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
     sāmrājyāya sukratuḥ //

agnaye svāhā somāya svāhendrasyaujase svāhā marutāṃ balāya svāhā //

     haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
     nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //

brahmā3ṃs tvaṃ brahmāsi savitāsi satyasavo brahmā3ṃs tvaṃ brahmāsi mitro 'si suśevo brahmāsīndro 'si satyaujā brahmā3ṃs tvaṃ brahmāsi varuṇo 'si viśvaujāḥ //

eṣa vajras tena me radhya diśo abhyabhūd ayam //

     prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva /
     yasmai kaṃ juhumas tan no astu //

asā amuṣya putro 'muṣyāsau putraḥ //

vayaṃ syāma patayo rayīṇām //MS_2,6.12//

apāṃ naptre svāhorjo naptre svāhāgnaye gṛhapataye svāhā //

sāvitro 'ṣṭākapālaḥ śyeto dakṣiṇā sārasvataś carur dhenur dakṣiṇā pauṣṇaś caruḥ śyāmo dakṣiṇā bārhaspatyaś caruḥ śitipṛṣṭho dakṣiṇaindra ekādaśakapāla ṛṣabho dakṣiṇā vāruṇo yavamayo daśakapālo babhrur mahāniraṣṭo dakṣiṇā tvāṣṭro 'ṣṭākapālo 'ṃsepāñ śuṇṭho 'dhirūḍhākarṇo vā dakṣiṇāgneyo 'ṣṭākapālo hiraṇyam aṣṭāpṛḍaṃ dakṣiṇā saumyaś carur babhrur dakṣiṇā vaiṣṇavas trikapālo vāmano dakṣiṇāgneyo 'ṣṭākapālo hiraṇyaṃ dakṣiṇā bārhaspatyaś caruḥ śitipṛṣṭho dakṣiṇaindra ekādaśakapāla ṛṣabho dakṣiṇā vaiśvadevaś caruḥ piśaṅgo dakṣiṇā maitrāvaruṇy āmikṣā vaśā dakṣiṇāgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro dvādaśakapālo bārhaspatyaś carur agnaye vaiśvānarāya dvādaśakapālas tvāṣṭro 'ṣṭākapālo dakṣiṇo rathavāhanavāho dakṣiṇā sārasvatas caruḥ pauṣṇaś carur maitraś carur vāruṇaś carur adityai caruḥ kṣetrasya pataye caruḥ savyo rathavāhanavāho dakṣiṇā mārutī pṛśniḥ paṣṭhauhī garbhiṇy ādityājā malihā garbhiṇī savitre prasavitre satīnānām aṣṭākapālo 'śvibhyāṃ pūṣṇa ekādaśakapālaḥ sarasvatyai satyavāce carur daṇḍa upānahau śuṣkadṛtiḥ sā dakṣiṇā //MS_2,6.13//
malihā : FN emended. Ed.: malhā. cf. MS.4.4.9:60.20.

     yuñjānaḥ prathamaṃ manas tatvāya savitā dhiyaḥ /
     agniṃ jyotir nicāyya pṛthivyā adhy ābharat //

     yuktena manasā vayaṃ devasya savituḥ save /
     svargyāya śaktaye //

     yuktvāya savitā devānt svaryato dhiyā divam /
     bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
svaryato : FN TS.4.1.1.1.b: suvar yato

[Page II,74]
yuñjate manaḥ //

     yuje vāṃ brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūriḥ /
     śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ //

     yasya prayāṇam anv anya id yayur devā devasya mahimānam arcataḥ /
     yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā //

deva savitaḥ //

     imaṃ me deva savitar yajñaṃ praṇaya devāyuvam /
     vasuvidaṃ satrājitaṃ dhanajitaṃ svarvidam /
     ṛcā stomaṃ samardhaya gāyatreṇa rathantaram /
     bṛhad gāyatravartani //

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade nārir asi gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasābhrir asi nārir asi tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā //
ābhara : FN emended. Ed.: ābharā

     hasta ādhāya savitā bibhrad abhriṃ hiraṇyayīm /
     agniṃ jyotir nicāyya pṛthivyā adhy ābharat //

ānuṣṭubhena chandasā //MS_2,7.1//

     pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam /
     divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir it //

     yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
     agniṃ bharantā asmayum //

     yogeyoge tavastaraṃ vājevāje havāmahe /
     sakhāyā indram ūtaye //

pratūrvann ehy avakrāmann aśastīr rudrasya gāṇapatyān mayobhūr ehi //

urv antarikṣaṃ vīhi //

svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha //

agniṃ purīṣyam aṅgirasvad ābharāgniṃ purīṣyam aṅgirasvad acchemo 'gniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //

anv agniḥ //

     āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute /
     agniṃ sadhasthe mahati cakṣuṣā nicikīṣati //

     ākramya vājin pṛthivīm agnim icha rucā tvam /
     bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam //

     dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmānatarikṣaṃ samudro yoniḥ /
     vikśāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ //

     utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
     vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //

     udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
     tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //

     ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā /
     pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam //

     ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva /
     maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //

pari vājapatiḥ //

     pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
     dhṛṣadvarṇaṃ divedive hantāraṃ bhaṅgurāvatām //

     tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
     tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ //

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyataṃ śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //MS_2,7.2//

     apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
     vardhamāno maha ā ca puṣkare divo mātrayā variṇā prathasva //

     śarma ca stho varma ca stho achidre bahule ubhe /
     vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //

[Page II,77]
     saṃvasethāṃ svarvidā samīcī urasā tmanā /
     agniṃ bhariṣyantī antā rocamānam ajasram it //

purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne //

     tvām agne puṣkarād adhy atharvā niramanthata /
     mūrdhno viśvasya vāghataḥ //

     tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
     vṛtrahaṇaṃ puraṃdaram //

     tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam /
     dhanaṃjayaṃ raṇeraṇe /
     sīda hotaḥ sva uloke cikitvānt sādayā yajñaṃ sukṛtasya yonau /
     devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //

     ni hotā hotṛṣadane vidānas tveṣo dīdivaṃ asadat sudakṣaḥ /
     adabdhavratapramatir vasiṣṭhaḥ sahasraṃbharaḥ śucijihvo agniḥ //

     saṃsīdasva mahaṃ asi śocasva devavītamaḥ /
     vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //

     janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
     damedame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //

ayam iha //

[Page II,78]
     imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā /
     bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //

ayaṃ te //MS_2,7.3//

     apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
     tāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ //

     saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
     yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam //

     sujāto jyotiṣā śarma varūtham āsadat svaḥ /
     vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //

     ud u tiṣṭha svadhvara stavāno devyā kṛpā /
     dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //

     ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na savitā /
     ūrdhvo vājasya sanitā yad añjibhir vāghādbhir vihvayāmahe //

     sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu /
     citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //

[Page II,79]
     sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
     pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //

     śivo bhava prajābhyo mānuṣībhyas tvam aṅgiraḥ /
     mā dyāvāpṛthivīṃ hiṃsīr māntarikṣaṃ mā vanaspatīn //

     praitu vājī kanikradan nānadad rāsabhaḥ patvā /
     bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //

     vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
     agnā āyāhi vītaye //

ṛtaṃ satyam ṛtaṃ satyam agniṃ purīṣyam aṅgirasvad bharāmaḥ //MS_2,7.4//

     oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
     vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //

     oṣadhayaḥ pratimodadhvam enaṃ puṣpavatīḥ supippalāḥ /
     ayaṃ vo garbha ṛtviyaḥ pratnaṃ sadhastham āsadat //

     vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
     suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //

     āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
     mahe raṇāya cakṣase //

     yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
     uśatīr iva mātaraḥ //

[Page II,80]
     tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
     āpo janayathā ca naḥ //

     mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
     sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhyaḥ //

     rudrāḥ saṃsṛjyā pṛthivīṃ bṛhaj jyotiḥ samīdhire /
     teṣāṃ bhānur ajasrā iñ śukro deveṣu rocate //

     saṃsṛṣṭāṃ vasubhī rudrair dhīraiḥ karmaṇyāṃ mṛdam /
     hastābhyāṃ mṛdvīṃ kṛtvā sinīvālī kṛṇotu tām //

     sinīvālī sukapardā sukarīrā svopaśā /
     sā tubhyam adite mahy okhāṃ dadātu hastayoḥ //

     ukhāṃ kṛṇotu śaktyā bāhubhyām aditir dhiyā /
     mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //MS_2,7.5//

makhasya śiro 'si vasavas tvā kṛṇvantu gāyatreṇ chandasāṅgirasvad ukhe dhruvāsi pṛthivy asi dhārayā mayi prajāṃ rāyaśpoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad ukhe dhruvāsy antarikṣam asi dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāyādityās tvā kṛṇvantu jāgatena chandasāgṅgirasvad ukhe dhruvāsi dyaur asi dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāya viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad ukhe dhruvāsi diśo 'si dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān asmai yajamānāyādityā rāsnāsy aditiṣ ṭe bilaṃ gṛbhṇātu //

     kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye /
     tāṃ putrebhyaḥ prāyachad aditiḥ śrapayān iti //

vasavas tvā dhūpayantv aṅgirasvad rudrās tvā dhūpayantv aṅgirasvad ādityās tvā dhūpayantv aṅgirasvad indras tvā dhūpayatv aṅgirasvad varuṇas tvā dhūpayatv aṅgirasvad viṣṇus tvā dhūpayatv aṅgirasvad bṛhaspatiṣ ṭvā dhūpayatv aṅgirasvad aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe varutrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //

     mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
     dyumnaṃ citraśravastamam //

     devas tvā savitodvapatu supāṇiḥ svaṅguriḥ /
     subāhur uta śaktyā //

     uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam /
     avyathamānā pṛthivy āśā diśā āpṛṇa //

mitraitāṃ ta ukhāṃ paridadāmy abhittyay eṣā mā bhedi //

vasavas tvāchṛndantu gāyatreṇa chandasāṅgirasvad ukhe rudrās tvāchṛndantu traiṣṭubhena chandasāṅgirasvad ukha ādityās tvāchṛndantu jāgatena chandasāṅgirasvad ukhe viśve tvā devā vaiśvānarā āchṛndantv ānuṣṭubhena chandasāṅgirasvad ukhe //MS_2,7.6//

ākūtam agniṃ prayujaṃ svāhā mano medhām agniṃ prayujaṃ svāhā cittaṃ vijñātam agniṃ prayujaṃ svāhā vāco vidhṛtam agniṃ prayujaṃ svāhā prajāpataye manave svāhāgnaye vaiśvānarāya svāhā //

     viśvo devasya netur marto vurīta sakhyam /
     viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase // svāhā //

     mā su bhitthā mā su riṣo dṛṃhasva vīrayasva su /
     amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //

     dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
     juṣṭaṃ devebhya idam astu havyam ariṣṭā tvam udihi yajñe asmin //

[Page II,83]
     drvannaḥ sarpirāsutiḥ pratno hotā vareṇyaḥ /
     sahasas putro adbhutaḥ //

     parasyā adhi saṃvato 'varaṃ abhyātara /
     yatrāham asmi taṃ ava //

     paramasyāḥ parāvato rohidaśva ihāgahi /
     purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //

     yad agne yāni kāni cā te dārūṇi dadhmasi /
     sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //

     yad atty upajihvikā yad vamro atisarpati /
     sarvaṃ tad astu te ghṛtaṃ taj juṣasva yaviṣṭhya //

     rātrīṃrātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
     rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //

     nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
     iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //

     yāḥ senā abhītvarīr āvyādhinīr ugaṇā uta /
     ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //

     ye janeṣu malimlavaḥ stenāsas taskarā vane /
     ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //

     daṃṣṭrābhyāṃ malimlūn agne jambhābhyāṃ taskaraṃ uta /
     hanubhyāṃ stenān bhagavas tāṃs tvaṃ khāda mukhāditam //

     yo asmabhyam arātīyād yaś ca no dveṣate janaḥ /
     nindād yo asmān dipsāc ca sarvāṃs tān mṛsmṛsā kuru //

     ud eṣāṃ bāhūn atiram ud varco atho balam /
     kṣiṇomi brahmaṇāmitrān unnayāmi svaṃ aham //

     saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam /
     saṃśitaṃ kṣatraṃ me jiṣṇu yasyāham asmi purohitaḥ //

     brahma kṣatraṃ sayujā na vyathete brahmāha kṣatraṃ jinvati kṣatriyasya /
     kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi //MS_2,7.7//

     dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ /
     agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //

     naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī /
     dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //

     viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
     vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati //

suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur bṛhadrathantare pakṣau stoma ātmā chandāṃsy aṅgāni yajūṃṣi nāma sāma te tanūr vāmadevyaṃ yajñāyajñiyaṃ pucchaṃ dhiṣṇyāḥ śaphāḥ //

suparṇo 'si garutmān divaṃ gacha svaḥ pata //

viṣṇoḥ kramo 'si sapatnahā gāyatraṃ chandā āroha pṛthivīm anuvikramasva viṣṇoḥ kramo 'sy abhimātihā traiṣṭubhaṃ chandā ārohāntarikṣam anuvikramasva viṣṇoḥ kramo 'sy arātīyato hantā jāgataṃ chandā āroha divam anuvikramasva viṣṇoḥ kramo 'si śatrūyat' hantānuṣṭubhaṃ chandā āroha diśo 'nuvikramasva //

     akrandad agniḥ stanayann iva dyauḥ kṣamā rerihad vīrudhaḥ samañjan /
     sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //

agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyā //

     ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat /
     viśas tvā sarvā vānchantv asme rāṣṭrāṇi dhāraya //

ud uttamaṃ varuṇa pāśam asmat //

     agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
     agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //

haṃsaḥ śuciṣat //

     sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
     mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi //

[Page II,86]
     antar agne rucā tvam ukhāyāṃ sadane sve /
     tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava //

     śivo bhūtvā mahyam agne athā sīda śivas tvam /
     śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //MS_2,7.8//

     divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
     tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //

     vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
     vidmā te nāma paramaṃ guhā yad vidmā tam utsaṃ yata ābabhūtha //

     samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
     tṛtīye tvā rajasi tasthitāṃsam ṛtasya yonau mahiṣā agṛbhṇan //

     śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
     vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //

     uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi /
     iyarti dhūmam aruṣo bharibhrad uñ śukreṇa śociṣā dyām inakṣan //

akrandad agniḥ //

     viśvasya jajñe bhuvanasya rājā rodasī apṛṇāj jāyamānaḥ /
     vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //

naktoṣāsā //

[Page II,87]
     yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
     pra taṃ naya prataraṃ vasyo achābhi dyumnaṃ devahitaṃ yaviṣṭhya //

     ā taṃ bhaja sauśravaseṣv agna ukthaukthā ābhaja śasyamāne /
     priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //

     tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
     tvayā saha draviṇam ichamānā vrajaṃ gomantam uśijo vivavruḥ //

     astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
     adveṣye dyāvāpṛthivī huve devā dhatta rayim asme suvīram //MS_2,7.9//

     ud u tvā viśve devā agne bharantu cittibhiḥ /
     sa no bhava śivas tvaṃ supratīko vibhāvasuḥ //

     pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
     bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //

akrandad agniḥ //

     samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
     āsmin havyā juhotana //

     praprāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
     abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ //

     āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā uloke /
     tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //

     apsv agne sadhiṣ ṭava sauṣadhīr anurudhyase /
     garbhaḥ saṃjāyase punaḥ //

     garbho 'sy oṣadhīnāṃ garbho vanaspatīnām /
     garbho viśvasya bhūtasyāgne garbho apām asi //

     prasadya bhasmanā yonim apaś ca pṛthivīm agne /
     saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //

     punar āsadya sadanam apaś ca pṛthivīm agne /
     śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //

punar ūrjā saha rayyā //

     bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
     nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //

     sa bodhi sūrir maghavā vasudāvā vasupatiḥ /
     yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma //MS_2,7.10//

     apeta vīta vi ca sarpatāto ye 'tra sthaṃ purāṇā ye ca nūtanāḥ /
     adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //

agner bhasmāsy agneḥ purīṣam asi saṃjñānam asi kāmadharaṇaṃ mayi te kāmadharaṇaṃ bhūyāt //

     ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
     sahasriyaṃ vājam atyaṃ na saptiṃ sasavānt saṃstūyase jātavedaḥ //

     agne divo arṇam achā jigāsy achā devaṃ ūciṣe dhiṣṇyā ye /
     yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //

     agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
     yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //

     purīṣyāso agnayaḥ pravaṇena sajoṣasaḥ /
     juṣantāṃ havyam āhutam anamīvā iṣo mahīḥ //

[Page II,90]
     iḍām agne puruḍaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
     syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //

ayaṃ te //

cid asi tayā devatayāṅgirasvad dhruvā sīda paricid asi tayā devatayāṅgirasvad dhruvā sīda citaḥ stha paricitaḥ sthordhvaśritaḥ śrayadhvam //

     samitaṃ saṃkalpethāṃ saṃpriyau rociṣṇū sumanasyamānau /
     iṣam ūrjam abhi saṃvasānau //

     saṃ vāṃ manāṃsi saṃ vratā sam u cittāny ākaram /
     agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //

     tvam agne purīṣyo rayimān puṣṭimaṃ asi /
     śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ //

bhavataṃ naḥ //

     māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
     tāṃ viśvair devair ṛtubhiḥ saṃvidānaḥ prajāpatir viśvakarmā vimuñcatu //MS_2,7.11//

     asunvantam ayajamānam icha stenasyetyām anvihi taskarasya /
     anyam asmad icha sā ta ityā namo devi nirṛte tubhyam astu //

     namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam /
     yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //

[Page II,91]
yad adya te //

     yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
     taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //

     yad asya pāre rajaso mahaś citraṃ jyotir ajāyata /
     tan naḥ parṣad ati dviṣo 'gne vaiśvānara // svāhā bhūtyai namaḥ //

     niveśanaḥ saṃgamano vasūnāṃ viśvā rūpāṇy abhicaṣṭe śacībhiḥ /
     deva iva savitā satyadharmendro na tasthau samare pathīnām //

     yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
     yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //

     pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
     agnes tejasā sūryasya varcasā //

     sīrā yuñjanti kavayo yugā vi tanvate pṛthak /
     dhīrā deveṣu sumnayā //

     yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam /
     girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //

     lāṅgalaṃ pavīravaṃ suśevaṃ somapitsaru /
     ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ prapharvyaṃ ca pīvarīm //

[Page II,92]
     śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ /
     śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme //
śunāsīrā : FN emended. Ed.: śanāsīrā

     śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ /
     parjanyo bijam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //

     śunāsīrā prakṛṣataṃ kṛṇutaṃ dhānyaṃ bahu /
     bhūmir iyam ṛtviyavatī tāṃ phālā upajighnatu //

     ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ /
     ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva //

     ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam /
     aṣṭrāṃ tāḍaṃ pratīnāhā ubhe maṇḍūkyau yuje //

     udasthād gojid aśvajid dhiraṇyajit sūnṛtayā parīvṛtaḥ /
     ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan //

     imām indra hastacyutiṃ sacyutiṃ jaghanacyutim /
     sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe //

     uṣṭārayoḥ pīlvayor atho ābandhanīyayoḥ /
     sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //

     vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
     jyotir āpāma //MS_2,7.12//

[Page II,93]
     yā oṣadhayaḥ prathamajā devebhyas triyugaṃ purā /
     manve nu babhrūṇām ahaṃ śataṃ dhāmāni sapta ca //

     śataṃ vo amba dhāmāni sahasram uta vo ruhaḥ /
     athā śatakrato yūyam imaṃ me agadaṃ kṛta //

     puṣpavatīḥ prasūvarīḥ phalinīr aphalā uta /
     aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇavaḥ //

     oṣadhīr iti mātaras tad vo devīr upabruve /
     rapāṃsi vighnatīr ita rapaś cātayamānāḥ //

     aśvatthe vo niveśanaṃ parṇe vo vasatiḥ kṛtā /
     gobhājā it kilāsatha yat sanavātha pūruṣam //

     yad oṣadhayaḥ saṃgachante rājānaḥ samitā iva /
     vipraḥ sa ucyate kavī rakṣohāmīvacātanaḥ //

     niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
     sarāḥ patatriṇīḥ sthana yad āmayati niṣkṛta //

     aśvāvatīṃ somavatīm ūrjayantīm udojasam /
     āyukṣi sarvā oṣadhīr asmā ariṣṭatātaye //

     yad imā vājayann aham oṣadhīr hasta ādadhe /
     ātmā yakṣmasya naśyati purā jīvagṛbho yathā //

[Page II,94]
     uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
     dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //

ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //

oṣadhayaḥ prācucyavur yat kiṃca tanvo rapaḥ //

     yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥparuḥ /
     tās te yakṣmaṃ vibādhantām ugro madhyamaśīr iva //

     sākaṃ yakṣma prapata cāṣeṇa kikidīvyā /
     sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //

     anyā vo anyām avatv anyānyasyā upāvata /
     tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me //

     yāḥ phalinīr yā aphalā akośā yāś ca kośinīḥ /
     bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //

     avapatantīr avadan diva oṣadhayas pari /
     yaṃ jīvam aśnavāmahe na sa riṣyāti pūruṣaḥ //

     divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān /
     samudrān nadyo veśantāṃs te no muñcantv aṃhasaḥ //

     brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam /
     tvaṣṭāram agrīyaṃ brūmas te no muñcantv aṃhasaḥ //MS_2,7.13//

[Page II,95]
     mā no hiṃsīj janitā yaḥ pṛthivyā yo divaṃ satyadharmā vyānaṭ /
     yaś cāpaś candrāḥ prathamo jajāna kasmai devāya haviṣā vidhema //

     abhyāvartasva pṛthivi yajñena payasā saha /
     vapāṃ te agnir iṣito arohat //

     agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
     tad devebhyo bharāmasi //

     iṣam ūrjam aham ita ādi ghṛtasya dhārāṃ mahiṣasya yonim /
     ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //

     kāmaṃ kāmadughe dhukṣva prajābhyā oṣadhībhyaḥ /
     indrāyāgnaye pūṣṇe mitrāya varuṇāya ca //

     agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
     bṛhadbhāno śavasā vājam ukthyaṃ dadhāsi dāśuṣe kave //

     pāvakavarcāḥ śukravarcā anūnavarcā udiyarṣi bhānunā /
     putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //

     irajyann agne prathayasva jantubhir asme rāyo amartya /
     sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ rayim //

     ūrjo napāj jātavedaḥ suśastibhir mandasva dhītibhir hitaḥ /
     tva eṣaḥ saṃdadhur bhūrivarpasaś citrotayo vāmajātāḥ //

[Page II,96]
     ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
     śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //

     iṣkartāram adhvarasya pracetasaṃ kṣayantaṃ rādhaso mahaḥ /
     rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //

     āpyāyasva sametu te viśvataḥ soma vṛṣṇyam /
     bhavā vājasya saṃgathe //

     saṃ te payāṃsi sam u yantu vājāḥ saṃ vṛṣṇyāny abhimātiṣāhaḥ /
     āpyāyamāno āmṛtāya soma divi śravāṃsy uttamāni dhiṣva //MS_2,7.14//

     brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
     sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vivaḥ //

     hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
     sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //

     adbhyaḥ saṃbhṛtaḥ pṛthivyā rasāc ca viśvakarmaṇaḥ samavartatādhi /
     tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya devam ājānam agre //

drapsaś caskanda //

[Page II,97]
     namo astu sarpebhyo ye keca pṛthivīm anu /
     ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //

     ya iṣavo yātudhānānāṃ ye vanaspatīnām /
     ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //

     ye amī rocane divo ye vā sūryasya raśmiṣu /
     ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //

     kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṃ ibhena /
     tṛṣvīm anu prasitiṃ drūṇāno 'stāsi vidhya rakṣasas tapiṣṭhaiḥ //

     tava bhramāsa āśuyā patanty anuspṛśa dhṛṣatā śośucānaḥ /
     tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //

     prati spaśo visṛjā tūrṇitamo bhavā pāyur viśo asyā adabdhaḥ /
     yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //

     ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
     yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣy atasaṃ na śuṣkam //

     ūrdhvo bhava pratividhyādhy asmad āviḥ kṛṇuṣva daivyāny agne /
     ava sthirā tanuhi yātujūnāṃ jāmim ajāmiṃ pramṛṇīhi śatrūn //

     ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
     mūrdhā kavī rayīṇām //

[Page II,98]
agneṣ ṭvā tejasā sādayāmi tayā devatayāṅgirasvad dhruvā sīda //

     bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
     divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //

indrasya tvaujasā sādayāmi tayā devatayāṅgirasvad dhruvā sīda dhruvāsi dharuṇāstṛtā viśvakarmaṇā sudhṛtā mā tvā samudra ud vadhīn mā suparṇo 'vyathamānā pṛthivīṃ dṛṃha tejo 'si tejo me yacha pṛthivīṃ yacha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ pṛthivyā mā pāhi jyotir asi jyotir me yachāntarikṣaṃ yachāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīr antarikṣān mā pāhi svar asi svar me yacha divaṃ yacha divaṃ dṛṃha divaṃ mā hiṃsīr divo mā pāhi //

     yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
     tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda //

     kāṇḍātkāṇḍāt prarohantī paruṣaḥparuṣas pari /
     evā no dūrve pratanu sahasreṇa śatena ca //

     yā śatena pratanoṣi sahasreṇa virohasi /
     tasyai te devīṣṭake vidhema haviṣā vayam //MS_2,7.15//

     yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
     tābhir no adya sarvābhī ruce janāya nas kṛdhi //

[Page II,99]
     yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ /
     indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //

virāḍ jyotir adhārayat svarāḍ jyotir adhārayat samrāḍ jyotir adhārayad bhūr asi bhuvanasya retā iṣṭakā svargo loko manasā tvānvārohāmy agnir jyotir jyotir agnis tayā devatayāṅgirasvad dhruvā sīda sūr asi suvanasya retā iṣṭakā svargo loko vācā tvānvārohāmi sūryo jyotir jyotiḥ sūryas tayā devatayāṅgirasvad dhruvā sīda bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya viśvaṃ jyotir yachāgniṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya viśvaṃ jyotir yacha vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya viśvaṃ jyotir yacha sūryas te 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //

     aṣāḍhāsi sahamānā sahasvārātiṃ sahasva pṛtanāyataḥ /
     sahasravīryāsi sā mā jinva //

     madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ /
     mādhvīr naḥ santv oṣadhīḥ //

     madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ /
     madhu dyaur astu naḥ pitā //

[Page II,100]
     madhumān no vanaspatir madhumaṃ astu sūryaḥ /
     mādhvīr gāvo bhavantu naḥ //

apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase 'nu tvā divyā vṛṣṭiḥ sacatāṃ mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaro 'chinnapatraḥ prajā anuvīkṣasva //

     trīnt samudrānt samasṛpat svargo 'pāṃ patir vṛṣabha iṣṭakānām /
     tatra gacha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //

     mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām /
     pipṛtāṃ no bharīmabhiḥ //

idaṃ viṣṇuḥ //

     adha smā te vanaspate vāto vivāty agram it /
     uto nv indrāya pātave sunu somam ulūkhala //

naktoṣāsā //

     syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt /
     satyaṃ pūrvair ṛṣibhiḥ saṃvidāno agniḥ pravidvaṃ iha tat kṛṇotu /
     pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
     syonāsi suṣadā syonām āsīda suṣadām āsīda //

     niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
     sāmrājyāya sukratuḥ //

[Page II,101]
     kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
     vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman nidadhe purīṣyam //

     nyadhur mātrāyāṃ kavayo vayodhaso agniṃ sadhasthe sadaneṣv acyutam /
     vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman nihitaṃ purīṣyam //

     samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
     vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam //MS_2,7.16//

     agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
     araṃ vahanty āśavaḥ //

     yukṣvā hi devahūtamaṃ aśvaṃ agne rathīr iva /
     ni hotā pūrvyaḥ sadaḥ //

     sam it sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ /
     ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //

ṛce tvā ruce tvā bhāse tvā jyotiṣe tvābhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya cāgnis tejasā tejasvān rukmo varcasā varcasvān sahasradā asi sahasrāya tvā //

     ādityaṃ garbhaṃ payasā samaṅgdhi sahasrasya pratimāṃ viśvarūpam /
     parivṛṅgdhi harasā mābhiśocīḥ śatāyuṣaṃ kṛṇuhi cīyamānaḥ //

     vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye /
     śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //

     ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
     sa parvabhir ṛtuśaḥ kalpamāno gāṃ mā hiṃsīr aditiṃ virājam //

     tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
     mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //

     yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
     ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //

imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamāno mayum āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda mayuṃ te śug ṛchatu yaṃ dviṣmas taṃ te śug ṛchatv imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu gauram āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda gauraṃ te śug ṛchatu yaṃ dviṣmas taṃ te śug ṛchatv imaṃ sāhasraṃ śatadhāram utsaṃ vyacyamānaṃ salilasya madhe ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman //

gavayam āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda gavayaṃ te śug ṛchatu yaṃ dviṣmas taṃ te śug ṛchatv imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadāṃ tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //

meṣam āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda meṣaṃ te śug ṛchatu yaṃ dviṣmas taṃ te śug ṛchatv ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ śarabham āraṇyam anu te diśāmi tena cinvānas tanvaṃ niṣīda śarabhaṃ te śug ṛchatu yaṃ dviṣmas taṃ te śug ṛchatu //MS_2,7.17//

apāṃ tvemant sādayāmy apāṃ tvodmant sādayāmy apāṃ tvāyane sādayāmy apāṃ tvā jyotiṣi sādayāmy apāṃ tvā bhasmani sādayāmi samudre tvā sadane sādayāmy arṇave tvā sadane sādayāmi salile tvā sadane sādayāmy apāṃ tvā kṣaye sādayāmy apāṃ tvā sadhriṣu sādayāmy apāṃ tvā sadane sādayāmy apāṃ tvā sadhasthe sādayāmy apāṃ tvā yonau sādayāmy apāṃ tvā purīṣe sādayāmy apāṃ tvā pāthasi sādayāmi gāyatreṇa tvā chandasā sādayāmi traiṣṭubhena tvā chandasā sādayāmi jāgatena tvā chandasā sādayāmy ānuṣṭubhena tvā chandasā sādayāmi pāṅktena tvā chandasā sādayāmi //MS_2,7.18//

ayaṃ puro bhūs tasya prāṇo bhauvāyano vasantaḥ prāṇāyano gāyatrī vāsantī gāyatryā gāyatraṃ gāyatrād upāṃśur upāṃśos trivṛt trivṛto rathantaraṃ vasiṣṭhā ṛṣiḥ prajāpatigṛhītayā tvayā prāṇaṃ gṛhṇāmi prajābhyo 'yaṃ dakṣiṇā viśvakarmā tasya mano vaiśvakarmaṇaṃ grīṣmo mānasas triṣṭub graiṣmī triṣṭubhaḥ svāraṃ svārād antaryāmo 'ntaryāmāt pañcadaśaḥ pañcadaśād bṛhad bharadvājā ṛṣiḥ prajāpatigṛhītayā tvayā mano gṛhṇāmi prajābhyo 'yaṃ paścā viśvavyacās tasya cakṣur vaiśvavyacasaṃ varṣāṇi cākṣuṣāṇi jagatī vārṣī jagatyā ṛksamam ṛksamāñ śukraḥ śukrāt saptadaśaḥ saptadaśād vairūpaṃ jamadagnir ṛṣiḥ prajāpatigṛhītayā tvayā cakṣur gṛhṇāmi prajābhya idam uttarāt svas tasya śrotraṃ sauvaṃ śarañ śrautry anuṣṭup śārady anuṣṭubha aiḍam aiḍān manthī manthina ekaviṃśa ekaviṃśād vairājaṃ viśvāmitrā ṛṣiḥ prajāpatigṛhītayā tvayā śrotraṃ gṛhṇāmi prajābhya iyam upari matis tasyā vāṅ mātyā hemanto vācyaḥ paṅktir haimantī paṅktyā nidhanavan nidhanavata āgrāyaṇa āgrayaṇāt triṇavatrayastriṃśau triṇavatrayastriṃśābhyāṃ śākvararaivate viśvakarmā ṛṣiḥ prajāpatigṛhītayā tvayā vācaṃ gṛhṇāmi prajābhyaḥ //MS_2,7.19//

prācī dig vasanta ṛtur agnir devatā brahma draviṇaṃ gāyatrī chando rathantaraṃ sāma trivṛt stomaḥ sa u pañcadaśavartaniḥ sānagā ṛṣis tryavir vayaḥ kṛtam ayānāṃ purovāto vātaḥ pitaraḥ pitāmahāḥ pare 'vare te no 'vantu te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //

dakṣiṇā dig grīṣma ṛtur indro devatā kṣatraṃ draviṇaṃ triṣṭup chando bṛhat sāma pañcadaśaḥ stomaḥ sa u saptadaśavartaniḥ sanātanā ṛṣir dityavāḍ vayas tretāyānāṃ dakṣiṇādvāto vātaḥ pitaraḥ pitāmahāḥ pare 'vare te no 'vantu te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //

pratīcī dig varṣā ṛtur viśve devā devatā viḍ draviṇaṃ jagatī chando vairūpaṃ sāma saptadaśaḥ stomaḥ sa u ekaviṃśavartanir ahabhūnā ṛṣis trivatso vayo dvāparo 'yānāṃ paścādvāto vātaḥ pitaraḥ pitāmahāḥ pare 'vare te no 'vantu te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //

udīcī dik śarad ṛtur mitrāvaruṇau devatā puṣṭaṃ draviṇam anuṣṭup chando vairājaṃ sāmaikaviṃśaḥ stomaḥ sa u triṇavavartaniḥ purāṇā ṛṣis turyavāḍ vayo 'bhibhavo 'yānām uttarādvāto vātaḥ pitaraḥ pitāmahāḥ pare 'vare te no 'vantu te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //

ūrdhvā dig ghemantaśiśirā ṛtū bṛhaspatir devatā phalaṃ draviṇaṃ paṅktiś chandaḥ śākvararaivate sāmanī triṇavaḥ stomaḥ sa u trayastriṃśavartaniḥ suparṇā ṛṣiḥ paṣṭhavāḍ vaya āskando 'yānām upariṣṭādvāto vātaḥ pitaraḥ pitāmahāḥ pare 'vare te no 'vantu te naḥ pāntv asmin brahmaṇy asyāṃ purodhāyām asmin karmaṇy asyām āśiṣy asyāṃ devahūtau //MS_2,7.20//

     lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam /
     indrāgnī tvā bṛhaspatir asmin yonā asīṣadan //

     tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ /
     janman devānāṃ viśas triṣv ā rocane divaḥ //

     dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā /
     ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //

     kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ /
     abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya /
     aśvinādhvaryū sadayatām iha tvā //

     svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
     pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva /
     aśvinādhvaryū sādayatām iha tvā //

[Page II,107]
     pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
     stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva /
     aśvinādhvaryū sādayatām iha tvā //

     adityās tvā pṛṣṭhe sādayāmy antarikṣasya dhartrīṃ viṣṭambhanīṃ diśām / bhuvanasyādhipatnīm ūrmir drapso apām asi /
     aśvinādhvaryū sādayatām iha tvā //

sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayunādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devair vaiśvānaraiḥ sajūr devair vayunādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //MS_2,8.1//

prāṇaṃ me pāhy apānaṃ me pāhi vyānaṃ me pāhi cakṣur ma uruyā vibhāhi śrotraṃ me ślokayāpaḥ pinvauṣadhīr jinva dvipād ava catuṣpāt pāhi divo vā vṛṣṭim eraya kṣatraṃ vayo mayantaṃ chando viṣṭambho vayo 'dhipatiś chando mūrdhā vayaḥ prajāpatiś chando viśvakarmā vayaḥ parameṣṭhī chandas tryavir vayas triṣṭup chando dityavāḍ vayo virāṭ chandaḥ pañcāvir vayo gāyatrī chandas trivatso vaya uṣṇihā chandas turyavāḍ vayo 'nuṣṭup chandaḥ paṣṭhavāḍ vayo bṛhatī chanda ukṣā vayaḥ kakup chanda ṛṣabho vayaḥ satobṛhatī chando 'naḍvān vayaḥ paṅktiś chando dhenur vayo jagatī chando basto vayo yuvalaṃ chando vṛṣṇir vayo viśālaṃ chandaḥ puruṣo vayas tandraṃ chandaḥ siṃho vayaś chadiś chando vyāghro vayo 'nādhṛṣyaṃ chandaḥ //MS_2,8.2//

     indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
     pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //

rājñy asi prācī dig virāḍ asi dakṣiṇā dik samrāḍ asi pratīcī dik svarāḍ asy udīcī dig adhipatny asy ūrdhvā dig āyur me pāhi prāṇaṃ me pāhy apānaṃ me pāhi vyānaṃ me pāhi cakṣur me pāhi śrotraṃ me pāhi mano me pinva vācaṃ me jinvātmānaṃ me pāhi jyotir me yacha mā chandaḥ pramā chandaḥ pratimā chando 'srīvīś chandaḥ paṅktiś chanda uṣṇihā chando gāyatrī chandas triṣṭup chando jagatī chando 'nuṣṭup chando virāṭ chando bṛhatī chandaḥ pṛthivī chando 'ntarikṣaṃ chando dyauś chando nakṣatrāṇi chandaḥ samā chandaḥ kṛṣiś chando vāk chando manaś chando gauś chando 'śvaś chando 'jā chando hiraṇyaṃ chando 'gnir devatā vāto devatā sūryo devatā candramā devatā vasavo devatā rudrā devatādityā devatā maruto devatendro devatā varuṇo devatā bṛhaspatir devatā viśve devā devatā mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇy āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā yantrī rāḍ yantry asi yamanī dhartry asi dharitrīṣe tvorje tvā rayyai tvā poṣāya tvā //MS_2,8.3//
indro : FN emended. Ed.: indo
dhruvāsi : FN emended. Ed.: dhravāsi.

āśus trivṛd bhāntaḥ pañcadaśo vyomā saptadaśaḥ pratūrtir aṣṭādaśas tapo navadaśo 'bhīvartaḥ saviṃśo dharuṇa ekaviṃśo varco dvāviṃśaḥ saṃbharaṇas trayoviṃśo yoniś caturviṃśo garbhāḥ pañcaviṃśa ojas triṇavo virāṭ triṃśaḥ kratur ekatriṃśo vidhṛtir dvātriṃśaḥ pratiṣṭhā trayastriṃśo bradhnasya viṣṭapaṃ catustriṃśo nākaḥ ṣaṭtriṃśo vīvarto 'ṣṭācatvāriṃśo dhartraṃ catuṣṭomaḥ //MS_2,8.4//

agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stoma indrasya bhāgo 'si viṣṇor ādhipatyaṃ kṣatraṃ spṛtaṃ pañcadaśaḥ stomo nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyaṃ janitraṃ spṛtaṃ saptadaśaḥ stomo mitrasya bhāgo 'si varuṇasyādhipatyaṃ divo vṛṣṭir vātaḥ spṛta ekaviṃśaḥ stomo 'dityā bhāgo 'si pūṣṇa ādhipatyam ojaḥ spṛtaṃ triṇavaḥ stomo vasūnāṃ bhāgo 'si rudrāṇām ādhipatyaṃ catuṣpāt spṛtaṃ caturviṃśaḥ stoma ādityānāṃ bhāgo 'si marutām ādhipatyaṃ garbhāḥ spṛtāḥ pañcaviṃśaḥ stomaḥ savitur bhāgo si bṛhaspater ādhipatyaṃ samīcīr diśaḥ spṛtāś catuṣṭomaḥ stomo yavānāṃ bhāgo 'sy ayavānām ādhipatyaṃ prajāḥ spṛtāś catuścatvāriṃśaḥ stoma ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyaṃ bhūtaṃ niśāntaṃ spṛtaṃ trayastriṃśaḥ stomaḥ //MS_2,8.5//

ekayāstuvata prajā adhīyanta prajānāṃ patir adhipatir āsīt tisṛbhir astuvata brahmāsṛjyata brahmaṇaspatir adhipatir āsīt pañcabhir astuvata bhūtāny asṛjyanta bhūtānāṃ patir adhipatir āsīt saptabhir astuvata saptaṛṣayo 'sṛjyanta dhātādhipatir āsīn navabhir astuvata pitaro 'sṛjyantāditir adhipatir āsīd ekādaśabhir astuvatārtavā asṛjyanta ṛtavo 'dhipataya āsaṃs trayodaśabhir astuvata māsā asṛjyanta saṃvatsaro 'dhipatir āsīt pañadaśabhir astuvata kṣatram asṛjyatendro 'dhipatir āsīt saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīn navadaśabhir astuvata śūdrāryā asṛjyetām ahorātre adhipatnī āstām ekaviṃśatyāstuvataikaśapham asṛjyata varuṇo 'dhipatir āsīt trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt saptaviṃśatyāstuvata vanaspatayo 'sṛjyanta somo 'dhipatir āsīn navaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā anuvyāyaṃs ta u evādhipataya āsann ekatriṃśatāstuvata prajā asṛjyanta yavāś cāyavāś cādhipataya āsaṃs trayastriṃśatāstuvata bhūtāny aśāmyan prajāpatiḥ parameṣṭhy adhipatir āsīt //MS_2,8.6//

     agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
     adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau //

     sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
     adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //

catuścatvāriṃśī stomo varco draviṇaṃ ṣoḍaśī stoma ojo draviṇam //

     agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
     stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva //

tayā devatayāṅgirasvad druvā sīdaivaś chando varivaś chanda āchac chando manaś chandaḥ śaṃbhūś chandaḥ paribhūś chandaḥ sindhuś chando vyacaś chandaḥ samudraṃ chandaḥ salilaṃ chandaḥ kakup chandas trikakup chandaḥ kāvyaṃ chando 'ṅkupaṃ chando 'kṣarapaṅktiś chandaḥ padapaṅktiś chando viṣṭārapaṅktiś chandaḥ kṣuro bhṛjaś chandaḥ pakṣaś chandaḥ prachac chandaḥ saṃyac chando viyac chando bṛhac chando rathantaraṃ chando nikāyaṃ chando vīvadhaṃ chando giraś chando bhṛjaś chandaḥ saṃstup chando 'nuṣṭup chanda evaś chando varivaś chando vayaś chando vayaskṛc chando viśālaṃ chando viṣpardhāś chandaś chadiś chando dūrohaṇaṃ chandas tandraṃ chando 'ṅkāvaṅkaṃ chandaḥ //MS_2,8.7//

raśminā kṣayāya kṣayaṃ jinva pretyā dharmaṇe dharma jinvānvityā dive divaṃ jinva saṃdhināntarikṣāyāntarikṣaṃ jinva pratidhinā pṛthiyai pṛthivīṃ jinva viṣṭambhena vṛṣṭyai vṛṣṭiṃ jinva pravāyāhne 'har jinvānuvāya rātryai rātrīṃ jinvośijā vasubhyo vasūn jinva praketena rudrebhyo rudrān jinva suditinādityebhya ādityān jinva tantunā prajābhyaḥ prajā jinvaujasā pitṛbhyaḥ pitṝn jinva pṛtanāṣāhā paśubhyaḥ paśūn jinva revatauṣadhībhyā oṣadhīr jinvābhijitā yuktagrāvṇendrāyendraṃ jinvādhipatinā prāṇāya prāṇaṃ jinva dharuṇenāpānāyāpānaṃ jinva saṃsarpeṇa cakṣuṣe cakṣur jinva vayodhasādhītāyādhītaṃ jinva trivṛtā trivṛte trivṛj jinva pravṛtā pravṛte pravṛj jinva savṛtā savṛte savṛj jinvānūvṛtānuvṛte 'nūvṛj jinva viroheṇa virohāya virohaṃ jinva praroheṇa prarohāya prarohaṃ jinva saṃroheṇa saṃrohāya saṃrohaṃ jinvānūroheṇānūrohāyānūrohaṃ jinva vasukena vasukāya vasukaṃ jinva veṣaśriyā veṣaśriyai veṣaśrīṃ jinva vasyaṣṭyā vasyaṣṭyai vasyaṣṭiṃ jinvākrāntyākrāntyā utkrāntiṃ jinvoktrāntyotkrāntyā ākrāntiṃ jinva //MS_2,8.8//

rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnotu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ cā sādayantu virāḍ asi dakṣiṇā dig rudrās te devā adhipataya indro hetīnāṃ pratidhartā pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu praugam uktham avyathāyai stabhnotu bṛhat sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu samrāḍ asi pratīcī dig ādityās te devā adhipatayaḥ somo hetīnāṃ pratidhartā saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu marutvatīyam uktham avyathāyai stabhnotu vairūpaṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu svarāḍ asy udīcī diṅ marutas te devā adhipatayo varuṇo hetīnāṃ pratidhartaikaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu niṣkevalyam uktham avyathāyai stabhnotu vairājaṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantv adhipatny asy ūrdhvā dig viśve te devā adhipatayo bṛhaspatir hetīnāṃ pratidhartā triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatāṃ vaiśvadevāgnimārute ukthe avyathāyai stabhnutāṃ śākvararaivate sāmanī pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //MS_2,8.9//
diṅ : FN ⟨ diś

ayaṃ puro harikeśaḥ sūryaraśmis tasya rathakṛtsnaś ca rathaujāśca senānīgrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetis tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo 'yaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānīgrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetis tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo 'yaṃ paścā vidadvasus tasya rathaprotaś cāsamarathaś ca senānīgrāmaṇyav āmlocantī ca pramlocantī cāpsarasau vyāghrā hetiḥ sarpāḥ prahetis tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo 'yam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānīgrāmaṇyau viśvācī ca ghṛtācī cāpsarasav āpo hetir vātaḥ prahetis tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo 'yam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānīgrāmaṇyaūrvaśī ca pūrvacittiś cāpsarasav avasphūrjad dhetir vidyut prahetis tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //MS_2,8.10//

prācyā tvā diśā sādayāmy agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi dakṣiṇayā tvā diśā sādayāmīndreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi pratīcyā tvā diśā sādayāmi viśvebhir devebhir devatayā jāgatena chandasāgneḥ pucham upadadhāmi jāgatasya chandaso 'gneḥ puchenāgneḥ pucham upadadhāmy udīcyā tvā diśā sādayāmi mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmy ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgeḥ pakṣam upadadhāmy ūrdhvayā tvā diśā sādayāmi bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //MS_2,8.11//

madhuś ca mādhavaś ca vāsantikā ṛtū agner antaḥśleṣo 'si //

     kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
     kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //

     ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
     vāsantikā ṛtū abhikalpamānā indram iva devā abhisaṃviśantu //

śukraś ca śuciś ca graiṣmā ṛtū nabhaś ca nabhasyaś ca vārṣikā ṛtū iṣaś corjaś ca śāradā ṛtū sahaś ca sahasyaś ca haimantikā ṛtū tapaś ca tapasyaś ca śaiśirā ṛtū agner antaḥśleṣo 'si //

     kalpetāṃ dyāvāpṛthivī kalpantām āpā oṣadhayaḥ /
     kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //

     ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
     śaiśirā ṛtū abhikalamānā indram iva devā abhisaṃviśantu //MS_2,8.12//

purovātasanir asy abhrasanir asi vidyutsanir asi stanayitnusanir asi vṛṣṭisanir asy agner yāny asy agner agneyāny asi vāyor yāny asi vāyor vāyoyāny asi devānāṃ yāny asi devānāṃ devayāny asi viśveṣāṃ devānāṃ yāny asi viśveṣāṃ devānāṃ devayāny asi saṃyāny asy antarikṣasad asy antarikṣe sīdāmbā ca bulā ca nitatnī ca stanayantī cābhrayantī ca meghayantī ca cupuṇīkā salilāya tvā mṛdīkāya tvā satīkāya tvā ketāya tvā suketāya tvā saketāya tvā vivasvate tvā dive tvā jyotiṣa ādityebhyas tvā //MS_2,8.13//

udapurā nāmāsy annena viṣṭhā tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa manuṣyās te goptāro 'gnir adhipatis tayā devatayāṅgirasvad dhruvā sīdāparājitā nāmāsi brahmaṇā viṣṭā tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa marutas te goptāro vāyur adhipatis tayā devatayāṅgirasvad dhruvā sīdādhidyaur nāmāsy amṛtena viṣṭā tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa viśve te devā goptāraḥ sūryo 'dhipatis tayā devatayāṅgirasvad dhruvā sīda prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe bhūr asi bhūmir asi pratho 'si pṛthivy asy aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī pṛthivīṃ yacha pṛthivīṃ dṛṃha pṛthivīṃ mā hiṃsīḥ pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāyāgniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena viśvakarmā sādayatv antarikṣasya pṛṣṭhe 'ntarikṣaṃ yachāntarikṣaṃ dṛṃhāntarikṣaṃ mā hiṃsīr antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm ā yā divaṃ bhāsyā pṛthivīm orv antariksaṃ divaṃ yacha divaṃ dṛṃha divaṃ mā hiṃsīr divo mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena //

     prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt /
     ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu //

āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase sahasrasya māsi sahasrasya pramāsi sahasrasya pratimāsi sahasrasya saṃmāsi sahasrasyonmāsi sāhasro 'si sahasrāya tvemā me agnā iṣṭakā dhenavaḥ santv ekā ca śataṃ ca śataṃ ca sahasraṃ ca sahasraṃ cāyutaṃ cāyutaṃ ca prayutaṃ ca prayutaṃ cāyutaṃ ca o arbudaṃ ca nyarbudaṃ ca samudraś ca madhyaṃ cāntaś ca parārdhaś cemā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇā ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīs tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃl loke //MS_2,8.14//

[Page II,119]
     ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ /
     vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva //

     devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
     mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //

     tat puruṣāya vidmahe mahādevāya dhīmahi /
     tan no rudraḥ pracodayāt //

     tad gāṅgaucyāya vidmahe girisutāya dhīmahi /
     tan no gaurī pracodayāt //

     tat kumārāya vidmahe kārttikeyāya dhīmahi /
     tan naḥ skandaḥ pracodayāt //

     tat karāṭāya vidmahe hastimukhāya dhīmahi /
     tan no dantī pracodayāt //

     tac caturmukhāya vidmahe padmāsanāya dhīmahi /
     tan no brahmā pracodayāt //

     tat keśavāya vidmahe nārāyaṇāya dhīmahi /
     tan no viṣṇuḥ pracodayat //

     tad bhāskarāya vidmahe prabhākarāya dhīmahi /
     tan no bhānuḥ pracodayāt //

     tat somarājāya vidmahe mahārājāya dhīmahi /
     tan naś candraḥ pracodayāt //

     taj jvalanāya vidmahe vaiśvānarāya dhīmahi /
     tan no vahniḥ pracodayāt //

     tat tyajapāya vidmahe mahājapāya dhīmahi /
     tan no dhyānaḥ pracodayāt //

     tat paramātmāya vidmahe vainateyāya dhīmahi /
     tan naḥ sṛṣṭiḥ pracodayāt //MS_2,9.1//

     namas te rudra manyava uto tā iṣave namaḥ /
     namas te astu dhanvane bāhubhyām uta te namaḥ //

     yā te rudra śivā tanūr aghorāpāpakāśinī /
     tayā nas tanvā śaṃtamayā giriśantābhicākaśīhi //

[Page II,121]
     yām iṣuṃ giriśanta haste bibharṣy astave /
     śivāṃ giriśa tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //

     śivena vacasā tvā giriśāchā vadāmasi /
     yathā naḥ sarvā ij janaḥ saṃgame sumanā asat //

     adhyavocad adhivaktā prathamo daivyo bhiṣak /
     ahīṃś ca sarvān jambhayant sarvāś ca yātudhānyo 'dharācīḥ parāsuva //

     asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ /
     ye ceme abhito rudrā dikṣu śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //

     asau yo 'vasarpati nīlagrīvo vilohitaḥ /
     utainaṃ gopā adṛśrann utainam udahāryaḥ /
     utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayātu naḥ //

     namo nīlakapardāya sahasrākṣāya mīḍhuṣe /
     atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //

     namas tā āyudhāyānātatāya dhṛṣṇave /
     ubhābhyām uta te namo bāhubhyāṃ tava dhanvane //

     pramuñca dhanvanas tvam ubhayor ārtnyor jyām /
     yāś ca te hastā iṣavaḥ parā tā bhagavo vapa //

[Page II,122]
     avatatya dhanuṣ ṭvaṃ sahasrākṣa śateṣudhe /
     praśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava //

     vijyaṃ dhanuḥ kapardino viśalyo bāṇavaṃ uta /
     aneśann asya yā iṣava ābhūr asya niṣaṅgathiḥ //

     pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
     atho ya iṣudhis tavāre asmin nidhehi tam //

     yā te hetir mīḍhuṣṭama śivaṃ babhūva te dhanuḥ /
     tayāsmān viśvatas tvam ayakṣmayā paribhuja //MS_2,9.2//

namo hiraṇyabāhave senānye diśāṃ ca pataye namo namo vṛkṣebhyo harikeśebhyaḥ paśūnāṃ pataye namo namo harikeśāyopavītine puṣṭānāṃ pataye namo namaḥ śaṣpiñjarāya tviṣīmate pathīnāṃ pataye namo namo babhluśāya vyādhine 'nnasya pataye namo namo rudrāyātatāyine kṣetrasya pataye namo namo bhavasya hetyai jagatas pataye namo namaḥ sūtāyāhantvāya vanānāṃ pataye namo namo rohitāya sthapataye vṛkṣāṇāṃ pataye namo namo mantriṇe vāṇijāya kakṣāṇāṃ pataye namo namo bhuvantaye vārivaskṛtāyauṣadhīnāṃ pataye namo namaḥ sahamānāya nivyādhina āvyādhinīnāṃ pataye namo nama ākrandayata uccairghoṣāya satvānāṃ pataye namo namaḥ kṛtsnavītāya dhāvate pattīnāṃ pataye namo namo niṣaṅgiṇe kakubhāya stenānāṃ pataye namo namo vañcate parivañcate stāyūnāṃ pataye namo namo nicerave paricarāyāraṇyānāṃ pataye namo namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataye namo namaḥ sṛgāyibhyo jighāṃsadbhyo muṣṇatāṃ pataye namo namo 'simadbhyo naktaṃ caradbhyaḥ prakṛntānāṃ pataye namo nama uṣṇīṣiṇe giricarāya kuluñcānāṃ pataye namo namaḥ //MS_2,9.3//

nama iṣukṛdbhyo dhanuṣkṛdbhyaś ca vo namo namā iṣumadbhyo dhanvāyibhyaś ca vo namo nama ātanvānebhyaḥ pratidadhānebhyaś ca vo namo nama āyachadbhyo visṛjadbhyaś ca vo namo namo 'syadbhyo vidhyadbhyaś ca vo namo namaḥ svapadbhyo jāgradbhyaś ca vo namo namaḥ śayānebhyā āsīnebhyaś ca vo namo namas tiṣṭhadbhyo dhāvadbhyaś ca vo namo namaḥ sabhābhyaḥ sabhāpatibhyaś ca vo namo namo 'śvebhyo 'śvapatibhyaś ca vo namo nama āvyādhinībhyo vividhyantībhyaś ca vo namo namā ugaṇābhyas tṛṃhatībhyaś ca vo namo namo gaṇebhyo gaṇapatibhyaś ca vo namo namo vrātebhyo vrātapatibhyaś ca vo namo namaḥ kṛchrebhyaḥ kṛchrapatibhyaś ca vo namo namo virūpebhyo viśvarūpebhyaś ca vo namo namaḥ senābhyaḥ senānībhyaś ca vo namo namo rathibhyo varūthibhyaś ca vo namo namaḥ kṣattṛbhyaḥ saṃgrahītṛbhyaś ca vo namo namo bṛhadbhyo 'rbhakebhyaś ca vo namo namo yuvabhya āśīnebhyaś ca vo namo namaḥ //MS_2,9.4//

namo brāhmaṇebhyo rājanyebhyaś ca vo namo namaḥ sūtebhyo viśyebhyaś ca vo namo namas takṣabhyo rathakārebhyaś ca vo namo namaḥ kulālebhyaḥ karmārebhyaś ca vo namo namo niṣādebhyaḥ puñjiṣṭebhyaś ca vo namo namaḥ śvanībhyo mṛgayubhyaś ca vo namo namaḥ śvabhyaḥ śvapatibhyaś ca vo namo namo bhavāya ca śarvāya ca namo rudrāya ca paśupataye ca namo vyuptakeśāya ca kapardine ca namo nīlagrīvāya ca śitikaṇṭhāya ca namaḥ sahasrākṣāya ca śatadhanvane ca namo giriśāya ca śipiviṣṭāya ca namo mīḍhuṣṭarāya ceṣumate ca namo hrasvāya ca vāmanāya ca namo bṛhate ca varṣīyase ca namo vṛddhāya ca suvṛdhvane ca namo 'grīyāya ca prathamāya ca nama āśave cājirāya ca namaḥ śībhāya ca śīghrāya ca namā ūrmyāya cāvasvanyāya ca namo dvīpyāya ca srotrasyāya ca //MS_2,9.5//

[Page II,125]
nama āśuṣeṇāya cāśurathāya ca namo bilmine ca kavacine ca namo varmiṇe ca varūthine ca namaḥ śūrāya cāvabhindate ca namaḥ śrutāya ca śrutasenāya ca namo jyāyase ca kanīyase ca namaḥ pūrvajāya cāparajāya ca namo madhyamāya cāpagalbhāya ca namo jaghanyāya ca budhnyāya ca namaḥ sobhyāya ca pratisarāya ca namo yāmyāya ca kṣemyāya ca namo 'vasānyāya ca ślokyāya ca nama urvaryāya ca khalyāya ca namo vanyāya ca kakṣyāya ca namaḥ śravāya ca pratiśravāya ca namaḥ pathyāya ca srutyāya ca namo nādyāya ca vaiśantāya ca namo nīpyāya ca bhidyāya ca namo 'vaṭyāya ca kūpyāya ca namaḥ sūdyāya ca sarasyāya ca //MS_2,9.6//

namo dundubhaye cāhananīyāya ca namo dhṛṣṇave ca pramṛśāya ca namo niṣaṅgiṇe ceṣudhimate ca namas tigmeṣave cāyudhine ca namaḥ svāyudhāya ca sudhanvane ca namo meghyāya ca vidyutyāya ca namo varṣyāya cāvarṣyāya ca namo vīdhriyāya cātapyāya ca namo vātyāya ca reṣmaṇyāya ca namo vāstavyāya ca vāstupāya ca namaḥ somāya ca rudrāya ca namas tāmrāya cāruṇāya ca namaḥ śaṃgave ca paśupataye ca nama ugrāya ca bhīmāya ca namo 'grevadhāya ca dūrevadhāya ca namo hantre ca hanīyase ca namo vṛkṣebhyo harikeśebhyo namas tārāya namaḥ śaṃbhave ca mayobhave ca namaḥ śaṃkarāya ca mayaskarāya ca namaḥ śivāya ca śivatarāya ca //MS_2,9.7//

namaḥ śikhaṇḍine ca pulastine ca namaḥ kiṃśilāya ca kṣeṇāya ca nama iriṇyāya ca prapathyāya ca namo gṛhyāya ca goṣṭhyāya ca namo gehyāya ca talpyāya ca namaḥ kūlyāya ca tīrthyāya ca namaḥ pāryāya cāvāryāya ca namaḥ prataraṇāya cottaraṇāya ca namaḥ pravāhyāya ca sikatyāya ca namaḥ phenyāya ca śaṣpyāya ca namo nīveṣyāya ca hṛdyāya ca namaḥ kāṭyāya ca gahvareṣṭhyāya ca namaḥ śuṣyāya ca harityāya ca namaḥ pāṃsavyāya ca rajasyāya ca namo lopyāya colapāya ca namā ūrmyāya ca sūrmyāya ca namaḥ parṇāya ca parṇaśādāya ca namo 'pagurasāṇāya cābhighnate ca nama ākhidate ca prakhidate ca nama ākhidāya ca prakhidāya ca //MS_2,9.8//

namo girikebhyo devānāṃ hṛdayebhyo namo vicinvatkebhyo nama ākṣiṇakebhyo nama ānṛhatebhyaḥ //

     drāpe andhasaspate daridra nīlalohita /
     eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //

     imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
     yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam //

     yā te rudra śivā tanūḥ śivā viśvāha bheṣajā /
     śivā rutasya bheṣajā tayā no mṛḍa jīvase //

     pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
     ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa //

     mīḍhuṣṭama śivatama śivo na edhi sumanā bhava /
     avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava /
     pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara //

     vyakṛḍa vilohita namas te astu bhagavaḥ /
     yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ //

     sahasrāṇi sahasraśo hetayas tava bāhvoḥ /
     tāsām īśāno maghavan parācīnā mukhā kṛdhi //

     asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye asmin mahaty arṇave antarikṣe bhavā adhi /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣāmācarāḥ /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye vṛkṣeṣu śaṣpiñjarā nīlagrīvā vilohitāḥ /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye bhūtānām adhipatayo viśikhāsaḥ kapardinaḥ /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

[Page II,129]
     ye pathāṃ pathirakṣaya ailamṛḍā vo yudhaḥ /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

ye tīrthāni pracaranti sṛgavanto niṣaṅgiṇaḥ //

teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ye anneṣu vividhyanti pātreṣu pibato janān /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

     ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire /
     teṣāṃ sahasrayojane 'va dhanvāni tanmasi //

namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavas tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvās tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavas tebhyo daśa prācīrdaśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvās tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmo namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavas tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvās tebhyo namo astu te no mṛḍantu te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ //MS_2,9.9//

[Page II,130]
     aghorebhyo atha ghorebhyo aghoraghoratarebhyaś ca /
     sarvataḥ śarvaśarvebhyo namas te rudra rūpebhyo namaḥ //

     yaḥ pathaḥ samanuyāti svargaṃ lokaṃ gām iva supraṇītau /
     tena tvaṃ bhagavān yāhi pathā //

ime hiraṇyavarṇāḥ svaṃ yonim āviśantau //

gacha tvaṃ bhagavān punarāgamanāya punardarśanāya sahadevyāya sahavṛṣāya sahagaṇāya sahapārṣadāya yathāhutāya namonamāya namaḥśivāya namas te astu mā mā hiṃsīḥ //

āvāhitam āvāhita namaskṛtaṃ namaskṛta visarjitaṃ visarjita pathaṃ gacha pathaṃ gacha divaṃ gacha divaṃ gacha svar gacha svar gacha jyotir gacha jyotir gacha namas te astu mā mā hiṃsīḥ //MS_2,9.10//

[Page II,131]
     aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām /
     tāṃ nā iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇā aśmaṃs te kṣun mayi tā ūrg yaṃ dviṣmas taṃ te śug ṛchatu //

     samudrasya tvāvakāyāgne parivyayāmasi /
     pāvako asmabhyaṃ śivo bhava //

     himasya tvā jarāyuṇāgne parivyāyamasi /
     pāvako asmabhyaṃ śivo bhava //

     upa jmann upa vetase 'vatara nadīṣv ā /
     agne pittam apām asi maṇḍūki tābhir āgahi /
     semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi //

     apām idaṃ nyayanaṃ samudrasya niveśanam /
     anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //

agne pāvaka rociṣā sa naḥ pāvaka dīdivaḥ //

     pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā /
     ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe //

[Page II,132]
     namas te harase śociṣe cātho te arciṣe namaḥ /
     anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //

druṣade vaṇ nṛṣade vaḍ apsuṣade vaḍ barhiṣade vaḍ vanarṣade vaṭ svarvide vaṭ //

     annapate annasya no dehy anamīvasya śuṣmiṇaḥ /
     prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade //

     ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate /
     ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya //

     ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya /
     yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu //

     prāṇadā apānadā vyānadā varcodhā varivodhāḥ /
     anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava //MS_2,10.1//

     agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
     agnir no vanate rayim //

[Page II,133]
     ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
     sa āśiṣā draviṇam ichamānaḥ prathamachad avaraṃ āviveśa //

     kiṃ svid vanaṃ ka u sa vṛkṣa āsīd yato dyāvāpṛthivī niṣṭatakṣuḥ /
     manīṣiṇo manasā pṛchated u tad yad adhyatiṣṭhad bhuvanāni dhārayan //

     kiṃ svid āsīd adhiṣṭhānam ārambhaṇaṃ katamat svit kathāsīt /
     yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
     yo viśvacakṣur uta viśvatomukho viśvatohasta uta viśvataspāt /
     saṃ bāhubhyām adhamat saṃ patatrair dyāvābhūmī janayan deva ekaḥ //

     yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmann utemā /
     śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ //

     viśvakarman haviṣā vardhanena trātāram indram akṛṇor avadhyam /
     tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //

     viśvakarman haviṣā vāvṛdhānaḥ svayaṃ yajasva pṛthivīm uta dyām /
     muhyantv anye abhito janāsa ihāsmākaṃ maghavā sūrir astu //

     vācaspatiṃ viśvakarmāṇam ūtaye manoyujaṃ vāje adyāhuvema /
     sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā //MS_2,10.2//

[Page II,134]
     cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
     yaded antā adadṛhanta pūrvā ād id dyāvāpṛthivī aprathetām //

     viśvakarmā vimame yo vihāyā dhartā vidhartā paramota saṃdṛk /
     teṣām iṣṭāni sam iṣā madanti yatrā saptaṛṣīn para ekam āhuḥ /
     ta āyajanta draviṇā sam asminn ṛṣayaḥ pūrve jaritāro na bhūnā /
     asūrtā sūrte rajasi niṣattā ye bhūtāni samakṛṇvann imāni //

     yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
     yo devānāṃ nāmadhā eka eva taṃ saṃpraśnaṃ bhuvanā yanty anyā //

     paro divaḥ para enā pṛthivyāḥ paro devebhyo asuraṃ yad asti /
     kaṃ svid garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samagachanta sarve /
     tam id garbhaṃ prathamaṃ dadhrā āpo yatra devāḥ samapaśyanta viśve /
     ajasya nābhā adhy ekam arpitaṃ yasmin viśvā bhuvanādhi tasthuḥ //

     viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
     tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //

[Page II,135]
     na taṃ vidātha ya imā jajānānyad yuṣmākam antaraṃ babhūva /
     nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaś caranti //MS_2,10.3//

     ud enam uttaraṃ nayāgne ghṛtenāhuta /
     sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi //

indremaṃ prataraṃ naya sajātānām asad vaśī //

rāyaspoṣeṇa saṃsṛja devebhyo bhāgadā asat //

     yasya kurmo gṛhe havis tam agne vardhayā tvam /
     tasmai devā adhibruvann ayaṃ ca brahmaṇaspatiḥ //

     āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhanaś carṣaṇīnām /
     saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //

     saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā /
     tad indreṇa jayata tat sahadhvaṃ yudho narā iṣuhastena vṛṣṇā //

     sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsṛṣṭāsu yutsv indro gaṇeṣu /
     saṃsṛṣṭhajit somapā bāhuśardhy ·rdhvadhanvā pratihitābhir astā //

     bṛhaspate paridīyā rathena rakṣohāmitraṃ apabādhamānaḥ /
     prabhañjant senāḥ pramṛṇo yudhā jayann asmākam edhy avitā rathānām //

     abhi gotrāṇi sahasā gāhamāna ādāyo vīraḥ śatamanyur indraḥ /
     duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu //

     balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ /
     abhivīro abhisatvā sahojij jaitram indra ratham ātiṣṭha govit //

     gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
     imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //

     indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ /
     devasenānām abhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye //

     indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram /
     mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatām udasthāt //

     asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu /
     asmākaṃ vīrā uttare bhavantv asmān u devā avatā bhareṣv ā //MS_2,10.4//

ud u tvā //

     pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
     rāyaśpoṣe yajñapatim ābhajantī rāyaspoṣe adhi yajño asthāt //

     samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
     taptaṃ gharmaṃ parigṛhyāyajantorjā yad yajñam aśamanta devāḥ //

[Page II,137]
     daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
     parigṛhya yajñam āyan //

     harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
     tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //

     devā deveṣv adhvaryanto asthur vītaṃ śamitrā śamitaṃ yajadhyai /
     turīyo yajño yatra havyam eti tato vākā āśiṣo no juṣantām //

     indraṃ viśvā avīvṛdhant samudravyacasaṃ giraḥ /
     rathītamaṃ rathīnāṃ vājānāṃ satpatiṃ patim //

     vimāna eṣa divo madhya āsta āpapṛvān rodasī antarikṣam /
     sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //

     ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
     madhye divo nihitaḥ pṛśnir aśmā vicakrame rajasas pāty antau //

     sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
     devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //

vājasya mā prasaveneti dve //MS_2,10.5//

[Page II,138]
     kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
     divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //

prācīm anu //

     agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
     iyakṣamāṇā bhṛgubhiḥ saha svar yantu yajamānāḥ svasti //
svar : FN emended. Ed.: svar.

     pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham /
     divo nākasya pṛṣṭhāt svar jyotir agām aham //
ud : FN emended. Ed.: ud.

     svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
     yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire //
svar : FN emended. Ed.: svar.

naktoṣāsāgne sahasrākṣa //

     suparṇo 'si garutmān pṛṣṭhe pṛthivyāḥ sīda /
     bhāsāntarikṣam āpṛṇa jyotiṣā divam uttabhāna tejasā diśā uddṛṃha //

     ājuhvānaḥ supratīkaḥ purastād agne svaṃ yonim āsīda sādhyā /
     asmint sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdata //

     tāṃ savitur vareṇyasya citrām āhaṃ vṛṇe sumatiṃ viśvajanyām /
     yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //

     vidhema te parame janmann agne vidhema stomair avare sadhasthe /
     yasmād yoner udārithā yajā taṃ pra tve samiddhe juhure havīṃṣi //

     preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
     tāṃ śaśvantā upayanti vājāḥ //

agne tam adya sapta te agne //

     citiṃ juhomi manasā yathā devā ihāgaman /
     vītihotrā ṛtāvṛdhaḥ //

     samudrasya vo vayunasya patman juhomi viśvakarmaṇe /
     viśvāhādābhyaṃ haviḥ //MS_2,10.6//

[Page II,140]
śukrajyotiś ca citrajyotiś ca satyajyotiś ca jyotiṣmāṃś ca satyaś ca ṛtapāś cātyaṃhā ṛtajic ca satyajic ca senajic ca suṣeṇaś cāntimitraś ca dūre'mitraś ca gaṇa ṛtaś ca satyaś ca dhruvaś ca dharuṇaś ca dhartā ca vidhartā ca vidhāraya īḍṛṅ caitādṛṅ ca sadṛṅ ca pratisadṛṅ ca mitaś ca saṃmitaś ca sabharā īdṛkṣāsa etādṛkṣāsa ū ṣu ṇaḥ sadṛkṣāsaḥ pratisadṛkṣāsā etana mitāsaś ca saṃmitāso na ūtaye sabharaso maruto yajñe asminn indraṃ daivīr viśo maruto 'nuvartmāno yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //MS_2,11.1//

vājaś ca me prasavaś ca me prayatiś ca me prasṛtiś ca me dhītiś ca me kratuś ca me svaraś ca me ślokaś ca me śrāvaś ca me śrutiś ca me jyotiś ca me svaś ca me prāṇaś ca me 'pānaś ca me vyānaś ca me 'suś ca me cittaṃ ca mā ādhītaṃ ca me vāk ca me manaś ca me cakṣuś ca me śrotraṃ ca me dakṣaś ca me balaṃ ca ma ojaś ca me sahaś ca ma āyuś ca me jarā ca ma ātmā ca me tanūś ca me śarma ca me varma ca me 'ṅgāni ca me 'sthāni ca me parūṃṣi ca me śarīrāṇi ca me jyaiṣṭhyaṃ ca mā ādhipatyaṃ ca me manyuś ca me bhāmaś ca me 'maś ca me 'mbhaś ca me jemā ca me mahimā ca me varimā ca me prathimā ca me varṣmā ca me drāghmā ca me vṛddhaṃ ca me vṛddhiś ca me //MS_2,11.2//

satyaṃ ca me śraddhā ca me jagac ca me dhanaṃ ca me vaśaś ca me tviṣiś ca me krīḍā ca me modaś ca me sūktaṃ ca me sukṛtaṃ ca me jātaṃ ca me janiṣyamāṇaṃ ca me vittaṃ ca me vedyaṃ ca me bhūtaṃ ca me bhavyaṃ ca ma ṛddhaṃ ca mā ṛddhiś ca me sugaṃ ca me supathaṃ ca me kḷptaṃ ca me krḷptiś ca me matiś ca me sumatiś ca me śaṃ ca me mayaś ca me priyaṃ ca me 'nukāmaś ca me kāmaś ca me saumanasaś ca me bhagaś ca me draviṇaṃ ca me bhadraṃ ca me śreyaś ca me vasīyaś ca me yaśaś ca ma ṛtaṃ ca me 'mṛtaṃ ca me 'yakṣmaṃ ca me 'nāmayac ca me jīvātuś ca me dīrghāyutvaṃ ca me 'namitraṃ ca me 'bhayaṃ ca me sukhaṃ ca me śayanaṃ ca me sūṣāś ca me sudinaṃ ca me //MS_2,11.3//

yantā ca me dhartā ca me kṣemaśca me dhṛtiś ca me viśvaṃ ca me mahaś ca me saṃvic ca me jñātraṃ ca me sūś ca me prasūś ca me sīraṃ ca me layuś ca ma ūrk ca me sūnṛtā ca me payaś ca me rasaś ca me ghṛtaṃ ca me madhu ca me sagdhiś ca me sapītiś ca me kṛṣiś ca me vṛṣṭiś ca me jaitraṃ ca mā audbhetraṃ ca me rayiś ca me rāyaś ca me puṣṭaṃ ca me puṣṭiś ca me vibhu ca me prabhu ca me pūrṇaṃ ca me pūrṇataraṃ ca me kuyavaṃ ca me 'kṣitiś ca me 'kṣuc ca me 'nnaṃ ca me vrīhayaś ca me yavāś ca me māṣāś ca me tilāś ca me 'ṇavaś ca me priyaṅgavaś ca me śyāmākāś ca me nīvārāś ca me godhūmāś ca me masūrāś ca me mudgāś ca me kharvāś ca me //MS_2,11.4//

parvatāś ca me girayaś ca me sikatāś ca me vanaspatayaś ca me 'śmā ca me amṛttikā ca me hiraṇyaṃ ca me 'yaś ca me sīsaṃ ca me trapu ca me śyāmaṃ ca me lohitāyasaṃ ca me 'gniś ca mā āpaś ca ma oṣadhayaś ca me vīrudhaś ca me kṛṣṭapacyāś ca me 'kṛṣṭapacyāś ca me grāmyāś ca me paśava āraṇyāś ca yajñena kalpantāṃ vittaṃ ca me vittiś ca me bhūtaṃ ca me bhūtiś ca me 'rthaś ca mā ema ca ma ityā ca me gatiś ca me karma ca me śaktiś ca me vasu ca me vasatiś ca me 'gniś ca mā indraś ca me somaś ca mā indraś ca me savitā ca mā indraś ca me sarasvatī ca mā indraś ca me pūṣā ca mā indraś ca me 'ditiś ca mā indraś ca me dhātā ca mā indraś ca me tvaṣṭā ca mā indraś ca me mitraś ca mā indraś ca me varuṇaś ca mā indraś ca me viṣṇuś ca mā indraś ca me bṛhaspatiś ca mā indraś ca me vasavaś ca mā indraś ca me rudrāś ca mā indraś ca ma ādityāś ca mā indraś ca me marutaś ca mā indraś ca me pṛthivī ca mā indraś ca me 'ntarikṣaṃ ca mā indraś ca me dyauś ca mā indraś ca me nakṣatrāṇi ca mā indraś ca me samā ca mā indraś ca me kṛṣiś ca mā indraś ca me vṛṣṭiś ca mā indraś ca me diśaś ca mā indraś ca me viśve ca me devā indraś ca me 'ṃśuś ca me raśmiś ca me 'dhipatiś ca me 'dābhyaś ca ma upāṃśuś ca me 'ntaryāmaś ca ma aindravāyavaś ca me maitrāvaruṇaś ca ma āśvinaś ca me pratiprasthānaś ca me śukraś ca me manthī ca ma āgrāyaṇaś ca me vaiśvadevaś ca ma aindrāgnaś ca me kṣullakavaiśvadevaś ca me dhruvaś ca me vaiśvānaraś ca me marutvatīyāś ca me niṣkevalyaś ca me sāvitraś ca me sārasvataś ca me pātnīvataś ca me hāriyojanaś ca me srucaś ca me camasāś ca me vāyavyāni ca me droṇakalaśaś ca me 'dhiṣavaṇe ca me grāvāṇaś ca me pūtabhṛc ca me 'pūtabhṛc ca me barhiś ca me vediś ca me 'vabhṛthaś ca me svagākāraś ca me //MS_2,11.5//

agniś ca gharmaś cārkaś ca sūryaś ca prāṇaś cāśvamedhaś cāditiś ca pṛthivī ca ditiś ca dyauś ca śakvarīr aṅgulayo diśaś ca me yajñena kalpantām ṛtuś ca vrataṃ ca saṃvatsaraś ca tapaś cāhorātre ūrvaṣṭīve bṛhadrathantare ca me yajñena kalpetām ekā ca tisraś cā trayastriṃśataś catasraś cāṣṭau cāṣṭācatvāriṃśatas tryaviś ca tryavī ca dityavāṭ ca dityauhī ca pañcāviś ca pañcavī ca trivatsaś ca trivatsā ca turyavāṭ ca turyauhī ca paṣṭhavāṭ ca paṣṭhauhī cokṣā ca vaśā ca ṛṣabhaś ca vehac ca dhenuś cānaḍvāṃś ca stomaś ca yajuś ca ṛk ca sāma ca dīkṣā ca tapaś ca bṛhac ca rathantaraṃ cauṣadhayo vanaspatayo diśaś ca me yajñena kalpantām annāya tvā vājāya tvā vājajityāyai tveṣe tvorje tvā rayyai tvā poṣāya tvā //MS_2,11.6//
ca : FN cā ṛk

     viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
     viśve no devā avasāgamann iha viśvam astu draviṇaṃ vājo asme //

     vājo me sapta pradiśaś catasro vā parāvataḥ /
     vājo mā viśvair devair dhanasātā ihāvatu //

     vājaḥ purastād uta madhyato no vājo devān ṛtubhiḥ kalpayāti /
     vājasya hi prasave nannamīti viśva āśā vājapatir bhaveyam //

     vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
     vājo hi mā sarvavīraṃ cakāra sarvā āśā vājapatir jayeyam //

     saṃ mā sṛjāmi payasā pṛthivyāḥ saṃ mā sṛjāmy adbhir oṣadhībhiḥ /
     so 'haṃ vājaṃ saneyam agne //

     payaḥ pṛthivyāṃ payā oṣadhīṣu payo divy antarikṣe payo dhāḥ /
     payasvatīḥ pradiśaḥ santu mahyam //MS_2,12.1//

[Page II,145]
ṛtāṣāḍ ṛtadhāmāgnir gandharvas tasyauṣadhayo 'psaraso mudā nāma sa na idaṃ brahma kṣatraṃ pātu tā na idaṃ brahma kṣatraṃ pāntu tasmai svāhā vaṭ tābhyaḥ svāhā vaṭ saṃhito viśvasāmā sūryo gandharvas tasya marīcayo 'psarasa āyuvo nāma suṣumṇaḥ sūryaraśmiś candramā gandharvas tasya nakṣatrāṇy apsaraso bekurayo nāmeṣiro viśvavyacā vāto gandharvas tasyāpo 'psarasā ūrjo nāma bhujī suparṇo yajño gandharvas tasya dakṣiṇā apsarasā eṣṭayo nāma bṛhaspatir viśvakarmendro gandharvas tasya maruto 'psarasā ojo nāma prajāpatiḥ parameṣṭhī mano gandharvas tasya ṛksāmāṇy apsarasaḥ stavā nāmāmṛḍayo dūrehetir mṛtyur gandharvas tasya prajā apsaraso bhīravo nāma sa no bhuvanasya pate yasya ta upari gṛhā virāṭpate 'smai brahmaṇe 'smai kṣatrāya mahi śarma yacha yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu tā na idaṃ brahma kṣatraṃ pāntu tasmai svāhā vaṭ tābhyaḥ svāhā vaṭ //MS_2,12.2//

samudro 'si nabhasvān ārdradānuḥ śaṃbhūr mayobhūr abhi mā vāhi svāhāvasyur asi duvasvāñ chaṃbhūr mayobhūr abhi mā vāhi svāhā māruto 'si marutāṃ gaṇaḥ śaṃbhūr mayobhūr abhi mā vāhi svāhā sajūr abdā āyavabhiḥ sajūr uṣā āruṇībhiḥ sajoṣā aśvinā daṃsobhiḥ sajūḥ sūrā etaśena sajūr vaiśvānara iḍayā ghṛtena svāhā //
iḍayā : FN emended. Ed.: īḍayā. cf. 3.4.4:49.11

     agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
     tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //

     imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
     tābhyāṃ vayaṃ patema sukṛtām ulokaṃ yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //

     indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
     mahānt sadhasthe dhruva ā niṣatto namas te astu mā mā hiṃsīḥ //

     divo mūrdhāsi nābhiḥ pṛthivyā ūrg apām oṣadhīnām /
     viśvāyuḥ śarma saprathā namas pathe viśvasya mūrdhann adhitiṣṭhasi śritaḥ //

     samudre te hṛdayam antar āyur apo dattodadhiṃ bhinta /
     divaḥ parjanyād antarikṣāt pṛthivyās tato no vṛṣṭyāvata //

[Page II,147]
     vi te muñcāmi raśanāṃ vi raśmīn vi yoktrāṇi paricartanāni /
     dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //

     iṣṭo yajño bhṛgubhir draviṇodā yattibhir āśīrdā vasubhiḥ /
     iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ svagedaṃ devebhyo namaḥ //MS_2,12.3//
yattibhir : FN 1.4.1:48.4: yatibhir

     yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
     yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
svar : FN emended. Ed.: svar.

     taṃ patnībhir anugachema devāḥ putrair bhrātṛbhir uta vā hiraṇyaiḥ /
     nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ //

     ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
     pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //

     ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayuchan /
     vibhrājamānaḥ salilasya madhyā upa prayāhi divyāni dhāman //

[Page II,148]
     agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
     idamidaṃ sukṛtam ārabhasva yatrā ṛṣayo jagmuḥ prathamā ye purāṇāḥ //

     saṃpracyavadhvam upa saṃ prayātāviṣ patho devayānān kṛṇudhvam /
     ebhiḥ sukṛtair anugachema devā yatra naḥ pūrve pitaraḥ paretāḥ //

     udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
     punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //

     yena vahasi sahasraṃ yenāgne sarvavedasam /
     tenemaṃ yajñaṃ no vaha svar deveṣu gantave //

ayaṃ te //MS_2,12.4//

     samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
     saṃ divyena dīdihi rocanena viśvā ābhāhi pradiśaś catasraḥ //

     saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
     mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //

     tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
     sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayuchan //

     ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
     kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //

     kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
     sajātānāṃ madhyameṣṭheyāya rājñām agne vihaṣyo dīdihīha //

     ati niho ati sṛdho aty acittim ati nirṛtim adya /
     viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //

     anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
     vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //

     bṛhaspate savitar bodhayainaṃ saṃśitaṃ cit saṃtaraṃ saṃśiśādhi /
     vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //

     amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcaḥ /
     pratyūhatām aśvinā mṛtyum asmād devānām agne bhiṣajā śacībhiḥ //

     ud vayaṃ tamasas pari jyotiḥ paśyantā uttaram /
     devaṃ devatrā sūryam aganma jyotir uttamam //MS_2,12.5//

     ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
     dyumattamā supratīkasya sūnoḥ //

tanūnapād asuro viśvavedā devo devebhyo devayānān

     patho anaktu madhvā ghṛtena /
     madhvā yajñaṃ nakṣati prīṇānaḥ //

[Page II,150]
     narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ /
     achāyam eti śavasā ghṛtena //

     īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu /
     sa yakṣad asya mahimānam agneḥ /
     sa īṃ mandrā suprayasā starīman / barhiṣo mitramahāḥ /
     vasuś cetiṣṭho vasudhātamaś ca //

     dvāro devīr anv asya viśvā vratā dadante agneḥ /
     uruvyacaso dhāmnā patyamānāḥ //

     te asya yoṣaṇe divye na yonā uṣāsānaktā /
     imaṃ yajñam avatām adhvaraṃ naḥ //

     daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
     kṛṇutaṃ naḥ sviṣṭam //

     tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
     bhāratī gṛṇānā //

     tan nas turīpam adbhutaṃ purukṣu tvaṣṭaḥ suvīryam /
     rāyaspoṣaṃ viṣya nābhim asme //

     vanaspate 'vasṛjā rarāṇas tmanā devebhyaḥ /
     agnir havyaṃ śamitā sūdayāti //

[Page II,151]
     agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
     viśve devā havir idaṃ juṣantām //MS_2,12.6//

     sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
     tam u śuciṃ śucayo dīdivāṃsam apāṃ napātaṃ paritasthur āpaḥ //

     hiraṇyavarṇaḥ sa hiraṇyasaṃdṛg apāṃ napāt sed u hiraṇyavarṇaḥ /
     hiraṇyayāt pari yoner niṣadya hiraṇyadā dadaty annam asmai //

     hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
     agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //

     yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām /
     madhuścutaḥ śucayo yāḥ pāvakās tā nā āpaḥ śaṃ syonā bhavantu //

[Page II,152]
     yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti /
     yāḥ pṛthivīṃ payasondanti śukrās tā nā āpaḥ śaṃ syonā bhavanta //

     śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacaṃ me /
     sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //

     yad adaḥ saṃprayatīr ahā anadatā hate /
     tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //

     saṃpracyutā varuṇena yañ śībhaṃ samavalgata /
     tad āpnod indro vo yatīs tasmād āpo anuṣṭhana //

     apakāmaṃ syandamānā avīvarata vo hi kam /
     indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //

     eko vo devo apyatiṣṭhat syandamānā yathāvaśam /
     udāniṣur mahīr iti tasmād udakam ucyate //

     ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gachati vār nv āsām /
     tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasāgan //

[Page II,153]
     āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
     manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ //

āpo hi ṣṭheti tisraḥ //

divi śrayasvāntarikṣe yatasva pṛthivyāḥ saṃbhava bhrājaṃ gacha //MS_2,13.1//

tapo yonir asi viśvābhis tvā dhībhir achidrām upadadhāmy ṛtaṃ yoniḥ satyaṃ yonir brahma yoniḥ kṣatraṃ yoniḥ pṛthivī yonir antarikṣaṃ yonir dyaur yonir diśo yoniḥ //MS_2,13.2//

prāṇād apānaṃ saṃtanv apānād vyānaṃ saṃtanu vyānāc cakṣuḥ saṃtanu cakṣuṣaḥ śrotraṃ saṃtanu śrotrāt pṛthivīṃ saṃtanu pṛthivyā antarikṣaṃ saṃtanv antarikṣād divaṃ saṃtanu divo diśaḥ saṃtanu digbhyaḥ svargaṃ lokam anusaṃtanu //MS_2,13.3//

ṛcā tvā chandasā sādayāmi vaṣaṭkāreṇa tvā chandasā sādayāmi hiṃkāreṇa tvā chandasā sādayāmi prastāvena tvā chandasā sādayāmy udgīthena tvā chandasā sādayāmi pratihāreṇa tvā chandasā sādayāmi stutena tvā chandasā sādayāmi nidhanena tvā chandasā sādayāmi //MS_2,13.4//

     dūtaṃ vo viśvadevasaṃ havyavāham amartyam /
     yajiṣṭham ṛñjase girā //

[Page II,154]
     aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
     citrabhānuṃ rodasī antar urvī svāhutaṃ viśvataḥ pratyañcam //

ayam iha //

     dadhanve vā yad īm anu vocad brahmāṇi ver u tat /
     pari viśvāni kāvyā nemiś cakram ivābhuvat //

     obhe suścandra viśpate darvī śrīṇīṣa āsani /
     uto nā ut pupūryā uktheṣu śavasaspata iṣaṃ stotṛbhyā ābhara //MS_2,13.5//

     indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ /
     jaghāna navatīr nava //

     atrāha gor amanvata nāma tvaṣṭur apīcyam /
     itthā candramaso gṛhe //

     ichann aśvasya yañ śiraḥ parvateṣv apaśritam /
     avindañ śaryaṇāvati //

     indram id gāthino bṛhad indram arkebhir arkiṇaḥ /
     indraṃ vāṇīr anūṣata //

[Page II,155]
     indro dīrghāya cakṣasā ā sūryaṃ rohayad divi /
     vi gobhir adrim airayat //

     indrā id dharyoḥ sacā saṃmiślā ā vacoyujā /
     indro varjī hiraṇyayaḥ //

     indra vājeṣu no 'va sahasrapradhaneṣu ca /
     ugra ugrābhir ūtibhiḥ //

     tam indraṃ vājayāmasi mahe vṛtrāya hantave /
     sa vṛṣā vṛṣabho bhuvat //

     indraḥ sa dāmane kṛta ojiṣṭhaḥ sa bale hitaḥ /
     dyumnī ślokī sa somyaḥ //

     girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
     vavakṣa ugro astṛtaḥ //MS_2,13.6//

ayam agniḥ sahasriṇo 'gnir mūrdhā tvām agne puṣkarād adhi //

     abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
     yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha //

     avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe /
     gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //

     abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
     samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //

     janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
     ghṛtapratīko bṛhatā divispṛśā dyumad vibhāti bharatebhyaḥ śuciḥ //

     tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vanevane /
     sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //

     tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
     tvāṃ giraḥ sindhum ivāvanīr mahīr āpṛṇanti śavasā vardhayanti ca //

     saṃsam id yuvase vṛṣann agne viśvāny arya ā /
     iḍaspade samidhyase sa no vasūny ābhara //

     agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
     saparyavaḥ purupriyaṃ mitraṃ na kṣetrasādhasam //

     tvāṃ citraśravastama havante vikṣu jantavaḥ /
     śociṣkeśaṃ purupriyāgne havyāya voḍhave //

     ā te agna idhīmahi dyumantaṃ devājaram /
     yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhyā ābhara //

     agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
     astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhyā ābhāra //

     so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
     sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhyā ābhara //MS_2,13.7//

     enā vo agniṃ namasorjo napātam āhuve /
     priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam //

     tvam agne gṛhapatis tvaṃ hotā no adhvare /
     tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //

     devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam /
     ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate /
     agne vājasya gomatā īśānaḥ sahaso yaho /
     asme dhehi jātavedo mahi śravaḥ //

     sa idhāno vasuḥ kavir agnir īḍenyo girā /
     revad asmabhyaṃ purvaṇīka dīdihi //

     kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
     sa tigmajambha rakṣaso daha prati //

     agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
     ṛdhyāmā tā ohaiḥ //

adhā hy agne krator bhadrasya

     dakṣasya sādhoḥ /
     rathīr ṛtasya bṛhato babhūtha //

     ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema / pra te divo na stanayanta śuṣmaiḥ /
     agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam / ya ūrdhvayā svadhvaro devācyā kṛpā /
     ghṛtasya vibhrāṣṭim anu śukraśociṣaḥ //

ājuhvānasya sarpiṣaḥ //

haṃsaḥ śuciṣad abhi tyaṃ devaṃ savitāram agne tvaṃ no antamaḥ //

adhā hy agna evā hy agne //MS_2,13.8//

     āyāhi suṣumā hi tā indra somaṃ pibā imam /
     edaṃ barhiḥ sado mama //

     ā tvā brahmayujā harī vahatām indra keśinā /
     upa brahmāṇi naḥ śṛṇu //

     brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ /
     sutāvanto havāmahe //

     abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ /
     īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ /
     na tvāvaṃ anyo divyo na pārthivo na jāto na janiṣyate /
     aśvāyanto maghavann indra vājino gavyantas tvā havāmahe //

     tvām id dhi havāmahe sātā vājasya kāravaḥ /
     tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ //

     sa tvaṃ naś citra vajrahasta dhṛṣṇuyā mahaḥ stavāno adrivaḥ /
     gām aśvaṃ rathyam indra saṃkira satrā vājaṃ na jigyuṣe //

     kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā /
     kayā śaciṣṭhayā vṛtā //

     kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
     dṛḍhā cid āruje vasu //

     abhī ṣu ṇaḥ sakhīnām avitā jaritπṇām /
     śataṃ bhavāsy ūtibhiḥ //

     yajñāyajñā vo agnaye girāgirā ca dakṣase /
     prapra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam //

     ūrjo napātaṃ sa hināyam asmayur dāśema havyadātaye /
     bhuvad vājeṣv avitā bhuvad vṛdha uta trātā tanūnām //MS_2,13.9//

     ṛtūnāṃ patnī prathameyam āgād ahnāṃ netrī janitry uta prajānām /
     ekā satī bahudhoṣo vyuchājīrṇā tvaṃ jaraya sarvam anyat //

     ko virājo mithunatvaṃ praveda ṛtūn ko asyāḥ ka u veda rūpam /
     dohān ko veda katidhā vidugdhāḥ kati dhāmāni kati ye vivāsāḥ //

[Page II,160]
     iyam eva sā yā prathamā vyauchat sāpsv antaś carati praviṣṭā /
     vadhūr mimāya navagaj janitrī traya enāṃ mahimānaḥ sacante //

     chandasvatī uṣasau pepiśāne samānaṃ yonim anusaṃcarete /
     sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //

     ṛtasya panthām anu tisra āgus trayo gharmāso anu retasāguḥ /
     prajām ekā jinvaty ūrjam ekā kṣatram ekā rakṣati devayūnām //

     catuṣṭomam adadhād yā turīyā yajñasya pakṣā ṛṣayo bhavantī /
     gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //

     pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañcapañca /
     tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //

     ṛtasya dhāman prathamā vyūṣuṣy apām ekā mahimānaṃ bibharti /
     sūryasyaikā carati niṣkṛtāni gharmasyaikā savitaikāṃ niyachate //

     idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
     samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //

[Page II,161]
     bhūyāsma te sumatau viśvavedā āṣṭhāḥ pratiṣṭhām avido hi gādham /
     satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //

     ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
     brahmadviṣas tamasā devaśatrūn abhivahantī viśvavārā vyavāṭ //

     pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca /
     pañca diśaḥ pañcadaśena kḷptāḥ samānamūrdhnīr abhi lokam ekam //

     triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
     ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //

     jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
     vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //

     prathamā ha vyuvāsa sā dhenur abhavad yame /
     sā naḥ payasvatī duhā uttarāmuttarāṃ samām //MS_2,13.10//

     pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
     vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //

[Page II,162]
     tvaṃ yaviṣṭha dāśuṣo nṝṃṣ pāhi śṛṇudhī giraḥ /
     rakṣā tokam uta tmanā //

     agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
     yāś ca māyā māyināṃ viśvaminva tve pūrvīḥ saṃdadhuḥ pṛṣṭabandho //MS_2,13.11//

yavā ayavā ūmā evā abdaḥ sagaraḥ sumeko 'gne kahyāgne kiṃśilāgne dudhrāgne vanyāgne kakṣya yā tā iṣur yuvā nāma tayā vidhema tasyai te namas tasyās tā upa patsuto jīvā bhūyāsma te yaṃ dviṣmo yaś ca no dveṣṭi tam asyā jambhe dadhmaḥ //MS_2,13.12//

     yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
     ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //

     yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
     ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //

     yenendrasya rathaṃ saṃbabhūvur yo vaiśvānara uta viśvadāvyaḥ /
     dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //

     viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
     yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //

     ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase /
     stomair vidhemāgnaye //

vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //MS_2,13.13//

mā chandas tat pṛthivy agnir devatā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //

pramā chandas tad antarikṣaṃ vāyur devatā pratimā chandas tad dyauḥ sūryo devatāsrīvīś chandas tad diśaḥ somo devatā gāyatrī chandas tad ajā bṛhaspatir devatā triṣṭup chandas tad dhiraṇyam indro devatā jagatī chandas tad gauḥ prajāpatir devatānuṣṭup chandas tad āyur mitro devatoṣṇik chandas tac cakṣuḥ pūṣā devatā virāṭ chandas tad aśvo varuṇo devatā bṛhatī chandas tat kṛṣiḥ parjanyo devatā paṅktiś chandas tat puruṣaḥ parameṣṭhī devatā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //MS_2,13.14//

pṛthivy asi janmanā vaśā sāgniṃ garbham adhatthāḥ sā mayā saṃbhavāntarikṣam asi janmanā vaśā sā vāyuṃ garbham adhatthāḥ sā mayā saṃbhava dyaur asi janmanā vaśā sādityaṃ garbham adhatthāḥ sā mayā saṃbhava nakṣatrāṇy asi janmanā vaśā sā candramasaṃ garbham adhatthāḥ sā mayā saṃbhava ṛg asi janmanā vaśā sā sāma garbham adhatthāḥ sā mayā saṃbhava viḍ asi janmanā vaśā sā rājānaṃ garbham adhatthāḥ sā mayā saṃbhava vāg asi janmanā vaśā sā prāṇaṃ garbham adhatthāḥ sā mayā saṃbhavāpo 'si janmanā vaśā sā yajñaṃ garbham adhatthāḥ sā mayā saṃbhava //MS_2,13.15//

yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patiṃ yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patiṃ yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patiṃ yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patiṃ yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //MS_2,13.16//

savayase tvābhivayase tvordhvavayase tvā bṛhadvayase tvā sahīyase tvā sahamānāya tvā sāsahaye tvā sahasvate tvābhīṣāhe tvābhibhve tvābhimātiṣāhe tvābhimātighne tvā //MS_2,13.17//

bhūyaskṛd asi varivaskṛd asi prācy asy ūrdhvāsy antarikṣam asy ojodāṃ tvaujasi sādayāmi payodāṃ tvā payasi sādayāmi tejodāṃ tvā tejasi sādayāmi yaśodāṃ tvā yaśasi sādayāmi varcodāṃ tvā varcasi sādayāmi pṛthivyās tvā draviṇe sādayāmy antarikṣasya tvā draviṇe sādayāmi divas tvā draviṇe sādayāmi diśāṃ tvā draviṇe sādayāmi draviṇodāṃ tvā draviṇe sādayāmy apsuṣad asi gṛdhrasad asi śyenasad asi suparṇasad asi nākasad asi //MS_2,13.18//

jyotiṣmatīṃ tvā sādayāmi jyotiṣkṛtaṃ tvā sādayāmi jyotirvidaṃ tvā sādayāmy ūrdhvajyotiṣaṃ tvā sādayāmi bṛhajjyotiṣaṃ tvā sādayāmi viśvajyotiṣaṃ tvā sādayāmy ajasrāṃ tvā sādayāmi bhāsvatīṃ tvā sādayāmi dīpyamānāṃ tvā sādayāmi rocamānāṃ tvā sādayāmi jvalantīṃ tvā sādayāmi malmalābhavantīṃ tvā sādayāmi jāgratīṃ tvā sādayāmi bodhayantīṃ tvā sādayāmi //MS_2,13.19//

kṛttikā nakṣatram agnir devatāgne rucaḥ stha prajāpateḥ somasya dhātur ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda rohiṇī nakṣatraṃ prajāpatir devatenvagā nakṣatraṃ maruto devatā bāhur nakṣatraṃ rudro devatā punarvasur nakṣatram aditir devatā tiṣyo nakṣatraṃ bṛhaspatir devatāśleṣā nakṣatraṃ sarpā devatā maghā nakṣatraṃ pitaro devatā phalgunīr nakṣatraṃ bhago devatā phalgunīr nakṣatram aryamā devatā hasto nakṣatraṃ savitā devatā citrā nakṣatraṃ tvaṣṭā devatā niṣṭyaṃ nakṣatraṃ vāyur devatā viśākhaṃ nakṣatram indrāgnī devatānūrādhā nakṣatraṃ mitro devatā jyeṣṭhā nakṣatraṃ varuṇo devatā mūlaṃ nakṣatraṃ nirṛtir devatāṣāḍhā nakṣatram āpo devatāṣāḍhā nakṣatraṃ viśve devā devatābhijin nakṣatraṃ brahmā devatā śroṇā nakṣatraṃ viṣṇur devatā śraviṣṭhā nakṣatraṃ vasavo devatā śatabhiṣaṃ nakṣatram indro devatā proṣṭhapadā nakṣatram ahir budhnyo devatā proṣṭhapadā nakṣatram aja ekapād devatā revatī nakṣatraṃ pūṣā devatāśvayujau nakṣatram aśvinau devatā bharaṇīr nakṣatraṃ yamo devatā brāhmaṇo nakṣatraṃ somo devatāgne rucaḥ stha prajāpateḥ somasya dhātur ṛce tvā ruce tvā bhāse tvā jyotiṣe tvā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //MS_2,13.20//
śatabhiṣaṃ : ⟨ śatabhiṣaj

samīcī nāmāsi prācī dik tasyās te 'gnir adhipatir asito rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhma ojasyā nāmāsi dakṣiṇā dik tasyās tā indro 'dhipatis tiraścīnarājī rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ prācī nāmāsi pratīcī dik tasyās te somo 'dhipatiḥ svajo rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ suṣadā nāmāsy udīcī dik tasyās te varuṇo 'dhipatiḥ sṛdāgū rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmo 'vasthā nāmāsy avācī dik tasyās te viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmo 'dhipatnī nāmāsy ūrdhvā dik tasyāste bṛhaspatir adhipatiś citro rakṣitā yaś ca te 'dhipatir yaś ca rakṣitā tābhyāṃ namo astu tau no mṛḍatāṃ te yaṃ dviṣmo yaś ca no dveṣṭi tam enayor jambhe dadhmaḥ //MS_2,13.21//

     svayaṃ kṛṇvānaḥ sugam aprayāvaṃ tigmaśṛṅgo vṛṣabhaḥ śośucānaḥ /
     pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //

     tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
     tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //

     atisargaṃ dadato mānavāyordhvaṃ panthām anupaśyamānāḥ /
     ajuṣanta maruto yajñam etaṃ vṛṣṭidyāvānam amṛtaṃ svarvidam //

     āvartamāno bhuvanasya madhye prajāḥ kṛṇvan janayan virūpāḥ /
     saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //

     prajāṃ dadātu parivatsaro no dhātā dadhātu sumanasyamānaḥ /
     bahvīḥ sākaṃ bahudhā viśvarūpā ekavratā mām abhisaṃviśantu //MS_2,13.22//

     hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
     sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //

     yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
     īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //

     ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
     yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema //

     yasyeme viśve girayo mahitvā samudraṃ yasya rasayā sahāhuḥ /
     diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //

     yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
     yo antarikṣaṃ vimame varīyaḥ kasmai devāya haviṣā vidhema //

     ya ime dyāvāpṛthivī tastabhāne adhārayad rodasī rejamāne /
     yasminn adhi vitataḥ sūrā eti kasmai devāya haviṣā vidhema /
     āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
     tato devānāṃ niravartatāsuḥ kasmai devāya haviṣā vidhema //

     ā naḥ prajāṃ janayatu prajāpatir dhātā dadhātu sumanasyamānaḥ /
     saṃvatsara ṛtubhiḥ saṃvidāno mayi puṣṭiṃ puṣṭipatir dadhātu //MS_2,13.23//

[Page III,1]
juhūm agre saṃmārṣṭi juhūr vai yajñamukhaṃ mukhato vā etad yajñam ālabdha juhvā vai devā virājam ahvayanta taj juhvā juhūtvam annaṃ vai virāḍ annaṃ juhūr arko 'gnir yaj juhvā juhoty annasya cārkasya cāvaruddhyay aṣṭau kṛtvo juhvāṃ gṛhṇāty aṣṭākṣarā gāyatrī gāyatrī yajñamukhaṃ yajñamukham evālabdha yat sāvitrāṇi hūyante prasūtyay atho yajuṣām eva nānāvīryatvāyāgnir vai yatrayatrāgachat taṃ savitānvapaśyad yat sāvitrāṇi hūyante 'gner evānukśātyay agniṃ jyotir nicāyya pṛthivyā adhyābharad iti savitā vā etad agre jyotiḥ pṛthivyāḥ samabharat tasmād evam āha yuktimanti ca juhoti manasvatī ca yuktena hi manasā yajñas tāyate ṣaḍ ṛgmāṇi bhavanti ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhay eti vā eṣa yajñamukhād yo 'nyām āgneyyā agre devatām upaiti yat sāvitrāṇi na syur iyāt sāvitrāt prasavād aṣṭau vā etāni yajūṃṣy aṣṭākṣarā gāyatrī gāyatrī yajñamukhaṃ tena yajñamukhān naiti yad u sāvitrāṇi tena sāvitrāt prasavān naiti chandobhir juhoti chandobhir vā etad agnaye baliṃ hārayati bahavo hāsya balihṛto bhavanty ṛg vai yajñasya nedīyo yajur yajamānasya yadi kāmayeta yajñaṃ yajñayaśasenārpayeyam ity ṛguttamāni kuryād yajñaṃ vā etad yajñayaśasenārpayati yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajuruttamāni kuryād yajamānaṃ vā etad yajñayaśasenārpayaty āhutīnāṃ vā abhikrāntyā yajamāna ṛdhnoti yaṃ kāmayeta ṛdhnuyād iti tasya sakṛt sarvāṇy anudrutya juhuyād ṛdhnoty atha yaṃ kāmayeta pāpīyānt syād iti tasya nānā juhuyāt pāpīyān bhavaty ṛcā stomaṃ samardhayety āha samṛddhyā eva gāyatreṇa rathantaram itīyaṃ vai gāyatrīyaṃ rathantaram asau bṛhad anayor vā eṣa lokayor vyāptyā antataḥ kriyate 'ṣṭau vā etāni yajūṃṣy aṣṭākṣarā gāyatry akṣaraśo vā etad gāyatrīṃ prīṇāty atha yad āhutir navamī tena trivṛto yajñamukhān naity atha yad ekām āhutim aṣṭābhir yajurbhir juhoti tasmād ekasmai sate bahavo baliṃ haranti bahavo hāsya balihṛto bhavanti yajuruttamāni bhavanti brahma vai yajur brahmaṇi vā etad antato yajñasya yajamānaḥ pratitiṣṭhati //MS_3,1.1//

sāvitrair abhrim ādatte prasūtyai caturbhir ādatte catvāri vai chandāṃsi chandobhir evādatte 'tho brahma vai chandāṃsi brahmaṇaivādatta iyaṃ vai gāyatry antarikṣaṃ triṣṭub dyaur jagatī diśo 'nuṣṭup savitṛprasūto vā etad ebhyo lokebhyaś chandobhir digbhyaś cāgniṃ saṃbharati yatra vā ado 'gnir hotrād bhīṣāpākrāmat sa sarveṣu bhuteṣv avasad yāṃ vanaspatiṣv avasat tāṃ veṇā avasat sa yatra niradahat tāni kalmāṣāṇy abhavan yena samacarat tat suṣiraṃ yatrāvasat tat parva yad vaiṇavy abhrir bhavati svenaivainaṃ yoninā saṃbharati yo vai vanaspatīnāṃ phalagrahitamaḥ sa eṣāṃ vīryavattamo veṇur vai vanaspatīnāṃ phalagrahitamaḥ sa eṣāṃ vīryavattamo 'nnaṃ vai phalam annam arko 'rko 'gnir arkeṇa vā etad annam arkam agniṃ saṃbharati vyāmamātrī kāryaitāvad vai puruṣe vīryaṃ vīryasaṃmitā kriyate 'tho etāvān vai puruṣe mahimā mahimno 'varuddhyay aratnimātrī kāryā yajñapuruṣāsaṃmitā prādeśamātrī kāryā viṣṇunā yajñena saṃmitobhyataḥkṣṇut kāryobhayasyānnādyasyāvaruddhyay anyataḥkṣṇut kāryā anyataḥkṣṇud dhi phālas tāvantam arkaṃ karoty annaṃ vā arko 'nnādyasyāvaruddhyay audumbarī kāryorg vā udumbara ūrjo 'varuddhyay aparimitā kāryāparimitasyāvaruddhyai ya eva kaśca vṛkṣaḥ phalagrahis tasya kāryānnādyasyāvaruddhyai //MS_3,1.2//

aśvena vai devā agre vijitimṃ vyajayanta yad aśvena yanti vijityay agnir vai yatrayatrāgachat taṃ prajāpatir anvapaśyat prājāpatyo 'śvo yad aśvena yanty agner evānukśātyai prajāptir vā agniṃ saṃbhariṣyant sa ebhyo lokebhyo 'śvaṃ nirmāya digbhyaś cāgniṃ samabharad yad āha divi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonir id iti yathādevataṃ vā etad ebhyo lokebhyo 'śvaṃ nirmāya digbhyaś cāgniṃ saṃbharati yuñjāthāṃ rāsabhaṃ yuvam ity āha yuktyā eva gardabhena saṃbharaty eṣa hi paśūnām anupajīvanītatamo 'gnir vā etasyāgre sṛṣṭasya yone reto niradahat tasmād eṣa samāvad anyaiḥ paśubhī reto dhatte 'tha kaniṣṭho 'śvaṃ pūrvaṃ nayanti gardabham aparaṃ pāpavasīyasasya vyāvṛttyai tasmāñ śreyāṃsaṃ pūrvaṃ yantaṃ pāpīyān paścād anveti yadi kāmayeta pāpavasīyasaṃ syād iti gardabhaṃ pūrvaṃ nayeyur aparam aśvam etena vai vipūjanaḥ saurākiḥ pāpavasīyasaṃ cakāra tat pāpavasīyasam evaitena karoti yogeyoge tavastaram ity ūtimatyā vājavatyā yanty annaṃ vai vājo gātur ūtir annāya ca khalu vai gātave cāgniś cīyate yad ūtimatyā vājavatyā yanti annasya ca gātoś cāvaruddhyai bhavati vā eṣa yo 'gniṃ cinute sarvo vai bhavata irasyati vajrī vā eṣa prājāpatyo yad aśvo yad āha pratūrvann ehy avakrāmann aśastīr iti vajreṇa vā etad aśastīr arātīyantam avakrāmati raudrā vai paśavo 'gnī rudro yad rudrāt paśūn aniryācyāgniṃ cinvīta rudro 'sya paśūn abhimānukaḥ syād yad āha rudrasya gāṇapatyān mayobhūr ehīti rudrād vā etat paśūn niryācyāgniṃ cinute 'ghātuko 'sya paśupatiḥ paśūn bhavaty urv antarikṣaṃ vīhīty āhaiṣāṃ lokānāṃ vidhṛtyai rakṣāṃsi vā etau jighāṃsanty agniṃ saṃbhariṣyantau yad āha svastigavyūtir abhayāni kṛṇvann iti svastim evābhyāmakaḥ purīṣaṃ vā agner āyatanam aṅgirasa etam agre samabharad yad āhāgniṃ purīṣyam aṅgirasvad ābhareti sāyatanam evainaṃ devatābhiḥ saṃbharati yena puruṣeṇa saṃgacheta tam abhimantrayetāgniṃ purīṣyam aṅgirasvad achemā iti vājam eva tena tasmād vṛṅkte prajāpataye procyāgniś cetavyā ity āhur yataḥ sūryasyodayanaṃ tato valmīkavapām apaghnan brūyād agniṃ purīṣyam aṅgirasvad bhariṣyāmā itīyaṃ vai prajāpatis tasyā eṣa karṇo yad valmīkas tasmā eva procyāgniṃ cinute śṛṇvanti hainam agniṃ cikyānam asā agnim aceṣṭeti tasmāt pāpīyāñ śreyasaḥ karṇa āha karṇaḥ karṇāyāha //MS_3,1.3//
vīhīty : FN emended. Ed.: vīhīty. cf. 2.7.2:75.8

[Page III,5]
anv agnir uṣasām agram akśad ity āhānukśātyā evāgatya vājy adhvānaṃ sarvā mṛdho vidhūnutā iti mṛdha eva vyāsthataichad vā etaṃ prajāpatiḥ pūrvayarcāvindad uttarayaiṣīd evainaṃ pūrvayarcāvidad uttarayā dyaus te pṛṣṭhaṃ pṛthivī sadhastham iti dyaur hy etasya pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir ity ātmā hy etasyāntarikṣaṃ samudro yonir vikśāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti pṛtanyantam evābhitiṣṭhati yaṃ dviṣyāt taṃ brūyāt // amum abhitiṣṭha // iti tam evābhitiṣṭhaty utkrāmety āhotkrāntyā eva yatra vai yajñasyānurūpaṃ kriyate tad yajamāna ṛdhnoty utkrāmodakramīd ity anurūpaṃ vā etat kriyate yajñasyāvaruddhyai kṛṣṇo vai bhūtvāgnir aśvaṃ prāviśat sa etad agachad yatra mṛgaśapho yad aśvasya pade juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyād etad vai tad yad āhur mṛgaśapham arenvarāḍ iti manasvatībhyāṃ juhoti manasā hy āhutīr āpyante triṣṭubbhyāṃ juhotīndriyasyāvaruddhyay annavatībhyāṃ juhoty annādyasyāvaruddhyai gāyatryā parilikhaty asyā evainaṃ tena parigṛhṇāti triṣṭubhāntarikṣāt tenānuṣṭubhā parilikhaty anuṣṭub vai sarvāṇi chandāṃsi paribhūs tasmād anuṣṭubhā parilikhati sāvitrair abhrim ādatte prasūtyai dvābhyāṃ khanati dvipād yajamānaḥ pratiṣṭhityai śug vā atra prajā ṛchati yatrāgniḥ khāyate cīyate vā yad āha śivaṃ prajābhyo 'hiṃsantam iti prajābhya evainaṃ śivam akaḥ //MS_3,1.4//
avidad : FN Corrigenda. Ed.: avindad.

[Page III,6]
apāṃ pṛṣṭham asīty āhāpāṃ hy etat pṛṣṭhaṃ pṛṣṭhenaivainat pṛṣṭham akar yonir agner iti yonir vā eṣo 'gner yat puṣkaraparṇaṃ nābhir vadhakaḥ sayonir eva sanābhiḥ saṃbhriyate divo mātrayā variṇā prathasvety anayor evainam mātrayā variṇā prathayati śarma ca stho varma ca sthā iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇātīme evāsmā etad dyāvāpṛthivī saṃstṛṇāti vyacasvatī saṃvasethām iti na vā etan manuṣyā yantum arhanty ābhyām evainaṃ parigṛhṇāti kṛṣṇājinena saṃbharaty eṣa hi paśūnām anupajīvanīyatamo 'tho āraṇyān eva paśūñ śucārpayati lomataḥ saṃbharaty ato vai kṛṣṇājinasya sadevaṃ yajñenaiva yajñaṃ saṃbharati puṣkaraparṇena saṃbharati yonir vā eṣo 'gner yat puṣkaraparṇaṃ svenaivainaṃ yoninā saṃbharati gāyatrībhir brāhmaṇasya saṃbharati gāyatro hi brāhmaṇas triṣṭubhā rājanyasya traiṣṭubho hi rājanyo jagatībhir vaiśyasya jāgato hi vaiśyas yaṃ kāmayeta ṛdhnuyād iti tasya gāyatrībhiś ca triṣṭubbhiś ca saṃbhared ṛdhnoti purīṣyo 'si viśvaṃbharā atharvā tvā prathamo niramanthad agnā iti prajāpatir vā atharvā sa etam agre 'manthat so 'janayat sva evainaṃ manthati sa janayati tisṛbhiḥ saṃbharati trayo vā ime lokā ebhya evainaṃ lokebhyaḥ saṃbharati yajus turīyaṃ digbhya evainaṃ tena saṃbharati purovātaṃ vai vātaṃ varṣam anupratitiṣṭhati varṣam anv oṣadhayā oṣadhīr anu paśavaḥ paśūn anu manuṣyā etā vai pratiṣṭhās tā yajamāno 'varunddhe 'po devīr upasṛjā madhumatīr ity āhauṣadhīnāṃ pratiṣṭhityai tāsām āsthānād ujjihatām oṣadhayaḥ supippalā iti tasmād etāsām āsthānād ujjihatām oṣadhayaḥ supippalāḥ saṃ te vāyur mātariśvā dadhātv iti tasmād etasyā yat kṛṣyate yat khāyate tat saṃdhīyate yad ghṛtena juhuyāñ śucemām arpayed atha yad apa upasṛjati śamayaty eva yo devānāṃ carasi prāṇathena kasmai deva vaṣaḍ astu tubhyam iti ṣaḍ vā ṛtava ṛtuṣu vā etad vṛṣṭiṃ pratiṣṭhāpayati tasmāt sarva ṛtavo vṛṣṭimantaḥ sujāto jyotiṣeti svargyam evainam akar vāso agne viśvarūpaṃ saṃvyayasva vibhāvasā iti chandāṃsi vā agner vāsaś chandāṃsy eṣa vaste chandobhir evainaṃ paridadāty āgāmukam enam asmiṃl loke vāso bhavaty anagno 'muṣmiṃl loke bhavati ya evaṃ veda varuṇamenir vā eṣa etarhy ud u tiṣṭha svadhvarety ūrdhvām eva varuṇamenim utsṛjati dvābhyām utsṛjati dvipād yajamānaḥ pratiṣṭhityai sa jāto garbho asi rodasyor ity anayor vā eṣa garbha ābhyām eṣo 'dhijāyata ābhyām evainam adhijanayaty agne cārur vibhṛtā oṣadhīṣv iti tasmāt sarvāsv oṣadhīṣv agniḥ pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaras tābhyā evainam adhi pracyāvayataichad vā etaṃ prajāpatiḥ pūrveṇārdhaṛcenānūttareṇātiṣṭhataiṣīd evainaṃ pūrveṇārdhaṛcenānūttareṇāsthita //MS_3,1.5//

sthiro bhava vīḍvaṅgā iti gardabha ādadhāti vīryam asmin dadhāti tasmāt sarveṣāṃ paśūnāṃ gardabho vīryavattamo vīryaṃ hy asmin dadhātīśvaro vā eṣo 'ntarikṣasad bhūtvā prajā hiṃsitor yad āha śivo bhava prajābhyā iti prajābhya evainaṃ śivam akar mā pādy āyuṣaḥ purety āyur evāsmindadhāti samaṣṭyai vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam ity apāṃ hy eṣa garbhaḥ samudriyo 'gnā āyāhi vītayā ity agninā vai mukhena devā imāṃl lokān abhyajayann agninā vā etan mukhena yajamāna imāṃl lokān abhijayaty ṛtaṃ satyam ṛtaṃ satyam ṛte caiva satye ca pratitiṣṭhatīyaṃ vā ṛtam asau satyam anayor eva pratitiṣṭhaty ahar vā ṛtaṃ rātriḥ satyam ahorātrayor eva pratitiṣṭhaty oṣadhayaḥ pratigṛbhṇītāgnim etam ity oṣadhīr evainaṃ samyañcaṃ dadhāti puṣpavatīḥ supippalā ity oṣadhīr eva phalaṃ grāhayati tasmād oṣadhayaḥ śīrṣan phalaṃ gṛhṇanti varuṇamenir vā eṣa etarhy upanaddho vi pājasā pṛthunā śośucānā ity anurūpeṇaiva varuṇameniṃ viṣyati dvābhyāṃ viṣyati dvipād yajamānaḥ pratiṣṭhityay āpo hi ṣṭhā mayobhuvā ity apa upasṛjaty āpo vā aśāntasya śamayitrikās tasmād apa upasṛjati śāntyai tisṛbhir upasṛjati trivṛd dhy agnir varuṇamenir vā eṣa etarhi mitraḥ saṃsṛjyā pṛthivīm iti mitreṇaiva varuṇameniṃ saṃsṛjati rudrāḥ saṃsṛjyā pṛthivīm ity etā vā etām agre devatāḥ prajāpataye samasṛjaṃs tābhir evaināṃ saṃsṛjati pañcabhiḥ saṃsṛjati pāṅkto yajño yāvān eva yajñas tam ālabdha //MS_3,1.6//
satyam : FN probably satyam iti
gṛhṇanti : FN Corrigenda. Ed.: gṛhṇāti.

makhasya śiro 'sīty āha yajño vai makhas tasya vā etañ śiro yad ukhā mukhato vā etad yajñam ālabdha vasavas tvā kṛṇvantu gāyatreṇa chandaseti chandobhiś ca vā eṣā devatābhiś ca kriyate chandobhiś caivaināṃ devatābhiś ca karoti dhruvāsi pṛthivy asīti chandasām evaiṣāśīr adityā rāsnāsy aditiṣ ṭe bilaṃ gṛbhṇātv iti yajuṣā karoty ayajuṣā hi manuṣyāḥ kurvanti vyāvṛttyai tāṃ putrebhyaḥ prāyachad aditiḥ śrapayān ity ādityā vā idaṃ smo yan manuṣyāṃs tebhya evaināṃ saṃprādāt tryuddhiḥ kāryā trayo vā ime lokā eṣāṃ vā eṣā lokānām ukhā pratimā kriyate 'ṣṭastanā kāryā gāyatryā rūpaṃ catustanā kāryādityā dohāya dvistanā kāryāntarikṣaṃ vā ukhemau lokau stanau prattau ha vā imau lokau duhe ya evaṃ veda vyāmamātrī kāryaitāvad vai puruṣe vīryaṃ vīryasaṃmitā kriyate 'tho etāvān vai puruṣe mahimā mahimno 'varuddhayay aratnimātrī kāryā yajñapuruṣāsaṃmitā prādeśamātrī kāryā viṣṇunā yajñena saṃmitātho prajāpater evānativādāya saptabhir dhūpayati sapta vai śīrṣan prāṇāḥ śira etad yajñasya yajuṣā śīrṣan vā etat prāṇān dadhāti saptabhir dhūpayati sapta vai chandasāṃsi chandobhir evaināṃ dhūpayaty atho brahma vai chandāṃsi brahmaṇaivaināṃ dhūpayati vaiṣṇavaṃ vā etat pātraṃ tat svayā devatayā vyardhayati yad anyābhir devatābhir dhūpayati yad āha viṣṇus tvā dhūpayatv aṅgirasvad iti svayaivainaṃ devatayā samardhayaty asvaśakena dhūpayati vṛṣā hy aśvo vṛṣāgniḥ samṛddhyay atho prājāpatyo vā aśvaḥ prājāpatyo 'gnis tasmād aśvaśakena dhūpayati sayonitvāya //MS_3,1.7//

prajāpatir vā amanyata yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti sa etad yajur apaśyad aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭetīyaṃ vā aditir devī viśvadevyavaty anayā vai sa tad asyām akhanad ahiṃsāyai na hi svaḥ svaṃ hinasti devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā ity oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīr oṣadhīṣv evaināṃ pratiṣṭhāpayati dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti vāg vai dhiṣaṇā devī viśvadevyavatī vācaivainām abhīnddhe gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti chandāṃsi vai gnā devīr viśvadevyavatīś chandobhirevaināṃ śrapayati varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā ity ahorātre vai varūtrī devī viśvadevyavatī ahorātrābhyām evaināṃ pacati janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīr nakṣatrair evaināṃ pacaty etā vā etām agre devatāḥ prajāpataye 'pacaṃs tasmād etāni paṅktimanti yajūṃṣi tair evaināṃ pacati dvābhyāṃ pacati dvipād yajamānaḥ pratiṣṭhityai varuṇamenir vā eṣa etarhy abhīddho mitrasya carṣaṇīdhṛtā iti mitreṇaiva varuṇamenim upaiti devas tvā savitodvapatu supāṇiḥ svaṅgurir iti savitṛprasūta evainām udvapaty ātmano 'hiṃsāyay uttiṣṭha bṛhatī bhavety āha dhṛtyā evāvyathamānā pṛthivyām āśā diśā āpṛṇeti tasmād agniḥ sarvā diśā ābhāti //

mitraitāṃ ta ukhāṃ paridadāmy abhittyay eṣā mā bhedi // iti mitrāyaivaināṃ paridadāty abhittyai yad dhi mitrāyāparittā bhidyeta punaḥ kāryā syād vasavas tvāchṛndantu gāyatreṇa chandaseti chandobhiś ca vā eṣā devatābhiś ca kriyate chandobhiś caivaināṃ devatābhiś cāchṛṇatti svenāyatanenājakṣīreṇāchṛṇatty āgneyaṃ vā etat payo yad ajakṣīram āgneyam etat pātraṃ yad ukhā svena vā etat payasā svaṃ pātram āchṛṇatti paramaṃ vā etat payo yad ajakṣīraṃ paramam etat pātraṃ yad ukhā parameṇa vā etat payasā paramaṃ pātram āchṛṇatti //MS_3,1.8//

ṣaḍ etāny ādhītayajūṃṣi juhoti ṣaḍ vā ṛtava ṛtubhir vā etat pṛthivyā vīryam udyachate nānā juhoti nānāvīryā hīme prāṇāḥ prāṇānāṃ vidhṛtyai yaṃ kāmayeta badhiraḥ syād iti tasya sakṛt sarvāṇy anudrutya juhuyāt prāṇān asya saṃbhinatti badhiro bhavati tasmād badhiro vācā vadati na śṛṇoti vācaṃ hy asyendriyam anupadyate prāṇā vā etānītarāṇi chandāṃsi vāg anuṣṭub yad anuṣṭubhā saptamaṃ juhoti vācaṃ vā etat prāṇeṣūpasaṃdadhāti tasmād iyaṃ vāk saptamī prāṇānāṃ mā su bhitthā mā su riṣā iti pravṛṇakty asuramāyā vā eṣāsīt tāṃ devā etena yajuṣāvṛñjatāsurī māyā svadhayā kṛtāsīti tan māyām evaitena yajamāno bhrātṛvyasya vṛṅkte dvābhyāṃ pravṛṇakti dvipād yajamānaḥ pratiṣṭhityai pravṛñjyād bhūtikāmasya bhaviṣyad vā idam upajīvāmo bhaviṣyad evopaiti śvaḥśvaḥ śreyān bhavati jātam avadadhyād gataśrīr jāto vā eṣa yo gataśrīr jātenaivainaṃ janayati bhraṣṭrād āhared yaṃ kāmayetānnādaḥ syād ity eṣa vā agnīnām annādo 'nnakaraṇaṃ bhraṣṭram annādyam asmā avarunddhe pradāvād āhared yaṃ kāmayeta prasenenāsya rāṣṭraṃ jāyukaṃ syād iti prasenenāsya rāṣṭraṃ jāyukaṃ bhavati yataḥ kutaścāhṛtyāvadadhyād yaṃ kāmayetāsya pāpmā bhrātṛvyo dvitīyo jāyetety etad vai yajamānasyāyatanaṃ sve vāvāsmā etad āyatane pāpmānaṃ bhrātṛvyaṃ dvitīyaṃ janayati drvannaḥ sarpirāsutir iti krumukaṃ ghṛtānvaktam ādadhāty eṣā vā agneḥ priyā tanūr yat krumukas tejo ghṛtaṃ priyayaivainaṃ tanvā tejasā ca samardhayati parasyā adhi saṃvatā ity audumbarīṃ devā yatrorjaṃ vyabhajanta tata udumbarā udatiṣṭhad yad audumbary ūrjam evāvarunddhe paramasyāḥ parāvatā iti vaikaṅkatīm agner vai sṛṣṭasya bhā apākrāmat tad vikaṅkataṃ prāviśad yad vaikaṅkatī bhā evāvarunddhe yad agne yāni kāni ceti śamīmayīṃ śāntyay agnaye vai na kiṃcanāparaśuvṛkṇam asvadanta tasmai vā etayāsaṅgaḥ prāyogiḥ sarvam asvadayad yad agne yāni kāni ceti tad agnaya evaitayā sarvaṃ svadayati sarvam asmai svaditaṃ bhavati rātrīṃrātrīm aprayāvaṃ bharantā ity āśiṣam evāśāste nābhā pṛthivyāḥ samidhāno agnim iti pṛtanājitam evainam akar agniṃ vai sṛṣṭaṃ rakṣāṃsy ajighāṃsaṃs tāni vā etābhir evāpāhata yāḥ senā abhītvarīr iti tad agner evaitābhī rakṣāṃsy apahanty etā eva samidhā ādadhyād yatra rakṣobhyo bibhīyād rakṣasām apahatyay atho grāhukā ha tāṃ samāṃ stenān bhavanti tailvakīm abhicarann ādadhyād eṣa vai vanaspatīnāṃ vajras tājag gha pramīyate yaṃ dviṣyāt taṃ tarhi manasā dhyāyen mano vā āśīr yo vāca āhutim evainaṃ bhūtam agnaye 'pidadhāti yo asmabhyam arātīyād yaś ca no dveṣate janā iti tasmād agnicito 'ślīlaṃ na kīrtayitavyaṃ no agnividaḥ saṃśitaṃ me brahma saṃśitaṃ vīryaṃ balam iti brahmaṇā vā etat kṣatraṃ saṃśyati kṣatreṇa brahmātho brahma caiva kṣatraṃ ca sayujā akar etad vā eṣābhyanūktā //
prāyogiḥ : FN Correcturen und Conjecturen zu dem ganzen Werk.

     brahma kṣatraṃ sayujā na vyathete iti brahmāha kṣatraṃ jinvati kṣatriyasya /
     kṣatraṃ brahma jinvati brāhmaṇasya yat samīcī kṛṇuto vīryāṇi //MS_3,1.9//

agnibhyaḥ // iti kāmāyālabhyante yatkāmo bhavati saṃ hāsmai sa kāmo namaty āprīṇanti yajñiyān evainān medhyān kurvanti paryagnikṛtān utsṛjanty ayātayāmatvāyaikena saṃsthāpayanti yajñasya saṃtatyā avichedāya puṣkarā bhavanti sendriyatvāya triṣṭubho yājyānuvākyā bhavantīndriyasyāvaruddhyay athaiṣo 'gnaye vaiśvānarāya dvādaśakapālaḥ saṃvatsaro vā agnir vaiśvānara eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ priyayaivainaṃ tanvā samardhayaty atho ayātayāmatvāyaivāyātayāmā hi vaiśvānaraḥ śvetaṃ vāyave niyutvatā ālabheta tejaskāmo vāyur vā agnes tejas tasmād vāyum agnir anveti yad vāyave 'gneḥ satejastvāya yad vāyava ekadhā syād unmāduko yajamānaḥ syād yan niyutvate dvitīyatvāyātho dhṛtyā anunmādāya sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati yad vāyava ekadhā syād unmāduko yajamānaḥ syād yad eṣa prājāpatyo dvādaśakapālo dvitīyatvāyātho dhṛtyā anunmādāyāthaiṣa āgnāvaiṣṇava ekādaśakapālo 'gnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdhāthaiṣa ādityo ghṛte carur ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs tebhya eva procya svargaṃ lokam ety ādityā vā asmiṃl loka ṛddhā ādityā amuṣmin puroḍāśena vai devā asmiṃl loka ārdhnuvaṃś caruṇāmuṣminn asminn eva loke puroḍāśena ṛdhnoti caruṇāmuṣminn athaiṣo 'gnaye vaiśvānarāya dvādaśakapālo devāyatanaṃ vā agnir vaiśvānaro devāyatana eva pratiṣṭhāpyāgniṃ bibharty atho kāmo vai vaiśvānaro yatkāmo bhavati saṃ hāsmai sa kāmo namati //

ity uparikāṇḍe juhūmagrīyaḥ prathamaḥ prapāṭhakaḥ //MS_3,1.10//

dṛśāno rukma uruyā vibhātīti rukmaṃ pratimuñcate 'mṛtaṃ vai hiraṇyaṃ mṛtyor etad rūpaṃ yad agnir yat pāśo 'mṛtenaiva mṛtyum antardhatte 'thaite nirbādhā devāś ca vā asurāś cāspardhanta te devā etān nirbādhān apaśyaṃs tair asurān ebhyo lokebhyo nirabādhanta tan nirbādhānāṃ nirbādhatvaṃ tad etair eva nirbādhair yajamāno bhrātṛvyam ebhyo lokebhyo nirbādhata ekaviṃśatinirbādho bhavati pratiṣṭhityay upariṣṭān nirbādhaṃ bibharty adhastān nirbādhaṃ sādayati bhrātṛvyasya vinuttyai naktoṣāsā samanasā virūpā ity ahorātrābhyām evāgnim ādhatte dhāpayete śiśum ekaṃ samīcī ity etaṃ hy ete dhāpayete śiśum ekaṃ samīcī dyāvākṣāmā rukmo antar vibhātīty eṣa hy etayo rukmo 'ntar vibhāti devā agniṃ dhārayan draviṇodā iti prāṇā vai devā draviṇodāḥ prāṇair evāgnim udyachate viśvā rūpāṇi pratimuñcate kavir iti viśvā hi rūpāṇy agniḥ prāsāvīd bhadraṃ dvipade catuṣpadā ity āha prasūtyā eva vi nākam akśat savitā vareṇyā iti savitṛprasūta evāgniṃ bibharty anu prayāṇam uṣaso virājatīti tasmād uṣaso vyuṣṭim anv agnir ādhīyate suparṇo 'si garutmāṃs trivṛt te śiro gāyatraṃ cakṣur ity agner vā eṣā saṃbhṛtir agnim etat saṃbharati tasmāt saṃbharati tasmāt sarvair aṅgaiḥ paśur jāyate paśur hy agnir divaṃ gacha svaḥ patety āha svargasya lokasya samaṣṭyay athaite kramā devāś ca vā asurāś cāspardhanta te devā etān kramān apaśyaṃs tair asurān ebhyo lokebhyaḥ prāṇudanta tān anapajayyam ajayaṃs tad etair eva kramair yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudate 'napajayyaṃ ha jayati ṣaḍudyāvaṃ śikyaṃ bhavati ṣaḍ vā ṛtava ṛtubhir evāgniṃ parigṛhṇāty uparinābhi bibharty uparinābhi hy ātmanaḥ sadevaṃ sadeva eva devatā ātman bibharti yad adhonābhi bibhṛyād yoniṃ nirdahed atho 'vadhainaṃ ghātukaṃ syāt prakrāmati tasmād grāmyāḥ paśavaḥ prerate 'tha yat punar abhyāvartate tasmāt punaḥ samāvartanta ūrjā vā eṣa paśubhir utkrāmant sahotkrāmati punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe punarvatīr bhavanti samṛddhyai catasṛbhir abhyāvartate catuṣpādo vai paśavaḥ paśūn evāvarunddha itthaṃ paryāvartata evaṃ hi yajñaḥ paryāvartate 'tho amuṣya vā etad ādityasyāvṛtam anu paryāvartata ā tvāhārṣam antar abhūr ity antar hy eṣa etarhy ud uttamaṃ varuṇa pāśam asmad iti varuṇapāśam evonmuñcata ātmano 'hiṃsāyay agre bṛhann uṣasām ūrdhvo asthād iti jyotiṣaivainaṃ samardhayati haṃsaḥ śuciṣad vasur antarikṣasad iti sādayati sapta evainaṃ hotrāsu pratiṣṭhāpayaty atho sapta vā etena sāptāny agner ṛdhnoty ā saptamāt puruṣād annādo bhavati reto vā agnir antarikṣaṃ vai reto 'nuṣicyate yad adho nidadhyād adhṛtāḥ paśūnāṃ garbhāḥ prapādukāḥ syur atha yad upari sādayaty antarikṣasadam evainam akar garbhāṇāṃ dhṛtyai sūyate vā eṣo 'gnīnāṃ yaś cīyate tasmād eṣa āsandīsat sīda tvaṃ mātur asyā upasthā itīyaṃ vā agner yoniḥ sva evainaṃ yonau saṃveśayati tisṛbhir upatiṣṭhate trivṛd dhy agniḥ //MS_3,2.1//
agre : FN emended. Ed.: agne. cf. 2.7.8:85.14

athaitad vātsapram etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmārādhnot tad agner evaitena priyaṃ dhāma rādhnoty āgāmukam enaṃ priyaṃ bhavati vatsapriyaṃ vai bhālandanam āśayo 'dhyavadan stenā iti sa etat sūktam apaśyat te nādhivādam apājayat tenāpacitim agachat tad adhivādam evaitenāpajayaty apacitim eva gachati dvādaśabhir upatiṣṭhate dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe triṣṭubho bhavantīndriyasyāvaruddhyay anyedyuḥ prakrāmayaty anyedyur upatiṣṭhate yogakṣemaṃ vā etat prajānāṃ dādhāra tasmād yāyāvarā anyāḥ prajāḥ kṣemyā anyā atha yat prakramyopatiṣṭhate tasmād yāyāvaraḥ kṣemyam abhiprayāti tasmād yāyāvarasya kṣemyo 'nnaṃ babhūva yad ahaś ceṣyamāṇaḥ syāt tad ahar ubhayaṃ samasyet pra ca krāmed upa ca tiṣṭheta yogakṣemaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkta ud u tvā viśve devā iti viśve hīdaṃ devāḥ smo yan manuṣyā agne bharantu cittibhir iti yasmā eva cittāyāgnir ādhīyate tenainaṃ cittena samardhayati pred agne jyotiṣmān yāhīti jyotiṣaivainaṃ samardhayitvā pravāpayaty akrandad agniḥ stanayann iva dyaur ity anubrūyād yady akṣa utkṣveded īśvaro vā eṣa utkṣvedan yajamānasya prajāṃ paśūn nikṣvadas tat kraditam evāsyākar atho śamayitvaivāśiṣam āśāste samidhāgniṃ duvasyateti gāyatryā brāhmaṇasyādadhyād gāyatro hi brāhmaṇas triṣṭubhā rājanyasya traiṣṭubho hi rājanyo dvābhyāṃ gāyatrībhyāṃ vaiśyasya ye hi dve gāyatryau sā jagaty atho brahmaṇe vā etad viśam annaṃ karoti yadi bhasma pratipūryetāpsu praveśayed āpo vā agner yoniḥ sva evainad yonau dadhāti purīṣaṃ kuryāt paśukāmasya paśavo vai purīṣaṃ paśumān bhavatīṣṭakā vā saṃyuyāt tenāsya sarvā āgneyīr iṣṭakā bhavanty ūrjā vā eṣa paśubhir utsīdant sahotsīdati punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe bodhā me asya vacaso yaviṣṭheti bodhadvatībhyām upatiṣṭhate tasmāt prajāḥ suptvā punaḥ prabudhyante dvābhyām upatiṣṭhate dvipād yajamānaḥ pratiṣṭhityai //MS_3,2.2//
bharantu : FN emended. Ed.: bharanta. cf. 2.7.10:87.9, 3.3.8:40.14
yady : FN emended. Ed.: yad dhy. cf. KS.19.12:14.18

[Page III,18]
apeta vīta vi ca sarpatātā ity āha yamadevatyo vā ayaṃ loko yamo 'muṣya lokasyādhipatyam ānaśa yad yamād devayajanam aniryācyāgniṃ cinvītāyamadevatyo 'syāgniḥ syād asvargyo yad āhādād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asā iti yamād vā etenāsyā devayajanaṃ nirayāciṣṭa smṛte devayajane 'gniṃ cinute yamadevatyo 'syāgnir bhavati svarga ud u ghnanti yad evāsyā ayajñiyam amedhyaṃ tad udghnanti vyāmamātram udghnanty etāvad vai puruṣe vīryaṃ vīryasammite cīyate 'tho etāvān vai puruṣe mahimā mahimno 'varuddhyay avokṣati yad evāsyā udghnantaḥ krūram akraṃs tad akrūram akas tañ śamayaty atho āpo vā agner yoniḥ sva eva yonau cīyate 'gner bhasmāsy agneḥ purīṣam asīti sikatā nivapaty agner vā etad vaiśvānarasya bhasma yat sikatā sva eva bhasmaṃś cīyate yonir vai sikatā retā ūṣā yat sikatā nyupyoṣān nivapati yonau vā etad reto dadhāti tasmād yonau reto hitaṃ tasmād yone retaḥ prajāyate prajāpatiḥ prajā asṛjata tā vā ūṣebhya eva yoner asṛjata prajananaṃ vā ūṣāḥ prajanane vā etad agniś cīyata ime vai sahāstāṃ te viyatī abrūtām astu nau priyaṃ dhāma sahety āpo vā asyā yajñiyā medhyās tā amūr ūṣā amuṣyā yajñiyā medhyās ta ime yad āpaś coṣāś ca bhavanti yad evainayor yajñiyaṃ medhyaṃ tad avarunddhe 'tho anayor evainaṃ priye dhāman nidhatte saṃjñānaṃ vā ūṣā ubhaye vā etān paśavo 'bhisaṃjānate ye grāmyāḥ paśavo ye cāraṇyā ubhaye hainaṃ paśavo 'bhisaṃjānate catasraḥ prācīḥ sādayati catvāri vai chandāṃsi chandobhir vai devāḥ svargaṃ lokam āyaṃs te diśā ākramanta tā avlīyanta tā etābhir adṛṃhan yad etā upadhīyante diśāṃ dhṛtyai paśavo vā iṣṭakā gārhapatyaṃ vai paśavo 'nūpatiṣṭhante dve samīcī purastād upadadhāti dve samīcī paścād ubhayata evāsmai samīcaḥ paśūn upadadhāti paśūnāṃ parigṛhītyay aṣṭopadadhāty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis taṃ cinuta ekaviṃśatiḥ kāryā pratiṣṭhityai pratiṣṭhā hy ekaviṃśo 'tho ekaviṃśatividho hi gārhapatyas tricitikaḥ kāryas trayo vā ime lokā imān eva lokān āpnoti pañcacitikaḥ kāryaḥ pāṅkto yajño yāvān eva yajñas tam ālabdha caturbhiḥ saṃnivapati catvāri vai chandāṃsi chandobhir eva saṃnivapaty atho brahma vai chandāṃsi brahmaṇaiva saṃnivapati kṣatraṃ vā eṣo 'gnīnāṃ yaś cīyate kṣatraṃ ya ukhyo brahma yajur yad yajuṣā saṃnivapati brahmaṇā vā etat kṣatraṃ saṃnayati tasmād brahmaṇā kṣatraṃ saṃ caiti vi ca dvau vā etau vyāghrau saṃ padyete tā īśvarā aśāntau yajamānaṃ hiṃsitor yad āha bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti śamayaty eva śānta eva nyupyate yajamānasyāhiṃsāyay ṛtubhir vai pṛthivyā vīryam udyataṃ tad ṛtubhiḥ punar vimucyate yad āha prajāpatir viśvakarmā vimuñcatv iti prajāpatir evaināṃ viśvakarmā vimuñcati //MS_3,2.3//

athaitā nairṛtīs tisras tuṣapakvā bhavanty etad vai nairṛtam annasya yat tuṣāḥ kṛṣṇā bhavanty etad dhi nirṛtyā rūpam etāṃ diśaṃ haranty eṣā hi nirṛtyā dik tāḥ svakṛtā iriṇe parācīr nidadhāty etad vai nirṛtigṛhītaṃ pṛthivyā nirṛtigṛhīta eva nirṛtiṃ niravadayate prāṇam evāsya prathamayā muñcaty apānaṃ dvitīyayā vyānaṃ tṛtīyayātho tryakṣaro vai puruṣo yāvān eva puruṣas taṃ nirṛtyāḥ pāpmano muñcati nirṛtir vai karmaṇa upadraṣṭrikā tāṃ vā etat svena bhāgadheyena śamayitvātha savitṛprasūto 'gniṃ cinute yaṃ te devī nirṛtir ābabandheti jālam iṣṭakāsv adhyasyati nirṛtipāśam evonmuñcata ātmano 'hiṃsāyai //

     yad asya pāre rajaso mahaś citraṃ jyotir ajātaya /
     tan naḥ parṣad ati dviṣo 'gne vaiśvānaraḥ // svāhety apaḥ pariṣiñcan paryeti nirṛtyā ananvavāyāya bhūtyai namā ity uktvāvartate bhūtir eva bhūtvāvartata ātmano 'hiṃsāyay anapekṣamāṇā āyanti nirṛtyā ananvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva nirṛtiṃ niravadayanta indriyena vā eṣa vīryeṇa vyṛdhyate yo nairṛtīr upadhatte niveśanaḥ saṃgamano vasūnām ity aindryā gārhapatyam upatiṣṭhata indriyeṇaivātmānaṃ samardhayati triṣṭubhopatiṣṭhata ojo vai vīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati gārhapatyo 'gre cīyate pratiṣṭhityai gārhapatye vai devāḥ pratiṣṭhāya prāñcaḥ svargaṃ lokam abhijayanta āyan yāvān puruṣa ūrdhvabāhus tāvatā veṇunā vimimīta etāvad vai puruṣe vīryaṃ vīryeṇaiva vimimīte 'tho etāvān vai puruṣe mahimā mahimno 'varuddhyai yo vai vanaspatīnāṃ phalagrahitamaḥ sa eṣāṃ vīryavattamo venur vai vanaspatīnāṃ phalagrahitamaḥ sa eṣāṃ vīryavattamo 'nnaṃ vai phalam annam arko 'rko 'gnir arkeṇa vā etad annam arkam agniṃ vimimīte sapta puruṣān pramimīte saptabhya eva puruṣebhyo lokaṃ vindaty ā saptamāt puruṣād annādo bhavaty aratnimātraṃ pakṣayor atyupadadhāti pakṣaṃbṛhad dhi vayaḥ ṣaḍbhiḥ kṛṣati ṣāḍ vā ṛtava ṛtubhir eva kṛṣatīttham abhyāvartanta kṛṣaty eṣā hi devānām āvṛd atho amuṣya vā etad ādityasyāvṛtam anuparyāvartante tisrastisraḥ sītāḥ saṃpādayati trivṛd dhy agnir dvādaśa sītā bhavanti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarasya vā eṣa vidhām anuvidhīyata iyaṃ vā abibhed agnir mātidhakṣyatīti yat kṛṣaty asyā vā etad dviguṇaṃ kriyate 'natidāhāyātho pṛthivyā vā etad dviguṇenāgner vīryam udyachanta etāṃ diśam utsṛjanty eṣā hi devānāṃ dig atho svargam evaināṃ lokam anūtsṛjanti //MS_3,2.4//
parṣad : FN Correcturen und Conjecturen zu dem ganzen Werk.

kṛṣṭe vapati kṛṣṭe hy oṣadhayaḥ kṣepiṣṭhaṃ pratitiṣṭhanty annasyānnasya vapaty oṣadhīnām ṛgbhir brahma vā ṛg brahmaṇaivāsmā annādyam avarunddhe caturdaśabhir vapati dvādaśa māsāḥ saṃvatsaro 'tha ya ete caturdaśe ahorātre evaite tat saṃvatsareṇa ca vāvāsmā etad ahorātrābhyāṃ cānnādyam avarunddhe 'nnaṃ vai phalam annam arko 'rko 'gnir arkeṇa vā etad annam arkam agniṃ vapati yasyānnasya nivapati yat tasyāśnīyād yāny avaruddhāni tair vyadhyetedhme tasyāpikuryād atho tan manasā dhyāyet tenaiva tad avarunddhe yadi sarvaṃ na saṃvinded yavān madhūdyutān vaped yad yavā grāmyaṃ tenānnādyam avarunddhe yan madhv āraṇyaṃ tena tenaiva tad ubhayam avarunddhe 'thaite saṃbhārā digbhyo vā etat pṛthivyā ūrjaṃ saṃbharaty ūrjy agniś cīyate yāṃ janatāṃ kāmayeta kṣodhukā syād itīṣam ūrjam aham ita ādīti tasyā ardhād ādadīta kṣodhukā ha sā janatā bhavati kāmaṃ kāmadughe dhukṣvety abhimṛśati tenāsya sarvā iṣṭakāḥ kāmadughā bhavanty uttaravediṃ nivapaty uttaravedim ity evāsyāgniś cīyate 'tho yajñaparuṣo 'nantarhityay agnir vā eṣa nyupyate yad uttaravedir yad uttaravediṃ nyupyāgniṃ cinoty agnau vā etad agniś cīyate 'gne tava śravo vapā iti sikatā nivapaty etā vai vaiśvānarīr iṣṭakā aparimitā etad agner aparimitaṃ cīyate 'gner vā etad vaiśvānarasya sūktam eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ priyāyāṃ vā etat tanvām agniś cīyate satanūr arko nidhīyate lomaśaṃ vā etac chandaḥ paśavyam ūnātiriktaṃ prajananāyāśītyakṣaram etena vai devāḥ svargaṃ lokam āyaṃs tad asyāśītyakṣaratvaṃ samudraṃ vā etac chando yoniḥ samudraḥ somo retodhā yat saumībhyāṃ vyūhati yonau vā etad reto dadhāti tasmād yonau reto hitam āpyānavatī bhavatas tasmād yonau retā āpyāyate chandobhir vā agnir uttaravedim abhiprahriyate yā agnau prahriyamāṇe 'nvāhus tāṃ tarhi manasā dhyāyec chandobhir evainam uttaravedim abhipraharati manasānvāhāniruktam iva hy etad avyāvṛttaṃ vyāvṛtaṃ pāpmanā bhrātṛvyeṇa gachaty aśvaṃ purastān nayanti rakṣasām apahatyay ākramayanti ya evainena bhrātṛvyaḥ sadṛṅ taṃ vajreṇāvabādhante prāñcaṃ prakramayanti ya evainaṃ bhrātṛvyo 'ti taṃ vajreṇa praṇudate pratyañcam abhyāvartayanti ya evainaṃ bhrātṛvyo 'nu taṃ vajreṇa pratinudate tad bhrātṛvyasya vā eṣa vinodaḥ kṛṣṇo vai bhūtvāgnir aśvaṃ prāviśat sa etad agachad yatra mṛgaśapho yad aśvam ākramayanti yad evātrāgner nyaktaṃ tasyāvaruddhyai //MS_3,2.5//

tapo yonir asīti puṣkaraparṇam upadadhāti yonir vā eṣo 'gner yat puṣkaraparṇaṃ nābhir vadhakaḥ sayonir eva sanābhiś cīyata iyaṃ vā abibhed agnir mātidhakṣyatīti yat puṣkaraparṇam upadadhāty asyā anatidāhāyādhastānnābhi sādayaty oṣadhīnāṃ pratiṣṭhityay atho ye 'psv agnayas tān evāvarunddhe prajāpatiḥ prajā asṛjata yāḥ purā brahmaṇo 'sṛjata tābhir nārādhnod atha yā brahmamukhā asṛjata tābhir arādhnod yad brahma jajñānaṃ prathamaṃ purastād iti rukmam upadadhāty ṛddhyay ṛdhnoty evātho mithunatvāya na pṛthivyām agniś cetavyo nāntarikṣe na divīty āhur amṛtaṃ vai hiraṇyam amṛte vā etad agniś cīyate śmaśānacito vā ete cīyante cityāṃcityāṃ hiraṇyaśakalam upāsyati tena vā eṣo 'śmaśānacit tena svargo 'thaiṣa puruṣo hiraṇyayo yajamānalokam evaiṣa dādhāraiṣa ha tv eva yajamāno 'gnināmuṣmiṃl loke samyaṅ yasyaiṣa upadhīyate 'tho madhye jyotir eva cīyate drapsaś caskanda pṛthivīm anu dyām ity abhimṛśati hotrāsv evainaṃ pratiṣṭhāpayaty athaitāni sarpanāmāni mṛtyur vai sarpanāmāni yad upadadhyāt pramāyukaḥ syāt tasmād anudiśati some vā ekā tviṣir vyāghra ekā sarpa ekā tā evāvarunddhe vāmadevasya rākṣoghnena vyāghārayaty etena vai vāmadevaḥ kusitāyyāḥ śirā ādīpayad rakṣasām apahatyai pañcabhir vyāghārayati pāṅkto yajño yāvān eva yajñas tam ālabdhātho yāvān eva yajñas tasmād rakṣāṃsy apahanty athaite srucau kārṣmaryamayīṃ dakṣiṇataḥ sādayati rakṣasām apahatyai dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsaṃs tāni kārṣmaryeṇaivāpāghnata yat kārṣmaryamayīṃ dakṣiṇataḥ sādayati rakṣasāmapahatyai ghṛtasya pūrṇā bhavaty eṣā vā agneḥ priyā tanūr yad ghṛtaṃ priyayaivainaṃ tanvā samardhayati gāyatryā sādayati tejo vai gāyatrī brahmavarcasaṃ teja eva brahmavarcasam avarunddha audumbarīm uttarataḥ sādayati dadhnaḥ pūrṇām ūrg vā udumbaro 'nnaṃ dadhy ūrjy evāsyānnaṃ dadhāti triṣṭubhā sādayaty ojo vai vīryaṃ triṣṭub oja eva vīryam avarunddhe pūrṇe sādayaty akṣite yajamānalokam upatiṣṭhete mūrdhanvatībhyāṃ sādayati mūrdhanyo 'sānīti virājy agniś cetavyā ity āhuḥ srucau vai virājau yat srucā upadadhāti virāji vā etad agniś cīyate 'thaiṣā svayamātṛṇṇeyaṃ vai prathamā svayamātṛṇṇāntarikṣaṃ dvitīyāsau tṛtīyemān eva lokān upadhatte 'śvam upaghrāyya sādayati prajāpaticita evāsya bhavaty atho prāṇānām utsṛṣṭyai bhūr asīti prācīm udūhed yady enaṃ bhrātṛvyo 'tīva syād bhūmir asīti pratīcīṃ yady anv aditir asi bhūmir asīti tiraścīṃ yadi sadṛṅṅ iyaṃ vā aditir anayā vā etad yajamāno bhrātṛvyaṃ prabhūtaṃ praṇudate 'nayā pratinudate 'nayā vinudate tad bhrātṛvyasya vā eṣa vinodaḥ kāṇḍātkāṇḍāt prarohantīti dūrveṣṭakām upadadhāty oṣadhīnāṃ pratiṣṭhityai kāṇḍātkāṇḍād dhy eṣā pratitiṣṭhati paśavo vā iṣṭakā na vai paśavā āyavase ramante yad dūrveṣṭakām upadadhāty āyatanam iva vā etat kriyate paśūnāṃ yatyay athaiṣā vāmabhṛd dviryajur yajamānalokam anyena dādhāra bhrātṛvyalokam anyena vṛṅkta etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata tad vāmabhṛto vāmabhṛttvaṃ chandāṃsi vai devānāṃ vāmaṃ paśavaś chandāṃsy evaitayā vāmaṃ paśūn yajamāno bhrātṛvyasya vṛṅkte 'thaite retaḥsicav iyaṃ virāḍ asu svarāḍ asā eva retaḥ siñcatīyaṃ prajanayaty agnir atyannādo bhavati yasyaite upadhīyete yadi putrī cinvīta prathamāyāṃ cityām anyām upadadhyād uttamāyām anyāṃ retasaḥ siktasya parigṛhītyai yady aputraḥ prathamāyāṃ cityām ubhe upadheye samyañcau hi bhūtvā retaḥ siñcataḥ //MS_3,2.6//
pratitiṣṭhati : FN emended. Ed.: pratitiṣṭhatīti

athaitā viśvajyotiṣa eṣu vā etal lokeṣu jyotiṣmantam agniṃ nidhatte 'tho prāṇānāṃ vidhṛtyay athaiṣā tryālikhiteme vai lokās tryālikhitemān eva lokān upādhatta ubhaye vā etām upādadhata devāś ca vā asurāś copariṣṭāllakṣmāṇaṃ devā upādadhatādhastāllakṣmāṇam asurās tato devā abhavan parāsurā upariṣṭāllakṣmāṇam upadadhīta bhrātṛvyavān yo vāsya priyaḥ syāt tasya bhavaty ātmanā parāsya bhrātṛvyo bhavaty eṣa vā asapatneṣṭakāsapatno bhavati ya etām upadhatte 'tho devalakṣmaṃ vā eṣā devalakṣmam evopadhatte yā sokhāyā adhi mṛd uñśiṣyate tasyā etāṃ kuryāt tenāsya sarvā āgneyīr iṣṭakā bhavanty athaiṣa kūrmaḥ śmaśānacito vā ete cīyante jīvaḥ kūrma upadheyas tena vā eṣo 'śmaśānacit tenotpātī paśūnāṃ vā eṣa medha etaṃ vai medhaṃ paśyanta enaṃ paśavo 'muṣmiṃl loka upatiṣṭhante pratyañcaṃ sādayati pratyañco hi paśavo medham upatiṣṭhate dyāvāpṛthivīyayā sādayati dyāvāpṛthivī hi paśavo 'nūpatiṣṭhante paśubhir evainaṃ samyañcaṃ dadhāti viṣṇor nābhyām agniś cetavyā ity āhuḥ prādeśamātram ulūkhalaṃ kāryam etāvān vai viṣṇur viṣṇor vā etan nābhyām agnis cīyata ūrjy agniś cetavyā ity āhur ūrg vā udumbaro yad audumbaram ulūkhalaṃ bhavaty ūrji vā etad agniś cīyate vaiṣṇavyā sādayati vaiṣṇavaṃ hy ulūkhalaṃ svayaiva devatayāthaiṣokhā pṛthivyā vā etad ojo vīryaṃ saṃbhriyata ojo vā etad vīryaṃ madhyato 'gner dhīyate 'tho madhye jyotir eva cīyate yad riktām avekṣeta kṣodhuko yajamānaḥ syād atha yat pūrṇām avekṣate tathā hākṣodhuko bhavati sikatābhiḥ pūrayitavyāgner vā etad vaiśvānarasya bhasma yat sikatāḥ svenaivaināṃ bhasmanā prīṇāti dadhnaḥ pūrayitavyorg vai dadhy ūrjam evāvarunddhe hṛtasya pūrayitavyaiṣā vā agneḥ priyā tanūr yad ghṛtaṃ priyayaivainaṃ tanvā samardhayati madhoḥ pūrayitavyā hāsya prajāyāṃ madhavyo jāyate vyṛdhyaindriyāṇi vai paśuśīrṣāṇy ayajñiyāny amedhyāni yac chidreṣu hiraṇyaśakalāny apy asyatīndriyeṇaivaināni vīryeṇa samardhayati medhyāny enāni yajñiyāni karoty ardhaṃ vai puruṣaḥ sahasrasya yachanty ardham itare paśavas tasmād etan madhyata upadadhāty abhitā itarāṇi paśoḥ savīryatvāyātho sāyatanatvāya yaṃ kāmayeta paśumānt syād iti tasya samīcīnāni paśuśīrṣāṇy upadadhyāt samīca evāsmai paśūn upadadhāti paśumān bhavaty atha yaṃ kāmayetāpaśuḥ syād iti tasya viṣūcīnāni paśuśīrṣāṇy upadadhyād viṣūca evāsmai paśūn upadadhāty apaśur bhavaty etā vai sāhasrīr iṣṭakāḥ paśviṣṭakās tāḥ somadakṣaḥ kauśreyo vidāṃcakāra tāḥ śyāparṇāyopadadhau sa sahasraṃ paśūn prāpa pra sahasraṃ paśūn āpnoti yasyaitā upadhīyante yaviṣṭho vai nāmaiṣo 'gnis tasmāc cinvītāntarā na vyetavai yad vīyāt prāṇān asya yuvetotsargair upatiṣṭhata āraṇyān eva paśūñ śucam anūtsṛjati //MS_3,2.7//
etal : FN emended. Ed.: etaṃl
cinvīta : FN emended. Ed.: cinvata

puruṣaśīrṣam upadadhāty eṣa hi paśūnāṃ vīryavattamo vīryam asmin dadhāty ekam upadadhāty ekadhāsmin vīryaṃ dadhāti sauryā puruṣaśīrṣam abhijuhoti svargasya lokasya samaṣṭyai saurī vā eṣā satī maitrāvaruṇy ahar vai mitro rātrir varuṇo 'horātrayor eva pratitiṣṭhaty ardhaṛcābhyāṃ juhotīyaṃ vā ardhaṛco 'sā ardhaṛco 'nayor eva pratitiṣṭhaty atha yad ekaya ṛcā dvir juhoti tasmād ekaḥ san puruṣo dvipād yad vā etat kiṃcākar yoniṃ vā etad vyakar yad etā apasyāḥ sādayati tasminn eva yonau reto dadhātīyaṃ vā abibhed agnir mātidhakṣyatīti saitā iṣṭakā apaśyad atho āhuḥ prajāpatir apaśyad iti tā upādhatte yad etā upadhīyante 'syā anatidāhāya yad id annam iti hovāceyaṃ ya etā upadadhātā ity annādo bhavati yasyaitā upadhīyante tasmād retasaḥ siktād eṣa paśuḥ saṃbhavati yad etāś chandasyāḥ paśavo vai chandāṃsi yad dakṣiṇata upadadhyād abhīpataḥ prajā varuṇo gṛhṇīyād atha yad uttarata upadadhāty apavāhata evāthaitāḥ prāṇabhṛtas tasmin paśau saṃbhūte prāṇaṃ cakṣuḥ śrotraṃ vācaṃ tāni dadhāty akṣṇayā sādayati paśuṃ vā etad ākramayati tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti daśabhirdaśabhir vā atā iṣṭakābhir ṛṣaya ārdhnuvaṃs tā ṛddhīr ṛdhnoti yasyaitā upadhīyante 'thaitāḥ saṃyato reto vā etat sicyate yad agniś cīyate yad etā upadhīyante retasaḥ siktasya saṃyatyai lokaṃ pṛṇa chidraṃ pṛṇety eṣā vā achidreṣṭakā achidrā vā etayā citayaś cīyanta indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī ojasā vā etad vīryeṇāgniś cīyate tā asya sūdadohasā iti paruṣiparuṣy eva rasaṃ dadhāti somaṃ śrīṇanti pṛśnayā ity annaṃ vai pṛśny annam evāvarunddhe janman devānāṃ viśā ity āha prajātyā eva triṣv ā rocane diva iti savanāni vai tṛṇi rocanāni savanacitam evainam akar anuṣṭub vā eṣā vāg vā anuṣṭup prāṇo vai vāg yad eṣā sarvā iṣṭakā anusaṃcarati tasmāt prāṇaḥ sarvāṇy aṅgāny anusaṃcaraty āgneyī vā eṣā varṇena svena vā etac chandasāgniś cīyate nādhvaryuḥ san nārttim ārchati ya evaṃ veda //MS_3,2.8//

utsannayajño vā eṣa yad agniś cityaḥ ko ha tad veda yad etasya kriyate yan nāśvinau vai devānāṃ bhiṣajā akḷptasya kalpayitārau yad etā āśvinīr upadhīyante 'kḷptasya kḷptyai pañcopadadhāti pāṅkto yajño yāvān eva yajñas tam ālabdhātho yāvān eva yajñas tam acīkḷpad athaitā āśvinīr ṛtavyā anūpadhīyante retase vā etat siktāya ṛtūn upādhāt tasmāt sarveṣv ṛtuṣu reto hitaṃ tasmāt sarvān ṛtūn reto 'nuprajāyate 'thaitā ṛtavyā vāyavyā anūpadhīyante tasmāt sarvān ṛtūn vāyur anvāvarīvarty athaitā vāyavyā apasyā anūpadhīyante tasmāt paśavo nānāvratāḥ santo 'pa evābhi savratāś catasraḥ purastād upadadhāti caturvidhaṃ hi śiraḥ prāṇaś cakṣuḥ śrotraṃ vāṅ mūrdhanvatībhiḥ sādayati mūrdhanyo 'sānīti pañcapañcābhitā upadadhāti paśoḥ savīryatvāyātho sāyatanatvāya tasmāt paśuḥ paścād varīyāñ śroṇimattaras tasmād u prāṅ saṃhāna indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity antarikṣaṃ vā eṣā citir antarikṣam imāḥ prajā indrāgnī vai devānām ojobhṛtav ojo vīryam indrāgnī ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate 'thaitā diśyā devā vai svargaṃ lokam āyaṃs te diśā ākramanta tā avlīyanta tā etābhir adṛṃhan yad etā upadhīyante diśāṃ dhṛtyai pañcopadadhāti pāṅkto yajño yāvān eva yajñas tam ālabdha daśaitāḥ purastāt sādayati daśākṣarā virāḍ virāṭ khalu vai cakṣur jyotiś chandasāṃ cakṣur vā etaj jyotiḥ purastāt paśor dadhāti tasmād idaṃ purastāc cakṣur atho annaṃ vai virāḍ annaṃ vā etan mukhato dadhāti mā chandaḥ pramā chandaḥ pratimā chandā itīyaṃ vai māntarikṣaṃ pramāsau pratimemān eva lokān upadhatte 'tho devachandasāni vā etāni devachandasāny evopadhatte dvādaśadvādaśābhitā upadadhāti tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī bṛhatī khalu vai chandasāṃ svārājyam ānaśe gachati svārājyaṃ yasyaitā upadhīyante paśavo vai bṛhatī paśavo madhyamā citis tasmād etasyāṃ cityām etā upadhīyanta ādityadhāmāno vā uttare prāṇā aṅgirodhāmāno 'dhare mūrdhāsi rāḍ iti ya uttare prāṇās tān etābhir dādhāra yantrī rāḍ iti ye 'dhare prāṇās tān etābhir dādhāra tad eṣāṃ vāvaitāḥ prāṇānāṃ vidhṛtyai samāvadbhājaḥ sādayati samāvadbhājo hīme prāṇāḥ prāṇānāṃ vidhṛtyai yaṃ dviṣyāt tasyākṣṇayā sādayet prāṇān asya mohayati pramāyuko bhavati mūrdhanvatībhiḥ sādayati mūrdhanyo 'sānīti //MS_3,2.9//

trivṛdvatīṃ purastāt sādayati trivṛd vai yajñamukhaṃ mukhato vā etad yajñamukhaṃ dadāti saptadaśavatīṃ dakṣiṇato 'nnaṃ vai saptadaśo 'nnaṃ vā etad dakṣiṇato dadhāti tasmād dakṣiṇena hastenānnam adyate tasmād dakṣiṇo 'rdha ātmano vīryavattaras tasmād dakṣiṇam ardhaṃ vayāṃsy anuparyāvartante pañcadaśavatīm uttarata ojo vai pañcadaśa ojo vā etad uttarato dadhāty ekaviṃśavatīṃ paścāt pratiṣṭhityai trivṛdvatīṃ purastāt sādayati trivṛd vai yajñamukhaṃ mukhato vā etad yajñamukhaṃ dadhāti pañcadaśavatīṃ dakṣiṇataḥ sādayati saptadaśavatīm uttarataḥ pakṣayoḥ savīryatvāyātho sāyatanatvāya tasmād ubhābhyāṃ hastābhyām annam adyate 'tho vajro vai pañcadaśo vajreṇa vā etad yajamāno bhrātṛvyam ubhayato nirbhajaty ekaviṃśavatīṃ paścāt pratiṣṭhityai pratiṣṭhā hy ekaviṃśo 'rkasya vā eṣa vidhām anuvidhīyate 'nnam akro 'nnādo bhavati yasyaitā upadhīyante 'gner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti spṛto vai nāmaitā iṣṭakā etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇod yadyad evaitābhir yajamānaḥ kāmayate tattat spṛṇoty ekayāstuvata prajā adhīyanteti sṛṣṭayo vai nāmaitā iṣṭakā etābhir vai prajāpatir yadyad akāmayata tattad asṛjata yadyad evaitābhir yajamānaḥ kāmayate tattat sṛjate agne jātān praṇudā naḥ sapatnān iti purastāt sādayati ya eva jātāḥ sapatnās tān etayā praṇudate praty ajātān jātavedo nudasveti paścād ya eva jātāḥ sapatnās tān etayā pratinudate tad bhrātṛvyasya vā eṣa vinodaś catuścatvāriṃśī stomo varco draviṇam iti dakṣiṇataḥ sādayati ṣoḍaśī stomā ojo draviṇam ity uttarataś catuścatvāriṃśadakṣarā vai triṣṭub vajras triṣṭub vajraḥ ṣoḍaśī savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati purīṣavatīṃ madhyataḥ sādayati purīṣam iva hīdaṃ madhyataḥ paśoḥ purīṣaṃ madhyam ātmanaḥ sātmānam evāgniṃ cinute 'thaitā virājo vāg vai virāṭ paśavo vā etā iṣṭakāḥ paśuṣu vā etad uttamāṃ vācaṃ dadhāti tasmāt paśumān uttamāṃ vācaṃ vadati //

ity uparikāṇḍe dṛṣāno nāma dvitīyaḥ prapāṭhakaḥ //MS_3,2.10//

[Page III,32]
athaitāḥ stomabhāgā etāṃ vai bṛhaspatir asurebhyo 'dhi yajñasya pratiṣṭhām āharad yad etā upadhīyante yajñasya pratiṣṭhityai yajño vai devānām apadyata taṃ devāḥ stomabhāgābhiḥ pratyudastabhnuvan yad etā upadhīyante yajñasyottabdhyai prajāpatir vā etat pṛthivyā agnes tejaḥ samabharat tad agner evaitat tejaḥ saṃbhriyate 'thaitā nākasado nākaṃ ha vā asmā agniṃ cikyānāya bhavati na vai tatra kiṃ cana jagmuṣe kaṃ tasmān nākasado nākasatsu pañcacūḍā adhyupadadhāti svargasya lokasya samaṣṭyay eṣa ha tv eva yajamānaḥ patnībhir agnināmuṣmiṃl loke samyaṅ yasyaitā upadhīyante 'tho madhye jyotir eva cīyata etā vā amuṣmiṃl loke yajamānasya patnīs tasmād agnicitā strī nopetyerṣyā hi sā paścāt prācīm uttamām upadadhāti paścād dhy etaṃ prācī patny anvāste 'thaitāḥ kḷptayaḥ prajāpatiḥ prajā asṛjata tā enaṃ sṛṣṭā atyamanyanta sa prajāpatir etā iṣṭakā apaśyat tā upādhatta tato vā akalpata yad etā upadhīyante prajānāṃ kḷptyay athaitā vṛṣṭisanayo vṛṣṭir vai devebhyo 'nnādyam apākrāmat tata idaṃ sarvam aśuṣyat te devāḥ prajāpatim evopādhāvan sa prajāpatir etā iṣṭakā apaśyat tā upādhatta tebhyo vṛṣṭim annādyam avārunddha yad etā upadhīyante vṛṣṭyā annādyasyāvaruddhyay āvapanaṃ vā uttamā citir anyāanyā iṣṭakā upadadhāty anyānanyān evāsmai paśūn prajanayati prāṇo vai svayamātṛṇṇāyur vāyavyā samīcī upadadhāty āyuś caiva prāṇaṃ ca sayujā akar atho samīcīnābhyāṃ hy āyuṣā ca prāṇena ca bhuñjate prāṇo vai svayamātṛṇṇā tām uttamām upadadhāty uttamaṃ hy āyur yad anyām uttarām upadadhyāt prāṇam asyāpidadhyāt pramāyukaḥ syāt tasmāt tām uttamām upadadhāty uttamaṃ hy āyuḥ //MS_3,3.1//

athaiṣā chandaścitiś chandāṃsi vai devānāṃ vāmaṃ paśavaś chandāṃsy evaitayā vāmaṃ paśūn yajamāno 'varunddha etāṃ vai yajñasenaś caitra upadadhe sa ānardha ṛdhnoti ya etām upadhatte gāyatrībhiḥ purastāt sādayati tejo vai gāyatrī brahmavarcasaṃ teja eva brahmavarcasam avarunddhe tisra upadadhāti trivṛd dhy agnir mūrdhanvatībhiḥ sādayati mūrdhanyo 'sānīti triṣṭubbhir dakṣiṇata ojo vai vīryaṃ triṣṭub oja eva vīryam avarunddhe jagatībhiḥ paścād jāgatāḥ paśavaḥ paśūn evāvarunddhe 'nuṣṭubbhir uttarato 'nuṣṭub vai sarvāṇi chandāṃsi sarvāṇy evāsya chandāṃsy upahitāni bhavanty atha paṅktīr atha bṛhatīr athoṣṇiho 'tha kakubho 'tha virāja evam asya yathāpūrvaṃ chandāṃsy upahitāni bhavanti dvipadā uttamāḥ sādayati dvipād yajamānaḥ pratiṣṭhityai chandāṃsi vai devānāṃ vāmaṃ paśavo yajamānāyatanaṃ vā āhavanīyo bhrātṛvyāyatanaṃ dhiṣṇyā yat paścopadadhyād bhrātṛvyāyatane vāmaṃ paśūn dadhyād atha yat pura upadadhāti yajamānāyatane vā etad vāmaṃ paśūn dadhāty aṣṭopadadhāty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis taṃ cinute 'ṣṭau gāyatrībhiḥ purastād bahiḥpavamānasyopadadhyād yady enaṃ bhrātṛvyo 'tīva syād ekādaśa triṣṭubbhiḥ purastān mādhyaṃdinasya pavamānasya dvādaśa jagatībhiḥ purastād ārbhavasya pavamānasyaitā eva paścāt pavāmanānām upadadhyād yady enaṃ bhrātṛvyo 'tīva syāt prāṇo vai pavāmāno 'gnes tejaḥ pavamānas tejasā vā etad yajamāno bhrātṛvyaṃ prabhūtaṃ praṇudate tejasā pratinudate tejasā vinudate tad bhrātṛvyasya vā eṣa vinodo jānudaghnaṃ prathamaṃ cinvānaś cinvīta gāyatrīcitaṃ nābhidaghnaṃ dvitīyaṃ cinvānaś cinvīta triṣṭupcitaṃ cubukadaghnaṃ tṛtīyaṃ cinvānaś cinvīta jagaccitaṃ yaj jyāyāṃsaṃ citvā kanīyāṃsaṃ cinvīta kanīyāṃsaṃ yajñakratum upeyāt kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyaṃ pāpīyānt syād atha yat kanīyāṃsaṃ citvā jyāyāṃsaṃ cinute jyāyāṃsam eva yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty eṣā vā agner uttaravatī nāma citir uttaramuttaraṃ śvaḥśvaḥ śreyān bhavati ya evaṃ veda //MS_3,3.2//

pañcacitikaḥ kāryaḥ pāṅkto yajñaḥ pāṅktāḥ paśavas tasmāt pañcacitikaḥ pañca citayaḥ pañca purīṣāṇi tad virājaṃ saṃpadyate tad yad virājaṃ saṃpadyate tad agneḥ stotraṃ kāryaṃ yat pañcacitikaḥ syād iyād virājo yad daśacitika iyād yajñāc ca paśubhyaś ca yat pañcacitikas tena yajñāc ca paśubhyaś ca naity atha yat pañca citayaḥ pañca purīṣāṇi tena virājo naiti tad ubhābhyāṃ vāvāsmā etad varṇābhyāṃ paśūn avarunddhe yad eṣāṃ pāṅktaṃ yac ca vairājaṃ dvyakṣaraṃ loma dvyakṣarā tvag dvyakṣaraṃ māṃsaṃ dvyakṣaram asthi dvyakṣaro majjā tad daśa daśākṣarā virāḍ vairājāḥ paśavaḥ paśūn evāvarunddhe pañcacitikaḥ kārya ime vai lokās tisraś citayo yajamāno dve yajamānaṃ vā etad eṣu lokeṣu pratiṣṭhāpayām akaḥ kā prathamā citiḥ kiṃ purīṣam ity āhur iyaṃ vāva prathamā citir oṣadhayaḥ purīṣaṃ kā dvitīyā citiḥ kiṃ purīṣam ity āhur antarikṣaṃ vāva dvitīyā citir vayāṃsi purīṣaṃ kā tṛtīyā citiḥ kiṃ purīṣam ity āhur asau vāva tṛtīyā citir nakṣatrāṇi purīṣaṃ kā caturthī citiḥ kiṃ purīṣam ity āhur yajño vāva caturthī citir dakṣiṇā purīṣaṃ kā pañcamī citiḥ kiṃ purīṣam ity āhur yajamāno vāva pañcamī citiḥ prajā purīṣam etāvad vā asti yāvad evāsti tat spṛṇoti tad avarunddhe 'thaitā ṛtavyāḥ saṃvatsaro vā agnir vaiśvānara eṣā vā agneḥ priyā tanūr yad vaiśvānaras tasya vā ahorātrāṇy eveṣṭakā upadhīyante dvedve upadadhāti pratiṣṭhityay avakām upāsya sādayati śāntyā anirdāhāya catasro madhyamāyāṃ cityām upadadhāty apratiṣṭhitam iva hy antarikṣaṃ pratiṣṭhityai dvādaśopadadhāti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vā agnir vaiśvānara eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ priyāyāṃ vā etat tanvām agniś cīyate satanūr arko nidhīyate 'gner antaḥśleṣo 'sīty etasya ha tv evāgniḥ saṃśliṣṭo yasyaitā upadhīyante saṃśliṣṭo vā etasyāgnir yasyaitā upadhīyante kalpetāṃ dyāvāpṛthivī iti kalpate ha vā asmā agniṃ cikyānāya pra samānānāṃ jyaiṣṭhyam āpnoti ya evaṃ veda saṃ vā etad agnim inddhe yac cinoti taṃ dīpayaty eva ṛtavyābhiḥ //MS_3,3.3//

tamo vai svargaṃ lokam antarā tiṣṭhaty etā vai jyotiṣmatīr iṣṭakā yad dhiraṇyaśakalaiḥ prokṣati vivāsayati vā etad yajamānāya jyotir asmin dadhāti sahasraṃ bhavanti sāhasro vai prajāpatiḥ prajāpatim evāpnoti yāvad vai sahasraṃ tāvad ito 'sau lokaḥ svargasya lokasya samaṣṭyaīmā me agnā iṣṭakā dhenavaḥ santv iti dhenavo vai nāmaitā iṣṭakā etābhir vai prajāpatir yadyad akāmayata tatad aduha yadyad evaitābhir yajamānaḥ kāmayate tattad duha ṛtuṣṭhāḥ stha ṛtāvṛdhā ity ṛtuṣṭhā evainā akṛta ṛtāvṛdho ghṛtaścyuto madhuścyutā iti ghṛtaścyuta evainā akṛta madhuścyuta ūrjasvatīḥ payasvatīr ity ūrjasvatīr evainā akṛta payasvatīḥ svadhāyinīḥ kulāyinīr iti kulāyinīr hy etā virājo nāma kāmadughā iti yatra vā ado devebhyaḥ kāmadughāḥ kāmam aduhra tad etā api duduhre tat puṣṭim evaitābhir avarunddhe 'mutrāmuṣmiṃl loka ity amuṣmai hi lokāyāgniś cīyate rudraṃ vai devā yajñād antarāyaṃs tān āyatayābhiparyāvartata tasmād vā abibhayus te devāḥ prajāpatim evopādhāvan sa prajāpatir etañ śatarudriyam apaśyat tenainam aśamayat tad ya evaṃ veda vedāha vā enaṃ prajāpatir nainam eṣa devo hinasti yatra rudraḥ prajāḥ śamāyeta tad udaṅ paretyetad eva vadaṃś cakramyeta svāyāṃ vā etad diśi svena bhāgadheyena rudraṃ śamayati jānudaghne prathamaṃ juhoty asyā evainaṃ tena śamayati nābhidaghne dvitīyam antarikṣāt tena chubukadaghne tṛtīyaṃ divas tena trir juhoti trayo vā ime lokā ebhyo vā etal lokebhyo rudraṃ śamayati trir amutaḥ punaḥ pratyavahāraṃ juhoti yān eveto rudrān yajati tān amuto 'vayajati trir ito juhoti trir amutas tat ṣaṭ ṣaḍ vā ṛtavas ṛtubhyo vā etad rudram avayajati samāvañśo vibhājaṃ juhoti samāvadbhājo hi rudrāṇāṃ bhāgā dvāsāhāni juhoti dvāsāhair vai sa tam aśamayad dvāsāhair evainaṃ śamayaty arkaparṇena juhoti dvāsāhair vai sa tam aśamayad dvāsāhair evainaṃ śamayaty arkaparṇena juhoty arkeṇa vā etad arkam avayajati yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet tasmād āraṇyena juhoti paśur vā agniḥ sa vai tarhy eva jāyate yarhi cīyate sa bhāgadheyam ichati yathā vatso jātaḥ stanam ichati so 'dhvaryuṃ ca yajamānaṃ ca prekṣate yañ śatarudriyaṃ juhoti svenaivainaṃ bhāgadheyena śamayati yāsā uttarārdhe jaghanārdhe śroṇis tasyāṃ hotavyaṃ svāyāṃ vā etad diśi svena bhāgadheyena pratihṛtya rudraṃ śamayati aṅgiraso vai svaryanto 'jāyāṃ gharmaṃ prāsiñcan sā śocantī parṇaṃ parāmṛśat so 'rko 'bhavad yad arkaparṇena juhoty arkeṇa vā etad arkam avayajati yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed yaḥ prathama ākramati sa ārtim ārchati //MS_3,3.4//
etal : FN emended. Ed.: etaṃ
juhoti : FN emended. Ed.: juhoti
śamayati : FN va Pattern (P) gerundive, (R) vā etat
'rko : FN emended. Ed.: 'rko.

aśmann ūrjaṃ parvate śiśriyāṇām ity apaḥ pariṣiñcan paryeti prajāpater vā eṣa rasaḥ prajāpater eva rasena pariṣiñcaty aśmaṃs te kṣud ity aśmānam eva kṣudhārpayati mayi tā ūrg ity ātmann evorjaṃ dhatte yaṃ dviṣmas taṃ te śug ṛchatv iti yam eva dveṣṭi tam agneḥ śucārpayati triḥ pariṣiñcan paryeti trayo vā ime lokā ebhyo vā etal lokebhyo 'gneḥ śucaṃ śamayati triḥ pariṣiñcan paryeti trir apariṣiñcaṃs tat ṣaṭ ṣaḍ vā ṛtava ṛtubhyo vā etad agneḥ śucaṃ śamayati yady abhicared etad eva yajur vadann apariṣiñcan punaḥ parīyād yaivāgneḥ śuk tayainam arpayati yady abhicaret // idam aham amuṣyāmuṣyāyaṇam amuṣmāt putram amuṣyāṃ diśi prakṣiṇāmi // iti kumbhaṃ jaghanyāyāṃ śroṇyāṃ prakṣiṇīyād yat prakṣiṇāti tasyaivārtim anv ārtim ārchaty atha yan nāma gṛhṇāty āyatanam evāsya chinatty āgneyapāvamānyāṃ gāyatraṃ gāyate prāṇo vai pavamānaḥ śiro gāyatrī yad āgneyapāvamānyāṃ gāyatraṃ gāyate śīrṣan vā etat prāṇān dadhātīyaṃ vai rathantaram antarikṣaṃ vāmadevyam asau bṛhat tridhātur vā etad arko nidhīyata ātmā vai vāmadevyaṃ pratiṣṭhā yajñāyajñiyaṃ bṛhadrathantare pakṣau yad bṛhadrathantare abhito gāyata ātmann eva pakṣau dhatte yajñaṃ vai devānāṃ rakṣāṃsy ajighāṃsaṃs tāni bṛhadrathantarābhyām evāpāghnata yad bṛhadrathantare abhito gāyate rakṣasām apahatyai prajāpater hṛdayam apipakṣe gāyate tasmād idam apipakṣa ātmano hṛdayam anṛcaṃ gāyate tasmād anasthakaṃ hṛdayam arkyaiḥ sāmabhir arkaṃ pariṣṭuvanti satanūr arko nidhīyate //MS_3,3.5//
etal : FN emended. Ed.: etaṃ

varuṇamenir vā eṣa etarhy ābhīddhas tiṣṭhati sa enaṃ tarhy adhīyāt tasya prāṇena vīyān maṇḍūkenādhyeti tasyaiva prāṇena vyeti na grāmyān paśūn hinasti nāraṇyān avakayā vikarṣaty apāṃ vā eṣā yonir yad avakāpāṃ vā etad yonināgneḥ śucaṃ śamayaty apāṃ vā etad rūpaṃ yad avakāpāṃ vā etad rūpeṇāgneḥ śucaṃ śamayati vetasenādhyety apāṃ vā etat puṣpaṃ yad vetaso 'pāṃ vā etat puṣpeṇāgneḥ śucaṃ śamayati saptabhir vikarṣati sapta vai chandāṃsi chandobhir vā etad agneḥ śucaṃ śamayaty atho brahma vai chandāṃsi brahmaṇā vā etad agneḥ śucaṃ śamayaty agnir vai sṛṣṭo bhāgadheyam aichat sa prajāpatim evopādhāvat tasmā annaṃ prāyachat kaṃtvāya tad asmai kam abhavad annaṃ vai kam annena vā etad agnim upacarati kaṃtvāya kaṃ hāsmā agniṃ cikyānāya bhavati parāñcam adhyeti parāṅ hi paśuḥ śānto rathe parāṅ hi paśuḥ reto dadhāty anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhavety annaṃ vai pāvakam annena vā etad agneḥ śucam antardhatte hiraṇyaśakalair vyāghārayaty amṛtaṃ vai hiraṇyaṃ tejo 'gnir amṛtena vā etat tejo vyāghārayati pañcabhir vyāghārayati pāṅkto yajño yāvān eva yajñas tam ālabdha dvayā vai devā yajamānasya gṛham āgachanti yad dadhnā madhusaṃśliṣṭena vyavokṣati tān eva prīṇāti sarvam anu vyavokṣati sarvān evainān prīṇāti tisṛbhir vyavokṣati trivṛd dhy agnis triṣṭubbhir vyavokṣatīndriyasyāvaruddhyay annavatībhir vyavokṣaty annādyasyāvaruddhyai darbhagurumuṣṭinā vyavokṣati saṃ hi prājāpatyaḥ prāṇair vā eṣa vyṛdhyate 'gnim adhyeti yad āha prāṇadā apānadā iti prāṇān evātman dhatte prajayā ca vā eṣa paśubhiś ca vyṛdhyate yo 'gnim adhyeti prajā vai varcaḥ paśavo varivo yad āha varcodhā varivodhā iti prajāṃ caiva paśūṃś cātman dhitvāvarohati //MS_3,3.6//
śamayati : FN emended. Ed.: śamamati.
rathe : FN Correcturen und Conjecturen zu dem ganzen Werk.

indro vai vṛtram ahan sa prāṅ apadyata sa padyamānā indraṃ ṣoḍaśabhir bhogaiḥ paryagṛhṇāt sa vā agninaiva vṛtrasya bhogān apidahya vaiśvakarmaṇābhyāṃ pāpmanas tamaso niramucyatāgnis tigmena śociṣeti yaj juhoty agninā vā etat pāpmano bhogān apidahya vaiśvakarmaṇābhyāṃ pāpmanas tamaso nirmucyate nānā juhoti sūktayor nānāvīryatvāya ṣoḍaśagṛhītena juhoti ṣoḍaśabhir hi sa taṃ bhogaiḥ paryagṛhṇād etena vai sa vṛtrasya bhogebhyo niramucyata tat pāpmana evaitena bhogebhyo nirmucyate 'thaitad apratiratham etena vai devā asurān pratyajayaṃs tad apratirathasyāpratirathatvaṃ tad apraty evaitena yajamāno bhrātṛvyaṃ jayaty etenaiva yājayet saṃgrāme jayati saṃgrāmam etenaiva yājayed bhrātṛvyavantaṃ yo vāsya priyaḥ syāt taṃ bhavaty ātmanā parāsya bhrātṛvyo bhavaty etena vai bharadvājaḥ pratardanaṃ daivodāsiṃ samanahyat sa rāṣṭram abhavad yaṃ kāmayeta rāṣṭriyam ayaṃ rāṣṭraṃ syād iti tam etena saṃnahyed rāṣṭraṃ ha bhavaty etena vai devā virājam abhyajayan daśānvāha daśākṣarā virāḍ virājam evaitenābhijayati dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsaṃs tāni vā apratirathenaivāpāghnata yad brahmāpratirathaṃ dakṣiṇato vadann eti rakṣasām apahatyai //MS_3,3.7//
jayati : FN emended. Ed.: jayati. cf. 4.3.4:43.3

ud enam uttaraṃ nayeti samidhā ādadhāti prahriyamāṇāyaivāsmai bhāgam akas tisra ādadhāti trivṛd dhy agnir ud u tvā viśve devā iti viśve hīdaṃ devāḥ smo yan manuṣyā agne bharantu cittibhir iti yasmā eva cittāyāgnir ādhīyate tenainaṃ cittena samardhayati pañca diśo daivīr yajñam avantu devīr itīmā evainaṃ pañca diśo 'nu tejasvinaṃ karoty ukthapatrā īḍyo gṛbhīta ity utthapatro hy eṣa parigṛhya yajñam āyann iti parigṛhya hy etaṃ yanti harikeśaḥ sūryaraśmiḥ purastād ity asau vā ādityo harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram ity āha prasūtyā eva tasya pūṣā prasave yāti vidvān iti paśavo vai pūṣā paśūn evāvarunddhe tato vākā āśiṣo no juṣantām ity āśiṣāṃ vā eṣa doha āśiṣa eva duha indraṃ viśvā avīvṛdhann iti vṛdhadvatyā yanti vṛddhim evopayanty anuṣṭubhā yanti vāg vā anuṣṭub vaiśvadevī vāg vaiśvadevo 'gnis tasmād anuṣṭubhā yanti ṣaḍbhir āgnīdhrād yanti ṣaḍ vā ṛtava ṛtubhir eva yanti vimāna eṣa divo madhya āstā ity aśmānaṃ sādayati vimāno hy asā ādityaḥ svargasya lokasya sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣad ity āśīr evaiṣa devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣad ity āśiṣa evaiṣa parigraho vājasya mā prasavenodgrābheṇodajigrabhad ity asau vā āditya udgrābha eṣa nigrābha udyan vā etad yajamānam udgṛhṇāti nimrocann asya bhrātṛvyaṃ nigṛhṇāty udgrābhaś ca nigrābhaś ceti brahma vā udgrābho brahma nigrābho brahmaṇā vā etad yajamānam udgṛhṇāti brahmaṇāsya bhrātṛvyaṃ nigṛhṇāty athā sapatnān indrāgnī me viṣūcīnān vyasyatām ity ojo vai vīryam indrāgnī ojasā vā etad vīryeṇa yajamāno bhrātṛvyaṃ viṣvañcaṃ vinudate caturbhir āhavanīyād yanti catvāri vai chandāṃsi chandobhir eva yanty atho brahma vai chandāṃsi brahmaṇaiva yanti //MS_3,3.8//
smo : FN Corrigenda. Ed.: smo.
bharantu : FN emended. Ed.: bharanta. H, Bb: bharaṃta. B: bharaṃtu. cf. 2.7.10:87.9
ukthapatrā : FN emended. Ed.: utthapatrā. 2.10.5:136.17: ukthapatrā

kramadhvam agninā nākam ity āha svargasya lokasya samaṣṭyai divaḥ pṛṣṭhaṃ svar gatveti pṛṣṭhena hi yanty ūrjaṃ no dhehi dvipade catuṣpadā iti dvipātsu caiva catuṣpātsu ca paśuṣūrjaṃ dadhātīyakṣamāṇā bhṛgubhiḥ saheti bhṛgavo hy agre yajñenārdhnuvann ṛddhyai pṛthivyā aham ud antarikṣam āruham antarikṣād divam āruham ity eṣāṃ vā eṣa lokānāṃ samārohaḥ pañcabhir ākramate pāṅkto yajño yajñena vā etad yajñam abhyārohaty apratinodāya kṛṣṇāyāḥ śvetavatsāyāḥ payasā juhoty ahar vai vatso rātrir mātāhne vā etad rātrīṃ pradāpayati pratte ha vā ahorātre duhe ya evaṃ veda sarve vai paśavo nānārūpāḥ santaḥ paya eva praty ekarūpā yad eva pratyekarūpās tad enān praty avarunddhe naktoṣāsāgne sahasrākṣa suparṇo 'si garutmān pṛṣṭhe pṛthivyāḥ sīdety eṣa vā etal lokeṣu jyotiṣmantam agniṃ nidhatte 'tho prāṇānāṃ vidhṛtyai dvābhyāṃ sādayati dvipād yajamānaḥ pratiṣṭhityay ājuhvānaḥ supratīkaḥ purastād ity āha svargasya lokasya samaṣṭyai tāṃ savitur vareṇyasya citrām ity etaṃ vai kaṇvaḥ śrāvayaso 'gner dohaṃ vidāṃcakārāgner vā eṣa doho 'gniṃ vā etenāgnicid duhe sarvān ha vā asmā agnir dohānt sarvān kāmān duhe ya evaṃ veda vidhema te parame janmann agnā ity āha ṛddhyā eva preddho agne dīdihi puro nā ity eṣā vai karṇakavatī sūrmy ajasraṃ jyotir ajasraṃ vāvāsmā etaj jyotir apyadhād etāṃ vai vāsiṣṭhaḥ sātyahavyaḥ sattriṇā āsīnān papracha vida karṇakavatīṃ sūrmīm iti vidmeti hocur yā vaneṣu tāṃ vidmeti paśavo vā etasyāḥ karṇāḥ paśumān bhavaty etāṃ vai vajraṃ śataghnīṃ vighnīṃ devā asurebhya upaprāvartayaṃs teṣāṃ śatatarham atṛṃhaṃs tad etām eva vajraṃ śataghnīṃ vighnīṃ yajamāno bhrātṛvyāyopaprāvartayati śatatarhaṃ ha tṛṃhaty agne tam adyeti paṅktyā juhoti yajamāno vai paṅktir yajamānaṃ vā etad virāji pratiṣṭhāpayām akar atho paṅktyaivāhutyā yajñam ālabhate sapta te agne samidhaḥ sapta jihvā ity etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta yo vā asyaitā agniṃ cikyāno vitarṣayati vi ha tṛṣyati tā evāsya tarpayati citiṃ juhomi manasety eṣā vā agner adābhyāhutir vaiśvakarmaṇī nainaṃ bhrātṛvyo dabhnoty agniṃ cikyānaṃ pra samānānā jyaiṣṭhyam āpnoti ya evaṃ vedāgnir vā amanyata na vā aham idam abhāgadheyas tejo yaṃsyāmīti tad etena bhāgadheyenāyachad etad vā agnir agnihotram agniṃ vā etenāgnicid yachati sarvān ha vā asmā agnir dohānt sarvān kāmān duhe ya evaṃ veda saṃ vā etad agnim inddhe yac cinoti taṃ dīpayaty evāgnir agnihotreṇa //MS_3,3.9//
ekarūpā : FN ⟨ ekarūpās
ekarūpā : FN Corrigenda. Ed.: ekarūpā.
etal : FN emended. Ed.: etaṃ
hocur : FN Corrigenda. Ed.: hotur.
atṛṃhan : FN Correcturen und Conjecturen zu dem ganzen Werk.
tṛṃhati : FN Correcturen und Conjecturen zu dem ganzen Werk.

athaiṣo 'gnaye vaiśvānarāya dvādaśakapālaḥ saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho prāhṛtāyaivāsmai bhāgam akar āhutīnāṃ vai pratiṣṭhityā yajamānaḥ pratitiṣṭhaty āhutīnām apratiṣṭhityā na pratitiṣṭhati yad etaṃ juhoty āhutīnāṃ pratiṣṭhityai tāḥ pratitiṣṭhantīr yajño 'nupratitiṣṭhati yajñaṃ yajamāno 'tho kāmo vai vaiśvānaro yatkāmo bhavati saṃ hāsmai sa kāmo namati yat prāṅ paryāvarteta daivīr viśo muhyeyur yad dakṣiṇā yamadevatyā syād yat pratyaṅ sauryo yad udaṅ raudra ṛju hotavyaḥ pratiṣṭhityai sarvahutaṃ karoti pratiṣṭhityai kṣatraṃ vai vaiśvānaro viṇ mārutā yad etaṃ hutvā mārutān juhoti viśaṃ vā etat kṣatrāya niyunakty atho viśam eva kṣatrāyānukāṃ karoty agnimukhān vai prajāpatiḥ paśūn asṛjata paśavo mārutā yad etaṃ hutvā mārutān juhoty agnimukhān evāsmai prajāpatiḥ paśūn prajanayati saptakapālā bhavanti saptasapta mārutā gaṇās tasmāt saptakapālā gaṇenagaṇena juhoti gaṇaśa eva marutaḥ prīṇāti yo 'raṇye 'nuvākyo gaṇas tan madhyato juhuyāt kṣatraṃ vā eṣa marutāṃ viḍ itare viśo vā etat kṣatraṃ madhyameṣṭhaṃ karoti yadi kāmayeta viśā kṣatraṃ hanyām iti yo 'raṇye 'nuvākyo gaṇas tam itarair gaṇair mohayed viśā vā etat kṣatraṃ hanti yadi kāmayeta kṣatreṇa viśaṃ hanyām iti yo 'raṇye 'nuvākyo gaṇas tenetarān gaṇān mohayet kṣatreṇa vā etad viśaṃ hanti tasya triṣṭubhau yājyānuvākye syātām ojo vai vīryaṃ triṣṭub ojo vā etad vīryaṃ viśa ādāya kṣatrāyāpidadhāti yadi kāmayeta kṣatreṇāsya kṣatraṃ hanyāṃ pra svād āyatanāc cyaveteti yo 'raṇye 'nuvākyo gaṇas tenāgniṣṭhaṃ rathavāhanaṃ vyaṅgayet kṣatraṃ vā eṣa marutām agniṣṭhaṃ rathavāhanaṃ kṣatriyasya kṣatraṃ bibharti kṣatreṇaivāsya kṣatraṃ hanti pra svād āyatanāc cyavata indraṃ daivīr viśo maruto 'nuvartmānā ity etad vai devānām anuvartma daivīṃ ca vāvāsmā etad viśaṃ mānuṣīṃ cānuvartmānau karoti saṃ vā etad agnim inddhe yac cinoti taṃ dīpayaty eva mārutaiḥ //

ity uparikāṇḍe stomabhāgo nāma tṛtīyaḥ prapāṭhakaḥ //MS_3,3.10//

[Page III,45]
vasor dhārāṃ juhoty akḷptasya kḷptyā aśāntasya śāntyā anabhijitasyābhijityā anavaruddhasyāvaruddhyai saṃtataṃ juhoti prāṇānāṃ saṃtatyā eṣāṃ lokānāṃ saṃtatyā annādyasya saṃtatyay avichinnaṃ juhoty annādyasyāvichedāya yad vichindyāt prāṇān vichindyād yaṃ dviṣyāt tasya vichindyād annādyam asya vichinatty akṣuc cānnaṃ cety etāni vā annasya rūpāṇi rūpair evānnam avarunddhe 'gniś cāpaś cety eṣā vā annasya yoniḥ sayony evānnam avarunddhe vasor me dhārāsad iti vasordhārāṃ juhoti ghṛtasya vā eṣā dhārā yajamānam amuṣmiṃl loka upatiṣṭhante dvādaśa dvādaśāti juhoti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāvarunddhe 'rdhendrāṇi juhoty ardhendrair vai devā indriyaṃ vīryam asurāṇām avṛñjatendriyam evaitair vīryaṃ yajamāno bhrātṛvyasya vṛṅkte devāś ca vā asurāś cāspardhanta te devā indram abruvaṃs tvayā mukhenemān jayāmeti so 'bravīd bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīd ardhyo vā ahaṃ devatānām asānīti tato vā ajayaṃs tasmād eṣo 'rdhabhāg devatānāṃ yad ardhendrāṇi hūyante vijityaīndrottamāni bhavantīndriyaṃ vai vīryam indra indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhaty aṃśuś ca raśmiś ceti yajñamukhaṃ vā aṃśuś ca raśmiś ca yajñamukham evāvarunddhe 'dhipatiś cādābhyaś ceti nainaṃ bhrātṛvyo dabhnoty agniṃ cikyānaṃ pra samānānāṃ jyaiṣṭhyam āpnoti ya evaṃ vedaite grahā bhavanty etāni vai yajñasya rūpāṇi rūpair eva yajñam avarunddhe srucaś ca camasāś ceti yajñāyudhāni saṃbharati yajñāyudhāny eva saṃbhṛtya yajñaṃ prayuṅkte pātrāṇi juhoti pātrair vā annam adyate 'nurūpeṇaivānnādyam avarunddhe barhiś ca vediś cety āśīr evaiṣāvabhṛthaś ca svagākāraś ceti pratiṣṭhityai //MS_3,4.1//

agniś ca gharmaś cety etad vā agner brahmavarcasyaṃ rucaṃ caivaitena brahmavarcasaṃ cāvarunddhe tejasvī brahmavarcasī bhavaty ṛtuś ca vrataṃ cety ahorātre vā ṛtuś ca vrataṃ cāhorātre evāsyaitenābhīṣṭe prīte bhavata ekā ca tisraś ceti devachandasaṃ vā ekā ca tisraś ca devachandasam evāvarunddhe catasraś cāṣṭau ceti manuṣyachandasaṃ vai catasraś cāṣṭau ca manuṣyachandasam evāvarunddhe devaloka eva devachandasena ṛdhnoti manuṣyaloke manuṣyachandasenaikā ca tisraś ca catasraś cāṣṭau ceti roho vā eṣa eṣāṃ lokānāṃ saṃkrāntiḥ svargasya lokasya dvyuttareṇa vai stomenādityāḥ svargaṃ lokam āyaṃś caturuttareṇāṅgirasau yad etau stomau juhoti svargasya lokasya samaṣṭyai yugmadayujau vā etau somau mithunau prajananāya reta eva dvyuttareṇa dadhāti reto hitaṃ caturuttareṇa prajanayaty ekā ca tisraś cety ā trayastriṃśatas trayastriṃśad devatās tā evāsyaitenābhīṣṭāḥ pītā bhavanti catasraś cāṣṭau cety aṣṭācatvāriṃśato 'ṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavaḥ paśūn evāvarunddhe tryaviś ca tryavī cety etāni vai vayāṃsi paśūnāṃ paśava eva paśūn avarunddha āyur yajñena kalpate prāṇo yajñena kalpatā iti yajñasya vā eṣā kḷptir yajñam evaitad acīkḷpad vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayas trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke tasminn eva pratitiṣṭhati stomaś ca yajuś cety annaṃ vai stomaś ca yajuś cānnaṃ vā etad ātman dhitvānnādo bhūtvā devakṣetram antataḥ prāvasaty agnir vai vasus tasya vā eṣā dhārā sarvān ha vā asmā agnir dohānt sarvān kāmān duhe ya evaṃ veda saṃ vā etad agnir annādyam inddhe yac cinoti taṃ dīpayaty eva vasor dhārayā //MS_3,4.2//MS_3,4.3//
acīkḷpat : FN emended. Ed.: acīkḷpat

vājaprasavyaṃ juhoti vājaṃ vā etenāgnir annādyam udajayad vājam evaitenānnādyaṃ yajamānā ujjayaty annasyānnasya juhoti vājaprasavyābhir annaṃ vai vājo 'nnādyasyāvaruddhyay ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhayay audumbareṇa sruveṇa juhoty ūrg vā udumbara ūrjo 'varuddhyai devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmīty abhiṣiñced yadi brāhmaṇo yajeta bṛhaspatisavo hy eṣa indraṃ sāmrājyāyābhiṣiñcāmīty abhiśiñced yadi rājanyo yajetendrasavo hy eṣa kṛṣṇājine brahmavarcasakāmam abhiṣiñced brahmaṇo vā etad ṛksāmayo rūpam ṛksāme brahmavarcasaṃ brahmavarcasam evāvarunddhe bastājine paśukāmaṃ paśavo vai bastājinaṃ paśūn evāvarunddhe sūyate vā eṣo 'gnīnāṃ yaś cīyate svenaivainaṃ savena samardhayati devā oṣadhīṣu pakvāsv ājīm ayus tā agnir udajayad agner vā eṣo 'bhiṣeko 'nnasya vā etat sūyate savānāṃ vā eṣa eko bṛhaspatisavo vā eṣa bārhaspatyo brāhmaṇo devatayā svenaiva savena sūyate tad āhur hotavyam eva na hi suṣuvāṇaḥ kaṃ cana pratyavarohatīti suṣuvāṇo vā eṣa devatayā yo 'gnicid ṛtavo vai suṣuvāṇasya rāṣṭram anubibhrati ṣaḍ vā ṛtava ṛtavo rāṣṭrabhṛto yat ṣaḍbhir juhoty ṛtuṣv evāsya rāṣṭraṃ pratiṣṭhāpayati te 'smai rāṣṭram anubibhrati dvādaśagṛhītena juhoti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe mithunā vā etā āhutayas tasmai svāhā vaṭ tābhyaḥ svāhā vaḍ iti tasminn eva mithune reto dadhāti rathaśīrṣe saptamaṃ juhoti diśām abhijityai diśa evābhijitā rathena jīyante 'thaite vātahomā agnicito vā amutrāhorātre agnicite 'yaṃ vāyuḥ pavate prāṇo vai vāyuḥ prāṇam evāvarunddhe 'ñjalinā juhoti na hy etasyāvadānam asty atho parigṛhītyā eva prāṇo vai vāyur hastaḥ prāṇāyopakḷptatamas tasmād añjalinā juhoti trir juhoti trayo vā ime lokā ima evāsmai lokā vātaṃ dhunvanti samudro 'si nabhasvān ārdradānur ity etāni vai vāyo rūpāṇi rūpair eva vāyum avarunddhe māruto 'si marutāṃ gaṇa iti māruto hi vāyuḥ saṃ vā etad agnim inddhe yac cinoti taṃ dīpayaty eva vātahomaiḥ prāṇo vai gāyatrī gāyatraṃ havirdhānam apāno jagatī jāgataṃ sado vyānas triṣṭup traiṣṭubham āgnīdhram asuḥ pṛśnir madhye divyo nihitaḥ pṛśnir aśmeti amuṃ vāvāsyaitan madhyataḥ prāṇāpānānāṃ vyavadadhāti prāṇānāṃ dhṛtyay aśmanavamā āgnīdhre sādayati nava vai prāṇāḥ prāṇān vāvāsyaitad yajamānaloke dadhāty ekaviṃśatiṃ hotriye pratiṣṭhityai pratiṣṭhā hy ekaviṃśa ekādaśa brāhmaṇāñśaṃsya ekādaśākṣarā triṣṭub vīryaṃ tirṣṭub vīrya eva pratitiṣṭhaty aṣṭāṣṭā itareṣv aṣṭākṣarā gāyatrī brahma gāyatrī brahmaṇy eva pratitiṣṭhati ṣaṇ mārjālīye ṣaḍ vā ṛtava ṛtavo vā etaṃ dakṣiṇataḥ paryaharanta pitaro vā ṛtavo 'tho ṣaḍ vai chandāṃsi chandāṃsi vāvāsyaitad yajñamukhe yunakti sajūr abdo āyavobhir ity etā vā agner devatāḥ purastādbhāgās tā eva prīṇāty atho atra vai devānāṃ priyās tanvas tā evāvarunddhe sajūr abdo āyavobhir iti saṃvatsaro vā abda ṛtavā āyavānaḥ saṃvatsara evāsyaitenā ṛtavo 'bhīṣṭāḥ prītā bhavanti sajūr uṣā āruṇībhir ity uṣasam eva prīṇāti sajoṣā aśvinā daṃsobhir ity ahorātre vā aśvināhorātre evāsyaitenābhīṣṭe prīte bhavataḥ sajūḥ sūrā etaśeneti sūryam eva prīṇāti sajūr vaiśvānara iḍayā ghṛtena svāheti saṃvatsaro vai vaiśvānaraḥ paśavā iḍā paśavo ghṛtaṃ saṃvatsarā evāsyaitena paśavo 'bhīṣṭāḥ prītā bhavanti darbhastambe juhoty eṣā vā asyāmṛtacit tanūr amṛte vā etad agniś cīyate hiraṇyaṃ nidhāya juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyāt svargāya vai lokāya devarahatho yujyate kāmāya manuṣyaratho 'gniṃ yunajmi śavasā ghṛtenety agniṃ vā etad yunakti tena yuktena svargaṃ lokaṃ gachati yat sarvābhir yuñjyād yukto 'sya yajñaḥ syād apratiṣṭhitā āhutayo dvābhyāṃ nāpiyunakty āhutīnāṃ pratiṣṭhityai tāḥ pratitiṣṭhantīr yajño 'nupratitiṣṭhati yajñaṃ yajamānas tisṛbhir yunakti trivṛd dhy agnir yāvān evāgnis taṃ yunakti tasmin yukte sarvaṃ havyaṃ samādhīyate pañcabhir yunakti pāṅkto yajño yāvān eva yajñas tam ālabdha saṃ vā etam etau tapato yaś cīyate yaś ca vaiśvānaro yad apsumatībhyāṃ purastād yajñāyajñiyasya saṃmṛśati śāntyay eṣā vai yajñasya mātrā yad agniṣṭomo bhūma tv evāsyāta ūrdhvaṃ kriyate //MS_3,4.4//

yo vā agniṃ yogā āgate na yuṅkte na yuñjāneṣu yuṅkte 'gne yukṣvā hi ye tavety agniṃ vā etad yogā āgate yuṅkte yuṅkte yuñjāneṣu yo vā agniṃ vimoka āgate na vimuñcate na vimuñcamāneṣu vimuñcate vi te muñcāmi raśanāṃ vi raśmīn ity agniṃ vā etad vimoka āgate vimuñcate vi muñcamāneṣu muñcate yathā vai punarādheyam evaṃ punaścitir yo vā ādheyena ṛdhnoti punaḥ sa ādhatte yo 'gniṃ cikyāno manyeta vi syā ṛdhyatā iti sa etāṃ punaścitim upadahītāpi prathamaṃ cinvānaś cinvītā ṛddhyay ṛdhnoty evātho mithunatvāya yāṃ vā agnicid aniṣṭakā āhutiṃ juhoti sravati sā tāṃ sravantīṃ yajño 'nusravati yajñaṃ yajamāno yad etāṃ punaścitim upadadhāty āhutīnāṃ pratiṣṭhityai tāḥ pratitiṣṭhantīr yajño 'nu pratitiṣṭhati yajñaṃ yajamāno 'ṣṭopadadhāty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis taṃ cinute 'ṣṭau lokaṃpṛṇā upadhāya purīṣeṇābhy·haty aṣṭākṣarā gāyatrī brahma gāyatrī gāyatryaivainaṃ chandasā brahmaṇā cinuta ekādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·haty ekādaśākṣarā triṣṭubvīryaṃ triṣṭubhaivainaṃ chandasā vīryeṇa cinute dvādaśa lokaṃpṛṇā upadhāya purīṣeṇābhy·hati dvādaśākṣarā jagatī jāgatāḥ paśavo jagatyaivainaṃ chandasā paśubhiś cinuta eṣā vā agner uttaravedir etad agnir uttaravedimāṃś cīyate yo 'syāgniḥ purā citaḥ syāt tam anvavasāya yajeta yathā vā idaṃ dīpyamāne bhūyo 'bhyādadhāty evaṃ vāvāsminn etad abhipūrvaṃ bhūyas tejo dadhāti tad āhuḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti yad yajatā āhutyaivainaṃ vyardhayati gṛhān vā eṣa kurute yo 'gniṃ cinute yad vā anyato vindate gṛhāṃs tad āharati ya iṣṭyā vā paśunā vā somena vā yajeta yo 'syāgniḥ purā citaḥ syāt tam anvavasāya yajeta yathā vā idam anyato vittvā gṛhān āharaty evaṃ tat tad āhuḥ punar vā sruvā etad yajñe kriyate yatraiva kva ca yajeta tad etā ekaviṃśatim upadhāya yajeta pratiṣṭhityai pratiṣṭhā hy ekaviṃśa iti //MS_3,4.5//
cinvītā : FN ⟨ cinvīta

samās tvāgnā ṛtavo vardhayantv iti samābhiś caivainam ṛtubhiś ca saminddhe saṃ divyena dīdihi rocaneneti jyotiṣmantam evainaṃ cinute viśvā ābhāhi pradiśaś catasrā iti tasmād agniḥ sarvā diśā ābhāty amutrabhūyād adha yad yamasya bṛhaspate abhiśaster amuñcā ity āmayāvinaḥ kuryān mṛtyur vai yamo brahma bṛhaspatir yāvad eva brahma tenainaṃ bhiṣajyati pratyūhatām aśvinā mṛtyum asmād ity aśvinau vai devānāṃ bhiṣajau tā asmān mṛtyuṃ pratyūhata ud vayaṃ tamasas parīti pāpmānam eva tamo 'pahatya svargaṃ lokam abhyārohaty āhṛto vai haitanāmanaḥ sarvater āpāṣṭher agneś cityasya hotāsīt tam abruvan yā apsumatīs tā icheti tasmai vā etā gandharvāpsarasaḥ prābruvan yad apsumatīḥ sāmidhenīr bhavanti śāntyai caturviṃśatim anvāha caturviṃśatyakṣarā vai gāyatrī gāyatrī yajñamukhaṃ yajñamukham evālabdhātho caturviṃśatir vā ardhamāsāḥ saṃvatsara eṣa vā asthitā śrīr yat saṃvatsaro na vā eṣa śriyelayati na hāsya śrīr ilayati gāyatrīr anvāha tejo vai gāyatrī brahmavarcasaṃ teja eva brahmavarcasam avarunddhe triṣṭubho 'nvāhaujo vai vīryaṃ triṣṭubh oja eva vīryam avarunddhe yad gāyatryaś ca triṣṭubhaś ca bhavanti tenaiva tad ubhayam avarunddhe yā āgneyīr aniruktās tāḥ kāryā aniruktam iva hy etad avyāvṛttaṃ vyāvṛtaṃ pāpmanā bhrātṛvyeṇa gachati tā agnīṣomīyasya paśoḥ kuryāt ko hi devakṣetraṃ dvir abhyārokṣyatīti tisro rātrīr bhṛtvāgniś cetavyā ity āhus tripadā virāḍ virājam evāpnoti ṣaḍ rātrīr bhṛtvāgniś cetavyā ity āhuḥ ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsaram anu virāḍ āyattā virājam evāpnoti daśa rātrīr bhṛtvāgniś cetavyā ity āhur daśākṣarā virāḍ virājam evāpnoti dvādaśa rātrīr bhṛtvāgniś cetavyā ity āhur dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram anu virāḍ āyattā virājam evāpnoti caturviṃśatiṃ rātrīr bhṛtvāgniś cetavyā ity āhuś caturviṃśatir vā ardhamāsāḥ saṃvatsaraḥ saṃvatsaram anu virāḍ āyattā virājam evāpnoti māsaṃ bhṛtvāgniś cetavyā ity āhur māsaśa eva saṃvatsaram āpnoty aṣṭau vā etan māso vasavo 'bibhrus ta imaṃ lokam ājayan gāyatrīṃ chanda ekādaśa rudrās te 'ntarikṣaṃ lokam ājayaṃs triṣṭubhaṃ chando dvādaśādityās te 'muṃ lokam ājayan jagatīṃ chandas ta ārdhnuvann ṛdhnoti ya evaṃ vidvānt saṃvatsaram agniṃ bibharti tasmād āhuḥ saṃvatsarabhṛta evāgnir ity athaitā āpriyaḥ prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata sa etā āprīr apaśyat tābhir ātmānam āprīṇītāgnir vai prajāpatir yad etā āpriyo bhavanty agnim evaitābhir yajamānā āprīṇīte lomaśaṃ vā etac chandaḥ paśavyam ūnātiriktaṃ prajananāya virājo bhavanti virāḍ vai sarvāṇi chandāṃsi sarvāṇy evāsya chandāṃsy upahitāni bhavanti tā viśvacitaḥ kuryāt prāṇā vā etā jyāyasīr iva ca kanīyasīr iva ca bhavanti jyāyāṃsa iva ca hīme kanīyāṃsa iva ca prāṇāḥ prāṇān evātman dhatte //MS_3,4.6//
vā : FN emended. Ed.: ā.

yasyāgnir ukhyo 'nugachati yathā putro jātaḥ pramīyata evaṃ tad yady anugachet tām evokhāṃ punaḥ parīndhītaiṣā vā agner yoniḥ svād evaināṃ yoneḥ prajanayatīśvaro vā eṣo prajanitor yo 'gniṃ cinute //

     yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
     tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda //

iti yad eṣārdrā yonimati śāntyai prajā vai kulāyaṃ paśavaḥ kulāyaṃ yat kulāyinīḥ prajātyai havirbhūto vā eṣa yo 'gniṃ cinute yo 'gniṃ citvān yasya striyam upaiti yathā haviḥ skannam evaṃ syād yathā haviṣe skannāya prāyaścittim ichanty evam asmai prāyaścittim icheyur yady upeyān maitrāvaruṇyāmikṣayā yajeta maitrāvaruṇatām evopaity ātmano 'skannatvāya paśur vā agnir yo vai paśuṃ purastād upacarati hinasti vā enaṃ sa tasmāt purastāt pratyañcaṃ nākrāmati tasmād u paścāt prāñcam upacaraty ātmano 'hiṃsāyai yo vai yathāvṛttam agniṃ cinute yathārūpaṃ prajāś ca ṛtavaś ca kalpante yā dakṣiṇāvṛtas tā dakṣiṇata upadadhāti yāḥ savyāvṛtas tā uttaratas tryālikhitāḥ paścāt prācīr upadadhāti yathāvṛttaṃ vā etad agniṃ cinute yathārūpaṃ prajāś ca ṛtavaś ca kalpante sasatyo 'gniś cetavyā ity āhuḥ //

bhūr bhuvaḥ svaḥ // iti purastāt svayamātṛṇṇā yāvad etad vai vācaḥ satyaṃ sasatyam evāgniṃ cinute prāṇo vai svayamātṛṇṇāmṛtaṃ hiraṇyaṃ yad dhiraṇyeṣṭakām upadhāya svayamātṛṇṇām upadadhāty amṛta evāsya prāṇān dadhāti tejo 'si tejo me yacheti hiraṇyeṣṭakā upadadhāty etābhir vā ime lokā vidhṛtā atho etābhir evāgniṃ cinuta ime lokāḥ prabhānti devā asurān hatvā mṛtyor abibhayus te chandāṃsy apaśyaṃs tāni prāviśaṃs tebhyo yadyad achadayat tenātmānam achādayanta tac chandasāṃ chandastvaṃ citiṃcitim upadhāyāgneyyā dhāma chando 'bhimṛśati svām eva devatām upapraviśaty ātmano 'hiṃsāyai //

śyenacitiṃ cinvīta svargakāmaḥ śyeno vai bhūtvā gāyatry amuṃ lokam apatat svargasya lokasya samaṣṭyai rathacakracitiṃ cinvīta bhrātṛvyavān rathacakraṃ vai vajraṃ kṛtvā devā asurebhya upaprāvartayaṃs teṣāṃ śatatarham atṛṃhaṃs tad etām eva vajraṃ kṛtvā yajamāno bhrātṛvyāyopapravartayati śatatarhaṃ ha dṛṃhati praugacitiṃ cinvīta bhrātṛvyavān ubhayato vai devān asurāḥ parīyattā āsan purastād anye paścād anye tān vā etena vyanudanta tad bhrātṛvyasya vā eṣa vinodo droṇacitiṃ cinvītānnakāmo droṇena vā annam adyate 'nurūpeṇaivānnādyam avarunddhe paścāccarur bhavaty anurūpatvāya śmaśānacitiṃ cinvīta yaḥ kāmayetāñjasā pitṛlokam upeyām ity añjasā pitṛlokam upaity upa cānyaṃ cinvīta grāmakāmo yathaivaitam upacinoty evam asmai grāmam upacinoti samūhyaṃ cinvīta paśukāmo yathaivaitaṃ samūhaty evam asmai digbhyaḥ paśūnt samūhati //MS_3,4.7//
atṛṃhan : FN Correcturen und Conjecturen zu dem ganzen Werk.
praugacitiṃ : FN Correcturen und Conjecturen zu dem ganzen Werk.

prajāpatir vā etam agre 'gnim acinuta ṛtubhiḥ saṃvatsaraṃ vasantena purastād acinuta grīṣmeṇa dakṣiṇaṃ pakṣaṃ varṣābhir uttaraṃ śaradā puchaṃ hemantena madhyaṃ brahmaṇaiva purastād acinuta kṣatreṇa dakṣiṇaṃ pakṣaṃ viśottaraṃ paśubhiḥ pucham āśayā madhyam etāvad vā asti yāvad evāsti tat spṛṇoti tad avarunddhe svargāya vai lokāyāgniś cīyate vajra ekādaśinī yad ekādaśinīṃ minuyād vajraḥ purastād avagṛhṇīyād asvargyaḥ syād yan na minuyād apaśuḥ syād ekayūpa ekādaśa paśavo niyujyās tena paśavyās tena svargo yat pakṣasaṃmitāṃ minuyāt kanīyāṃsaṃ yajñakratum upeyāt kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyaṃ pāpīyānt syād atha yad vedisaṃmitāṃ minoti jyāyāṃsaṃ cinute jyāyāṃsam eva yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty eṣā vā agner uttaravatī nāma citir uttaramuttaraṃ śvaḥśvaḥ śreyān bhavati ya evaṃ veda dvedhā vā agniṃ cikyānasya yaśa indriyaṃ gachaty agniṃ vā gachaty ātmānaṃ vā //

     rucaṃ no dhehi brāhmaṇeṣu rucaṃ rājasu dhāraya /
     rucaṃ viśyeṣu śūdreṣu mayi dhehi rucā rucam //

iti yaj juhoty ātmānaṃ vā etad agner yaśasārpayatīśvaro vā eṣa duścarmā bhavitor yo 'gnim adhyeti //

     tat tvā yāmi brahmaṇā vandamānas tad āśāste yajamāno havirbhiḥ /
     aheḍamāno varuṇeha bodhy uruśaṃsam ā nā āyuḥ pra moṣīḥ //

iti yaj juhoti śāntir vā eṣāgner guptir ātmano vayo vā agnis tasmād agnicitā pakṣiṇo nāśitavyaṃ no agnividā yad aśnīyāt tam evāśnīyāt sa enam ārtiṃ ninayet prajāpatir vā etam agre 'gnim acinuta jyaiṣṭhyakāmaḥ sa jyaiṣṭhyaṃ mahimānam agachad jyaiṣṭhyaṃ mahimānaṃ gachati ya evaṃ vidvān agniṃ cinute prajāpatiḥ prajāḥ sṛṣṭvā tā anuprāviśat so 'bravīd yo metaḥ saṃcinavadardhnuvat sa iti taṃ devāḥ samacinvaṃs ta ārdhnuvaṃs tac cityasya cityatvaṃ tad ya evaṃ vidvān agniṃ cinoti prajāpatim eva saṃcinoty ṛdhnoti tasmād āhuḥ prajāpaticita evāgnir iti //MS_3,4.8//

devebhyo vā agniṃ cikyānebhyo na vyauchat te 'gnā āhutim ajuhavus tubhyam agre vyucha tathāsmabhyaṃ vivatsyatīti tayāgnaye vyauchad vy agnayā auchan nāhutyai vyauchat tasyā āhutyai yajñena vyauchad vy āhutyā auchan na yajñāya vyauchat tasmai yajñāya dakṣiṇayā vyauchad vi yajñāyauchan na dakṣiṇāyai vyauchat tasyai dakṣiṇāyai brāhmaṇena vyauchad vi dakṣiṇāyā auchan na brāhmaṇāya vyauchat tasmai brāhmaṇāya brahmaṇā vyauchad vi brāhmaṇāyauchan na brahmaṇe vyauchat tasmai brahmaṇe tapasā vyauchad etā vai tapaḥparārdhā vyuṣṭayaḥ śvovasīyasy asmai vyuchati ya evaṃ vidvān vyuṣṭīr upadhatte yo vai yathāpūrvaṃ vyuṣṭīr veda yathāpūrvam asmai vyuchaty auṣasī vāva prathamā vyuṣṭir vyavāḍ iti vā āhur yad auṣasy udeti yad vyuchati yad agnir ādhīyate yat sūrya udeti yad dhastā avanenikte yad aśnāti yat pibaty etā vai yathāpūrvaṃ vyuṣṭayo yathāpūrvam asmai vyuchati ya evaṃ vidvān vyuṣṭīr upadhatte //MS_3,4.9//

yo vā agnim ayonim anāyatanaṃ cinute 'yonir anāyatano bhavaty āpo vā agner yonir yat kumbheṣṭakā upadadhāti yonimantam evāyatanavantam agniṃ cinute yonimān āyatanavān bhavaty adharasapatno 'gniś cetavyā ity āhur āpo vā agneḥ sapatno yat kumbheṣṭakā upadadhāty adharasapatnam evāgniṃ cinute 'dharo 'smāt pāpmā bhavaty adharaḥ sapatnaḥ śug vā agnir āpaḥ śāntir yat kumbheṣṭakā upadadhāti śāntyai yat kumbhāś ca kumbhyaś ca tan mithunaṃ yad dvandvaṃ prajātyai dvādaśopadadhāti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe naivāraś carus trayodaśo bhavaty asti māsas trayodaśas tam evaitenāptvāvarunddhe payasi bhavati yat payo grāmyaṃ tenānnādyam avarunddhe yan nīvārā āraṇyaṃ tena tenaiva tad ubhayam avarunddhe //

ity uparikāṇḍe vasordhārīyaḥ caturthaḥ prapāṭhakaḥ //MS_3,4.10//

[Page III,58]
ā vā eṣa prajāpataye vṛścate yaḥ śira upadadhāti netarāṇy aṅgāny asthicid asya śmaśānacid bhavati yad etāṃ puruṣacitim upadadhāti na prajāpatayā āvṛścate 'nasthicid asyāśmaśānacid bhavati ṣaṭtriṃśatam etā upadadhāti ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bārhataḥ puruṣaḥ puruṣasya pratimopadhīyate sa hy eṣa dhīyata eṣa ha tv eva yajamāno 'muṃ lokaṃ nāti pramīyate yasyaitā upadhīyante //MS_3,5.1//

athaitāḥ pañcāpañcīnāḥ śithira iva vā agniś cityo yat pañcāpañcīnā upadadhāty agner dhṛtyā aśithiratvāya pañcopadadhāti pāṅkto yajño yāvān eva yajñas tam ālabdha bhūyaskṛd asi varivaskṛd asīty agnā eva bhūmānaṃ dadhāti bhūyān prajayā paśubhir bhavaty apsuṣad asi gṛdhrasad asīti vayo vā agniḥ samikṣyam evainaṃ vayaḥ karoti vayo bhūtvā svargaṃ lokam eti yasyaitā upadhīyante //MS_3,5.2//

citaḥ stha paricitaḥ stheti śarkarāḥ pariśrayati yañ śarkarā apariśritya sikatā nivaped retaḥ siktaṃ parāsicyetātha yañ śarkarā apariśritya sikatā nivapati retasaḥ siktasya parigṛhītyai //MS_3,5.3//

vi vā eṣa yajñaś chidyate yad asaṃsthitaṃ paśum utsṛjanti saṃ ha sma vā etam āśokeyaḥ sthāpayaty ājyena saṃsthāpyaṃ yajñasya saṃtatyā avichedāya //MS_3,5.4//

[Page III,59]
svargaṃ vā eṣa lokam anvārohati yo 'gniṃ cinute yad anvārohān juhoti svargam evainaṃ lokaṃ gamayitvātha kāmaṃ carati //

ity uparikāṇḍe pañcamaḥ prapāṭhakaḥ //MS_3,5.5//

āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdhāgnir vai yajñasyānto 'vastād viṣṇuḥ purastād ubhayata eva yajñasyāntā ālabdha tad āhur na ṛta indrād yajño 'stv iti yad aṣṭākapalas tenāgneyo yat trikapālas tena vaiṣṇavo yad ekādaśakapālaḥ saṃpadyate tenaindro 'gnir vai yajñasya pavitraṃ viṣṇur yajñaḥ pavitrapūtam eva yajñam ālabdha medhasya vā etad yajñasya rūpaṃ yat puroḍāśas tasmāt puroḍāśa eva kāryaś carū kurvanti dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulās tan mithunaṃ mithunam evāsya yajñamukhe dadhāti tejo vai ghṛtaṃ tejasa eva prajāyate puruṣo vā eṣa medhāyālabhyate puruṣasyeva hy eṣā pratimā yata iva hi rūpaṃ tasmāc carur eva kāryo vedimati dīkṣate vindā iti vai vedimati dīkṣate vindate ha vai yo vedimati dīkṣate 'tho yajñapatha evādīkṣiṣṭa vedyā vai devā imam asurāṇām avindatemām eva vindate yo vedimati dīkṣate 'tho yajñapatham evālabdha prācīnavaṃśaṃ kurvanti diśo yad imāṃ vyakalpayann imām eva devebhyo 'kalpayann imāṃ pitṛbhya imām asurebhya imāṃ manuṣyebhyo devatām eṣa upaiti yo dīkṣate devānām eva diśam upāvartate prācīnām eva diśam upāvartate 'tho devakṣetram eva prāvasyati pariśrayanty antarhito vai daivāt kṣayān mānuṣaḥ kṣayo mānuṣād evainaṃ kṣayād antardadhaty atho rakṣasām ananvavāyāyaiti vā eṣo 'smāl lokād yo dīkṣate janaṃ hy eti devalokam abhyārohati pariśrayanto 'tirokān kurvanti tenāsmāl lokān naiti tenāsmiṃl loke dhṛtaḥ purastāt prāyaṇaṃ kuryāt svargakāmasyāsau vā ādityaḥ svargo loko 'muṣyainam ādityasya sāmakṣaṃ gamayati dakṣiṇataḥ prāyaṇaṃ kuryād yaṃ kāmayeta pitṛloka ṛdhnuyād ity eṣā vai pitπṇāṃ dik pitṛloka eva ṛdhnoti paścāt prāyaṇaṃ kuryāt prajākāmasya paścād vai reto dhīyate reto dīkṣito reto 'smin dadhāty uttarataḥ prāyaṇaṃ kuryād yaṃ kāmayeta manuṣyaloka ṛdhnuyād ity eṣā vai manuṣyāṇāṃ diṅ manuṣyaloka eva ṛdhnoty uttarataḥ purastāt prāyaṇaṃ kuryād yaṃ kāmayetobhayor lokayor ṛdhnuyād ity ubhayor vā etal lokayor ubhayor eva lokayor ṛdhnoti sarvataḥ prāyaṇaṃ kuryād yaṃ kāmayeta sarvāsu dikṣv ity ṛdhnuyād iti sarvāsu dikṣv ity ṛdhnoti //MS_3,6.1//
dīkṣate : FN Corrigenda. Ed.: dīkṣate.
dīkṣate : FN Corrigenda. Ed.: dīkṣate.

keśaśmaśru vapate dato dhāvate nakhān nikṛntate snāti mṛtā vā eṣā tvag amedhyaṃ vā asyaitad ātmani śamalaṃ tad evāpahate medhya eva medham upaity apsu dīkṣāṃ praveśayitvā devāḥ svargaṃ lokam āyan yad apsu snāti tām eva dīkṣām ālabhate 'tha yad apo 'vabhṛtham abhyavaiti tāṃ vā etad dīkṣāṃ punar apsu praveśayaty oṣadhe trāyasvainam ity āha trātyā eva svadhite mainaṃ hiṃsīr iti vajro vai svadhitiḥ sa īśvaro 'śānto yajamānaṃ hiṃsitor yat tṛṇam antardadhāti yajamānasyāhiṃsāyai devaśrud imān pravapā iti devaśrud hy etān pravapate svasty uttaraṃ aśīyeti svasty asya yajñasyodṛcam aśīyeti vā etad āhāpo mā mātaraḥ sūdayantv ity āpo hi yajño ghṛtena mā ghṛtapvaḥ punantv iti devatābhir evātmānaṃ pāvayate viśvaṃ hi ripraṃ pravahantu devīr iti yad evāsya ripram amedhyam ātmani śamalaṃ tad asmād adhi pravahanty ud id ābhyaḥ śrucir ā pūta emīti śrucir evābhyo yajñiyo medhyaḥ pūta udeti havir vai dīkṣito yadā vai havir yajuṣā prokṣaty atha havir bhavati yad yajuṣā snapayati havir evainam akar aśnāti prāṇā vā aśanaṃ prāṇān evātman dhitvā dīkṣate suṣiro vai puruṣaḥ sa vai tarhy eva sarvo yarhy āśito yad āśito bhavati medhya eva medham upaiti yathā vā iha dīkṣita evaṃ vā eṣo 'muṣmiṃl loka eva vā atyāśitasya tiṣṭhati tasmān nātyāśitena bhavitavyaṃ tan na sūrkṣyam āśitenaiva bhavitavyaṃ yathaiva kanīyaḥkanīyo 'śnīyād evam aśnīyād yad dhi dīkṣitaḥ san kanīyo 'śnāti tena dīksita āṅkte 'bhyaṅkte vāsaḥ paridhatta etā vai puruṣasya tanvaḥ satanūr eva medhyam upaiti navanītenābhyaṅkte ghṛtaṃ devānām āyutaṃ manuṣyāṇāṃ niṣpakvaṃ gandharvāṇāṃ svayaṃvilīnaṃ pitπṇāṃ sarvadevatyaṃ vā etat tasmān navanītenābhyaṅkte darbhapiñjulābhyāṃ samāyauti tat svid abhyañjanam akar atho abhy evaitad ghārayati medhatvāya mahīnāṃ payo 'sīty āha mahīnāṃ hy etat payo 'pām oṣadhīnāṃ rasā ity apāṃ hy eṣa oṣadhīnāṃ raso varcodhā asi varco me dhehīty āśiṣam evāśāste //MS_3,6.2//
antardadhāti : FN emended. Ed.: antar dadhāti
svid : FN emended. Ed.: svid

prasvāṅkte prajātyaīṣīkayāṅkte śalasyā hi manuṣyā āñjate satūlayāṅkte 'patūlayā hi manuṣyā āñjate dakṣiṇaṃ pūrvam āṅkte savyaṃ hi pūrvaṃ manuṣyā āñjate trir anyat trir anyad āṅkte 'parimitaṃ hi manuṣyā āñjate na punar niṣevayati punarāvartaṃ hi manuṣyā āñjata indro vai vṛtram ahaṃs tasya kanīnikā parāpatat sā trikakubham agachat tadāñjanaṃ traikakubham āṅkte satyaṃ vai cakṣur neva vāce śrad dadhāti satyam evālabhya dīkṣām upaity antar ahaṃ tvayā dveṣo antarārātīr dadhe mahatā parvateneti parvatena vā etad dveṣo 'rātīr antar dhatte cakṣuḥpā asi cakṣur me pāhīty āśiṣam evāśāsta ūrdhvaṃ cāvāñcaṃ ca pāvayaty ūrdhvaś ca hy ayam avāṅ ca prāṇo yaṃ dviṣyāt tam akṣṇayā pāvayet prāṇān asya mohayati pramāyuko bhavati citpatis tvā punātv iti yajño vai citpatir vācaspatis tvā punātv iti vācaspatir evainaṃ yajñāya pāvayati devas tvā savitā punātv iti savitṛprasūta evaitābhir devatābhir medhāyātmānaṃ pāvayate 'chidreṇa pavitreṇety etad vā achidraṃ pavitraṃ yat sūryasya raśmayo 'chidreṇaivainaṃ pavitreṇa punāti tasya te pavitrapate pavitreṇeti yajño vai pavitrapatir yajñāya khalu vā eṣa kam ātmānaṃ pāvayate //
āṅkte : FN emended. Ed.: āṅkte.

yajñaṃ śakeyam // itīndro vai vṛtram apsv adhyahaṃs tāsāṃ yad yajñiyaṃ medhyam āsīt tad udakrāmat tā imā oṣadhayo 'bhavaṃs tāsāṃ vā etat tejo yad darbhā etā vai śuṣkā āpo yad evāsāṃs tejas tad avarunddhe trayīr vā āpo divyāḥ pārthivāḥ samudriyās tāḥ sarvā darbho vivasthait tasmād darbhaḥ pavitraṃ dvābhyāṃ pāvayati dve pavitre dvipād yajāmāno yāvān evāsyātmā taṃ pāvayati triḥ pāvayati triṣatyā hi devā atho trayo vā ime prāṇāḥ prāṇo 'pāno vyāno yāvān evāsyātmā taṃ pāvayati saptabhiḥ pāvayati sapta vai chandāṃsi chandobhir evainaṃ pāvayaty atho brahma vai chandāṃsi brahmaṇaivainaṃ pāvayaty ekaviṃśatyā pāvayati daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśo yāvān evāsyātmā taṃ pāvayati trayā vai nairṛtā akṣāḥ striyaḥ svapno yad dīkṣate tenākṣaiś ca strībhiś ca vyāvartate yāṃ prathamāṃ dīkṣito rātrīṃ jāgarti tayā svapnena vyāvartate yāṃ prathamāṃ dīkṣito vasati yajñaṃ tayāvarunddhe yāṃ some krīte prajāṃ tayā yāṃ śvaḥsutyayā paśūṃs tayā //MS_3,6.3//

ākūtyai prayuje agnaye svāhety ākūtyā vā ākūtir yakṣyate sya iti prayujaḥ khalu vā enaṃ yajñāya prayuñjate medhāyai manase agnaye svāheti medhayā hi manasā yajñam aśnute dīkṣāyai tapase agnaye svāheti dīkṣayā hi tapasā yajñam aśnute sarasvatyai pūṣṇe agnaye svāheti vāg vai sarasvatī vācā vyāharati yakṣyate sya iti pūṣā khalu vā enaṃ yajñaṃ prāpipad ya enam apūpuṣad āpo devīr bṛhatīr viśvaśaṃbhuvā ity āpo hi yajño dyāvāpṛthivī uro antarikṣeti dyāvāpṛthivī vā anv antarikṣaṃ yajña upaśritas tata eva yajñam ālabdha bṛhaspatir no haviṣā vṛdhātu svāheti brahma vai bṛhaspatir brahmaṇā vā etat purastāt sarvān kāmān āptvā dīkṣām ālabhate yatra vā asya yajñaḥ śrito yatrayatropaśritas tatastato vā etat sarvaṃ brahmaṇā yajñaṃ saṃbhṛtyālabdha na vā ekāhutir dīkṣitaṃ karoti yad etāni juhoti dvitīyatvāya prajāpatir vai yat kiṃca manasādīdhet tad ādhītayajurbhir evāpnot tad ādhītayajuṣām ādhītayajuṣṭvaṃ tad ya evaṃ vidvān ādhītayajūṃṣi juhoti yad eva kiṃca manasā dīdhyaj juhoti tad āpnoty ete vai yajñasya saṃbhārā eṣa ha tv eva saṃbhṛtasaṃbhāreṇa yajñena yajate yasyaitāni hūyanta etad dha sma vā āhāruṇa aupaveśiḥ kim u sa yajñena yajeta yo yajñasya saṃbhārān na vidyād iti pañcabhir juhoti pāṅkto yajño yāvān eva yajñas tam ālabdha ṣaḍbhir juhoti ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati yajño vai sṛṣṭaḥ pra sāmāvlināt pra yajus taṃ vā ṛg evāyachad ekā vā enam ṛg ayachad dvādaśa yajūṃṣi nava sāmāni tasmān navabhir bahiṣpavamāne stuvate nava hy enaṃ sāmāny ayachaṃs tasmād vātsaṃbandhavido dvādaśabhir audgrabhaṇaṃ juhvati dvādaśa hy enaṃ yajūṃṣy āyachann etarhi khalu vā eṣa sṛjyate yarhi dīkṣate yad ṛcaudgrabhaṇaṃ juhoti yajñaṃ vā etat sṛṣṭam ṛcāyachati tasmād āruṇivida ṛcaudgrabhaṇaṃ juhvaty ekā hy enam ṛg ayachat //MS_3,6.4//
prāpipad : FN Corrigenda. Ed.: prāpibad.

yajño vai prajāpatiḥ prājāpatyam etac chando yad anuṣṭubh yad anuṣṭubhā juhoti svenaivainaṃ chandasāvarunddha ekayā juhoty eko hi prajāpatir aniruktayā juhoty anirukto hi prajāpatiḥ pūrṇayā juhoti pūrṇo hi prajāpatir yad ūnayā juhuyād bhrātṛvyāya lokam uñśiṃṣed atha yat pūrṇayā juhoti na bhrātṛvyāya lokam uñśiṃṣaty ūrjo vā etad rūpaṃ yat pūrṇaṃ yat pūrṇayā juhoti yajñe vā etad ūrjaṃ dadhāti viśvo devasya netur iti sāvitraṃ marto vurīta sakhyam iti pitṛdevatyaṃ viśvo rāya iṣudhyatīti vaiśvadevaṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ puṣyasā iti pauṣṇaṃ sārasvataḥ svāhākāraḥ sarvadevatyā vā eṣā ṛk tasmād eṣaikā satyaudgrabhaṇaṃ paribabhūva sarvābhyo devatābhyo yajña ālabhyā ity āhuḥ sarvadevatyā vā eṣā ṛg yad etayā ṛcaudgrabhaṇaṃ juhoti sarvābhyo vā etad devatābhyo yajñam ālabhate 'nuṣṭubho vā etasyāḥ satyās trīṇy aṣṭākṣarāṇi padāny ekaṃ saptākṣaraṃ yat saptākṣaraṃ tasya catvāry akṣarāṇy ekasmin pada upayanti trīṇy ekasmin yatra catvāry upayanti sā jagatī yatra trīṇi sā triṣṭub yad aṣṭākṣaraṃ tena gāyatrī yad anuṣṭup tenānuṣṭup sarvair evāsya chandobhir hutaṃ bhavati chandaḥpratiṣṭhāno vai yajñaś chandaḥsu vāvāsyaitad yajñaṃ pratiṣṭhāpayām akaḥ svāhākāreṇa khalu vā eṣā paṅktiḥ pāṅkto yajñaḥ paṅktiprāyaṇaḥ paṅktyudayanaḥ paṅktiprāyaṇam evāsya yajñaṃ paṅktyudayanam akar atho vāg vai chandāṃsi vācaṃ vā etan madhyata āptvāvarunddhe tasmād iyaṃ vāṅ madhyato vadati madhyato hīyaṃ vāk prajāpatir vai svāṃ duhitaram adhyaid uṣasaṃ tasya retaḥ parāpatat te devā abhisamagachanta tasmād dīkṣito na dadāti na pacaty athainam abhisaṃgachante tad udagṛbhṇaṃs tad audgrabhaṇasyaudgrabhaṇatvaṃ tena yajñam atanvanta yajño yad agre vyabhavat sa tredhā vyabhavat sa vā ṛkṣv eva tṛtīyenāśrayata sāmasu tṛtīyena yajuḥṣu tṛtīyena yā vā asya priyā tanūr āsīt tayā yajur aśrayatoccair ṛcā kriyata uccaiḥ sāmnopāṃśu yajuṣā yajñasya hy atra priyā tanūr yad yajuṣoccaiḥ kuryād yajñasya priyāṃ tanvam uddhṛtāṃ kuryād abrahmavarcasī syān nagnaṃbhāvukaḥ //MS_3,6.5//

āhitāgnir vā eṣa san nāgnihotraṃ juhoti na darśapūrṇamāsau yajate tad yā āhutibhājo devatās tā anudhyāyinīḥ karoti karśayata ātmānaṃ tenaivāsya tad dhutaṃ bhavati devā asurān hatvaibhyo lokebhyaḥ prāṇudanta teṣām asavo manuṣyān prāviśaṃs tad idaṃ ripraṃ puruṣe 'ntar atho kṛṣṇam iva cakṣuṣy antas tan nāśnīyād asuryam evāpahate yadā vai puruṣe na kiṃcanāntar bhavati yadāsya kṛṣṇaṃ cakṣuṣor naśyaty atha medhyo yadi kuryān naktaṃ kuryād asuryo vai rātrir asūryam evāsūryaṃ kriyate vācaṃ vā etad dīkṣayantīti ha smāhāruṇa aupaveśir ya utāñjāno 'bhyañjāno 'tha dīkṣitavādaṃ vadati sa vāva dīkṣita iti sāyaṃ prātar vai manuṣyāṇāṃ devahitam aśanam atinīya sāyamaśanam atinīya prātaraśanaṃ vrataṃ vratayati mānuṣasya vyāvṛttyay adantīti vai gā āhur aśnantīti manuṣyān juhudhīti devebhyo 'thavā etam āhuḥ //
nāgnihotraṃ : FN emended. Mittwede. Ed.: nāgnihotraṃ
prātar : FN emended. Ed.: prātar.

vratam upehi vratya // iti vrataṃ hy etasya vratena yajñaḥ saṃtato vratenaiva yajñaṃ saṃtanoty abhyardho vā ṛksāme yajñād āstāṃ tayor yau mahimānā āstāṃ tā apanidhāya yajñam upāvartetāṃ tau mahimānā ahorātre abhavatāṃ tayor vā etad rūpaṃ yat kṛṣṇājinasya yañ śuklaṃ tad ahno rūpaṃ yat kṛṣṇaṃ tad rātres tau vā etan mahimānā anvārabhate saṃpāraṇāya saṃ mā pārayatā ity ahorātre mithunaṃ samabhavatāṃ tayos tejo 'pākrāmat tat kṛṣṇaṃ prāviśat tad vā etad anvārabhate dyāvāpṛthivī mithunaṃ samabhavatāṃ tayor vīryam apākrāmat tat kṛṣṇaṃ prāviśat tad vā etad anvārabhate yathā vā idaṃ nāvaṃ pāraṃ tariṣyann ārohaty evaṃ vā etad ṛksāme ārukṣat te enam ā yajñasyodṛcaḥ saṃpārayato yato vai lomāni kṛṣṇājinasya tato yajño yato yajñas tato devatā yad bahirlomaṃ paryūrṇuvītāntarhito dīkṣito yajñāt syād yad antarlomam antarhito yajño devatābhyo dve viṣūcī pratimucye anantarhito dīkṣito yajñād bhavaty anantarhito yajño devatābhyo yady ekaṃ syād antaṃ pratibhujet tenaiva tad ubhayam āpnoti havir vai dīkṣito yad anyatra kṣṛṇājinād āsīta yathā haviḥ skannam evaṃ syād yathā haviṣe skannāya prāyaścittim ichaty evam asmai prāyaścittim icheyuś chandāṃsi ca vā eṣa devatāś cābhyārohati tāny enam īśvarāṇi pratinudo yad āha namas te astu mā mā hiṃsīr iti namaskāro vā eṣo 'pratinodāya devatā vai yajñasya śarma yajño yajamānasya yad āha viṣṇoḥ śarmāsi śarma me yacheti devatā vā etad yajñasya śarmākar yajñaṃ yajamānasya prorṇute prāvṛta iva hi dīkṣito 'tho etad iva hi dīkṣitasya rūpaṃ yat prāvṛtaṃ tasmāt prorṇute vāsaḥ paridhatte sarvadevatyaṃ vai vāsaḥ sarvābhir vā etad devatābhir ātmānaṃ pariśrayanti //MS_3,6.6//
āstāṃ : ⟨ āstām
āstāṃ : FN emended. Mittwede. Ed.: āstāṃ.
apanidhāya : FN emended. Mittwede. Ed.: apinidhāya.

yajñasya vai sṛṣṭasyolbam anvalambata tad vāsaḥ kṣaumam abhavat tasmāt kṣaumeṇa dīkṣayanti yajñasya sayonitvāya prācīnamātrā patnī dīkṣayantīndrasya vai prācīnamātrendriyaṃ striyāḥ prajā yat prācīnamātrā patnī dīkṣayantīndriyam asyāṃ dadhāti yonir vai dīkṣitasya dīkṣitavimitaṃ jarāyu kṛṣṇājinam ulbaṃ dīkṣitavāso nābhir mekhalā garbho dīkṣitaḥ svaṃ vā etad yoniṃ dīkṣita āśaye tasmād dīkṣitena dīkṣitavimitān nānṛtubhiḥ kramyam eṣa hy etasya yonir ato hy eṣo 'dhi prajāyate garbho dīkṣito yad ṛta āviḥkurvīta datvanto garbhā jāyeran yad anṛtu smayeta tejo 'sya parāpātukaṃ syāt tasmān nānṛtu smetavyaṃ tejaso 'parāpātāyājāto vai puruṣaḥ sa vai yajñenaiva jāyate sa vai tarhy eva jāyate yarhy adaḥ some krīte prorṇutā ito 'gre prorṇute 'tho hy agre puruṣo jāyate sa vai tarhy eva sarvo jāyate yarhy ado 'po 'vabhṛtham abhyavaiti tarhi sa tasmāt sarvo nirmucyate trivṛtā vai stomena prajāpatiḥ prajā asṛjata yat trivṛn mekhalā bhavati prajananāya trivṛd vai vajra udaraṃ vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya yan mekhalāṃ paryasyate vajram eva sapatnāya bhrātṛvyāya praharati yaṃ dviṣyāt taṃ tarhi manasā dhyāyed vajram evāsmai praharati stṛṇuta evāṅgiraso vai svaryanto yatra mekhalāḥ saṃnyāsyaṃs tataḥ śaro 'jāyata tasmāñ śaramayy ūrg vā oṣadhaya ūrjaṃ vā etan madhyata ātmano dhatte prajānāṃ ca yoktreṇa patnī saṃnahyate mekhalayā dīkṣito 'tho mithunatvāyordhvaṃ vai puruṣasya nābher medhyam avācīnam amedhyaṃ yan mekhalāṃ paryasyate medhyasya cāmedhyasya ca vidhṛtyai devatābhyo vā eṣa medhāyātmānam ālabhate yo dīkṣate badhnīta iva vā etad ātmānaṃ yan mekhalāṃ paryasyate tasmād vā etasyānnam annādyam ārta iva hy eṣa baddhas tasmād u baddhasyānnam annādyaṃ yathā vā iha garagīr evaṃ vā eṣo 'muṣmiṃl loke yo dīkṣitasyānnam atti yajñena tv evāsya tatā unmuktir havir vai dīkṣito yad asya juhuyāt tam eva juhuyāt pramāyukaḥ syāt sarvābhyo vā eṣa devatābhyā āpyāyate yo dīkṣate yad asya juhuyād yajñam asya viduhyād upadhīto 'sya yajñaḥ syāt taṃ vā etad āgate kāle sarvaṃ saṃsphītaṃ yajñaṃ devatābhyo duhet tredhā vā etasya pāpmānaṃ vibhajante yo dīkṣate yo 'syānnam atti sa tṛtīyaṃ yo 'syāślīlaṃ kīrtayati sa tṛtīyaṃ yā enaṃ pipīlikā daśanti tās tṛtīyaṃ tasmād vā etasyānnam annādyaṃ tasmād asyāślīlaṃ na kīrtayitavyaṃ tasmād dīkṣitavāso 'bhartavyam atra hi tāḥ pipīlikā yā enaṃ daśanti //MS_3,6.7//
āśaye : FN emended. Ed.: āśayet

dakṣiṇā vai deveṣv āsīd yajño 'sureṣu tāṃ dakṣiṇāṃ yajño 'bhyakāmayata tām abhiparyāvartata tāṃ samabhavat sa indro 'ved yo vā asmād yoneḥ saṃbhaviṣyati sa idaṃ bhaviṣyatīti tām indraḥ prāviśat tatā indraḥ samabhavat tatā indro 'jāyata sa jāyamāno 'ved yo vā asmād yoner anyo mat saṃbhaviṣyati mādṛk saṃbhaviṣyatīti tayā sahopaveṣṭayann ajāyata yan nyaveṣṭayat tasmān niveṣṭitā yan niveṣṭyamānā śyāvābhavat tasmāt kṛṣṇendraṃ ca vā eṣa prepsati dakṣiṇāṃ cendrasya ca khalu vā etad yonim ālabdha dakṣiṇāyāś cātmānam atho sayonim eva yajñam ālabhate kṛṣiṃ susasyām utkṛṣā iti viṣāṇayā bhūmyām upahanti kṛṣim evāsya sasyena samardhayati yajuṣā kaṇḍūyate yajuṣā hi manuṣyāḥ kaṇḍūyante vyāvṛttyai yajuṣā kaṇḍūyate tasmād prajā apāmaṃbhaviṣṇavaḥ pāmaṃbhaviṣṇavaḥ prajāḥ syur yad ayajuṣā kaṇḍūyeta supippalā oṣadhīs kṛdhīti śiraḥ kaṇḍūyata oṣadhīr eva phalaṃ grāhayati tasmād oṣadhayaḥ śīrṣan phalaṃ gṛhṇanti vāg vai sṛṣṭā caturdhā vyabhavat tato yā atyaricyata sā vanaspatīn prāviśat saiṣā yākṣe yā dundubhau yā tūṇave yā vīṇāyāṃ daṇḍaṃ prayachati tām evāsmai vācaṃ prayachaty atho vajram evāsmai prayachati gopīthāyāsyadaghnaṃ prayachaty etāvatī hīyaṃ vāg vadaty atho etāvatī hi vācā vīryaṃ kriyate yad varṣīyāṃsaṃ prayachet svāṃ vācaṃ maitrāvaruṇo vibhajet taṃ śvaḥsutyāyāṃ maitrāvaruṇāya prayachati tāṃ śvo bhūte maitrāvaruṇa ṛtvigbhyo vibhajati //

hotar yaja potar yaja neṣṭar yaja // iti sā saha vaṣaṭkāreṇāhavanīyaṃ gachati tāṃ puro 'dhvaryur vibhajati //

hotar yaja potar yaja neṣṭar yaja // ity adhvaryuḥ puro vācaṃ vibhajati maitrāvaruṇaḥ paścāt //

svāhā yajñaṃ manasā // iti manasā yajñam abhigachanti tata eva yajñam ālabdha svāhā divaḥ svāhā pṛthivyāḥ iti dyāvāpṛthivī vā anv antarikṣaṃ yajña upaśritas tata eva yajñam ālabdha svāhoror antarikṣād ity antarikṣaṃ vai yajño yadi vāto yadi vā paśavas tata eva yajñam ālabdha svāhā vātāt parigṛhṇāmi svāhety ayaṃ vāva yaḥ pavata eṣa yajñas tam evālabdha vācaṃ yachati yajñaṃ vā etad yachati yad vācaṃ visṛjed yajñaṃ visṛjet tad āhuḥ punar dīkṣayitvā vāg yantavyeti yat punar dīkṣayed āhutīr atirecayed vaiṣṇavīm anūcya vāg yantavyā viṣṇur vai yajño yajñam evālabdhāgnāvaiṣṇavīm anūcya vāg yantavyāgnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdha sārasvatīm anūcya vāg yantavyā vāg vai sarasvatī vācā yajñaḥ saṃtato vācaiva yajñaṃ saṃtanoti bārhaspatyām anūcya vāg yantavyā brahma vai bṛhaspatir brahmaṇā yajñaḥ saṃhito brahmaṇaiva yajñaṃ saṃdadhāti //MS_3,6.8//
iti : FN This saṃdhi comes from manasas and iti. cf. 1.2.2:11.13

[Page III,72]
dīkṣito 'yam asā āmuṣyāyaṇaḥ // ity udvadati vā āha priyo vai devānāṃ dīkṣito devebhya evainaṃ prāha trir āha triṣatyā hi devā atho trayo vā ime lokā ebhya evainaṃ lokebhyā āvedayati tasmād dīkṣitaṃ dūrāñ śṛṇvanty ebhyo hy enaṃ lokebhyā āvedayati nakṣatraṃ dṛṣṭvā vācaṃ visṛjate dvau vā ṛtū ahaś ca rātriś cānyam eva ṛtuṃ saṃprāpya vācaṃ visṛjate vrataṃ carateti vācaṃ visṛjate vrataṃ hy etasya vratena yajñaḥ saṃtato vratenaiva yajñaṃ saṃtanoti daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāyātho āpo me dīkṣāṃ net pramuṣṇān ity annaṃ vai manuṣyebhyā udabībhatsata tad evā manuṣyeṣv adidhīrṣaṃs tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti tato 'nnaṃ manuṣyān upāvartanta ta idam annaṃ manuṣyeṣu dhṛtaṃ tasmād brāhmaṇa āhāryā āhṛte hastā avanenijītānnādyasyāvaruddhyay atho annāya vā etad ātmānaṃ pāvayate ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā tāṃ prīṇāti tasyāṃ hutaṃ vratayati yad eto 'nyathā vratayet prāṇair enaṃ vyardhayet pramāyukaḥ syāt tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vaded agnir vai devānāṃ vratapatis tasmād evādhi vratam ālabhate nottānaḥ śayīta yad uttānaḥ śayīteme lokā yayeyur nāgner adhi parāṅ paryāvarteta yat paryāvarteta yajñāt paryāvarteta nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyād dīkṣitavratam eva tad yajño vai devānāṃ na samabhavat taṃ bhṛtyā samabhāvayan yad bhṛtiṃ vanute yajñasya saṃbhūtyai rāsveyat someti yad brūyād etāvad asya syān na bhūyo yad āhā bhūyo bharety aparimitasyāvaruddhyai devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai vāyur gopās tvaṣṭādhipatiḥ pūṣā pratigrahīteti vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram āpo vai yajño yad apo dīkṣito 'vagāheta yajñam avakṛśnīyād yad āha devīr āpo apāṃ napād iti yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati yad apo dīkṣito 'vagāheta vihradinīḥ syus tasmān nāvagāheta yady avagāheta loṣṭaṃ vimṛṇaṃs taret tam eva setum anusaṃtarati na vai dīkṣitaṃ tarantaṃ devatā anutaranty araṇibhyāṃ saha tarati sahaiva devatābhis tarati na vai dīkṣitaṃ tarantaṃ yajño 'nutarati rathāṅgena saha tarati sahaiva yajñena tarati //MS_3,6.9//

amuṃ vā ādityaṃ sarvā vāco gachanti tā udyati sarvāḥ sṛjyante yad āha yāḥ paśūnām ṛṣabhe vācā iti sṛjyamānāṃ vā etad vācaṃ punar ālabhate vāyave tveti naṣṭām anudiśati varuṇāya tvety apsu magnāṃ rudrāya tveti mahādevāhatāṃ nirṛtyai tvety avasannām indrāya tveti vleṣkahatāṃ yā vā saṃśīyeta marudbhyas tveti hrādunihatām ete vai devā bhṛtyā skannabhāgās tān eva prīṇāti devebhyo vā anyā dakṣiṇā dīyante manuṣyebhyo 'nyā etā vai devebhyaḥ pratyakṣaṃ dakṣiṇā dīyanta etābhir vai bhūyo 'varunddhe yad u cetarābhir devāś ca vā asurāś cāspardhantaitāvān vai tarhi yajña āsīd agnihotraṃ darśapaurṇamāsau cāturmāsyāni te devā yajñam apaśyaṃs tenādīkṣanta teṣāṃ yad agnihotram āsīt tad vratam upāyaṃs tasmād vivratena bhavitavyaṃ dvir hy agnihotraṃ hūyate yad agnīṣomīyaṃ pūrṇamāse havir āsīt tam agnīṣomīyaṃ pūrvedyuḥ paśum ālabhanta yad aindrāgnam amāvāsyāyāṃ tam āgneyaṃ śvo bhūte paśum ālabhanta vaiśvadevaṃ prātaḥsavanam akurvata varuṇapraghāsān mādhyaṃdinaṃ savanaṃ sākamedhān pitṛyajñaṃ tryambakās tat tṛtīyasavanaṃ tasmāt tṛtīyasavane viśvaṃ rūpaṃ śasyate viśvaṃ hy etad rūpaṃ tam eṣāṃ yajñam asurā ṇānvavāyaṃs tena vā enān apānudanta tato devā abhavan parāsurās tad ya evaṃ veda bhavaty ātmanā parāsya bhrātṛvyo bhavati te 'dhvṛto 'yam abhūd ity apākrāmaṃs tad adhvarasyādhvaratvaṃ tasmād ekavratena bhavitavyaṃ sakṛd dhy agnihotraṃ hūyate //
saṃśīyeta : FN Correcturen und Conjecturen zu dem ganzen Werk.

iti tṛtīyakāṇḍa āgnāvaiṣṇavaṃ nāma ṣaṣṭhaḥ prapāṭhakaḥ //MS_3,6.10//

[Page III,75]
akḷptaṃ vā idam āsīd diśo vā imā na prājānaṃs tad devā anyo 'nyasminn aichaṃs tan nāvindaṃs te devā aditim abruvaṃs tvayā mukhenemā diśaḥ prajānāmeti sābravīd bhāgo me 'stv iti vṛṇīṣvety abruvan sābravīn maddevatyam eva prāyaṇīyam asan maddevatyam udayanīyaṃ mām evānuprāyātha mām anūdayātheti sa eṣa ādityaś carur aditiṃ vā etad anuprayanty aditim anūdyanti tato vā imā diśaḥ prājānan pathyāṃ yajati imām eva tena diśaḥ prājānan yad agnim imāṃ tena yat somam imāṃ tena yat savitāram imāṃ tena yad aditim iyaṃ vā aditir ūrdhvā vā asyā dig ūrdhvām eva tena diśaṃ prājānaṃs tato vā akalpatākḷptasya vai kḷptyai prāyaṇīyas tad ya evaṃ vidvān prāyaṇīyena carati kalpate kalpante hāsmā ṛtavas tato vā imā diśo 'nvapaśyan yat pathyāṃ yajatīmām eva tena diśam anvapaśyan yad agnīṣomau cakṣuṣī vā agnīṣomav anu tābhyāṃ samapaśyan yat savitāraṃ savitṛprasūtā evemā diśo 'nvapaśyan yad aditim iyaṃ vā aditir asyāṃ vai pratiṣṭhāya devā yajñam atanvata yat prathyāṃ yajati vāg vai pathyā vācam evāvarunddhe yad agniṃ devatās tena yat somaṃ yajñaṃ tena yat savitāraṃ prasūtyai yad aditim ādityā vā imāḥ prajās tā evāvāruddha tā ādyā akṛta yad vai yajñasyāntaryanti tac chidraṃ tena yajñaḥ sravati tena yajamāno 'gnaye samavadyaty agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ samiṣṭyā eva pratiṣṭhityā agniṃ prathamaṃ yajaty agnim uttamaṃ samānī vā eṣā devatā pāṅktatvāya pāṅkto yajño yāvān eva yajñas tam ālabdha svastiṃ yajati yajñasya svastyai pathyāṃ yajati vāg vai pathyā vācam evānuprayanti tām uttamām udayanīye yajati vāg vai pathyā vācam evānūdyanti marutvatīḥ pathyāyā ṛco bhavanti devaviśā vai maruto devaviśām evācīkḷpat tāṃ śāntāṃ kḷptāṃ manuṣyaviśā anukalpante stenabhaviṣṇur havir bhavati //MS_3,7.1//
prājānan : FN Corrigenda. Ed.: imānaprajānan.
sābravīt : FN Corrigenda. Ed.: so 'bravīt
evāvāruddha : FN emended. Ed.: evāvaruddha. cf. 1.5.10:79.3, 1.5.11:79.10

juṣāṇenānya ājyabhāgā ijyante 'thātra ṛcobhayato yajati draḍhimne 'śithiratvāya saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa saṃvatsaraḥ saṃvatsarād evādhi yajñamukhaṃ pratanute tad āhuḥ pañcadaśa sāmidhenīḥ kāryā na saptadaśa saṃvatsarīyasyaivāyanasya saptadaśa kāryāḥ saṃvatsarasyā ṛddhyā iti tan na sūrkṣyaṃ sapatadaśaiva kāryāḥ prayājavat syāt prāyaṇīyam ananuyājam anuyājavat syād udayanīyam aprayājam ubhayato vā etat prayājānuyājā yajñam abhisaṃdhīyate samāno hy eṣa yajño niṣkāṣaṃ ca mekṣaṇaṃ ca nidadhāti tena yajñaḥ saṃtata ātmā vai prayājāḥ prayājānuyājā devakṣetraṃ yajño devakṣetram ākramamāṇaḥ prajām antariyād yad anuyājān antariyāt prayājavat syāt prāyaṇīyam anuyājavad anuyājavat syād udayanīyaṃ prayājavat payasi prāyaṇīyaḥ syāt payasy udayaṇīyo 'pāṃ vā etañ śukriyam apām eva śukriyam avarunddhe paśavo vai śukriyaṃ paśūn evāvarunddhe 'tho prāyaṇe ca vāvāsmā etad udayane ca paśūn dadhāty ādityaḥ prāyaṇīyaḥ syād āditya udayanīya iyaṃ vā aditir asyāṃ vā etad yajñamukhena pratitiṣṭhaty asyām upariṣṭād yatra vai yajñasyārdhe 'gre samṛddhaṃ kriyate kriyamāṇaṃkriyamānaṃ ha vā asya samṛdhyate saṃsthāpyaṃ prāyaṇīyaṃ yajñasya samṛddhyai yāḥ prāyaṇīye 'nuvākyās tā udayanīye yājyāḥ syur yā udayanīye 'nuvākyās tāḥ prāyaṇīye yājyāḥ syuḥ pathaḥ pratiprajñātyay atho anusaṃtatyai yad ato 'nyathā kuryuś chambaṭkuryuḥ //MS_3,7.2//

iyaṃ vai kadrūr vāk suparṇī chandāṃsi sauparṇāni gāyatrī triṣṭub jagatī sā vai kadrūḥ suparṇīm ātmānam ajayat sābravīt somam āhara tenātmānaṃ niṣkrīṇīsveti sā chandāṃsi praiṣyad amutaḥ somam āharata tena mā niṣkrīṇīteti tato jagaty udapatat sā paśubhiś cāgachad dīkṣayā ca tasmāt paśavā iti jagatīm āhus tasmād yadā paśūn vindate 'tha dīkṣate tatas triṣṭub udapatat sā dakṣiṇayā cāgachat tapasā ca tasmāt triṣṭubho loke dakṣiṇā dīyante tasmād u madhyaṃdine tapas tapanīyam iti tato gāyatry udapatat sā somam āharat tam āhriyamāṇaṃ sāmigandharvo viśvāvasur āmuṣṇāt sa tisro rātrīr upahṛto 'vasat tasmāt tisro rātrīḥ krīto vasati te 'bruvan punar yācāmahā iti te devā abruvan strīkāmā vai gandharvā vācam eva saṃbhṛtya yathā yoṣid anapakṣeyatameva tayā niṣkrīṇāmeti taṃ vai nirakrīṇaṃs tasmād āhur vāg vai somakrayaṇī vācaṃ vā etad gavā niṣkrīṇātīti te 'bruvann anv ṛtīyāmahā iti tām anv ārtīyanta tad anṛtasya janma tad ya evaṃ vidvānt satyānṛtāṃ vācaṃ vadati na hainaṃ druṇāti te 'bruvan vihvayāmahā iti tāṃ vyahvayanta gāthāṃ devā agāyan brahma gandharvā avadan sā devān upāvartata tasmād vivāhe gāthā gīyate tasmād gāyant striyāḥ priyas tad ya evaṃ vidvān gāthāṃ gāyan hastaṃ gṛhṇāti saṃ hi jīryataḥ sarvam āyur ito nārtiṃ nītas tad āhur ā vai sā punar agachan naiva kiṃ cana somakrayaṇīti //MS_3,7.3//
ajayat : FN Corrigenda. Ed.: ayajat.

yā dvirūpā sā vārtraghnī yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syād atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā yat tayā krīṇīyāt pramāyuko yajamānaḥ syād atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ svenaiva rūpeṇa krīyate kāṇā syād akharvā śroṇā saptaśaphā tathā sarvayā krīyata ekahāyanyākrayyā vāg vai somakrayaṇī tasmāt prajāḥ saṃvatsare vācaṃ vadanty apsu krayya oṣadhayo vai soma āpā oṣadhīnāṃ rasas tathā sa rasaḥ kriyate kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ paśavo vai tṛtīyaṃ savanaṃ paśūnāṃ carma yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe rohite nivapati tasmāt paśūnāṃ rohitarūpam ānaḍuhe nivapaty anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ sarvāny eva vayāṃsi paśūnām āptvāvarunddhe 'tho bahv eva yajñasyāvarunddhe somaṃ vicinvanti pāpavasīyasya vyāvṛttyay atho devebhya evainaṃ śundhanti nādhvaryuḥ somaṃ vicinuyān na yajamāno na yajamānasya puruṣā nopadraṣṭāro vicīyamānasya syur yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt //
vicinvanti : FN emended. Ed.: vicinvanti

śundha somam āpannaṃ nirasya // iti brūyād grasitaṃ vā etat somasya yad āpannaṃ grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukā grasitaṃ hy ete somasya niṣkhidanty āsmāko 'sīty abhitsāra evāsyaiṣa śukras te grahā iti śukram evāsya gṛhṇāty abhi tyaṃ devaṃ savitāram iti savitṛprasūta eva gṛhṇāty atichandasā gṛhṇāti sarvāṇi vai chandāṃsy atichandāḥ sarvair evainaṃ chandobhir gṛhṇāti varṣma vā eṣā chandasāṃ varṣmainaṃ samānānāṃ gamayati pañcabhir gṛhṇāti pāṅkto yajño yāvān eva yajñas tam ālabdhaikaikām utsarjaṃ mimīte 'yātayāmnyāyātayāmnyaiva mimīta etāvatī vā āsām ekaikasyā vīryam āpyate tasmād imāḥ kāmaṃ prasārayati kāmaṃ pratyañcati daśa kṛtvo mimīte daśākṣarā virāḍ virājam evāpnoty atho vairājāḥ paśavaḥ paśūn evāvarunddhe dvir gṛhṇāti dve hi savane yāvān vai somo gṛhītaḥ sa yajamānasya yam abhyūhati sa sadasyānāṃ prajābhyas tvety abhy·hati gotrādgotrād dhi prasarpanty oṣadhayo vai somo 'parimitaṃ jīvanaṃ yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syād atha yad abhyūhaty aparimitasyāvaruddhyai yajamāno vai prajāpatiḥ prajā aṃśavo yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra kṣaumam upanahyaty auṣadhaṃ vai kṣaumam oṣadhayaḥ somasya yoniḥ sva evainaṃ yonau dadhāti yajño yad agre devānām agachat taṃ rakṣāṃsy ajighāṃsan sa devatā vyavāsarpat sarvadevatyaṃ vai vāso yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanty atho sarvābhir eva devatābhir yajñaṃ samardhayati //MS_3,7.4//
āpannaṃ : FN Correcturen und Conjecturen zu dem ganzen Werk.
niṣkhidanti : FN emended. Ed.: niṣkhidanti

[Page III,81]
caturgṛhītam ājyaṃ bhavati catuṣpādo vai paśavaḥ paśūn evāvarunddhe hiraṇyam avadhāya juhoty āgneyaṃ ghṛtam agnijaṃ hiraṇyaṃ satanūr eva satejā hūyata eṣā vā agneḥ priyā tanūr yad ghṛtaṃ tejo hiraṇyaṃ yad dhiraṇyam avadhāya juhoty agner vā etat priyāṃ tanvaṃ tejasā samardhayaty atho rūpāṇy eva grāhayati paśavo vai ghṛtaṃ reto hiraṇyaṃ yad dhiraṇyam avadhāya juhoti paśuṣu vā etad reto dadhāti tasmād anasthakād retaso 'sthānvantaḥ paśavaḥ prajāyante baddhena juhoti tasmāt paśūnāṃ garbhā aprapādukāḥ prapādukāḥ paśūnāṃ garbhāḥ syur yad abaddhena juhuyād jūr asīti yad vāva javata ittham asā3d ittham asā3d iti tad asyā jūtvaṃ dhṛtā manaseti manasā hi vācaṃ dādhāra juṣṭā viṣṇavā iti yajñāyaivaināṃ juṣṭāṃ viṣṇave 'kas tasyās te satyasavasaḥ prasava iti vācā hi prasūtaṃ kriyate tanvo yantram aśīya svāhety āśiṣam evāśāste śukram asi candram asīty uddharati svargasya lokasya samaṣṭyai vāg vai somakrayaṇī śāsti vāvainām etat tasmāt prajāḥ sṛṣṭvā prajāyante vatso jātaḥ stanam ichati stanaṃ kumāra ichati cid asīti yad vāva cikitsata ittham asā3d ittham asā3d iti tad asyāś cittvaṃ manāsīti yad dhi manasā manyate yan manasābhigachati tad vācā vadati dhīr asīti yad vāva dhyāyatīittham asā3d ittham asā3d iti tad asyā dhītvaṃ dakṣiṇāsīti yat svid vācā dīyate tad asyā dakṣiṇātvaṃ yajñiyāsīti vāg ghi yajñiyā kṣatriyāsīti yaṃ hi vāg juṣate sa kṣatriyo 'ditir asy ubhayataḥśīrṣṇīti yat svid ādityaḥ prāyaṇīya āditya udayanīyas tad asyā ubhayataḥśīrṣatvaṃ sā naḥ suprācī supratīcī bhaveti suprācī hy eṣā prāyaṇīye supratīcy udayanīye //MS_3,7.5//
asā3d : FN emended. Ed.: asā3d

yat karṇagṛhītayā krīṇīyād vārtraghnī syād yañ śṛṅgābhihitayā manuṣyadevatyā yat padi baddhayā pitṛdevatyā yad abaddhayāyatā syād yad āha mitras tvā padi badhnātv iti mitrasyaivaināṃ pāśena yachati pūṣādhvanaḥ pātv itīyaṃ vai pūṣeyam evāsyā adhvānaṃ saṃbharatīndrāyādhyakṣāyetīndro vai devānām ojiṣṭhas tam evāsyā adhyakṣam akar anu tvā mātā manyatām anu pitety anumata evainaṃ mātrā pitrā bhrātrā sakhyā krīṇāti sā devi devam achehīti devī hy eṣā devaḥ soma indrāya somam itīndrāya hy eṣā somam achaiti rurdras tvāvartayatv iti rudram evāsyāḥ parastād dadhāti svasti somasakhā punar ehīti pratyakṣam evālabdha rudrāya vā etat paśūn apidadhāti yad āha rudras tvāvartayatu yad āha svasti somasakhā punar ehīti svastim evāsyai punar āvṛttāyai dadhāti vāg vai somakrayaṇī sā devarūpāṇi praviśati yad āha vasvy asi rudrāsītīdam asīdam asīti vāg vainām etad āha yadyad bhavati yad vā etat kiṃca vadaty etāṃ vā etad āptvāvarunddhe ṣaṭ padāny anu niṣkrāmati ṣaḍ vā ahāni vāg vibhajyate na vai ṣaṣṭham ahar vāg ativadati sarvā vai ṣaṣṭhe 'han vāg āpyate yāvaty eva vāk tām āpnoti dakṣiṇenārdhena dakṣiṇam ardham anu niṣkrāmati tasmād dakṣiṇena hastenānnam adyate tasmād dakṣiṇo 'rdha ātmano vīryavattaras tasmād dakṣiṇam ardhaṃ vayāṃsy anu paryāvartante saptame pade juhoti sapta chandāṃsi chandāṃsi vāg yāvaty eva vāk tām āhutyāptvāvarunddhe sapta chandāṃsi sapta hotrāḥ sapta grāmyāḥ paśavaḥ paśūṃs tān evāvarunddhe bṛhaspatiṣ ṭvā sumne ramṇātv iti brahma vai bṛhaspatir brahmaṇaivaināṃ yachati rudro vasubhir ācaka iti rudram evāsyā vasubhir ākartāram akaḥ pṛthivyās tvā mūrdhann ājigharmīty eṣa vai pṛthivyā mūrdhā yad devayajanam iḍāyās pada iti gaur vā iḍā tasyā vā etat padaṃ ghṛtavati svāheti svāhākāreṇaivaināṃ yachati //MS_3,7.6//
iti : FN should be ācakā iti (ācake and iti)

hiraṇyaṃ nidhāya juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyāt paśavo vai ghṛtaṃ paśavaḥ padaṃ vajraṃ sphyo yat sphyena padaṃ parilikhati vajreṇa vā etad yajamānāya paśūn parigṛhṇāti viṣāṇayānuparilikhati sayonīn evāsmai paśūn parigṛhṇāti sthālyāṃ padaṃ saṃvapaty asyā vā eṣādhikriyata iyaṃ hi paśūnāṃ yoniḥ sva evainān yonau dadhāti śocanti vā etat paśavo yoneś chinnā yad apa upasṛjati śamayaty eva yajamānāya padaṃ prayachati tad adhvaryur apaśur bhavati yajamānāya hi paśūnt saṃprādād yad āha tava rāyā iti tad adhvaryuṃ paśuṣv ābhajati tenādhvaryuḥ paśumān gṛheṣu padaṃ nidadhāti gṛheṣv evāsya paśūn dadhāti svargo vai loka āhavanīyo yad āhavanīya upavaped anyaloke 'sya paśūn dadhyād gārhapatyā upavapati gārhapatyaṃ hi paśavo 'nūpa tiṣṭhante paśubhir evainaṃ samyañcaṃ dadhāti paśavo vai padam agnī rudro yad agnimaty upavaped rudrāyāsya paśūn dadhyād yatra śāntaṃ tad upopyaṃ paśūnām apradāhāya yat somakrayaṇyā patnīṃ saṃkśāpayanti mithunatvāya tvaṣṭrimantas tveti tvaṣṭā hi rūpāṇi vikaroti sapemeti sapād dhi prajāḥ prajāyante sūryasya cakṣur āruham ity eṣa vā apariparaḥ panthā arakṣasyo yenāsā āditya ety amuṣya vā etad ādityasya patha iti vṛṇakti vindate vasv iti vaso hy eṣa vindate yaḥ somaṃ krīṇāti //

somavikrayint somaṃ te krīṇāni mahāntaṃ bahv arhaṃ bahu śobhamānaṃ kalayā te krīṇāni kuṣṭayā te krīṇāni śaphena te krīṇāni padā te krīṇāni // iti gor vā etan mahimānam udācaṣṭe 'tho mahayaty evainām atho akṣaraśo vā etad yajñaṃ mimīte suvāṅ nabhrāḍ aṅgāre bambhārā ity ete vai devānāṃ somarakṣaya etebhyo vā adhi chandāṃsi somam āharaṃs tebhya evainām anudiśaty atho yad evātra yajñasyopaśliṣṭaṃ tat parikrīṇīte daśabhiḥ krīṇāti daśākṣarā virāṭ tathā vairājaḥ kriyata ekādaśabhiḥ krīṇāti daśa vai paśoḥ prāṇā ātmaikādaśas tathā sarvaḥ kriyate dhenvā krīṇāty āśiram evāsya krīṇāty atho vācam eva gṛhṇāti hiraṇyena krīṇāti śukram evāsya krīṇāty atho teja eva gṛhṇāti vāsasā krīṇāti sarvadevatyam evāsya krīṇāty ajayā krīṇāti tapa evāsya krīṇāti yatra vā adaś chandāṃsi somam āharaṃs tāni tamasā na prājānaṃs tato gāyatry ajām ādāyodapatat sā vā ebhyaḥ prārocayat tato vai chandāṃsi somam āharaṃs tat somaṃ nā ājām iti vāvājānaḍuhā krīṇāti vahny evāsya krīṇāty ṛṣabheṇa krīṇāti sendram eva krīṇāti yad ṛṣabheṇa krīṇīyāt prajāpatinā vikrīṇīta vatsatareṇa sāṇḍena krayyasyendram ahaḥ krīṇāti na prajāpatinā vikrīṇīte mithunābhyāṃ gobhyāṃ krīṇāti mithunam evāsya krīṇāti //MS_3,7.7//
somavikrayint : FN Corrigenda. Ed.: somavikrayit.
vikrīṇīta : FN emended. Ed.: vikrīṇīte
krīṇāti : FN cf. Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā, p. 25f.

somo vā amutrāsīt te devā gāyatrīṃ prāhiṇvann amuṃ somam āhareti sā vitataṃ yajñam avāpaśyat saikṣata yad yajñasyāntareṣyāmy ātmānam antareṣyāmīti tasyai vā etaṃ somo jīvagrahaṃ prābravīt svajā asi svabhūr asīti somasya vā eṣa jīvagrahaḥ somasya vā etaj jīvagrahaṃ gṛhṇīte nādhvaryuḥ san nārtim ārchati ya evaṃ veda varuṇo vā eṣa etarhi varuṇadevatyo yarhy upanaddho varuṇa enaṃ bhūtvā praviśed yad āha mitro nā ehi sumitradhā iti mitram evainam akaḥ śamayaty evendrasyorum āviśa dakṣiṇam ity aindro vai yajña indraḥ somasya yoniḥ sva evainaṃ yonau dadhātīndro vā etam agrā āgatam ūrū nyagṛhṇīta tāṃ vā etad anukṛtim ūrā āsādayate 'porṇute yathā śreyasy āyaty aporṇuta evaṃ tad urv antarikṣaṃ vīhīty antarikṣadevatyo vā eṣa etarhi pracyuta ito 'prāpto 'mutrādityāḥ sadā āsīdety ādityo vai yajño 'ditiḥ somasya yoniḥ sva evainaṃ yonau dadhāti varuṇaṃ vā enam etat santaṃ mitram akas tad enaṃ svayā devatayā vyardhayati yad āha //

     astabhnād dyām ṛṣabho antarikṣam amimīta varimāṇaṃ pṛthivyāḥ /
     āsīdad viśvā bhuvanāni samrāḍ viśvet tāni varuṇasya vratāni //

iti varuṇam evainam akaḥ svayaivainaṃ devatayā samardhayati vaneṣu vy antarikṣaṃ tatāneti vāsasā paryāṇahyati sarvadevatyaṃ vai vāsaḥ sarvābhir vā etad devatābhir yajñaṃ krītaṃ pariśrayati dhūr asi dhvara dhvarantam ity āha rakṣasāṃ dhvarāyai rakṣasāmantarityai vāruṇam asi varuṇas tvottabhnātv iti vāruṇaṃ hy eṣa etarhi varuṇadevatyaṃ manasācha yanti mahimānam evāsyācha yanty anasā vahanti tasmād anovāhyam oṣadhayaḥ phalaṃ pacyante śīrṣāhāryam oṣadhayaḥ phalaṃ pacyeran yat somaṃ krītaṃ śīrṣṇā hareyus tasmād girā oṣadhayaḥ śīrṣāhāryaṃ phalaṃ pacyante śīrṣṇā hi somaṃ krītaṃ haranti pracyavasva bhuvanaspatā iti bhūtānāṃ hy eṣa patir viśvāny abhi dhāmānīti viśvāni hy eṣa dhāmāny abhi pracyavate mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidann iti yatra vā enam ada āhriyamāṇaṃ sāmigandharvo viśvāvasur amuṣṇāt tādṛśebhyo vāvāsmā etad rakṣobhyo bhīṣā svastim akar varuṇo vā eṣa krīto yajamānasya gṛham ohyate sa īśvaro 'śānto yajamānaṃ hiṃsitor yad āha namo mitrasya varuṇasya cakṣasā iti śamayaty eva śānta evohyate yajamānasyāhiṃsāyai sarvābhyo vā eṣa devatābhyā uhyate yad ekolmukena pratitiṣṭhet pitṛdevatyo 'sya yajñaḥ syād agnir mahat samādheyo 'gnir vai sarvā devatāḥ sarvābhir vā etad devatābhir yajñam āyantaṃ pratitiṣṭhaty agnīṣomau vā etau saṃbhavato yajamānaṃ vā etā abhisaṃbhavetāṃ yajamānasya vā paśūṃs tad ya eṣa paśur dhāryate tam eva bhāgadheyam abhisaṃbhavato devatā vā etaṃ paśuṃ dhāryamāṇaṃ nābhiprācyavantāsmin yajña āśaṃsamānād yo 'yam itaras tam agnīṣomā upaprācyavetāṃ tasmād eṣo 'gnīṣomīyo 'gnīṣomābhyāṃ vā eṣa medhāyātmānam ālabhate yo dīkṣate sa vā etenaiva paśūn ātmānaṃ niṣkrīṇīte sthūlaḥ pīvā syād ātmano niṣkrītyai tasmād agnīṣomīyasya paśor nāśitavyaṃ puruṣo hy etenātmānaṃ niṣkrīṇīte tasmād agnīṣomīye saṃsthite yajamānasya gṛhe 'śitavyaṃ tarhi niṣkrīto 'nṛṇo vārtraghnaṃ vā etat somo vai vṛtraḥ pūrvedyur vā indro vṛtram ahan pūrvedyur vāvainam etat sṛtvāthāparedyur abhiṣuṇoti varuṇapāśābhyāṃ vā eṣo 'bhidhīyate yo dīkṣate 'horātre varuṇapāśau yad divā saṃsthāpayed anunmukto varuṇapāśābhyāṃ syān naktaṃ saṃsthāpyo varuṇapāśābhyām evonmucyata ātmano 'hiṃsāyai //MS_3,7.8//

yukto 'nyo 'naḍvān bhavati vimukto 'nyo 'thātithyaṃ nirvapati yajñasya saṃtatyai patnyā hastān nirvapati patnī vai pārīṇahyasyeśe patnyaiva rātam anumataṃ kriyate yad vai patnī yajñe karoti tan mithunaṃ mithunatvāya vai patnyā hastān nirvapaty eṣa vai patnyā yajñasyānvārambho yad yajñe karoty anvārambhāya vai patnyā hastān nirvapaty agnes tanūr asi viṣṇave tveti gāyatrīṃ tena chandasā gṛhṇāti somasya tanūr asi viṣṇave tveti triṣṭubhaṃ tenātither ātithyam asi viṣṇave tveti jagatīṃ tenāgnaye tvā rāyaspoṣade viṣṇave tvety anuṣṭubhaṃ tena śyenāya tvā somabhṛte viṣṇave tveti gāyatrī vai śyenaḥ somabhṛt tāṃ vā etat punar ālabhate 'yātayāmnīṃ pāṅktatvāya pāṅkto yajño yāvān eva yajñas tam ālabdhaitad vai chandāṃsy agrahīt taiś chandobhir gṛhītair yajñaṃ gṛhṇāti yāvanto vā atithim anvāyanty api teṣāṃ bhāgaś chandāṃsi vā etam amuto 'nvāyanti tebhya eṣa bhāgaḥ krīyate varuṇo vai yajñaḥ krīto viṣṇuḥ pratataḥ pratato vā etarhi yajñas tasmād vaiṣṇavo navakapālo bhavati trivṛtaṃ vā etad yajñamukhe vyāyātayanti trivṛtā prayanti te vai trayas trikapālās trikapālo vaiṣṇavo devatayā viṣṇuṃ vai devā ānayan vāmanaṃ kṛtvā yāvad ayaṃ trir vikramate tad asmākam iti sa vā idam evāgre vyakramatāthedam athādas tasmāt trikapālo vaiṣṇavaḥ somasya vā etad ātithyaṃ yad ātithyam athavā etad agner ātithyaṃ yad agnā agniṃ manthanty atho yajñāya vā etat krītāya devatāṃ janayanty atho teja evāsmai janayanty atho upasatsu vāvāsmā etad vīraṃ janayanty ā hāsya vīro jāyate ye vai devāḥ sādhyā yajñam atyamanyanta teṣāṃ vā etad yad atiriktaṃ yajñe kriyate 'tiriktaṃ vā etad yajñe kriyate yad agnā agniṃ juhvati yac caṣālād uparyūpasya tad evaināṃ spṛśati saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante yat saṃsthāpayed yajñamukhe yajñaṃ saṃsthāpayed ātithyaṃ vā upasadāṃ prayājās tānūnaptram āśīs tasmād iḍāntam eva kāryam ātithyaṃ vā upasadāṃ prayājās tasmāt tā aprayājā upasado vā ātithyasyānuyājās tasmāt tās tisras trayo hy anuyājāḥ śiro vā ātithyaṃ grīvā upasado 'thaiṣa itaro yajñaḥ saṃhitaḥ prajāpater vā etāni pakṣmāṇi yad aśvavārā asya bhruvā ikṣukāṇḍe yajñamukhaṃ prajāpatir yajñamukhād evādhi yajñamukhaṃ pratanute 'śvo vai medhyo yajñas prajāpatiḥ prājāpatyo 'śvas tasmād āśvavāraḥ prastaraḥ kārṣmaryamayāḥ paridhayo bhavanti rakṣasām apahatyai //MS_3,7.9//
pārīṇahyasyeśe : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page III,90]
devā anyonyasya śraiṣṭhye tiṣṭhamānāś caturdhā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityais tān vā etena bṛhaspatir ayājayat teṣām indro 'bhavat tad ya etena yajate bhavati te vā anyonyasyābhidrohād abibhayus teṣāṃ yāḥ priyās tanvā āsaṃs tāḥ samavādyaṃs tāḥ samavāmṛśan //
śraiṣṭhye : FN emended. Ed.: ścaiṣṭhye.

yo nas tan napād yo no 'nyonyasmai druhyād ita eva saṃ nirṛchāt // iti te yadā samavāmṛśaṃs tato devā abhavan parāsurās tad ya evaṃ vidvāṃsaḥ samavamṛśanti bhavanty ātmanā paraiṣāṃ bhrātṛvyā bhavanti yaṃ kāmayeta ṛdhnuyād iti taṃ prathamam avamarśayed ṛdhnoti yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt sahāvamarśayet sarve ha sadṛśā bhavanti ye vai te samavāmṛśann api vā idānīṃ te 'nyonyasmai na druhyanti tasmāt satānūnaptriṇe na drogdhavai yad druhyet priyāyai tanvai druhyet te vā amuṣminn āditye priyās tanvaḥ saṃnyadadhata tasmād eṣa tejiṣṭhaṃ tapati tasmāt sūryadevatyā hi sarve somā gṛhyante 'tho atra vai devānāṃ priyās tanvas tā evāvarunddha āpataye tvā gṛhṇāmīty agnaye tena vasubhyo gṛhṇāti paripataye tveti somāya na rutedrebhyas tanūnaptrā itīndrāya tena marudbhyaḥ śakmane śākvarāyeti varuṇāya tenādityebhya etebhyo vai tad devebhyo 'gre gṛhyate tebhya evainad gṛhṇāti catur gṛhṇāti caturdhā hi te vyudakrāmann āpataye tvā gṛhṇāmīty ātmānam eva tena gṛhṇāti paripataye tveti prajāṃ tena tanūnaptrā iti yajñaṃ tena śakmane śākvarāyeti paśūṃs tena yo vai devānt sādhyān veda sidhyati ha vā asmai yatra kāmayeta iha me sidhyed itīme vai lokā devāḥ sādhyā ātmānam eva dīkṣayā spṛṇoti prajām avāntaradīkṣayā saṃtarām mekhalām āyachate kanīyo vratam upaity antarā hy ātmānaṃ prajā dvivratena bhavitavyaṃ dvau vā ṛtū ahaś ca rātriś ca yad ekavrataḥ syāt patnīm antariyād yā te agne rudriyā tanūr iti vrataṃ vratayaty eṣā vā asminn etarhi devatā tāṃ prīṇāti tasyāṃ hutaṃ vratayati yad eto 'nyathā vratayed rudra enam abhimānukaḥ syād devatābhir vā eṣa sāyujyaṃ gachati yo dīkṣate yañ śītābhir mārjayeta śamayeyur atho yathedam adbhir agnir upasṛṣṭa evaṃ syād atha yat taptābhir mārjayate śāntyay atho tejo vai madantīs teja evāvarunddhe //
yo : FN Correcturen und Conjecturen zu dem ganzen Werk.
kāmayeta : FN saṃdhi is not working here.
eto : FN Mss. Ed.: yadeto

ity uparikāṇḍe saptamaḥ prapāṭhakaḥ //MS_3,7.10//

[Page III,92]
asurāṇāṃ vā eṣu lokeṣu pura āsann ayasmayy asmiṃl loke rajatāntarikṣe hiriṇī divi te devāḥ saṃstambhaṃsaṃstambhaṃ parājayantānāyatanā hy āsaṃs ta etāḥ pratipuro 'manvita havirdhānaṃ divy āgnīdhram antarikṣe sadaḥ pṛthivyāṃ te 'bruvann upasīdāmopasadā vai mahāpuraṃ jayantīti ta upāsīdaṃs tad upasadām upasattvaṃ tān ebhyo lokebhyaḥ prāṇudanta ta ebhyo lokebhyaḥ praṇuttā ahar aśrayanta yat prātar upasadam upāyann ahna enāṃs tena prāṇudanta te 'hnaḥ praṇuttā rātrīm aśrayanta yat sāyam upasadam upāyan rātryā enāṃs tena prāṇudanta tato devā abhavan parāsurās tad ya evaṃ vidvān upasadam upaity ahorātrābhyām eva bhrātṛvyam ebhyo lokebhyaḥ praṇudate bhavaty ātmanā parāsya bhrātṛvyo bhavaty atha vai tarhi neṣur āsīt te devā etām iṣuṃ samaskurvann agniṃ śṛṅgaṃ somaṃ śalyaṃ viṣṇuṃ kulmalaṃ te 'bruvan ka imām iṣum avasrakṣyatīti te devā abruvann ayam eva rudra iti so 'bravīd bhāgo me 'stv iti vṛṇīṣvety avadan so 'bravīn naivam ekaś caneṣum astām mīmāṃsātā iti tasmād etasyeṣur astā na mīmāṃsitavyā //

satyaṃham // ity eva brūyāt tāṃ vai rudro vyasṛjad eṣa hi devānāṃ krūratamas tayemāḥ puro 'bhinad agninā vai sa tās tejasābhinat tasmād agniḥ prathama ijyate yad anyāṃ devatāṃ pūrvāṃ yajed avīryavatīḥ syur aṣṭau kṛtvo juhvāṃ gṛhṇāti catur upabhṛti pūrvārdho hīṣoḥ samāhitatamaḥ sakṛt parāṅ atikrāmati sakṛd dhy eveṣuḥ parācy apatad atikramyāśrāvayati yajñasyābhijityai yad anatikramyāśrāvayed anabhijito 'sya yajñaḥ syāt sruveṇopasado juhoti purāṃ vā eṣa jitānām anvāroha ekām ekāhaṃ juhoty ekām ekāham ekāṃ hi ta ekāham ajayann ekām ekāhaṃ tisra upasado juhoti trayo vā ime lokā eṣāṃ lokānām abhijityay agninā vai mukhena devā imāṃl lokān anvavāyann upasadbhir asurān parāṇudyāgninā vā etan mukhena yajamāna imāṃl lokān anvavaity upasadbhir bhrātṛvyaṃ parāṇudya yāḥ sāyam anuvākyās tāḥ prātar yājyāḥ syur yāḥ prātar anuvākyās tāḥ sāyaṃ yājyāḥ syus tathobhayīr vīryavatīr bhavanti //MS_3,8.1//

ayaḥ prathamāyām avadhāya juhoti rajataṃ madhyamāyāṃ haritam uttamāyām etad vai bṛhaspatir devebhyaḥ pūrjayanam akarod yatra puraṃ yudhyeyus tad etābhir juhuyāt sarā vā eṣā yajñasya tasmād yat kiṃca prācīnam agnīṣomīyāt tad upāṃśu caranty atha vā etad agnīṣomīyaṃ prati vācaṃ visṛjante yajñam evāptvā vācaṃ visṛjante ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan srucau bāhū tasmāt srucau saumīm āhutiṃ nāśāte avadhiṣur vā etat somaṃ yad asya srucau cājyaṃ cāntikam abhārṣur yad āhāṃśuraṃśuṣ ṭe deva somāpyāyatām iti yad evāsya ghnantaḥ krūram akraṃs tad akrūram akas tad āpyāyayati sarva ṛtvijā āpyāyayanti sarve hi tāntaṃ bhiṣajyanti yanti vā ete 'smāl lokād ye somam āpyāyayitum udasthuḥ parāñco hi yantīśvarāḥ prametor yad āhaiṣṭā rāyā eṣṭā vāmāni preṣe bhagāyeti tenāsmāl lokān naiti tenāsmiṃl loke dhṛtā anayor vā eṣa garbha ābhyām eṣa āvṛścate yaḥ somaṃ hanti yad āha namo dive namaḥ pṛthivyā ity ābhyām eva namo 'kar ātithyaṃ vā upasadāṃ prayājās tānūnaptram āśīs tasmān na hotāraṃ vṛṇīte nārṣeyam //
āha : FN āheṣṭā with following eṣṭā.

sīda hotaḥ // ity evāha caturvratas tisraś catvāri hīṣoḥ parṇāni trivratas tisras triṣandhir hīṣuḥ śṛṅgaṃ śalyaḥ kulmalaṃ dvivratas tisro dviṣandhir hīṣuḥ śalyaś ca kulmalaṃ caikavratas tisra ekā hy eveṣur eṣā vai parovarīyasī dīkṣā kanīyo vratam upaiti jyāyāṃsaṃ lokam abhijayaty ekavratas tisro dvivratas tisras trivratas tisraś caturvratas tisra eṣā vā utkrāmantī svargakāmasyottaramuttaraṃ śvaḥśvaḥ śreyān bhavati ya evaṃ veda yad dvādaśāgniṣṭomasyopasadaḥ syur aśāntā nidaheyur yat tisro 'hinasya yathā garīyān bhāra uṣṇihāṃ niśṛṇāty evaṃ tat tat tisra evāgniṣṭomasyopasadaḥ kāryā dvādaśāhinasya savīryatvāya //MS_3,8.2//
niśṛṇāty : FN Correcturen und Conjecturen zu dem ganzen Werk.

abhyardho vai devebhyo yajña āsīt te nāvidur iha vā sa iha vety asti yajña iti tv avidus tena vai saṃsṛṣṭim aichaṃs taṃ praiṣam aichan tan nāvindaṃs taṃ vayāṃsy uparyupari nātyayataṃs tam indra uparyupary atyakrāmat tam acāyat so 'ved aciked vai meti so 'bravīt ko 'sā ity ahaṃ durge hantety atha kas tvam asīty ahaṃ durgād āharteti so 'bravīd durge vai hantāvocathā ayaṃ varāha āmukha ekaviṃśatyāḥ purāṃ pāre 'śmamayīnāṃ tasminn asurāṇāṃ vasu vāmam antas taṃ jahīti tasyendro druṃbhūlyābhyāyatya purastād bhittvā hṛdayaṃ prāvṛścad etad vā eṣābhyanūktā //

     atividdhā vithureṇā cid astās triḥsapta sānu saṃhitā girīṇām /
     na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra // iti so 'bravīd durgād vā āhartāvocathā etam āhareti taṃ vai viṣṇur āharad yajño vai viṣṇur yajño vai tad yajñam asurebhyo 'dhy āharad yajñena vai tad yajñaṃ devā asurāṇām avindantaitad vā eṣābhyanūktā //

     viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
     śataṃ mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam // iti tad vai devā yajñam avindan yad vai tad yajñam avindaṃs tad devāyajanasya devayajanatvaṃ yad devayajanam ichanti yajñam ichanti yad vindanti yajñaṃ vindanti yad vāva yajamāno joṣayate tad devayajanaṃ yajñaṃ vāvaitad yajamāno joṣayate 'surāṇāṃ vā iyam agra āsīd yāvan niṣadya parāpaśyaṃs tad devānāṃ te devāḥ salāvṛkīm abruvan yāvad iyaṃ triḥ samantaṃ paryeti tad asmākam iti sā vā imāṃ triḥ samantaṃ paryait tad vai devā imām avindanta tad vedyā veditvaṃ viṣṇuṃ vai devā ānayan vāmanaṃ kṛtvā yāvad ayaṃ trir vikramate tad asmākam iti sa vā idam evāgre vyakramatāthedam athādas tad vai devā iha mām avindanta tad vedyā veditvaṃ sarvā vā iyaṃ pṛthivī vedir iyaṃ mekhalam iti tv evāsyā yajamānaḥ parigṛhṇīte yāvadyāvad vai yajamāno vedyāḥ kurute tāvatāttāvattāt pṛthivyā jayati tasmān mahatī kāryā jyāyasījyāyasī devāś ca vā asurāś cāspardhanta tad yat kiṃcāsurāṇāṃ svam āsīt tad devā vedyāvindanta tad vedyā veditvaṃ teṣāṃ yat priyaṃ vasv āsīt tenāpādhāvann anena cin mucyāmahā iti tad devā uttaravedyāvindanta tad uttaraṃ vai śreyo 'vidāmahīti tad uttaravedyā uttaraveditvaṃ tad ya evaṃ vidvān vediṃ cottaravediṃ ca kurute 'bhipūrvam eva sapatnasya bhrātṛvyasya vasu vedo vṛñjāna eti //MS_3,8.3//
'vidāmahīti : FN Corrigenda. Ed.: vidāmahīti.

ṣaṭtriṃśat prakramāḥ prācī caturviṃśatir agreṇa triṃśaj jaghanena tathā virājā saṃmitātho chandāṃsi vai virāṭ chandāṃsi vāvāsyaitad yajñamukhe yunakty etad vā eṣābhyanuktā //

[Page III,97]
     indrāṇī patyā sujitaṃ jigāyodaṃśena patividye bibheda /
     triṃśad yasyā jaghanaṃ yojanāny upasthā indraṃ sthaviraṃ bibharti // iti yad vāva prācīnapravaṇaṃ tad devayajanaṃ prāñcaṃ hi taṃ śayānam avidann atha yat prācīnapravaṇam udīcīnāpanataṃ tad yajeta yaḥ kāmayetobhayor lokayor ṛdhnuyām ity ubhayor vā etal lokayor ubhayor eva lokayor ṛdhnoty atha yasya devayajanasyottarād anyad devayajanaṃ tad yajeta yaḥ kāmayetābhi mottaro yajño named ity etad vā uttarāvan nāma devayajanam abhy enam uttaro yajño namaty atha yasya devayajanasya madhyato bahulā oṣadhayas tat paśukāmo yajeta paśavo vā oṣadhayaḥ paśumān bhavati yat samaṃ pratiṣṭhitaṃ tad gataśrīr yajeta pratiṣṭhitaṃ vā etat pratiṣṭhita eṣa yo gataśrīs tad evainaṃ pratiṣṭhāpayati pāpo hi sa tataḥ pracyavamāno 'tha yasya devayajanasyāpaḥ purastāt tad yajeta yaḥ kāmayetābhi mottaro yajño named ity etad vai purohavir nāma devayajanam abhy enam uttaro yajño namaty atha yasya devayajanasya panthāḥ purastād iriṇaṃ vā karto vā bhrātṛvyavān yajetaitad vā āptaṃ devayajanaṃ sadevaṃ yad dhi devayajanād devayajanam uñśiṃṣed bhrātṛvyāya lokam uñśiṃṣed atha yasya devayajanasyāhavanīyād anyāḥ prācīr āpo dhāvanti gārhapatyād anyāḥ pratīcīs tad yajeta yaṃ talpe vā pātre vā mīmāṃserann anuṣakto hi vā eṣa pāpmanāthaitan mīmāṃsanta etad vai vyāvṛttaṃ pāpmanā pāpmanaivainaṃ vyāvartayanti yad vai yajñaḥ saṃtiṣṭhate prācīnam asya samṛddham eti pratīcīnaṃ vyṛddhaṃ paśavo vai yajñasya samṛddham āpaḥ khalu vai paśavo yat pratyaṅṅ avabhṛtham abhyaveyād yajñasya vyṛdhyena vyṛdhyetātha yat prāṅ avabhṛtham abhyavaiti yajñasya vā etat samṛdhyena samṛdhyate yat tryunnataṃ tad bhrātṛvyavān yajeta yasyāhavanīyaṃ ca havirdhānaṃ cāntaronnataṃ yasya havirdhānaṃ ca sadaś cāntaronnataṃ yasya sadaś ca gārhapatyaṃ cāntaronnatam ato vai viṣṇur imāṃl lokān udajayad viṣṇor evojjitam anv imāṃl lokān ujjayati praibhyo lokebhyo bhrātṛvyaṃ nudate 'tha yasya devayajanasya dakṣiṇata unnataṃ tad bhrātṛvyavān yajetaitāṃ vai diśaṃ devā asurān praṇudya svargaṃ lokam āyann athaibhyo 'mum ādityaṃ paridhiṃ paryadadhur apunarābhāvāyaitāṃ vā etad diśaṃ yajamāno bhrātṛvyaṃ praṇudya svargaṃ lokam ety athāsmā amum ādityaṃ paridhiṃ paridadhāty apunarābhāvāya sthale yajeta yaḥ kāmayetobhayeṣāṃ devamanuṣyāṇāṃ prakāśaṃ gacheyam iti prakāśo vai nāmaitad devayajanam ubhayeṣāṃ devamanuṣyāṇāṃ prakāśaṃ gachaty abhiśasyamānaṃ yājayet parokṣaṃ guhā vane parokṣaṃ pṛṣṭhāny apeyuḥ parokṣaṃ vā eṣa yam abhiśaṃsanti parokṣam evāsmād guhā pāpīyāṃ vācaṃ karoty atha yasya hotā prātaranuvākam anubruvann agnim apaḥ sūryaṃ tāni paśyet tad brahmavarcasakāmo yajeta brahmavarcasaṃ vā agnir brahmavarcasam āpo brahmavarcasam asmā ādityo brahmavarcasam eva saṃdadhāti brahmavarcasī bhavaty atha yasya devayajanasyānyāanyā madhyato bahulā oṣadhayo 'to vā aṅgirasaḥ paśūn asṛjanta tat paśukāmo yajetātha yasya devayajanasya madhyata unnatam ato vā aṅgirasaḥ svargaṃ lokam āyaṃs tat svargakāmo yajeta nirvaske 'bhicaran yajeta yathaivaitaṃ nirṇayaty evaṃ taṃ nirṇayati yam abhicarati yat kāryam iva syāt tad yajeta yaḥ kārya iva syād ātmā vai devayajanaṃ karoty evainaṃ ye yuvāna ārṣeyā ṛtvijo vahnayas tad devayajanaṃ tasmād āhur yuvaivārtvijīnā ity agnir vāva devayajanaṃ tad ya evaṃ vidvān yatraiva kvacāgnim ādhāya yajate devayajana eva yajate //MS_3,8.4//
praibhyo : FN emended. Ed.: praibhyau.

yad vā asyā yajñiyaṃ medhyaṃ yat sadevaṃ tad utkramyātiṣṭhad antarā devāsurānt saṃyatānt siṃhīrūpam iva bhūtvā te 'vidur yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti tasyāṃ vā ubhaya aichanta sā nānyatarāṃścanopāvartata tāṃ devā apāśāsur upa nā āvartasveti sābravīd bhāgo me 'stv iti vṛṇīṣvety abruvan sābravīn mām eva parvām agner vyāghārayāt sa yatkāmo māṃ vyāghārayāt tam eva sa kāmam aśnuvad iti tāṃ devāḥ pūrvām agner vyāghārayaṃs tato devā abhavan parāsurās tad ya evaṃ vidvān etāṃ pūrvām agner vyāghārayati bhavaty ātmanā parāsya bhrātṛvyo bhavati yad vai tad utkramyātiṣṭhad antarā devāsurānt saṃyattānt siṃhīrupam iva bhūtvā sā vā uttaravedis taptāyanī me 'sīti taptā hi te tām avindanta vittāyanī me 'sīti vittā hi te tām avindantāvatān mā nāthitam iti nāthitāṃ hi sā tān āvad avatād vyathitam iti vyathitāṃ hi sā tān āvad etadetad vā etayā devā asurāṇām avindantaitadetad evaitayā yajamāno bhrātṛvyasya vṛṅkte 'gne aṅgiro yo 'syāṃ pṛthivyām adhyasīti ya evaiṣu triṣu lokeṣv agnayas tān evāvarunddhe vider agne nabho nāma yattā iti nabho hi nāma so 'gnir āsīd jānudaghnaṃ kheyametāvatī vā asyāḥ pṛthivyā jīvaṃ yajñiyaṃ tad evāvarunddhe siṃhīr asi mahiṣīr asīti siṃhīrūpam iva hi tan mahiṣīrūpam iva bhūtvātiṣṭhad devebhyaḥ śundhasva devebhyaḥ śumbhasveti devebhya evaināṃ śundhanti devebhyaḥ śumbhanti niḥsārayati yad evāsyā udghnantaḥ krūram akraṃs tad akrūram akas tan niḥsārayatīndraghoṣās tvā purastād vasubhiḥ pāntv ity etaddevatyā vā imā diśo yathādevatam evaināṃ praukṣīd ato vai devā asurān manasā vinudya svargaṃ lokam āyaṃs ta etā devatā antato 'dadhatāsurāṇām ananvagbhāvāyāto vā etad yajamāno bhrātṛvyaṃ manasā vinudya svargaṃ lokam eti sa etā devatā antato dhatte bhrātṛvyasyānanvagbhāvāya te 'kāmayanta sapatnaṃ bhrātṛvyaṃ sahemahīti siṃhīr asi sapatnasāhī svāheti tam eva tena kāmam āśunuvata sapatnaṃ bhrātṛvyaṃ sāḍhvā te 'kāmayanta paśavo naḥ syur iti siṃhīr asi rāyaspoṣavaniḥ svāheti tam eva tena kāmam āśnuvata sapatnaṃ bhrātṛvyaṃ sāḍhvā paśūn bhittvā te 'kāmayanta prajānaḥ syād iti siṃhīr asi suprajāvaniḥ svāheti tam eva tena kāmam āśnuvata siṃhīr asy ādityavaniḥ sajātavaniḥ svāhety ādityābhir hi sā prajābhiḥ saha te 'kāmayanta devā no yajñaṃ vidyur iti siṃhīr asy āvaha devān devāyate yajamānāya svāheti tam eva tena kāmam āśnuvata bhūtebhyas tvety uddiśati devā hy eva bhūtā yatra vā ado 'gnir hotrād bhīṣāpākrāmat sa sarveṣu bhūteṣv avasad yāṃ paśuṣv avasat tām anāchinnastukasyāntarāśṛṅgam avasad yāṃ vanaspatiṣu pūtudrau yām oṣadhīṣu tāṃ sugandhitejane yat saṃbhārānt saṃbharati yad evātrāgner nyaktaṃ tat saṃbharati yāni vā ado 'gnir asthāny adhūnuta sa pūtudrur abhavad yan māṃsaṃ tad guggulu yat pūyitam upaśliṣṭaṃ sa sugandhitejano yad ete saṃbhārā bhavanti yad evātrāgner nyaktaṃ tasyāvaruddhyai viśvāyur asi pṛthivīṃ dṛṃhety eṣāṃ hy ete lokānāṃ vidhṛtyai paridhīyante dhruvakṣitir asy antarikṣaṃ dṛṃhety antarikṣaṃ hi yajño 'cyutakṣid asi divaṃ dṛṃheti divam evainam ajīgamad agner bhasmāsy agneḥ purīṣam asīty agner hy etad bhasmāgneḥ purīṣaṃ devapātraṃ vā uttaravedi devebhyo devapātraṃ procyaṃ vaibhrājā devā yad āha vibhrāḍ bṛhat pibatu somyaṃ madhv iti devebhyo vā etad devapātraṃ prāha pra vasīyasaḥ pātram āpnoti brāhmaṇaṃ tu pātre na mīmāṃseta yaḥ pātriya iva syāt //MS_3,8.5//
bhīṣāpākrāmat : FN emended. Ed.: hotrādiṣāpākrāmat.

etāvatī vā iyaṃ pṛthivī yāvatī vedir aparimitād vā etad bhrātṛvyaṃ nirbhajya yajamānāya parigṛhṇāty ṛkṣaṃ vā amedhyam āpo havir yat prokṣati medhyam evainat karoty ṛkṣaṃ vā amedhyaṃ yad barhiḥ stṛṇāti medhyām evaināṃ karoty etāvatī vā iyaṃ pṛthivī yāvatī vediḥ prajā barhir yad barhiḥ stṛṇāty asyāṃ vā etat prajāḥ pratiṣṭhāpayati yajamāno vai prastaraḥ prajā barhir yat prastaram uttaraṃ barhiṣaḥ sādayati yajamānaṃ vā etad upariṣṭād āsāṃ prajānāṃ dadhāty atha yat tṛṇe antardadhāti tena yajamāno yajamānena vyāvartate bahulaṃ barhiḥ stṛṇāty akṣodhukā asya paśavo bhavanti prācīnaṃ barhiḥ stṛṇāti prāṅ hi yajño yat pratīcīnaṃ stṛṇīyāt pratyādājyāsya rāṣṭraṃ ghātukaṃ syād deveṣur vai vedir yatra vai deveṣvā saṃnatayā kāmayate tad dhanti yad vediṃ kalpayati deveṣuṃ vā etat saṃnamati tayā saṃnatayā yatra yajamānaḥ kāmayate tad dhanti trayo vai pūrve 'gnayaḥ prādhanvan havyaṃ devebhyo vahanto vaṣaṭkāraḥ prāvṛścad atha yo 'yam idānīṃ sa bhīṣāpādravad īdṛg u sa āriṣyatīti taṃ devā apāśāsur upa nā āvartasveti so 'bravīd bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīt trayo vai me pūrve bhrātaraḥ prādhanvan havyaṃ devebhyo vahanto vaṣaṭkāraḥ prāvṛścat teṣāṃ bhāgo 'stv iti vṛṇīṣvety abruvan so 'bravīd yad eva kiṃcāhutaṃ bahiṣparidhi skandet tad eva teṣāṃ bhāgadheyam asad iti teṣāṃ vā etad bhāgadheyam asthanvanto hi vai ta āsann atha te prādhanvan so 'bravīd asthāni nu dhaviṣye 'thopāvartsyāmīti te vā anvāyaṃs te samantaṃ paryaviśan yajñasya gopīthāyāyaṃ vāva yajñāyopadhīyate 'yaṃ yajamānāyāyaṃ bhrātṛvyāyemau prataraṃ karotīmam apataraṃ yajñena vā etad yajamānaṃ prataraṃ karoti yajñenāsya bhrātṛvyam apataraṃ karoti saṃdhiṃ pratijuhoti na hy agnim āhutis tarati mukhata evainān prīṇāty atho sutīrthena vā etad āhutīs tārayaty ayaṃ vāva bhūpatir ayaṃ bhuvanapatir ayaṃ bhūtānāṃ patir atha yo 'yam idānīṃ sa bhūtir yad āhutaṃ bahiṣparidhi skandet tad abhimantrayeta //
karoti : FN emended. Ed.: karoti

bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāhā // iti bhāgadheyaṃ vāvaiṣām etat prīṇāty evainān atho haviṣā vā etat skannena dvitīyām āśiṣam avarunddha etad dha sma vā āhāruṇa aupaveśiḥ kim u sa yajñena yajeta yo haviṣā skannena dvitīyām āśiṣam avarundhaṃ na vidyād iti tad dvitīyām evaitenāśiṣam avarunddhe //MS_3,8.6//

ye purā granthayo bhavanti tān visraṃsayanti mānuṣasya vyāvṛttyai praṇenijati yad evainayor abhiniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti yuñjate mana uta yuñjate dhiyā iti juhoti yuktyā eva sāvitryā juhoti savitṛprasūte eva pravartete havir vai havirdhāne yad upānakti havirbhūta eva pravartete atho abhivṛtte eva patny upānakti yad vai patnī yajñe karoti tan mithunaṃ mithunatvāya vai patny upānakty eṣa vai patnyā yajñasyānvārambho yad yajñe karoty anvārambhāya vai patny upānakti prācīnam upānakti prāṅ hi yajñas trir anyat trir anyad upānakty aparimitaṃ hi manuṣyā upāñjanti dakṣiṇata upānakty udīcī hy ete manuṣyalokam upāvartete nirṛtigṛhīto vā eṣa ubhayataḥ saṃdaṣṭaḥ śuṣko yad upānakti śamayaty eva śuṣko vā eṣa durvāg yajamānasya gṛham āvadati sa īśvaro 'śānto yajamānaṃ hiṃsitos tad anugṛhṇanto yanti yady utkṣvedet suvāg āvada deva duryān iti vadec chamayaty evātho śamayitvaivāśiṣam āśāste havir vai havirdhāne stīrtvā vai barhir havir āsādayanti tasmāt prastaraṃ stīrtvā pravartayanti havir vai havirdhāne anūcyamānāsu vai sāmidhenīṣu havir āsādayanti tasmāt pravartyamānayor hotānvāheme vā ete ime vā etat pravartayanti yad dhavirdhāne tasmāt pūrvasyā janatātā aparā janatā kṣetram abhyārohukā te yarhi pravartayeyus tarhi hotānubruvan manasā padā tāṃ janatāṃ pratinuded apa janyaṃ bhayaṃ nudeti viḍ vā eṣā viśaṃ vā etat pratinudate 'nabhyavacārukāsya viṭ kṣetraṃ bhavati nīyānaṃ vai rakṣāṃsi yajñam avayanti yad vartmani juhoti rakṣasām apahatyai vaiṣṇavyā juhoti viṣṇur vai yajño viṣṇunaiva yajñena yajñād rakṣāṃsy apahanti yad gāyatryā juhotīmāṃ tenākramate yat triṣṭubhāntarikṣaṃ tenātha yad āhavanīyaṃ gachataḥ svargaṃ tena lokaṃ trīn prakramān prativikramate trayo vā ime lokā imān eva lokān yajamānāyoñśiṃṣati vaiṣṇavam asi viṣṇus tvottabhnātv iti vaiṣṇavaṃ hi havirdhānaṃ divo viṣṇa uta vā pṛthivyā iti dakṣiṇasya havirdhānasya methīn nihanti mukhata eva yajñasyāśiṣam avarunddhe yam adhvaryuḥ prathamaṃ granthiṃ grathnāti taṃ prathamaṃ visraṃsayati yad anyaṃ pūrvaṃ visraṃsayed amehena pramīyeta viṣṇor nu kaṃ vīryāṇi pravocam ity uttarasya havirdhānasya methīn nihanti vaiṣṇavyā vaiṣṇavaṃ hi havirdhānaṃ svayaiva devatayā yo askabhāyad uttaraṃ sadhastham ity ado vā uttaraṃ sadhastham amuṣminn eva havirdhānaṃ saṃminoti //

     ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
     ihādya somapītaye // iti ya eva devā yajñiyās tān havirdhānā āsādayati tāṃ śvo bhūte 'bhiyajate daṇḍo vā etad auparo vaṣaṭkāreṇa nirahan yac chadir abhinidadhāty apihityā achidratvāya viṣṇoḥ pṛṣṭham asīty ada eva viṣṇo rarāṭam asīty ada eva viṣṇoḥ śipre sthā itīme eva mukhato vā etat svayā devatayā śiro yajñasya saṃbharati viṣṇoḥ syūr asīti tasmād idaṃ śiraḥ ṣoḍhāviṣkṛtaṃ pra tad viṣṇuḥ stavate vīryeṇeti prāṅ uktramya vadaty ato vai viṣṇur imāṃl lokān udajayad viṣṇor evojjitim anv imāṃl lokān ujjayati praibhyo lokebhyo bhrātṛvyaṃ nudate //MS_3,8.7//

devasya tvā savituḥ prasava iti savitṛprasūta evainām ādatte 'śvinor bāhubhyām ity aśvinau vai devānām adhvaryuḥ pūṣṇo hastābhyām iti devatābhir evābhrir asi nārir asīti krūram iva vā etad yad abhriḥ śamayaty evedam ahaṃ rakṣaso grīvā apikṛntāmīty āha rakṣasāṃ dhvarāyai rakṣasām antarityaīdam ahaṃ some samāno yo 'samāno 'rātīyati tasya grīvā apikṛntāmīti samāno vā hy asamāno vārātīyati sarvam evaitayā paryāpat prāṇā vā uparavāḥ śiro havirdhānaṃ śīrṣan vā ime prāṇās tasmād dhavirdhāne 'ntar vā ime śīrṣan prāṇās tasmād antaś catvāro vā ime śīrṣan prāṇās tasmāc catvāraḥ saṃtṛṇṇāḥ paraḥ saṃtṛṇṇā hi paraḥ prāṇā vidhṛtā upariṣṭād vidhṛtā hīma upariṣṭāt prāṇāḥ pūrvārdhe vā ime mukhasya prāṇā etat khalu vai havirdhānasya pūrvārdhaṃ yad dakṣiṇaṃ havirdhānaṃ tasmād dakṣiṇe havirdhāne bṛhann asi bṛhadrāyā iti devā hy eva bṛhad bṛhatīm indrāya vācaṃ vadety aindro hi yajño rakṣohaṇaṃ valagahanam ity āha rakṣasāṃ dhvarāyai rakṣasām antarityai vaiṣṇavīm iti viṣṇur hi yajño 'surā vā etān valagān devebhyaḥ prāṇeṣu nyakhanaṃs tān bāhumātre 'nvavindaṃs tasmād bāhumātraṃ kheyaṃ yad vāva kṛtyā yañ śaphaṃ yad abhicaritaṃ tad etad udvapati prāṇā vā uparavās yad avasiñcati tasmād ima udanvantaḥ prāṇāḥ prāṇā vā uparavā yad avastṛṇāti tasmād ime lomaśāḥ prāṇā atha yad avasiñcaty ava ca stṛṇāti mastiṣko vā eṣa kriyate hanū adhiṣavaṇe śiro havirdhānaṃ śīrṣan vā ime hanū tasmād dhavirdhāne 'ntar vā ime śīrṣan hanū tasmād antar ime vā ete yat saṃtṛndyād ime eva saṃtṛndyāt tat saṃpādye eva dvyaṅgulam antarā kāryaṃ dvyaṅgulaṃ hīdam antarā vai nākeva śiro havirdhānaṃ pṛṣṭham āgnīdhram udaraṃ sadaḥ prāṅ hi yajñaḥ saṃhito hanū adhiṣavaṇe jihvādhiṣavaṇaṃ grāvāṇo dantā mukhato vā etat prajāpateḥ somaṃ pibantīndro vai vṛtram ahan sa imāṃ prāviśat taṃ devatāḥ praiṣam aichaṃs tan nāvidaṃs taṃ bhūtāny upāravanta yo no 'dhipatir abhūt tan na vindāmā iti tad uparavāṇām uparavatvaṃ yat tad upāravanta tac caturdhāvastād evaichann ekadhā paro 'nvavindaṃs tasmāc caturdhāvastād ekadhā paro yad uparavān anumṛśatīndriyasyāvaruddhyai //MS_3,8.8//
vā : FN emended. Ed.: vā.

pṛthivyai tvāntarikṣāya tvā dive tveti prokṣaty eṣā hy eṣāṃ lokānāṃ vidhṛtyai mīyate triḥ prokṣati triṣatyā hi devā atho trayo vā ime lokā ebhya evaināṃ lokebhyaḥ praukṣīd annaṃ vai yavā ūrg udumbaro yad yavamatībhiḥ prokṣaty ūrjā vā etad annaṃ samardhayaty ṛkṣaṃ vā amedhyam āpo havir yad avasiñcati medhyam evainat karoty ṛkṣaṃ vā amedhyaṃ yad avastṛṇāti medhyam evainat karoti pitṛdevatyaṃ vai nikhātam amedhyam anyadevatyam asyāḥ khalu vā imā uttamārdha oṣadhayo yad avastṛṇāty asyā evainām uttamārdhe minoty anikhātaivābhūd annaṃ vai yavā ūrg udumbaro yad yavam avāsyaty anne vā etad ūrjaṃ dadhāti na hy annam ṛta ūrjo dhinoti no hy ūrg ṛte 'nnād dhinoti nitānas tvā māruto nihantv iti mano vai nitānaḥ prāṇā mārutā mitrāvaruṇau dhruveṇa dharmaṇeti mitram evaināṃ dādhāra varuṇaḥ kalpayati vidhṛtyai ca khalu vā eṣāṃ prajānāṃ kḷptyai ca mīyate mitrāvaruṇau vai devānāṃ dharmadhārayau daivaṃ vā etad dharmam adīdharatāṃ yad audumbarī brahmavaniṃ tvā kṣatravaniṃ paryūhāmīty āśīr evaiṣā brahma dṛṃha kṣatraṃ dṛṃhety āśiṣa evaiṣa parigraho ghṛtena dyāvāpṛthivī āpṛṇeti ghṛtenaiva dyāvāpṛthivī vyunatty udaraṃ vai sada ūrg udumbaro yad audumbary ūrjaṃ vā etan madhyata ātmano dhatte prajānāṃ ca prajāpater vā etad udaraṃ yat sadaḥ prājāpatya udgātā tasmād udgātānvārabhate yajamāno vā audumbarī varṣiṣṭhā kāryā varṣmainaṃ samānānāṃ gamayati viśvajanasya chāyāsīti chadir abhinidadhāti gotrādgotrād dhi prasarpanty udaraṃ vai sado yad anyenānyena saṃminoti tasmād udaram anyenānyenāmena saṃtata udaraṃ vai sado yad anūcīnaṃ minuyāt parācīnaṃ jagdham atīyād atha yat tiraścīnaṃ minoti tasmāj jagdhaṃ sarvāṇy aṅgāny anuveti prajā vā etat samīcīnaṃ minoti samīcīr enaṃ prajā abhisamāvartate saṃyāta iva sa bhavati samānaṃ sāṃkāśinaṃ kāryaṃ samānā hīme prāṇā yaṃ dviṣyāt tasyākṣṇayā minuyāt prāṇān asya mohayati pramāyuko bhavati yadi kāmayeta varṣet parjanyā iti nīcaiḥ sado minuyād vṛṣṭim eva niyachati yadi kāmayeta na varṣet parjanyā ity uccaiḥ sado minuyād vṛṣṭim evāpāgrahīn navachadir agniṣṭome syāt tejasā trivṛtā saṃmitaṃ pañcadaśachadir ukthye pañcadaśena vajreṇa saṃmitaṃ saptadaśachadir atirātre saptadaśo vai prajāpatiḥ prājāpatyā rātrir ānuṣṭubhī yajñakratūnām evaiṣā vyāvṛttiḥ prācīnavaṃśaṃ havirdhānaṃ minoty ūrdhvā hi dyauḥ prācīnavaṃśam āgnīdhram ūrdhvaṃ hy antarikṣaṃ tiraścīnavaṃśaṃ sadas tiraścī hīyaṃ yajuṣā havirdhānaṃ minoti niruktā hi dyaur yajuṣā sado niruktā hīyam ayajuṣāgnīdhram aniruktam iva hy antarikṣam ardham āgnīdhrasyāntarvedi minoty ardhaṃ bahirvedy ardhaṃ hy antarikṣasyāsmiṃl loke 'rdham amuṣmin //MS_3,8.9//
dharmam : FN emended. Ed.: dhamam.
abhinidadhāti : FN emended. Ed.: ābhanidadhāti.
sa : FN emended. Ed.: sa.

suvāṅ nabhrāḍ aṅghāre bambhārā ity ete vai devānāṃ somarakṣaya etebhyo vā adhi chandāṃsi somam āharaṃs te somapīthena vyārdhyata ta etāni dvitīyāni nāmāny adhatta maṅgalechāyai somapītho nā upanamād iti tasmād ete dvināmanas te vā anvāyaṃs te na prāpnuvaṃs tasmād ete 'tihāya vaṣaṭ kriyante na hi prāpnuvaṃs teṣāṃ vā eṣa loko yāvad abhi nyupyate tad yo 'vidvān ākrāmaty ārttim ārchaty atha ya evaṃ vidvān ākrāmati na sadasyām ārttim ārchati teṣāṃ vā eṣa bhāgo yad vyāghāryante ta evāsmai tenābhīṣṭāḥ prītā bhavanti yajñamukhaṃ vai pavamāno yat pavamāne stute 'gnayo vihriyante yajñamukhād evādhivihriyante jambho vai nāmāsura āsīt sa yajñam agirat sa āgnīdhraṃ na prāpnot tam āgnīdhrāt punar vyarujad etad vai jīvaṃ tasmād āgnīdhrād vihriyante dakṣiṇato vai devān asurā yajñam ajayaṃs ta udañcā āgnīdhraṃ samātiṣṭhaṃs tam āgnīdhrāt punar abhyajayann etad vā anabhijitaṃ tasmād āgnīdhrād vihriyanta etat prati vai devān asurā yajñam ajayaṃs ta āgnīdhrād adhi bahiṣpavamānena yajñam abhijityāgnīn ādhāya barhir astṛṇata parājijñānā vā etat sarpanti yad bahiṣpavamānaṃ stoṣyantaḥ sarpanti yad bahiṣpavamāne stuta āha //
maṅgalechāyai : FN Correcturen und Conjecturen zu dem ganzen Werk.

agnīd agnīn vihara barhiḥ stṛṇāhi // ity āgnīdhrād vā etad adhi bahiṣpavamānena yajñam abhijityāgnīn ādhāya barhiḥ stṛṇate 'tra vā etarhi yajño yatrāstutaṃ stotraṃ yatraiva yajñas tad abhiparyāvṛtya juhoti śukravatī vai pūrve savane aśukraṃ tṛtīyaṃ savanaṃ yaj jyotiṣmatīs tṛtīyasavane vyāghārayanti tena tṛtīyasavanaṃ śukravat saṃvatsaro vā agniṣṭomas tasya vā etās tanvo yad dhiṣṇyās tā vā asyaitat samuddharṣayitvā jyotiṣmatīḥ kṛtvāthāgniṣṭomena stuvate saṃvatsaro vā agniṣṭomo dvādaśa māsāḥ saṃvatsaro yat prācīr āhutayo hūyante pratyañco dhiṣṇyā vyāghāryante saṃvatsarasya vidhṛtyay ubhayato vai devān asurāḥ parīyattā āsan purastād anye paścād anye yat prācīr āhutayo hūyante ye purastād āsaṃs tāṃs tenāpānudanta yat pratyañco dhiṣṇyā vyāghāryante ye paścād āsaṃs tāṃs tenāpānudanta tad bhrātṛvyasya vā eṣa vinodo 'dhvaryuṇā vai yajño vidhṛta idam iva vā etad yajñasya yad dhiṣṇyā yad adhvaryuḥ pratyaṅ dhiṣṇyān atīyāt prāṇāt saṃkarṣeta pramāyukaḥ syād yady atīyād yajñaparuṣy atīyād aindrīm anubrūyād aindraṃ hi sadaḥ svayaivainad devatayopacaraty ātmano 'hiṃsāyai prācīnaṃ vai dhiṣṇyebhyo 'dhvaryor loko yad adhvaryuḥ pratyaṅ dhiṣṇyān atīyād anyajanatāsya kṣetram abhyārohukā syān ny anya upyante nānye tad eṣāṃ mithunaṃ prajāyati niruktā anye 'niruktā anye ye niruktās te 'smai lokāya ye 'niruktās te 'muṣmai kṣayāya yathā vā idaṃ mekhalāṃ paryasyate medhyasya cāmedhyasya ca vidhṛtyā evaṃ vā ete nyupyante yajñasya vidhṛtyai yat prācīnaṃ dhiṣṇyebhyas tad devānāṃ yat pratīcīnaṃ tan manuṣyāṇāṃ tasmāt somaṃ pibate prāñco dhiṣṇyā nātisṛpe janaṃ hy eti devalokam abhyārohati cātvālād vihriyanta eṣa vā agnīnāṃ yoniḥ svād eva yoner vihriyante 'skannatvāya teṣāṃ vā etad abhyavāyanaṃ codayanaṃ ca yad antarā cātvālaṃ cāgnīdhraṃ caitad vai yajñasya tīrthaṃ tasmād etena saṃcarati tena yo 'vidvānt saṃcaraty ārtim ārchaty atha ya evaṃ vidvānt saṃcarati na sadasyām ārtim ārchati //
stṛṇāhi : FN emended. Ed.: stṛṇāti. TS.6.3.1.2: stṛṇāhi, ŚB.4.2.5.11: stṛṇīhi

ity uparikāṇḍe asurāṇāṃ nāma aṣṭamaḥ prapāṭhakaḥ samāptaḥ //MS_3,8.10//

[Page III,112]
yajño vā eṣa saṃkrāmann eti prāyaṇīyād adhy ātithyam ātithyād adhy upasadaḥ sa upasadbhyo 'dhi prāṅ praṇīyate yad agṛhītvājyāni praṇayeyur apaghnīta yajamānam atha yad gṛhītvājyāni praṇayanti yajñaṃ vā etad yajamāno 'nvārabhate prāñcaḥ somena prayanti prācī patnī pūrvam agnim abhyudaiti somena vā etad rājñābhijayanto yanti yasya vai manuṣyarājo gṛham āgachati tasya vai tarhi tad aiśvarye yadā vai sa tataḥ plāyate 'tha teṣāṃ tat punar bhavati tasmād āhur apivratā ity api hy eṣāṃ tasmin vrataṃ somo vā etad rājā gṛhaṃ prāpa tasya vai tarhi tad aiśvarye yadā vai sa tataḥ pracyavate 'tha sa tat tebhyo visṛjate tad vaisarjanānāṃ vaisarjanatvaṃ tvaṃ soma tanukṛdbhyā iti yad eva tanukṛtaṃ cānyakṛtaṃ cainas tad etenāvayajati dvābhyāṃ gārhapatye juhoti dvipād yajamānaḥ pratiṣṭhityay āgneyyāgnīdhre 'ntarikṣam eva prāpyānyad eva rūpam akar vaiṣṇavyā havirdhāne 'da eva prāpya viṣṇur vai yajño viṣṇum eva yajñam akar asurā vā etaṃ devānām āditsanta taṃ devā aptuṃ kṛtvāmuṃ lokam aharan yad aptumatyā juhoty aptum evainaṃ kṛtvāmuṃ lokaṃ haranti sarvebhyo vā eṣa bhūtebhyā āhriyate yat saumyā juhoti manuṣyebhyas tenāhriyate yad aptumatyā pitṛbhyas tena yad āgneyyā devebhyas tena yad vaiṣṇavyā yajñāya tena sarvā vā etat prajā varuṇo gṛhṇāti yat saumyā juhoti manuṣyāṃs tena varuṇān muñcati yad aptumatyā pitṝṃs tena yad āgneyyā devāṃs tena yad vaiṣṇavyā yajñaṃ tena sarvā vā etat prajā varuṇān muñcaty agninā vai mukhena devā imāṃl lokān abhyajanayan gārhapatyenemaṃ lokam āgnīdhreṇāntarikṣam āhavanīyenāmuṃ lokaṃ tasmāt tredhā agnayā ādhīyanta eṣāṃ lokānām abhijityaīndrāgnī vā aparā agnī agnir apara indraḥ pūrvaḥ prajāpatir āhavanīyas tasmād eṣa upopte sādyata uttaro hi pitā putrād uttaro bhrātṛvyād bhavati ya evaṃ vedāgreṇa praṇayed gataśrīḥ śriya eva parigṛhītyai saumyo vai brāhmaṇo devatayā svayaiva devatayā prajā vai paśavo 'ṃśavo rudra āhavanīyo yad agreṇa praṇayed rudrāyāsya paśūn apidadhyāt paścād eva prāṅ praṇīyaḥ paśūnāṃ gopīthāyorv antarikṣaṃ vīhīty antarikṣadevatyo vā eṣa etarhi pracyuta ito 'prāpto 'mutrādityāḥ sadā āsīdety ādityo vai yajño 'ditiḥ somasya yoniḥ sva evainaṃ yonau dadhāti deva savitar eṣa te somā iti manuṣyeṣu vā eṣa purābhūd devebhya evainaṃ saṃprādād etat tvaṃ deva soma devān upāvṛtā iti devo hy eṣa devān upāvartata idam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvartatā ity āśiṣam evāśāste namo devebhyaḥ svadhā pitṛbhyā iti namaskāro devānāṃ svadhākāraḥ pitṛṇāṃ nir varuṇasya pāśād amukṣīti varuṇapāśād eva nirmucyata ātmano 'hiṃsāyai svar abhivyakśam iti yajño vai svar yajñam evābhivipaśyati jyotir vaiśvānaram ity asau vā ādityo jyotir vaiśvānaram agninā vā eṣa tanvaṃ viparidhatte yo dīkṣate 'gnī rudro yad agninā punar yathāyathaṃ tanvaṃ na viparidadhīta rudra enam abhimānukaḥ syād yad āhāgne vratapate yā tava tanūr mayy abhūd eṣā sā tvayy agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayīty agninā vā etat punar yathāyathaṃ tanvaṃ viparidhatta ātmano 'hiṃsāyai //MS_3,9.1//
gārhapatyenemaṃ : FN Correcturen und Conjecturen zu dem ganzen Werk.

na yūpam achaiṣyatā hotavyaṃ na hi dīkṣitasyāgnau juhvati vaiṣṇavīm anūcyāchetyo vaiṣṇavo hi yūpas tad āhur hotavyam eva paruṣy eva juhoty āyatanā iti tan na sūrkṣyaṃ yūpasyaivānte 'gniṃ mathitvātha hotavyaṃ tat svid ubhayam akar juhoty āha na dīkṣitasyāgnau juhoty aty anyān agāṃ nānyān upāgām ity atī hy anyān eti nānyān upaity arvāk tvā parebhyaḥ paro 'varebhyo 'vidam ity arvāg ghy enaṃ parebhyaḥ paro 'varebhyo vindati taṃ tvā juṣāmahe devayajyāyā ity etaṃ hy eṣa juṣate juṣṭaṃ viṣṇavā iti yajñāyaivainaṃ juṣṭaṃ viṣṇave 'kar viṣṇave tveti paryanakti havirbhūtam evainaṃ vṛścaty atho abhighṛtam eva ya itthaṃ vetthaṃ vā hurṇo medhāt so 'pāvṛtto ya ṛjur ūrdhvaśalkaḥ sa vāva medham upasthito ya ṛjur upariṣṭād upāvanato yo 'dhiśākhyo yoniḥ sa yo vā asyā adhijāyate sa yonimān iyaṃ hi vanaspatīnāṃ yoniḥ paruṣi vraścyo yad aparuṣi vṛśced yathā paruṣy avakṛttam evaṃ syād anakṣamaṅgaṃ sthāṇur uñśiṣyo yad akṣasaṅgaṃ sthāṇum uñśiṃṣed vajro bhūtvā yajamānasya paśūn pratihanyāt pañcāratniḥ kāryaḥ paṅktyā saṃmitaḥ ṣaḍaratniḥ kāryā ṛtubhiḥ saṃmitaḥ saptāratniḥ kāryaḥ saptapadayā śakvaryā saṃmito 'ṣṭāratniḥ kāryo gāyatryā saṃmito navāratniḥ kāryas tejasā trivṛtā saṃmito daśāratniḥ kāryo virājā saṃmita ekādaśāratniḥ kāryaḥ triṣṭubhā saṃmito dvādaśāratniḥ kāryo jagatyā saṃmitas trayodaśāratniḥ kāryas trayodaśena prajāpatinā saṃmitaḥ pañcadaśāratniḥ kāryaḥ pañcadaśena vajreṇa saṃmitaḥ saptadaśāratniḥ kāryaḥ saptadaśena prajāpatinā saṃmita ekaviṃśatyaratniḥ kārya ekaviṃśena saṃmitas trayoviṃśatyaratniḥ kāryas trayoviṃśena saṃmitaḥ pañcaviṃśatyaratniḥ kāryaḥ pañcaviṃśena saṃmitaḥ saptaviṃśatyaratniḥ kāryas triṇavena saṃmita ekatriṃśadaratniḥ kārya ekatriṃśena saṃmitas trayastriṃśadaratniḥ kāryas trayastriṃśena saṃmito yāvān puruṣa ūrdhvabāhus tāvān kāryo yadi vā yāvān rathe tiṣṭhan yāvān vai puruṣa ūrdhvabāhuḥ saitasyāvamā mātrātha tato varṣīyānvarṣīyān eva kāryo yo bahuśākho bahuparṇaḥ sa kāryo bhūmna eva bhūmānaṃ hy eṣa etasya jagrāha bhūmānam asya gṛhṇāti bhūmānam asya paśavo 'nūpatiṣṭhante //MS_3,9.2//
hurṇo : FN Correcturen und Conjecturen zu dem ganzen Werk.
kāryā : FN ⟨ kāryas
sa : FN emended. Ed.: su

oṣadhe trāyasvainam ity āha trātyā eva svadhite mainaṃ hiṃsīr iti vajro vai svadhitir vajrād vāvāsmā etad antardadhāty ahiṃsāyai yo vā etasyābhihatasyāgre śakalaḥ parāpatati tam asya tejo 'nvapakrāmati yat taṃ punar āharati satejastvāya prāñcaṃ prahāpayati medham evainam anuparyāvartayati vajro vai yūpas tasmād vā ime lokā nīryamāṇād bibhyatīśvaro hy eṣo 'śānto nīryamāṇa imāṃl lokān hiṃsitor yad āha divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyāḥ saṃbhava bhrājaṃ gacheti śamayaty eva śānta eva nīryata eṣāṃ lokānām ahiṃsāyai sarvasya vā eṣa mitraṃ yo dīkṣitaḥ sa etam ahiṃsīd īśvarā vanaspatayo 'pidhiṣṇyaṃ bhavitā yad āvraścane juhoti punar evainaṃ prajanayati tasmād āvraścanād bhūyāṃsaḥ prajāyante paśunā saṃmitaḥ kāryo daśa vai paśoḥ prāṇā ātmaikādaśo 'ṣṭāśrayo brahmaṇī daśame ātmaikādaśas tathā paśunā saṃmito 'ṣṭāśriḥ kāryo gāyatryā rūpaṃ gāyatro hi yūpo gāyatryā vai patantyā yatra parṇaṃ parāpatat tataḥ parṇo 'jāyata tasmāt parṇamaya etat khalu vai parṇasya sāraṃ yat khadiras tasmād khādira iha vā asā āditya āsīt tam ito 'dhy amuṃ lokam aharaṃs tad yato 'dhy amuṃ lokam aharaṃs tasmāj jyotiṣo bilvo 'jāyata tasmād bailvo brahmavarcasakāmena kāryo brahmavarcasasya samaṣṭyay atho jyotiṣaiva tamas taratīndro vai yatīnt sālāvṛkeyebhyaḥ prāyachat teṣāṃ vā eṣa brahmacārī camasādhvaryur āsīd yo 'yaṃ hariṇas tasya yaḥ somapītha āsīt sa svajo 'bhavat tasmād dhariṇaḥ svajaṃ svādati somapītho hy asyaiṣa sa yatra camasaṃ nyaubjat tato rohitako 'jāyata tasmād rauhītakas tasmād rohītakerohītake svajaḥ pṛthivyai tvāntarikṣāya tvā dive tveti prokṣaty eṣāṃ hy eṣa lokānāṃ vidhṛtyai mīyate triḥ prokṣati triṣatyā hi devā atho tripadayaivainaṃ gāyatryā praukṣīd vajro vai yūpo 'nnaṃ yavo yad yavamatībhiḥ prokṣati vajreṇa vā etad annaṃ jayati tejo vai yūpa eṣa khalu vā oṣadhīnāṃ tejo yad yavas tasmād etaṃ śiśirā oṣadhayo 'nuprāṇanti yad yavam avāsyati tejasi vā etat tejo dadhāti rkṣaṃ vā amedhyam āpo havir yad avasiñcati medhyam evainat karoty ṛkṣaṃ vā amedhyaṃ yad avastṛṇāti medhyam evainat karoti takṣito vā eṣa nagno yañ śakam avāsyaty anagnam evainam akaḥ sva evainaṃ sthāne dadhāty avṛkṇa evābhūd ghṛtena dyāvāpṛthivī āpṛṇeti tenaiva dyāvāpṛthivī āpūrayati yajamāno vā agniṣṭhās tejo ghṛtam āntam avichinnam anakti yajamānam eva tejasānakti devas tvā savitā madhvānaktv ity etad vai devānāṃ madhu yad ghṛtaṃ savitṛprasūta evainaṃ madhvānaktīndrasya caṣālam asīty aindraṃ hi caṣālaṃ supippalā oṣadhīs kṛdhīty oṣadhīr eva phalaṃ grāhayati tasmād oṣadhayaḥ śīrṣan phalaṃ gṛhṇanti divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃhety eṣāṃ hy eṣa lokānāṃ vidhṛtyai mīyate tā te dhāmāny uśmasi gamadhyā ity avadadhāti vaiṣṇavyā vaiṣṇavo hi yūpaḥ svayaiva devatayā viṣṇoḥ karmāṇi paśyateti saṃkalpayati saṃmitatvāya brahmavaniṃ tvā kṣatravaniṃ paryūhāmīty āśīr evaiṣā brahma dṛṃha kṣatraṃ dṛṃhety āśiṣa evaiṣa parigraho 'po 'nupariṣiñcati dhṛtyai //MS_3,9.3//
rohītakerohītake : FN Correcturen und Conjecturen zu dem ganzen Werk.
yavamatībhiḥ : FN Correcturen und Conjecturen zu dem ganzen Werk.
agniṣṭhās : FN agniṣṭhā. Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā. p.26.

vajro vai yūpo yad antarvedi minuyān nirdahed yad bahirvedy anavaruddhaḥ syād ardham antarvedi minoty ardhaṃ bahirvedy avaruddho ha bhavati na nirdahati noparasyāviḥ kartavai yad uparasyāviḥ kuryād garteṣṭhāḥ syāt pramāyuko yajamāno nātisthūlaḥ kāryaḥ kṣudhaṃ prajā nīyur no atyaṇur ubhayam evāntarā yajñena vai devāḥ svargaṃ lokam āyaṃs te 'manyantānena vai no 'nye lokam anvārokṣyantīti taṃ yūpenāyopayaṃs tad yūpasya yūpatvaṃ yad yūpaḥ purastān mīyate svargasya lokasyānukśātyai tad viṣṇoḥ paramaṃ padam iti samunmārṣṭi svargasya lokasya samaṣṭyai nābhidaghne parivyayaty ūrg vā oṣadhaya ūrjaṃ vā etan madhyata ātmano dhatte prajānāṃ ca yadi kāmayeta kṣudhaṃ prajā nīyur ity araśanān yūpān minuyāt kṣudhaṃ prajā niyanti yadi kāmayeta varṣet parjanya ūrjā yajamānaṃ samardhayeyam iti parivīyordhvām udūhed vṛṣṭyā evemāṃ nyūhaty ūrjā yajamānaṃ samardhayati yadi kāmayeta na vaṣet parjanya ūrjā yajamānaṃ vyardhayeyam iti parivīyāvācīm avohed vṛṣṭyaivemāṃ nyūhaty ūrjā yajamānaṃ vyardhayati sarvadevatyo vai yūpo yan nikhātaṃ tat pitṛṇāṃ yad ūrdhvaṃ tan manuṣyāṇāṃ yatra raśanā tad oṣadhīnāṃ yad ūrdhvaṃ raśanāyās tad viśveṣāṃ devānām indrasya caṣālaṃ ye vai devāḥ sādhyā yajñam atyamanyanta teṣāṃ vā etad yad upariṣṭāc caṣālasyāṅgulimātraṃ kāryam aṅgulimātraṃ hi tad agrā āsīd yat tato varṣīyaḥ kuryād vajro bhūtvā yajamānasya paśūn avatiṣṭhed indro vai vṛtrāya vajram udayachat so 'vlīyata tasya vā etad anunaddhyai yac caṣālaṃ pṛthumātraṃ kāryaṃ pṛthumātraṃ hi tad agrā āsīd yad aṇimato 'gṛhṇāt tasmād aṇimato yad indra udayachat tasmād aindraṃ yadi kāmayetānye 'sya lokam anvārohayeyur ity anyasya vṛkṣasya svaruṃ kuryād anye 'sya lokam anvārohanti yadi kāmayeta prajām anusaṃtanuyād iti yūpasya svaruṃ kuryāt prajām evānusaṃtanoti yajamāno vā agniṣṭhās tejo 'gnir yad itthaṃ vetthaṃ vā minuyād yajamānaṃ tejasā vyardhayed agninā sadṛśaṃ metavyā yajamānasya satejastvāyāvṛhya ha sma vai purā saṃsthite yajñe 'gnau yūpaṃ prāsyati saṃbhajya srucas te devā amanyanta yajñaveśasam idaṃ kuryā iti te 'bruvan paridhibhir eva naḥ srucaḥ svagākṛtāḥ santu svaruṇā yūpaḥ prastareṇa sadā iti teṣāṃ vā eṣa svagākāro na ha sma vai purā puruṣaṃ mahādevo hanti tata idaṃ rudro 'nvavātiṣṭhat te devā etāṃ rudrasyāveṣṭim apaśyaṃs triḥ parastād anakti trir avastāt tat ṣaṭ ṣaḍ vā ṛtava ṛtubhyo vā etad rudram avayajaty āhutibhājo vā ṛtavo 'stomabhājas ta evāsyaitenābhīṣṭāḥ prītā bhavanti yad yūpāj juhoti vanaspatibhyas tenāvayajati yad raśanāyā oṣadhībhyas tena yad ātmano manuṣyebhyas tena yad āha divaṃ te dhūmo gachatv iti havirdhānāt tenāntarikṣaṃ jyotir ity āgnīdhrāt tena pṛthivīṃ bhasma svāheti sadasas tena sarvato vā etad rudram avayajaty ā vā etaṃ vanaspatibhyaḥ pracyāvayanty upayajya manuṣyāḥ prayanti tat svāyā devatāyā antardhīyate yūpo vai yajñasya duriṣṭam āmuñcate yad yūpam upaspṛśed yajñasya duriṣṭam āmuñceta tasmād yūpo nopaspṛśyaḥ śug vā eṣa mīyate sa īśvaro 'śānta imāṃl lokāñ śucārpayitor yady ekaḥ syāt // eṣa te vāyo // iti brūyād yadi bahavaḥ // ete te vāyo // iti brūyād vāyūgopā vai vanaspatayaḥ svām evaibhyo devatām apisṛjaty eṣāṃ lokānām ahiṃsāyai yathā vai praugaṃ rajjubhir vyutam evam ime lokā yūpair vyutās ta enam ārtiṃ ninayanti yad āha // namaḥ svarubhyaḥ // iti tebhya eva namo 'kas te 'smai vijihate te 'smai lokaṃ vindanty ete vai devā nāmṛḍayan ta asmiṃs loke sannāḥ svaravo 'bhiroddhāro yān na paśyati te sannā atha yān paśyati te bṛhanta ūrjā yad āha // namaḥ svarubhyo bṛhadbhyo mārutebhyaḥ sannān māvagām // iti tān eva parivṛṇakty ete vā amuṣmiṃl loke 'nnasya pradātāras te 'smā annaṃ prayachanti //
garteṣṭhāḥ : FN Correcturen und Conjecturen zu dem ganzen Werk.
mīyate : FN emended. Ed.: mīyeta
agniṣṭhās : FN agniṣṭhā. Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā. p.26.
vyutam : FN Correcturen und Conjecturen zu dem ganzen Werk.
vyutās : FN Correcturen und Conjecturen zu dem ganzen Werk.
ta : FN Correcturen und Conjecturen zu dem ganzen Werk.

apaścāddaghvānnaṃ bhūyāsam // ity apaścāddaghvānnaṃ bhavati //MS_3,9.4//

[Page III,121]
sādhyā vai devā āsann atha vai tarhi nānyāhutir āsīt te devā agniṃ mathitvāgnā ajuhavus te vai tayaivāhutyā paśūnt sṛṣṭvātha paśum ālabhanta yad agniṃ mathitvāgnau juhoti tayā vā etad āhutyā paśūnt sṛṣṭvātha paśum ālabhante 'tho paśavo vā etad ālabdhā yad devatāṃ janayanty atho teja evāsmai janayanty agner janitram asīty āyatanam iva vā etat kriyate vṛṣaṇau sthā iti reta evaitad dadhāti na hi tasya reto dhīyate yasyaitau na bhavata urvaśy asīti vāg vā urvaśī purūravā asīti prāṇa eva tan mithunam āyur asīti samanakti tasminn eva mithune reto dadhāti gāyatram asi triṣṭub asi jagad asīti chandobhir evainaṃ prajanayati sāvitrīṃ prathamām anvāha prasūtyai savitṛprasūtā hi prajāḥ prajāyante 'tha dyāvāpṛthivīyām api hi dyāvāpṛthivyoḥ paśuṣu dyāvāpṛthivī hi paśavo 'nuprajāyante gāyatrīr anvāha gāyatro hy agnir gāyatraṃ chando 'parimitā anvāhāparimitā hy agnes tanvo 'gninā vā anīkenendro vṛtram ahaṃs tasya samāsṛptasya bhītasya yatra vyārdhyata tato dhūmno 'sṛjyata tasmād dhūmavatī nānūcyā vyṛddhā hi sā rakṣasām ananvavajayāya paridhayaḥ paridhīyante yat samayā paridhīn praharet tad anu rakṣāṃsi yajñam avajayeyur agreṇa paridhayaḥ prahṛtyā rakṣasām ananvavajayāya krūram iva vā etad yajñe kriyate yad agnā agniṃ juhvati yad āha bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti śamayaty eva śānta eva prahriyate yajamānasyāhiṃsāyai sruveṇābhijuhoti saṃjagmānābhyām evābhyāṃ bhāgadheyam apidadhāti yaḥ kūṭo vākarṇo vā kāṇo vā śuṣko vāvartata tasya yātayāmā sa yo 'pannadan malaṃ tat paśūnām āgneyaḥ paśur agniṣṭoma ālabhya āgneyo hy agniṣṭoma aindrāgnaḥ paśur ukthya ālabhya aindrāgnāni hy ukthyāny aindro vṛṣṇiḥ ṣoḍaśiny ālabhya aindro vai vṛṣṇir aindraḥ ṣoḍaśī sārasvatī meṣy atirātra ālabhyā vāg vai sarasvatī vāg anuṣṭub ānuṣṭubhī rātrir yajñakratūnām evaiṣā vyāvṛttir yathā vai matsyo 'vicito janam avadhūnuta evaṃ vā ete prajāyamānā janam avadhūnvate yas tvā etān evaṃ veda tam etenāvabhūnvate kathaṃ savanāni paśumanti vecheti pṛched yad vapayā prātaḥsavane caranti tena prātaḥsavanaṃ paśumad yat puroḍāśair mādhyaṃdine savane tena mādhyaṃdinaṃ savanaṃ paśumad yad aṅgais tṛtīyasavane tena tṛtīyasavanaṃ paśumat kiyatā tat paśoś caranti yad vapayā caranti kiyatā tad yat puroḍāśaiḥ kiyatā tad yad avadānair rūpeṇa tat paśoś caranti yad vapayā caranty ātmanā tad yat puroḍāśaiḥ śarīreṇa tad yad avadānaiḥ kasmai paśuḥ pratyaṅ niyujyata udaṅ praṇīyate dakṣiṇata upasādyate prāṅ hūyata iti pṛched yat pratyaṅ niyujyata imāṃ tena diśam abhijayati yad dakṣiṇata upasādyata imāṃ tena yat prāṅ hūyata imāṃ tena yad udaṅ praṇīyate manuṣyalokaṃ tenābhijayati yad dakṣiṇata upasādyate pitṛlokaṃ tena yat prāṅ hūyate devalokaṃ tena yad āhutyā ūrdhvo dhūma udayate svargaṃ tena lokaṃ yad iḍopahūtaṃ pratyaṅ harantīmaṃ tena lokaṃ sarvā vā imā diśaḥ paśuyājy abhijayati sarvāṃl lokān sarvā evāsyemā diśo 'bhijitā bhavanti sarve lokāḥ //MS_3,9.5//
mathitvāgnau : FN emended. Ed.: mathitvāgau.
dhūmno : FN Correcturen und Conjecturen zu dem ganzen Werk.
dhūmavatī : FN Correcturen und Conjecturen zu dem ganzen Werk.
samayā : FN Correcturen und Conjecturen zu dem ganzen Werk.

athaitā āpriyaḥ prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata sa etā āprīr apaśyat tābhir ātmānam āprīṇīta yajño vai prajāpatir yad etā āpriyo bhavanti yajñam evaitābhir yajamānā āprīṇīte vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan yad vapayā prātaḥsavane caranti vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti te vai svaryanto 'sthāni śarīrāṇy adhūnvata yad aṅgais tṛtīyasavane caranty asnāṃ śīrīṇāṃ niṣkrītyai paśuṃ snapayanti yad evāsyābhinniṣaṇṇaṃ śamalam amedhyaṃ tañ śundhanti paśum upākṛtyāgniṃ manthanti paśūnām avaruddhyai dvau vai vajrau ghoro 'nyaḥ śivo 'nyo yaḥ śuṣkaḥ sa ghoro ya ārdraḥ sa śivo vajreṇa khalu vai vīryaṃ kriyate varjaṃ vā etad ādatte vīryāyeṣe tvetīṣa evainam upāvir asīty upa hy eṣo 'vaty upo devān daivīr viśaḥ prāgur ity etā vai daivīr viśo yat paśavo vahnaya uśijā ity ete vai vahnaya uśijo yad ṛtvijaś ca dhiṣṇyāś ca bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatir brahmaṇaivaināṃ yachati havyā te svadann iti svaditam evainam ālabhate deva tvaṣṭar vasu raṇā iti tvaṣṭā hi rūpāṇi vikaroti revatīr amedhyam iti paśavo vai revatīr yachaty evaināṃ devasya tvā savituḥ prasava iti savitṛprasūta evainām ādatte 'śvinor bāhubhyām ity aśvinau vai devānām adhvaryuḥ pūṣṇo hastābhyām iti devatābhir eva dvau vai pāśau ghoro 'nyaḥ śivo 'nyo yo yajñiyaḥ sa ghoro yo 'yajñiyaḥ sa śiva ṛtasya tvā devahaviḥ pāśeneti ya eva yajñiyaḥ pāśas tenainam ālabhate pratimuñcāmīty abhi hi manuṣyā dadhaty amuṣmai tvā juṣṭam iti yasyā eva devatāyai paśur ālabhyate tasyā enaṃ juṣṭam akar dharṣā mānuṣā iti manuṣyā hi dhārayanti śuṣko vā eṣo 'medhyo yat paśuṃ niyunakty ubhā evainau medhyau karoti pratyañcaṃ niyunakti pratyañco hi paśavo medham upatiṣṭhante prāṇeṣu vā etasya devatā upasthitā yat paśuṃ niyunakti pratīcīr evāsmai devatā niyunakty adbhyas tvauṣadhībhyā ity adbhyo hy eṣa oṣadhībhyo juṣṭaṃ prokṣāmīti yasyā eva devatāyai paśur ālabhyate tasyā enaṃ juṣṭam akar anu tvā mātā manyatām anu pitety anumata evainaṃ mātrā pitrā bhrātrā sakhyālabhate 'numānāvaha devān devāyate yajamānāyeti devatābhya evainaṃ nirdiśaty apāṃ perur asīty apāṃ hy eṣa peruḥ svāttaṃ sad dhavir āpo devīḥ svadantv iti svaditam evainam ālabhate 'tha yad upa gṛhṇāty upa ca siñcati sarvata evainaṃ medhena samardhayati saṃ te vāyur vātena gachatām iti vātam evāsya prāṇam anvavārchati saṃ yajatrair aṅgānīti yajñiyam evainam akaḥ saṃ yajñapatir āśiṣeti yajamānam eva yajñasyāśiṣā samardhayati śiro vā āghāra ātmā havir yad āghāram āghāryaṃ paśunā samanakty ātman vā etañ śiro yajñasya pratidadhāti vajro vai svarur vajraḥ svadhitir yat svadhitinānakti vajreṇaivainaṃ stṛṇute yāktā tayā śṛtasyāvadyati havirbhūtā vā eṣā haviṣaiva haviṣo 'vadyati //MS_3,9.6//

agninā vai mukhena devā imāṃl lokān abhyajayan yat paryagniṃ karoty agninā vā etan mukhena yajamāna imāṃl lokān abhijayati rakṣāṃsi vā etaṃ jighāṃsanti yat paryagniṃ karoti rakṣasām apahatyai triḥ paryagniṃ karoti trayo vā ime lokā ebhyo vā etal lokebhyo yajñād rakṣāṃsy apahanti cātvālam api paryety eṣā vā agnīnāṃ yoniḥ skandati vā etad dhavir yad viścotati yad vilipyate 'gnir vai sarvā devatā atra vai sāpi devatā yasyā ālabhyate yat paryagniṃ karoti tām evainad gamayati kiyad vāhaitat paśoḥ kiyad vā yat prayājā etarhi khalu vai sarvo yarhy āprītas tasmād āśrāvyopapreṣyati devatābhyo vai pūrvam āśuśravad atha vā atra paśor āśrāvayati tasmād āśrāvyopapreṣyaty ubhaye vā etaṃ badhyamānam anubadhyante ye grāmyāḥ paśavo ye cāraṇyā ye badhyamānam anu badhyamānā anvaikṣanta manaseti yaj juhoti teṣāṃ vā eṣonmokṣā yan na juhuyād anunmuktāḥ syur urv antarikṣaṃ vīhīty antarikṣadevatyo vā eṣa etarhi rakṣāṃsi vā etaṃ jighāṃsanti pracyutam ito 'prāptam amutrāgniṃ purastād dharanti rakṣasāṃ parāṇuttyai rakṣasām apahatyay atho havyāya vā etat praṇīyamānāya devatāḥ purastād dharanty agniṃ purastān nidadhāty askannatvāya paśor vai māraṇāyānīyamānasyāhavanīyaṃ medhyo 'bhyupakrāmati yo vai tarhi paśum anvārabhate taṃ yajñasyāśīr gachati yad āha revati predhā yajñapatim āviśeti yatra vā etat kvaca yajamānaṃ santaṃ yajñasyāśīr gachati vapāśrapaṇībhyām anvārabhate tat svid ubhayam akar uro antarikṣa sajūr devena vātenety antarikṣaṃ vai paśavo vātaḥ prāṇaḥ prāṇān asmin dadhāti tmanāsya haviṣo yajeti devatā eva prīṇāti sam asya tanvā bhaveti punar evainaṃ saṃbhāvayati varṣīyo varṣīyasā iti tena yajamāno vasīyān bhavati yad yajñaṃ paśum āhur yat tam abhimanyante kva tarhi yajño bhavatīti yad āha yajñaṃ yajñapatau dhā iti yajñapatau vā etad yajñaṃ pratiṣṭhāpyātha paśum ālabhante skandati vā etad dhavir yad viścotati yad vilipyate yat tṛṇam upāsyaty askannatvāya pratyañcaṃ saṃjñapayanti pratyañco hi paśavo medham upatiṣṭhanta udīcīnapādaṃ vyāvṛttyai //MS_3,9.7//
āśrāvyopapreṣyati : FN Correcturen und Conjecturen zu dem ganzen Werk.
āśrāvyopapreṣyati : FN Correcturen und Conjecturen zu dem ganzen Werk.

ṛtvijo vṛṇīte chandāṃsi vā ṛtvijaś chandāṃsi vā etad vṛṇīte yad dhotāraṃ vṛṇīte jagatīṃ tad vṛṇīte yad adhvaryuṃ paṅktiṃ tad yad agnīdham atichandasaṃ tad yan maitrāvaruṇaṃ gāyatrīṃ tad yad brāhmaṇāñśaṃsinaṃ triṣṭubhaṃ tad yat potāram uṣṇihaṃ tad yan neṣṭāraṃ kakubhaṃ tad yad āha //

agnir daivīnāṃ viśāṃ puraetā // iti yajamānaṃ vā etad vṛṇīte sa vṛto vaṣaṭkaroti nāchāvākaṃ vṛṇīte paścājeva vā eṣā hotrāḥ svargyā yad achāvākyā dvidevatyāḥ śaṃsati dvipād yajamānaḥ pratiṣṭhityay atha yad agnīdhaṃ madhyato vṛṇīte tasmād ayam agnir madhyata oṣadhīnāṃ yad uttamaḥ saṃyajatāṃ saṃyajati tasmād upariṣṭān mathyamānaḥ prajāyata etad vā asya chandāṃsi vṛtāni yuktāny abhūvan yad avṛtā vaṣaṭkuryur bhrātṛvyaṃ yajñasyāśīr gached atha yad vṛtā vaṣaṭkurvanty ekadhā vā etad yajamāne yajñasyāśīḥ pratitiṣṭhati tasmād ekaḥ paśor vaṣaṭkaroty ekaṃ hi vṛṇute daśa vai paśor devatā daśāsmin prāṇā yad daśa prayājā yā evāsmin devatās tā etad yajaty atha ya eṣa ekādaśo yasyā eva devatāyai paśur ālabhyate tām evaitad yajaty atha yad ekādaśānuyājā yā evaitad devatā ayākṣīt tā etair anuprīṇāti hato vā eṣa mṛto 'mutra bhūto daśa vai paśor devatā daśāsmin prāṇāḥ prāṇāḥ khalu vai paśor devatā yad daśa prayājāḥ prāṇān evāsya prayajaty ātmā vai prāṇānām ekādaśa ātmā vapā paśor yad eṣa ekādaśaḥ pariśaya ātmā vā etad ātmānaṃ pariśaye 'tha yad ekādaśānuyājāḥ prāṇān asmin dadhāti //

iti tṛtīyakāḍṇe navamaḥ prapāṭhakaḥ //MS_3,9.8//

     patnī vai pracyavamānāmuṣyādityasya lokam abhipracyaveta hinasti khalu vā eṣa taṃ yo 'sya lokam abhipracyavate yad āha namas ta ātānety amuṣmā eva namo 'kar anarvāk prehīty anenāḥ prethīti vā etad āha yajamānāya ghṛtasya kulyām anu saha rāyaspoṣeṇety āśiṣam evāśāste devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam ity apo vā etad bhūṣanti pūtābhir ābhiḥ pūtāś caranti tasmād vā etāṃ bahu ripram amedhyaṃ carantīm āpo na hiṃsanti hato vā eṣa mṛto 'mutra bhūto 'dbhyo vai prajāḥ prajāyante patnī prajanayati yad adbhir abhiṣiñcati punar evainaṃ prajanayati sarvān prāṇānt saṃmṛśati sarvāṇy aṅgāny etāvān hi paśuḥ paśor vai māryamāṇasya prāṇāñ śug ṛchati yad āha vācam asya mā hiṃsīḥ prāṇam asya mā hiṃsīr ity adbhir vāvāsyaitat prāṇāñ śuco muñcati yat te krūraṃ yad āsthitaṃ tad etena śundhasva devebhyaḥ śumbhasveti yad evāsya gamayantaḥ krūram akraṃs tad akrūram akas tañ śamayati ye vā ete stokā avapadyante ta imām aśāntā ṛchanti tata imāñ śug ṛchati yad āha śam adbhya iti śamayaty eva śāntā evemām ṛchanty ahiṃsāyay oṣadhe trāyasvainam ity āha trātyā eva svadhite mainaṃ hiṃsīr iti vajro vai svadhitir vajrād vāvāsmā etad antardadhāty ahiṃsāyai sarvābhyo vai devatābhyaḥ paśur ālabhyate yad āha rakṣasāṃ bhāgo 'sīty etena vā etad bhāgadheyena rakṣāṃsi paśor nirbhajatīdam ahaṃ rakṣo 'vabādha idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīty āha rakṣasāṃ dhvarāyai rakṣasām antarityai paśavo vai vapā yad upatṛndyāt paśūn hiṃsyād yan nopatṛndyād ayatāḥ syur yatra tanniṣṭhaṃ tad upatṛndyāt paśūnāṃ yatyaīṣe tvorje tvetīṣe hy eṣorje hy eṣā devebhyaḥ śundhasva devebhyḥ śumbhasveti devebhya evaināṃ śundhati devebhyaḥ śumbhati ghṛtena dyāvāpṛthivī prorṇuvātām iti ghṛtenaiva dyāvāpṛthivī prorṇauty amuṣmai tvā juṣṭam iti yasyā eva devatāyai paśur ālabhyate tasyā enaṃ juṣṭam akar namaḥ sūryasya saṃdṛśā ity amuṣmā eva namo 'kar itthaṃ paryāvartata evaṃ hi yajñaḥ pary āvartate 'tho amuṣya vā etad ādityasyāvṛtam anu paryāvartata urv antarikṣaṃ vīhīty antarikṣadevatyo vā eṣa etarhi rakṣāṃsi vā etaṃ jighāṃsanti pracyutam ito 'prāptam amutra kārṣmaryamayī vapāśrapaṇī bhavato rakṣasāmapahatyai yasmā evāmuto 'gniṃ purastād dharanti tasmā ito devatā vā etad dhavyam anuparyāvartamānam eti caramata upapratigṛhṇāty achambaṭkārāya yad atihared etam evātihared viśvatomukho hy agniḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir ity āha rakṣasāṃ dhvarāyai rakṣāmantarityai vāyoḥ stokānām iti tṛṇam upāsyati stokānāṃ vidhṛtyai vāyur hy etān amuto visṛjati prajānāṃ kḷptyay agraṃ vā etad dhavyasyāgram oṣadhīnām agreṇaivāgraṃ samardhayaty atho agrāya vā etad dhavyasyāgram oṣadhīnām idhmaṃ cinoti haviṣo vā ete stokāḥ skandati vā etad dhavir yad viścotati yad vilipyate yad āha juṣasva saprathastamaṃ vaco devapsarastamam /
     havyā juhvāna āsani //
taṃ : FN emended. Ed.: taṃ.
yūyaṃ : FN emended. Ed.: yūya. cf. MS.1.2.16:26.6.

iti tenaivāsya te hutā askannā vaṣaṭkṛtā bhavanti nānādevatyā vā ekādaśinyāṃ paśavā ālabhyante 'thātrāgneyī prathamānūcyate 'gnir vai sarvā devatā atra vai sāpi devatā yasyā ālabhyate tām evainad gamayati yarhi lohinīva śṛtā tarhi raudrī yat tarhi juhuyād rudrāyāsya paśūn apidadhyād yarhi śyenīvā śṛtā tarhy āgneyī tarhi hotavyā tathāsya rudraḥ paśūn anabhimānuko bhavati kravyaṃ vā etarhi paśur yarhy āśṛto yad vapām abhighārya pṛṣaḍājyam abhighārayed rudrāyāsya paśūn apidadhyād atha yat pṛṣadājyam abhighārya vapām abhighārayati yathāpūrvaṃ vā etat paśum upaity atho evam asya rudraḥ paśūn anabhimānuko bhavati purastātsvāhākārā vā anye devā upariṣṭātsvāhākārā anye ta ubhaye 'śye medhye 'varudhyante //

svāhā devebhyaḥ // iti purastād vapāyā juhuyāt //

viśvebhyo devebhyaḥ svāhā // ity upariṣṭāt tathāsya ta ubhaye 'varuddhā bhavanti paśor vai māryamāṇasya prāṇāñ śug ṛchati prāṇānt saṃgṛhya vapām upavisṛjed atmā vapā paśor ātmann evāsya prāṇān dadhāti dakṣiṇasya pūrvapadasyāvadeyam iti ha smāhur dākṣāyaṇās tathāsya sarvasya paśor avattaṃ bhavatīti svāhordhvanabhasaṃ mārutaṃ devaṃ gachatam iti vapāśrapaṇī anuprāsyaty ūrdhvanabhaso vā ete mārutasya bhāgadheyaṃ tam evainena gamayatīme vā ete viṣūcī anuprāsyaty anayor vidhṛtyai //MS_3,10.1//
śug : FN emended. Ed.: śag.

puruṣaṃ vai devā medhāyālabhanta tasya medho 'pākrāmat so 'śvaṃ prāviśat te 'śvam ālabhanta tasya medho 'pākrāmat sa gāṃ prāviśat te gām ālabhanta tasya medho 'pākrāmat so 'viṃ prāviśat te 'vimālabhanta tasya medho 'pākrāmat so 'jaṃ prāviśat te 'jam ālabhanta tasya medho 'pākrāmat sa yavaṃ prāviśat te yavam ālabhanta tasya medho 'pākrāmat sa vrīhiṃ prāviśat te vrīhim ālabhanta taṃ vrīhā āpnuvan yad vrīhimayaḥ puroḍāśo bhavati madhyato vā etat paśor medho dhīyate suṣiro vai tarhi paśur yarhi vapām utkhidanti yad vrīhimayaḥ puroḍāśo bhavaty apihityā asuṣiratvāya dvādaśakapālo bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram anu paśavaḥ prajāyante prajananāyaikādaśakapālaḥ kārya ekādaśākṣarā triṣṭub aindram etac chando yat triṣṭub aindrāḥ paśavaḥ paśuṣv evāsya paśūn dadhāti devā anyonyasmai paśum ālabhaṃ svargaṃ lokam āyaṃs te 'manyantānena vai no 'nye lokam anvārokṣyantīti tasya medhaṃ plākṣārayan sa plakṣo 'bhavat tat plakṣasya plakṣatvaṃ klomno vai taṃ hṛdayāt plākṣārayaṃs tasmād etat suṣiraṃ yat plakṣaśākhāyā avadyati medhād evādhyavadyati pṛṣadājyasyopahatya paraiti // śṛtaṃ haviḥ śamitā // iti śṛtatvāya trir āha triṣatyā hi devā atho yathedaṃ brāhmaṇebhya odanaṃ pakvaṃ prāhaivaṃ vā etad devebhyo haviḥ śṛtaṃ prāhottarataḥ parītyābhighārayati paśūnām avaruddhyai prāṇāpānau vai pṛṣadājyam ātmā hṛdayaṃ yat pṛṣadājyena hṛdayam anakti madhyato vā etat paśoḥ prāṇāpānau dadhāti somasya vā etad barhir yad barhir atha vā etat paśor yad uttarabarhir barhiḥ śrad vā etad dhavyam akar askannam avikṣubdhaṃ me havyaṃ devatā gachad iti devānāṃ vai sarveṣāṃ manāṃsi gachati paśā ālabhyamāne mano vai manotā yan manotāyā anvāha manāṃsy evaiṣāṃ saṃbhāvayati hato vā eṣa mṛto 'mutra bhūto mano vai manotā yan manotāyā anvāha punar evainaṃ saṃbhāvayati //MS_3,10.2//
vā : FN Correcturen und Conjecturen zu dem ganzen Werk.

hṛdayasyāvadyati manasa eva tenāvadyaty atho yāvān eva paśus tasyāvattaṃ bhavati jihvāyā avadyati vāca eva tenāvadyaty atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti śyenasyāvadyati vakṣasa eva tenāvadyaty atho atra hi sa rasaḥ pratitiṣṭhati doṣṇo 'vadāya pārśvayor avadyati yajñasya parigṛhītyai yakno 'vadyati madhyasyaiva tenāvadyati matasnayor avadyati rūpasyaiva tenāvadyati śroṇyā avadāya gudasyāvadyati tad uttamasyāvadyaty uttamaṃ hy āyur yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt pramāyukaḥ syāt tasmāt tasyottamasyāvadyaty uttamaṃ hy āyur hṛdayasyāvadāya jihvāyā avadyati yathāpūrvaṃ vā etat paśum upaity atho evam asya sarvasya paśor avattaṃ bhavaty ekādaśa kṛtvo 'vadyati daśa vai paśoḥ prāṇā ātmaikādaśas tathāsya sarvasya paśor avattaṃ bhavaty ekādaśa vā etāny avadānāni tāni dvirdvir avadyati tad dvāviṃśatis trīṇi tryaṅgāni tat pañcaviṃśatiḥ pañcaviṃśena vai stomena manuḥ prajā asṛjata tan manustomo vā eṣa prajananāyaitad vai sarvasya paśor avattam atha vai prāṇasyāpānasya vyānasya teṣām anavattaṃ yat tryaṅgāṇām avadyati tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati viśvarūpo vai tvāṣṭraḥ paśūn abhyavamat tasmāt paśavo viśvarūpo 'bhivānto vai paśuḥ pūyitas tasmāt pṛṣṭīnāṃ majjā nādyaḥ sa vā adhastān na prāpnod etad vai jīvaṃ tasmād ato 'vadyaty akṣṇayāṅgānām avadyati paśuṃ vā etad āśroṇayati tasmāt paśavo 'kṣṇayāṅgāni praharanto yanty āgneyo vai sarvaḥ paśur atha vā utānyasyai devatāyā ālabhyate yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghānatas tathāsya sarvasya paśor agnaye 'vattaṃ bhavati tredhā gudaṃ karoti tredhā hy etarhi paśus tryaṅgāṇi samavattam avadānāni yāvān eva paśus tasminn āyur dadhāti tredhā medaḥ karoti medorūpā hi paśavaḥ sarvāṇi vai paśor medyato 'ṅgāni medyanti yāvān eva paśus tasmin medo rūpaṃ dadhāti bahurmaryā yajñakuṇapīti ha smāha yajñavacā rājastambāyanaḥ pra vā ito manuṣyāḥ paśuṃ cyāvayanti nāmutra gachantīti yad dhiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati //MS_3,10.3//
āśroṇayati : FN Correcturen und Conjecturen zu dem ganzen Werk.
bahurmaryā : FN Correcturen und Conjecturen zu dem ganzen Werk.

vasāhomaṃ prayauti rasaṃ vā etat prayauti svadhitinā prayauty etena hītareṣām aṅgānām avadyati tat svid avadānam akar atho vajreṇaivāhutim avarunddhe yūṣa etayānvitaṃ śamayaty ūrg vai raso yūr ūrjā vā etad rasena paśuṃ samardhayaty atho yāvān eva paśus tasmint saṃdadhāti pārśvenāpidadhāty ūrjaḥ parigṛhītyai hato vā eṣa mṛto 'mutra bhūto yat paśuṃ saṃmṛśati punar evainaṃ saṃbhāvayati havyaṃ pūrvaṃ devatā gamayitvātha śarīram anvārohayitavyam ity āhur yad āhutīr hutvā paśuṃ saṃmṛśati havyaṃ vā etat pūrvaṃ devatā gamayitvātha śarīram anvārohayaty ardhaṛce juhotīyaṃ vā ardhaṛco 'sā ardhaṛco 'ntareme antarikṣam antarikṣam imāḥ prajāḥ prajāsv eva rasaṃ dadhāti vanaspatiṃ yajati somo vai vanaspatiḥ saumīr imāḥ prajāḥ prajāsv eva rasaṃ dadhāti prāṇāpānau vai pṛṣadājyam ātmā havir yat pṛṣadājyaṃ juhoty ātman vā etat paśoḥ prāṇāpānau dadhāti digbhyo juhotīmā eva diśo rasena vyunakti prācīm uttamāṃ juhoti prācīm eva diśaṃ punar upāvartante 'dhyūdhnīṃ hotre haranti vaiśvadevo vai hotā vaiśvadevīr imāḥ prajā ūdhaḥ khalu vai prajā anūpajīvanti sarvā evaināḥ payasvinīḥ karoti gudenopayajati prāṇā vai gudaḥ prāṇād adhi prajāḥ prajāyante prajananāya sthavimata upayajati sthavimato hi prajāḥ prajāyante yad aṇimata upayajet prajananam apihanyāt tasmāt sthavimata upayajaty asaṃbhindann upayajati prāṇānām asaṃbhedāya yat saṃbhindyāt prāṇānt saṃbhindyād yaṃ dviṣyāt tasya saṃbhindyāt prāṇān asya saṃbhinatti nopayajyaṃ yad upayajet prāṇān upayajet pramāyukaḥ syāt tad āhur upayajyam eva prajananaṃ vā upayajo 'pi ha sa prajāyate ya upayajatīty ābhāradvājeti ha smāha śucivṛkṣo gaupālāyanaḥ kiṃ tarhi prajā āsan yarhi yajño nānopayaḍbhir āsīn na prajāḥ prājāyanta nauṣadhayaḥ phalam agṛhṇan yadā vāva yajña upayaḍbhiḥ samabhavad atha prajāḥ prājāyantāthauṣadhayaḥ phalam agṛhṇann ekādaśa prayājā ekādaśānuyājās ekādaśopayajas tat trayastriṃśat trayastriṃśad devatās tā evāsyaitābhir abhīṣṭāḥ prītā bhavanty etad vā asya paśor anarvāg iṣṭo 'nabhīṣṭo 'bhūd yāsya mātrā tām enaṃ gamayati svargyo vai sarvaḥ paśur yad anyatrāhavanīyāj juhuyād asvargyaḥ syāt paśuśrapaṇād agnim āharanti tena svargyaḥ sarvaḥ paśur yata eva pūrvam avādāt tato 'param avadyati tasmāt samānād yoner nānārūpāḥ paśavaḥ prajāyante yajño vai devānām atyanedat taṃ devā upayaḍbhir apyavapann anatinedāya yad etā upayajo bhavanti yajñam evaitābhir apivapanty anatinedāya yadāthā vai puruṣaḥ pratyaṅ chidra evaṃ yajñaḥ pratyaṅ chidras taṃ devā upayaḍbhir apyadadhur achidratvāya yad etā upayajo bhavanti yajñam evaitābhir apidadhāty achidratvāya //MS_3,10.4//

ye kecārvācīnam ekādaśinyāḥ paśavas tān uttaram ardhaṃ yūpasya niyuñjyād raudrā vai paśavo 'gnir vidhṛtir dakṣiṇe havirdhāne somam āsādayanti tathāsya rudraḥ paśūn anabhimānuko bhavati pātreṣu vā aham adhvaryuṃ cānadhvaryuṃ ca vijānāmīti ha smāhāruṇa aupaveśiḥ kati pātrāṇīti pṛched dvādaśa pātrāṇy upāṃśusavanas trayodaśaṃ yat tan mīmāṃsante pātrā3ṃ na pātrā3m iti mīmāṃsante hi trayodaśaṃ māsaṃ māsā3 na māsā3 iti pañca prātaḥsavane puroḍāśāś catvāro mādhyaṃdine savane catvāras tṛtīyasavane ito vā etāṃ niramimīta prajāpatir ātmana eva yata evaitāṃ niramimīta tad etair apidhīyate devāś ca vā asurāś cāspardhantāyatanavanto 'surā āsann anayatanā devā ime lokā asurāṇām āyatanam āsaṃs te devāḥ saṃstambhaṃsaṃstambhaṃ parājayantānāyatanā hy āsaṃs te vai savanāny evāyatanam acāyaṃs tāni prāviśaṃs tāni nādhriyanta te vai puroḍāśān eva savanānām āyatanam acāyaṃs tān niravapaṃs tāny adhriyanta tato devā abhavan parāsurās tad ya evaṃ vedāyatanavān bhavati bhavaty ātmanā parāsya bhrātṛvyo bhavati tasmād anusavanaṃ puroḍāśā nirupyāḥ savanānāṃ dhṛtyai tasmād anusavanaṃ puroḍāśaḥ prāśyaḥ somapīthasya dhṛtyai ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnann abhi khalu vā etaṃ ghārayanti yat prāśnīyāt somapīthaṃ hanyād yan na prāśnīyāt somapīthena vyṛdhyeta yatrānabhighṛtaṃ tat prāśyaḥ somapīthasya dhṛtyai tan na sūrkṣyaṃ prāśya evendro vai vṛtram ahaṃs tan na kiṃ canādhinot taṃ puroḍāśa evādhinot tasmāt puroḍāśaḥ prāśyaḥ somapīthasya dhṛtyai pañca prātaḥsavane puroḍāśāḥ puroḍāśaḥ parivāpo dhānāḥ karambhaḥ payasyā sā puroḍāśapaṅktir dvinārāśaṃsāḥ prātaḥsavane dvinārāśaṃsā mādhyaṃdine savana ekanārāśaṃsās tṛtīyasavane sā narāśaṃsapaṅktis trīṇi savanāny avabhṛtho 'nubandhyā savanānāṃ pañcamī sā savanapaṅktir eṣā vai sā paṅktir yām āhur brahmavādino vettha tāṃ paṅktiṃ yayā na stuvate na śaṃsanty atha yajñaṃ vahanty atha yajñaṃ saṃsthāpayantā iti //MS_3,10.5//
māsā3 : FN Correcturen und Conjecturen zu dem ganzen Werk.

devāś ca vā asurāś cāspardhanta teṣāṃ vā indriyāṇi vīryāṇy apākrāmann ṛksāme vā ebhyas tad apākrāmatāṃ paśavo vāg indriyaṃ prāṇāpānau tair vā indro 'kāmayata sāyujyaṃ gacheyam iti //

harivaṃ indro dhānā attu // ity ṛksāme vā indrasya harī ṛksāmābhyām eva sāyujyam agachat //

pūṣaṇvān karambham // iti paśavo vai puṣā paśubhir eva sāyujyam agachat sarasvatīvān bhāratīvān parivāpaḥ // iti vāg vai sarasvatī vācaiva sāyujyam agachat //
karambham : FN Ed.: karambhaḥ. Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā, p. 109. Mittwede: karambham.

indrasyāpūpaḥ // itīndriyaṃ vā indra indriyeṇaiva sāyujyam agachat //

mitrāvaruṇayoḥ payasyā // iti prāṇāpānau vai mitrāvaruṇau prāṇāpānābhyām eva sāyujyam agachat tato devā abhavan parāsurās tad ya evaṃ vedaitair evendriyair vīryair etair mahimabhiḥ sāyujyaṃ gachati bhavaty ātmanā parāsya bhrātṛvyo bhavati dīrghajihvī vai devānāṃ prātaḥsavanam avāleṭ tad vyamādyat sā payasyābhavat tasmāt payasyā vimaditarūpeva maitrāvaruṇī prātaḥsavane syāt prāṇāpānau vai mitrāvaruṇau prāṇāpānau vā etan mukhato yajñasya dhīyete na gudaḥ paryākartavai yad gudaṃ paryākuryād udāvartaḥ prajā hanyād rakṣasām ananvavajayāya yūpaḥ purastān mīyate yad agreṇa yūpaṃ paśuṃ hareyus tad anu rakṣāṃsi yajñam avajayeyur antarāgniṃ ca yūpaṃ ca hṛtyo rakṣasām ananvavajayāya //MS_3,10.6//

samudraṃ gacha svāhety apasthaṃ vā etad yajaty antarikṣaṃ gacha svāheti reta evaitad dadhāti devaṃ savitāraṃ gacha svāhety āha prasūtyā evāhorātre gacha svāhety ahorātre hy anu prajāḥ prajāyante mitrāvaruṇau gacha svāheti prāṇāpānau vai mitrāvaruṇau prāṇāpānā evāsu dadhāti dyāvāpṛthivī gacha svāhety ābhyām evaināḥ sṛṣṭāḥ parigṛhṇāti chandāṃsi gacha svāheti vāg vai chandāṃsi vācam evāsu dadhāti somaṃ gacha svāhety annaṃ vai somo 'nnam evāsu dadhāti yajñaṃ gacha svāheti yajñiyā evainā akar divyaṃ nabho gacha svāheti vṛṣṭim evābhyo ninayanty agniṃ vaiśvānaraṃ gacha sveheti saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsara evaināḥ pratiṣṭhāpayati saṃvatsarāyuṣam enāḥ karoti mano hārdiṃ yachety āha prāṇānāṃ gopīthāyauṣadhībhyas tvety oṣadhīṣv eva rasaṃ dadhāti yo vai vidvān vāvidvān vopayajo mithunayopa yajati prāṇān vā etan mithunayākurute yad āha mano hārdiṃ yacheti prāṇān vā etad ṛtuśaḥ kalpayate paśur vā ālabdhaḥ śocati tasya madhyaṃ śug abhisameti sā hṛdayeṣv āgachati yat puruṣam upaspṛśen manuṣyāñ śug ṛched yad gām upaspṛśet paśūñ śug ṛched yad dārūpaspṛśed vanaspatīṃ śug ṛched yat tṛṇam upaspṛśed oṣadhīḥ śug ṛched yad udakam upaspṛśed apaḥ śug ṛched yad ārdram anūdakaṃ tañ śāntaṃ tatropopyaṃ tad devatāṃ śucam avayajati //

iti tṛtīyakāṇḍe pātnīvantā nāma daśamaḥ prapāṭhakaḥ //MS_3,10.7//

     samiddhā indra uṣasām anīke purorucā pūrvakṛd vāvṛdhānaḥ /
     tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //

     narāśaṃsaḥ prati śūro mimānas tanūnapāt prati yajñasya dhāma /
     gobhir vapāvān madhunā samañjan hiraṇyaiś candrī yajati pracetāḥ //

     iḍito devair harivāṃ abhiṣṭir ājuhvāno haviṣā śardhamānaḥ /
     puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //

     juṣāṇo barhir harivān nā indraḥ prācīnaṃ sīdāt pradiśā pṛthivyāḥ /
     uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //

     indraṃ duraḥ kavaṣyo dhāvamānā vṛṣāṇaṃ yanti janayaḥ supatnīḥ /
     dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ //

     uṣāsānaktā bṛhatī bṛhantaṃ payasvatī sudughe śūram indram /
     peśasvatī tantunā saṃvayantī devānāṃ devaṃ yajataḥ surukme //

     daivyā mimānā manasā purutrā hotārā indraṃ prathamā suvācā /
     mūrdhan yajñasya madhunā dadhānā prācīnaṃ jyotir haviṣā vṛdhātaḥ //

     tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
     achinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //

     tvaṣṭā dadhad indrāya śuṣmam apāko 'ciṣṭur yaśase purūṇi /
     vṛṣā yajan vṛṣaṇaṃ bhūriretā mūrdhan yajñasya samanaktu devān //

     vanaspatir avasṛṣṭo na pāśais tmanyā samañjañ śamitā na devaḥ /
     indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //

     stokānām induṃ prati śūrā indro vṛṣāyamāṇo vṛṣabhas turāṣāṭ /
     ghṛtapruṣā manasā havyam undant svāhākṛtaṃ juṣatāṃ havyam indraḥ //MS_3,11.1//

hotā yakṣat samidhāgnim iḍaspade 'śvinendraṃ sarasvatīm ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajaṃ pathā madhumad ābharann aśvinendrāya vīryaṃ badarair upavākābhir bheṣajaṃ tokmabhiḥ payaḥ somaḥ parisrutā ghṛtaṃ madhu vetv ājyasya hotar yaja hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajaṃ meṣaḥ sarasvatī bhiṣag ratho na candry aśvinor vapā indrasya vīryaṃ badarair upavākābhir bheṣajaṃ tokmabhiḥ payaḥ somaḥ parisrutā ghṛtaṃ madhu vetv ājyasya hotar yaja hotā yakṣad iḍeḍita ājuhvānaḥ sarasvatīm indraṃ balena vardhayann ṛṣabheṇa gavendriyam aśvinendrāya bheṣajaṃ yavaiḥ karkandhubhir madhu lājair na māsaraṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja hotā yakṣad barhir ūrṇamradā bhiṣaṅ ṇāsatyā bhiṣajāśvināśvā śiśumatī bhiṣag dhenuḥ sarasvatī bhiṣag indrāya duha indriyaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja hotā yakṣad duro diśaḥ kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśā indro na rodasī dughe duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā payaḥ somaḥ parisrutā ghṛtaṃ madhu vītām ājyasya hotar yaja hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak sīsena duha indriyaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vītām ājyasya hotar yaja hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'paso rūpam indro hiraṇyayam aśvineḍā na bhāratī vācā sarasvatī mahā indrāya duha indriyaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja hotā yakṣat tvaṣṭāraṃ rūpakṛtaṃ supeśasaṃ vṛṣabhaṃ naryāpasaṃ tvaṣṭāram indram aśvinā bhiṣajaṃ naḥ sarasvatīm ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣag yaśaḥ surāyā bheṣajaṃ śriyā na māsaraṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vetv ājyasya hotar yaja hotā yakṣad vanaspatiṃ śamitāraṃ śatakratuṃ bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā bhāmaṃ sarasvatī bhiṣag indrāya duha indriyaṃ payaḥ somaḥ parisrutā ghṛtam madhu vetv ājyasya hotar yaja hotā yakṣad agniṃ svāhājyasya stokānāṃ svāhā medasāṃ pṛthak svāhā chāgam aśvibhyāṃ svāhā meṣaṃ sarasvatyai svāhā ṛṣabham indrāya siṃhāya sahasa indriyaṃ svāhāgniṃ na bheṣajai svāhā somam indriyaiḥ svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patiṃ svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ svāhā devā ājyapā juṣāṇo agnir bheṣajaṃ payaḥ somaḥ parisrutā ghṛtaṃ madhu vyantv ājyasya hotar yaja //MS_3,11.2//
bheṣajai : FN ⟨ bheṣajaiḥ

     samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
     duhe dhenuḥ sarasvatī somaṃ sukram ihendriyam /
     tanūpā bhiṣajā sute 'śvinobhā sarasvatī /
     madhvā rajāṃsīndriyam indrāya pathibhir vaha //

     indrāyenduṃ sarasvatī narāśaṃsena nagnahum /
     adhātām aśvinā madhu bheṣajaṃ bhiṣajā sute //

     ājuhvānā sarasvatīndrāyendriyāṇi vīryam /
     iḍābhir aśvinā iṣaṃ sam ūrjaṃ saṃ rayiṃ dadhuḥ //

     aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
     sarasvatī tam ābharad barhiṣendrāya pātave //

[Page III,144]
     kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ /
     indro na rodasī ubhe duhe kāmānt sarasvatī //

     uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ /
     saṃjānāne supeśasā samañjāte sarasvatyā //

     pātaṃ no aśvinā divā pāhi naktaṃ sarasvati /
     daivyā hotārā bhiṣajā pātam indraṃ sacā sute //

     tisras tredhā sarasvaty aśvinā bhāratīḍā /
     tīvraṃ parisrutā somam indrāyāsuṣuvur madam //

     aśvinā bheṣajaṃ madhu bheṣajaṃ naḥ sarasvatī /
     indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //

     ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā /
     kīlālam aśvibhyāṃ madhu duhe dhenuḥ sarasvatī //

     gobhir na somam aśvinā māsareṇa parisrutā /
     samadhātāṃ sarasvatyā svāhendre sutaṃ madhu //MS_3,11.3//

[Page III,145]
     aśvinā havir indriyaṃ namucer dhiyā sarasvatī /
     ā śukram āsurād vasu madyam indrāya jabhrire //

     yam aśvinā sarasvatī haviṣendram avardhayan /
     sa bibheda balaṃ madyaṃ namucā āsure sacā //

     tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
     dadhānā abhyanūṣata haviṣā yajña indriyam //

     ya indra indriyaṃ dadhuḥ savitā varuṇo bhagaḥ /
     sa sutrāmā haviṣpatir yajamānāya saścata //

     savitā varuṇo dadhad yajamānāya dāśuṣe /
     ādatta namucer vasu sutrāmā balam indriyam //

     varuṇaḥ kṣatram indriyaṃ bhagena savitā śriyam /
     sutrāmā yaśasā balaṃ dadhānā yajñam āśata //

     yuvaṃ surāmam aśvinā namucā āsure sacā /
     vipipānā sarasvatīndraṃ karmasv āvata //

     hotā yakṣad aśvinau sarasvatīm indram ime somāḥ surāmāṇaś chāgair na meṣair ṛṣabhaiḥ sutāḥ śaṣpair na tokmabhir lājair mahasvanto madā māsareṇa parisrutā śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutas tān aśvinā sarasvatīndro juṣantāṃ somyaṃ madhu pibantu madantāṃ vyantu hotar yaja putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
     yat surāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak //

     aśvinā gobhir indriyam aśvebhir vīryaṃ balam /
     haviṣendraṃ sarasvatī yajamānam avardhayan //

     tā nāsatyā supeśasā hiraṇyavarttanī narā /
     sarasvatī haviṣmatīndraṃ karmasv avatu //

     tā bhiṣajā sukarmaṇā sā sudughā sarasvatī /
     sa vṛtrahā śatakratur indrāya dadhur indriyam //

     ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
     vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //

     yasminn aśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsā āhutāḥ /
     kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //MS_3,11.4//

[Page III,147]
devaṃ barhiḥ sarasvatī sudevam indrāyāśvinā tejo na cakṣur akṣor barhiṣā dadhur indriyaṃ vasuvane vasudheyasya vetu yaja devīr dvāro aśvinā bhiṣajendraṃ sarasvatī prāṇān na vīryaṃ nasi dvāro dadhur indriyaṃ vasuvane vasudheyasya vyantu yaja devī uṣāsā aśvinā sutrāmendraṃ sarasvatī balaṃ na vācam āsye uṣābhyāṃ dadhur indriyaṃ vasuvane vasudheyasya vītāṃ yaja devī joṣṭrī sarasvaty aśvinendram avadhayan śrotraṃ na karṇayor yaśo joṣṭrībhyāṃ dadhur indriyaṃ vasuvane vasudheyasya vītāṃ yaja devī ūrjāhutī dughe sudughendraṃ sarasvaty aśvinā bhiṣajāvataṃ śukraṃ na jyotiḥ stanayor āhutī dhatta indriyaṃ vasuvane vasudheyasya vītāṃ yaja devā devānāṃ bhiṣajā hotārā indram aśvinā vaṣaṭkāraiḥ sarasvatī tviṣiṃ na hṛdaye matiṃ hotṛbhyāṃ dadhur indriyaṃ vasuvane vasudheyasya vītāṃ yaja devīs tisras tisro devīr aśvineḍā sarasvatī śūṣaṃ na madhye nābhyā indrāya dadhur indriyaṃ vasuvane vasudheyasya vyantu yaja deva indro narāśaṃsas trivarūthaḥ sarasvatyāśvibhyām īyate ratho reto na rūpam amṛtaṃ janitram indrāya tvaṣṭā dadhad indriyāṇi vasuvane vasudheyasya vetu yaja devo devair vanaspatir hiraṇyaparṇo aśvibhyāṃ sarasvatyā supippala indrāya pacyate madhv ojo na jūtir vṛṣabho na bhāmaṃ vanaspatir no dadhad indriyāṇi vasuvane vasudheyasya vetu yaja devaṃ barhir vāritīnām adhvare stīrṇam aśvibhyām ūrṇamradāḥ sarasvatyā syonam indra te sada īśāyā manyuṃ rājānaṃ barhiṣā dadhur indriyaṃ vasuvane vasudheyasya vetu yaja devo agniḥ sviṣṭakṛd devān yakṣad yathāyathaṃ hotārā indram aśvinā vācā vācaṃ sarasvatīm agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā savitā varuṇo bhiṣag iṣṭo devo vanaspatiḥ sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā hotā hotre sviṣṭakṛt saho na dadhad indriyam ūrjam apacitiṃ svadhāṃ vasuvane vasudheyasya vetu yaja //MS_3,11.5//
joṣṭrī : FN emended. Ed.: jñoṣṭrī.
śukraṃ : FN emended. Ed.: śakraṃ

     somo rājāmṛtaṃ suta oṣadhīnām apāṃ rasaḥ /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     adbhyaḥ kṣīraṃ vyapibat kruṅṅ āṅgiraso dhiyā /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     adbhyaḥ somaṃ vyapibac chandobhir haṃsaḥ śuciṣat /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

[Page III,149]
     annāt parisruto rasaṃ brahmaṇā kṣatraṃ vyapibat /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     reto mūtraṃ vijahāti yoniṃ praviśad indriyam /
     garbho jarāyuṇāvṛtā ulbaṃ jahāti janmanā //

     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     dṛṣṭvā rūpe vyākarot satyānṛte prajāpatiḥ /
     aśraddhām anṛte 'dadhāñ śraddhāṃ satye prajāpatiḥ //

     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     vedena rūpe vyapibat sutāsutau prajāpatiḥ /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //

     dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat payaḥ somaṃ prajāpatiḥ /
     ṛtena satyam indriyaṃ vipānaṃ śukram andhasaḥ /
     indrasyendriyam idaṃ payo 'mṛtaṃ madhu //MS_3,11.6//

     parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ /
     dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ //

somo 'sy aśvibhyāṃ pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasva //

     punātu te parisrutaṃ somaṃ sūryasya duhitā /
     vāreṇa śaśvatā tanā //

     vāyuḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
     indrasya yujyaḥ sakhā //

     vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
     indrasya yujyaḥ sakhā //

     brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
     śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //

kuvid aṅga nānā hi vām //

     yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati /
     śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ //

     surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ /
     dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //

     yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
     tena jinva yajamānaṃ madena sarasvatīm aśvinā indram agnim //

     yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya /
     imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi //

     yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendo apibañ śacībhiḥ /
     ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi //MS_3,11.7//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //

     trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ /
     bṛhaspatipurohitā devasya savituḥ save devā devair avantu tvā //

prathamās tvā dvitīyair abhiṣiñcantu dvitīyās tvā tṛtīyais tṛtīyās tvā satyena satyaṃ tvā brahmaṇā brahma tvā yajurbhir yajūṃṣi tvā sāmabhiḥ sāmāni tvā ṛgbhir ṛcas tvā puronuvākyābhiḥ puronuvākyās tvā yājyābhir yājyās tvā vaṣaṭkārair vaṣaṭkārās tvāhutibhir abhiṣiñcantv āhutayas te kāmānt samardhayantv asav aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmīndrasya tvendriyeṇaujase balāyābhiṣiñcāmi bhūḥ svāhā //

     śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
     rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram //

[Page III,152]
     jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ /
     modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ //

     bāhū me balam indriyaṃ hastau me karma vīryam /
     ātmā kṣatram uro mama //

     pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau /
     ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ //

     nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat /
     ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ //

     lomāni prayatir mama tvaṅ mā ānatir āgatiḥ /
     māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ //

     jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ /
     prati brahman pratitiṣṭhāmi kṣatre praty aśveṣu pratitiṣṭhāmi goṣu //

prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe prati prāṇeṣu pratitiṣṭhāmy ātman dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe //MS_3,11.8//

[Page III,153]
     sīsena tantraṃ manasā manīṣiṇa ūrṇāsūtreṇa kavayo vayanti /
     aśvinā yajñaṃ savitā sarasvatīndrasya rūpaṃ varuṇo bhiṣajyan //

     tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ /
     lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //

     tad aśvinā bhiṣajā rudravartanī sarasvatī vayati peśo antaram /
     asthi majjānaṃ māsaraṃ kārotareṇa dadhato gavāṃ tvaci //

     sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
     rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //

     payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrāj janayanta retaḥ /
     apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt //

     indraḥ sutrāmā hṛdayena satyaṃ puroḍāśena savitā jajāna /
     yakṛt klomānaṃ varuṇo bhiṣajyan matasne vāyavyair na mināti pittam //

     āntrāṇi sthālīr madhu pinvamānā gudāḥ pātrāṇi sudughā na dhenuḥ /
     śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //

     kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
     plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //

     mukhaṃ sadasya śirā it satena jihvā pavitram aśvināsant sarasvatī /
     capyaṃ na pāyur bhiṣag asya vālo vastir na śepo harasā tarasvī //

     aśvibhyāṃ cakṣur amṛtaṃ grahābhyāṃ chāgena tejo haviṣā ghṛtena /
     pakṣmāṇi godhṛmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //

     avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /
     sarasvaty upavākair vyānaṃ nasyāni barhir badarair jajāna //

     indrasya rūpam ṛṣabho balāya karṇābhyāṃ śrotram amṛtaṃ grahābhyām /
     yavair na barhir bhruvi kesarāṇi karkandhu jajñe madhu sāraghaṃ mukhe //

     ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
     keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //

     aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
     indrasya rūpaṃ śatamānam āyuḥ śukraṃ na jyotir amṛtaṃ dadhānā //

[Page III,155]
     sarasvatī yonyāṃ garbham antar aśvibhyāṃ patnī sukṛtaṃ bibharti /
     apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //

     tejaḥ paśūnāṃ havir indriyāvat parisrutā payasā sāraghaṃ madhu /
     aśvibhyāṃ dugdhaṃ bhiṣajā sarasvatī sutāsutābhyām amṛtaḥ somā induḥ //MS_3,11.9//

     punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
     pavitreṇa śatāyuṣā viśvam āyur vyaśnavai //

     punantu mā pitāmahāḥ punantu prapitāmahāḥ /
     pavitreṇa śatāyuṣā sarvam āyur vyaśnavai //

agnā āyūṃṣi pavase //

     pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ /
     yaḥ potā sa punātu mā //

     punantu mā devajanāḥ punantu manavo dhiyā /
     punantu viśvā bhūtā mā jātavedaḥ punāhi mā //

     pavamānaḥ punātu mā kratve dakṣāya jīvase /
     jyok ca sūryaṃ dṛśe //

     ubhābhyāṃ deva savitaḥ pavitreṇa savena ca /
     māṃ punāhi viśvataḥ //

[Page III,156]
     pavitreṇa punāhi mā śukreṇa deva dīdyat /
     agne kratvā kratūṃr anu //

     yat te pavitram arciṣy agne vitatam antarā /
     brahma tena punīmahe //

     vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
     tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām //

     vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ /
     dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām //

     bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ /
     agne dakṣaiḥ punīmahe //

     ye samānāḥ samanasaḥ pitaro yamarājye /
     teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //

     ye samānāḥ samanaso jīvā jīveṣu māmakāḥ /
     teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //

dve srutī //

     idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye /
     ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //

agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //

[Page III,157]
     yad devā devaheḍanaṃ devāsaś cakṛmā vayam /
     agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //

     yadi svapan yadi jāgrad enāṃsi cakṛmā vayam /
     vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ //

     yadi divā yadi naktam enāṃsi cakṛmā vayam /
     sūryo mā tasmād enaso viśvān muñcatv aṃhasaḥ //

dhāmnodhāmno //

yad grāme //

     pavitram asi yajñasya pavitraṃ yajamānasya /
     tan mā punātu sarvato viśvasmād devakilbiṣāt sarvasmād devakilbiṣāt //

     drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
     pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //

     samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ /
     vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya bhūḥ svāhā //MS_3,11.10//

     samiddho agniḥ samidhā susamiddho vareṇyaḥ /
     gāyatrī chanda indriyaṃ triyavir gaur vayo dadhuḥ //

[Page III,158]
tanūnapāñ śucivratas tanūpāś ca sarasvatī uṣṇik chanda indriyaṃ dityavāḍ gaur vayo dadhuḥ //
sarasvatī : FN Correcturen und Conjecturen zu dem ganzen Werk.

     iḍābhir agnir īḍyaḥ somo devo amartyaḥ /
     anuṣṭup chanda indriyaṃ pañcāvir gaur vayo dadhuḥ //

     subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
     bṛhatī chanda indriyaṃ trivatso gaur vayo dadhuḥ //

     duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
     paṅktiś chanda indriyaṃ turyavāḍ gaur vayo dadhuḥ //

     uṣe yahvī supeśasā viśve devā amartyāḥ /
     triṣṭup chanda indriyaṃ pṛṣṭhavāḍ gaur vayo dadhuḥ //

     daivyā hotārā bhiṣajendreṇa sayujā yujā /
     jagatī chanda indriyam anaḍvān gaur vayo dadhuḥ //

     tisro devīr iḍā mahī bhāratī maruto viśaḥ /
     virāṭ chanda indriyaṃ dhenur gaur na vayo dadhuḥ //

     tvaṣṭā turīpo adbhuta indrāgnī puṣṭivardhanā /
     dvipadā chanda indriyam ukṣā gaur na vayo dadhuḥ //

     śamitā no vanaspatiḥ savitā prasuvan bhagam /
     kakup chanda ihendriyam ṛṣabho gaur vayo dadhuḥ //

     svāhā yajñaṃ varuṇaḥ sukṣatro bheṣajaṃ karat /
     atichandā indriyaṃ bṛhad vaśā vehad vayo dadhuḥ //MS_3,11.11//

[Page III,159]
     vasantena ṛtunā devā vasavas trivṛtā stutam /
     rathantareṇa tejasā havir indre vayo dadhuḥ //

     grīṣmeṇa ṛtunā devā rudrāḥ pañcadaśe stutam /
     bṛhatā yaśasā balaṃ havir indre vayo dadhuḥ //

     varṣābhir ṛtunādityāḥ stome saptadaśe stutam /
     vairūpeṇa viśaujasā havir indre vayo dadhuḥ //

     śāradena ṛtunā devā ekaviṃśa ṛbhavaḥ stutam /
     vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //

     hemantena ṛtunā devās triṇave marutaḥ stutam /
     balena śakvarīḥ saho havir indre vayo dadhuḥ //

     śaiśireṇa ṛtunā devās trayastriṃśe 'mṛtaṃ stutam /
     satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //

iti tṛtīyakāṇḍe sautrāmaṇīyo nāma ekādaśaḥ prapāṭhakaḥ //MS_3,11.12//

     imām agṛbhṇan raśanām ṛtasya pūrvā āyuni vidatheṣu kavyā /
     sā no asmint suta ābabhūva ṛtasya sāmant saram ārapantī //

[Page III,160]
abhidhā asi bhuvanam asi yantāsi dhartā sa tvam agniṃ vaiśvānaraṃ saprathasaṃ gacha svāhākṛtaḥ svagā tvā devebhyaḥ prajāpataye brahmann aśvaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsaṃ taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhi prajāpataye tvā juṣṭaṃ prokṣāmi vāyave tvā juṣṭaṃ prokṣāmīndrāgnibhyāṃ tvā juṣṭaṃ prokṣāmi viśvebhyas tvā devebhyo juṣṭaṃ prokṣāmi sarvebhyas tvā devebhyo juṣṭaṃ prokṣāmi //
prokṣāmi : FN emended. Ed.: pokṣāmi.
juṣṭaṃ : FN emended. Ed.: jaṣṭuṃ.

     yo arvantaṃ jighāṃsati tam abhyamīti varuṇaḥ /
     paro martaḥ paraḥ śvā //MS_3,12.1//

agnaye svāhā somāya svāhāpāṃ modāya svāhā vāyave svāhā savitre svāhā tvaṣṭre svāhā bṛhaspataye svāhendrāya svāhā mitrāya svāhā varuṇāya svāhā //MS_3,12.2//

hiṃkārāya svāhā hiṃkṛtāya svāhā krandate svāhā avakrandāya svāhā prothate svāhā praprothāya svāhā gandhāya svāhā ghrātāya svāhā niviṣṭāya svāhopaviṣṭāya svāhā saṃditāya svāhā valgate svāhāsīnāya svāhā śayānāya svāhā svapate svāhā jāgrate svāhā kūjate svāhā prabuddhāya svāhā vicṛttāya svāhā vijṛmbhamāṇāya svāhā javāya svāhā balāya svāhāyanāya svāhā prāyaṇāya svāhā yate svāhā dhāvate svāhoddrāvāya svāhoddrutāya svāhā śūkārāya svāhā śūkṛtāya svāhopasthitāya svāhā saṃhānāya svāhā niṣaṇṇāya svāhotthitāya svāhā viṣṭhitāya svāha vivartamānāya svāhā vivṛttāya svāhā vidhūnvānāya svāhā vidhūtāya svāhā śṛṅvate svāhā śuśrūṣamāṇāya svāhekṣitāya svāhā vīkṣitāya svāhā vīkṣamāṇāya svāhā nimeṣāya svāhā yad atti tasmai svāhā yat pibati tasmai svāhā yan mehati tasmai svāhā kurvate svāhā kṛtāya svāhā //MS_3,12.3//

vibhūr mātrā prabhūḥ pitrāśvo 'si hayo 'sy atyo 'si mayo 'si naro 'sy arvāsi saptir asi vājy asi vṛṣāsi nṛmaṇā asi yayur nāmāsy ādityānāṃ patvānvihi devā āśāpālā etaṃ devebhyo aśvaṃ medhāya prokṣitaṃ rakṣateha dhṛtir iha svadhṛtir iha rama iha ramantām //MS_3,12.4//

kāya svāhā kasmai svāhā katamasmai svāhā savitre svāhā savitre prasavitre svāhā savitra āsavitre svāhādityai svāhādityai mahyai svāhādityai sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai pāvakāyai svāhā pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāhā tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre parurūpāya svāhā viṣṇave svāhā viṣṇave śipiviṣṭāya svāha viṣṇave nibhūyapāya svāhā //MS_3,12.5//

ā brahman brāhmaṇas tejasvī brahmavarcasī jāyatām ā rāṣṭre rājanyaḥ śūra iṣavyo mahāratho jāyatāṃ dogdhrī dhenur voḍhānaḍvān āśuḥ saptiḥ sabheyo yuvā puraṃdhir yoṣā jiṣṇū ratheṣṭhā āsya yajamānasya vīro jāyatāṃ nikāmenikāme naḥ parjanyo varṣatu phalavatīr nā oṣadhayaḥ pacyantāṃ yogakṣemo naḥ kalpatām //MS_3,12.6//

agnaye svāhā somāya svāhendrāya svāhā pṛthivyai svāhāntarikṣāya svāhā dive svāhā digbhyaḥ svāhāśābhyaḥ svāhorvyai diśe svāhā prācyai diśe svāhā nakṣatrebhyaḥ svāhā nakṣatriyebhyaḥ svāhāhorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā māsebhyaḥ svāhā ṛtubhyaḥ svāhārtavebhyaḥ svāhā saṃvatsarāya svāhā dyāvāpṛthivībhyāṃ svāhā candramase svāhā sūryāya svāhā raśmibhyaḥ svāhā vasubhyaḥ svāhā rudrebhyaḥ svāhādityebhyaḥ svāhā marudbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā mūlebhyaḥ svāhā śākhābhyaḥ svāhā vanaspatibhyaḥ svāhā puṣpebhyaḥ svāhā phalebhyaḥ svāhauṣadhībhyaḥ svāhā //MS_3,12.7//

prācyai diśe svāhārvācyai diśe svāhā dakṣiṇāyai diśe svāhārvācyai diśe svāhā pratīcyai diśe svāhārvācyai diśe svāhodīcyai diśe svāhārvācyai diśe svāhordhvāyai diśe svāhārvācyai diśe svāhā //MS_3,12.8//

āyuṣe svāhā prāṇāya svāhāpānāya svāhā vyānāya svāhā samānāya svāhodānāya svāhā cakṣuṣe svāhā śrotrāya svāhā manase svāhā vāce svāhā //MS_3,12.9//

pṛthivyai svāhāntarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhādbhyaḥ svāhauṣadhībhyaḥ svāhā vanaspatibhyaḥ svāhā pariplavebhyaḥ svāhā sarīsṛpebhyaḥ svāhā carācarebhyaḥ svāhā //MS_3,12.10//

asave svāhā vasave svāhā vibhve svāhā vivasvate svāhā gaṇaśriye svāhā gaṇapataye svāhābhiṣāhe svāhābhibhve svāhādhipataye svāhā śūṣāya svāhā saṃsarpāya svāhā candrāya svāhā jyotiṣe svāhā malimlucāya svāhā //MS_3,12.11//

[Page III,164]
dharṇasāya svāhā draviṇāya svāhā prasavāya svāhopayāmāya svāhā sindhave svāhā samudrāya svāhā kāṭāya svāhārṇavāya svāhā sarasvatyai svāhā viśvavyacase svāhā subhūtāya svāhāntarikṣāya svāhā //MS_3,12.12//

madhave svāhā mādhavāya svāhā śukrāya svāhā śucaye svāhā nabhase svāhā nabhasyāya svāheṣāya svāhorjāya svāhā sahase svāhā sahasyāya svāhā tapase svāhā tapasyāya svāhā saṃsarpo 'sy aṃhaspatyāya svāhā //MS_3,12.13//

savayase svāhābhivayase svāhordhvavayase svāhā bṛhadvayase svāhā sahīyase svāhā sahamānāya svāhā sāsahaye svāhā sahasvate svāhābhīṣāhe svāhābhibhve svāhābhimātiṣāhe svāhābhimātighne svāhā //MS_3,12.14//

ekasmai svāhā dvābhyāṃ svāhaikānnaśatāya svāhā śatāya svāhaikaśatāya svāhā vyuṣṭyai svāhā svargāya svāhā //MS_3,12.15//

[Page III,165]
     hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
     sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema //

upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmy eṣa te yoniḥ sūryas te mahimā //MS_3,12.16//

     yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
     īśe yo asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema //

upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmy eṣa te yoniś candramās te mahimā //MS_3,12.17//

     yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ /
     rocante rocanā divi //

     yad vāto 'po aganīgan priyām indrasya tanvam /
     etaṃ stotar anena pathā punar aśvam āvartayāsi naḥ //MS_3,12.18//

vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena chandasādityās tvāñjantu jāgatena chandasā bhūr bhuvaḥ svar lājī3 śācī3 yavye gavya etad annam atta devā etad annam addhi prajāpate //

     kaḥ svid ekākī carati ka u svij jāyate punaḥ /
     kiṃ svid dhimasya bheṣajaṃ kim avāvapanaṃ mahat //

     sūrya ekākī carati candramā jāyate punaḥ /
     agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //

     kā svid āsīt pūrvacittiḥ kiṃ svid āsīd bṛhad vayaḥ /
     kā svid āsīt pilippilā kā svid āsīt piśaṅgilā //

     dyaur āsīt pūrvacittir aśva āsīd bṛhad vayaḥ /
     avir āsīt pilippilā rātrir āsīt piśaṅgilā //MS_3,12.19//

prāṇāya svāhāpānāya svāhā vyānāya svāhā //

     amby ambike ambālike na mā nayati kaś cana /
     sasasty aśvakaḥ subhadrikāṃ kāmapīlavāsinīm //

gaṇānāṃ tvā gaṇapatiṃ havāmahe priyāṇāṃ tvā priyapatiṃ havāmahe nidhīnāṃ tvā nidhipatiṃ havāmahe vaso mamāham ajāni garbhadham ā tvam ajāsi garbhadham //

[Page III,167]
tau saha caturaḥ padaḥ saṃprasārayāvaḥ svarge loke prorṇuvātāṃ vṛṣā vām aśvo retodhā reto dadhātu //MS_3,12.20//

     gāyatrī triṣṭub jagaty anuṣṭup paṅktyā saha /
     bṛhaty uṣṇihā kakub devānāṃ patnayo viśaḥ sūcībhiḥ śamayantu tvā //

     dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā /
     vichandā yā ca sachandāḥ sūcībhiḥ śamayantu tvā //

     rajatāḥ sīsā hariṇīr yujo yuñjantu karmabhiḥ /
     aśvasya vājinas tvaci syūmāḥ kṛṇvantu śāmyantīḥ //

     mahānāmnī revatayo daivyā āśāḥ prasūvarīḥ /
     meghyā vidyuto vācaḥ sūcībhiḥ śamayantu tvā //

     yoṣās te patnayo loma vicinvantu yathāyatham /
     supatnīḥ patnayo vājin prajayā bhukṣīmahi //

kuvid aṅga //

iti tṛtīyakāṇḍe dvādaśaḥ prapāṭhakaḥ //MS_3,12.21//

[Page III,168]
     ūrdhvām enām uñśrāpaya girau bhāraṃ harann iva /
     athāsyā madhyam edhatāṃ śīte vāte punann iva //

     yāsakau śakuntikāhalag iti vañcati /
     āhataṃ paso nicalcalīti //

     mātā ca te pitā ca te 'graṃ vṛkṣasya rohataḥ /
     pratilāmīti te pitā //

     yad dhariṇo yavam atti na puṣṭaṃ paśu manyate /
     śūdrā yad aryajārā na poṣāya dhanāyati //

dadhikrāvṇo akāriṣam //MS_3,13.1//

aśvas tūparo gomṛgas te prājāpatyāḥ kṛṣṇagrīva āgneyo lalāṭe purastāt sārasvatī meṣy adhastād dhanvoḥ śyāmaḥ pauṣṇo nābhyām āśvinā adhorāmau bāhvos tvāṣṭrau lomaśasakthau sakthyoḥ sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayor vāyavyaḥ śvetaḥ pucha indrāya svapasyāya vehad vaiṣṇavo vāmanaḥ //MS_3,13.2//
lomaśasakthau : FN emended. Ed.: lomasakthau

[Page III,169]
babhrur aruṇababhruḥ śukababhrus te vāruṇā rohito dhūmrarohitaḥ karkandhurohitas te saumyāḥ śitibāhur anyataḥśitibāhuḥ samantaśitibāhus te bārhaspatyāḥ śitirandhro 'nyataḥśitirandhraḥ samantaśitirandhras te sāvitrāḥ pṛṣatī kṣudrapṛṣatī sthūlapṛṣatī tā maitrāvaruṇyaḥ //MS_3,13.3//

śuddhavālaḥ sarvaśuddhāvālo maṇivālas ta āśvināḥ śyetaḥ śyetākṣo 'ruṇas te rudrāya paśupataye karṇā yāmā avaliptā raudrā nabhorūpāḥ pārjanyāḥ //MS_3,13.4//

pṛśnis tiraścīnapṛśnir ūrdhvapṛśnis te mārutāḥ phalgūr lohitorṇī balakṣī tāḥ sārasvatyaḥ plīhākarṇaḥ śuṇṭhākarṇo 'dhirūḍhākarṇas te tvāṣṭrāḥ kṛṣṇagrīvaḥ śitikakṣo 'ñjiṣakthas ta aindrāgnāḥ kṛṣṇāñjir alpāñjir mahāñjis ta uṣasyāḥ //MS_3,13.5//

śilpā vaiśvadevī rohiṇīs tryavayo vāce 'vijñātā adityai sarūpā dhātre vatsataryo devānāṃ patnībhyaḥ //MS_3,13.6//

[Page III,170]
kṛṣṇagrīvā āgneyāḥ śitibhruvo vasūnāṃ rohitā rudrāṇāṃ śvetā avarokiṇa ādityānāṃ nabhorūpāḥ pārjanyāḥ //MS_3,13.7//

unnataḥ śitibāhuḥ śitipṛṣṭhas ta aindrābārhaspatyā unnata ṛṣabho vāmanas ta aindrāvaiṣṇavāḥ śukarūpā vājināḥ kalmāṣā āgnimārutāḥ śyāmāḥ pauṣṇāḥ //MS_3,13.8//

etā aindrāgnā dvirūpā agnīṣomīyā vāmanā anaḍvāha āgnāvaiṣṇavā anyataenīr maitrīr vaśā maitrāvaruṇyaḥ //MS_3,13.9//

kṛṣṇagrīvā āgneyā babhravaḥ saumyāḥ śvetā vāyavyā avijñātā adityai sarūpā dhātre vatsataryo devānāṃ patnībhyaḥ //MS_3,13.10//

kṛṣṇā bhaumā dhūmrā āntarikṣā bṛhanto daivāḥ śabalā vaidyutāḥ sidhmās tārakāḥ //MS_3,13.11//

kṛṣṇagrīvā āgneyā babhravaḥ saumyā upadhvastāḥ sāvitrā vatsataryaḥ sārasvatyaḥ śyāmāḥ pauṣṇāḥ pṛśnayo mārutāḥ piśaṅgā vaiśvadevā vaśā dyāvāpṛthivīyāḥ //MS_3,13.12//

kṛṣṇagrīvā āgneyā babhravaḥ saumyā upadhvastāḥ sāvitrā vatsataryaḥ sārasvatyaḥ śyāmāḥ pauṣṇā etā aindrāgnāḥ pṛśnayo mārutāḥ kṛṣṇā vāruṇāḥ kāyās tūparāḥ //MS_3,13.13//

agnaye 'nīkavate prathamajān ālabhate marudbhyaḥ sāṃtapanebhyaḥ savātyān marudbhyo gṛhamedhebhyo vaṣkihān marudbhyaḥ krīḍibhyaḥ saṃsṛṣṭān marudbhyaḥ svatavadbhyo 'nusṛṣṭān //MS_3,13.14//

kṛṣṇagrīvā āgneyā babhravaḥ saumyā upadhvastāḥ sāvitrā vatsataryaḥ sārasvatyaḥ śyāmāḥ pauṣṇā etā aindrāgnāḥ prāśṛṅgā aindrā bahurūpā vaiśvakarmaṇāḥ //MS_3,13.15//

kṛṣṇagrīvā āgneyā babhravaḥ saumyā upadhvastāḥ sāvitrā vatsataryaḥ sārasvatyaḥ śyāmāḥ pauṣṇāḥ śvetā vāyavyāḥ prāśṛṅgā aindrāḥ sauryāḥ śvetāḥ //MS_3,13.16//

[Page III,172]
tryavayo gāyatryai pañcāvayas triṣṭubhe dityavāho jagatyai trivatsā anuṣṭubhe turyavāha uṣṇihe //MS_3,13.17//

paṣṭhavāho virāja ukṣāṇo bṛhatyay ṛṣabhāḥ kakubhe dhenavo jagatyay anaḍvāhaḥ paṅktyai //MS_3,13.18//

dhūmrā vasantāya śvetā grīṣmāya kṛṣṇā varṣābhyaḥ //MS_3,13.19//

aruṇāḥ śarade pṛṣanto hemantāya piśaṅgāḥ śiśirāya //

iti tṛtīyakāṇḍe trayodaśamaḥ prapāṭhakaḥ //MS_3,13.20//

vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirāñ charade vartikā hemantāya kakarān //MS_3,14.1//

[Page III,173]
samudrāya śiśumārān ālabhate parjanyāya maṇḍūkān adbhyo matsyān mitrāya pulīkayān varuṇāya nākrān //MS_3,14.2//

somāya haṃsān ālabhate vāyave balākā indrāgnibhyāṃ kruñcān mitrāya madgūn varuṇāya cakravākān //MS_3,14.3//

agnaye kuṭarūn ālabhate vanaspatayā ulūkān agnīṣomābhyaṃ cāṣān aśvibhyāṃ mayūrān mitrāvaruṇābhyāṃ kapotān //MS_3,14.4//

somāya labān ālabhate tvaṣṭre kaulīkān goṣādīr devānāṃ patnībhyaḥ pulīkā agnaye gṛhapataye pāruṣṇān //MS_3,14.5//

ahne pārāvatān ālabhate rātryai sīcāpūr ahnaḥ saṃdhibhyāṃ jatūḥ saṃvatsarāya mahataḥ suparṇān māsebhyo dātyauhān //MS_3,14.6//

bhūmyā ākhūn ālabhate 'ntarikṣāya pāṅktrān dive kaśān digbhyo nakulān babhrukān avāntaradiśābhyaḥ //MS_3,14.7//

[Page III,174]
prajāpataye puruṣān hastinā ālabhate vāce pluṣīṃś cakṣuṣe maśakāñ chrotrāya bhṛṅgāḥ //MS_3,14.8//

vasubhyo ṛṣyān ālabhate rudrebhyo rurūn ādityebhyo nyaṅkūn viśvebhyo devebhyaḥ pṛṣatān sādhyebhyaḥ kulaṅgān //MS_3,14.9//

īśānāya parasvatā ālabhate mitrāya gaurān varuṇāya mahiṣān bṛhaspataye gavayāṃs tvaṣṭrā uṣṭrān //MS_3,14.10//

prajāpataye ca vāyave ca gomṛgo varuṇāyāraṇyo meṣo yamāya kṛṣṇo manurājāya markaṭaḥ śārdūlāya rohid vṛṣabhāya gavayī kṣipraśyenāya vartikā nīlaṅgave kṛmiḥ samudrāya śiśumāro himavate hastī //MS_3,14.11//

mayuḥ prājāpatya ulo halikṣṇo vṛṣadaṃśas te dhātre diśāṃ kaṅko dhuṅkṣāgneyī kalaviṅkaḥ puṣkarasādo lohitāhis te tvāṣṭrā vāce krauñcaḥ //MS_3,14.12//

somāya kulaṅga āraṇyo 'jo nakulaḥ śakā te pauṣṇāḥ kroṣṭā māyor indrasya gauramṛgaḥ pidvo nyaṅkuḥ kakuṭhas te 'numatyai pratiśrutkāyai cakravākaḥ //MS_3,14.13//

saurī balākā śārgaḥ sṛjayaḥ śayāṇḍakas te maitrāḥ śvāvid bhaumī sarasvatyai śāriḥ puruṣavāk śārdūlo vṛkaḥ pṛdākus te manyave sarasvate śukaḥ puruṣavāk //MS_3,14.14//

suparṇaḥ pārjanya ātir vāhaso darvidā te vāyave kṛkavākuḥ sāvitro haṃso vātasya plavo madgur matsyas te nadīpataye dyāvāpṛthivīyaḥ kūrmaḥ //MS_3,14.15//

puruṣamṛgaś candramaso godhā kālakā dārvāghāṭas te vanaspatīnāṃ bṛhaspataye vācaspataye paiṅgarājo 'laja āntarikṣo nākro makaraḥ pulīkayas te 'kūpārasya hriyai śalyakaḥ //MS_3,14.16//

eṇy ahno maṇḍūko mūṣikā tittiras te sarpāṇāṃ lopāśa āśvinaḥ kṛṣṇo rātryay ṛkṣo jatūḥ śuśulūkā ta itarajanānāṃ jahakā vaiṣṇavī //MS_3,14.17//

anyavāpo 'rdhamāsānām ṛśyo mayūraḥ suparṇas te gandharvāṇām apām udraḥ kaśyapo māsāṃ rohit kuṇḍṛṇācī golattikā tā apsarasāṃ mṛtyave 'sitaḥ //MS_3,14.18//

varṣāhūr ṛtūnām ākhuḥ kaśo mānthālavas te pitπṇāṃ vasubhyaḥ kapiñjalo balāyājagaraḥ kapotā ulūkaḥ śaśas te nirṛtyai rātryai kṛṣṇaḥ //MS_3,14.19//

[Page III,177]
citra ādityānām uṣṭro ghṛṇāvān vārdhrānasas te matyā āraṇāya sṛmaro rurū raudraḥ kuvayaḥ kuṭarur dātyauhas te vājināṃ kāmāya pikaḥ //MS_3,14.20//

khaḍgo vaiśvadevas tarakṣuḥ śvā kṛṣṇaḥ karṇo gardabhas te rakṣasām indrāya sūkaraḥ siṃho mārutaḥ kṛkalāsaḥ pippakā śakunis te śaravyāyai viśvebhyo devebhyaḥ pṛṣataḥ //

iti tṛtīyakāṇḍe caturdaśamaḥ prapāṭhakaḥ //MS_3,14.21//

śādaṃ dadbhir avakān dantamūlair mṛdaṃ barsvai stegān daṃṣṭrābhyām avakrandena tālu vājaṃ hanubhyāṃ sarasvatyā agrajihvaṃ jihvāyā utsādam apa āsyena vṛṣaṇā āṇḍābhyām ādityāñ śmaśrubhiḥ panthāṃ bhrūbhyāṃ dyāvāpṛthivī vartobhyāṃ vidyutaṃ kanīnikābhyāṃ karṇābhyāṃ śrotre śrotrābhyāṃ karṇav avāryāṇi pakṣmāṇi pāryā ikṣavaḥ pāryāṇi pakṣmāṇy avāryā ikṣavaḥ //MS_3,15.1//
barsvai : FN ⟨ barsvais

vātaṃ prāṇenāpānena nāsikām upayāmam adhareṇauṣṭhena sad uttareṇa śuklāya svāhā kṛṣṇāya svāhā stanayitnuṃ nirbādhena mūrdhānaṃ niveṣyeṇāśaniṃ mastiṣkeṇa vidyutaṃ kanīnikābhyāṃ prakāśenāntaram anukāśena bāhyaṃ tedanīm adharakaṇṭhenāpaḥ śuṣkakaṇṭhena cittaṃ manyābhir aditiṃ śīrṣṇā nirṛtiṃ nirjalpena śīrṣṇā prāṇānt saṃkroṣair reṣmāṇaṃ stūpena //MS_3,15.2//

maśakān keśair indraṃ svapasā vahena bṛhaspatiṃ śakunisādena kūrmāñ śaphair ākramaṇaṃ sthūrābhyāṃ balaṃ kuṣṭābhyāṃ javaṃ jaṅghābhir adhvānaṃ bāhubhyāṃ jāmbilenāraṇyam agnim atīrugbhyāṃ rudraṃ rorābhyāṃ pūṣaṇaṃ dorbhyām aśvinā aṃsābhyām //MS_3,15.3//

agneḥ pakṣatir vāyor nipakṣatiḥ somasya tṛtīyāpāṃ caturthy adityāḥ pañcamy agnīṣomayoḥ ṣaṣṭhī marutāṃ saptamī bṛhaspater aṣṭamī pūṣṇo navamī tvaṣṭur daśamīndrasyaikādaśī varuṇasya dvādaśī yamasya trayodaśī //MS_3,15.4//

indrāgnyoḥ pakṣatiḥ sarasvatyā nipakṣatir indrasya tṛtīyā bṛhaspateś caturthī nirṛtyāḥ pañcamīndrāṇyāḥ ṣaṣṭhī sarpāṇāṃ saptamī viṣṇor aṣṭamy aryamṇo navamī dhātur daśamīndrasyaikādaśī varuṇasya dvādaśī yamyās trayodaśī dyāvāpṛthivyor dakṣiṇaṃ pārśvaṃ viśveṣāṃ devānām uttaram //MS_3,15.5//

marutāṃ skandhā viśveṣāṃ devānāṃ mprathamā kīkasā rudrāṇāṃ dvitīyādityānāṃ tṛtīyā vāyoḥ pucham agnīṣomayor bhāsadau kruñcau śroṇibhyāṃ mitrāvaruṇā ūrubhyām indrāvaruṇā algābhyām ākramaṇaṃ kuṣṭhābhyām atsarābhiḥ kapiñjalān //MS_3,15.6//

indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //MS_3,15.7//

[Page III,180]
vidhṛtiṃ nābhyā ghṛtaṃ rasenāpo yūṣṇā marīcīr vipruṣā nīhāram ūṣmaṇā śīnaṃ vasayā hrādunīr dūṣīkābhiḥ pruṣvā aśrubhir asnā rakṣāṃsi citrāṇy aṅgair nakṣatrāṇi rūpaiḥ pṛthivīṃ tvacā jumbakāya svāhā //MS_3,15.8//

pūṣaṇaṃ vaniṣṭhunāndhāhīnt sthūragudayā sarpān gudābhir vihruta āntrair apa āsyena vṛṣaṇā āṇḍābhyāṃ śeṣo vājinena prajāṃ retasā cāṣān pittena pradarān pāyunā kūṣmāñ śakapiṇḍaiḥ //MS_3,15.9//

agnaye gāyatrāya trivṛte rāthantarāya vāsantikāya puroḍāśam aṣṭākapālaṃ nirvapatīndrāya traiṣṭubhāya pañcadaśāya bārhatāya graiṣmāya puroḍāśam ekādaśakapālaṃ viśvebhyo devebhyo jāgatebhyaḥ saptadaśebhyo vairūpebhyo vārṣikebhyaḥ puroḍāśaṃ dvādaśakapālaṃ mitrāvaruṇābhyām ānuṣṭubhābhyām ekaviṃśābhyāṃ vairājābhyāṃ śāradābhyāṃ payasyāṃ bṛhaspataye pāṅktāya triṇavāya śākvarāya haimantikāya caruṃ savitra ātichandasāya trayastriṃśāya raivatāya śaiśirāya puroḍāśaṃ dvādaśakapālam anumatyai caruṃ vaiśvānaraṃ dvādaśakapālam adityai viṣṇupatnyai caruṃ kāyam ekakapālam //MS_3,15.10//

[Page III,181]
agnaye 'ṃhomuce puroḍāśam aṣṭākapālaṃ nirvapatīndrāyāṃhomuce puroḍāśam ekādaśakapālaṃ mitrāvaruṇābhyām āgomugbhyāṃ payasyāṃ vāyusavitṛbhyām āgomugbhyāṃ payo 'śvibhyām āgomugbhyāṃ dhānā marudbhya enomugbhyaḥ puroḍāśaṃ saptakapālaṃ viśvebhyo devebhya enomugbhyaḥ puroḍāśaṃ dvādaśakapālam anumatyai caruṃ vaiśvānaraṃ dvādaśakapālaṃ dyāvāpṛthivībhyām aṃhomugbhyāṃ puroḍāśaṃ dvikapālam //

iti tṛtīyakāṇḍe pañcadaśamaḥ prapāṭhakaḥ //MS_3,15.11//

     mā no mitro varuṇo aryamāyur indra ṛbhukṣā marutaḥ parikśan /
     yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //

     yan nirṇijā rekṇasā prāvṛtasya rātiṃ gṛbhītāṃ mukhato nayanti /
     suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apyetu pāthaḥ //
viśvarūpa : FN emended. Ed.: viśvarūpā

     eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
     abhi priyaṃ yat puroḍāśam arvatā tvaṣṭed enaṃ sauśravasāya jinvati //

     yad dhaviṣyam ṛtuśo devayānaṃ trir mānuṣāḥ pary aśvaṃ nayanti /
     atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //

     upa prāgāt suman me 'dhāyi manma devānām āśā upa vītapṛṣṭhaḥ /
     anv enaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum //

     hotādhvaryur āvayā agnimindho grāvagrābha uta śaṃstā suvipraḥ /
     tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam //

     yūpavraskā uta ye yūpavāhāś caṣālaṃ ye aśvayūpāya takṣati /
     ye cārvate pacanaṃ saṃbharanty uto teṣām abhigūrtir na invatu //

     yad vājino dāma saṃdānam arvato yā śīrṣaṇyā raśanā rajjur asya /
     yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //

     yad ūvadhyam udarasyāpavāti ya āmasya kraviṣo gandho asti /
     sukṛtā tañ śamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu //

     yad aśvasya kraviṣo makṣikāśa yad vā svarau svadhitau ripram asti /
     yad dhastayoḥ śamitur yan nakheṣu sarvā tā te api deveṣv astu //

     yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
     mā tad bhūmyām āśriṣan mā tṛṇeṣu devebhyas tad uśadbhyo rātam astu //

     ye vājinaṃ paripaśyanti pakvaṃ ya īm āhuḥ surabhir nirhareti /
     ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
upāsate : FN This should be upāsatās the result of saṃdhi

     yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇa āsecanāni /
     ūṣmaṇyāpidhānā carūṇām aṅkāḥ sūnāḥ paribhūṣanty aśvam //

     yad aśvāya vāsa upastṛṇanty adhivāsaṃ yā hiraṇyāny asmai /
     saṃdānam arvantaṃ paḍvīśaṃ priyā deveṣv āyāmayanti //

     nikramaṇaṃ niṣadanaṃ vivartanaṃ yac ca paḍvīśam arvataḥ /
     yac ca papau yac ca ghāsiṃ jaghāsa sarvā tā te api deveṣv astu //

     mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
     iṣṭaṃ vītam abhigūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ pratigṛbhṇanty aśvam //MS_3,16.1//
dhanayīd : FN Mittwede, Textkritische Bemerkungen zur Kḥ p. 155: dhvanayīd

     samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
     vājī vahan vājinaṃ jātavedo devānāṃ vakṣi priyam ā sadhastham //

     tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
     anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //

     īḍyaś cāsi vandyaś cāsi vājinn āśuś cāsi medhyaś cāsi sapte /
     agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //

     stīrṇaṃ barhiḥ suṣṭarīmā juṣāṇoru pṛthu prathamānaṃ pṛthivyām /
     devebhir aktam aditiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //

     etā u vaḥ subhagā viśvavārā vi pakṣobhiḥ śrayamāṇā ud ātaiḥ /
     ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //

     antarā mitrāvaruṇā carantī mukhaṃ yajñānām abhi saṃvidāne /
     uṣāsā vāṃ suhiraṇye suśilpe ṛtasya yonā iha sādayāmi //

     prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
     apiprayaṃ codanā vāṃ mimānā hotārā jyotiḥ pradiśā diśantā //

     ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
     iḍopahūtā vasubhiḥ sajoṣāḥ syonaṃ kṛṇvānā suvite dadhātu //

tvaṣṭā vīraṃ devakāmaṃ jajāna tvaṣṭur arvā jāyata āśur aśvaḥ //

tvaṣṭemā viśvā bhuvanā jajāna bahoḥ kartāram iha yakṣi hotaḥ //

     aśvo ghṛtena tmanyā samaktā upa devaṃ ṛtuśaḥ pātha etu /
     vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //

     prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
     svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //MS_3,16.2//

     yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ /
     rocante rocanā divi //

     yuñjanty asya kāmyā harī vipakṣasā rathe /
     śoṇā dhṛṣṇū nṛvāhasā //

     ketuṃ kṛṇvann aketave peśo maryā apeśase /
     sam uṣadbhir ajāyathāḥ //

     jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
     anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //

     dhanvanā gā dhanvan ājiṃ jayema dhanvanā tīvrāḥ samado jayema /
     dhanuḥ śatror apakāmaṃ kṛṇotu dhanvanā sarvāḥ pṛtanā jayema //

     vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
     yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //

     te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
     apa śatrūn vidhyataḥ saṃvidāne ārtnī ime visphurantī amitrān //

[Page III,186]
     bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
     iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //

     rathe tiṣṭhan nayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ /
     abhīśūnāṃ mahimānaṃ panāyata manaḥ paścād anuyachanti raśmayaḥ //

     tīvrān ghoṣān kṛṇvate vṛṣapāṇayo 'śvā rathebhiḥ saha vājayantaḥ /
     avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūnr anapavyayantaḥ //

     vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
     gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni //

     divas pṛthivyāḥ pary antarikṣād vanaspatibhyaḥ pary āvṛtaṃ sahaḥ /
     apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //

     indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
     semāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya //

     svāduṣaṃsadaḥ pitaro vayodhāḥ kṛchreśritaḥ śaktīvanto gabhīrāḥ /
     citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ //

     brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
     pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //

     ṛjīte parivṛṅgdhi no 'śmā bhavatu nas tanūḥ /
     somo adhibravītu no 'ditiḥ śarma yachatu //

     suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
     yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyam iṣavaḥ śarma yaṃsan //

     ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
     hastaghno viśvā vayunāni vidvān pumān pumāṃsaṃ paripātu viśvataḥ //

     ājaṅghanti sānv eṣāṃ jaghanaṃ upajighnatu /
     aśvājani pracetaso 'śvānt samatsu nodaya //

     upaśvāsaya pṛthivīm uta dyāṃ purutrā te manutāṃ viṣṭhitaṃ jagat /
     saṃ dundubhe sajūr indreṇa devair ārād davīyo apasedha śatrūn //

     ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ /
     apaprotha dundubhe duchunā ita indrasya muṣṭir asi vīḍayasva //
indrasya : FN emended. Ed.: indrasya.

     āmūr aja pratyāvartayemāḥ ketumad dundubhir vāvadīti /
     sam aśvaparṇāś carantu no naro 'smākam indra rathino jayantu //MS_3,16.3//

     samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān /
     agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //

     rathantaraṃ sāmabhiḥ pātv asmān gāyatrī chandasāṃ viśvarūpā /
     trivṛn no viṣṭhayā stomo ahnā samudro vāta idam ojaḥ pipartu //

     ugrā diśām abhibhūtir vayodhāḥ śuciḥ śukre ahann ojasīne /
     indrādhipatyaiḥ pipṛtād ato no mahi kṣatraṃ viśvato dhārayedam //

     bṛhat sāma kṣatrabhṛd vṛddhavṛṣṇaṃ triṣṭubhaujaḥ śubhitam ugravīram /
     indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu //

     prācī diśāṃ sahayaśā yaśasvatī viśve devāḥ prāvṛṣāhnāṃ svarvatī /
     vairūpe sāmann adhi tañ śakeyaṃ jagatyainaṃ vikṣv āveśayāmi //

     idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
     viśve devāḥ saptadaśena varca idaṃ kṣatraṃ salilavātam ugram //

     dhartrī diśāṃ kṣatram idaṃ dādhāropasthāśānāṃ mitravad astv ojaḥ /
     mitrāvaruṇā śaradāhnā cikittam asme rāṣṭrāya mahi śarma yachatam //

     vairāje sāmann adhi me manīṣānuṣṭubhā saṃbhṛtaṃ vīryaṃ sahaḥ /
     idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ //

     samrāḍ diśāṃ sahasāmnī sahasvaty ṛtur hemanto viṣṭhayā naḥ pipartu /
     avasyuvātā bṛhatī na śakvarī diśāṃ tevy avatu no ghṛtācī //

     svarvatī sudughā naḥ payasvatīmaṃ yajñam avatu yā ghṛtācī /
     tvaṃ gopāḥ puraetota paścād bṛhaspate yāmyāṃ yuṅgdhi vācam //

     ūrdhvā diśāṃ rantīr āśauṣadhīnāṃ saṃvatsareṇa savitā no ahnā /
     revat sāmātichandā u chando 'jātaśatruḥ syonā no astu //

     stomas trayastriṃśe bhuvanasya patnī vivasvadvāte abhi no gṛṇīhi /
     ghṛtavatī savitur ādhipatye payasvatī rātir āśā no astu //

     anv adya no anumatir yajñaṃ deveṣu manyatām /
     agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //

     anv id amumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
     kratve dakṣāya no hinu pra nā āyūṃṣi tāriṣat //

     vaiśvānaro na ūtyā prayātu parāvataḥ /
     agnir ukthena vāhasā //

pṛṣṭo divi //

     dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
     bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu //

[Page III,190]
     viṣṭambho divo dharuṇā pṛthivyā asyeśānā jagato viṣṇupatnī /
     vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe //

kayā naḥ //

     ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
     āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt //MS_3,16.4//

     agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
     viśvasyāṃ viśi praviviśivāṃsam īmahe sa no muñcatv aṃhasaḥ //

     yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
     staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //

     indrasya manve prathamasya pracetaso vṛtraghnaḥ stomā upa mām upāguḥ /
     yo dāśuṣaḥ sukṛto havam upa gantā sa no muñcatv aṃhasaḥ //

     yaḥ saṃgrāmaṃ nayati saṃ vaśī yudhe yaḥ puṣṭāni saṃmṛjati trayāṇi /
     staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //

     manve vāṃ mitrāvaruṇā tasya vittaṃ satyaujasā durhṛṇā yaṃ nudethe /
     yā rājānā sarathaṃ yāta ugrā tā no muñcatam āgasaḥ //

     yo vāṃ ratha ṛjuraśmiḥ satyadharmā mithucarantam upayāti dūṣayan /
     staumi mitrāvaruṇau nāthito johavīmi tā no muñcatamāgasaḥ //

     vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ /
     yau viśvasya paribhū babhūvathus tā no muñcatam āgasaḥ //

     upa śreṣṭhā na āśiro devayor dharmā asthiran /
     staumi vāyuṃ savitāraṃ nāthito johavīmi tā no muñcatam āgasaḥ //

     rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
     yayor vāṃ devau deveṣv aniṣitam ojas tā no muñcatam āgasaḥ //

     yad ayātaṃ vahatuṃ sūryāyās tricakreṇa saṃsadam ichamānau /
     staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //

     marutāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
     āśūn huve suyamān ūtaye te no muñcantv enasaḥ //

     tigmam āyudhaṃ vīḍitaṃ sahasvad divyaṃ śardhaḥ pṛtanāsu jiṣṇu /
     staumi devān maruto nāthito johavīmi te no muñcantv enasaḥ //

     devānāṃ manve adhi no bruvantu premāṃ vācaṃ viśvām avantu viśve /
     āśūn huve suyamān ūtaye te no muñcantv enasaḥ //

     yad idaṃ mābhiśocati pauruṣeyeṇa daivyena /
     staumi viśvān devān āthito johavīmi te no muñcantv enasaḥ //

anv adya no anumatir anv id anumate tvaṃ vaiśvānaro na ūtyā //

[Page III,192]
     tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
     tvaṃ devaṃ abhiśaster amuñco vaiśvānara jātavedo mahitvā //

     urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
     staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //

     ye aprathetām amitebhir ojobhir ye pratiṣṭhe abhavatāṃ vasūnām /
     staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ //

     yac cid dhi te puruṣatrā yaviṣṭhācittibhiś cakṛmā kaccid āgaḥ /
     kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //

     yathā ha tyad vasavo gauryaṃ cit padi ṣitām amuñcatā yajatrāḥ /
     evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //MS_3,16.5//

[Page IV,1]
vanaspatīn vā ugro deva udauṣat taṃ śamyā adhyaśamayaṃs tañ śamyāḥ śamītvaṃ yañ śamīśākhayā vatsān apākaroti śāntyai parṇavatī kāryā paśūnāṃ vā etad rūpaṃ paśumān bhavati yad aparṇā syād daṇḍasya tad rūpaṃ vajro daṇḍo vajreṇa paśūn abhipravartayet tṛtīyasyāṃ vai divi soma āsīt taṃ gāyatrī śyeno bhūtvāharat tasya parṇam achidyata tataḥ parṇo 'jāyata tat parṇasya praṇatvaṃ tasmāt sarve 'nye vanaspatayaḥ parṇino 'thaiṣa parṇa ucyate yat parṇaśākhayā vatsān apākaroti tam eva somam avarunddhe devā vai brahman samavadanta tat parṇa upāśṛṇot suśravā vai nāmaiṣa na badhiro bhavati ya evaṃ veda brahma vai parṇo yat parṇaśākhayā prārpayati brahmaṇaivaināḥ prārpayatīṣe tvetīṣam ūrjaṃ yajñe ca yajñapatau cādhād vāyavaḥ stheti vāyur vā antarikṣasyādhyakṣo 'ntarikṣadevatyāḥ paśavo vāyur evainān antarikṣāya paridadāti pra vā enān etad ākaroti yad vāyavaḥ sthety āhāraṇyasyeva hi vāyur devo vaḥ savitā prārpayatv iti savitṛprasūta evaināḥ prārpayati śreṣṭhatamāya karmaṇā iti yajño vai śreṣṭhatamo yajñāyaivaināḥ prārpayaty āpyāyadhvam aghnyā devebhyā iti vatsebhyaś ca vā etā manuṣyebhyaś ca purāpyāyante 'thaitarhi devebhya evainā āpyāyayati mā vaḥ stena īśata māghaśaṃsā ity āśiṣam evāśāste dhruvā asmin gopatau syāta bahvīr iti praiva janayati //
brahman : FN emended. Ed.: brahma.

śuddhā apaḥ suprapāṇe pibantīḥ // iti punāty evaināḥ //

rudrasya hetiḥ pari vo vṛṇaktu // iti rudrād evainās trāyante //

pūṣā vaḥ paraspā aditiḥ pretvarīyā indro vo 'dhyakṣo 'naṣṭāḥ punar eta // iti trayo vā ime lokā ebhya evainā lokebhyaḥ punar āvartayati yajamānasya paśūn pāhīti yajamānasyaiva paśūnāṃ gopīthāyāhiṃsāyai //

pratīcīṃ śākhām upagūhati tasmād grāmyāḥ paśavaḥ sāyam araṇyād grāmam āyanti pratyañca enaṃ paśavo bhavanti ya evaṃ veda //MS_4,1.1//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadā iti savitṛprasūta evaināṃ devatābhir ādatte prajāpatir vā oṣadhīḥ paruśśo veda prājāpatyo 'śvo yad aśvaparaśvā barhir dāty oṣadhīnām ahiṃsāyai goṣad asīti rayiṃ yajamāne dadhāti pratyuṣṭaṃ rakṣā iti rakṣasām apahatyai preyam agād dhiṣaṇā barhir acheti vidyā vai dhiṣaṇā vidyayaivainad achaiti manunā kṛtā svadhayā vitaṣṭeti manunā hy eṣā kṛtā svadhayā vitaṣṭā tayāvahante kavayaḥ purastād iti brāhmaṇāḥ kavaya ṛṣayaḥ kavayaḥ //
tayāvahante : FN emended. Ed.: tayā vahante. cf. MS.1.1.2:1.7.

[Page IV,3]
devebhyo juṣṭam iha barhir āsade // iti devebhya evainaṃ juṣṭaṃ karoti devānāṃ pariṣūtam asīti yad vā idaṃ kiṃca tad devānāṃ pariṣūtaṃ yathā śreyase procya karma karoty evaṃ vā etad devebhyaḥ procya barhir dāti yāvat paridiśati tat sarvaṃ dāti yat tat sarvaṃ na dāti yajñasya tad atirecayati yad vai yajñasyātiricyate bhrātṛvyaṃ tena vardhayaty ekaṃ stambaṃ paridiśati taṃ sarvaṃ dāti yajñasyānatirecāya viṣṇoḥ stupa iti viṣṇor vai stupo 'chidyata sa pṛthivīṃ prāviśad yat prathamaṃ notsṛjed ārtim ārched devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmīti savitṛprasūta evainad devatābhir dāti //

mādho mopari parusta ṛdhyāsam // ity oṣadhīnām ahiṃṣāyai //

āchettā te mārṣam // iti yāvadyāvad evam avidvān adhvaryur barhir dāti tāvad asyātmano mīyate nāsyātmano mīyate ya evaṃ vedātas tvaṃ brhiḥ śatavalśaṃ virohety oṣadhīṣv eva bhūmānaṃ dadhāti sahasravalśā vi vayaṃ ruhemety āśiṣam evāśāste 'dityā rāsnāsītīyaṃ vā aditir asyā evainad rāsnāṃ karotīndrāṇyāḥ saṃnahanam itīndrāṇī vā agre devatānāṃ samanahyatā ṛddhikāmā sārdhnod ṛddhyay ṛdhnoti ya evaṃ veda barhiḥ saṃnahyati prajā vai barhiḥ prajānāṃ saṃtatyai prajānām aparāvāpāya tasmāt snāvnā prajāḥ saṃtatāḥ pūṣā te granthiṃ grathnātv iti puṣṭir vai pūṣā puṣṭiṃ yajamāne dadhāti sa te mā sthād iti yajamānasyāhiṃsāyai //
sahasravalśā : FN emended. Ed.: sahasravaliśā. cf. MS.1.1.2:2.1.

     āpas tvām aśvinau tvām ṛṣayaḥ sapta māmṛjuḥ /
     barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabhe // iti aśvinau vai devānāṃ bhiṣajau tā enad bhiṣajyata indrasya tvā bāhubhyām udyachā itīndrasyaivainad bāhubhyām udyachate bṛhaspater mūrdhnāharāmīti brahma vai bṛhaspatir brahmaṇaivainad dharaty urv antarikṣam iti samiṣṭhyā evādityās tvā pṛṣṭhe sādayāmītīyaṃ vā aditir asyām evainad asīṣadat //

barhir asi devaṃgamam // ity āsannam abhimantrayate bahu vā etasya pūrvedyur āhriyamāṇasyeha ceha ca skandaty askannam enad devatābhyaḥ saṃprādād yajamānasyāhiṃsāyai //MS_4,1.2//

pūrvedyur idhmā barhiḥ kurvanti yajñam evārabhyopavasati prajāpatiḥ prajā asṛjata tasyokhe asraṃsetāṃ sa etābhyām ukhābhyāṃ pratyadhatta yad ete ukhe bhavataḥ prajāpater evokhe pratidadhāti śundhadhvaṃ daivyāya karmaṇā iti devebhya evaināni śundhati vasūnāṃ pavitram asīti vasūnāṃ vā etad bhāgadheyaṃ tebhya evainat karoti pavitram apidadhāty oṣadhīnāṃ ca paśūnāṃ ca payaḥ saṃsṛjati vācaṃ yachati yajñasya dhṛtyai dhārayann āste dhārayanta iva hi duhanti dyaur asi pṛthivy asīty ābhyām evaināṃ pravṛṇakti mātariśvano gharma ity antarikṣaṃ vai mātariśvano gharmo 'ntarikṣasya dhṛtyai kām adhukṣaḥ sā viśvāyuḥ sā viśvabhūḥ sā viśvakarmety asau vāva viśvāyur antarikṣaṃ viśvabhūr iyaṃ viśvakarmemān vā etal lokān yathāpūrvaṃ pradāpayata imāṃl lokān yathāpūrvaṃ prattān duhe ya evaṃ veda tisro yajuṣābhimantrayate trayo vā ime lokā eṣu vā etal lokeṣu rasaṃ dadhāti tasmād imāṃl lokān prajā upajīvanti hutaḥ stoko huto drapsa ity abhimantrayate askandāya //
etal : FN emended. Ed.: etaṃ

indrāya devebhyo havir bahu dugdhi // iti trir udvadati triṣatyā hi devā na dārupātreṇa duhyād agnimad vai dārupātraṃ yātayāmena haviṣā yajeta tad dha smāhur dātreyāḥ puroḍāśamukhaṃ havir na vā itaitaḥ puroḍāśaṃ haviṣo yāmo 'sti dogdhavyam eveti na śūdro duhyād asato vā eṣa saṃbhūto 'sant syād yad vai pavitram atyeti tad dhavir agnihotram eva śūdro na duhyāt tad dhi notpunanti //

     saṃpṛcyadhvam ṛtāvarīr ūrmiṇā madhumattamāḥ /
     pṛñcatīḥ payasā payo mandrā dhanasya sātaye //

iti pratinayati śṛtatvāya śṛtakāmā hi devā indrāya tvā bhāgaṃ somenātanacmīti somam evainat karoti tasya ha tvai somapīthaḥ saṃtato ya evaṃ vidvānt sānnāyyaṃ pibati //

adastam asi viṣṇave tvā // iti yajño vai viṣṇur yajñāyaivainad adastaṃ karoti viṣṇo havyaṃ rakṣasveti yathāhaiṣa te bhāgas taṃ rakṣasvety evaṃ vā etad viṣṇum āhaitat te havyaṃ tad rakṣasveti na mṛtpātreṇāpidadhyāt pitṛdevatyaṃ haviḥ syād dārupātreṇāpidadhyād agnimad vai dārupātram agnir eva havyaṃ rakṣaty udanvat kāryam āpo vai rakṣoghnīr apo rakṣāṃsi na taranti rakṣasām apahatyai //MS_4,1.3//

yo vai śraddhām anālabhya yajate nāsya devamanuṣyā iṣṭāya śraddadhaty apaḥ praṇayaty āpo vai śraddhā śraddhām evālabhya yajata āpo yajño yajñaṃ tatvā pracaraty āpo devānāṃ priyaṃ dhāma devānāṃ priyaṃ dhāma praṇīya pracaraty āpaḥ satyaṃ satyam evālabhya yajata āpo rakṣoghnīr rakṣasām apahatyay āpo vajro vajraṃ bhrātṛvyāya praharati stṛtyay āpaḥ śraddhā śrad dhāsya devāḥ śran manuṣyā iṣṭāya dadhate yasyaivaṃ viduṣa evaṃ vidvān apaḥ prāṇayati devīr āpo 'greguvā iti yajñam eva praṇayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadā iti savitṛprasūta evainad devatābhir ādatta urv antarikṣam iti samiṣṭyā eva pratyuṣṭaṃ rakṣā iti rakṣasām apahatyai dhūr asi dhvara dhvarantam iti dhuryo vai nāmaiṣo 'gnir yad anālabhyātīyād yajamānaṃ śucārpayed dvau vāva puruṣasya bhrātṛvyau yaṃ dveṣṭi yaś cainaṃ dveṣṭi tā eva śucārpayati //MS_4,1.4//

devānām asi vahnitamaṃ sasnitamaṃ papritamaṃ juṣṭatamaṃ devahūtamam iti devebhya evainad vahnitamaṃ sasnitamaṃ pipritamaṃ juṣṭatamaṃ devahūtamaṃ karoty ahrutam asi havirdhānaṃ dṛṃhasva mā hvār iti dṛṃhaty evainad viṣṇoḥ kramo 'sy uru vātāyeti yad vai kiṃca vāto nābhivāti tad varuṇasyāvaruṇyam evainat karoti mitrasya vaś cakṣuṣā prekṣā iti mitram evainān kurute //

ūrjaṃ gṛhṇīta // ity ūrjaṃ yajamāne dadhāti //

prabhūtyai vaḥ // iti praivainān bhāvayati devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ yachantu pañca gopīthāya vo nārātaye 'gnaye vo juṣṭān nirvapāmīti savitṛprasūta evainān devatābhir nirvapati yachantu pañceti pañca vā ṛtava ṛtūn vā etat prīṇāti te 'smai prītāḥ kalpante gopīthāya vo nārātayā iti rakṣasām apahatyay agnaye vo juṣṭān ity agnaya evainān juṣṭān karoty atho yasyai devatāyai nirvapati tasyā enān juṣṭān karotīdaṃ devānām idam u naḥ saheti vyāvṛttyai dṛṃhantāṃ duryā iti haviṣo gṛhītād ime lokā udavepanta tān devā etena yajuṣādṛṃhan yad etad yajur vedaty eṣāṃ lokānāṃ dhṛtyai nir varuṇasya pāśād amukṣīti varuṇapāśād eva nirmucyata ātmano 'hiṃsāyai svar abhivyakśam iti tama iva vā eṣa prapadyate parīṇahaṃ svar evābhivipaśyati jyotir vaiśvānaram ity asau vā ādityo jyotir vaiśvānaram //

urv antarikṣam anvemi // iti yad vīhīti brūyād vyāyuko 'dhvaryuḥ syāt //

urv antarikṣam anvemi // ity avyāyuko 'dhvaryur bhavaty adityā va upasthe sādayāmītīyaṃ vā aditir asyām evainān asīṣadat //

agne havyaṃ rakṣasva // iti pura upasādayaty agnir eva havyaṃ rakṣate //MS_4,1.5//

viṣṇor manasā pūte sthaḥ // iti yajño vai viṣṇur yajñāyaivaine punāti devo vaḥ savitotpunātv iti savitṛprasūta evainā utpunāty agnaye vo juṣṭān ity agnaya evainān juṣṭān karoty atho yasyai devatāyai prokṣati tasyā enān juṣṭān karoti yad vo 'śuddha ālebhe tañ śundhadhvam iti śundhaty evaināny adityās tvag asītīyaṃ vā aditir asyā evainat tvacaṃ karoty avadhūtaṃ rakṣā iti rakṣasām apahatyai pratīcīnagrīvaṃ kṛṣṇājinam upastṛṇāti tasmāt pratyañcaḥ paśavo medham upatiṣṭhante pṛthugrāvāsi vānaspatya iti grāvāṇam evainat karoty agner jihvāsi vāco visarjanam ity agner hy eṣā jihvā vāco visarjanaṃ yadā hi paśavā oṣadhīnām aśnanty atha vācaṃ visṛjanta āyuṣe vā ity āyur yajamāne dadhāti bṛhadgrāvāsi vānaspatya iti grāvāṇam evainat karoti devebhyo havyaṃ śamīṣveti devebhya evainat karoti //

apahataṃ rakṣaḥ // iti rakṣasām apahatyai //

haviṣkṛd ehi // iti yo devānāṃ haviṣkṛt taṃ hvayati trir hvayati triṣatyā hi devā manor vai śraddhādevasya yajamānasyāsuraghnī vāg yajñāyudhāni praviṣṭāsīt tasyā vadantyā yāvanto 'surā upāśṛṇvaṃs tāvantas tad ahar nābhavann evaṃ vidvān brāhmaṇo bhrātṛvyāṇāṃ madhye 'vasāya yajeta yāvanta evāsya bhrātṛvyā yajñāyudhānām upaśṛṇvanti teṣāṃ teja indriyaṃ vīryaṃ vṛṅkte kuṭarur asi madhujihvas tvayā vayaṃ saṃghātaṃsaṃghātaṃ jeṣmeti saṃghātaṃsaṃghātaṃ vāvaitena yajamāno bhrātṛvyaṃ jayatīṣam āvadorjam āvada rāyaspoṣam āvadety āśiṣam evāśāste //MS_4,1.6//

varṣavṛddham asi prati tvā varṣavṛddhaṃ vetv iti pratiṣṭhityay asnā vai devāḥ paśubhyo rakṣāṃsi niravādayanta tuṣair oṣadhībhyo yad āha parāpūtaṃ rakṣaḥ parāpūtārātir ity etāvataiva yajñasya rakṣāṃsi niravadayate //

devo vaḥ savitā vivinaktu // iti savitṛprasūta evainān vivinakti //

suvicā vivicyadhvam // ity āśiṣam evāśāste suphalīkṛtān kuryān medhyān enān yajñiyān karoti triḥ phalīkaroti triṣatyā hi devā adityās tvag asītīyaṃ vā aditir asyā evainat tvacaṃ karoty avadhūtaṃ rakṣā iti rakṣasām apahatyai pratīcīnagrīvaṃ kṛṣṇājinam upastṛṇāti tasmāt pratyañcaḥ paśavo medham upatiṣṭhante 'dityāḥ skambho 'sīti śamyām upadadhātīme vai sahāstāṃ te śamyāmātraṃśamyāmātraṃ vyaitāṃ yañ śamyām upadadhāty anayor eva vidhṛtyai dhānyam asi dhinuhi devān ity etasya vai yajuṣo vīryeṇa yāvad ekā devatā kāmayate yāvad ekā tāvad asyā āhutiḥ prathate prathate prajayā paśubhir ya evaṃ veda prāṇāya tvāpānāya tvā vyānāya tveti prāṇam apānaṃ vyānaṃ tān yajamāne dadhāti dīrghām anu prasṛtiṃ saṃspṛśethām āyuṣe vā ity āyur asmin dadhāti mitrasya vaś cakṣuṣāvekṣā iti mitram evainān kurute devo vaḥ savitā hiraṇyapāṇir upagṛhṇātv iti savitṛprasūta evainān upagṛhṇāti //MS_4,1.7//

nirdagdhaṃ rakṣā iti rakṣasām apahatyai yad adhastād aṅgāram upavartayaty asmiṃs tena loke jyotir dhatte yad upariṣṭād antarikṣe tenāsā asmā ādityo 'muṣmiṃl loke jyotir bhavaty atho divaivāsmā amuṣmiṃl loke bhavati sarve 'smā ime lokā jyotiṣmanto bhavati ya evaṃ veda trīṇi samīcīnāny upadadhāti trayo vā ime lokā eṣāṃ lokānāṃ dhṛtyay apāgne 'gnim āmādaṃ jahīti ya āmāt kravyāt tam apahatya devayajane yajñiyā upadadhāti dhruvam asi pṛthivīṃ dṛṃheti pṛthivīm eva dṛṃhati dharuṇam asy antarikṣaṃ dṛṃhety antarikṣam eva dṛṃhati dhratram asi divaṃ dṛṃheti divam eva dṛṃhati dharmāsi viśvā viśvāni dṛṃheti diśa eva dṛṃhati prajāpatir vai yat samabhavat sa etāvañśa eva samabhavad ekaṃ vā agre śīrṣṇaḥ kapālaṃ saṃbhavaty atha dvitīyam atha tṛtīyam atha caturtham atha pañcamam atha ṣaṣṭham atha saptamam athāṣṭamaṃ yad aṣṭā upadadhāty ātmānaṃ vā etad yajamānaḥ saṃskurute taṃ saṃskṛtam amuṣmiṃl loke 'nuparaiti yad aṣṭā upadadhāti gāyatrīṃ tena chanda āpnoti yad ekādaśa triṣṭubhaṃ tena yad dvādaśa jagatīṃ tenātho sarvāṇy eva chandaḥsaṃmitāny upadadhāti //

citaḥ stha paricitaḥ stha // iti yajuṣmanti karoti vasūnāṃ rudrāṇām ādityānāṃ bhṛgūṇām aṅgirasāṃ gharmasya tapasā tapyadhvam iti etāsām enāni devatānāṃ tapasā tapati //

     yāni gharme kapālāny upacinvanti vedhasaḥ /
     pūṣṇas tāny api vrata indravāyū vimuñcatām // iti yajuṣaiva yujyante yajuṣā vimucyante //MS_4,1.8//

devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmīti savitṛprasūta evaināṃ devatābhiḥ saṃvapati pavitravat saṃvapati haviḥ karoti devo vaḥ savitotpunātv iti savitṛprasūta evainā utpunāty apa upasṛjaty amṛtaṃ vā āpo 'mṛtam eva haviḥ karoti sam āpā oṣadhībhir gachantāṃ sam oṣadhayo rasena saṃ revatīr jagatīr ity anyā vā etāsām anyā jinvanty āpā oṣadhīr jinvanty oṣadhīr apaḥ śivāḥ śivābhiḥ samasṛkṣatāpā ity āpo vai revatīr oṣadhayo madhumatīḥ paśavo jagatīr apa oṣadhīḥ paśūṃs tān asmai saṃsṛjyaikadhā madhumataḥ karoti //

makhasya śiro 'si // ity āha yajño vai makhas tasya vā etañ śiraḥ krīyate sīdantu viśo janayatyai tveti mithunam eva karoti gharmo 'si viśvāyur gharma gharme śrayasvoru prathasvoru te yajñapatiḥ prathatām iti prathayaty evainaṃ //

prati prathasva pṛthivīm uta dyām // itīme eva prathayati gharmo vā eṣo 'rdhamāse'rdhamāse pravṛjyate sa īśvaro 'śāntas tejasā yajamānasya paśūn nirdaho yat paryagniṃ karoti paśum eva karoti śāntyā anirdāhāya triḥ paryagniṃ karoti trayo vā ime lokā ebhya evainaṃ lokebhyaḥ śamayati puroḍāśaṃ vā adhiśritaṃ rakṣāṃsy ajighāṃsan sa nāko nāma divi rakṣohāgniḥ so 'smād rakṣāṃsy apāhan yad āha devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyā iti rakṣasām apahatyai śiro vā etad yajñasya yat puroḍāśaḥ keśā vedo yathā śīrṣṇaḥ kapālāny evaṃ kapālāni yathā mastiṣka evaṃ puroḍāśaḥ suśṛtaḥ kāryo medhyatvāya yat puroḍāśaṃ nābhivāsayed āvir mastiṣkaḥ syād yad abhivāsayati tasmād guhā mastiṣkas tvacaṃ grāhayati tasmān mastiṣkaḥ paritato bhasmanābhy·hati tasmān māṃsenāsthi chinnaṃ jvālair abhivāsayati tasmāt keśaiḥ śiraś chinnaṃ yat tvacam agrāhayitvā bhasmanābhivāsayet palitaṃbhāvuko 'dhvaryuḥ syād jvālair abhivāsayaty apalitaṃbhāvuko 'dhvaryur bhavati te vai devās taṃ nāvindan yasmin yajñasya krūram ārkṣyāmahā iti so 'gnir abravīd ahaṃ vastaṃ janayiṣyāmi yasmin yajñasya krūram ārkṣadhvā iti so 'po 'ṅgāreṇābhyapātayat tata ekato 'jāyata dvitīyaṃ tato dvitas tṛtīyaṃ tatas trito yad adbhyo 'dhiniramimīta tad āpeyānām āpeyatvaṃ yad ātmano 'dhiniramimīta tad ātmeyānām ātmeyatvam antarvedi juhoti tad evāvarunddha upariṣṭād abhighārayati śṛtatvāya śṛtakāmā hi devās te devā atimṛjānā āyan sūryābhyudite te 'mṛjata yaṃ suptaṃ sūryo 'bhyudeti sūryābhyuditaḥ sūryābhinimrukte sūryābhinimruktaḥ śyāvadati śyāvadan kunakhini kunakhy agredadhuṣy agredadhuḥ parivitte parivittaḥ parivividāne parivividāno vīrahaṇi vīrahā bhrūṇahanam eno nātyeti //MS_4,1.9//
puroḍāśaṃ : FN emended. Ed.: paroḍāśaṃ.
bhasmanābhivāsayet : FN emended. Ed.: bhasmanābhivāsayet.

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadā iti savitṛprasūta evainaṃ devatābhir ādatte sahasrabhṛṣṭiḥ śatatejā iti vajraṃ vā etat saṃśyati bhrātṛvyāya prahariṣyan pṛthivi devayajani mā hiṃsiṣaṃ tā oṣadhīnāṃ mūlam ity oṣadhīnām ahiṃsāyai vrajaṃ gacha gosthānam iti chandāṃsi vai vrajo gosthānaś chandāṃsy evāsmai vrajaṃ gosthānaṃ karoti varṣatu te parjanyā iti parjanyād eva vṛṣṭiṃ vanute badhāna deva savitaḥ śatena pāśaiḥ paramasyāṃ parāvatīti dvau vāva puruṣasya bhrātṛvyau yaṃ dveṣṭi yaś cainaṃ dveṣṭi tā eva badhnāti paramasyāṃ parāvati yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmas tam atra badhāna so 'to mā mocīty āśiṣam evāśāste drapsas te divaṃ mā skān iti yo vā asyā rasaḥ sa drapsas tam imaṃ prajā upajīvanti tam asyāṃ yachaty askandāya //

ararus te dyāṃ mā paptat // ity ararur vai nāmāsura āsīt sa pṛthivīm upamrucyāśayat tam indro 'cāyat tam apāraruṃ pṛthivyā adevayajanam ity apāhan sa divam apipatiṣat tam // ararus te dyāṃ mā paptat // iti divaḥ pratyanudata ya evaṃ vidvāṃ stambayajur haraty ebhyo vā etal lokebhyo yajamāno bhrātṛvyaṃ nirbhajati triḥ kṛtvo harati trayo vā ime lokā ebhya eva lokebhyo bhrātṛvyaṃ nirbhajati tūṣṇīṃ caturthaṃ harati yo loko nirukto 'parimitas tasmād bhrātṛvyaṃ nirbhajaty asurāṇāṃ vā iyaṃ pṛthivy āsīt te devā abruvan datta no 'syāḥ pṛthivyā iti te vai svayam eva brūdhvam iti tato vai vasavaḥ prācīṃ diśam udajayan rudrā dakṣiṇām ādityāḥ pratīcīṃ marutā udīcīṃ tato vai devā imām asurāṇām avindanta tato devā asurān ebhyo lokebhyo nirabhajaṃs tato devā abhavan parāsurā yad evam etābhir devatābhir vediṃ parigṛhṇātīmāṃ vā etad yajamāno bhrātṛvyasya vṛṅkte 'syā bhrātṛvyaṃ nirbhajati bhavaty ātmanā parāsya bhrātṛvyo bhavati pṛthivyā vai medhyaṃ cāmedhyaṃ ca vyudakrāmat prācīnam udīcīnaṃ medhyam udakrāmad dakṣiṇā pratīcīnam amedhyaṃ prācīm udīcīṃ vediṃ pravaṇāṃ kuryān medhyān enān yajñiyān karoty atho yad evāsyā udghnantaḥ krūram akraṃs tad akrūram akas tañ śamayaty atho medhyasya caivāmedhyasya ca vyāvṛttyai prāñcau bāhū nayaty āhavanīyaṃ tena parigṛhṇāti pratīcī śroṇī gārhapatyaṃ parigṛhṇāti mūlaṃ vai rakṣāṃsy anūtpibanti yan nakhena chindyāt kunakhī syāt sphyena chinatti vajro vai sphyo vajreṇaiva rakṣāṃsi hanti //MS_4,1.10//

yo vai srucāṃ yogam avidvān adhvaryā iti hūtaḥ pratiśṛṇoty ā devatābhyo vṛścate 'paśur bhavaty atha yaḥ srucāṃ yogaṃ vidvān adhvaryā iti hūtaḥ pratiśṛṇoti na devatābhyā āvṛścate paśumān bhavati dyaur juhūr antarikṣam upabhṛt pṛthivī dhruvā diśa ājyadhāny asā ādityaḥ sruvaḥ sa yat // oṃ śrāvaya // ity āha juhvaṃ tena yunakti //

astu śrauṣaṭ // ity upabhṛtam //

yaja // iti dhruvām //

ye yajāmahe // ity ājyadhānīṃ vaṣaṭkāreṇa sruvaṃ juhvā adhi dhruvām abhighārayati dhruvāyā adhi juhvam asau hy asyai prayacchatīyam amuṣyai saṃtatam asmā annādyam avyavachinnaṃ pradīyate 'smiṃs ca loke 'muṣmiṃś ca pūrvāsya janatāmāyataḥ kīrtir āgachati ya evaṃ veda //MS_4,1.11//

ghṛtaṃ ca vai madhu ca prajāpatir āsīd yato madhv āsīt tataḥ prajā asṛjata tasmān madhoḥ prajānanam asti tasmān madhunā na pracaranti yātayāmaṃ hi tad ājyena pracaranty ayātayāmaṃ vā etat prājāpatyaṃ ghṛtam ayātayāmā devānāṃ prajāpatir gārhapatye 'dhiśrayati patny avekṣate 'nvārambho vā eṣa yajñasya patnyā yajñam enām anvārambhayaty atho yat patnī yajñe karoti mithunaṃ vā etat kriyate prajātyay amedhyaṃ vā etad ayajñiyaṃ yat patny avekṣata āhavanīye 'dhiśrayati punāty evainān medhyam enad yajñiyaṃ karoti sphyasya vartma sādayati rakṣasām apahatyai devas tvā savitotpunātv iti savitṛprasūta evainad utpunāti havir asi vaiśvānaram iti dvādaśaitā vyāhṛtayo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇa vā etat teja indriyaṃ vīryaṃ yajamāno bhrātṛvyasya vṛṅkta ubhayato vaiśvānaraṃ bhavaty ubhayato vaiśvānaraṃ hy etan niṣṭejā asya nirvīryo bhrātṛvyo jāyate 'tho mṛdhratara eva bhavati devāś ca vā asurāś ca saṃyattā āsan sa indra etam avakāśam apaśyat tenāsurān abhyabhavad abhi bhrātṛvyaṃ yajñena bhavati ya evaṃ vidvān yajata ājyenānyāni havīṃṣy abhighārayanti kenājyam iti brahmavādino vadanti satyena vā ājyam abhighṛtaṃ yad āha satyena tvābhighārayāmīti cakṣur vai satyaṃ cakṣur yajamānaḥ pradadhāti saṃmīlyaitad yajur vadati na cakṣuḥ pradadhāty ājyaṃ vai yajño yajñas viṣṇuḥ //

     idaṃ viṣṇur vicakrame tredhā nidadhe padā /
     samūḍham asya pāṃsure // iti yad odanapacane 'dhiśrityātha gārhapatye 'thāhavanīye 'dhiśrayaty etad vāva tat trir viṣṇur vikramate pratyuṣṭaṃ rakṣā iti rakṣasām apahatyai srucaḥ saṃmārṣṭi punāty evainā medhyā enā yajñiyāḥ karoti //

aniśitāḥ sapatnakṣayaṇīḥ / ity aniśitā hy etāḥ sapatnakṣayaṇīḥ sruvaṃ saṃmārṣṭi pumāṃsaṃ vā āsāṃ tad agre saṃśyaty atha juhvam athopabhṛtam atha dhruvām asā ādityaḥ sruvo dyaur juhūr antarikṣam upabhṛt pṛthivī dhruvemān vā etal lokān yathāpūrvaṃ saṃmārṣṭy ebhyo lokebhya ātmānaṃ paridatte 'hiṃsāyai juhvam agre saṃmārṣṭy ātmā vai juhūr ātmānam evopaity athopabhṛtaṃ prajā vā upabhṛt prajām evopaiti pareva hy ātmanaḥ prajātha dhruvāṃ paśavo vai dhruvā paśūn evopaiti para iva hi prajāyāḥ paśavo yad uttānāḥ saṃmṛjyād apratiṣṭhāyukaṃ retaḥ syād yan nīcīr apratiṣṭhāyukaṃ retaḥ syāt tiraścīḥ saṃmārṣṭi tiryag vai retaḥ sicyate pratiṣṭhāyukaṃ reto bhavati yad agreṇa mukhaṃ daṇḍaṃ ca saṃmṛjyād rakṣobhyaś cābhuvebhyaś ca samadaṃ dadhyād agreṇa mukhaṃ saṃmārṣṭi jaghanena daṇḍaṃ na rakṣobhyaś cābhuvebhyaś ca samadaṃ dadhāty antarato juhvaṃ prācīṃ saṃmārṣṭi bahiṣṭāt pratīcīṃ bahiṣṭād upabhṛtaṃ prācīm antarataḥ pratīcīṃ sarvataḥ samāhārya dhruvāṃ prāṇān evāsya yathāpūrvaṃ kalpayati yajamānadevatyā vai juhūr bhrātṛvyadevatyopabhṛc catur gṛhṇañ juhvāṃ bhūyā ājyaṃ gṛhṇāty aṣṭau gṛhṇann upabhṛti kanīya upastiṃ bhrātṛvyam akṛta //MS_4,1.12//
ātmānaṃ : FN emended. Ed.: ātmāna.
samāhārya : FN Correcturen und Conjecturen zu dem ganzen Werk.

     bahvīr āsādayed yāvatīr vai prokṣaṇīr āsādayati tāvatīr asyāmuṣmiṃl loka āpas tasmād bahvīr āsādyā agner medhyo 'pākrāmat sa kṛṣṇo bhūtvā vanaspatīn prāviśad yad āha kṛṣṇo 'sy ākhareṣṭhā agnaye ghṛtaṃ bhaveti tam eva medham avarunddhe vedir asi barhiṣe tvā juṣṭaṃ prokṣāmīti prajā vai barhiḥ pṛthivī vedir asyāṃ vā etat prajā svagākaroti yad upariṣṭāt prokṣyādhastāt prokṣati tasmād upariṣṭād vṛṣṭād adhastād oṣadhayo jāyante /
     ūrjā pṛthivīṃ yachata / ity asyām ūrjam adhāt tasmād imāṃ prajā upajīvanti viṣṇoḥ stupo 'sīti mukhataḥ prastaraṃ gṛhṇāti mukhyam enaṃ tena śīrṣaṇyaṃ karoti yāvad dhastena paryāpnuyāt tāvantaṃ gṛhṇīyād akṣodhuko yajamāno bhavati nordhvam unmṛjyād yad asya vittaṃ vedyaṃ tat pramṛjyān nāvācīnam avamṛjyād yad enam āgamiṣyat tat pratinudeta na vidhūnuyāt prajāṃ paśūn vidhūnuyād yad upatiṣṭhet tad upasaṃgṛhṇīyād yathāśitāyopacinoty evam eva tad dakṣiṇataḥ śulbaṃ stṛṇāti tasmād dakṣiṇato nīvīr uru prathasvorṇamradam iti prathayaty evainat svāsasthaṃ devebhyā iti devebhya evainat karoti prastaraṃ dhārayan paridhīn paridadhāti svayaṃ vā etad yajamāna ātmānaṃ paridhatte 'hiṃsāyai na purastāt paridadhāty udyan vā asā ādityo rakṣāṃsy apāhatodyann evāsmā asā ādityo rakṣāṃsy apahanty ūrdhve samidhā ādadhāty upariṣṭād asmāt tena rakṣāṃsy apahanti dve ādadhāti mithunatvāya vidhṛtī sthā iti vidhṛtī evaine karoti //

adityās tvopasthe sādayāmi // itīyaṃ vā aditir asyām evainam asīṣadad vasūnāṃ rudrāṇām ādityānāṃ sado 'sīty etā vā etām agre devatām abhyajayaṃs tābhya evainat sadaḥ karoti dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīdety etad vā āsāṃ priyaṃ nāma yad ghṛtavat tad evāvarunddhe tā viṣṇo pāhi pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam iti yathāhaiṣa te bhāgas taṃ rakṣasvety evaṃ vā etad viṣṇum āhaitat tā ājyaṃ tad rakṣasveti vedir devebhyo 'pākrāmat tāṃ devā vedenāvindaṃs tad vedasya vedatvaṃ strī vediḥ pumān vedo yad vedena vediṃ saṃmārṣṭi mithunatvāya saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai taṃ saṃtatam uttare 'rdhamāse 'bhiyajate vanaspatīnāṃ vā eṣa pariveṣṭā yad upaveṣa ṛddhā asya veśā bhavanti ya evaṃ veda purastāt pratyañcam upahanti tasmāt pratīcīnāvasitā veśāḥ sthavimata upahanty anativādina enaṃ veśā bhavanti sarvasmai vai yajñe krīyate sarpo vā upaveṣo valmīka utkaro yad upaveṣam utkara upahanti tasmāt sarpāṇāṃ valmīko gṛhāḥ //MS_4,1.13//
yathāhaiṣa : FN emended. Ed.: yathāhaiṣa.

[Page IV,19]
bhuvanam asi // iti bhūtim āśāste //

viprathasva // iti prathayaty evainad ita indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhyety ato hīndras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //

juhv ehy agniṣ ṭvā hvayati devān yakṣyāvo devayajyāyay upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyāyai // iti na vā ete aviduṣā svādāne iva varuṇapāśān hy ākrāmaty etābhir ene devatābhir ādatte varuṇapāśānām anākramāya viṣṇoḥ kramo 'sīty atikrāmati yajñasyānavakrāmāyordhvo adhvaro divispṛg ahruto yajño yajñapater ity ṛjum ūrdhvam āghāram āghārayati yajñasyāhūrchāyendravānt svavān iti sendraṃ yajñam akṛtātho indriyaṃ tenāvarunddhe //

vasumatas te chāyām upastheṣam // ity agnir vai vasumān agner eva chāyām upatiṣṭhata ṛjum ūrdhvam āghāram āghārayet prāṇo vā āghāraḥ sarvam āyur yajamāna eti yaṃ dviṣyāt tasyāghārya kṛdhu chindyāt prāṇam asya chinatti tājak pramīyate śiro vā etad yajñasya yad āghāra ātmājyaṃ yad āghāram āghāryopabhṛtā samañjyāñ śiro yajñasya prachindyād ājyadhānyā samanakti // samaktam agninā haviḥ samaktaṃ haviṣā ghṛtam // ity ātman yajñasya śiraḥ pratyadhād atho mana eva yajñe pratidadhāti stanaṃ staninīḥ prajā upajīvanti kim astanā iti brahmavādino vadanty aptubhī rihāṇā vyantu vayā ity etad vāva tā upajīvanti vaśā pṛśnir bhūtvā maruto gacheti maruto vai vṛṣṭyā īśate te 'smai vṛṣṭiṃ ninayanti tato no vṛṣṭyāvateti marudbhya eva vṛṣṭiṃ vanute cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti yan me agna ūnaṃ tanvas tan mā āpṛṇety āśiṣam evāśāste //

     yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamānaḥ /
     taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai // iti yajuṣaiva yujyante yajuṣā vimucyante saṃsrāvabhāgāḥ stheṣā bṛhantā iti paridhīn prahṛtyābhijuhoty agnayo vā ete tān prīṇāti tāñ śamayati bhāgadheyena brahmavādino vadanti sa tvā adhvaryuḥ syād yo yato yajñaṃ prayuṅkte tat pratiṣṭhāpayatīti devā gātuvido gātuṃ vittvā gatum ita manasaspate sudhātv imaṃ yajñaṃ divi deveṣu vāte dhāḥ svāhety ato vā adhvaryur yajñaṃ prayuṅkte tad evainaṃ pratiṣṭhāpayati //MS_4,1.14//

prajāpatir vā eka āsīt so 'kāmayata bahuḥ syāṃ prajāyeyeti sa manasātmānam adhyāyat so 'ntarvāṇ abhavat sa vijāyamāno garbheṇātāmyat sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat tasmāt tāntaḥ kṛṣṇaḥ śyāva iva bhavati tasya vā asur evājīvat tenāsunāsurān asṛjata tad asurāṇām asuratvaṃ sa yas tad asurāṇām asuratvaṃ vedāsumān ha bhavati nainam asur jahāti so 'surānt sṛṣṭvā pitevāmanyata tena pitṝn asṛjata tat pitπṇāṃ pitṛtvaṃ sa yas tat pitπṇāṃ pitṛtvaṃ veda piteva ha samānānāṃ bhavati yanty asya pitaro havaṃ tasmai pitṝnt sasṛjānāya divābhavat tena devān asṛjata tad devānāṃ devatvaṃ sa yas tad devānāṃ devatvaṃ veda divā ha vā asmai devatrā bhavati yanty asya devā devahūtiṃ sa devānt sṛṣṭvāmanasyateva tena manuṣyān asṛjata tan manuṣyāṇāṃ manuṣyatvaṃ sa yas tan manuṣyāṇāṃ manuṣyatvaṃ veda manasvān ha bhavati nainaṃ mano jahāty uta yad atīva vadaty ati vā carati tiṣṭhante 'sya manuṣyā manuṣe tato yā yonir udaśiṣyata sā gaur abhavad yonir vai nāmaiṣaitad vā asyāḥ pratyakṣaṃ nāmātho āhuḥ parokṣam iti pra sahasraṃ paśūn āpnoti ya evaṃ veda tasyāṃ vai payaḥ paryapaśyaṃs tāṃ devā aduhra haritena pātreṇāmṛtaṃ duhe 'mṛtaṃ ya evaṃ vedātha pitaro 'duhra rajatena pātreṇa svadhāṃ duhe svadhāṃ ya evaṃ vedātha manuṣyā aduhra dārupātreṇānnaṃ vavṛ duhe 'nnaṃ vavṛ ya evaṃ vedāthāsurā aduhrāyaspātreṇa snavatā surāṃ te 'sravan sravaty asya bhrātṛvyo ya evaṃ veda tasmāt sravatā na hastā avanenijīta na pibed ete vā asyā dohāḥ sarvair evāsyā dohaiḥ sarvaiḥ kāmair bhuṅkte ya evaṃ veda catvāri vai nabhāṃsi devāḥ pitaro manuṣyā asurāḥ sarveṣu ha vā eteṣv ambho nabha iva bhavati ya evaṃ veda tāṃ vā akāmayanta mayi syān mayi syād iti tāṃ devāḥ kāmye // ity āhvayan sā vā enān abhyakāmayatobhaye ha vā enaṃ devamanuṣyā abhikāmayante vārukā enam ārtvijye bhavanti ya evaṃ veda //
manuṣe : FN Correcturen und Conjecturen zu dem ganzen Werk.

śravye // iti manuṣyāḥ sā vā enān aśuśrūṣatobhaye ha vā enaṃ devamanuṣyāḥ śuśrūṣante pūrvāsya janatām āyataḥ kīrtir āgachati ya evaṃ veda //

ilānde // iti pitaras tebhyo vā atiṣṭhata tiṣṭhanty asmin paśavo ya evaṃ vedātha yathāsurā āhvayaṃs tebhyo vā atrasad yaṃ dviṣyāt tasya tathā goṣṭha āhvayet trasanty asmāt paśava etair eva juhuyāt // gonāmaiḥ saṃśṛṅgyā gor mūrdhan paśukāmaḥ //
trasanty : FN Correcturen und Conjecturen zu dem ganzen Werk.

kāmyāyai svāhā śravyāyai svāhelāndāyai svāhā // iti goṣṭho vai nāmaiṣa lakṣmīḥ sve vā etad goṣṭhe yajamāno bhrātṛvyasya paśūn vṛṅkta etair vai te tā avṛñjata tair evainā vṛṅkte saṃśṛṅgī bhavati paśūnāṃ parigṛhītyai yo vai cakṣuṣo vibhaktiṃ veda cakṣuṣmān ha bhavati nainaṃ cakṣur jahāti yad divā paśyāmas tad devānāṃ cakṣuṣā paśyāmo 'sau vā ādityo devānāṃ cakṣuḥ paśyan ha vai devatrā karoti pra devayānaṃ panthāṃ jānāti ya evaṃ veda yaj jyotsnāyāṃ paśyāmas tat pitπṇāṃ cakṣuṣā paśyāmaś candramā vai pitπṇāṃ cakṣur na ha vā enam amuṣmiṃl loke cakṣur jahāti pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda yat tamisnāyāṃ paśyāmas tan manuṣyāṇāṃ cakṣuṣā paśyāma etāvad vāva naḥ svaṃ cakṣur na ha vā enam asmiṃl loke cakṣur jahāti sarvam āyur eti ya evaṃ veda yad agner ante paśyāmas tad asurāṇāṃ cakṣuṣā paśyāma uc ca vā eṣa dīpyate nisvariṣyati dīpyamānaṃ bhrātṛvyasya gṛhād dhared rayim evāsya puṣṭiṃ haraty ā tu sūryasyodetor jāgṛyād yat svapnād ārtim ārchet taj jāgaritavyaṃ rayim eva puṣṭim anujāgarti //MS_4,2.1//
nisvariṣyati : FN Correcturen und Conjecturen zu dem ganzen Werk. Ed.: ni ca riṣyati.
svapnād : FN Correcturen und Conjecturen zu dem ganzen Werk.

yo vā iḍāṃ dhenuṃ veda sarvā ha vā asmai diśo dhenavo bhavanti sarve pratijanā danakāmās tām iṣvāśanīr āmitraśocanir vidāṃcakāra tasmai sarvā diśo dhenavo 'bhavant sarve pratijanā dānakāmās tasmāt sa sarvaiḥ pratijanair vyavahatopajanant sant sarvā hy asmai diśo dhenavo 'bhavant sarve pratijanā dānakāmās tad ya evaṃ veda sarvā evāsmai diśo dhenavo bhavanti sarve pratijanā dānakāmās tasyā vā iyam eva pādo 'ntarikṣaṃ pādo dyauḥ pādaḥ samā pādo 'tho āhuḥ kṛṣiḥ pādā iti tena prati tvadānīṃ tiṣṭhati na tvadānīṃ yadā susasyaṃ bhavaty atha pratitiṣṭhati yadā na sasyaṃ bhavaty atha na pratitiṣṭhati bhavati ha vā asya sasyaṃ nasya sasyaṃ vyṛdhyate ya evaṃ veda tasyā vā ada eva pṛṣṭham antarikṣam ātmeyam uro diśaḥ pārśve samudrau kukṣī asā ādityaḥ śiro 'gnir āsyaṃ vātaḥ prāṇo gāyatry abhidhānī sarvam āyur eti ya evaṃ vedodhar uttaravediḥ pavamāno vatsa eṣa vā enāṃ prastauti prattān ha vā imāṃl lokān duhe ya evaṃ veda bṛhadrathantare dvau stanau vāmadevyaṃ ca yajñāyajñiyaṃ ca dvav oṣadhīr eva devebhyo rathantareṇāduha paśūn bṛhatāpo vāmadevyena yajñaṃ yajñāyajñiyena tad ya evaṃ vedauṣadhīr evāsmai rathantareṇa duhe paśūn bṛhatāpo vāmadevyena yajñaṃ yajñāyajñiyeneḍā vā idaṃ sarvaṃ sa sahasraṃ paśūn prāpa pra sahasraṃ paśūn āpnoti ya evaṃ veda //MS_4,2.2//

yatra prācīnapravaṇaṃ samūlaṃ bhūmyā syāt tad upodaye sūryasya hastā avanijya darbhastamba udaśarāvaṃ ninayet kāmaṃkāmaṃ mā āvartaya // iti kāmenaivāsmai kāmam āvartayati yatkāmo bhavati yo vai kāmaṃ sākṣād veda tājag gha vā enaṃ sa kāmā āgachati yatkāmo bhavati paśuṣu vā asmākaṃ kāmaḥ paśūnām oṣadhīṣv oṣadhīnām apsv oṣadhīr eva kāmena samasrāṭ tā asmai kāmaṃ samardhayanti yatkāmo bhavaty āpa evāsyā vā eṣa vavrir utsṛṣṭaś carati lomaśo lomaśāyās tasmād eṣā śāśvasaty ety agnir hy asyā āsyaṃ vātaḥ prāṇo yatra gobhiḥ saṃgacheta tad brūyāt //
eṣā : FN Ed.: erṣā.

praśastāḥ stha kalyāṇyaḥ // itīyaṃ vā eṣemāṃ vā etat sabhāgayaty atrāsukā asmāt paśavo bhavanti ya evaṃ veda devāś ca vā asurāś cāspardhantāditir deveṣv āsīt kustāsureṣu te devā amanyanta yady abhijeṣyāmaḥ kustāyāḥ śirā āhaniṣyāmā iti yady abhijeṣyāmā ity asurā amanyantādityāḥ śirā āhaniṣyāmā iti tāṃ devā abhijityāghnata yasya vai jitaṃ yasya vijitaṃ tasyaiṣā gṛhe hanyata eṣā vai kṣut kṣudhaṃ vā etad dhate tad ya evaṃ vidvān ekāṣṭakāyāṃ gāṃ hate saṃvatsarāyaiva kṣudhaṃ hate prajāpatir vā eka āsīt so 'kāmayata bahum anu syāṃ prajāyeyeti sa ātmānam aiṭṭa sa mano 'sṛjata tan mana ekadhāsīt tad ātmānam aiṭṭa tad vācam asṛjata sā vāg ekadhāsīt sātmānam aiṭṭa sā virājam asṛjata sā virāḍ ekadhāsīt sātmānam aiṭṭa sā gām asṛjata sā gaur ekadhāsīt sātmānam aiṭṭa seḍām asṛjata seḍaikadhāsīt sātmānam aiṭṭa semān bhogān asṛjata yair asyā idaṃ manuṣyā bhuñjata ete vā asyā bhogāḥ sarvair ekāsyā bhogaiḥ sarvaiḥ kāmair bhuṅkte ya evaṃ veda gaur vai vāg gaur virāḍ gaur iḍā gauḥ khalv eva gaur gaur idaṃ sarvaṃ sarvā ha vā enam etāḥ śrayante ya evaṃ veda yad vai tad ātmānam aiṭṭa seḍābhavat tad iḍāyā idātvaṃ sa yas tad iḍāyā iḍātvaṃ vedeṭṭe ha vai svam ātmānaṃ bhūtyai //MS_4,2.3//

yā rohiṇī tām aruṇā tāṃ gaurī tāṃ babhrūḥ //

tad indrā udājata vasur nāma rūpaṃ paśūnām //

vindate vasu na vasu ruṇaddhi ya evaṃ veda yā śitipṛṣṭhā tāṃ mandis tāṃ menī tāṃ śabalī tāṃ śitibāhus tāṃ śuddhavālā //

tad bṛhaspatir udājateḍā nāma rūpaṃ paśūnām //

bahvīr ha vā enam iḍāḥ śrayante ya evaṃ veda yā pṛṣatī tāṃ piśaṅgī tāṃ sāraṅgī tāṃ kalmāṣī tāṃ pṛśnis tāṃ śvetā //

tan marutā udājanta jyotir nāma rūpaṃ paśūnām //

jyotiṣmān bhavati ya evaṃ veda yā surūpā tāṃ śyātā tāṃ śyenī tāṃ kṛṣṇā //

tat prajāpatir udājatāyur nāma rūpaṃ paśūnām //

āyuṣmān bhavati ya evaṃ veda catasraḥ prathamāś catasra uttamā dviḥ ṣaṇ madhyatas tā dvir daśa daśākṣarā virāḍ vairājāḥ paśavaḥ paśūn evāvarunddhe //

vasvyai hiṃkuru tasyai prastuhi tasyai me 'varuddhyai // iti purastād bahiḥpavamānasya vadet //

iḍāyai hiṃkuru tasyai prastuhi tasyai me 'varuddhyai // iti purastād ājyānāṃ vadet //

jyotiṣe hiṃkuru tasyai prastuhi tasyai me 'varuddhyai // iti purastān mādhyaṃdinasya pavamānasya vadet //

āyuṣe hiṃkuru tasyai prastuhi tasyai me 'varuddhyai // iti purastād ārbhavasya pavamānasya vadet //

yajño vai paśūnām āyatanaṃ sve vā etad āyatane yajamāno bhrātṛvyasya paśūn vṛṅkte 'napakrāmukā asmāt paśavo bhavanti //MS_4,2.4//

vasīyasy ehi śreyasy ehi bhūyasy ehi cittā ehi dadhṛṣy ehīḍā ehi sūnṛtā ehi cid asi manāsi dhīr asi vasvī rantiḥ sumanāḥ //

sūnari viśvā tvā bhūtānuprāṇantu viśvā tvaṃ bhūtānuprāṇa bhūyasy āyur asīṣṭir asi sarūpavarṣā ehi //

     emām anu sarpatemau bhadrau dhuryā abhi /
     nīva śīrṣāṇi mṛḍhvam //

sā naḥ supratūrtiḥ priyā naḥ suhār ṇaḥ priyavanir maghavanir antā ehi juṣṭā ehīdā ehy aditā ehy upahūta upahavaṃ te 'śīya suhavā nā ehi saha rāyaspoṣeṇa devīrdevīr abhi mā nivartadhvam //

syonā syonena ghṛtena mā samukṣata //

     name tad upadambhiṣar dhṛṣir brahmā yad dadau /
     samudrād udajani vaḥ srucā //

vār agre viprasya tiṣṭhati śṛṅgebhir daśabhir diśam //MS_4,2.5//

vasīyasy ehīti brahma vai vasīyo brahma vā etad atyāhvayati śreyasy ehīti kṣatraṃ vai śreyaḥ kṣatraṃ vā etad atyāhvayati bhūyasy ehīti viḍ vai bhūyasī viśaṃ vā etad atyāhvayati cittā ehīti mano vai cittaṃ mano vā etad atyāhvayati dadhṛṣy ehīti vāg vai dadhṛṣi vācaṃ vā etad atyāhvayatīḍā ehīti paśavo vā iḍā paśūn vā etad atyāhvayati sūnṛtā ehīty annaṃ vai sūnṛtānnaṃ vā etad atyāhvayaty etā vai sapta devagavyas tāḥ krīto vaitahotro vidāṃcakāra tābhir adaḥ kurūṇāṃ kaunte paśūn atyāhvayat tāḥ kuravo brāhmaṇeṣv anvaichaṃs tāḥ kumāravatyāśvadakṣiṇā avindan so 'bravīn mā sūrkṣyataitābhir vā aham etā atyāhvayiṣyāmītarābhir itarā yāni khalu vā etāsāṃ priyāṇi dhāmāni tāni krīto na vedeti sa saṃyatte saṃgrāme chadirdarśa etābhir evaitā atyāhvayiṣyāmītarābhir itarā yataratra khalu vā etā atyāhūyante tat paśavo 'bhisaṃkrāmanti yatra paśavas tad devā yatra devās tad indro yatarān vā ete 'bhisaṃkrāmanti te jayanti jayati saṃgrāmam //MS_4,2.6//

sā vai sṛṣṭobhayān devamanuṣyān atyamanyata tāṃ devā darśapūrṇamāsābhyām upaprāstṛṇata tāṃ vā etad āpnuvan yad iḍāṃ tāṃ vā etad āptvā haranto manyante yad iḍām upahvayante yarhi tūṣṇīm upahvayeta tarhy etāḥ sapta vaded yarhy uccais tarhy uttarāḥ sapta dhāmadhām āsāṃ varṇaṃvarṇam upagachaty ā ha vā enam apratikśātaṃ gachati ya evaṃ veda yatra samūlā oṣadhīr upagachet paśūn vā tad etā eva sapta vaded dhāmadhām āsāṃ varṇaṃvarṇam upagachaty ā ha vā enam apratikśātaṃ gachati ya evaṃ veda sapta sthāvīryeṇa yājayed yasya sapta sthavirāś caramā antamā syur vasīyasy ehi śreyasy ehīty etadetad evāsmā atyāhvayati yo vaiśyaḥ śūdro vā bahupuṣṭaḥ syāt tasya gavāṃ sāṇḍaṃ vatsataram apagamayeta //
samūlā : FN emended. Ed.: sa mūlā
sthāvīryeṇa : FN Correcturen und Conjecturen zu dem ganzen Werk.
caramā : FN Correcturen und Conjecturen zu dem ganzen Werk.
apagamayeta : FN emended. Ed.: apamayeta. cf. MānŚS.9.5.5.21.

ilāndāḥ stha // iti ilāndā hi paśavaḥ pūṣṇo nakṣatraṃ poṣayiṣṇu // iti viśyeṣu vā etac carati pūṣṇo nakṣatraṃ poṣayiṣṇu tad evāpadhāpayate tam apākurvīta //

āyur me dā varco me dā rayiṃ me dāḥ puṣṭiṃ me dāḥ // iti rayim evāsya puṣṭiṃ harati tam ito 'bhisṛjyātheto 'tyāhvayed vasīyasy ehi śreyasy ehīty etadetad evāsyā atyāhvayati nāsya kiṃcanodaśiṣad grāmakāmaṃ yājayet sārasvata ṛgbhyāṃ saṃvatsaro vai sarasvān saṃvatsareṇaivāsmai grāmaṃ cyāvayati vasīyasy ehi śreyasy ehīty etadetad evāsyā atyāhvayati paśukāmaṃ yājayet sārasvata ṛgbhyāṃ saṃvatsaro vai sarasvān saṃvatsareṇaivāsmai paśūṃś cyāvayati vasīyasy ehi śreyasy ehīty etadetad evāsmā atyāhvayati sarvāsāṃ dugdhe catuḥśarāvam odanaṃ paced brāhmaṇebhyaḥ paśukāmo yac catuḥśarāvo digbhya evāsmai tena paśūn avarunddhe yad brāhmaṇebhyo brahmaṇas tena na chinnaṃ deyaṃ paśukāma iva hy eṣa vāso hiraṇyaṃ vā deyam ījānasyāsya paśavo bhūyāṃso bhavanti //MS_4,2.7//

prajāpatir vai na vyāharat sa ātmany eva puṇyam āyachad ātmanaḥ puṇyaṃ na niravadad etad vai tad yajur vadan nānyathā brūyāt //

puṇyaṃ praśastam // iti brūyād ātmany eva puṇyaṃ yachaty ātmanaḥ puṇyaṃ na nirvadati yām adānīyāya dadāti tām asya paśavo 'nvapakrāmanti yadi manyetādānīyāyādām ity etad eva yajur vaden name tad upadambhiṣar dhṛṣir brahmā yad dadā iti tad evaitenāpūrayati tad āpyāyayati samudra iva ha vā asya vyacya māno na kṣīyate ya evaṃ veda //
māno : FN Correcturen und Conjecturen zu dem ganzen Werk.

vīravatīr bhūyāsta yā no vīravato 'karta // iti pumāṃsaṃ jātam abhimantrayeta //

bhūyasīr bhūyāsta yā no bhūyaso 'karta // iti striyaṃ jātām //

annādā bhūyāsta ye no 'nnādān akarta // iti balihṛto 'bhimantrayeta //

[Page IV,30]
bhūyāṃso bhūyāsta ye no bhūyaso 'karta // iti sabhāsadaḥ pādau pratyavahared ete vai paśava upopa ha vā enaṃ paśavo yanti nāpayanti ya evaṃ veda //

puṇyā puṇyam asūc citrā citram asūd aiḍo me bhagavo 'janiṣṭhā maitrāvaruṇa ūrjā me bhagavaḥ saha janiṣṭhāḥ saṃvidaṃ me vinda // iti pumāṃsaṃ jātam abhimantrayetorjaivāsmai saha jāyate gachati paśūnāṃ saṃvidam //
aiḍo : FN emended. Ed.: daiḍo

puṇyā puṇyām asūc citrā citrām asūd aiḍī me bhagavaty ajaniṣṭhā maitrāvaruṇī rāyaspoṣeṇa me bhagavatī saha janiṣṭhā jñātraṃ me vinda // iti striyaṃ jātāṃ rāyaspoṣeṇaivāsmai saha jāyate gachati paśūnāṃ jñātraṃ ye prācīnam ekāṣṭakāyā jāyante pūrvasya te sasyasyottamā ye pratīcīnam aparasya te sasyasya prathamās tān ubhayānt sahābhimantrayetobhayān enānt sahāvarunddhe //MS_4,2.8//
aiḍī : FN emended. Ed.: daiḍī

yo vai śaktiṃ veda sa tañ śaknoti yañ śikṣatīyaṃ vai śaktir yo vā asyā bhūyiṣṭhabhāg bhavati sa tañ śaknoti yañ śikṣati bhūyiṣṭhabhāg gha vā asyā bhavati ya evaṃ veda paśavo vai śaktir yo vai paśūnāṃ bhūyiṣṭhabhāg bhavati sa tañ śaknoti yañ śikṣati bhūyiṣṭhabhāg gha vai paśumān bhavati ya evaṃ veda tasyā vrataṃ na hateti brūyāt //

kuruta iti brūyān nāntarvatnīti brūyād vijanyā iti brūyād bhuvanam asi sahasram indrāya tvā sṛmo 'dadāt // iti sṛmo vai nāmāsura āsīt tasyeyaṃ pṛthivī paśubhiḥ pūrṇāsīt tān indro 'vṛṅkta tasmād āhur aindrāḥ paśavā iti yāvatīnām idaṃ karomi bhūyasīnām uttarāṃ samāṃ kriyāsam // iti gavāṃ lakṣma kuryād bhūyasīnām evottarāṃ samāṃ karoti paśavo vai sṛṣṭā ekaikaṃ nakṣatram upātiṣṭhanta tena prājāyanta na bhūmānam agachaṃs tasmād yat kiṃca paśūnāṃ kurvīta tad revatyāṃ kurvītopa hy enaṃ paśavas tiṣṭhanti prāsya paśavo bhavanti ya evaṃ veda yasya dakṣiṇataḥ pratibhinnaṃ dakṣiṇata upāścarat tat tvaṣṭur lakṣma devalakṣmaṃ yajñiyaṃ yajñakāmaḥ kurvītopa hy enaṃ yajño namati yasyobhayataḥ pratibhinnam ubhayata upāścarat tad gāyatraṃ lakṣma paśavyaṃ paśukāmaḥ kurvīta paśumān bhavati yasyobhayataḥ pratibhinnam ubhayata upāścarat tat traiṣṭubhaṃ lakṣma pūtasya rūpaṃ pratiṣṭhākāmaḥ kurvīta gachati pratiṣṭhāṃ vasiṣṭhasya sthūṇākarṇyo vasiṣṭho vai rayim apaśyat tām ātmann adhatta yat sthūṇākarṇīḥ kurute paśuṣv eva rayiṃ dhatte jamadagneḥ karkarikarṇyo jamadagnir vai puṣṭim apaśyat tām ātmann adhatta yat karkarikarṇīḥ kurute paśuṣv eva puṣṭiṃ dhatte 'surāṇāṃ sāsnākṛtyaḥ kṣipraṃ bahvīr bhavanti kṣipraṃ parābhavanty amedhyāḥ karṇāḥ kṣipraṃ bahvīr bhavanti yajñas tv enān anūpanamatīva nirṛtyāḥ chidrakarṇyo yac chidrakarṇīḥ kurvīta nirṛtir asya paśor nigṛhṇīyān na prachindyā karṇyaḥ kāryā na dātrākarṇyaḥ parācīnam iva hi tan nivṛttam agastyasya viṣṭyakarṇyaḥ kaśyapasya kambunyuddhatā indrasyāklastā atho āhuḥ prajāpater ity ubhayaṃ jyeṣṭhalakṣmaṃ jyaiṣṭhyakāmaḥ kurvīta pra samānānāṃ jyaiṣṭhyam āpnoti prajāpatiḥ paśūn asṛjata sa vā asṛg eva nāsṛjatāsṛṣṭaṃ vā etat tad asno 'sṛktvaṃ krūraṃ paśūnāṃ kārṣyā iti vai so 'sṛg nāsṛjata krūraṃ vā eṣa paśūnāṃ kurute yo 'kṣṇute yad akṣitās tenākṣitā atha yad anakṣitā iti śrūyante tenākṣitās tad āhur na vā etam etā amutrāgachanti yā anakṣitā iti tasmād akṣitavyā na tejanenākṣṇuyād vajro vai tejanaṃ yat tejanenākṣṇuyād vajreṇa paśūn arpayen na śyāmenāyasā krūraṃ tad aśāntam ikṣukāṇḍam apsu vāsayitvā tenākṣitavyās tad dhi śivaṃ tañ śāntam atho āhur lohitenāyaseti tad dhi śivaṃ tañ śāntam //MS_4,2.9//
kambunyuddhatās : FN Correcturen und Conjecturen zu dem ganzen Werk.

     iha prajā viśvarūpā ramantām asmin goṣṭhe viśvabhṛto janitrīḥ /
     agniṃ kulāyam abhi saṃviśantīḥ samāsṛjantu payasā ghṛtena //

iti gāḥ sāyam āyatīr abhimantrayetāgnir vā etāsāṃ yonir agniḥ kulāyaṃ sva evainā yonau sve kulāye saṃveśayati nāsya paśavo naktam ārtim ārchanti ya evaṃ veda //

[Page IV,33]
     saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ /
     sam indro yo dhanaṃjayaḥ /
     saṃjagmānā avihrutā asmin goṣṭhe purīṣiṇīḥ /
     svāveśā nā āgata //
pūṣā : FN emended. Ed.: poṣā.

iti gāḥ saṃsṛjed yā asya purā syur yāś cānyato vindeta paśavo vai ghṛtam agnī rudro yaj juhuyād rudrāyāsya paśūn apidadhyāt tat saṃsṛjyā evobhayīr ha bhūyasīr bhavanti saṃ vaḥ sṛjatv aryameti yajño vā aryamā yajñenaivaināḥ saṃsṛjati saṃ pūṣeti puṣṭir vai pūṣā puṣṭyaivaināḥ saṃsṛjati saṃ bṛhaspatir iti brahma vai bṛhaspatir brahmaṇaivaināḥ saṃsṛjati sam indro yo dhanaṃjaya itīndriyaṃ vā indra indriyeṇaivaināḥ saṃsṛjati revatī tantiḥ pṛthivī mātā revatīr āpā oṣadhayaḥ //

tā no hinvantu sātaye dhiye juṣe //

iti tantiṃ vitanuyāt tām anumṛjyāt // rayyā tvā puṣṭyānumārjmi // iti rayyaivaināṃ puṣṭyānumārṣṭi tasyā vrataṃ na riktā syān noparyupari saṃcareyur nābhivarṣen nābhitaped etad vai basto rāmakāyano vidāṃcakāra tantyā vitananaṃ sa sahasraṃ paśūn prāpa pra sahasraṃ paśūn āpnoti ya evaṃ veda //

     pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
     retodhāṃ tvā yaśodhāṃ rāyaspoṣāyotsṛjet //

ity ṛṣabhasya karṇa utsṛjamāno vaded retodhām evainaṃ yaśodhāṃ rāyaspoṣāyotsṛjate yo vaiśyaḥ śūdro vā bahupuṣṭaḥ syāt tasya gavāṃ goṣṭhād ekaviṃśatiṃ śakāny āhṛtyaikaviṃśatim āhutīr juhuyād ekaviṃśatir vai manuṣyalokā manuṣyalokebhya evāsmai paśūn avarunddha etair eva juhuyāt gonāmair agretvaryā gorbhasadi paśukāmo mukhaṃ vā eṣa paśūnāṃ mukhata evāsmai paśūn ninayati //MS_4,2.10//

yāsām indra udājata vasu nāma rūpaṃ paśūnām uṣasaṃ dhāma paśyamānaḥ // tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ // svāhā // iti juhuyāt //

yāsāṃ bṛhaspatir udājateḍā nāma rūpaṃ paśūnāṃ saṃgavaṃ dhāma paśyamānaḥ // tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ // svāhā // iti juhuyāt //

yāsāṃ maruta udājanta jyotir nāma rūpaṃ paśūnāṃ madhyandinaṃ dhāma paśyamānāḥ // tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ // svāhā // iti juhuyāt //

yāsāṃ prajāpatir udājatāyur nāma rūpaṃ paśūnām aparāhṇaṃ dhāma paśyamānaḥ // tāsām ayaṃ yonir ayaṃ goṣṭha iha rayiḥ puṣṭiḥ // svāhā // iti juhuyād etāni vā ahno rūpāṇy eteṣu vā ahno rūpeṣu devāḥ paśūnāṃ rūpāṇy avṛñjata tad eteṣv evāhno rūpeṣu yajamāno bhrātṛvyasya paśūn vṛṅkte ghṛtena juhoti paśavo vai ghṛtaṃ paśubhir eva paśūn vṛṅkte tan na sūrkṣyaṃ prātar evāntargoṣṭhāsu goṣu hotavyaṃ sarvā enāḥ sahāvarunddha etair eva juhuyād goṣv ākṛtāsu yonito vā etat paśūn agrahīd apihīnāḥ paripariṇas kṛṇvanty etair eva juhuyāt saṃgrāme 'thāśvān abhimantrayeta //

mitrabhṛtaḥ kṣatrabhṛtā ojobhṛto balabhṛto vayaṃ jayema vayaṃ sahema vayaṃ bhavema vayaṃ puṣema //

iti jayati saṃgrāmam //

rohiṇīr vo vṛñje gāyatreṇa chandasāruṇā vo vṛñje traiṣṭbhena chandasā gaurīr vo vṛñje jāgatena chandasā babhruvo vo vṛñjā ānuṣṭubhena chandasā garbhān vo vṛñje vṛñje pāṅktena chandasā rūpāṇi vo vṛñje śākvareṇa chandasā sarvān vo vṛñje 'nāptena chandasā tat sapta saptapadā śakvarī śākvarāḥ paśavaḥ paśūn evāvarunddhe gāyatrī prathamā gāyatry uttamā tejo vai gāyatrī brahmavarcasaṃ tejasā ca vāvāsmā etad brahmavarcasena cobhayataḥ paśūn parigṛhṇāti //MS_4,2.11//

prajāpatir vai trīn mahimno 'sṛjatāgniṃ vāyuṃ sūryaṃ te catvāraḥ pitāputrāḥ sattram āsata te svedaṃ samavaukṣaṃs tad abhavat tad vā asyaitan nāmābhūd iti sarvam abhūd iti tad vā asyaite nāmanī krūre aśānte tasmād ete na grahītavye krūre hy ete aśānte prajāpatir vai svāṃ duhitaram abhyakāmayatoṣasaṃ sā rohid abhavat tām ṛśyo bhūtvādhyait tasmā apavratam achadayat tam āyatayābhiparyāvartata tasmād vā abibhet so 'bravīt paśūnāṃ tvā patiṃ karomy atha me mā sthā iti tad vā asyaitan nāma paśupatir iti tam abhyāyatyāvidhyat so 'rodīt tad vā asyaitan nāma rudra iti te vā asyaite nāmanī śive śānte tasmād ete kāmaṃ grahītavye śive hy ete śānte tato yat prathamaṃ retaḥ parāpatat tad agninā paryainddha tad āsām aghnyātvaṃ tato yad atyasravat tad bṛhaspatir upāgṛhṇāt tad āsām usriyātvam aśakāmeti tad āsāṃ śakvarītvaṃ gātum avidāmeti tad āsāṃ gotvam etāni vā āsāṃ nāmāni sarvair evāsāṃ nāmabhiḥ sarvaiḥ kāmair bhuṅkte ya evaṃ veda paśavo vai sṛṣṭā etāni nakṣatrāṇy anvapākrāman paurṇamāsīm aṣṭakām amāvāsyāṃ citrām aśvatthaṃ tasmāt teṣu gaur nāpākṛtyā yām apākuryāt tām asya paśavo 'nvapakrāmeyuḥ //MS_4,2.12//

devā vai sarve sahāntarvanto 'bhavaṃs te sarve saha vyajāyanta tad ekavṛd aśayat saṃvṛttaṃ tad devā itthaṃ cetthaṃ ca vyatyacaraṃs tan mitrāvaruṇā acāyatāṃ syād vai ya enad vikuryād iti tad gāṃ dvipadīm akurutāṃ sā na pratyatiṣṭhat tasyā anyata āhṛtyermau pratyadhattāṃ tasmād etā abaddhā asthan sā catuṣpadī bhūtvā pratyatiṣṭhat prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ veda tasyāṃ vai payaḥ paryapaśyaṃs tāṃ devā aduhra haritena pātreṇa yajñaṃ cāmṛtaṃ ca duhe yajñaṃ cāmṛtaṃ ca ya evaṃ vedātha pitaro 'duhra rajatena pātreṇorjaṃ ca svadhāṃ ca duha ūrjaṃ ca svadhāṃ ca ya evaṃ vedātha manuṣyā aduhra dārupātreṇānnaṃ ca prajāṃ ca duhe 'nnaṃ ca prajāṃ ca ya evaṃ vedāthā ṛṣayo 'duhra camasena chandāṃsi ca paśūṃs ca duhe chandāṃsi ca paśūṃśca ya evaṃ vedātha gandharvāpsaraso 'duhra puṣkaraparṇena puṇyaṃ gandhaṃ duhe puṇyaṃ gandhaṃ ya evaṃ vedātha sarpā aduhrālāpunā viṣaṃ duhe bhrātṛvyāya viṣaṃ ya evaṃ vedāthāsurā aduhrāyaspātreṇa sravatā bhūtiṃ ca parābhūtiṃ ca duhe bhrātṛvyāyābhūtiṃ ca parābhūtiṃ ca ya evaṃ veda tāṃ vā indro 'nayaivopāsīdatedaṃ sarvam aduhad yad idaṃ kiṃca tāṃ dugdhvā pratyanudata sā pratinuttā kumanā atiṣṭhad dhyāyantī tāṃ prajāpatir acāyad dhyāyati vā iti so 'bravīt kiṃ dhyāyasīti sābravīd ye mādhukṣata te mā pratyanudanteti so 'bravīn mā sūrkṣas tathā vai tvā karṣyāmi yathobhayeṣāṃ devamanuṣyāṇāṃ priyā bhaviṣyasīti tasyā ghṛtaṃ padbhyo 'kṣarat tasya ghṛtasyādāya mukhaṃ vyamārṭ //

ubhayeṣāṃ tvā devamanuṣyāṇāṃ priyāṃ karomi // iti tasmād eṣobhayeṣāṃ devamanuṣyāṇāṃ priyaitenaiva śrotriyasya mukhaṃ vimṛjyād ubhaye hy etaṃ devamanuṣyā vidur etena kumāryā etena patikāmāyā etad vai govarcasaṃ na sarvasmā iva kuryād yasmai tu kuryāt tejasvī syāt //MS_4,2.13//

yo lalāmaḥ śitipāñ śitikakuñ śitibhasañ śitivālaḥ sāśāriḥ sāmaktāṣṭayūthā prāṣṭau yūthāny āpnoti yasya tādṛṅṅ ṛṣabho bhavati yasya vālatuṣaḥ pratiṣṭhitaḥ sā pratiṣṭhitā prati prajayā ca paśubhiś ca tiṣṭhati yasya tādṛṅṅ ṛṣabho bhavati yaḥ samantaḥ śitibāhuḥ sā samantā samantaḥ prajayā ca paśubhiś ca bhavati yasya tādṛṅṅ ṛṣabho bhavati yaḥ śitipṛṣṭhaḥ sā tantiḥ paśumān bhavati yasya tādṛṅṅ ṛṣabho bhavaty atha yasyaikarūpasya sato lakṣma bhavati sādārasṛn nāsyāmitro gā vidhāvati yasya tādṛṅṅ ṛṣabho bhavati yājalomnī sā poṣayiṣṇur ajā iva prajāyante yasya tādṛṅṅ ṛṣabho bhavati yā śyāmā sā poṣayiṣṇuḥ kṣipraṃ bahvīr bhavanty apaniṣādukās tu yāruṇā sā poṣayiṣṇuḥ kṣipraṃ bahvīr bhavanti himeravas tu yā śvetā sā poṣayiṣṇuḥ kṣipraṃ bahvīr bhavanti duścarmāṇas tu nāñjiḥ kāryo na pṛśnir amithunaṃ tad atho vyāghrarūpaṃ vai pṛśnir bibhyaty asmāt paśavaḥ kanīyāṃso 'sya paśavo bhavanti yasya tādṛṅṅ ṛṣabho bhavati tad āhur bījam evotsṛjyam ity etad vā āsāṃ bījaṃ yad rohitaṃ rūpaṃ paśumān bhavati yasya tādṛṅṅ ṛṣabho bhavati yo dhūmras tāmradhūmraḥ sa prajāpatiḥ pra prajayā ca paśubhiś ca jāyate yasya tādṛṅṅ ṛṣabho bhavati yasya lomaśā kakut sa stambī stambīva prajayā ca paśubhiś ca bhavati yasya tādṛṅṅ ṛṣabho bhavati yasyordhvā kakut tā ūrdhvā āpyāyanta ūrdhvā asya paśavā āpyāyante yasya tādṛṅṅ ṛṣabho bhavati yasya dakṣiṇataḥ pannaṃ sā pāpī sā sravanty atha yasya savyata unnataṃ sā puṇyā sopāharantī yā utpṛṣṭis tā ūrdhvā āpyāyanta ūrdhvā asya paśavā āpyāyante yasya tādṛṅṅ ṛṣabho bhavati yasya savyataḥ pannaṃ sā pāpī sā sravanty atha yasya dakṣiṇata unnataṃ sā puṇyā sopāharantī yā savyasācinī sā puṇyā sopāharantī yā saṃśṛṅgī sā goṣṭhas tāṃ na prachindyād anusṛṣṭasya goṣu syātām etau vai paśūnām askannaṃ havir askannam asya havir bhavati yasyānusṛṣṭir goṣu bhavaty ukṣā cāsya vehac ca goṣu syātām etau vai paśūnām ūrjaṃ bibhṛto 'kṣodhukā asya paśavo bhavanti yasyokṣā ca vehac ca goṣu bhavataḥ //MS_4,2.14//

[Page IV,39]
arātīyanti vā anye puruṣāya nānye ye 'rātīyanti sā nirṛtir ye nārātīyanti sānumatis tebhya ubhayebhyaḥ saha nirvapanty ubhau saha śṛtau kurvanti nairṛtena pūrveṇa pracaranti dakṣiṇā paretya svakṛtā iriṇa etad vai nirṛtigṛhītaṃ pṛthivyā nirṛtigṛhīta eva nirṛtiṃ niravadayata ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti juṣāṇā nirṛtir vetu svāhā vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇety etad dhi nirṛtyā rūpam ardhaṃ vai puruṣasya nirṛtigṛhītam ardham anirṛtigṛhītaṃ yan nirṛtigṛhītaṃ tad evāsmāt tena niravadayate punar etyānumatyā aṣṭākapālena pracaranti nirṛtim eva niravadāyeyaṃ vā anumatir vāg vay anumatam evainaṃ savam ākramayaty aṣṭākapālo bhavati gāyatrī hīyaṃ gāyatrī vāg dhenur dakṣiṇaitad dhy anumatyā rūpam atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyād idam amuṣyāmuṣyāyaṇasya kṣetriyam avayajā iti tat punar apidadhātīdam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti kṣetriyaṃ vā etaṃ gṛhṇāti ye cainam anv iyaṃ kṣetrasya patny asyām eva kṣetriyam avayajyāthainaṃ savam ākramayati śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte carur ity ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs tebhya eva procya svargaṃ lokam ety ādityā vā asmiṃl loka ṛddhā ādityā amuṣminn ubhayor eva lokayor ṛdhnoti varo dakṣiṇā vareṇaiva svargaṃ lokam abhyārohati śvo bhūta āgnāvaiṣṇava ekādaśakapālā ity agnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdhāgnir vai yajñasyānto 'vastād viṣṇuḥ parastād ubhayata eva yajñasyāntā udagrahīd ubhayata eva yajñasyāntā udgṛhya yathotsaṅga āvapetaivaṃ vā etad yajñam āvapate tasya yathākāmaṃ nirvapamāṇa ety anaḍvān vāmano dakṣiṇā yad vahī tenāgneyo yad vāmanas tena vaiṣṇavo rūpeṇaivainaṃ samardhayati śvo bhūte 'gnīṣomīyā ekādaśakapālā ity agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan vṛtraṃ khalu vā eṣa hanti yo rājasūyenābhiṣiñcate tad vārtraghnam evaitad dhiraṇyaṃ dakṣiṇā satyaṃ vai hiraṇyaṃ satyenaiva hanti śvo bhūta aindrāgna ekādaśakapālā ity agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan sa ojasā vīryeṇa vyārdhyata sa etam aindrāgnam apaśyat tenaujo vīryam ātmann adhattaujasā vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcata ojo vīryam indrāgnī ojasaivainaṃ vīryeṇa samardhayato 'naḍvān ṛṣabho dakṣiṇā yad vahī tenāgneyo yan muṣkaras tenaindro rūpeṇaivainaṃ samardhayati śvo bhūta āgneyo 'ṣṭākapālo māhendraṃ dadhīty ṛddhyā evāgneya indro vai vṛtram ahan so 'nyān devān atyamanyata sa mahendro 'bhavat sa etam uddhāram udaharad vṛtraṃ hatvā tad uddhāra evāsyaiṣa bhāga eva tasmād rājā saṃgrāmaṃ jitvodājam udajayat payasā vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate yat payaḥ payasaivainaṃ samardhayatīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate yad aindram indriyeṇaivainaṃ vīryeṇa samardhayati devatābhir vā eṣa vyṛdhyate yo rājasūyenābhiṣiñcate sarvadevatyaṃ vai vāso yad vāsaḥ kṣaumaṃ dakṣiṇā devatābhir evainaṃ samardhayati //MS_4,3.1//
vai : FN emended. Ed.: vā

[Page IV,41]
devā oṣadhīṣu pakvāsv ājim ayuḥ sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti so 'bravīd yataro nau pūrva ujjayet tan nau saheti tā agnir udajayat tad indro 'nūdajayat tasmād aindrāgnam atho āhur āgnendraṃ kāryam ity agnir hi tā agra udajayat tad ujjityā evāgrāyaṇo dvādaśakapālo bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād dhi tad adhy abhavat saptadaśa sāmidhenīḥ kāryāḥ pañca ṛtavo dvādaśa māsā eṣa saṃvatsaraḥ saṃvatsarād dhi tad adhi bhavaty ekā vai tarhi yavasya muṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya tad viśve devā abruvan vayaṃ va etat prathayiṣyāmo bhāgo no 'stv iti tad viśve devā aprathayaṃs tad bhūmna eva vaiśvadevo 'tho prathayaty evaitena payasi syād vaiśvadevo vaiśvadevaṃ hi payo 'tha vā iyam abravīn mayi vā etad adhy asau vṛṣṭyā pacati naitad ito 'dhy ujjeṣyatha bhāgo nā astv iti tad ābhyāṃ vāvaiṣa bhāgaḥ kriyata ujjityay atho pratiṣṭhityā eva yad dyāvāpṛthivīyaḥ saumīr vā oṣadhayaḥ somā oṣadhīnām adhirājas tasya vā eṣa bhāgo yad akṛṣṭapacyaṃ tad uddhāra evāsyaiṣa bhāga eva tasmād rājā saṃgrāmaṃ jitvodājam udajate grāmyā vā anyā oṣadhaya āraṇyā anyās tā evāsyaitenobhayīr aveṣṭā bhavanti yāḥ phālakṛṣṭās tāsām etenāgrāyaṇaṃ karoti yā āraṇyās tāsām uttareṇānīto vā eṣa devānāṃ ya āhitāgnir yad akṛtvāgrāyaṇaṃ navasyāśnīyād devānāṃ bhāgaṃ pratikḷptam aśnīyād ārtim ārchet sarvebhyo vā eṣo 'nyebhyo 'bhiṣicyate yo rājasūya āgrāyaṇo 'nnādyasyāvaruddhyai vatsaḥ prathamajo dakṣiṇā reta iva hy eṣo 'prajātaḥ prajātyai //MS_4,3.2//

[Page IV,42]
athaitāni cāturmāsyāni saṃvatsaraṃ vai cāturmāsyāni parījyante saṃvatsarād evaināny adhy āptvāvarunddha utsannayajño vā eṣa saṃvatsarād vā adhy utsannayajño 'varudhyate saṃvatsarād evainam adhy āptvāvarunddhe paśavo vā ete cāturmāsyebhyo 'dhy atiricyate yañ śunāsīryaṃ tān evāpnoti varṣya udake yajetaitad dhi paśūnāṃ nediṣṭham athaitāni pañca havīṃṣi saṃtatyai grāmakāmo yajeta vāyur vā imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate yad vāyave vāyur evāsmai nasyotāṃ viśaṃ ninayaty annakāmo yajeta saṃvatsaro vā indraḥ śunāsīraḥ saṃvatsaro 'nnādyasya pradātā tam eva bhāgadheyenopāsarat so 'smā annādyaṃ prayachati varṣya udake yajetaitad dhy annādyasya nediṣṭaṃ vṛṣṭikāmo yajeta vāyur vā ime samīrayati sa āpyāyayati tato varṣati saṃvatsaro vā indraḥ śunāsīraḥ saṃvatsaram anuvarṣati //MS_4,3.3//

devāś ca vā asurāś cāspardhanta sa vṛtra indram abravīt tvaṃ devānāṃ śreṣṭho 'sy aham asurāṇāṃ saṃśaknavāva mā nā anyo 'nyaṃ vadhīd iti tau vai samāmetām anabhidrohāya te devā vṛtram amanyantāyaṃ vāvedaṃ bhaviṣyatīti ta indra aichan hanāmemam iti so 'bravīt saṃdhā vai me saṃhitān abhidrohāyeti tam agnir abravīd aham eva tvetaḥ pāsyāmīti pṛthivyā aham antarikṣād iti varuṇo 'haṃ diva iti rudras tato vai devā vṛtram aghnan vṛtraṃ khalu vā eṣa hanti yo rājasūyenābhiṣiñcate tad vārtraghnam evaitad devāś ca vā asurāś ca samayatanta tān agnis tredhātmānaṃ kṛtvā pratyayatata agnir evāsmiṃl loke bhūtvā varuṇo 'ntarikṣe rudro divi sa indro 'manyatāyaṃ vāvedaṃ bhaviṣyatīti so 'bravīd ahaṃ viśvābhyā āśābhyā iti tato vā ajayaṃs taj jityā evaitad etenaiva yājayet saṃgrāme jayati saṃgrāmam etenaiva yājayed bhrātṛvyavantaṃ yo vāsya priyaḥ syāt taṃ bhavaty ātmanā parāsya bhrātṛvyo bhavati yad vai tad indras turīya upasamapadyata tasmād indraturīyaṃ dhenur anaḍvāhī dakṣiṇā yad vahinī tenāgneyī yad dhenuḥ satī dāntā tena vāruṇī yad gaus tena raudrī yat payas tenaindrī rūpair evaināṃ samardhayatīndro vai namuciṃ nālabhata sa raśmīn kulāyaṃ kṛtvānvārohad amum ādityaṃ taṃ vā anvamantrayata sakhāyā asāveti so 'bravīn nāhaṃ haniṣyāmīti so 'bravīt saṃdhāṃ te saṃdadhai yathā tvā na divā hanāni na naktaṃ na śuṣkeṇa nārdreṇeti tasya vā upodaye sūryasya nīhāraṃ saṃtatyāpāṃ phenena śiro 'chinat tad vā enam anvavartata mitradrug asīti pāpmā vai namuceḥ śiraḥ pāpmā vā enaṃ tad anvavartata pāpmānaṃ vai sa tenāpāhata tat pāpmānam evaitenāpahate 'pāṃ nyayanād apāmārgān āharanty āpo vai rakṣoghnīr apo rakṣāṃsi na taranti rakṣasām apahatyai varo dakṣiṇā vareṇaiva varaṃ spṛṇoty ātmā hi vara ātmānaṃ hi tasya tad anvavartata ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu te naḥ pāntu tebhyaḥ svāhety etaddevatyā vā imā diśo yathādevataṃ vā etad ābhyo digbhyo 'dhi rakṣāṃsy apahanty anuparikrāmaṃ juhoti sarvābhya eva digbhyo 'dhi rakṣāṃsy apahantīdam ahaṃ rakṣobhiḥ samūhāmy agne saṃdaha rakṣaḥ saṃdagdhaṃ rakṣā ity āha rakṣasāṃ dhvarāyai rakṣasām antarityay atha yat punaḥ samūhya juhoti yābhya eva digbhyo 'dhi rakṣāṃsy apāvadhīt tā bhāginīḥ karoty ahiṃsāyai rathaḥ pañcavāhī dakṣiṇā pañca diśaḥ pañca devatāḥ samṛddhyai //MS_4,3.4//
asurāṇāṃ : ⟨ asurāṇām
asurāṇāṃ : FN emended. Ed.: asurāṇaṃ.
vadhīd : FN emended. Ed.: 'vadhīd.

somenejānaṃ yājayet saṃvatsaraṃ vā etasya chandāṃsi yātayāmāni bhavanti yaḥ somena yajate chandāṃsi vai devikāś chandāṃsi vāvāsmā etad ayātayāmāni punaryāmāṇi karoti rājasūyenābhiṣiṣicānaṃ yājayet paṣṭhauhī dakṣiṇāśāṃ vā eṣa upābhiṣiñcata āśā paṣṭhauhy āśām evāsmā akaḥ paśukāmaṃ yājayec chandāṃsi vai devikāḥ paśavaś chandāṃsi gāyatry anumatis triṣṭub rākā jagatī sinīvālī kuhūr anuṣṭub dhātā vaṣaṭkāro yā pūrvā paurṇamāsī sānumatir yottarā sā rākā yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūś candramā eva dhātā yad dve avare dve pare tan mithunaṃ yat pūryate 'nyāṃ nānyāṃ tan mithunaṃ yat paśyanty anyāṃ nānyāṃ tan mithunaṃ yad amāvāsyāyā adhi candramāḥ prajāyate tan mithunaṃ tasmād evāsmai mithunāt paśūn prajanayati prajākāmaṃ yājayed dhātāram uttamaṃ kuryāt striyo vai devikāḥ pumān dhātā parācīr vai prajā reto dadhate parācīṣv evāsu reto dadhāti tad āhur na vai tena parādhatte yad antarā pravīyatā iti vyavadadhyād dhātāraṃ madhyataḥ sarvā evainā vṛṣamodinīḥ karoti tad āhur jāyata eva paścāccara iva tu bhavati strībhyo hy enaṃ paścāt pariṇayantīti sa yadā jāyetātha dhātre purastān nirvaped agraṃ vai dhātāgram evainaṃ pariṇayati //MS_4,3.5//

[Page IV,45]
āmayāvinaṃ yājayed dhātāraṃ madhyataḥ kuryāt saṃvatsaro vai dhātā saṃvatsaro hi vā etasya mugdho 'thaitasyāmayati saṃvatsaraṃ vāvāsmā etan madhyato 'cīkḷpad athainam etasmān mithunāt prajanayatīśvarāṇi vā etam etāni chandāṃsy ṛte paśor aśāntāni nirmṛjaḥ paśur apy ālabhyaḥ śāntyā anirmārgāyaite vai paśavo yad vrīhayaś ca yavāś ca yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate śāntyā anirmārgāya vīrasthā vā anye paśavo 'vīrasthā anye ye purastātpuroḍāśās te vīrasthā ye paścātpuroḍāśās te 'vīrasthā ye purastātpuroḍāśā bhuñjatas ta upatiṣṭhante prajāpatiṃ hy ete pratiṣṭhām abhyasṛjyanta ye paścātpuroḍāśāḥ parā te bhavanti yāsu sthālīṣu somāḥ syus te caravaḥ syuḥ somo vai retodhāḥ prajananāya sarvavedasenejānaṃ yājayet paśubhir vā eṣa vyṛdhyate yaḥ sarvaṃ dadāty atra vā eṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati yatraivainān vibhajati tata enān punar avarunddhe ya eva kaś ca somena yajeta taṃ yājayet saṃvatsaraṃ vā etasya chandāṃsi yātayāmāni bhavanti yaḥ somena yajate chandāṃsi vai devikāś chandāṃsi vāvāsmā etad ayātayāmāni punaryāmāṇi karoti //MS_4,3.6//

athaitat triṣaṃyuktaṃ yat pūrvaṃ triṣaṃyuktam ita evāsmai tenordhvān imāṃl lokān dādhāra yad uttaraṃ triṣaṃyuktam amuta evāsmai tenārvāca imāṃl lokān dādhāra tad eṣāṃ vāvaite lokānāṃ vidhṛtyai yat pūrvaṃ triṣaṃyuktaṃ vīrajananaṃ tad yad uttaraṃ paśujananaṃ tad yat pūrvaṃ triṣaṃyuktaṃ vīrān evāsmai tena janayati yad uttaraṃ paśūṃs tena yat pūrvaṃ triṣaṃyuktaṃ reta eva tena dadhāti yad uttaraṃ pra tena janayati yat pūrvaṃ triṣaṃyuktaṃ tena yajñakāmo yajetāgnir vai sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdhaindro vai yajño viṣṇur yajñas tad yajñasyaivaiṣa ārambho 'tha yad vaiṣṇavo viṣṇur vai yajño yajña eva pratitiṣṭhati yad uttaraṃ triṣaṃyuktaṃ tena paśukāmo yajeta somo vai retodhāḥ pūṣā paśūnāṃ prajanayitā soma evāsmai reto dadhāti pūṣā paśūn prajanayatīndriyeṇa vai paśavaḥ prajāyante pūṣā prajanayatīndriyeṇaivāsmai pūṣā paśūn prajanayaty atha yat pauṣṇaḥ paśavo vai pūṣā paśuṣv eva pratitiṣṭhaty athaitad vaiśvānaravāruṇaṃ saṃvatsaro vā agnir vaiśvānaras tasya vā ete svā yad ṛtavas teṣāṃ vā eṣo 'bhiṣikto rājābhiṣikto vai devānāṃ varuṇa etau vai devānāṃ sūtav etau savapatī etau savasyeśāte tā enaṃ suvāte yāvanto vā etasya svā anukā vai ta etam anukā devā varuṇaṃ yāvanta evāsya svās tān asmā anukān avivādinaḥ karotīyāṃś carur bhavaty etāvān vā ātmā yāvān evāsyātmā taṃ varuṇān muktvā saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsara evainaṃ pratiṣṭhāpayati saṃvatsarāyuṣam enaṃ karoti tasmād rājasūyābhiṣiktasya jarasā dantā avaśīyante saṃvatsare hy enaṃ pratiṣṭhāpayati saṃvatsarāyuṣam enaṃ karoti yo jyogāmayāvī syāt tam etena yājayed varuṇena hi vā eṣa pāpmanā gṛhīto 'thaitasya jyog āmayati yad vāruṇo varuṇād evainaṃ tena muñcatīyāṃś carur bhavaty etāvān vā ātmā yāvān evāsyātmā taṃ varuṇān muktvā saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsara evainaṃ pratiṣṭhāpayati saṃvatsarāyuṣam enaṃ karoti //MS_4,3.7//

athaite ratninaḥ kṣatrasya vā etāny aṅgāni yasya vā etāny ojasvīni bhavanti tad rāṣṭram ojasvī bhavati tāny evāsyaujasvīni karoti kṣatrasya vā etāny aṅgāni yasya vā etāni tejasvīni bhavanti tad rāṣṭraṃ tejasvī bhavati tāny evāsya brahmaṇā tejasvīni karoti bārhaspatyaś carur brahmaṇo gṛha iti brahma vai bṛhaspatir bṛhaspatipurohita khalu vai rāṣṭram ṛdhnoti brahma vā etat purastād rāṣṭrasyātyauhīd atho brahmaṇa eva rāṣṭram anukaṃ karoty aindra ekādaśakapālo rājño gṛha itīndriyaṃ vā indra indriya eva pratitiṣṭhaty ādityaś carur mahiṣyā gṛha itīyaṃ vā aditir asyā evainaṃ mātrāṃ gamayatīmām evainaṃ prajābhya upajīvanīyaṃ karoti dhenur dakṣiṇaitad dhy adityā rūpaṃ nairṛtaś carur nakhāvapūtānāṃ parivṛktyā gṛha iti nirṛtigṛhītā hi vā eṣāthaitāṃ parivṛñjanti nirṛtim eva niravadāyeyaṃ vā anumatir asyā evainaṃ mātrāṃ gamayatīmām evainaṃ prajābhya upajīvanīyaṃ karoti śyenī vaṇḍāpasphurā dakṣiṇaitad dhi nirṛtyā rūpam āgneyo 'ṣṭākapālaḥ senānyo gṛha ity agnir vai sarvā devatā devatābhir evāsya senāmukhaṃ jityai saṃśyati hiraṇyaṃ dakṣiṇā satyaṃ vai hiraṇyaṃ satyenaiva jayaty āśvino dvikapālaḥ saṃgrahītur gṛha iti rathareṣam evāsmāt tena niravadayate savatyau dakṣiṇeti savatyā iva hi savyasthasārathī ratham abhi sāvitro 'ṣṭākapālaḥ kṣattur gṛhe prasūtyay atho saviteva hy eṣa prajābhyaḥ prasuvati vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛha iti sūtamukhā vai viṭ kṣatram upatiṣṭhate sūtamukhāṃ vāvāsmā etad viśaṃ mukhato 'nnādyāyopadadhāti pauṣṇaś carur bhāgadughasya gṛha iti puṣṭir vai pūṣā puṣṭim evāsya bhāge dadhāti vaiṣṇavas trikapālas takṣarathakārayor gṛha iti viṣṇur vai yajño yajña eva pratitiṣṭhati raudro gāvīdhukaś carur akṣāvāpasya gṛhe govikartasya cety antata evāsmāt tena rudraṃ niravadayate 'tho rudra iva hy etau paśū abhimanyate ekādaśa vā etāni havīṃṣy ekādaśākṣarā triṣṭub vīryaṃ triṣṭub vīrya eva pratitiṣṭhati nānā vā eta eteṣām āśiṣo 'varundhate yat saha nirvapeyur aratninaḥ syur aindra ekādaśakapālo rājño gṛha itīndriyaṃ vā indra ekadhā vā etad yajamāne yajñasyāśīḥ pratitiṣṭhaty aindro hi yajamānaḥ //MS_4,3.8//
abhimanyate : FN Correcturen und Conjecturen zu dem ganzen Werk.

indrāyāṃhomucā ekādaśakapālaṃ nirvaped yad eva kiṃcārvācīnaṃ janitor enaḥ karoti tata enam aṃhomuṅ muñcatīndrāya sutrāmṇā ekādaśakapālaṃ ya evopavādī yo 'bhidāsati tata enaṃ sutrāmā trāyate 'thaitan maitrābārhaspatyaṃ satyaṃ vai mitro brahma bṛhaspatiḥ satyaṃ caiva brahma cālabhya dīkṣate kṣatraṃ vai mitro brahma bṛhaspatiḥ kṣatraṃ caiva brahma cālabhya dīkṣate yasya rāṣṭraṃ śithiram iva syāt tam etena yājayen maitrābārhaspatyena kṣatraṃ vai mitro brahma bṛhaspatir brahmaṇi vā etat kṣatraṃ pratiṣṭhāpayati draḍhimne 'śithiratvāyāthaite devasva ete vai devānāṃ sūtā ete savapataya ete savasyeśate ta enaṃ suvate tasmād vā etam āhuḥ pūrvedyur vā eṣa sūyate 'bhitaś ca sicyatā ity athaiṣa māruta ekaviṃśatikapālas trir vai saptasapta maruto viṇ maruto viśo vā etan madhyataḥ sūyate tasmād vā eṣa viśaḥ priyo viśo hi madhyataḥ sūyate varuṇasya vā abhiṣicyamānasyendriyaṃ vīryam apākrāmat tat tredhābhavad bhṛgus tṛtīyam abhavac chrāyantīyaṃ tṛtīyaṃ sarasvatīṃ tṛtīyaṃ prāviśad yad bhārgavo hotā bhavati śrāyantīyaṃ brahmasāmaṃ sārasvatīr āpas tad evendriyaṃ vīryaṃ teja āpnoti vācā vā etam abhiṣiñcanti yam abhiṣiñcanti vāk sarasvatī sārasvatīr āpo yat sārasvatībhiḥ sūyate yāvaty eva vāk tayā sūyate //MS_4,3.9//

apāṃ vā etāni citrāṇy apāṃ vā etac citrāṇi saṃbharanty apām enaṃ citrair abhiṣiñcanti citram asmin dadhati tasmād vā eṣo 'bhiṣiktaś citraṃ rājeti śrūyate 'pāṃ hy enaṃ citrair abhiṣiñcanti citram asmin dadhati yathā vā idaṃ madhukṛto madhu saṃbharanty evaṃ vā etad apām oṣadhīnāṃ rasaṃ saṃbharanty apām enam oṣadhīnāṃ rasenābhiṣiñcanti rasam asmin dadhati tasmād vā etam āhur asī rājā puṇyā ity apāṃ hy enam oṣadhīnāṃ rasenābhiṣiñcanti rasam asmin dadhati varuṇasavo vā eṣa vāruṇīr āpo yad adbhir abhiṣiñcati varuṇam evainam akar viṣuvān vai sarasvatī sārasvatīr āpo yat sārasvatībhiḥ sūyate viṣuvān bhavati ṣoḍaśa grahā gṛhyante ṣoḍaśa homā hūyante tad dvātriṃśad dvātriṃśadakṣarānuṣṭub yāvaty eva vāk tayā sūyate //MS_4,3.10//

pratīpam anya ūrmir yudhyaty anvīpam anyo mithunatvāya yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā vā eṣa vīryeṇa pratīpaṃ yudhyaty ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāty atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayaty atha yan nadīpater apāṃ vā etan mithunam apāṃ vā etan mithunena rāṣṭre mithunaṃ dadhāty atha yad aprahāvarīṇāṃ madhyameṣṭheyaṃ tenāvarunddhe 'tha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayaty atha yā āpo 'ñśerā ojasā vā etā vīryeṇāpo 'ñśerā ojasā vā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāty atha yat kūpyānām ubhayīs tenāpo 'varunddhe yāś ca samudriyā yāś cāsamudriyā īśvarā vā etam etā srotasyā āpo 'śāntā nirmṛjo yat sthāvarāṇāṃ gṛhṇāti śāntyā anirmārgāya yā ātapati varṣati yāś ca paridadṛśre tā āpo brahmavarcasyās tābhī rāṣṭre brahmavarcasaṃ dadhāty atha yad dhrādunīnāṃ viśas tena vīryam avarunddhe 'tha yat puṣpāṇām āraṇyaṃ tenātha yad ulbyānāṃ vajro vai paśavo vajrā ulbyā vajreṇa vā etad rāṣṭre vajraṃ dadhāty atha yat payasaḥ payasā vā etad rāṣṭre payo dadhāty atha yad ghṛtasyaitā vā āpo 'nādhṛṣyās tābhī rāṣṭram anādhṛṣyaṃ karoty atha yan madhor apāṃ vā eṣa oṣadhīnāṃ raso 'pāṃ vā etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti ṣoḍaśa vā ete grahāḥ prājāpatyāḥ samānītaḥ saptadaśaḥ prajāpatiḥ saptadaśaḥ prajāpatim evāpnoti //MS_4,4.1//

devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānā ity etā hi kṣatrasya vantrīr anādhṛṣṭāḥ sīdatorjasvatīr mahi varcaḥ kṣatriyāya dadhatīr ity etā hi kṣatrasya dhātrīr anibhṛṣṭam asīty anibhṛṣṭaṃ hy eva rāṣṭram akas tapojā iti tapojā hi rāṣṭraṃ somasya dātram iti somasya hy etad dātraṃ śukrā vaḥ śukreṇa punāmi candrā vaś candreṇa punāmīty āyur vai hiraṇyam āyuṣyā evainā akar varco vai hiraṇyaṃ varcasyā evainā akar devo vaḥ savitā punātv achidreṇa pavitreṇety etad vā achidraṃ pavitraṃ yat sūryasa raśmayo 'chidreṇaivaināḥ pavitreṇa punāti svāhā rājasūyā iti rājasūyā hy etāḥ sadhamādo dyumnyā ūrjā ekā iti vyānayati vāruṇyā vāruṇīr hy āpaḥ svayaiva devatayā rudra yat te giriparaṃ nāmeti rudram evāsmāt tena niravadayate tasmin hutam asi yameṣṭam asi svāheti mṛtyur vai yamo mṛtyum evāsmāt tena niravadayate somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv ity ete vai devā dharmadhṛto yad ime prāṇā yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syur atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti parṇasya vā agre 'nte brahma samavadanta tad vāva suśravā yat tad aśṛṇot parṇamayenābhiṣiñcati brahmābhiṣiñcati brahmavarcasenaivainam abhiṣiñcaty atho brahma vai brahmā brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyo viśo vīryam apākrāmat tad aśvatthaṃ prāviśat sa tena vīryeṇa bharbharābhavat tad viśa evaitena vīryam avarunddha audumbareṇa bhrātṛvya ūrg vā udumbarā ūrjaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte yo janyo mitraṃ sa naiyagrodhena mitreṇa vai kṣatraṃ vyavatatam avarodhair nyagrodho mitreṇa vā etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //MS_4,4.2//
śukrā : FN emended. Ed.: śrukrā. cf.2.6.8:68.12
svāheti : FN emended. Ed.: svāhesi.

kṣatrasya yonir asi kṣatrasyolbam asi kṣatrasya nābhir asītīndro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaraṃ nābhir uṣṇīṣaḥ sūtavaśāyā adhyajāyata sūnā catuḥpady ūdhar āsīn nīvārāḥ pīyūṣas tasmān naivāraḥ puroḍāśaḥ pañcāśatam anyasminn akṣaṇy ānakty ekapañcāśatam anyasmin śatāyur vai puruṣaḥ śatavīryā āyur eva vīryam āpnoty apa upaspṛśaty amṛtaṃ vā āpo 'mṛtenaivainaṃ saṃrambhayaty āvitto agnir gṛhapatir iti gārhapatyāyaivainam āvedayaty āvittā indro vṛddhaśravā itīndriyaṃ vā indra indriyāyaivainam āvedayaty āvittau mitrāvaruṇau dhṛtavratā ity ahorātre vai mitrāvaruṇav ahorātrābhyām evainam āvedayaty āvitte dyāvāpṛthivī ṛtāvṛdhā iti dyāvāpṛthivībhyām evainam āvedayaty āvittaḥ pūṣā viśvavedā iti paśavo vai pūṣā paśubhya evainam āvedayaty āvittā devy aditir ity ādityā vā imāḥ prajās tābhya evainam āvedayaty āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśīti viśa evainam āvedayati tasmād vā eṣa viśaḥ priyo viśe hy enam āvedayaty eṣa te janate rājeti janatāyā evainam āvedayati somo 'smākaṃ brāhmaṇānāṃ rājeti brahmoddharati sarvebhya evainam anyebhyo bhūtebhya āvedayati brahmoddharati tasmād āhur brahmoddhṛtam iti brahma hy uddharatīndrasya varjo 'si vārtraghnas tvayāyaṃ vṛtraṃ vadhyād iti dhanuḥ prayacchati vajro vai dhanur vajro rājanyo vajreṇaiva vajraṃ samardhayati śatrubādhanāḥ stheti bāṇavato 'nto vai bāṇavanto 'nto rājanyo 'ntenaivāntaṃ samardhayati trīn prayacchati tisro vai śaravyā divyā pārthivā samudriyā tā asmād yoyāva pāta prāñcaṃ pāta pratyañcaṃ pāta tiryañcaṃ pātānvañcaṃ pātordhaṃ digbhya enaṃ pāteti digbhya enaṃ pānti mitro 'sītīmam abhimantrayate mitrasya hy etad rūpaṃ varuṇo 'sītīmaṃ varuṇasya hy etad rūpaṃ hiraṇyavarṇam uṣaso vyuṣṭā ity udvatā abhimantrayetordhvabāhuṃ tiṣṭhantam abhiṣiñcati bṛhat sāma bhavati svargam evainaṃ lokam abhisaṃtanoti //MS_4,4.3//
rūpaṃ : ⟨ rūpam
rūpaṃ : FN emended. Ed.: rapaṃ.
ūrdhvabāhuṃ : FN emended. Ed.: ūrdhvabāhus. Dharmadhikari, p.485

diśa enaṃ vyāsthāpayati vajreṇa vā etad imā diśo 'bhijayati tasmād vā etasya sarvā diśo 'bhijitā yāṃyām abhiparyāvartate diśo vai svargo loka etaddevatyā vā imā diśo yathādevataṃ vā etad ābhyo digbhyo 'dhi svargaṃ lokam eti somasya tviṣir asi tviṣimat taveva me tviṣir bhūyād iti vyāghracarmaṃ viveṣṭayati some vā ekā tviṣir vyāghra ekā sarpa ekā tā evāvarunddhe pratyastaṃ namuceḥ śirā iti sīsaṃ paṇḍagāya pratyasyati pāpmā vai namuceḥ śiraḥ pāpmānaṃ vāvāsmā etat pratyasyati svargaṃ lokam abhyārohann aveṣṭā dandaśūkā iti lohitāyasaṃ keśavāpāya dandaśūkān evāsmāt tena niravadayate tasmād vā etasya nābhicāro 'sti yāvanto hi mṛtyavas tān asmān niravadayate mṛtyoḥ pāhīti rajataṃ rukmam adhastād upohate mṛtyor vā etad rūpaṃ yad vyāghro 'mṛtaṃ hiraṇyam amṛtenaiva mṛtyum antardhatte didivaḥ pāhīti haritaṃ rukmam upariṣṭād adhyūhate divyāyā evainam aśanyā yoyāveyaṃ vai rajatāsau hariṇy ābhyām evainaṃ parigṛhyāyur vai hiraṇyam āyuṣyā evainam abhyatikṣaranti varco vai hiraṇyaṃ varcasyā evainam abhyatikṣaranti varuṇasya vā abhiṣicyamānasyāpa indriyaṃ vīryaṃ niraghnan yad rukmam antardadhātīndriyasya vīryasyānirghātāya śatamāno bhavati śatakṣaraḥ śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti //MS_4,4.4//

athaitāni pārthāni saṃvatsaro vai pārthāni saṃvatsaraṃ vā etan madhyataḥ praviśati tasmād vā eṣa duḥparāṇodaḥ saṃvatsaraṃ hi madhyataḥ praviśati girī vā etau rājasūyasya bārhaspatyam anyeṣām uttamaṃ bhavaty aindram anyeṣāṃ prathamaṃ vīryaṃ vai bṛhaspatir vīryam indro vīrya evainam abhisaṃdhatta ādityanāmāni vā etāny ādityā vā imāḥ prajās tābhya eva sūyate somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmīty etair evainam indriyair etābhir devatābhir abhiṣiñcatīndrasya yonir asi janayety ato vā adhīndro 'jāyata svād evainaṃ yoner janayaty ati dyūn pāhīty āha svargasya lokasya samaṣṭyai samāvavṛtrann adharāg udak tā iti samunmārṣṭīndriyaṃ vā etad vīryam abhiṣicyamānasya vyavaiti tad eva samunmārṣṭi tenainaṃ samardhayaty aindryā triṣṭubhā brahmānvety aindro vai rājanyas triṣṭupchandāḥ svenaivainaṃ chandasānvety atho prajāpatir vai brahmā yajñasya prajāpater adhīndro 'sūyata prajāpater evādhi sūyata indrasya vajro 'si vājasanis tvayāyaṃ vājaṃ sed iti ratham upāvaharati svayaiva devatayā mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmīti yunakti svayaiva devatayā viṣṇoḥ kramo 'si sapatnaheti ratham abhyātiṣṭhaty ato vai viṣṇur imāṃl lokān udajayad viṣṇor evojjitim anv imāṃl lokān ujjayati praibhyo lokebhyo bhrātṛvyaṃ nudate marutāṃ prasave jayeti māruta eva gaṇo bhūtvojjayati rājanyaṃ jināty antam evākramīt tad asya na kaścanājyeya uñśiṣyate tasmai tām iṣum asyati tad asyāmoghāyāstam abhūd āptaṃ manaḥ sam indriyeṇety uktvā vartate 'ntam eva gatvāvartata ātmano 'hiṃsāyay eṣa vajro vājasātamas tena nau putro vājaṃ sed iti patnyai dhanvārtiṃ prayachaty eṣa vai patnyā yajñasyānvārambhaḥ saha svarge loke bhavataḥ //MS_4,4.5//

iyad asy āyur asy āyur me dhehīty āyur evāsmin dadhāti yuṅṅ asi varco 'si varco me dhehīti varca evāsmin dadhāty ūrg asy ūrjaṃ mayi dhehītīyaṃ vai rajatāsau hariṇīme evālabhyorg vā udumbara ūrjaṃ vā etan madhyata ātmano dhatte prajānāṃ ca mitro 'sītīmam upāvaharati mitrasya hy etad rūpaṃ varuṇo 'sītīmaṃ varuṇasya hy etad rūpaṃ sad asi sam ahaṃ viśvair devair iti hastā āmikṣām abhyavaharati sad vā āmikṣā sad evābhyavaharati tatra te hiraṇye dadāti sā dakṣiṇā hinasti khalu vā eṣa paśūn pṛthivīm abhyavarohan namo mātre pṛthivyā iti vārāhī upānahā abhyavarohaty āraṇyān eva paśūn abhyavarohati varāhas tv evaitaṃ sagdhum arhati tad varāha evainaṃ saghnoti prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣod iti varuṇasavo vā eṣa varuṇāyaivainaṃ prāha ni trito jarimāṇaṃ na ānaḍ iti jarimāṇam evāsmin yunakti syonāsi suṣadeti syonā hy eṣā suṣadā syonām āsīda suṣadām āsīdeti suṣadaivainaṃ sādayati //

     niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā /
     sāmrājyāya sukratuḥ // iti varuṇasavo vā eṣa varuṇam evainam akar agnaye svāhā somāya svāhendrasyaujase svāhā marutāṃ balāya svāheti rathavimocanīyaṃ juhoti yajuṣaiva yujyante yajuṣā vimucyante haṃsaḥ śuciṣad vasur antarikṣasad iti rathaṃ vā etat parivadati saha sārathinā rathavāhane ratham ādadhati sarvatvāyaiva prasavāya brahmā3ṃs tvaṃ brahmāsīti kim abhūṃ kim abhūm iti vā etad āha savitāsi satyasavā itīdam asīdam asīti vāvainam etad āha yadyad bhavaty eṣa vajras tena me radhyeti sphyaṃ prayachati vajro vai sphyo vajreṇa vā etad rāṣṭraṃ randhayate tam avarasparaṃ prayachati tenāvarasparaṃ rāṣṭraṃ randhayamāṇa eti tasmād vā eta etasmā avarasparaṃ raddhā baliṃ haranti tena sphyenādhidevanaṃ kurvanti tatra paṣṭhauhīṃ vidīvyanta āśāṃ vā eṣa upābhiṣiñcata āśā paṣṭhauhy āśām evāsmā akas tataś catuḥśatam akṣāṇ avohyāha //

udbhinnaṃ rājñaḥ // iti catvāro vai puruṣā brāhmaṇo rājanyo vaiśyaḥ śūdras teṣām evainam udbhedayati tataḥ pañcākṣān prayachann āha diśo abhyabhūd ayam itīmā evāsmai pañca diśo 'nnādyāya prayachati kṣetraṃ dadāti tena kṣetre dhṛto bhavati varaṃ vṛṇīte so 'smai kāmaḥ samṛdhyate yatkāmo bhavati maṅgalyanāmno hvayati yat pūrvaṃ vyāhārṣaṃ tan nen mogham asad ity asā amuṣya putro 'muṣyāsau putra iti nāmanī vyatiṣajati svargasya lokasya samaṣṭyai //MS_4,4.6//

[Page IV,58]
samāno vā eṣa yajñakratuḥ saṃvatsaraṃ bhavati vi vā etad daśapeyaś chidyate yad avabhṛtham avayanti yad apāṃ naptre svāhorjo naptre svāhāgnaye gṛhapataye svāheti juhvata āyanti yajñasya saṃtatyā avichedāya yajño vai devebhyas tiro 'bhavat taṃ devāḥ saṃsṛpsv anvaichan yat sāvitraḥ savitṛprasūtā evānvaichan yat sārasvato vāg vai sarasvatī vācy evānvaichan yat pauṣṇaḥ paśavo vai pūṣā paśuṣv evānvaichan yad bārhaspatyo brahma vai bṛhaspatir brahmaṇy evānvaichan yad aindra indriyaṃ vā indra indriya evānvaichan yad vāruṇo varuṇa evānvaichan yat tvāṣṭraḥ saṃvatsaro vai tvaṣṭā saṃvatsara evānvaichan yad āgneyo 'gnir vai sarvā devatā devatāsv evānvaichan yat saumyaḥ saumīr vā oṣadhaya oṣadhīṣv evānvaichan yad vaiṣṇavo viṣṇur vai yajño yajña evānvaichaṃs taṃ viṣṇā avindan daśame tasmād eṣa daśamo daśame hy avindan daśa camasā daśa camasādhvaryavo daśadaśa camasān abhitā ā daśamāt puruṣād anvācaṣṭe samṛddhyai daśasamṛddho hy eṣa yajña etaṃ vai te tad yajñam anvaichaṃs ta ārdhnuvaṃs tad ya etena yajata ṛdhnoti saptadaśaḥ sarvo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty utsannayajño vā eṣa saṃvatsarād vā adhy utsannayajño 'varudhyate saṃvatsarād evainam adhy āptvāvarunddha indro vai vṛtram ahaṃs tasyeme rūpāṇy upaitāṃ citrāṇīyam nakṣatrāṇy asau nakṣatrāṇāṃ vā avakāśe puṇḍarīkaṃ jāyate kṣatrasya vā etad rūpaṃ kṣatrasyaiva rūpaṃ pratimuñcate dvādaśapuṇḍarīkā bhavanti dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram evāptvāvarunddhe //MS_4,4.7//
rūpaṃ : FN emended. Ed.: rapaṃ.

[Page IV,59]
rukmo hotur āgneyo vai hotā na vā etasmai vyuchati vy evāsmai vāsayati srag udgātuḥ sauryo vā udgātātho amum evāsmā ādityam āptvonnayati prāvepā adhvaryor yamā iva hy adhvaryuḥ //

aśvaḥ prastotuḥ prājāpatyo vā aśvaḥ prājāpatyaḥ prastotātho preva hy eṣa prothati preva prastotā dhenuḥ pratihartuḥ pratīvā hy eṣā harati pratīva pratihartā vaśā maitrāvaruṇasya vaśaṃ mā nayād ity ṛṣabho brāhmaṇāñśaṃsinaḥ sendriyatvāya vāsaḥ potuḥ pavitratvāyānaḍvān neṣṭur agnīdho 'nyo yuktyā eva sthūri yavācitam achāvākasya sthūrīr iva hy eṣā hotrā svargyā yad achāvākyātho nirvaruṇatvāyaiva yavā na vā asyai tarhi sadasyebhyo dakṣiṇā dīyante ta evāsyai tenābhīṣṭāḥ prītā bhavanti dvādaśa paṣṭhauhīr garbhiṇīr brahmaṇo vāg vai dhenur garbho mantro vācy evāsya mantraṃ dadhāty āmantraṇīyo ha bhavati dhenuṃbhavyā bhavanti dvādaśa vai payāṃsi tāny asmin dadhāti tasmād vā etam āhuḥ payasvī rājā puṇyā iti yāvad dhi payas tad asmin dhīyate //MS_4,4.8//

śrāyantīyaṃ brahmasāmaṃ bhavaty anuṣṭupsu yajñāyajñiyaṃ prohanti vāravantīyam agniṣṭomasāmam indro vai vṛtram ahan sa ojasā vīryeṇa vyārdhyata sa etat sāmāpaśyat tenātmānaṃ samaśrayataujasā vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate tad etenaivātmānaṃ saṃśrayate brahma vai yad agre vyabhavad ṛk sāma yajus tasya vā eṣa raso yad yajñāyajñiyaṃ yad yajñāyajñiyaṃ gāyate brahmaṇy eva rasaṃ dadhāti vācā vā eṣa vyṛdhyate yo rājasūyenābhiṣiñcate vāg anuṣṭub yad anuṣṭupsu yajñāyajñiyaṃ bhavati vācy evāsya rasaṃ dadhātīndriyeṇa vā eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcata indriyaṃ vīryaṃ vāravantīyaṃ yad vāravantīyam agniṣṭomasāmaṃ bhavatīndriyasya vīryasyāvaruddhyay aśrayan vāva śrāyantīyenāvārayanta vāravantīyena tad indriyasyaivaite vīryasya parigṛhītyai yatra vā enam ado diśo vyāsthāpayati tat svargaṃ lokam abhyārohati yad imaṃ lokaṃ punar nopāvarohed atijanaṃ vā gached ud vā mādyed yad etā diśām aveṣṭaya imaṃ vā etal lokaṃ punar upāvarohaty annakāmo yajetaitaddevatyā vā imā diśo yathādevataṃ vā etad ābhyo digbhyo 'dhy annādyam avarunddhe yadi brāhmaṇo yajeta bārhaspatyaṃ madhye nidhāyāhutimāhutiṃ hutvābhighārayed yadi vaiśyo vaiśvadevaṃ yadi rājanya aindram ekadhaivāsminn annādyaṃ pratiṣṭhāpayati samāno vā eṣa yajñakratuḥ saṃvatsaraṃ bhavati vi vā etad yajñaś chidyate yat saṃtiṣṭhate yad etāḥ prayuja upaiti sāyam anyāḥ prātar anyā dvau vā ṛtū ahaś ca rātriś ca tā eva prayuṅkte ṣaḍ anyāḥ ṣaḍ anyāḥ ṣaḍ vā ṛtava ṛtūn eva prayuṅkte tā ubhayīr dvādaśa dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaram eva prayuṅkte 'naḍvāhau dakṣiṇā yuktyā eva mārutī pṛśniḥ paṣṭhauhī garbhiṇīti viḍ vai maruto viśo vā enam etad garbhaṃ karoti tasmād vā eṣa viśaḥ priyaḥ priyo hi garbha ādityājā malihā garbhiṇītīyaṃ vā aditir asyā vā enam etad garbhaṃ karoti tasmād vā eṣa duḥparāṇodo 'syā hi garbho 'thaite satyadūtāḥ prasavāya sāvitro devā asurair vijayam upayanto 'śvinoḥ pūṣaṇi satyaṃ nyadadhata vāg vai sarasvatī vācā satyaṃ prahiṇoti //
etal : FN emended. Ed.: etaṃ

abhyaṣikṣi rājābhūm // iti śrad dhāsmai suṣuvāṇāya dadhati saṃvatsaram agnihotraṃ juhoty anusaṃtatyai //MS_4,4.9//

agniṣṭomam agre jyotiṣṭomam āharati yajñamukhaṃ vā agniṣṭomo yajñamukham evālabhya savam ākramate 'thaiṣa triṣṭomas tasya trivṛt prātaḥsavanaṃ pañcadaśaṃ mādhyaṃdinaṃ savanaṃ tejo vai trivṛt kṣatraṃ pañcadaśas teja evāsya kṣatre dadhāti na vā atrāpi saptadaśas tāyate prajāpatir vai saptadaśo yajñaḥ prajāpatir yad yajñas tāyate tena saptadaśo 'nantaritaḥ pañcadaśaṃ mādhyaṃdinaṃ savanam ekaviṃśaṃ tṛtīyasavanam iti viḍ vā ekaviṃśaḥ kṣatraṃ pañcadaśo viśi vāvāsyaitat kṣatraṃ pratiṣṭhāpayām akaḥ sarve catustriṃśāḥ pavamānā abhiṣecanīyasya trayastriṃśad devatās tā evāsyaitenābhīṣṭāḥ prītā bhavanty atha ya eṣa catustriṃśaḥ prajāpatir vai catustriṃśaḥ prajāpatim evāpnoti saṃśaro vā eṣa stomānām ayathāpūrvaṃ yad viṣamāḥ stomā yat samāḥ pavamānās tenaivāsaṃśaras tena yathāpūrvam ātmanā vā agniṣṭomena ṛdhnoty ātmanā puṇyo bhavati prajā vā ukthāni paśava ukthāni yad ukthyo 'nusaṃtatyai yo vai savād eti nainaṃ sava upanamati yaḥ sāmabhyā eti pāpīyānt suṣuvāṇo bhavati yāni devarājānāṃ sāmāni yat tebhyo naiti tenaiva savān naity etāni vai sāmāni yat pṛṣṭhāni yat pṛṣṭhāny upayanti tenaiva sāmabhyo naiti yāni devarājānāṃ sāmāni tair asmiṃl loka ṛdhnoti yāni manuṣyarājānāṃs tair amuṣmiṃs tad ubhayor evaitair lokayor ṛdhnoty asmiṃś cāmuṣmiṃś codvatīṣu sruvata udvad vā anuṣṭubho rūpam ānuṣṭubho rājanyas tasmād udvatīṣu sruvate 'nuṣṭup prathamā bhavaty anuṣṭub uttamā vāg vā anuṣṭub vācā vā etat prayanti vācodyanti saury anuṣṭub uttamā bhavati svargasya lokasya samaṣṭyay ekaviṃśaṃ keśavapanīyasya bahiṣpavamānam ekaviṃśam abhiṣecanīyasyottamam iti viḍ vā ekaviṃśaḥ kṣatraṃ saptadaśo viśo vā etan madhyataḥ sūyate tasmād vā eṣa viśaḥ priyo viśo hi madhyataḥ sūyate yatra vā enam ado diśo vyāsthāpayati tat svargaṃ lokam abhyārohati yad imaṃ lokaṃ punar nopāvarohed atijanaṃ vā gached ud vā mādyed yad eṣa pratīcīnastoma imaṃ vā etal lokaṃ punar upāvarohati //MS_4,4.10//
saṃśaro : FN emended. Ed.: saśaro. cf. TB.1.8.7.1
ṛdhnoty : FN TB.1.8.7.2: ātmanaivāgniṣṭomenardhnoti
etal : FN emended. Ed.: etaṃ

apo vai vṛtraḥ paryaśayat tato yā atyamucyanta tā jīvā yajñiyā girir vai vṛtro yā atimumucānā dhāvanti tā jīvā yajñiyā yad vahantīnāṃ gṛhṇāti yā eva jīvā yajñiyās tāsām eva gṛhṇāti pratīpam upamārayaty achambaṭkārāya sūryasyāvakāśe gṛhṇāti sendrā eva gṛhṇāti haviṣmatīr imā āpā iti haviṣmatīr eva gṛhṇāty āviḥsūrye gṛhyā uttaram eva yajñakratum abhigṛhṇāty anuṣṭubhā gṛhṇāty anuṣṭub vai sarvāṇi chandāṃsi sarvair evaināś chandobhir gṛhṇāti varṣma vā eṣā chandasāṃ varṣmainaṃ samānānāṃ gamayati caturbhir gṛhṇāti tribhiḥ sādayati tat sapta saptapadā śakvarī śākvarāḥ paśavaḥ paśūn evāvarunddhe 'po vai rātrir divā bhūte praviśati tasmād āpo divā kṛṣṇā apo 'har naktaṃ tasmād āpo naktaṃ śuklā yad divā gṛhṇāty ubhe evāhorātre gṛhṇāti divā vai manuṣyā yajñena caranti naktaṃ devās tasmād rātribhiḥ śravasyate saṃsthāpya vai manuṣyā yajñaṃ niḥpadyanta āpaḥ khalu vai viśve devā yad apaḥ pariharanty adbhyo vā etad yajñaṃ saṃprādād anyaste 'sya yajñe kriyate yad vai yajñasyāntaryanti tac chidraṃ tad anu rakṣāṃsi yajñam avayanty āpo vai rakṣoghnīr apo rakṣāṃsi na taranti yad apaḥ pariharanti rakṣasām ananvavāyāya yā divā gṛhṇāti yā atrīḥ prajās tāsām etā yonis tā etā anuprajāyante yā naktaṃ gṛhṇāti yā ādyāḥ prajās tāsām etā yonis tā etā anuprajāyanta ubhayīr eva prajāḥ prajanayaty atrīś cādyāś cāgnīdhre sādayaty etad vā anabhijitam atho atra hi tāṃ rātriṃ devatā upavasanti devā vai yajñasya śvastanaṃ nāpaśyaṃs te vā etad eva yajñasya śvastanam apaśyan yad vasatīvarīr yad vasatīvarīr gṛhītvopavasanti śvastanaṃ vā etad yajñasyālabhyopavasanty atho āpo vai viśve devāḥ sarvā vā etad devatā ālabhyopavasanti yasyāgṛhītāḥ sūryo 'bhinimroced ya āhitāgniḥ somayājī tasya kumbhād gṛhyās tasya hi gṛhītā agnim upariṣṭād dhārayeyur atha gṛhṇīyād jyotiṣmatīr evainā gṛhṇāti hiraṇyaṃ haste bhavaty atha gṛhṇāti satyaṃ vai hiraṇyaṃ satyenaivainā gṛhṇāti varo dakṣiṇā vareṇaivainā gṛhṇāti yat tatra dhanam adāsyant syāt tad deyam //MS_4,5.1//

pracaraṇyām agre gṛhṇāty eṣā hy agre pracaraty apo vai somasya rasaḥ praviṣṭo 'gniḥ sarvā devatā vaiśvadevīr āpo yajñamukhaṃ grāvāṇaḥ savitṛprasūto vā etat sarvābhir devatābhir apāṃ somasya rasam achaiti śṛṇotv agniḥ samidhā havaṃ mā iti yasminn evāgnau juhoti tam etad āha śṛṇvantv āpā iti yā evāpo 'chaiti tā etad āha dhiṣaṇā ca devīti vāg vai dhiṣaṇā devī vācaṃ vā etad āha śṛṇota grāvāṇo viduṣo nu yajñam iti yajñamukhaṃ hi grāvāṇaḥ śṛṇotu devaḥ savitā havaṃ mā ity āha prasūtyā eva //

apa iṣya hotaḥ // iti yajñaṃ preṣyeti vā etad āha //

pra brahmaṇā iti brahmaṇaiva yajñam achaiti maitrāvaruṇasya camasenāchaity eṣa hy agre pracaraty atho mitrāvaruṇau hy apām īśāte yajñamukhaṃ vai mitrāvaruṇau yajñamukham āpo yajñamukhenaiva yajñamukham achaiti yatra hotuḥ prātaranuvākam anubruvata upaśṛṇuyāt tad apo 'dhvaryur gṛhṇīyād yan nopaśṛṇuyād badhiraḥ syād vāco hi chidyate 'tha yaj juhoti havir bhūtā evainā gṛhṇāty atho abhighṛtā eva tṛṇaṃ prāsya juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyād ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnann abhi khalu vā etā ghārayanti tasmād āhutim apaplāvayaty atho āhutiṃ ned dharāṇīti kārṣy asīty āhutim apaplāvayati samudrasya vo 'kṣityā unnayā ity upasārayaty apām evākṣityay apo vai somasya rasaḥ praviṣṭaḥ somam apāṃ raso 'pāc ca khalu vai napāc cāpāṃ somasya rasasyeśāte tau vā etad āhutyā bhāgadheyenāpāṃ somasya rasaṃ nirayāciṣṭobhe ahorātre vasatīvarīṣu grahītavye ity āhuḥ pūrvedyur anyā gṛhṇāti purānyāḥ sūryasyodetos tathāsyobhe ahorātre vasatīvarīṣu gṛhīte bhavataḥ pūrvedyur anyā gṛhṇāti purānyāḥ sūryasyodetor ubhayīr evaināḥ sadyogṛhītā akar bhrātṛvyā vā etā gṛhyante yā maitrāvaruṇasya camase yāś ca nigrābhyās tā ubhayīr upariṣṭāc cātvālasya samanakti saṃjñānam ābhyaḥ karoti mitram ābhyo dadāti cātvālān nirgṛhyanta eṣa vā apāṃ yoniḥ svād eva yoner nirgṛhyante 'skannatvāya //
pra : FN emended. Ed.: pra.

aver apo 'dhvaryā3om // ity avido yajñā3m iti vā etad āha //

utem anamnamur utemaṃ paśya //

ayaṃ me raddha iti vā etad āha yady agniṣṭomo juhoti na vā agnim agniṣṭomasya stotreṇa na śastreṇātiyanty agniṣṭomam eva yajñakratum anusaṃtanoti yady ukthyaḥ paridhim anakati pare vā agneḥ paridhayaḥ parāṇi paridhibhya ukthāny ukthāny eva yajñakratum anusaṃtanoti yady atirātra etad eva yajur vadan havirdhānaṃ prapadyeta paraṃ vai paridhibhyo havirdhānaṃ parokthebhyo rātrī rātrīm eva yajñakratum anusaṃtanoti stenaṃ mano 'nṛtavādinī vāg atha kena somā gṛhyante kena hūyantā iti pṛched ṛtaṃ vai satyaṃ hiraṇyam ṛtenaiva satyena gṛhyanta ṛtena hūyante //MS_4,5.2//

devebhyo vai manuṣyebhyaḥ svargāya lokāya yajña āhriyate yad dhṛde tveti tena devebhyo yan manase tveti tena manuṣyebhyo yad āha dive tvā sūryāya tveti tad anu yajñaṃ svargaṃ lokaṃ samārohayati vi vā etad yajñaś chidyate yasmai kam āhriyate tad dhy enam anu svargaṃ lokaṃ samārohayati yad āha divi deveṣu hotrā yacheti hotrābhir vai yajñaḥ saṃtato hotrābhir eva yajñaṃ saṃtanoti //

devebhyaḥ prātaryāvabhyo 'nubrūhi // iti chandāṃsi vai devāḥ prātaryāvāṇaś chandobhyo vā etad anuvāca āha purā vācaḥ pravaditoḥ prātaranuvākam anvāha yajamānāyaiva vācaṃ gṛhṇāti na vā etarhi yajamāno hastā avanenikte yad apsumatīṃ prathamām anvāha prātaravanego vā eṣa yajamānasya yatra vā ado 'paḥ pariharanty adbhyo vā etad yajñaṃ saṃprādād yad apsumatīṃ prathamām anvāhādbhyo vā etad yajñaṃ punar ālabhate sarveṣāṃ vai devānāṃ prātaranuvāka āpaḥ khalu vai viśve devā yad apsumatīṃ prathamām anvāha sarvā vā etad devatā apnoti sarvā vyaśnoti yathā vai sāmidhenīr evaṃ prātaranuvāka āsādya vai haviḥ sāmidhenīr anvāhur etat khalu vā etarhi havir yat somas tasmāt somam upāvahṛtyānvāha gāyatrīṃ ca saṃpādayati jagatīṃ ca tad dve chandasī ekaṃ chando 'bhisaṃpādayati bṛhatīṃ triṣṭubhaṃ ca kakubhaṃ ca tad dve chandasī ekaṃ chando 'bhisaṃpādayati bṛhatīm anuṣṭubhaṃ ca paṅktiṃ ca tat ṣaṭ chandāṃsy ekaṃ chando 'bhisaṃpādayati bṛhatīm anuṣṭuppratipatkāni chandāṃsi kuryād yajñāvakīrṇasya vāg vā anuṣṭub vācaivainaṃ bhiṣajyati samayā triṣṭubhaṃ ca jagatīṃ cānubrūyāt paśukāmasya paśavo vai jagatī paśumān bhavati sarvāṇi chandāṃśy anvāha prajāpatir vai chandāṃsi prajāpatim evāpnoti prajāpater vā etad ukthaṃ yat prātaranuvāko vyuṣṭāyāṃ purā sūryasyodetor anubrūyād eṣa hi prajāpater lokaḥ pavitraṃ vai prātaranuvāko yajamānam evaitena punāti śatam anubrūyād āyuḥkāmasya śatāyur vai puruṣaḥ śatavīrya āyur eva vīryam āpnoti sapta ca śatāni viṃśatiṃ cānubrūyāt paśukāmasyaitāvanti vai saṃvatsarasyāhorātrāṇi saṃvatsareṇaivāsmai paśūn avarunddhe sahasram anubrūyāt svargakāmasya yāvad vai sahasraṃ tāvad ite 'sau lokaḥ svargasya lokasya samaṣṭyay aparimitā anvāhāparimitasyāvaruddhyai paṅktyā paridadhāty uttaram eva yajñakratum abhigṛhṇāti //MS_4,5.3//

yajñasya vā etāḥ pannejanīḥ puṃsām agnīt strīṇāṃ neṣṭā yad agnīn neṣṭur upastham āsīdati mithunaṃ vā etat saṃbhavato yat tarhy apa upapravartayati tasminn eva mithune reto dadhāti patny upapravartayati patnyā hi prajāḥ prajāyanta ūruṇopapravartayaty ūruṃ hy anu prajāḥ prajāyante dakṣiṇenoruṇopapravartayati dakṣiṇaṃ hy ·rum anu prajāḥ prajāyante 'ntarata upapravartayaty antarato hi prajāḥ prajāyante yad dakṣiṇā pravartayet pitṛloka enā nidhuved atha yad udīcīr upapravartayati manuṣyalokam evainā upaprajanayati prājāpatyo vā udgātā saṃkśāpyamāno vā udgātā patnyā retā ādatte yad āha vāmī te saṃdṛśi viśvaṃ reto dheṣīyeti tathā ha nādatte dvādaśe stotra upapravartayati dvādaśa māsāḥ saṃvatsaro dvādaśāgniṣṭome stotrāṇy āpaḥ śāntir yat tarhy apa upapravartayati śamayaty eva devasya tvā savituḥ prasava iti savitṛprasūta evainam ādatte 'śvinor bāhubhyām ity aśvinau vai devānām adhvaryū pūṣṇo hastābhyām iti devatābhir eva grāvāsīti rāte hy eṣa devebhyaḥ somam adhvarakṛd devebhyā ity advaraṃ hy eṣa devebhyaḥ karotīndrāya tvā suṣuttamaṃ madhumantaṃ payasvantam ity aindro hi yajña indraṃ khalu vā etarhy anyā devatā anv indrāya tvā vasumate rudravatā iti vasavaś ca hy enam etarhi rudrāś cānv indrāya tvādityavatā ity ādityā hy enam etarhy anv agnaye tvā rāyaspoṣada ity agnir vai sarvā devatā etā hy enam etarhi devatā anu viṣṇave tveti viṣṇur hi yajño vyāno vā upāṃśusavanaḥ prajā aṃśavo vyānaṃ vā etat prajāsu dadhāti śvātrāḥ stha vṛtraturā ity eṣa vā apāṃ somapītha etaṃ vai viśvāmitro 'pāṃ somapīthaṃ vidāṃcakāra tasmai sindhavo dhokṣam anamantāpāṃ vā eṣa somapītho 'po vā etat somapīthena samardhayati yo vā apāṃ somapīthaṃ veda na ha vā āsv ārtim ārchati karoty āsu vīryaṃ yat te soma divi jyotir iti somo vai vājas tasya candramās tṛtīyam ayaṃ yaḥ pavate sa tṛtīyaṃ yena yajante sa tṛtīyaṃ garbhān amunā dādhāra prāṇān anena yachaty ayaṃ yaḥ pavate 'nnam anena dādhāra yena yajante tasya vai vājasya satyaṃ vājinam annaṃ vājinaṃ dakṣiṇā vājinaṃ tā vā asyaitat tanvaḥ saṃbhṛtya taṃ sarvaṃ satanuṃ bhūtam āpyāyayanti vajro vai grāvā hanū adhiṣavaṇe krūram iva vā etad yajñe kriyate yad āha dhiṣaṇe īḍite īḍethām iti śamayaty eva //MS_4,5.4//

vasatīvarībhiḥ somam āpyāyayanti na hi somena soma āpyāyate 'dbhir hi soma āpyāyate nigrābhyābhir upāṃśum ato hītare somā gṛhyante prāṇo vā upāṃśur aṅgānītare grahā yad anyata āpyāyayeyuḥ prāṇena yajñaṃ vichindyur aṣṭau kṛtvaḥ prātar abhiṣuṇoty aṣṭākṣarā gāyatrī gāyatrīṃ vā etat prātaḥsavane vyāyātayanti devāś ca vā asurāś cāspardhanta te devā upāṃśau yajñaṃ saṃsthāpyam apaśyaṃs tam upāṃśau samasthāpayaṃs tad upāṃśā eva yajñaḥ saṃsthāpyo 'ṣṭau kṛtvaḥ prātar abhiṣuṇoty aṣṭākṣarā gāyatrī gāyatrīm evāpnoti yad ekādaśa triṣṭubhaṃ tena yad dvādaśa jagatīṃ tena trir vigṛhṇāti trīṇi vai savanāni savanāny evāpnoty etad vā upāṃśau yajñaṃ samatiṣṭhipaṃs tena saṃsthitenāriṣṭena bhūtena pracaranti trir vigṛhṇāti trayo hīme prāṇāḥ prāṇo 'pāno vyāno 'tho trayo vā ime lokā imān eva lokān āpnoty asau vā upāṃśur antarikṣam antaryāma iyam upayāmo yad upayāmagṛhītā gṛhyante 'nayā vā etad gṛhyante tad askannā vā ete 'nayā hi gṛhyante yat sthālyā gṛhyante 'nayā vā etad gṛhyante 'syā vā eṣādhikriyate tad askannā vā ete 'nayā hi gṛhyante yad dārumayeṇa gṛhyante 'nayā vā etad gṛhyanta iyaṃ hi vanaspatīnāṃ yonis tad askannā vā ete 'nayā hi gṛhyanta eṣa te yonir iti sādayatīyaṃ vai somasya yonir asyāḥ somo 'dhi jāyate sva evainaṃ yonau dadhātīyaṃ vai devapātraṃ tad ya evaṃ veda pra vasīyasaḥ pātram āpnoti brāmaṇaṃ tu pātre na mīmāṃseta yaḥ pātriya iva syād anupayāmagṛhīto gṛhyate 'nupayāmagṛhītaṃ hi prajāḥ prāṇam upajīvanty apavitrapūto gṛhyate 'pavitrapūtaṃ hi prajāḥ prāṇam upajīvanty asanno hūyate 'sannaṃ hi prajāḥ prāṇam upajīvanti pavitrapūtā vā anye somā atha vā eṣa vākpūto yad upāṃśus tasmād vācaspataye pavasvety āha vākpūto hy eṣo 'ṃśubhiḥ pāvayati prāṇā vā aṃśavaḥ prāṇair evainaṃ pāvayati dvābhyāṃdvābhyāṃ pāvayati dvaudvau hīme prāṇā devo devānāṃ pavitram asīti yat svit somaṃ somena punāti svāṃkṛto 'sīti prāṇam eva svam akṛta manas tvāṣṭv iti manasaiva prāṇam āpnoti svāhā tvā subhava sūryāyeti sūryadevatyā hi sarve somā hūyante 'tho atra vai devānāṃ priyās tanvas tā evāvarunddhe devebhyas tvā marīcipebhyā iti raśmayo vai devā marīcipāḥ paridhayo raśmayo 'sā āditya āhavanīyas tān eva prīṇāty ūrdhvas tiṣṭhan juhoty ūrdhvo hi tiṣṭhan vīryavattaro yaṃ dviṣyāt tasya jihmas tiṣṭhan juhuyāt prāṇān asya vlināti vihvāruko bhavati yady abhicared ā tamitos tiṣṭhed agnir āhutim abhitvaramāṇas tājag anugachati yadi kāmayeta varṣet parjanyā iti parimṛjyordhvam unmṛjyād oṣadhībhyo vā eṣo 'muto varṣaty oṣadhīr eva nedīyo vṛṣṭyā akar yadi kāmayeta varṣet parjanyā iti parimṛjyāvācīnam avamṛjyād vaiśvānareṇaiva vṛṣṭim api hanti nāpidheyo yad apidadhyāt prāṇam asyāpidadhyāt pramāyukaḥ syād yaṃ dviṣyāt tasyāpidadhyāt prāṇam evāsyāpidadhāti yady abhicaret // idam aham amuṣyāmuṣyāyaṇasya prāṇam apidadhāmi // ity apidadhyāt prāṇam evāsyāpidadhāti //
iti : FN Oertel, Zur Kapiṣṭhala-Kaṭha-Saṃhitā, p. 114

idam aham amuṣyāmuṣyāyaṇasya prāṇe sādayāmi // ity abhicarant sādayet prāṇa evāsya sādayati pramāyuko bhavati prāṇāya tvety anabhicarant sādayet //MS_4,5.5//

pavitraṃ vitanvanti prāṇāpānayor vidhṛtyay upayāmagṛhīto gṛhyate 'pānena vai prāṇo dhṛtaḥ prāṇasya dhṛtyay antarikṣaṃ vā antaryāmo 'ntarikṣam imāḥ prajā yad etad pātraṃ sūdavat sādayati prajāsv eva rasaṃ dadhāti devāś ca vā asurāś cāspardhanta te devā upāṃśum apaśyaṃs tam agṛhṇata taṃ purā stotrāt purā śastrād dhotum upodatiṣṭhaṃs te 'surā acikayur juhvati vā iti te vajram ādāyābhyapataṃs te devā antaryāmam apaśyaṃs tam agṛhṇata tenāsurān ebhyo lokebhyo 'ntaradadhata tato devā abhavan parāsurās tad ya evaṃ vidvān antaryāmaṃ gṛhṇīte 'ntaryāmenaiva bhrātṛvyam ebhyo lokebhyo 'ntardhatte bhavaty ātmanā parāsya bhrātṛvyo bhavati prāṇāpānau vā upāṃśvantaryāmau vyāna upāṃśusavano yad eṣa grāvāntaraite pātre sādyate prāṇāpānayor vidhṛtyai yo vā etā ījate yenaitau vidhṛtā eṣa vāva sa upāṃśusavano grāvā prāṇāpānau vā upāṃśvantaryāmau vyāna upāṃśusavano yad ete pātre etaṃ grāvāṇam ā tṛtīyāt savanān na jahītas tasmāt suptasya sarvāṇy anyāni śrotrāṇy apakrāmanti prāṇāpānau tv enaṃ na jahīto 'tha yat punar ardayati tasmāt suptvā punaḥ prabudhyante prāṇāpānau vā upāṃśvantaryāmau vyāna upāṃśusavano yad ete pātre etaṃ grāvāṇam ā tṛtīyāt savanān na jahītas tasmāt pakṣiṇo viyatya pakṣān īrayanto nāvapadyante 'tha yat punar ardayati tasmāt punar abhyāyuvate prāṇāpānau vā upāṃśvantaryāmau vyāna upāṃśusavano yad ete pātre punaḥ prayujyete tasmād imau dvā adhastāt prāṇau ghnanti vā etat somaṃ yad abhiṣuṇvanty advaryuḥ prathamo 'bhiṣuṇoti vyardhuko bhavati yatra mūlaṃ tad abhiṣutya etad vā asya videvatamaṃ tathā hāvyardhuko ha bhavati yo vai devakṣetraṃ vidvāṃ samarpayaty ārtim ārchati pātrāṇi vāva devakṣetraṃ yatra vā agre 'dhvaryuḥ somaṃ juhoti tad enaṃ devatāḥ pratyāsata iha no paramā ha riṣyatīti yat tato 'nyatra juhuyād yad asya svaṃ tad anyebhyaḥ prayached asvo ha bhavaty etad vā adhvaryoḥ svaṃ yad āśrāvayati yad āśrāvyāhutvā pracyaveta yad asya svaṃ tasmāt pracyavetāsvo ha bhavaty etad vā adhvaryoḥ svaṃ yad vāyavyaṃ yad vāyavyam anālabhyāśrāvayed yad asya svaṃ tasmāc chidyetāsvo ha bhavati tad ya evaṃ vidvān āśrāvya hutvā vāhutvā vā pracyavate bahv asya svaṃ bhavati na svāc chidyate vāyavyam ālabhyāśrāvayati svavān eva bhavati //MS_4,5.6//

brahmavādino vadanti kiṃ tad yajñe kriyate yasmād dhastādānā anye paśavo mukhādānā anya iti yad upāṃśur hastena gṛhyate tasmān markaṭaḥ puruṣo hastī te hastādānā mukhaṃ vai vāyavyaṃ yad vāyavye netare grahā gṛhyante tasmād itare paśavo mukhādānā brahmavādino vadanti kiṃ tad yajñe kriyate yasmāt sadyo jātāḥ paśavaḥ pratitiṣṭhanti saṃvatsare puruṣā ity upāṃśvantaryāmau vā anv anye paśavaḥ puruṣas tvai yajñena saṃmitaḥ prāṇāpānau vā upāṃśvantaryāmau yad etau grahā asannau hūyete tasmāt sadyo jātāḥ paśavaḥ pratitiṣṭhanti saṃvatsaro vā agniṣṭomo dvādaśa māsāḥ saṃvatsaro yad eta itare grahāḥ sādyante tasmāt puruṣo jātaḥ saṃvatsare pratitiṣṭhati yat te somādābhyaṃ nāma jāgṛvīty eṣa vai somasya somapīthaḥ somaṃ vā etat somapīthena samardhayati yo vai somasya somapīthaṃ veda na somapīthāc chidyate somo vā imā diśo 'bhyakāmayata prāg apāg andharāg udag ity ābhir enaṃ digbhiḥ samūhaty ābhiḥ samardhayati kāmam enaṃ gamayati kāmaṃ ha gachati kāmukā enaṃ striyo bhavanti yāṃ kāmayeta tāṃ tarhi manasā dhyāyet sā hainaṃ kāmayate 'mba nismareti smareti vā etad āha sam arir vidām iti sam anena vitsveti vā etad āha catvāro vai pṛśneḥ stanā āsaṃs tatas tribhir devebhyo 'duhat kuśībhir eko 'nunaddha āsīt taṃ vā indra evāpaśyat tenendrāyaivāduhat tad vā asya kauśikatvaṃ yad āha // brāhmaṇa kauśikā iva // iti catur nigrābham upaiti catvāri vai payāṃsi yāvad eva payas tad āpnoti triḥ saṃbharati tasmād etasyāṃ trayo bhāgāḥ prātar madhyaṃdine sāyaṃ catur nigrābham upaiti triḥ saṃbharati tat sapta saptapadā śakvarī śākvarāḥ paśavaḥ paśūn evāvarunddhe nava kṛtvo nigrābham upaiti triḥ saṃbharati tad dvādaśa dvādaśa māsāḥ saṃvatsaro dvādaśāgniṣṭome stotrāṇy eṣā yajñasya mātrā svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat tasya devās tamo 'pāghnan yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavad yad dvitīyaṃ sā lohinī yat tṛtīyaṃ sā balakṣī sa svena rūpeṇa niramucyata yad balakṣaḥ pavitraṃ bhavati tataḥ śukro gṛhyate yajamānasya vā etat pavitraṃ yajamānam evaitena punāty amotaṃ syād ātmana evainad akṛta yad anyatrotam apavitraṃ tad yajamānasya //MS_4,5.7//
puruṣo : FN Correcturen und Conjecturen zu dem ganzen Werk.

vāg vā aindravāyavaḥ sā vai vāg ekadhāvadadyāvadavyāvṛttāsīt sa indro 'bravīn mahyam atrāpi somaṃ gṛhṇītāhaṃ va etāṃ vācaṃ vyāvartayiṣyāmīti sa vai vācaiva vācaṃ vyāvartayad yad aindravāyavo gṛhyate vāco vyāvṛttyai vāyave prathamaṃ gṛhṇāti vāyava uttamaṃ madhyata indrāyendriyeṇa vā iyaṃ vāṅ madhyato vidhṛtendriyavatīṃ vācaṃ vadati ya evaṃ veda devā vai somam ajighāṃsaṃs taṃ nāśaknuvan hantuṃ vāyur hy asminn antarāsīt prāṇas taṃ devā apāśāsur upa nā āvartasveti so 'bravīd bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīn maddevatyāny eva pātrāṇy āsann iti tasmād apaturīyaṃ vāyoḥ pātram atha vāyavyāny ucyante tato vai devāḥ somam aghnan sa hato 'pūyat tasmād devā udabībhatsanta sa vāyur abravīd ahaṃ va etaṃ somaṃ svadayiṣyāmi bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīn madagrā eva grahā gṛhyāntā iti taṃ vāyur madhyato vyavāṭ tam asvadyat tasmād vāyvagrā grahā gṛhyante tasmād u śuktaṃ pravāte viṣajanti devā vai prātaḥsavanam udyamaṃ nāśaknuvaṃs tṛtīyasavane tarhi vāyur āsīt taṃ devāḥ prātaḥsavanam abhiparyauhaṃs tena prātaḥsavanam udayachanta yad aindravāyavaḥ prātaḥsavane gṛhyate prāṇo vai vāyuḥ prāṇena va etan mukhato yajñam udyachante devā vai vṛtram ajighāṃsan sa mitro 'bravīn mitro 'ham asmi nāhaṃ haniṣyāmīti te 'bruvan jahy eveti so 'bravīd bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīt payasaiva me somaṃ śrīṇān iti tasmāt paśavo 'pākrāman mitraḥ sann adruhā iti paśūṇāṃ hi payo yan maitrāvaruṇaṃ payasā śrīṇāti paśubhir evainaṃ samyañcaṃ dadhāti yan maitrāvaruṇaṃ payasā śrīṇāti dvidevatyatvāya yañ śītaṃ tena maitraṃ yat taptaṃ tena vāruṇaṃ brahma vai mitraḥ kṣatraṃ varuṇo brahmaṇi ca vā etat kṣatre ca payo dadhāti tasmād brahma ca kṣatraṃ ca payasvitame pañca vai brāhmaṇasya devatā agniḥ somaḥ savitā bṛhaspatiḥ sarasvatī tasmād brāhmaṇam anye manuṣyā upadhāvanty etasya hi bhūyiṣṭhā devatās tāsāṃ tisro 'vāntaraṃ śrotriyasyāgnir bṛhaspatiḥ sarasvatī tasmāñ śrotriyam aśrotriyā upadhāvanty etasya hy avāntaraṃ bhūyiṣṭhā devatās tā maitrāvaruṇaṃ prati nyāgachanti yan maitrāvaruṇaṃ payasā śrīṇāti tāsv eva payo dadhāti nānā vai purā mitrāvaruṇābhyāṃ somā agṛhṇaṃs tāḥ prajā anyānyasyāḥ parihāyam ādadata tato mitrāvaruṇābhyāṃ saha somam agṛhṇaṃs tato vā akalpata yan maitrāvaruṇaṃ payasā śrīṇāti mitreṇa vā etad varuṇaṃ kalpayati varuṇena mitraṃ mitraṃ vai vṛtraṃ jaghnivāṃsaṃ varuṇo 'gṛhṇāt sa deveṣv anāthata te 'bruvan varuṇe nāthasveti sa varuṇe 'nāthata so 'bravīd bhāgo me 'stv iti vṛṇīṣvety abruvan so 'bravīt sahaiva nau payasā somaṃ śrīṇān iti yan maitrāvaruṇaṃ payasā śrīṇāti yajamānasya nirvaruṇatvāya yady enaṃ bhrātṛvyo 'tīva syād aṅgulyāṅguṣṭham avagṛhṇīyād yady anv aṅguṣṭhenāṅgulim //
vai : FN emended. Ed.: va
tasmāt : FN Correcturen und Conjecturen zu dem ganzen Werk.

     yo no mitrāvaruṇā abhidāsāt sapatno bhrātṛvya utpipīte bṛhaspate /
     idam ahaṃ tam adharaṃ pādayāmi yathāham uttamaś cetayāni // ity uttamo ha cetayati //MS_4,5.8//

devā vai sattram āsata kurukṣetre 'gnir makho vāyur indras te 'bruvan yatamo naḥ prathama ṛdhnavat tan naḥ saheti teṣāṃ vai makha ārdhnot tan nyakāmayata tan na samasṛjata tad asya prāsahāditsanta sa ita eva tisro 'janayateto dhanus tat tisṛṇāṃ ca dhanvanaś ca janma sa pratidhāyāpākrāmat tan nābhyadhṛṣṇuvat sa dhanvārtiṃ pratiṣkabhyātiṣṭhat sa indro vamrīr abravīd etāṃ jyām apyatteti tā abruvann abhimṛtāyāṃ vā asyāṃ na śakṣyāmo jīvituṃ bhāgo no 'stv iti so 'bravīd rasam evāsyā upajīvātheti tasmād etāḥ śuṣkād ārdram uddihanti rasaṃ hy asyā upajīvanti tā vai jyām apyādaṃs tasya dhanvārtir udardya śiro 'chinat sa samrāḍ abhavad athetaraṃ tredhā vyagṛhṇatāgniḥ pūrvārdham indro madhyaṃ vāyur jaghanārdhaṃ tasmād āgneyaṃ prātaḥsavanam aindraṃ mādhyaṃdinaṃ savanaṃ vaiśvadevaṃ tṛtīyasavanaṃ vāyur hi viśve devāḥ prāṇāpānau vā upāṃśvantaryāmau vyāna upāṃśusavano vāg aindravāyavo dakṣakratū maitrāvaruṇa āśvinaḥ śrotraṃ cakṣuṣī śukrāmanthinav ātmāgrāyaṇo 'ṅgāny ukthyās āyur dhruvaḥ stanā ṛtupātre mūrdhā droṇakalaśaḥ kukṣī kalaśau hanū adhiṣavaṇe jihvādhiṣavaṇaṃ grāvāṇo dantā akṣāḥ paridhayo nāsikottaravediḥ śikhā yūpaḥ śiro havirdhānaṃ pṛṣṭham āgnīdhram udaraṃ sado yad antar udare tad dhiṣṇyāḥ pāṇī āgnīdhraś ca mārjālīyaś ca pārṣṇī gārhapatyaḥ pratiṣṭhā vedir eṣa vai prajāpatiḥ pātrīyaḥ sa ha tvā enaṃ veda ya evaṃ veda //MS_4,5.9//
tan : FN Correcturen und Conjecturen zu dem ganzen Werk.
tan : FN Correcturen und Conjecturen zu dem ganzen Werk.
tan : FN Correcturen und Conjecturen zu dem ganzen Werk.
apyatteti : FN Correcturen und Conjecturen zu dem ganzen Werk.
udardya : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page IV,78]
navaite prātar grahā gṛhyanta ime vā ete gṛhyante nava prāṇā āśvino daśamo gṛhyate vyāno vā eṣa gṛhyate nābhir eva daśamo gṛhyate tṛtīyo hūyate tṛtīyo hy ayaṃ prāṇaḥ prāṇānāṃ saṃtatyai sarve vā ete grahāḥ stotravantaḥ śastravanto nidānavanto nidānavān bhavati ya evaṃ veda hotā vā adya prātar upāṃśum ayajat tenaita ukthavanto 'tha yaṃ hotā tūṣṇīṃśaṃsaṃ śaṃsati tenaivaita ukthavanto navaite prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate tair ete sāmanvanto hiṃkāreṇāśvinaḥ sāmanvān aindravāyaveṇaindravāyavo maitrāvaruṇena maitrāvaruṇa aindreṇa śukrāmanthinau vaiśvadevenāgrayaṇa ukthāyokthyo gṛhyata ukthāya dhruvaḥ saṃtatyā aindrāgnaḥ saṃtatyai mrutvatīyā adhvaryur juhoti hotā vaṣaṭkaroti prāṇān vā etat pradhatto yena mantreṇādhvaryuḥ prayachati tena hotā pratigṛhṇāti prāṇānāṃ gopīthāya prajāpatir vai svayaṃ hotāsīt so 'tāmyat taṃ devā dvidevatyair abhyadhāvan prāṇā vai dvidevatyā yad adhvaryur dvidevatyān hutvā kṣipraṃ hotāram abhyādravati prāṇair vā etad dhotāram abhidhinoti vaṣaṭkārevaṣaṭkāre vai hotā prāṇasyāntaṃ gachati prāṇā vai dvidevatyā yad adhvaryur dvidevatyān hutvā kṣipraṃ hotāram abhyādravati prāṇair vā etad dhotāram abhidhinoti prāṇā vai dvidevatyāḥ paśavā iḍā yad dvidevatyān abhakṣayitveḍām upahvayeta paśubhiḥ prāṇān antariyād atha yad dvidevatyān bhakṣayitveḍām upahvayate prāṇān vā etad ātman dhitvātha paśūn upahvayata indriyaṃ vai somaḥ paśava indriyaṃ yat somaṃ bhakṣayatīndriyam evātmandhatte sarvata āśvinaṃ parihāraṃ bhakṣayati tasmāt sarvā diśaḥ śṛṇoti //MS_4,6.1//
prātar : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page IV,79]
yad vai pātraṃ riktam anunmuktaṃ tad anu rakṣāṃsi yajñam avayanti yad aindravāyave puroḍāśam avadadhāti maitrāvaruṇe payasyām āśvine dhānām ariktatvāya vi vā etad yajñaś chidyate yat savanāni saṃtiṣṭhate yad etāni pātrāṇy ā tṛtīyāt savanāt pariśere yajñasya saṃtatyā avichedāya vāyavyāyāṃ śasyamānāyāṃ pātrāṇi vimuñcati prāṇo vai vāyuḥ prāṇena yajñaḥ saṃtataḥ prāṇenaiva yajñaṃ saṃtanoti //

ekayā ca daśabhiś ca svabhūte dvābhyām iṣṭaye viṃśatyā ca tisṛbhiś ca vahase triṃśatā ca niyudbhir vāya iha tā vimuñca // ity āha vimuktyā evāvagataṃ vā adhvaryupātraṃ niruddhaṃ pratiprasthānaṃ yadi kāmayeta yo bahis taṃ grāme kuryāṃ yo grāme taṃ bahir iti // idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo nirūhāmi // ity adhvaryupātraṃ niruhya // idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi sādayāmi // iti prātiprasthānaṃ sādayed yo bahis taṃ grāme karoti yo grāme taṃ bahir adhvaryupātraṃ vai yajamānasya pātraṃ pratiprasthānaṃ bhrātṛvyasya yadi kāmayeta samāvadvīryam enaṃ bhrātṛvyeṇa kuryām iti prabāhug gṛhṇīyātāṃ prabāhuk sādayetāṃ prabāhug juhuyātāṃ samāvadvīryam evainaṃ bhrātṛvyeṇa karoty adhvaryupātraṃ vai pātraṃ pāpīyaḥ pratiprasthānaṃ yadi kāmayeta pāpavasīyasaṃ syād iti pūrvo gṛhṇīyāt pūrvaḥ sādayet pūrvo juhuyād etena vai vipūjanaḥ saurākiḥ pāpavasīyasaṃ cakāra tat pāpavasīyasam evaitena karoti yajñasya vai sṛṣṭasya śiro 'chidyata tasmai devāḥ prāyaścittim aichann atha vā etau tarhi devānāṃ bhiṣajā āstām aśvinā asomapau tā upādhāvan yathā bhiṣajam upadhāvanty evam idaṃ yajñasya śiraḥ pratidhattam iti tā abrūtāṃ bhāgo nā astv iti vṛṇāthām ity abruvaṃs tā abrūtāṃ grahaṃ nau gṛhṇantu somapītham aśnavāvahā iti tad vā aśvinau pratyadhattāṃ tasmād āśvinībhir abhiṣṭuvanty aśvinau hi pratyadhattāṃ tau vai bahiṣpavamānenaiva pāvayitvā tābhyāṃ pūtābhyāṃ yajñiyābhyāṃ bhūtābhyāṃ graham agṛhṇaṃs tasmād bahiṣpavamāne stuta āśvinau gṛhyete tasmād brāhmaṇena bahiṣpavamānam abhisṛpyaṃ pavitraṃ hi tat tasmād yaṃ dviṣyāt taṃ paribādheta tad vai bheṣajaṃ tredhā vinyadadhur agnau tṛtīyaṃ brāhmaṇe tṛtīyam apsu tṛtīyaṃ tad ya evaṃ vidvān agner ante brāhmaṇāya procyāpsu bheṣajaṃ karoti samardhukaṃ ha bhavati yāvad dhi bheṣajaṃ tat kriyate vāstuhāni vā etat pātrāṇi bhavanti yad grahān gṛhītvā bahiṣpavamānaṃ sarpanti vaiṣṇavya ṛcā punar etya saṃmṛśati viṣṇur vai yajño viṣṇunaivaināni yajñena svargaṃ lokaṃ samārohayati //MS_4,6.2//

prajāpater vā ete cakṣuṣī yañ śukrāmanthinav asā ādityaḥ śukraś candramā manthī tasya vai prajāpateḥ savyaṃ cakṣur aśvayat tato ye stokā avāpadyanta tair idaṃ varṣaty ekaviṃśatir vai te 'vapedus tān vāyur amuto visṛjati prajānāṃ kḷptyai tasya yā kanīnikā parāpatat sa yavo 'bhavad yan manthinaṃ saktubhiḥ śrīṇāti cakṣur evāsya saṃbhāvayati mithunaṃ vai somaś ca saktavaś ca yan manthinaṃ saktubhiḥ śrīṇāti mithunatvāyārtaṃ vā etat pātraṃ yan manthipātraṃ yaṃ dviṣyād ṛtvijāṃ tasmai hared ārtim ārchati ṣaṇḍāmarkau vā asurāṇāṃ purohitā āstāṃ tān devā nāśaknuvan hantuṃ brāhmaṇavanto hy āsaṃs tau devā apāśāsur upa nā āvartethām iti tā abrūtāṃ bhāgo nā astv iti vṛṇāthām ity abruvaṃs tā etau śukrāmanthinā avṛṇātāṃ te devā amanyanta yad imā asuryau somau hoṣyāmas tad anv asurā ābhaviṣyanti yan na hoṣyāmas tad anv ābhaviṣyantīti tā apanudyāthendrāyājuhuvus tasmād etā anyadevatyau gṛhyete athendrāya hūyete apanuttau ṣaṇḍāmarkau saha tena yaṃ dviṣma iti ṣaṇḍāmarkayor evainaṃ sahāpanodenāpanudate //

āyuḥ pāhi prajāṃ pāhy amuṣya vīratāṃ pāhi // iti sādayed yo 'sya priyaḥ syāt tasya śukraṃ vai prati rāṣṭraṃ manthinaṃ niruddhaṃ mathyatā iti hy etad rāṣṭram āhur yan niruddhaṃ bhavati yadi kāmayeta yo bahis taṃ grāme kuryāṃ yo grāme taṃ bahir iti // idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyā viśo nirūhāmi // iti śukrapātraṃ niruhya // idam aham amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi sādayāmi // iti manthipātraṃ sādayed yo bahis taṃ grāme karoti yo grāme taṃ bahir ārtaṃ vā etat pātraṃ yan manthipātraṃ yañ śukrapātraṃ punaḥ prayujyate tasmād ime samāvadvīrye tasmād ābhyāṃ samāvat paśyaty asau vā ādityaḥ śukraś candramā manthī yad apidhāya prāñcā itas tasmād etau prāñcau yantau na paśyanty atha yad anapidhāya pratyañcau tiṣṭhantau juhutas tasmāt pratyañcau yantau paśyanti yad apidhāya prāñcā itas tasmāt parāṅ prāṇo 'tha yad anapidhāya pratyañcau tiṣṭhantu juhutas tasmāt punar apāno yad apidhāya prāñcā itas tasmāt parāñco garbhā dhīyante 'tha yad anapidhāya pratyañcau tiṣṭhantau juhutas tasmāt pratyañcaḥ prajāyante cakṣuṣī vai śukrāmanthinau nāsikottaravedir yad aṅguṣṭhābhyām ākramete cakṣuṣī vā etat pradhatto 'tha yad upariṣṭād ākramete tasmād ime upariṣṭāc cakṣuṣī tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantv iti yā atrīḥ prajās tāsām eṣa yonis tā etam anuprajāyante tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv iti yā ādyāḥ prajās tāsām eṣa yonis tā etam anuprajāyanta ubhayīr eva prajāḥ prajanayaty atrīś cādyāś ca śukram anvārabhante tejo vai śukro brahmavarcasaṃ teja eva brahmavarcasam anvārabhanta indreṇa manyunā yujeti śukreṇa pariyanti manyunā vai yujendro 'surān avābādhata manyunā vā etad yujā yajamāno bhrātṛvyam avabādhate saṃjagmānau divā pṛthivyety aratnī saṃdhatta imāni vā etat saṃdhatte yat pātre saṃdadhyātāṃ nedam antarā syād atha yad aratnī saṃdhattas tasmād idam antarā cakṣuṣor vidhṛtyai pumāṃsaṃ garbham ādhattaṃ gavīnyor iti tad anu strīṣvo yajamānasya gāvo bhavanti vīraṃ patnī janayati śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asīti śakalau prāsyataḥ samid vā eṣaitayor atho āhutīnāṃ pratiṣṭhityai nirastaḥ ṣaṇḍo nirasto markaḥ saha tena yaṃ dviṣma iti śakalau nirasyata etāvāṃl loko yāvad uddhataṃ yāvān eva lokas tasmād yajamāno bhrātṛvyaṃ nirbhajati śrīṇanty anyānt somān nānyāṃs tat somānāṃ mithunaṃ yāñ śrīṇanti tān anuvarṣati yān na śrīṇanti tān anuvīdhrati dārumayāny anyāni pātrāṇi mṛnmayāny anyāni tat pātrāṇāṃ mithunaṃ yo vai somasya ca pātrāṇāṃ ca mithunaṃ veda mithunā enaṃ paśavā upatiṣṭhante //MS_4,6.3//

prajāpatir vā āgrāyaṇo ye devā divy ekādaśa sthety etāvanto vai devā yāvanta eva devās tebhyo gṛhyata āgrāyaṇaṃ vai gṛhītvā devāḥ svargaṃ lokam āyann apāsurā abhraṃśanta tato devā abhavan parāsurās tad ya evaṃ vidvān āgrāyaṇaṃ gṛhṇīte bhavaty ātmanā parāsya bhrātṛvyo bhavati ya ānujāvaraḥ syāt sa āgrāyaṇāgrān grahān gṛhṇītāgraṃ hy āgrāyaṇo yady abhicaret //
devā : FN ⟨ devās
devā : FN emended. Ed.: davā.

     vidad yadi saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
     agraṃ nayat supady akṣarāṇām achā ravaṃ prahamā jānatī gāt //
rugṇam : FN Correcturen und Conjecturen zu dem ganzen Werk.

iti purorucaṃ kuryād rujati haivātho vāg vai saramā vācam evaiṣāṃ vṛṅkte sarā vā eṣā yajñasya tasmād yat kiṃca prācīnam āgrāyaṇāt tad upāṃśu caranty atha vā etad āgrāyaṇaṃ prati vācaṃ visṛjante yajñam evāptvā vacaṃ visṛjante vāg vai devebhyo 'pākrāmat te devās tūṣṇīṃ yajñam atanvata sā vāg amanyatāntar vai mā yajñād yantīti sāgrāyaṇaṃ prati nyādravat tasmād āgrāyaṇaṃ prati vācaṃ visṛjante hiṃkṛtya vācaṃ visṛjante prāṇo vai hiṃkāro vāk prāṇas tad vāca evaiṣa yuktis trir hiṃkaroti tredhā hīyaṃ vāg vadati śanair uccair atha sūccair yāvaty eva vāk sāsya yujyate trayo vai prājāpatyā ṛtvija udgātā prastotā pratihartā te vā asyaitarhy avṛttā ayuktā yad dhiṃkaroti tenaivāsya te vṛttā yuktā bhavanti vāk ca manaś cāvadetām ahaṃ śreyān asmy ahaṃ śreyān asmīti tau prajāpatiṃ praśnam aitāṃ sā vāg abravīn naiva mayā kiṃ canānabhyuditaṃ kriyatā ity atha mano 'bravīn naiva mayā kiṃ canānabhigataṃ kriyatā iti sa manase 'nvabravīt sā vāg abravīd ahavyavāḍ evāhaṃ tubhyam asānīti tasmād eṣā prajāpataye 'havyavāṭ tasmād yat kiṃcopāṃśu kriyate tad āhuḥ kṛtam etat kriyatā iti prajāpataye hi kriyate dvābhyāṃ dhārābhyāṃ prātaḥsavane gṛhṇāti tisṛbhyo mādhyaṃdine savane catasṛbhyas tṛtīyasavane tan nava nava prāṇā ātmāgrāyaṇaḥ prāṇān evātman dhatte vi vā etad yajñaś chidyate yat savanāni saṃtiṣṭhante ye devā divy ekādaśa stha pṛthivyām adhy ekādaśa sthāpsukṣito mahinaikādaśa stheti devatābhir vai yajñaḥ saṃtato devatābhir eva yajñaṃ saṃtanoti prajāpatir vā āgrāyaṇo yat sarveṣu savaneṣv abhipraskandayati prajāpatir vā etat prajā abhijighrati prajāpatir vā āgrāyaṇo yat sarveṣu savaneṣu gṛhṇāty ātmanaiva yajñaṃ saṃtanoti prajāpatir vā āgrāyaṇo yad eṣo 'tiricyate tasmāt puruṣaḥ paśūnāṃ daviṣṭham ety āgrāyaṇo vai gāyatryā vatsaras taṃ vā etad ā tṛtīyāt savanād abhipratidhāvati gāyatryā vā ete loke sarve somā gṛhyante tāṃ vā etat sarvāṇi savanāny abhipratidhāvanty atha yat sthālyā gṛhīto vijñātasthālyā hoṣyantī3 dārumayeṇā3 iti tasmād avijñātena garbheṇa bhrūṇahātha yat sthālīṃ riñcanti na dārumayaṃ tasmāt pumān dāyādaḥ stry adāyād atha yat sthālīṃ parāsyanti na dārumayaṃ tasmāt striyaṃ jātāṃ parāsyanti na pumāṃsam atha striya evātiricyante //MS_4,6.4//
sarā : FN Correcturen und Conjecturen zu dem ganzen Werk.
adāyāt : FN adāyādā?

indro vai vṛtrāya vajram udayachat sa vajram udyataṃ dṛṣṭvābibhet so 'bravīd asti vā idaṃ tyasminn antar vīryaṃ tat te pradāsyāmi mā mā vadhīr iti tad vā asmai prāyachad yajñaṃ vā asmai tat prāyachat paśūn ukthyam eva yad ukthyo gṛhyate yajñasya ca paśūnāṃ cāvaruddhyay etāvān vai yajño yāvān ukthyo 'ntaḥśleṣaṇam evānye grahāḥ plavo vā eṣa yajñasya yad ukthyo yathā vā idaṃ plavaṃ saṃnahya prasnāty evaṃ vā etad ukthyam ālabhya prasnāti sa enam ā yajñasyodṛcaḥ saṃpārayaty aṅgāni vā ukthyo yajñasya saṃtatyai gṛhyate tasmai tvā viṣṇave tveti viṣṇur vai yajño viṣṇunā yajñaḥ saṃtato viṣṇunaiva yajñena yajñaṃ saṃtanoty etena vā idam ukthāni saṃtatāni tasmāt puruṣaḥ snāvabhir anusaṃtataḥ sada ālabhyāvanayati yajñaṃ vā etat saṃtatya saṃprāpyāvanayati cakṣur vai śukraś cakṣur ukthyaś cakṣur vā etat purastād dhriyate 'tho yathedaṃ purastāt paścāt paśyann anvety evaṃ tad atha yad ekaḥ saṃs tredhā kriyate tasmād ekaḥ śreṣṭhaḥ pūrvārdhe 'vasyati yad etau grahau bhūyiṣṭhāḥ somā anu hūyante pāpavasīyasasya vyāvṛttyai yad etat pātraṃ bhūyiṣṭhāḥ somā anvāyanti tasmād ekaṃ śreṣṭhaṃ yantaṃ bahavaḥ paścād anuyanti pātrāṇi vā adhvaryuṃ puro viduhra ukthāmadāni paścaindryā sadā upacaraty āgneyyāgnīdhraṃ vaiṣṇavyā havirdhānaṃ yathādevatam evaināny upacarati tathā hainaṃ na viduhre 'ntarāhavanīyaṃ ca havirdhānaṃ cādhvaryor loko 'ntarā havirdhānaṃ ca sadaś ca yajamānasya sadaḥ sadasyānāṃ yadi kāmayetādhvaryuṃ yaśa ṛched ity antarāhavanīyaṃ ca havirdhānaṃ cāvanayet somo vai yaśa eṣo 'dhvaryor loko 'dhvaryum eva yaśasārpayati yadi kāmayeta yajamānaṃ yaśa ṛched ity antarā havirdhānaṃ ca sadaś cāvanayet somo vai yaśa eṣa yajamānasya loko yajamānam eva yaśasārpayati yadi kāmayeta sadasyān yaśa ṛched ity antaḥ sadasyāvanayet somo vai yaśa eṣa sadasyānāṃ lokaḥ sadayān eva yaśasārpayati sada ālabhyāvanayaty aindraṃ vai sada aindrāṇy ukthāny ukthānāṃ saṃtatyay ukthānām anapachedāya //
ukthāmadāni : FN VWC. Ed.: ukthāmadāni.

upayāmagṛhīto 'si mitrāvaruṇābhyāṃ tvā //

iti gṛhṇāti prātaḥsavane maitrāvaruṇāya //

indrāya tvā //

iti brāhmaṇāñśaṃsine //

indrāgnibhyāṃ tvā //

ity achāvākāya //

upayāmagṛhīto 'sīndrāya tvendrāya tvā //

iti gṛhṇāti sarvebhyo mādhyaṃdine savane //

upayāmagṛhīto 'sīndrāvaruṇābhyāṃ tvā //

iti gṛhṇāti tṛtīyasavane maitrāvaruṇāya //

indrābṛhaspatibhyāṃ tvā //

iti brāhmaṇāñśaṃsine //

indrāviṣṇubhyāṃ tvā ity achāvākāyaivam asya yathokthaṃ yathādevataṃ gṛhītā bhavanti //MS_4,6.5//

āyur vai dhruvas tam uttamaṃ gṛhṇāty uttamaṃ hy āyuḥ sthālyā gṛhṇāty āyuṣo dhṛtyai pūrṇaṃ gṛhṇāti sarvam āyur eti prāṇo vai gāyatry āyur dhruvo yad eṣa ā tṛtīyāt savanāt pariśaye tasmād yāvad āyus tāvān prāṇa āyur vai dhruvo yad agniṣṭomam āsta āyur evāptvā niḥsarpaty āyur vai dhruvo yat kevalaṃ juhuyād āyuḥ prajānāṃ pradadhyāt paridhānīyāyāṃ śasyamānāyām avanayati sa hy anto hotuś camase 'vanayati vaiśvadevo vai hotā vaiśvadevīr imāḥ prajāḥ sarvāsu vā etat prajāsv āyur dadhāti janānām ity āhuḥ sarvāsāṃ vā etat prajānām āyuḥ sarvābhyaḥ prajābhyo gṛhyata ubhayatovaiśvānaro gṛhyata ubhayatovaiśvānaro hy ayaṃ prāṇo 'yaṃ vāva vaiśvānaro yo 'yam avāṅ prāṇo yad eṣa kevalā uttare havirdhāne sādyate tasmād eṣo 'rdhabhāk prāṇānām ardhabhājā itare hiraṇye 'dhi sādayed āyuḥkāmasyāmṛtaṃ vai hiraṇyam āyur dhruvo 'mṛta evāsyāyur dadhāty upopte 'nye grahāḥ sādyante 'nupopte dhruvas tasmād asthnānye paśavaḥ pratitiṣṭhanti māṃsena puruṣaḥ prāṇā vā uparavā yad eta upopte grahāḥ sādyante sve vā etad yonau sādyante pūrvārdhe vā ime mukhasya prāṇā etat khalu vai havirdhānasya pūrvārdhaṃ yad dakṣiṇaṃ havirdhānaṃ tasmād dakṣiṇe havirdhāne prāṇā vā eta itare grahā āyur dhruvo nava vai prāṇā āyur daśamaṃ tasmād eṣa daśamo gṛhyate daśamaṃ hy āyur rājaputro dhruvaṃ gopāyati sarvāsāṃ vā etat prajānām āyur gopāyati tasmād rājaputro vīryavattamo yady abhicareta //
pariśaye : FN emended. Ed.: pariśayet

idam aham amuṣyāmuṣyāyaṇasyāyuḥ pravartayāmi // iti dhruvaṃ pravartayed āyur evāsya pravartayati yat pravartayet sarvāsāṃ prajānām āyuḥ pravartayec chuk prajā ṛched avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt tad vyaṅgya eva //

dhruvaṃ tvā dhruvakṣitim amum āsthānāc cyāvayāmi // ity āsthānād evainaṃ cyāvayati pramāyuko bhavati dhruvaṃ vai pracyavamānaṃ viśvā bhūtānu pracyavante pra yajamāna āsthānāc cyavate tad abhimṛśyo divi divyān dṛṃhāntarikṣe antarikṣyān pṛthivyāṃ pārthivān iti yathāsthāma vā etat prajā dṛṃhati sva āyatane yajamānam āyuṣā vā eṣa vīryeṇa vyṛdhyate yasya dhruvaḥ skandaty āyur vīryaṃ dhruvas tad abhimṛśyaḥ //

āyurdhā asi dhruvāyur me dhehi // ity āyur evāsmin dadhāti varo dakṣiṇā vareṇaiva varaṃ spṛṇoty ātmā hi varaḥ putrasenasya ha vai bhaimasene dhruva upadadāsa taṃ śṛṇvānaḥ sthairabrahmaṇa ṛtenaibhyo lokebhya āpyāyayāṃcakāra //

svāhā diva āpyāyasva // iti sa tṛtīyaṃ babhūva //

svāhāntarikṣād āpyāyasva // iti sa dvibhāgaṃ babhūva //

svāhā pṛthivyā āpyāyasva // iti sa pupūre tad ṛtenaivaibhyo lokebhyo dhruva āpyāyayitavyo dvādaśe stotre 'vanayati //

dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro yajño yajñaḥ prajāpatiḥ prājāpatyaḥ puruṣo yāvān eva puruṣas tasminn āyur dadhāti yat stūyamāne 'vanayed garbhāḥ prapādukāḥ syur yañ śasyamāne yuvānaḥ pramīyeran yañ śaste bahiḥ prāṇān dadhyāt sakṛñ śastāyāṃ madhyato 'vanīyo madhyato vā etat prajānām āyur dadhāti //

svayaṃbhūr asi śreṣṭho raśmiḥ priyo devānāṃ saṃsadanīyaḥ //

taṃ tvā subhava devā abhisaṃviśantu //

āyurdhā asi dhruvāyur me dhehi //

ity āyur evāsmin dadhāti //

varcodhā asi dhruva varco me dhehi //

iti varca evāsmin dadhāti //

iṣo 'si tveṣo 'si nṛmṇo 'si vrato 'si dakṣo 'si tasya ta iṣasya tveṣasya nṛmṇasya vratasya dakṣasya bhakṣīya svasya cāraṇasya ca śūdrasya cāryasya ca yathā tvaṃ sūryāsi viśvadarśata evam ahaṃ viśvadarśato bhūyāsam //

iti viśvadarśato ha bhavaty asau vā ādityaḥ svayaṃbhūḥ śreṣṭho raśmir yathaiṣa svayam abhavad evaṃ svayaṃ bhavati ya evaṃ veda //MS_4,6.6//

athaita ṛtugrahāḥ saṃvatsarasya vā ete vidhṛtyai gṛhyante dvādaśa māsāḥ saṃvatsaras tasmād dvādaśa ṛtugrahā madhuś ca mādhavaś ca vāsantikā ṛtū asannā hūyante 'sannā hīma ṛtavo nānyo'nyam abhiprapadyate yad anyo'nyam abhiprapadyeta ṛtā ṛtur abhīyād atha yad anyo'nyaḥ prapadyate tasmād idam ṛtā ṛtur anunihitāḥ pariplavanta ubhayatomukham ṛtupātram ubhayatomukhā hīma ṛtavo na vai tad vidma yata ṛtūnāṃ mukhaṃ saha prathamaṃ gṛhṇāte sahottamaṃ saha yujyete saha vimucyete caturdaśa vā etat kuruto 'ti vā etad recayato 'sti māsas trayodaśas tam evaitenāptvāvarunddha ṛtubhyo vai prajāḥ prajāyante yat ṣaḍ ṛtunā catur ṛtubhir ṛtubhyo vāvāsmā etac catuṣpadaḥ paśūn prajanayato 'tha yac catur ṛtubhir dvir ṛtunartubhyo vāvāsmā etad dvipadaḥ paśūn prajanayato yad dvir ṛtunā dvau hīmā ṛtū atha yad dve ṛtupātre dvaudvau hīma ṛtavo nānuyajati vaiśvānaro vaṣaṭkāro yad anuyajed vaiśvānaram ṛtuṣv anvavasṛjed andho vā idam āsīd avyāvṛttam ahar āsīn na rātris tad devā ṛtugrahair vyāvartayan yad ṛtugrahā gṛhyante 'horātrayor vyāvṛttyai saṃvatsaro vai svargo lokas tasya vā eta ākramā yad ṛtugrahā yad ṛtugrahā gṛhyante svargasya lokasyākrāntyai //MS_4,6.7//
nānyo'nyam : FN emended. Ed.: nānyo'nyam
abhiprapadyeta : FN M. Ed.: abhiprapadyata
anyo'nyaḥ : FN H. and Bb. Ed.: anyo'nyaḥ

ādityā vā ita uttamāḥ svargaṃ lokam āyaṃs te vā itaḥ pratisaṃhitāḥ purastād evānyat sarvaṃ saṃvatsaro vai svargo lokaḥ saṃvatsaram etau kalpayituṃ plāyete yad adhvaryū yad aindrāgnam ṛtupātreṇa gṛhṇāti saṃvatsaraṃ vā etad anvārabhate svargāya lokāyātho jyotir upariṣṭād dadhāti svargasya lokasya samaṣṭyay asau vā ādityaḥ śukraḥ puruṣo vaiśvadevo yañ śukrapātreṇa vaiśvadevaṃ gṛhṇāti tasmāt puruṣa evāmuṃ pratyak sarve 'nye nyañcaḥ paśavo devāś ca vā asurāś cāspardhanta te devāḥ prātaḥsavane vaiśvadeve yajñaṃ saṃsthāpyam apaśyaṃs taṃ prātaḥsavane samasthāpayan yad vaiśvadevaḥ prātaḥsavane gṛhyate prātaḥsavane vā etad vaiśvadeve yajñaṃ saṃsthāpayati tena saṃsthitenāriṣṭena bhūtena pracaranti devā vai sarve prātaḥsavanam abhyāyachan nottarābhyāṃ savanābhyām atiṣṭhanta yad vaiśvadevaḥ prātaḥsavane hūyate prātaḥsavane vā etad vaiśvadeve devatās tarpayanti tās tṛptā uttare savane abhisṛjyamānā yanti vajro vai marutvatīyā vajra eva prathamo 'pagūrtir dvitīyaḥ stṛtir uttamo vajro vai dhanur dhanur eva prathamaḥ pratihitir dvitīyo visṛṣṭas tṛtīyaś cakriyau vā ete yajñasya yan marutvatīyā akṣo madhyamaḥ pakṣasī abhito marudbhir vai vīryeṇendro vṛtram ahan na ṛte marudbhyo 'śaknod vīryaṃ kartuṃ yan marutvatīyo graho gṛhyate marutvatīyaṃ śasyate tena mādhyaṃdinaṃ savanaṃ vīryavat kathaṃ savanāny ṛtumanti vettheti pṛched ṛtugrahaiḥ prātaḥsavanam ṛtuman marutvatīyair mādhyaṃdinaṃ savanaṃ sāvitreṇa tṛtīyasavanaṃ marutvatīyayoḥ sannayor dakṣiṇā dīyante sve vā etad yonau dakṣiṇā dīyante paridhayo vā ete yajñasya yan marutvatīyās tasmān marutvatīyān dakṣiṇā nātidīyante yad atidadyād yathā bahiṣparidhi skannam evaṃ syād yadi kāmayeta viḍ ojīyasī syād abalīyaḥ kṣatram iti yasyā marutvatīyaḥ pūrvo 'rdhaṛcas tāṃ purorucaṃ kuryād viśaṃ vā etad ojīyasīm akar abalīyaḥ kṣatraṃ yadi kāmayeta kṣatram ojīyaḥ syād abalīyasī viḍ iti yasyā aindraḥ pūrvo 'rdhaṛcas tāṃ purorucaṃ kuryāt kṣatraṃ vā etad ojīyo 'kar abalīyasīṃ viśaṃ jāmi vā etad yajñe kriyate yan marutvatīyo graho gṛhyate marutvatīyaṃ śasyate paśavo vai maruto 'jāmi paśavas tena tad ajāmy ṛtupātram ālabhya pratigṛhṇāty ṛtavo vai marutaḥ saṃvatsara ṛtava āyuḥ saṃvatsara āyuṣi vā etad adhvaryuḥ śrayate vṛtraṃ vā eṣa hanti yo marutvatīyān grahān gṛhṇīte māhendre sarve kāmāḥ sarvān vā etat kāmān āpnoti sarvān vyaśnotīndro vai vṛtram ahan so 'nyān devān atyamanyata sa mahendro 'bhavat sa etam uddhāram udaharata vṛtraṃ hatvā tad uddhāra evāsyaiṣa bhāga eva tasmād rājā saṃgrāmaṃ jitvodājam udajate śukrapātreṇa māhendraṃ gṛhṇāti vadanti grāvāṇo vadanty aulūkhalā manthanty āśiram indre vā etad agrā āgate ghoṣam akurvatātho yajamāna eva tejo dadhati //MS_4,6.8//
vā : FN emended. Ed.: vā.
vettheti : FN Correcturen und Conjecturen zu dem ganzen Werk.

[Page IV,92]
etad vā eṣābhyanūktā //

     aṣṭau putrāso aditer ye jātās tanvas pari /
     devaṃ upa prait saptabhiḥ parā mārtāṇḍam āsyat //

ity eṣa vāva sa upāṃśusavano grāvā tasya vā eṣa somapītho yad ādityaṃ mekṣayanti //

vivasvann ādityaiṣa te somapīthaḥ // iti somapīthenaivainaṃ samardhayati vyāno vā upāṃśusavanaḥ prajā ādityo vyānaṃ vā etat prajāsu dadhāti paśavo vā ādityo yad dadhnā madhyataḥ śrīṇāti madhyato vā etat paśūnāṃ payo dadhāty atha yat taptātaṅkyaṃ tasmād āmā satī pakvaṃ duhe yadi kāmayeta varṣet parjanyā iti // yā divyā vṛṣṭis tayā tvā śrīṇāmi // iti dadhnopariṣṭād ādityaṃ śrīṇīyāt paśavo vā ādityaḥ paśubhya eṣo 'muto varṣati paśūn eva vṛṣṭyābhijigharti yadi kāmayeta garbhāḥ śrīvyeyur ity udgṛhyādityam avekṣeta garbhā ha śrevukā bhavanti śukravatī vai pūrve savane aśukraṃ tṛtīyaṃ savanaṃ yad dvidevatyānāṃ saṃsravān avanayaty āgrāyaṇam abhipraskandayati tena tṛtīyasavanaṃ śukravad devā asurān hatvā mṛtyor abibhayus te nāthaiṣiṇo nyañcanaiṣiṇa etā devatā bhūyiṣṭhāḥ prāviśan yad dvidevatyāṃs tasmād dvidevatyebhya ādityo nirgṛhyate bṛhatībhyāṃ gṛhṇāti paśavo vai bṛhatīḥ prajā āditya etāvāṃl loko yāvad uddhataṃ yat saṃprasārayitvā gṛhṇāti lokaṃ vā etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte 'tho imā eva prajā annādyāyāvarunddhe yady asya bhrātṛvyo yajeta bahirvedi tiṣṭhet tathā hainaṃ nāvarunddhe paśavo vā ādityo 'gnī rudro 'gner etās tanvo yad dhiṣṇyā yat saṃprasārayitvā gṛhṇāti rudrād vā etat paśūn antardadhāty apidhāyopa niṣkrāmati paśūnāṃ gopīthāyādityo vai dvidevatyānām anuyājas tasmāt tān nānuyajati dvidevatyā vā ādityasya prayājās tasmāt tān nānuyajati paśavo vā ādityo 'gnī rudro brāhmaṇa upadraṣṭā yad īkṣamāṇo juhuyāt pradhīyamānānām eṣām upadraṣṭā syād anyatrekṣamāṇena hotavyam anupadraṣṭaiṣāṃ bhavati //MS_4,6.9//
śukravatī : FN emended. Ed.: śukravatīr
aśukraṃ : FN emended. Ed.: aśakraṃ. cf. MS.3.8.10:110.11.
nāthaiṣiṇo : FN Correcturen und Conjecturen zu dem ganzen Werk.

gāyatro vai devānāṃ savitā gāyatryā eṣa loke somo gṛhyate yad āgrayaṇas tasmād āgrāyaṇāt sāvitro nirgṛhyate so 'da ā tṛtīyāt savanāt pariśaye kriyamāṇasyakriyamāṇasya prasavāyāntarikṣaṃ vā antaryāmo 'ntarikṣam imāḥ prajā yad antaryāmapātreṇa sāvitraṃ gṛhṇāti savitā vā etat prajāḥ prasuvati prajananāyāsanno hūyate 'sannā hīmāḥ prajā nelayanti nānuyajati yad anuyajet sṛṣṭiṃ prajānāṃ vichindyād atho samānapātrau hy etau somau gṛhyete tasmān nānuyajati devā vai tṛtīyasavanam udyamaṃ nāśaknuvan prātaḥsavane tarhi savitāsīt taṃ devās tṛtīyasavanam abhiparyauhaṃs tena tṛtīyasavanam udayachanta yat sāvitras tṛtīyasavane gṛhyate savitṛprasūtā vā etat tṛtīyaṃ savanam udyachante sāvitrasya saṃsrave vaiśvadevam abhigṛhṇāti vaiśvadevīr imāḥ prajāḥ savitṛprasūtāḥ khalu vai prajāḥ prajāyante mano vai savitā vaiśvadevīr imāḥ prajāḥ sarvāsu vā etat prajāsu mano dadhāty āśīrmataḥ savanasya gṛhṇāti vaiśvadevatvāya suśarmāsi supratiṣṭhāna iti yat svit somaḥ some pratitiṣṭhati bṛhadukṣe namā iti yad bṛhad iti tena devebhyo yan namā iti tena pitṛbhya ukthabhājo vai pitaro 'stomabhāja ukthāyaiṣa gṛhyate na stotrāya yatra gṛhyate tañ śasyate sva āyatatne //MS_4,7.1//
pariśaye : FN emended. Ed.: pariśayet
ukthāyaiṣa : FN emended. Ed.: ukāyaiṣa

ghṛtasya yajaty eṣa vai prathamo dhiṣṇyānāṃ yad āhavanīyas taṃ vā etad agre vyāghārayaty āgnāvaiṣṇavyā vyāghārayati parāṅ vā etarhi yajño 'gniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ cālabdha ghnanti vā etat somaṃ yad abhiṣuṇvanti yat saumyaḥ somaṃ vā etat saṃbhāvayanti somam āpāyayanty avadhiṣur vā etat somaṃ yad abhyasuṣuvur anustaraṇī vā eṣā somasya yat saumyaḥ pitπṇām anustaraṇī tasmāt pitṛmatyā yajati dakṣiṇā tiṣṭhan juhoti dakṣiṇā hi pitπṇām upasadāṃ vā ete 'nuyājā āgnāvaiṣṇavyā ghṛtasya yajati saumyā somasya yā evāda upasatsu devatā ayākṣīt tā etad amutra vā eṣa bhūtāya kriyate yad vā etasya vyārdhi yat prāmāyi tad asyāmuṃ lokaṃ gachaty atha pūta evoñśiṣyate pavitraṃ vai saumyo yajamānam evaitena punāti sāmadevatyo vai somaḥ somasya khalu vai saumyaḥ sāmne vā etad dhriyate //

satrā ta etad yad u ta iha // iti paripaśyati yo 'gatāsuḥ sa paripaśyati yo gatāsur na sa paripaśyati yadi na paripaśyed atha vadet //

     yan me mano yamaṃ gataṃ yad vā me aparāgatam /
     rājñā somena tad vayam asmāsu dhārayāmasi //

hṛdispṛk kratuspṛg varcodhā asi varco me dhehi // iti āśiṣam evāśāste //MS_4,7.2//

athaite 'tigrāhyā devā vai somam agṛhṇatātha vā etān indro 'gṛhṇīta so 'ven na vā aham imān ṛte brahmaṇaḥ saviṣyāmīti sa brahmopādhāvat tān brahmaṇāsaghnod brahma vai gāyatrī tasmād gāyatrībhir gṛhyante yad evādaḥ param annādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante ye vā amī vairājasya stobhā atiriktās tair ete sāmanvantaḥ sarve vā eta aindrā ya aindra aindraḥ so 'sā āditya indraḥ samānam agniś cāsau cādityo virājo vai teja āgneyaḥ śakvarīṇām aindro revatīnāṃ sauryo yatra pṛṣṭhāni yujyeraṃs tad etān juhuyāt sāmnāṃ satejastvāya saṃ vā etad yajñaḥ paścāt stotreṇa ca śastreṇa cādhīyate yad atigrāhyāḥ pratyuttabdhyai cakriyau vā ete yajñasya yat pṛṣṭhāny upastambhanam atigrāhyās tasmāt prātaḥsavane gṛhyāḥ pratyuttabdhyai yad āgneyas tejas tenāvarunddhe yad aindra indriyaṃ tena yat sauryo rucaṃ tena trivṛd vāvāsmā etat samṛddhaṃ brahmavarcasaṃ dadhāti tejo vā agnir indriyam indro brahmavarcasam asā ādityas tejasā ca vāvāsmā etad brahmavarcasena cobhayata indriyaṃ parigṛhṇāti //

agneś ca tvā brahmaṇaś ca tejasā juhomi tejodāṃ tejo mā mā hāsīn māhaṃ tejo hāsiṣaṃ svāhendrasya ca tvā kṣatrasya caujasā juhomy ojodām ojo mā mā hāsīn māham ojo hāsiṣaṃ svāhā sūryasya ca tvauṣadhīnāṃ ca varcasā juhomi varcodāṃ varco mā mā hāsīn māhaṃ varco hāsiṣaṃ svāhāgna āyuḥkārāyuṣmāṃs tvaṃ tejasvān deveṣv edhy āyuṣmantaṃ māṃ tejasvantaṃ manuṣyeṣu kurv indraujaskāraujasvāṃs tvaṃ sahasvān deveṣv edhy ojasvantaṃ māṃ sahasvantaṃ manuṣyeṣu kuru sūrya bhrājaskāra bhrājasvāṃs tvaṃ varcasvān deveṣv edhi bhrājasvantaṃ māṃ varcasvantaṃ manuṣyeṣu kuru //

ete homā bhakṣaṃkāraś ca bhavanty eteṣāṃ vai vīryeṇa bambaviśvavayasā imāṃl lokān arvācaś ca parācaś ca prājānītāṃ saṃ ha vā asmā ime lokā arvāñcaś ca parāñcaś ca bhānti ya evaṃ veda suprajñānā vā ita itthaṃ lokā amutas tvā arvāñco duḥprajñānā eṣa ha tv evāmuto 'rvāca imāṃl lokān prajānānti yasyaite hūyante //MS_4,7.3//

[Page IV,97]
upāṃśupātreṇa pātnīvataṃ gṛhṇāti prāṇo vā upāṃśuḥ prāṇena vā etat prayanti prāṇenodyanty atho prāṇānāṃ pratiprajñātyay atho yat prathamaṃ pātraṃ yujyate tad uttamaṃ vimucyate prāṇānāṃ gopīthāya hotā vā adya prātar upāṃśum ayajad yad etaṃ hotā vaṣaṭkuryād yat puro 'kas tat paścāt pariharet pramāyukaḥ syāt tasmād etam agnīd vaṣaṭkaroti puro hy agnīt prāṇo vā upāṃśuḥ prāṇād adhi prajāḥ prajāyante yad upāṃśupātreṇa pātnīvataṃ gṛhṇāti prajananāyāsanno hūyate 'sannā hi prajāḥ prajāyante nānuyajati yad anuyajet prajananam apihanyād atho samānapātrau hy etau somau gṛhyete tasmān nānuyajati mithunaṃ vai ghṛtaṃ ca somaś ca yat pātnīvataṃ ghṛtena śrīṇāti mithunatvāya bṛhaspatisutasya tā iti brahma vai bṛhaspatir brahmaṇo vai yoneḥ prajāpatiḥ prajā asṛjata brahmaṇo vā etad yoner yajamānaḥ prajāyata inda indriyāvatā itīndriyaṃ hi garbho 'gnā3i patnīvā3n iti mithunaṃ vā agnīc ca patnīś ca sajūs tvaṣṭrā somaṃ pibeti tvaṣṭā hi rūpāṇi vikaroti ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnann abhi khalu vā etaṃ ghārayanti yat pātnīvataṃ ghṛtena śrīṇātīndriyeṇa vā etat patnī vyardhayati tasmān nirindriyā strī pumān indriyavāṃs tasmāt pumāṃsaḥ sabhāṃ yanti na striyo yad itarānt somāñ śrīṇīyur na pātnīvataṃ striyaḥ sabhām īyur na pumāṃsa indro vai vṛtram ahaṃs tasya yan mūrdhānam udarujat sa droṇakalaśo 'bhavat tato yaḥ somaḥ samasravat sa hāriyojanas tasmād etaṃ droṇakalaśena juhoti yonir hy asyaiṣa indro vṛtraṃ hatvā tasya yat klomno hṛdayāt somaṃ samasiñcat sa hāriyojano 'bhavat sa indro 'manyata yad imam asuryaṃ somaṃ hoṣyāmi tad anv asurā ābhaviṣyanti yan na hoṣyāmi tad anv ābhaviṣyantīti taṃ saṃsthite prahṛteṣu paridhiṣv ajuhod yat saṃsthite prahṛteṣu paridhiṣu juhoti tat svid ubhayam akar juhoty aha saṃsthite juhoty atirikto vā eṣa ṛtvijāṃ ya unnetā tasmād etaṃ na vṛṇate na vaṣaṭkaroty aty eṣa somo 'reci sa vā unnetāram evābhyatiricyate 'dhvaryur vai pūrvānt somān juhoti yad etam adhvaryur juhuyād āhutīḥ saṃsṛjet samadaṃ kuryāt tasmād etam unnetā juhoti prajāpatir vā etam amanyata somaṃ hoṣyaṃs tam agnir abravīn na mayi tvam etam asuryaṃ somaṃ hoṣyasy aśṛtam advatīyaṃ dvitīyam astv iti yad dhānābhiḥ śrīṇāti śṛtatvāyātho dvitīyatvāyāthaitā dhānā yatra vā ado devebhyaḥ kāmadughāḥ kāmam aduhra tad etā api duduhre tat puṣṭim evaitābhir avarunddhe prajāpatir vā āgrāyaṇo yad eṣo 'tiricyate tasmād ayam atirikto 'parimita imāḥ prajā abhipavata ṛksāme vā indrasya harī tayoḥ paridhaya ādhānaṃ nirādhānāya khalu vā aśvāya ghāsam apidadhāti yat saṃsthite prahṛteṣu paridhiṣv ajuhod yat saṃsthite prahṛteṣu paridhiṣu juhoti nirādhānābhyām evābhyāṃ ghāsam apidadhāti paśavo vai dhānā yat saṃkhādet paśūn hiṃsyād yan na saṃkhāded ayatāḥ syuḥ saṃdṛśya rayyai tvā poṣāya tvety upavapati tat svid ubhayam akaḥ paśūnāṃ yatyai bhuñjanta enaṃ paśavā upatiṣṭhante //MS_4,7.4//
ābhaviṣyantīti : FN Correcturen und Conjecturen zu dem ganzen Werk.
evābhyatiricyate : FN Correcturen und Conjecturen zu dem ganzen Werk.
duduhre : FN Correcturen und Conjecturen zu dem ganzen Werk.

yajñena vai devāḥ svargaṃ lokam āyaṃs te 'manyantānena vai no 'nye lokam anvārokṣyantīti te chandāṃsy apaśyaṃs tāni vyatyaṣajan svargasya lokasyānanukśātyai yac chandāṃsi vyatiṣajati lokaṃ vā etac chandāṃsi yajamāno bhrātṛvyasya mohayati svargasya lokasyānanukśātyai deveṣu vā anyāni chandāṃsy āsann asureṣv anyāni kanīyāṃsi deveṣv āsan jyāyāṃsy asureṣu te devāḥ kanīyobhiś chandobhir jyāyāṃsi chandāṃsy asurāṇām avṛñjata yat kanīyobhiś chandobhir jyāyāṃsi chandāṃsi viśaṃsati lokaṃ vā etac chandāṃsi yajamāno bhrātṛvyasya vṛṅkte lokam enam achandaskam akar anuṣṭubhaṃ sarvāṇi chandāṃsy abhisaṃśaṃsati vāg vā anuṣṭub ānuṣṭubhaḥ puruṣas tasmāt puruṣaḥ sarvā vāco vadati paśavo vai chandāṃsi vāg anuṣṭub ānuṣṭubhaḥ puruṣo yat sarvāṇi chandāṃsi saṃśasyānuṣṭubham uttamāṃ śaṃsati tasmāt puruṣa upariṣṭād avācaḥ paśūn atti sarvāṇi chandāṃsi saṃśaṃsati pajāpatir vai chandāṃsi prajāpatim evāpnoti ṣaḍ akṣarāṇi stotrād atiricyante ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati tataś catvāri śastraṃ punar upāvartante catuṣpadas tena paśūn avarunddhe 'tha dve evātiricyete dve virājam ati satyaṃ cānṛtaṃ ca virājam evāpnoti //MS_4,7.5//
sarvāṇi : FN emended. Ed.: sarvāṇi.

prajāpatir vai devebhyo yajñān vyakalpayat so 'manyatātmānam antar agām iti teṣāṃ vā indriyāṇi vīryāṇi punaḥ samabṛhat sa ṣoḍaśy abhavad atha vai tarhīndro devānām āsīd avamatamaḥ śithiratamas tasmai vā etaṃ ṣoḍaśinaṃ prāyachat tenendro 'bhavat tato devā abhavan parāsurās tad ya evaṃ vidvān etaṃ ṣoḍaśinaṃ gṛhṇīte bhavaty ātmanā parāsya bhrātṛvyo bhavati prajāpatir vai devebhyas tanūr vyakalpayat tāsāṃ yā harivaty āsīt tām ātmann aśiṃṣat preṇā yad dharivatī purorug grahasya bhavati yaivāsya harivatī priyā tanūs tām āpnoti na ṣoḍasī nāma yajño 'stīty āhur atha kasmāt ṣoḍaśīti yat stotreṇa ca śastreṇa ca saṃpadyate tasmāt ṣoḍaśī yajñena vai devāḥ svargaṃ lokam āyan sa eṣāṃ na prābhavat tasmin vā etaṃ ṣoḍaśinaṃ pratyagrathnaṃs tenāmuṃ lokaṃ vyāpnuvaṃs tad amuṣya vāva lokasya vyāptyai ṣoḍaśī gṛhyate 'muṣya lokasya samaṣṭyay agniṣṭome rājanyasya gṛhṇīyād aśānta enaṃ vajro bhūtyā inddhe 'tirātre brāhmaṇasya vajro vai ṣoḍaśīśvaro 'śānto yajamānaṃ hiṃsito rātrir eva vajraṃ śamayati prātaḥsavane gṛhyas tejo vai prātaḥsavanaṃ tejasa eva vajraṃ nirmimīte mādhyaṃdine savane gṛhya ojo vai mādhyaṃdinaṃ savanam ojasa eva vajraṃ nirmimīte tṛtīyasavane gṛhyaḥ paśavo vai tṛtīyasavanaṃ paśubhya eva vajraṃ nirmimīte yat prātaḥsavane gṛhṇīyād vajrā uttare savane abhyatiricyeta yan mādhyaṃdine savane madhyato vajro nihanyāt tṛtīyasavane gṛhyas tat sarveṣu savaneṣu gṛhṇāti na pūrve savane ārtiṃ nītaḥ pañcadaśaḥ kāryo vajro vai pañcadaśo vajram evāsmā ādhāt tena vijitiṃ bhūtiṃ gachati ṣoḍaśī kāryo yajamāno vai pañcadaso vajraḥ ṣoḍasī vajram evāsmā ādhāt sa enaṃ bhūtyai śremṇa inddhe saptadaśaḥ kāryaḥ prajāpatir vai saptadaśaḥ prājāpatyaḥ ṣoḍaśī sva evainaṃ yonau dadhāty ekaviṃśaḥ kārya ekaviṃśatidhāmnī vā anuṣṭub ānuṣṭubhaḥ ṣoḍaśy etad vā asyāyatanatamaṃ tasmād ekaviṃśaḥ kāryo madhyame 'haṃs trirātrasya gṛhyo madhyamaṃ vā ahas trirātrasya śithiram ahno draḍhimne 'śithiratvāya caturthe 'haṃś catūrātrasya gṛhyaś caturthaṃ vā ahaś catūrātrasya śithiram ahno draḍhimne 'śithiratvāya caturthecaturthe 'hann ahīnasya gṛhyaś caturthaṃcaturthaṃ vā ahar ahīnasya śithiram ahno draḍhimne 'śithiratvāya na dvirātre 'vakalpate dve vā ete chandasī gāyatraṃ ca traiṣṭubhaṃ cāchandaskam anāyatanaṃ gṛhṇīte 'nāyatano yajamāno bhavaty uttare 'han dvirātrasya gṛhyo rātrim evāyatanam abhyatiricyate //MS_4,7.6//
abhyatiricyeta : FN emended. Ed.: abhyatiricyate

athaiṣo 'dābhyo devāś ca vā asurāś cāspardhanta te devā etam apaśyaṃs tam agṛhṇata tān asurā nādabhnuvaṃs tad adābhyasyādābhyatvaṃ nainaṃ bhrātṛvyo dabhnoti ya etaṃ gṛhṇīte ghnanti vā etat somaṃ yad abhiṣuṇvanty eṣā vai somasyātimokṣiṇī tanūr yān etān aṃśūn pravṛhanty evaṃ vā etaṃ lokaṃ yajamāno 'nvatimucyate vi vā etad yajñaś chidyate yat savanāni saṃtiṣṭhante yad etān aṃśūn punar apyasyati yajñasya saṃtatyā avichedāya vṛṣṭyai vā eṣa gṛhyate marunnāmāni hi varṣati parjanyo yatraiṣa gṛhyate 'gniḥ prātaḥsavanāt pātv asmān iti savanāni vā etena devā asurāṇām avṛñjata savanāny evaitena yajamāno bhrātṛvyasya vṛṅkte 'gnaye tvā pravṛhāmi gāyatreṇa chandaseti chandāṃsi ca vā etena devatāś ca devā asurāṇām avṛñjata chandāṃsi caivaitena devatāś ca yajamāno bhrātṛvyasya vṛṅkte catur ādhūnoti diśo vā etena devā asurāṇām avṛñjata diśa evaitena yajamāno bhrātṛvyasya vṛṅkte jīvagraho vā eṣa somasyāhutasya hy anabhiṣutasya gṛhyate yajuṣā ca vā āhutyā ca yajñaḥ saṃtato yad yajur vadann āhutiṃ juhoti yajuṣā caivāhutyā ca yajñaṃ saṃtanoti devā vai somam agṛhṇata sa prajāpatir aved yo vā iha prathamaḥ somaṃ grahīṣyate sa idaṃ bhaviṣyatīti sa etam agṛhṇīta so 'bhavad yo bhūtikāmaḥ syāt sa etaṃ gṛhṇīte bhavati yadi śaknoti grahītum ubhau bhavato yadi na śaknoti grahītum ubhau na bhavataḥ parācīnena prāṇatā grahītavyaḥ parāṅ hi sa prāṇaiḥ śriyo 'ntam agachad apānatā grahītavyo 'pānaṃ hi sa tam agṛhṇīta prāṇyāpānyāvyavānatā grahītavyo 'vyavānaṃ hi sa tam agṛhṇīta yad vyavānet prāṇān vichindyād yadi vyavāned dhiraṇyenāpidadhyād amṛtaṃ vai hiraṇyam amṛtenaiva prāṇānt saṃdadhāti sakṛd abhiṣuṇoti sakṛd gṛhṇāty eko vai prajāpatiḥ prajāpatim evāpnoti catuḥsraktinā grahītavyaś catuḥsraktinā vā etaṃ prajāpatir agṛhṇīta sa sarvāsu dikṣv ārdhnot sa sarvāsu dikṣv ṛdhnoti ya evaṃ vidvān etaṃ catuḥsraktinā gṛhṇīte 'po vai somasya rasaḥ praviṣṭaḥ somam apāṃ raso yathā vā idaṃ gāvau saṃjagmāne anyānyāṃ hata evaṃ vā etau saṃjagmānā anyo 'nyasyendriyaṃ vīryaṃ vinirhatas tayor vā eṣa raso yad dadhi yad dadhnā juhoti svenaivainau rasena śamayati //MS_4,7.7//

kṛṣṇaśīrṣāgneyo meṣī sārasvatī babhruḥ saumyaḥ śyāmaḥ pauṣṇaḥ śitipṛṣṭho bārhaspatyaḥ piśaṅgo vaiśvadevo vṛṣṇir aindraḥ kalmāṣo mārutaḥ saṃhita aindrāgno 'dhorāmaḥ sāvitraḥ petvo vāruṇaḥ prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata sa etām ekādaśinīm apaśyat tayātmānam āprīṇīta yajño vai prajāpatis tad ya evaṃ vidvān etām ekādaśinīṃ vibadhnīte yad evāsyātmana ūnaṃ tad āprīṇīte prajāpatiḥ prajāḥ sṛṣṭvā riricāno 'manyata sa etānīndriyāṇi vīryāṇy apaśyat tāni dvandvam ātmānam abhisamabadhnītātmāgneyo vāk sarasvatīndriyaṃ somo vācaṃ caivendriyaṃ cātmānam abhisamabadhnīta puṣṭiḥ pauṣṇo brahma bṛhaspatiḥ puṣṭiṃ caiva brahma cātmānam abhisamabadhnīta balaṃ viśve devā vīryam indro balaṃ caiva vīryaṃ cātmānam abhisamabadhnītaujo marutaḥ saha indrāgnī ojaś caiva sahasaś cātmānam abhisamabadhnīta prasavāya sāvitro nirvaruṇatvāya vāruṇa āgneyāya sarvā upabadhyante 'gnir vai sarvā devatāḥ sarvābhya eva devatābhya upabadhyante mithunatvāyaiva sārasvaty atha yat saumyaḥ somo vai retodhā reto 'smin dadhāty atha yat pauṣṇaḥ prajananaṃ vai pūṣā prajananāya brahma bṛhaspatir vaiśvadevīr imāḥ prajā brahma vā etat purastād āsāṃ prajānām atyauhīd atho brahmaṇa evemāḥ prajā anukāḥ karoti viṇ maruto viśaṃ vā etat kṣatrāya niyunakty atho viśam eva kṣatrāyānukāṃ karoty ojasā vā etad viśaṃ kṣatrāya parigṛhṇāty ālabdha āgneya ālabdha aindro 'thaiṣa aindrāgna ālabhyate brahma caiva kṣatraṃ ca sayujā akar yad agniś cendraś ca bhūyiṣṭhabhājau devatānāṃ tasmād brāhmaṇaś ca rājā ca bhūyiṣṭhabhājau manuṣyāṇāṃ prasavāya sāvitro nirvaruṇatvāya vāruṇaḥ samudro vai varuṇo dakṣiṇā samudro yad vāruṇo dakṣiṇārdha ālabhyate yajamānasya nirvaruṇatvāyaitad vā eṣābhyanūktā //

     sudevo asi varuṇa yasya te sapta sindhavaḥ /
     anukṣaranti kākudaṃ sūrmyaṃ suṣirām iva //

iti //MS_4,7.8//

ye devānāṃ balapatayas tebhyo dakṣiṇārdha ālabhyante tasmāt prajā dakṣiṇābhijayantīr yanti yad āgneyaḥ saumyo bārhaspatyas te sārdham ālabhyanta oja evaitat saṃdhīyate yad āgneyaś ca bārhaspatyaś ca saumyam abhitas tejasā ca vāvāsmā etad brahmavarcasena cobhayata indriyaṃ parigṛhṇāty ekādaśa vā eteṣāṃ paśūnāṃ devatā meṣī sārasvatī devatānāṃ dvādaśī yad eṣātiricyate tasmāt striyaḥ puṃso 'tiricyante 'tha dve ekasya raśane dve ekasya tasmāt striyaṃ jātāṃ parāsyanti na pumāṃsam atha striya evātiricyante yaṃ vā amum indro vṛtrāya vajraṃ prāharat sa tredhābhavad yad agraṃ tejā āsīt sa sphyo 'bhavad yan madhyaṃ sa ratho yajjaghanaṃ sa yūpaḥ sphyena parilikhati rathākṣeṇa vimimīte yūpo bhavati vajra evaiṣa saṃbhriyata etāvatī vā iyaṃ pṛthivī yāvatī vedir vajra ekādaśinī tiraścīṃ minoti vajreṇa vā etad imāṃ jayati dakṣiṇata unnatā metavyā devayajanasya rūpam atho vajraṃ vā etad yajamāno bhrātṛvyāyoñśrayati trayo madhyataḥ samā metavyāḥ samatvāya samaṃ hi paśavo 'nūpatiṣṭhante paśubhir evainaṃ samyañcaṃ dadhāti yaṃ kāmayeta pitṛloka ṛdhnuyād iti tasyoparasaṃmitāṃ minuyāt pitṛloka eva ṛdhnoty atha yaṃ kāmayeta manuṣyaloka ṛdhnuyād iti tasya madhyasaṃmitāṃ minuyān manuṣyaloka eva ṛdhnoty atha yaṃ kāmayeta devaloka ṛdhnuyād iti tasya caṣālasaṃmitāṃ minuyād devaloka eva ṛdhnoti tāsāṃ vā eṣā samṛddhatamā yā caṣālasaṃmitā tasmāc caṣālasaṃmitā metavyā samṛddhatvāya yasya paścād upasthaḥ purastān nirṇataṃ taṃ minuyād yaṃ kāmayeta bhrātṛvyāya lokaṃ kuryād yajamānaṃ nirbādheteti bhrātṛvyāyaiva lokaṃ karoti yajamānaṃ nirbādhate 'tha yasya purastād upasthaḥ paścān nirṇataṃ taṃ minuyād yaṃ kāmayeta yajamānāya lokaṃ kuryād bhrātṛvyaṃ nirbādheteti yajamānāyaiva lokaṃ karoti bhrātṛvyaṃ nirbādhate sarve 'gniṣṭhāḥ kāryā yā agniṣṭhā aśrayas tā agniṣṭhāḥ kāryās tena sarve 'gniṣṭhā atha yad agniṣṭhād adhi raśanā vihriyante tena sarve 'gniṣṭhā nānā vā eteṣāṃ paśavo nānā devatā atha ya eṣa dvādaśo yajamāna evaitasya paśur yad asmai paśuṃ na nirdiśet tat pramāyuko yajamānaḥ syād yaṃ dviṣyāt taṃ brūyāt //
evātiricyante : FN emended. Ed.: evātiracyante

asau te paśuḥ // iti tam evāsmai paśuṃ nirdiśati pramāyuko bhavati yady abhicaret //

idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indravajreṇābhinidadhāmi // ity abhinidadhyād indravajreṇaivainam abhinidadhāti pramāyuko bhavaty atho dvādaśasyaivaiṣa māso 'varuddhyai //MS_4,7.9//

manor vai pātrāṇy āsaṃs teṣāṃ samāhanyamānānāṃ yāvanto 'surā upāśṛṇvaṃs tāvantas tad ahar nābhavann atha vā etau tarhy asurāṇāṃ brāhmaṇā āstāṃ tṛṣṭāvarutrī tā abruvaṃś cikitsataṃ nā iti tā abrūtāṃ mano yajvā vai śraddhādevo 'sīmāni nau pātrāṇi dehīti tāni vā ābhyām adadāt tāny agninā samakṣāpayatāṃ tān jvālān ṛṣabhaḥ samaleṭ taṃ sā menir anvapadyata tasya ruvato yāvanto 'surā upāśṛṇvaṃs tāvantas tad ahar nābhavaṃs tā abrūtāṃ mano yajvā vai śraddhādevo 'sy anena tva ṛṣabheṇa yājayāveti tena vā enam ayājayatāṃ tasya śroṇim anavattāṃ suparṇa udamathnāt sā manāyyā upastham āpadyata tāṃ sā menir anvapadyata tasyā vadantyā yāvanto 'surā upāśṛṇvaṃs tāvantas tad ahar nābhavaṃs tā abrūtāṃ mano yajvā vai śraddhādevo 'sy anayā tvā patnyā yājayāveti tāṃ prokṣya paryagniṃ kṛtvedhmābarhir achaitāṃ sa indro 'ved ime vai te asuramāye manuṃ patnyā vyardhayatā iti tam indro brāhmaṇo bruvāṇa upait so 'bravīn mano yajvā vai śraddhādevo 'si yājayāni tvā katamas tvam asi brāhmaṇaḥ //
manāyyā : FN Correcturen und Conjecturen zu dem ganzen Werk.

     kiṃ brāhmaṇasya pitaraṃ kim u pṛchasi mātaram /
     śrutaṃ ced asmin vedyaṃ sa pitā sa pitāmahaḥ //

kenety ābhyāṃ brāhmaṇābhyām itīśe 'haṃ brāhmaṇayor itīśiṣa hīty abravīd atithipatir vāvātithīnām īṣṭā iti sa dvitīyāṃ vedim uddhantum upāpadyata tā idhmābarhir bibhratā aitāṃ tā abrūtāṃ kim idaṃ karoṣītīmaṃ manuṃ yājayiṣyāmīti keneti yuvābhyām iti tā avittām indro vāveti tau nyasyedhmābarhiḥ palāyetāṃ tau yad adhāvatāṃ parastād evendraḥ pratyaut //
palāyetām : FN Correcturen und Conjecturen zu dem ganzen Werk.

tau vṛśaś caivāṣaś cābhavatāṃ tad vṛśasya caivāṣasya ca janma sa manur indram abravīt saṃ me yajñaṃ sthāpaya mā me yajño vikṛṣṭo bhūd iti so 'bravīd yatkāma etām ālabdhāḥ sa te kāmaḥ samṛdhyatām athotsṛjeti tāṃ vā udasṛjat tad ṛddhyā eva pātnīvatas tvāṣṭraḥ syāt tvāṣṭrā hi paśavo 'vācīnaṃ nābhyāḥ kāryo 'vācīnaṃ hi nābhyāḥ striyā vīryavad vyavavlināti vā ekādaśinī yajñaṃ yat pātnīvataḥ pratyuttabdhyai //MS_4,8.1//
bhūd : FN Correcturen und Conjecturen zu dem ganzen Werk.

amuṣmin vai loke yajamāno bubhūṣaty amuṣya khalu vā ādityasyāsau loko yat saurībhyāṃ juhoty amuṣmin vā etal loke yajamāno bhavati dvābhyāṃ juhoti dvipād yajamānaḥ pratiṣṭhityai hiraṇyam avadhāya juhoti hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati baddhena juhoti dakṣiṇānāṃ vā eṣo 'nvārambho dyāṃ gacha svar gachety uddharati svargasya lokasya samaṣṭyai rūpaṃ vo rūpeṇābhyemīti rūpaṃ hiraṇyaṃ rūpaṃ paśavas tutho vo viśvavedā vibhajatv ity eṣa vai tutho viśvavedā yad agnir eṣa vai taṃ veda yo dakṣiṇīyo yo 'dakṣiṇīya etat te agne rādha eti somacyutam ity agnīdhe vā etad dīyate tat somaś cyāvayati tan mitrasya pathā nayety eṣa vai mitrasya panthā yad yajña āgneyyāgnīdhre juhoty āgneyaṃ hy āgnīdhraṃ vāruṇyā dvitīyayā yady ano vā ratho vā dīyate vāruṇaṃ hi tad ṛtasya pathā pretety eṣa vā ṛtasya panthā yad yajñaś candradakṣiṇā iti candraṃ hi dīyate brāhmaṇam adya ṛdhyāsaṃ pitṛmantaṃ paitṛmatyam ity eṣa vai brāhmaṇaḥ pitṛmān paitṛmatyo ya ārṣeyaḥ śuśruvān sudhātudakṣiṇam iti sudhātv evāsya yajñaṃ dadhāti vi svaḥ paśya vy antarikṣam ity ada eva prāpya vadati yatasva sadasyair ity arātīyanti vā eta etasmai dadata īśvarā brāhmaṇāḥ somapāś cakṣuṣāpahantos tān eva śamayaty asmadrātā madhumatīr devatrā gachata pradātāram āviśateti tathā hainam amutrāgachanti bahurmaryā yajñakuṇapīti ha smāha yajñavacā rājastambāyanaḥ pra vā ito manuṣyā dakṣiṇāś cyāvayanti nāmutra gachantīti yad āhānavahāyāsmān devayānena pathā sukṛtāṃ loke sīdata tan naḥ saṃskṛtam iti tathā hainam iha cāmutra cāgachanti //MS_4,8.2//
bahurmaryā : FN Correcturen und Conjecturen zu dem ganzen Werk.

ghnanti vā etat somaṃ yad abhiṣuṇvanti yajñaṃ vā etad ghnanti yad dakṣiṇā dīyante yajñaṃ vā etad dakṣayanti tad dakṣiṇānāṃ dakṣiṇātvaṃ yat tad dakṣayanti svargo vai loko mādhyaṃdinaṃ savanaṃ yan mādhyaṃdine savane dakṣiṇā dīyante svargasya lokasyākrāntyai bahu deyaṃ setuṃ vā etat kurute svargasya lokasya samaṣṭyai hiraṇyaṃ haste bhavaty atha nayati satyaṃ vai hiraṇyaṃ satyenaivainā nayaty agreṇa gārhapatyaṃ jaghanena sadas tā udīcīr utsṛjanty antarā cātvālaṃ cāgnīdhraṃ caitena vā aṅgirasaḥ svargaṃ lokam āyaṃs tam evaināḥ panthām apinayati dvābhyāṃ gārhapatye juhotīmāṃ tenākramata āgneyyāgnīdhre 'ntarikṣaṃ tenātha yad dakṣiṇā dīyante svargaṃ tena lokam agnīdhe 'gre dadāti yajñamukhaṃ vā agnīd yajñamukham eva nāpārāḍ atho agnir vai sarvā devatā devatā evāsya tayābhīṣṭāḥ prītā bhavanti brahmaṇe dadāti prājāpatyo vai brahmā prajāpatim eva tayā prīṇāty ṛtvigbhyo dadāti hotrā eva tayā prīṇāti yāṃ sadasyebhyo dadāti somapīthaṃ tayā niṣkrīṇīte yām ārṣeyāya śuśruvuṣe dadāti chandāṃsi tayā prīṇāti na hi tasmād arhanti somapīthaṃ niṣkrīyaṃ yām ārṣeyāya śuśruvuṣe dadāti devaloke tayā ṛdhnoti yām anārṣeyāya śuśruvuṣe manuṣyaloke tayā yām aprasṛptāya dadāti vanaspatayas tayā prathante yāṃ yācamānāya dadāti bhrātṛvyaṃ tayā jinvati yāṃ bhīṣā kṣatraṃ tayā brahmātti yāṃ pratinudate sā vyāghrī dakṣiṇā yat tāṃ punaḥ pratigṛhṇīyād vyāghry enaṃ bhūtā pravlinīyād anyayā saha pratigṛhyā tathā hainaṃ na pravlināti yad ajaṃ dadāty āgneyo vā ajo 'gner eva tena priyaṃ dhāmopaiti yad aviṃ dadāty āvyan tenāpajayati yad gāṃ dadāti vaiśvadevī gaur viśveṣāṃ devānāṃ tayā priyaṃ dhāmopaiti yad vāso dadāti sarvadevatyaṃ vai vāso devatā evāsya tenābhīṣṭāḥ prītā bhavanti yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte yad ano vā rathaṃ vā śarīraṃ tena yad dhiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute yad aśvaṃ dadāti prājāpatyo vā aśvaḥ prajāpater eva tena priyaṃ dhāmopaity atho amuṣyādityasya lokaṃ jayaty antataḥ pratihartre deyaṃ raudro vai pratihartā yan madhyataḥ pratihartre dadyān madhyato rudram anvavanayet tasmād antataḥ praihartre deyaṃ svarbhānur vā āsuraḥ sūryaṃ tamasāvidhyat tam atrir anvapaśyad yad ātreyāya hiraṇyaṃ dadāti tama evāpahate 'tho jyotir upariṣṭād dadhāti svargasya lokasyānukśātyai //MS_4,8.3//
āvyan : FN Correcturen und Conjecturen zu dem ganzen Werk.

viśvarūpo vā etat tvāṣṭro yajñasya vyṛddham amanyata yad ṛksāme vyuhyete sa etāny apaśyad yajñasya niṣkṛtyai yad evātra yajñasya vyṛddhaṃ tasyaitāni niṣkṛtyai hūyante ṣaḍ ṛgmyāṇi bhavanti ṣaḍ vā ṛtava ṛtuṣv eva pratitiṣṭhati trīṇi yajūṃṣi trīṇi vai savanāni savanāny evāpnoti navaitāni samiṣṭayajūṃṣi juhoti navabhir bahiṣpavamāne stuvate tan nava nava prāṇāḥ prāṇān evātman dhatta ūrdhvas tiṣṭhan juhoty ūrdhvo hi tiṣṭhan vīryavattaro yaṃ dviṣyāt tasya tūṣṇīṃ tiṣṭhan juhuyāt prāṇān asyāntareti saṃtataṃ juhoti prāṇānāṃ saṃtatyay avichindan juhoti prāṇānām avichedāya yad vichindyāt prāṇān vichindyād yaṃ dviṣyāt tasya vichindyāt prāṇān asya vichinatti samānena vigrāhaṃ juhoti samānā hīme prāṇā yajñasya vā etā āṇī etau vai viśvāmitro yajñasyāṇī apaśyat tad yajñasyaivaitā āṇī kriyete yato yajña ādīyate tat punar nidheyā iti ha smāha bharadvājo yato vā etad yajña ādīyate tat punar nidhīyate //MS_4,8.4//

[Page IV,112]
pañcasavano vai yajñas trīṇi savanāny avabhṛtho 'nūbandhyā savanānāṃ pañcamī pāṅkto yajño yāvān eva yajñas tam ālabdha yad vai yajñasyātiricyate tad varuṇo gṛhṇāty atiriktaṃ vā etad yajñasya yad ṛjīṣo 'dhiṣavaṇam adhiṣavaṇe tasmāt tenāvabhṛtham abhyavayanty apo 'bhyavayanty āpo hi varuṇaḥ sthāvarā abhyavayanti tā hi sākṣād varuṇo yad vahantīr abhyaveyuḥ paśūn nirvaheyur atha yat sthāvarā abhyavayanti paśūnām anirvāhāyāpo vai varuṇo vāto varuṇo yad udañco 'vabhṛtham abhyaveyur abhīpataḥ prajā varuṇo gṛhṇīyād atha yad dakṣiṇāvabhṛtham abhyavayanti yajamānasya nirvaruṇatvāyoruṃ hi rājā varuṇaś cakāreti cātvālāt prayanto vadanty eṣa vā apariparaḥ panthā arakṣasyo yenāsā āditya ety amuṣya vā etad ādityasya patha iti śataṃ te rājan bhiṣajaḥ sahasram ity apaḥ parādṛśya vadanty apo vā etad bhūṣanti pūtābhir ābhiḥ pūtāś caranty ekakapālā bhavanti na vai puruṣaḥ kapālair āpya ekadhaivainam āpnoty atho ekā vā iyam asyām eva pratitiṣṭhati tṛṇaṃ prāsya juhoty agnimaty eva juhoty āyatanavaty andho 'dhvaryuḥ syād yad anāyatane juhuyād apabarhiṣaḥ prayājān yajati prajā vai barhiḥ prajā eva mṛtyor utsṛjaty ājyabhāgau yajati yajñatāyai varuṇaṃ yajati nirvaruṇatāyay agnīvaruṇau yajaty ubhayata evainaṃ varuṇān muñcati nānuyājān yajati na saṃsthāpayanty atiriktam iva hi tan manyante samudre te hṛdayam apsv antar iti saha srucopamārayati yad evātra krūraṃ kriyate tañ śamayaty avabhṛtha nicuṅkuṇety avabhṛtha evāsyaiṣa tato ya ṛjīṣa utplavate taṃ bhakṣayanti somapītham iva hi tan manyante varuṇo vā ṛjīṣo yad bhakṣayed varuṇam ātmany añjīta tad āhur bhakṣayitavyam eva paśavo vā ṛjīṣaḥ paśūn evātmany aṅktā iti vicṛtto varuṇasya pāśā iti varuṇapāśam eva viṣyati pratyasto varuṇasya pāśā iti varuṇapāśam eva pratyasyati namo varuṇasya pāśāyeti varuṇapāśāyaiva namo 'kar aṅgiraso vā uttiṣṭhato rakṣāṃsy anūdatiṣṭhaṃs tān vā etena bṛhaspatir anvavait tenaibhyo rakṣāṃsy apāhan yad etenānvavaiti rakṣasām apahatyai yad ūrdhvastobhaṃ tena bārhaspatyam atha yat tristobhaṃ trayo vā ime lokā ebhyo vā etal lokebhyo yajñād rakṣāṃsy apahanti yad atichandasā sarvāṇi vai chandāṃsy atichandāḥ sarvair vā etac chandobhir yajñād rakṣāṃsy apahanti yad āgneyyāgnir vai sarvā devatāḥ sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanty apo 'bhyavayanty āpo vai rakṣoghnīr apo rakṣāṃsi na taranti rakṣasām apahatyay anapekṣamāṇā āyanti varuṇasyānanvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva varuṇaṃ niravadayanta edho 'sy edhiṣīmahīti nirvaruṇā eva bhūtvaidhitum upayanti samid asi samedhiṣīmahīti samiddhyā eva //MS_4,8.5//

yaḥ kāmayeta sarvo me yajñaḥ syāt sarasā iti sa etās tisro vaśā ālabheta yajñasya sarvatvāyātho sarasatvāya vaiśvadevīṃ madhyata ālabheta reto vā etan madhyato dadhāti madhyato hi reto 'niruktayā pracaranty anirukam iva hi reto yātayāmaṃ vā etasya devatāś ca brahma ca yad vaiśvadevī ca bārhaspatyā ca vaśe bhavato devatānāṃ ca brahmaṇaś cāyātayāmatvāya dugdhāni vā etasya chandāṃsi yātayāmāni bhavanti chandasy eva rasaṃ dadhāti bārhaspatyām antata ālabheta brahma vai bṛhaspatir brahmaṇi vā etad antato yajñasya yajamānaḥ pratitiṣṭhati yad vai yajñaḥ saṃtiṣṭhate mitro 'sya sviṣṭaṃ yuvate varuṇo duriṣṭaṃ yan maitrāvaruṇy anūbandhyā bhavati mitreṇa vā etan mitrād yajñasya sviṣṭaṃ muñcati varuṇena varuṇād duriṣṭam ubhayata enaṃ muktvā yajamānāya prayachati yathā vai lāṅgalenorvarāṃ prabhindanty evam ukthāmadāni yajñaṃ prabhindanti yathā matyam anvavāsyaty evam eṣā yajñasya yad duṣṭutaṃ yad duḥśastaṃ yad vilomaṃ tad etayā kalpayati videvo vā ījānaḥ sadevo 'nījāna ā hy anījāne devatāḥ śaṃsante yathā vā anadvān vimukto 'pakrāmaty evam ījānād devatā apakrāmanti yad āgneya udavasānīyo bhavaty agnir vai sarvā devatā devatā eva punar ālabhate 'ṣṭākapālo bhavati gāyatro hy agnir gāyatrachandāḥ pañcakapālaḥ kāryaḥ pāṅkto yajño yāvān eva yajñas tam ālabdha yatra vā ado 'gnau puruṣaṃ pramītam ādadhati tad enam abhi satyaṃ sarvā enam anyā devatā jahaty agnir enaṃ devatānāṃ na jahāti //MS_4,8.6//

pra vā ṛcā ha prayachati yajuṣā gamayati graheṇa stotrāya vā ṛk śastrāya yajuḥ saṃbaddhe vai stotraṃ ca śastraṃ ca saṃbaddhe ṛk ca yajuś coccair ṛcā kriyata uccaiḥ sāmnopāṃśu yajuṣā te devā amanyantedaṃ yajñasya śithiram iti tat purorucam upādadhur aśithiratvāya devatā vai sarvā āśaṃsante grahe gṛhyamāṇe mahyaṃ gṛhṇāti mahyaṃ gṛhṇātīti yat purorug devatānāṃ vyāvṛttyai //

jīvā nāma stha tā imaṃ jīvayata jīvikā nāma stha tā imaṃ jīvayata saṃjīvā nāma stha tā imaṃ saṃjīvayata //

iti yavān ekaviṃśatiṃ darbhapiñjūlāni cāvadhāya paribrūyād athābhimantrayeta //

prāṇāpānau ta upāṃśvantaryāmau pātāṃ vyānaṃ ta upāṃśusavanaḥ pātu vācaṃ ta aindravāyavaḥ pātu dakṣakratu te maitrāvaruṇaḥ pātu śrotraṃ ta āśvinaḥ pātu cakṣuṣī te śukrāmanthinau pātām ātmānaṃ ta āgrāyaṇaḥ pātv aṅgāni ta ukthyaḥ pātv āyus te dhruvaḥ pātu stanau ta ṛtupātre pātāṃ mūrdhānaṃ te droṇakalaśaḥ pātu kukṣī te kalaśau pātāṃ puṣṭapate cakṣuṣe cakṣuḥ smane smānaṃ vāce vācaṃ prāṇāya prāṇaṃ punar dehy asmai svāhā //

iti juhuyād etad dha sma vā āha vāsiṣṭhaḥ sātyahavyaḥ pātreṣu vā ahaṃ tad brāhmaṇaṃ veda yathā puruṣaḥ sakṛdāhṛtim āhṛyate sakṛt tv eva kuryān na tataḥ puro yat punaḥ kuryāt pramīyeta yady abhicared etad eva yajur uditvāthābhimantrayeta //

punar itarathā //MS_4,8.7//

[Page IV,116]
punar anyāni pātrāṇi prayujyante nānyāni yāni punaḥ prayujyante tāny asmai lokāya yāni na punaḥ prayujyante tāny amuṣmai kṣayāyāthaitad ukthyapātraṃ punaḥ prayujyata āraṇyān vā etat paśūn praty āraṇyān evaitena paśūn dādhāra yad etat punaḥ prayujyate tasmād etān paśyataḥ parītya ghnanty athaitad ṛtupātraṃ punaḥ prayujyate 'śvaṃ vā etat praty aśvam evaitena dādhāra yad etat punaḥ prayujyate tasmād etasyāśvasyevādhastāñ śapho 'thaitad ādityapātraṃ punaḥ prayujyate gāṃ vā etat prati gām evaitena dādhāra yad bhūyiṣṭhābhir ṛgbhir bhūyiṣṭhaḥ somo gṛhyate tasmād gaur hanyamānādyamānā paśūnāṃ bhūyiṣṭhāthaitañ śukrapātraṃ punaḥ prayujyate puruṣaṃ vā etat prati puruṣam evaitena dādhārāsau vā ādityaḥ śukro raśmaya ṛtavo 'ntaram ṛtupātraṃ śukrapātraṃ punaḥ prayujyate 'ntare hy amuṣmād ādityād raśmayo 'thaitad upāṃśupātraṃ punaḥ prayujyate 'viṃ vā etat praty avim evaitena dādhārāthaitad antaryāmapātraṃ punaḥ prayujyate 'jāṃ vā etat praty ajām evaitena dādhāra prajāpatir vā āgrāyaṇo yad eṣa punaḥ prayujyate tasmāt prajāpatiḥ prajā veda prajāpater vā etat pātraṃ yad droṇakalaśo yad eṣa punaḥ prayujyate tasmād ayaṃ kṣayo 'sti sapta vai pātrāṇi punaḥ prayogam arhanti tāni hi bandhumanti sapta chandāṃsi chandāṃsi vāg yāvaty eva vāk tām āpnoti sapta chandāṃsi sapta hotrāḥ sapta grāmyāḥ paśavas tān evāvarunddhe trīṇi vai pātrāṇi pratyakṣabandhūni parokṣabandhv evānyat sarvaṃ gāyatry aindravāyavas triṣṭup śukro jagaty āgrāyaṇo 'chinnaṃ srāvayitavyaḥ kāmo hāsya samardhuko bhavaty atho ajīmūtavarṣī parjanyo bhavati na camasam abhyupākuryād yac camasam abhyupākuryād garbhamṛtaḥ prajāḥ syur yenaivāgre sarpanti tena punaḥ sarpeyur yad anyena sarpeyur garbhā veṣṭukāḥ syur yūpena vā āhutayaḥ svargaṃ lokaṃ yanty adhvaryuṇā dakṣiṇā ūrdhvo yūpo mīyata ūrdhvas tiṣṭhan pratigṛṇāti svargasya lokasya samaṣṭyai //MS_4,8.8//

yo jyeṣṭhabandhuḥ syāt sa aindravāyavāgrān grahān gṛhṇītāgraṃ hy aindravāyavo ya āmayāvī sa maitrāvaruṇāgrān prāṇāpāṇau hi mitrāvaruṇau yaḥ paścāt somapīthaḥ sa āśvināgrān paśceva hy etau somapītham āśnuvātāṃ yo brahmavarcasakāmaḥ sa śukrāgrāṃs tejo vai śukro brahmavarcasaṃ yo 'bhicaret sa manthyagrān ārtaṃ vā etat pātraṃ yan manthipātraṃ ya ānujāvaraḥ sa āgrāyaṇāgrān agraṃ hy āgrāyaṇa eti vā eṣa yajñamukhād ya aindravāyavāgrebhyo grahebhyo 'nyāgrān grahān gṛhṇīte dhārayeyus taṃ yaṃ kāmāya gṛhṇīyād athaindravāyavaṃ sādayed yathāpūrvaṃ vā etat kriyate na yajñamukhād eti yady āgrāyaṇaḥ skanded upa vā dasyed itarebhyo grahebhyo nirgṛhṇīyād yathā pitā putrān kṣita upadhāvaty evaṃ tat yadītare grahāḥ skandeyur upa vā dasyeyur āgrāyaṇān nirgṛhṇīyād yathā putrāḥ pitaraṃ kṣita upadhāvanty evaṃ tat droṇakalaśān nirgṛhyanta eṣa vā eteṣāṃ yoniḥ svād eva yoner nirgṛhyante 'skannatvāya somaḥ skantsyati tam ito grahīṣyāmīti tasya vā eṣa pariśaye yadā vā etam avanayaty athaiṣa ubhayataḥśukro 'tho sarvataḥśukraḥ paśubhir vā eṣa vyṛdhyate yasya somaḥ skandati vy asya yajñaś chidyate paśavo vai pṛṣadājyaṃ yat pṛṣadājyaṃ juhoti paśubhir evainaṃ samyañcaṃ dadhāti mano jyotir juṣatām ājyasya vichinnaṃ yajñaṃ sam imaṃ dadhātv iti yajñam eva saṃdadhāti //
kriyate : FN Ben. Ed.: kriyate
eti : FN emended. Ed.: eti

vardhatāṃ bhūtir dadhnā ghṛtena muñcatu yajñaṃ yajñapatim aṃhasaḥ // svāhā //

iti juhuyād iyaṃ vā etad yajñasya gṛhṇāti yad ārchatīyaṃ bhūtir asyā evainad adhi muñcati drapsaś caskanda pṛthivīm anu dyām ity abhimṛśati hotrāsv evainat pratiṣṭhāpayati trayastriṃśad apo 'nvatiṣiñcaty āpo hi yajño yajñaṃ vā etasya vimathnate yasya paśuṃ vimathnate vy asya yajñaś chidyate yad avadānaṃ na vindet tad ājyasyāvadyet sarvā vā anyā devatā yātayāmnīḥ prajāpatir evāyātayāmā prājāpatyam ājyaṃ prājāpatyā devāḥ prajāpatihutam evāsya bhavati yadi kāmayeta ye paśuṃ vyamathiṣata ta ārtim ārcheyur iti kuvid aṅga yavamanto yavaṃ cid iti namauktimatya ṛcāgnīdhre juhuyān namauktīr evaiṣāṃ vṛṅkte tājag ārtim ārchanty athaiṣāṣṭāpadī yad garbhasyāvadyed avadānāny atirecayed yan nāvadyet prokṣitasya haviṣo nāvadyed rasena juhoty ava prokṣitasya haviṣo dyati nāvadānāny atirecayati //MS_4,8.9//

yathā vai śālaivaṃ saṃvatsaras tasya yathā pakṣasī evaṃ pakṣasī yathā madhyamo vaṃśa evaṃ divākīrtyaṃ yathā vā idaṃ śālāyāḥ pakṣasī madhyamaṃ vaṃśam abhisamāgachanty evaṃ vā etat saṃvatsarasya pakṣasī divākīrtyam abhisaṃtanoti yathā madhyamo vaṃśa evaṃ divākīrtyaṃ yad eṣa śithiraḥ syād avaśīryeta yad etasminn ahany ete grahā gṛhyante 'hno draḍhimne 'śithiratvāya śukrāgrā etad ahar grahā bhavanti traiṣṭubho vai śukras traiṣṭubham etad ahaḥ pratyuttabdhyai sayattvāya sauryo graho gṛhyate sauryaḥ paśur ālabhyate 'sā āditya etad ahas taṃ sākṣād ṛdhnoti ṣaḍ grahā gṛhyante paśuḥ saptama ālabhyate sapta vai śīrṣan prāṇā asā ādityaḥ śiraḥ śīrṣan vā etat prāṇān dadhātīndro vai vṛtram ahan sa imaṃ lokam abhyajayad amuṃ tu lokaṃ nābhyajayat taṃ viśvakarmā bhūtvābhyajayad yad vaiśvakarmaṇo graho gṛhyate 'muṣya lokasyābhijityai yanti vā ete 'smāl lokād ye vaiśvakarmaṇaṃ grahaṃ gṛhṇate parāñco hi yantīśvarāḥ prametoḥ śvo bhūta ādityaṃ gṛhṇīrann iyaṃ vā aditir iyaṃ pratiṣṭhā yad ādityo 'syām ava pratitiṣṭhanti tayor anyamanyam ā parārdhāt pakṣaso gṛhṇīran viśvam anyena karma kurvāṇā yantīyaṃ vā aditir asyām anyena pratitiṣṭhanti tā ubhau sahārke gṛhṇīrann antaṃ gatvāntam eva gatvobhayor lokayoḥ pratitiṣṭhanty ādityenāsmiṃl loke vaiśvakarmaṇenāmuṣmin //MS_4,8.10//
pratitiṣṭhanti : FN emended. Ed.: pratitiṣṭhanti.

     yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
     vi hotrā dadhe vayunāvid ekā in mahī devasya savituḥ pariṣṭutiḥ //

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //

abhrir asi nārir asi //

     uttiṣṭha brahmaṇaspate devayantas tvemahe /
     upa prayantu marutaḥ sudānavā indra prāśūr bhavā sacā //

     praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
     achā vīraṃ naryaṃ paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //

[Page IV,121]
devī dyāvāpṛthivī anu me 'maṃsāthām ṛdhyāsam adya makhasya śiraḥ //

makhāya tvā //

makhasya tvā śīrṣṇe devīr vamrīr asya bhuvanasya prathamajā ṛtāvarīr ṛdhyāsam adya makhasya śiraḥ //

makhāya tvā //

makhasya tvā śīrṣṇe //

iyaty agra āsīd ato devy ṛdhyāsam adya makhasya śiraḥ //

makhāya tvā //

makhasya tvā śīrṣṇe //

indrasyaujo 'si prajāpate retaḥ //

ṛdhyāsam adya makhasya śiraḥ //

makhāya tvā //

makhasya tvā śīrṣṇe //

madhu tvā madhulā kṛṇotu //

makhasya śiro 'si //

yajñasya pade sthaḥ //

gāyatro 'si //

traiṣṭubho 'si //

jāgato 'si //

makhasya rāsnāsi //

sūryasya rasā āśrayasva //

vṛṣṇo aśvasya niṣpad asi vṛṣṇas tvāśvasya niṣpadā dhūpayāmasi //

varuṇas tvā dhṛtavrato dhūpayatu mitrāvaruṇau dhruveṇa dharmaṇā //

aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatu mahāvīrān //

     arciṣe tvā śociṣe tvā jyotiṣe tvā harase tvā /
     abhīmān mahinā divo mitro babhūva saprathāḥ //

uta śravasa ā pṛthivīm //

     mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
     dyumnaṃ citraśravastamam //

[Page IV,122]
     devas tvā savitodvapatu supāṇiḥ svaṅguriḥ /
     subāhur uta śaktyā //

ṛjave tvā sādhave tvā sukṣityai tvā //

idam aham amum āmuṣyāyaṇaṃ tejasā brahmavarcasena paryūhāmi //

idam aham amum āmuṣyāyāṇaṃ viśā kṣatreṇa paryūhāmi //

idam aham amum āmuṣyāyaṇaṃ prajayā paśubhiḥ paryūhāmi //

chṛṇattu tvā vāk chṛṇattu tvork chṛṇattu tvā haviḥ //

devapuraś carasa ṛdhyāsaṃ tvā //MS_4,9.1//
carasa : FN ⟨ carase

namo vāce namo vācaspataye yā coditā yā ca noditā tasyai vāce namo namā ṛṣibhyo mantrakṛdbhyo mantravidbhyo mantrapatibhyo mā mām ṛṣayo mantrakṛto mantravidaḥ prādur daivīṃ vācam udyāsaṃ juṣṭāṃ devebhyaḥ svadhāvarīṃ pitṛbhyo 'numatān manuṣyebhyas tan mā devā avantu śobhāyi pitaro 'numadantu //

gāyatrīṃ chandaḥ prapadye triṣṭubhaṃ chandaḥ prapadye jagatīṃ chandaḥ prapadye 'nuṣṭubhaṃ chandaḥ prapadye paṅktiṃ chandaḥ prapadye chandāṃsi chandaḥ prapadye //

tāni no 'vantu tāni naḥ pālayantu tāni sā ṛchatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //

brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy agnīd rajanarohiṇau puroḍāśāv adhiśraya pratiprasthātar vihara prastotaḥ sāmāni gāya //

     yajur yuktaṃ sāmabhir ṛktakhaṃtā viśvābhir dhībhiḥ saṃbhṛtaṃ dakṣiṇābhiḥ /
     pratataṃ pārayiṣṇuṃ stubho vahantu sumanasyamānāḥ //

bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspatiprasūtā //
bṛhaspatiprasūtā : FN H, Bb: bṛhaspatiḥ prasūtā

om indravantaḥ pracarata //MS_4,9.2//

yamāya tvā //

makhāya tvā //

sūryasya harase tvā //

devas tvā savitā madhvānaktu //

pṛthivyāḥ saṃpṛcas pāhi //

arciṣe tvā śociṣe tvā jyotiṣe tvā tapase tvā //

arcir asi śocir asi jyotir asi tapo 'si sūryasya tapas tapaḥ //

     saṃsīdasva mahaṃ asi śocasva devavītamaḥ /
     vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //

     añjanti yaṃ prathayanto na viprā vapāvanto nāgninā tapantaḥ /
     pitur na putra upasi preṣṭhā ā gharmo agnir amṛto na sādi //

[Page IV,124]
anādhṛṣṭāsi purastād agner ādhipatyā āyur me dāḥ putravatī dakṣiṇata indrasyādhipatye prajāṃ me dāḥ //

suṣadā paścāt savitur ādhipatye cakṣur me dāḥ //

āśrutir uttarato mitrāvaruṇayor ādhipatye śrotraṃ me dāḥ //

vidhṛtir upariṣṭād bṛhaspater ādhipatye vācaṃ me dāḥ //

brahma me dāḥ kṣatraṃ me dāḥ payo me dāḥ //

manor aśvāsi bhūriputrā sūpasadanā viśvābhyo mā daṃṣṭrābhyas pāhi //MS_4,9.3//

cid asi //

svāhā marudbhyaḥ pariśrayasva //

māsi //

pramāsi //

pratimāsi //

vimāsi //

saṃmāsi //

unmāsi //

antarikṣasyāntardhir asi //

divaḥ saṃpṛcas pāhi //

     arhan bibharṣi sāyakāni dhanvā /
     arhan niṣkaṃ yajataṃ viśvarūpam /
     arhann idaṃ dayase viśvam ā dhanvā /
     ojīyo rudras tad asti //

[Page IV,125]
gāyatro 'si //

traiṣṭubho 'si //

jāgatam asi //

madhu / madhu / madhu //

rucito gharmaḥ //MS_4,9.4//

daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamānaḥ //

sā naḥ prajāṃ paśūn pāhy araṇīyamānaḥ //

agniṣ ṭvā vasubhiḥ purastād rocayatu sa mā rucito rocaya //

pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇato rocayantu sa mā rucito rocaya //

savitā tvādityaiḥ paścād rocayatu sa mā rucito rocaya //

mitrāvaruṇau tvottarato marudbhī rocayetāṃ sa mā rucito rocaya //

bṛhaspatiṣ ṭvā viśvair devair upariṣṭād rocayatu sa mā rucito rocaya //

deva gharma rucitas tvaṃ deveṣv ā surucitaṃ māṃ devamanuṣyeṣu kuru rucaṃ mayi dhehi rucir asi ruco 'si sa yathā tvaṃ rucyā rocasa evam ahaṃ rucyā rociṣīya taveva me rocamānasya roco bhūyāsur dhrājir asi dhrājo 'si sa yathā tvaṃ dhrājyā dhrājasa evam ahaṃ dhrājyā dhrājiṣīya taveva me dhrājamānasya dhrājo bhūyāsur bhrājir asi bhrājo 'si sa yathā tvaṃ bhrājyā bhrājasa evam ahaṃ bhrājyā bhrājiṣīya taveva me bhrājamānasya bhrājo bhūyāsuḥ //MS_4,9.5//

     apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
     sa sadhrīcīḥ sa viṣūcīr vasānā āvarīvarti bhuvaneṣv antaḥ //

garbho devānāṃ janitā matīnāṃ matiḥ kavīnāṃ patiḥ prajānāṃ dhartā kṣatrasya //

saṃ devo devena savitrā yajatra saṃ sūryeṇa rocate //

hṛde tvā manase tvā dive tvā sūryāya tvā //

ūrdhvam imam adhvaraṃ divi deveṣu hotrā yacha //

dhartā divo rajaso vibhāti dhartā pṛthivyā dhartoror antarikṣasya dhartā //

devo devānām amartyas tapojā apsu prāvīḥ //

viśvāsāṃ bhuvāṃ pate viśvasya bhuvanaspate viśvasya manasaspate viśvasya vacasaspate viśvasya brahmaṇaspate //

devaśrut tvaṃ deva gharma devān pāhi tapojān //

vājam asmin nidhehi devāyuvam //

madhu mādhvībhyāṃ madhu mādhūcībhyāṃ madhumān devavītaye //

sam agnir agnināgata saṃ devo devena savitrā yajatra saṃ sūryeṇārociṣṭa svāhā //

sam agnis tapasāgata saṃ devo devena savitrā yajatra saṃ sūryeṇāyuktāyurdās tvam asmabhyaṃ gharma varcodā asi pitāsi pitā no bodhiṣīmahi tvā namas te astu mā mā hiṃsīḥ //

tvaṣṭrimantas tvā sapema //MS_4,9.6//

devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //

adityā rāsnāsi //

iḍā ehy aditā ehy asāv ehi sarasvaty ehy asāv ehi //

yas te stanaḥ śaśayo yo mayobhūr yena viśvā puṣyasi vāryāṇi //

adityā uṣṇīṣam asi //

pūṣā tvopāvasīdatu //

vāyur asy aśvibhyāṃ pradhāpaya //

gharmāya śaṃkṣva //

bṛhaspatiṣ ṭvopasīdatu //

dānavaḥ stha //

preravaḥ stha //

aśvibhyāṃ pinvasva //

sarasvatyai pinvasvendrāya pinvasvendrāya pinvasva //

upa mehi sahorjo bhāgena //

madhuhavir asi svāhā tvā vātāya sūryasya raśmaye sitā vṛṣṭisanaye saṃjuhomi svāhā //
sūryasya : FN emended. Ed.: suryasya.

[Page IV,128]
indrāśvinā madhunaḥ sāraghasya gharmaṃ pāta vasavo yajatrā veṭ //

gāyatram asi //

traiṣṭubham asi //

jāgatāsi //

dyāvāpṛthivībhyāṃ tvā parigṛhṇāmi //

antarikṣeṇopayachāmi //

divispṛṅ mā mā hiṃsīḥ //

antarikṣaspṛṅ mā mā hiṃsīḥ //

pṛthivīspṛṅ mā mā hiṃsīḥ //

tejo 'si tejo 'nuprehi //MS_4,9.7//

salilāya tvā vātāya svāhārṇavāya tvā vātāya svāhā sindhave tvā vātāya svāhā samudrāya tvā vātāya svāhā śimidvate tvā vātāya svāhā kumudvate tvā vātāya svāhāvasyave tvā vātāya svāhā duvasyave tvā vātāya svāhānādhṛṣyāya tvā vātāya svāhāpratidhṛṣyāya tvā vātāya svāhāgnaye tvā vasumate svāhā somāya tvā rudravate svāhendrāya tvā marutvate svāhā yamāya tvā pitṛmate 'ṅgirasvate svāhā //

savitre tvarbhūmate vibhūmate vājavate bṛhaspativate viśvadevyāvate svāhā //

ahaḥ ketunā juṣatāṃ svarjyotir juṣatāṃ svāhā //

rātriḥ ketunā juṣatāṃ svarjyotir juṣatāṃ svāhā //MS_4,9.8//

[Page IV,129]
divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhāḥ svasti gharmāya savati gharmapitve //

viśvā āśā dakṣiṇasad viśvān devān ayāḍ iha //

oṃ śrāvaya //

astu śrauṣaṭ //

gharmasya yaja //

aśvinā gharmaṃ pibataṃ hārdrānum anu māṃ dyāvāpṛthivī anu me 'maṃsātām ihaiva rātayaḥ santi saṃ yajurbhiḥ svāhendrāya svāhendrāya vaṭ //

svāhākṛtasya gharmasya madhoḥ pibatam aśvinā gharmam apātam aśvinā vahad divyābhir ūtibhiḥ svaṃ pedravaṃ yathā veṭ //
yathā : FN emended. Ed.: yathā.

iṣe pipīhi //

ūrje pipīhi //

asmai brahmaṇe pipīhi //

asmai kṣatrāya pipīhi //

iṣa ūrje pipīhi //

subhūtāya pipīhi //

brahmavarcasāya pipīhi //

asyai viśe mahyaṃ jyaiṣṭhyāya pipīhi //

gharmo 'si gharmam emy asme brahmāṇi dhāraya //

kṣatraṃ dhāraya //

viśaṃ dhāraya //

pūṣṇe śarasi svāhā //

grāvabhyaḥ svāhā //

pratiravebhyaḥ svāhā //

dyāvāpṛthivībhyāṃ svāhā pitṛbhyo gharmapebhyaḥ svāhā //

[Page IV,130]
rudrāya rudrahotre svāhā //

hutaṃ havir madhuhavir asīndratame 'gnau svāhā //

aśyāma te deva gharma ṛbhūmato vibhūmato vājavato bṛhaspativato viśvadevyāvataḥ pitṛmato 'ṅgirasvata uśīmahi tvā namas te astu mā mā hiṃsīḥ //

saṃsādyamānāyānubrūhi //

ahne svāhā //

rātryai svāhā //MS_4,9.9//

paśūnāṃ jyotir asi vibhṛtaṃ devatrā jyotir bhā asi //

vanaspatīnām apām oṣadhīnāṃ raso vājinaṃ tvā vājiny avanayāmy ūrdhvaṃ manaḥ svargyam //

payo 'si payasvī bhūyāsam //

gharma yā te divi śug yā divi yā bṛhati yā stanayitnau yā jāgate chandasīyaṃ te tām avayaje tasyai te svāhā //

gharma yā te 'ntarikṣe śug yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīyaṃ te tām avayaje tasyai te svāhā //

gharma yā te pṛthivyāṃ śug yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīyaṃ te tām avayaje tasyai te svāhā //

prastotaḥ sāma gāya //

anv adya na ity eṣā brahmaṇas tvā paraspāya kṣatrasya tanvas pāhi //

viśas tvā dharmaṇā vayam anu parikrāmāma suvitāya navyase //

[Page IV,131]
prastotaḥ sāma gāya //

anv adya na ity eṣā prāṇasya tvā paraspāya cakṣuṣas tanvas pāhi //

śrotrasya tvā dharmaṇā vayam anu parikrāmāma suvitāya navyase //

prastotaḥ sāma gāya //

anv adya na ity eṣā divas tvā paraspāya // antarikṣasya tanvas pāhi //

pṛthivyās tvā dharmaṇā vayam anu parikrāmāma suvitāya navyase catuḥsraktir ṛtasya nābhiḥ sado gharmo viśvāyuḥ śarma saprathāḥ //

apa dveṣo apa hvaro anyavratasya saścima valgur asi śaṃyordhāyāḥ //

śiśur janadhāyāḥ //

śaṃ ca vakṣi //

pari ca vakṣi //

gharmaitat te 'nnam etat purīṣam //

tena vardhasva cāpyāyasva vardhiṣīmahi ca vayamā ca pyāyiṣīmahi ca vy asau yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //MS_4,9.10//
asau : FN emended. Ed.: asau.

rantir nāmāsi divyo gandharvas tasya te padvad dhavirdhānam agnir adhyakṣo rudro adhipatir viśvāvasuṃ soma gandharvam āpo dadṛśuṣīs tad ṛtenānvavāyaṃs tad indrasya vai rudro rārahāṇa āsāṃ pari sūryasya paridhīṃr aporṇu vīrebhir adhi tan no gṛṇāno rajaso vimāno yad vā ghā satyam uta yan na vidma //

dhiya invāno dhiya in no avyāt //

sasnim avindac caraṇe nadīnām apāvṛṇod duro asmadrathānām //

prāsāṃ gandharvo amṛtāni vocat //

induṃ dakṣaṃ paridadād ahīnām //

vārṣāharaṃ sāma gāya //

cid asi samudrayoniḥ //

     indur dakṣaḥ śyena ṛtāvā hiraṇyapakṣaḥ śakuno bhuraṇyuḥ /
     mahānt sadhasthe dhruva ā niṣatto namas te astu mā mā hiṃsīḥ //

somapīthānu mehi //

iṣṭāhotrīyaṃ sāma gāya punar ūrjā saha rayyety eke śyaitaṃ sāma gāya //

ud u tyaṃ citram ity eke //

vāmadevyaṃ sāma gāya //

imam u ṣu tvam asmākaṃ saniṃ gāyatraṃ navyāṃsam //

agnir deveṣu pra voca //

bhūḥ svāhā //MS_4,9.11//

[Page IV,133]
     mā no gharma vyathito vivyadhīn mā na āyuḥ param avaraṃ mānadonaiḥ /
     mo ṣvatvam asmān tarādhān mā rudriyāso abhi gulbadhānaḥ //

     mā naḥ kratubhir hīḍiṣebhir asmaddviṣaḥ sunītho mā parā daiḥ /
     mā no agniṃ nirṛtir mā na āṣṭān mā no dyāvāpṛthivī hīḍiṣethām //

     utā no mitrāvaruṇā ihāgataṃ manmā dīdhyānā utā naḥ sakhāyā /
     ādityānāṃ prasṛtir hetir ugrā śarā vāṣṭād dhaviṣā vārṇaḥ //

     vidhuṃ dadrāṇaṃ samane bahūnāṃ yuvānaṃ santaṃ palito jagāra /
     devasya paśya kāvyaṃ mahitvādyā mamāra sahyaḥ samānaḥ //
jagāra : FN P. Ed.: jagāda.

     jari cetīd abhiśiṣaḥ purā cakṛbhyā ātṛda /
     saṃdhātā saṃdhir maghavā puruvasur niṣkartā vihrutaṃ punaḥ //

ud u tiṣṭha svadhvara ūrdhva ū ṣu ṇa ity eke //
svadhvaras : FN Pada. Ed.: ... svadhvara ūrdhva ...

punar ūrjā saha rayyety eke //

ud u tyaṃ citram ity eke //

bhūḥ svāhā //

bhuvaḥ svāhā //

svaḥ svāhā //

bhūr bhuvaḥ svaḥ svāhā //MS_4,9.12//

bhūr bhuvaḥ svar mayi tad indriyaṃ vīryaṃ mayi rāyo mayi rakṣo mayi dakṣo mayi kratur mayi dhehi suvīryam //

tisṛbhir gharmo vibhāty ākūtyā manasā saha virājā jyotiṣā saha tapasā brahmaṇā saha tasya doham aśīmahi tasya bhakṣam aśīmahi tasya tā upahūtā upahūtasya bhakṣayāmi //MS_4,9.13//

ud asya śuṣmād bhānor nāvyā bibharti bhāraṃ pṛthivī na bhūmīḥ //
bibharti : FN emended. Ed.: bibharti

pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vāṇīḥ //MS_4,9.14//
sutaṣṭo : FN Pada. Ed.: sutaṣṭo.

cid asi //

bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe tena ṛṣiṇā tena vidhinā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //MS_4,9.15//

[Page IV,135]
prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe tena ṛṣiṇā tena vidhinā tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //MS_4,9.16//

ugraś ca bhīmaś ca dhvāntaś ca dhanavāṃś ca sahasāvāṃś ca sahīyasaḥ //

vikṣipaḥ //

vijye vivye vikṣipet //MS_4,9.17//

saṃvatsaro 'si parivatsaro 'sīdāvatsaro 'sy udvatsaro 'si vatsaro 'si //

tasya te vasantaḥ śiro grīṣmo dakṣiṇaṃ pakśaṃ varṣā uttaraṃ śarat pucham //

hemanto madhyaṃ śiśiraṃ pratiṣṭhānaṃ tasya te māsāś cārdhamāsāś ca ṛtavaḥ parivatsarāḥ //

ahorātre te kalpetām ehi prehi vīhi samihy udīcī //MS_4,9.18//

[Page IV,136]
asṛṅmukho rudhireṇābhyakto yamasya dūtaś ca vāg vidhāvati //

gṛdhraḥ suparṇaḥ kuṇapaṃ niṣevati yamasya dūtaḥ prahita eṣa eti vy asau yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //MS_4,9.19//

tac cakṣur devahitaṃ purastāñ śukram uccarat //

paśyema śradaḥ śataṃ jīvema śaradaḥ śataṃ prabruvāma śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam //MS_4,9.20//

nidhāyo vā3 nidhāyo vā3 nidhāyo vā3 oṃ vā3 oṃ vā3 oṃ vā3 e ai oṃ svarṇajyotiḥ //MS_4,9.21//

bṛhadbhā3 bṛhadbhā3 bṛhadbhā3 bṛhadbhā im bṛhadbhā im bṛhadbhā im //

im im im svarṇajyotiḥ //MS_4,9.22//

pṛthivī samit tām agniḥ saminddhe sāgniṃ saminddhe tām ahaṃ samindhe sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhatāṃ svāhā //

[Page IV,137]
antarikṣaṃ samit tāṃ vāyuḥ saminddhe sā vāyuṃ saminddhe tām ahaṃ samindhe sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhatāṃ svāhā //

dyauḥ samit tām ādityaḥ saminddhe sādityaṃ saminddhe tām ahaṃ samindhe sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhatāṃ svāhā //

diśaḥ samit tāṃ prajāpatiḥ saminddhe sā prajāpatiṃ saminddhe tām ahaṃ samindhe sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhatāṃ svāhā //MS_4,9.23//

agne vratapate vrataṃ cariṣyāmi tat te prabravīmi tan me gopāya tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam //

vāyo vratapate vrataṃ cariṣyāmi tat te prabravīmi tan me gopāya tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam //

sūrya vratapate vrataṃ cariṣyāmi tat te prabravīmi tan me gopāya tañ śakeyaṃ tena śakeyaṃ tena rādhyāsam //

vratānāṃ vratapate vrataṃ cariṣyāmi tat te prabravīmi tan me gopāya tañ śakeyaṃ tena rādhyāsam //MS_4,9.24//

pṛthivī samit tām agniḥ samindhiṣṭa sāgniṃ samindhiṣṭa tām ahaṃ samindhiṣṭa sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhiṣatāṃ svāhā //

antarikṣaṃ samit tāṃ vāyuḥ samindhiṣṭa sā vayuṃ samindhiṣṭa tām ahaṃ samindhiṣṭa sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhiṣatāṃ svāhā //

dyauḥ samit tām ādityaḥ samindhiṣṭa sādityaṃ samindhiṣṭa tām ahaṃ samindhiṣṭa sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhiṣatāṃ svāhā //

diśaḥ samit tāṃ prajāpatiḥ samindhiṣṭa sā prajāpatiṃ samindhiṣṭa tām ahaṃ samindhiṣṭa sā mā samiddhā susamiddhā tejasā brahmavarcasena samindhiṣatāṃ svāhā //MS_4,9.25//

agne vratapate vratam acārṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsyam //

vāyo vratapate vratam acārṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsyam //

sūrya vratapate vratam acārṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsyam //

vratānāṃ vratapate vratam acārṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsyam //MS_4,9.26//

śaṃ no vāto 'bhivātu śaṃ nas tapatu sūryaḥ //

ahāni śaṃ bhavantu naḥ śaṃ rātrī pratidhīyatām //

pṛthivī śāntiḥ sauṣadhībhiḥ śāntir antarikṣaṃ śāntis tad vāyunā śāntir dyauḥ śāntiḥ sā vṛṣṭyā śāntir āpaḥ śāntir oṣadhayaḥ śāntir vanaspatayaḥ śāntir viśve devāḥ śāntir brahma śāntir brāhmaṇāḥ śāntiḥ śāntiḥ sarvaśāntis tvayāhaṃ śāntyā sarvaśāntyā mahyaṃ dvipade ca catuṣpade ca śāntiṃ karomi śāntir babhūva śāntir asi śāntir no astv abhayaṃ no astu //

     āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana /
     mahe raṇāya cakṣase //

     yo vaḥ śivatamo rasas tasya bhājayateha naḥ /
     uśatīr iva mātaraḥ //

     tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
     āpo janayathā ca naḥ //

     īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām /
     apo yātām abheṣajaṃ tā naḥ kṛṇvantu bheṣajam //

     kayā naś citra ābhuvad ūtī sadāvṛdhaḥ sakhā /
     kayā śaciṣṭhayā vṛtā //

     kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ /
     dṛḍhā cid āruje vasu //

     abhī ṣu ṇaḥ sakhīnām avitā jaritπṇām /
     śataṃ bhavāsy ūtibhiḥ //

     trātāram indram avitāram indraṃ havehave suhavaṃ śūram indram /
     huve nu śakraṃ puruhūtam indraṃ svasti no maghavā dhātv indraḥ //

[Page IV,140]
     svasti nā indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
     svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //

     yathādityā aṃśum āpyāyayanti yathākṣitim akṣitayaḥ pibanti /
     evāsmān indro varuṇo bṛhaspatir āpyāyayantu bhuvanasya gopāḥ //

     ud vayaṃ tamasas pari jyotiḥ paśyantā uttaram /
     devaṃ devatrā sūryam aganma jyotir uttamam //

mitrasya vaś cakṣuṣā samīkṣāmahe //

mitrasya vaś cakṣuṣā samīkṣadhvam //

brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmi //MS_4,9.27//

     agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā /
     samiddhaḥ śukra āhutaḥ //

     tvaṃ somāsi satpatis tvaṃ rājota vṛtrahā /
     tvaṃ bhadro asi kratuḥ //

[Page IV,141]
agnir mūrdhā bhuvo yajñasya //

     piprīhi devaṃ uśato yaviṣṭha vidvaṃ ṛtūṃr ṛtupate yajeha /
     ye daivyā ṛtvijas tebhir agne tvaṃ hotπṇām asy āyajiṣṭhaḥ //

     agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
     ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //

     pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
     agnir yajñasya havyavāṭ //

     taṃ sabādho yatasruca itthā dhiyā yajñavantaḥ /
     ācakrur agnim ūtaye //

     agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
     tapiṣṭhair ajaro daha //

     tvaṃ naḥ soma viśvato rakṣā rājann aghāyataḥ /
     na riṣyet tvāvataḥ sakhā //

vaiśvānaro na ūtyā pṛṣṭo divi //

     viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāni parṣi /
     agne atrivan namasā gṛṇāno 'smākaṃ bodhy avitā tanūnām //

[Page IV,142]
     agne tvaṃ pārayā navyo asmānt svastibhir ati durgāṇi viśvā /
     pūś ca pṛthvī bahulā na urvī bhavā tokāya tanayāya śaṃ yoḥ //

     agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ /
     dyumnair vājebhir āgatam //

     agnāviṣṇū mahi dhāma priyaṃ vāṃ pātho ghṛtasya guhyāni nāma /
     damedame sapta ratnā dadhānā prati vāṃ jihvā ghṛtam uccaraṇyat //

     pāvakā naḥ sarasvatī vājebhir vājinīvatī /
     yajñaṃ vaṣṭu dhiyāvasuḥ //

     ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
     havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu //
ā : FN emended. Ed.: ā.

     ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ /
     teṣāṃ te sumnam īmahe //

     yasya vrataṃ paśavo yanti sarve yasya vratam upatiṣṭhantā āpaḥ /
     yasya vrate puṣṭipatir niviṣṭas taṃ sarasvantam avase huvema //

     agniḥ pratnena manmanā śumbhānas tanvaṃ svām /
     kavir vipreṇa vāvṛdhe //

     soma gīrbhiṣ ṭvā vayaṃ vardhayāmo vacovidaḥ /
     sumṛḍīko nā āviśa //

[Page IV,143]
     tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
     ditiś ca dāti vāryam //

     tvaṃ bhago nā ā hi ratnam iṣe parijmeva kṣayasi dasmavarcāḥ /
     agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //

preddho agne //

     imo agne vītatamāni havyājasro vakṣi devatātim acha /
     prati na īṃ surabhīṇi vyantu //

agnā āyūṃṣi pavase 'gnir ṛṣiḥ //

     taṃ hi śasvantā īḍate srucā devaṃ ghṛtaścutā /
     agniṃ havyāya voḍhave //

     agnimagniṃ havīmabhiḥ sadā havanta viśpatim /
     havyavāhaṃ purupriyam //

agne pāvaka rociṣā sa naḥ pāvaka dīdivo 'gniḥ śucivratatama ud agne śucayas tava //

     sa havyavāḍ amartya uśig dūtaś canohitaḥ /
     agnir dhiyā samṛṇvati //

     agniṃ stomena bodhaya samidhāno amartyam /
     havyā deveṣu no dadhat //

     kim it te viṣṇo paricakṣyaṃ bhūt pra yad vavakṣe śipiviṣṭo asmi /
     mā varpo asmad apagūha etad yad anyarūpaḥ samithe babhūtha //

     pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān /
     taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke //

     sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
     daivīṃ nāvaṃ svaritrām anāgasam asravantīm āruhemā svastaye //

     mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase huvema /
     tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //

     agnīṣomā savedasā sahūtī vanataṃ giraḥ /
     saṃ devatrā babhūvathuḥ //

     yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
     yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomā amuñcataṃ gṛbhītān //MS_4,10.1//

[Page IV,145]
     agnā āyāhi vītaye gṛṇāno havyadātaye /
     ni hotā satsi barhiṣi //

     agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
     asya yajñasya sukratum //

     agnināgniḥ samidhyate kavir gṛhapatir yuvā /
     havyavāḍ juhvāsyaḥ //

agnir vṛtrāṇi jaṅghanad agniṃ stomena bodhayāgnā āyūṃṣi pavase 'gne tam adya ābhiṣ ṭe adya //

     ebhir no arkair bhavā no arvāṅ svar ṇa jyotiḥ /
     agne viśvebhiḥ sumanā anīkaiḥ //
jyotiḥ : FN Pada: svar / na / jyotiḥ. Ed.: svarṇajyotiḥ

adhā hy agne //

     agneḥ stomaṃ manāmahe sidhram adya divispṛśaḥ /
     devasya draviṇasyavaḥ //

     agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
     bhasan nu ṣa pra pūrvya iṣaṃ vurītāvase //

[Page IV,146]
     tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
     tvayā yajñaṃ vitanvate //

     vṛṣā soma dyumaṃ asi vṛṣā deva vṛṣavrataḥ /
     vṛṣā dharmāṇi dadhiṣe //

     agnir jāto arocata ghnan dasyūn jyotiṣā tamaḥ /
     avindad gā apaḥ svaḥ //

agre bṛhan //
agre : FN emended. Ed.: agne. cf. 2.7.8:85.14

     imaṃ me varuṇa śrudhī havam adyā ca mṛḍaya /
     tvām avasyur ācake //
śrudhī : FN Pada: śrudhi

tat tvā yāmy agnināgniḥ //

     tvaṃ hy agne agninā vipro vipreṇa sant satā /
     sakhā sakhyā samidhyase //

     pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena /
     na hanyate na jīyate tvoto nainam aṃho aśnoty antito na dūrāt //

     anamīvāsā īḍayā madanto mitajñavo varimann ā pṛthivyāḥ /
     ādityasya vratam upakṣiyanto vayaṃ mitrasya sumatau syāma //
anamīvāsā : FN emended. Ed.: anamīmāsā. cf. 4.12.6:197.8

[Page IV,147]
     tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartor vitataṃ saṃjabhāra /
     yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
saṃjabhāra : FN emended. Ed.: sajabhāra.

     bhadrā aśvā haritaḥ sūryasya citrā etagvā anumādyāsaḥ /
     namasyanto diva ā pṛṣṭham asthuḥ pari dyāvāpṛthivī yanti sadyaḥ //

tvam agne vratapā asi //

     yad vo vayaṃ pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ /
     agniṣ ṭad viśvam āpṛṇāti vidvān yebhir devaṃ ṛtubhiḥ kalpayāti //

agne naya //

     ā devānām api panthām aganma yañ śaknavāma tad anu pravoḍhum /
     agnir vidvānt sa yajāt sed u hotā so adhvarānt sa ṛtūn kalpayāti //

agniḥ śucivratatama ud agne śucayas tavākrandad agnir naktoṣāsā //

     āyāhi tapasā janiṣvāgne pāvako arciṣā /
     upemāṃ suṣṭutiṃ mama //

     ā no yāhi tapasā janiṣvāgne pāvaka dīdyat /
     havyā deveṣu no dadhat //MS_4,10.2//

[Page IV,148]
     abhi tvā deva savitar īśānaṃ vāryāṇām /
     sadāvan bhāgam īmahe //

mahī dyauḥ pṛthivī ca nas tvām agne puṣkarād adhi tam u tvā dadhyaṅṅ ṛṣis tam u tvā pāthyo vṛṣā //

     uta bruvantu jantavā ud agnir vṛtrahājani /
     dhanaṃjayo raṇeraṇe //

     ā yaṃ haste na khādinaṃ śiśuṃ jātaṃ na bibhrati /
     viśām agniṃ svadhvaram //

     pra devaṃ devavītaye bharatā vasuvittamam /
     ā sve yonau niṣīdatu //

     ā jātaṃ jātavedasi priyaṃ śiśītātithim /
     syona ā gṛhapatim //

agnināgnis tvaṃ hy agne agninā //

     taṃ marjayanta sukratuṃ puroyāvānam ājiṣu /
     sveṣu kṣayeṣu vājinam //

     yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan /
     te ha nākaṃ mihimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //

samidho agnā ājyasya vyantu tanūnapād agnā ājyasya vetv iḍo agnā ājyasya vyantu barhir agnā ājyasya vetu duro agnā ājyasya vyantūṣāsānaktāgnā ājyasya vītāṃ daivyā hotārāgnā ājyasya vītāṃ tisro devīr agnā ājyasya vyantu svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgniṃ hotrāt svāhā devā ājyapā juṣāṇā agnā ājyasya vyantu //

     agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
     sa id deveṣu gachati //

tvaṃ naḥ soma viśvato 'gnir mūrdhā bhuvo yajñasya //

     soma yās te mayobhuva ūtayaḥ santi dāśuṣe /
     tābhir no 'vitā bhava //

     yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
     tebhir no viśvaiḥ sumanā aheḍan rājant soma prati havyā gṛbhāya //

     tat savitur vareṇyaṃ bhargo devasya dhīmahi /
     dhiyo yo naḥ pracodayāt //

     acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī puruṣatvatā /
     deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāgasaḥ //

[Page IV,150]
pāvakā naḥ sarasvaty ā no divaḥ //

     pūṣā gā anvetu naḥ pūṣā rakṣatv arvataḥ /
     pūṣā vājaṃ sanotu naḥ //

     śukraṃ te anyad yajataṃ te anyad viṣurūpe ahanī dyaur ivāsi /
     viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //

     iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ /
     yajñaṃ marutā āvṛṇe //

     pra citram arkaṃ gṛṇate turāya mārutāya svatavase bharadhvam /
     ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //

     viśve devā ṛtāvṛdha ṛtubhir havanaśrutaḥ /
     juṣantāṃ yujyaṃ payaḥ //

     viśve devāso asridhā ehimāyāso adruhaḥ /
     medhaṃ juṣanta vahnayaḥ //

     dyāvā naḥ pṛthivī imaṃ sidhram adya divispṛśam /
     yajñaṃ deveṣu yachatām //

     pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
     ā no dyāvāpṛthivī daivyena janena yātaṃ mahi vāṃ varūtham //

[Page IV,151]
sa havyavāḍ agniṃ stomena //

devaṃ barhir vasuvane vasudheyasya vetu devīr dvāro vasuvane vasudheyasya vyantu devī uṣāsānaktā vasuvane vasudheyasya vītāṃ devī joṣṭrī vasuvane vasudheyasya vītāṃ devī ūrjāhutī vasuvane vasudheyasya vītāṃ devā daivyā hotārā vasuvane vasudheyasya vītāṃ devīs tisras tisro devīr vasuvane vasudheyasya vyantu devo narāśaṃso vasuvane vasudheyasya vetu devo agniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmāyajī hotā hoturhotur āyajīyān agne yān devān ayāḍ yaṃ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgne hotābhūr vasuvane vasudheyasya namovāke vīhi //

vājevāje śaṃ no bhavantu //MS_4,10.3//

     pra devaṃ devyā dhiyā bharatā jātavedasam /
     havyā no vakṣad ānuṣak //

     ayam u ṣya pra devayur hotā yajñāya nīyate /
     ratho na yor abhīvṛto ghṛṇīvāñ cetati tmanā //

[Page IV,152]
     ayam agnir uruṣyaty amṛtād iva janmanaḥ /
     sahasaś cit sahīyān devo jīvātave kṛtaḥ //

iḍāyās tvā pade vayam //

     agne viśvebhiḥ svanīka devair ūrṇāvantaṃ prathamaḥ sīda yonim /
     kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //

sīda hotar ni hotā //

     tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasyā ā vṛṣabha praṇetā /
     agne tokasya nas tane tanūnām aprayuchan dīdyad bodhi gopāḥ //

     agninā rayim aśnavat poṣam eva divedive /
     yaśasaṃ vīravattamam //

     gayasphāno amīvahā vasuvit puṣṭivardhanaḥ /
     sumitraḥ soma no bhava //

     indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
     tad vāṃ ceti pra vīryam //

     pra carṣaṇibhyaḥ pṛtanāhaveṣu pra pṛthivyā riricāthe divaś ca /
     pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //

[Page IV,153]
     maruto yad dha vo divaḥ sumnāyanto havāmahe /
     ā tū nā upagantana //

     yā vaḥ śarma śaśamānāya santi tridhātūni dāśuṣe yachatādhi /
     asmabhyaṃ tāni maruto viyanta rayiṃ no dhatta vṛṣaṇaḥ suvīram //

imaṃ me varuṇa tat tvā yāmi kayā naḥ ko adya piprīhi devān agne yad adyāpsv agne sadhiṣ ṭava //

     apsu me somo abravīd antar viśvāni bheṣajā /
     āpaś ca viśvaśaṃbhuvaḥ //

ud uttamaṃ varuṇa pāśam asmat //

     ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
     kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //

     tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ /
     yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //

     sa tvaṃ no agne 'avamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
     avayakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi //MS_4,10.4//

[Page IV,154]
agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatiḥ //

     anīkair dveṣo ardayāgne viśvābhir ūtibhiḥ /
     rayiṃ no dhehi yajñiyam //

     sainānīkena suvidatro asme yaṣṭā devaṃ āyajiṣṭhaḥ svasti /
     adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //

piprīhi devān ā devānām //

     sāṃtapanā idaṃ havir marutas taj jujuṣṭana /
     yuṣmākotī riśādasaḥ //

     yo no maruto abhi durhṛṇāyus tiraś cittāni vasavo jighāṃsati /
     druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanā hantanā tam //
druhaḥ : FN emended. Ed.: drahaḥ.

agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam //

     gṛhamedhāsā āgata maruto māpabhūtana /
     imā havyā jujuṣṭana //

     pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
     sahasriyaṃ damyaṃ bhāgam etaṃ gṛhamedhīyaṃ maruto juṣadhvam //

preddho agna imo agne //

[Page IV,155]
     agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
     hotāraṃ ratnadhātamam //

vṛṣā soma dyumaṃ asi //

     krīḍaṃ vaḥ śardho mārutam anarvāṇaṃ ratheśubham /
     kaṇvā abhi pragāyata //

     atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ /
     te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḍinaḥ payodhāḥ //

taṃ hi śaśvanto 'gnimagnim //

     indrāgnī navatiṃ puro dāsapatnīr adhūnutam /
     sākam ekena karmaṇā //

     śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
     irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā //

tam indraṃ vājayāmasi //

     yuje rathaṃ gāeṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ /
     vibādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān //
gāeṣaṇaṃ : FN ṚV.7.23.3 gaveṣaṇaṃ.

viśvakarman vācaspatim //MS_4,10.5//

[Page IV,156]
uśantas tvā havāmahe //

     ā no agne sucetunā rayiṃ viśvāyupoṣasam /
     mārḍīkaṃ dhehi jīvase //

     tvaṃ soma mahe bhagaṃ tvaṃ yūna ṛtāyate /
     dakṣaṃ dadhāsi jīvase //

     tvaṃ soma pracikito manīṣā tvaṃ rajiṣṭham anu neṣi panthām /
     tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //

     tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
     vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ //

     tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ātatantha /
     tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām //

     barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
     ta āgatāvasā śaṃtamenāthā naḥ śaṃ yor arapo dadhātana //

     upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
     ta āgamantu ta iha śruvantv adhibruvantu te 'vantv asmān //

     āhaṃ pitṝnt suvidatraṃ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
     barhiṣadaḥ svadhayā ye sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //

     idaṃ pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
     ye pārthive rajasy ā niṣattā ye vā nūnaṃ suvṛjanāsu vikṣu //

     udīratām avarā ut parāsā un madhyamāḥ pitaraḥ somyāsaḥ /
     asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //

     agniṣvāttā ṛtāvṛdhaḥ pitaro mṛḍatā su naḥ /
     dīrghāyutvāya jīvase //

     agniṣvāttān ṛtumato havāmahe narāśaṃse somapīthaṃ ya āśuḥ /
     te no viprāsaḥ suhavā mṛḍantu śaṃ no bhavantu dvipade śaṃ catuṣpade //

     agniṣvāttāḥ pitarā eha gachata sadaḥsadaḥ sadata supraṇītayaḥ /
     attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //

     sa pratnathā sahasā jāyamānaḥ sadyaḥ kāvyāni baḍ adhatta viśvā /
     āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //

     sa pūrvayā nividā kavyatāyor imāḥ prajā ajanayan manūnām /
     vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
sa : FN emended. Ed.: sa.

     ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ /
     āgne yāhi suvidatrebhir arvāk satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ //

     pra vāyum achā bṛhatī manīṣā bṛhadrayiṃ viśvavāraṃ rathaprām /
     dyutadyāmā niyutaḥ patyamānaḥ kaviḥ kavim iyakṣasi prayajyo //

     pra yābhir yāsi dāśvāṃsam achā niyudbhir vāya iṣṭaye duroṇe /
     ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //

     indraṃ vayaṃ śunāsīram asmin yajñe havāmahe /
     sa naḥ parṣad ati dviṣaḥ //

     so 'horātraiḥ so 'rdhamāsaiḥ sa māsaiḥ sa ṛtubhiḥ pari yajñaṃ babhūva /
     saṃvatsarasya mahimānam etaṃ śunāsīram indram adyāhuvema //

     sapta tvā harito rathe vahanti deva sūrya /
     śociḥkeśaṃ purupriya //

     taraṇir viśvadarśato jyotiṣkṛd asi sūrya /
     viśvam ābhāsi rocanam //MS_4,10.6//

[Page IV,159]
indrāgnī rocanā divaḥ pra carṣaṇibhya indrāgnī navatiṃ puraḥ śnathad vṛtram //

     juṣṭo damūnā atithir duroṇa imaṃ no yajñam upayāhi vidvān /
     viśvā agne abhiyujo vihatyā śatrūyatām ābharā bhojanāni //

     agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
     saṃ jāspatyaṃ suyamam ākṛṇuṣva śatrūyatām abhitiṣṭhā mahāṃsi //

     pra vām arcanty ukthino nīthāvido jaritāraḥ /
     indrāgnī iṣā āvṛṇe //

     upo ha yad vidathaṃ vājino gur dhībhir viprāḥ pramatim ichamānāḥ /
     arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //

     agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
     agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //

     agnis tuviśravastamaṃ tuvibrahmāṇam uttamam /
     atūrtaṃ śrāvayatpatiṃ putraṃ dadāti dāśuṣe //

     yā vāṃ santi puruspṛho niyuto dāśuṣe narā /
     indrāgnī tābhir āgatam //

     śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām /
     ubhā hi vāṃ suhavā johavīmi tā vājaṃ sadya uśate dheṣṭhā //

pūṣā gā anvetu naḥ śukraṃ te anyat //

     kṣetrasya patinā vayaṃ hiteneva jayāmasi /
     gām aśvaṃ poṣayitnv ā sa no mṛḍātīdṛśe //

     madhumatīr oṣadhīr dyāvā āpo madhuman no bhavatv antarikṣam /
     kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //

saṃsam it //

     sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
     varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate //

vaiśvānaro na ūtyā pṛṣṭo divi //

     ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim /
     ajasraṃ gharmam īmahe //

     vaiśvānara tava dhāmāny ācake yebhiḥ svarvid abhavo vicakṣaṇa /
     jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //

iḍām agne //

[Page IV,161]
     tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
     śakema karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ //

     vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānām abhiśrīḥ /
     ito jāto viśvam idaṃ vicaṣṭe vaiśvānaro yatate sūryeṇa //

     asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīram /
     vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //

     viśvaṃ vivyāca pṛthivīva puṣṭam anyam anyat pratigṛbhṇāty āyat /
     vaiśvānarasya mahato mahimnā syonam annaṃ madhuman me kṛṇomi //

     sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
     vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //

yathā ha tyat //

     trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
     tābhir devānām avo yakṣi vidvān athā bhava yajamānāya śaṃ yoḥ //

     ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam /
     dadhātā devam ṛtvijam //

[Page IV,162]
iḍāyās tvā pade vayaṃ dadhikrāvṇo akāriṣam //

     dadhikrāvāṇaṃ bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
     bradhnaṃ maṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu //

     agnir hotā nyasīdad yajīyān upasthe mātuḥ surabhā uloke /
     yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ //

     sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyam /
     sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //

yac cid dhi te //

     mahaś cid agnā enaso abhīka ūrvād devānām uta martyānām /
     mā te sakhāyaḥ sadam id riṣāma yachā tokāya tanayāya śaṃ yoḥ //

mahī dyauḥ pṛthivī ca naḥ //

     ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā /
     dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā //MS_4,11.1//

[Page IV,163]
pṛthupājās taṃ sabādhaḥ //

     īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
     śruṣṭīvānaṃ dhitāvānam //

     agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
     ati dveṣāṃsi tarema //

     upa tvā raṇvasaṃdṛśaṃ prayasvantaḥ sahaskṛta /
     agne saṃsṛjmahe giraḥ //

     upa chāyām iva ghṛṇer aganma śarma te vayam /
     agne hiraṇyasaṃdṛśaḥ //

agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir agnīṣomā yuvam etāni śrīṇām udāraḥ //

     somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
     devaṃ achā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //

     somāpūṣaṇā jananā rayīṇāṃ jananā divo jananā pṛthivyāḥ /
     jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //

[Page IV,164]
     imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
     ābhyām indraḥ pakvam āmāsv antaḥ somāpūṣabhyāṃ janad usriyāsu //

     uta no brahman haviṣa uktheṣu devahūtamaḥ /
     śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //

     nū no rāsva sahasravat tokavat puṣṭimad vasu /
     dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam //

     tvā yujā tava tat soma sakhya indro apo manave sasrutas kaḥ /
     ahann ahim ariṇāt sapta sindhūn apāvṛṇod apihiteva khāni //

     ṛdūdareṇa sakhyā saceya yo mā na riṣyed dharyaśva pītaḥ /
     ayaṃ yaḥ somo nyadhāyy asme tasmā indraṃ pratiram emy āyuḥ //

tvaṃ no agne sa tvaṃ no agne 'gniṃ vaḥ pūrvyaṃ girā //

     makṣū devavato rathaḥ śūro vā pṛtsu kāsucit /
     devānāṃ ya in mano yajamānā iyakṣaty abhīd ayajvano bhuvat //

[Page IV,165]
     nakiṣ ṭaṃ karmaṇā naśan na prayoṣan na yoṣati /
     devānāṃ ya in mano yajamānā iyakṣaty abhīd ayajvano bhuvat //

     asad atra suvīryam uta tyad āśvaśvyam /
     devānāṃ ya in mano yajamānā iyakṣaty abhīd ayajvano bhuvat //

     upakṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ ca dhenavaḥ /
     pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upayanti viśvataḥ //

     somārudrā yuvam etāny asme viśvā tanūṣu bheṣajāni dhattam /
     avasyataṃ muñcataṃ yan no asti tanūṣu baddhaṃ kṛtam eno asmat //

     somārudrā dhārayethām asuryaṃ pra vām iṣṭayo 'ram aśnuvantu /
     damedame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade //

     somārudrā vivṛhataṃ viṣūcīm amīvā yā no gayam āviveśa /
     āre bādhethāṃ nirṛtiṃ parācair asme bhadrā sauśravasāni santu //

     tigmāyudhau tigmahetī suśevau somārudrā iha su mṛḍataṃ naḥ /
     mumuktam asmān grasitān abhīke prayachataṃ vṛṣaṇā śaṃtamāni //

agnāviṣṇū sajoṣasāgnāviṣṇū mahi dhāma priyaṃ vām //

     agnāviṣṇū mahi tad vāṃ mahitvaṃ vītho ghṛtasya guhyā juṣāṇā /
     damedame suṣṭutī vāvṛdhānā nu vāṃ jihvā ghṛtam ācaraṇyat //

pāvakā naḥ sarasvatī //

     sarasvaty abhi no neṣi vasyo māpa spharīḥ payasā mā nā ādhak /
     juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇyāni ganma //

ā no divaḥ //

     bṛhaspate juṣasva no havyāni viśvadevya /
     rāsva ratnāni dāśuṣe //

     evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
     bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //

     ā no mitrāvaruṇā ghṛtair gavyūtim ukṣatam /
     madhvā rajāṃsi sukratū //

     pra bāhavā sisṛtaṃ jīvase nā ā no gavyūtim ukṣataṃ ghṛtena /
     ā no jane śravayataṃ yuvānā śrutaṃ me mitrāvaruṇā havemā //

     aurvabhṛguvañ śucim apnavānavad āhuve /
     agniṃ samudravāsasam //

[Page IV,167]
     ā savaṃ savitur yathā bhagasyeva bhujiṃ huve /
     agniṃ samudravāsasam //

     huve vātasvanaṃ kaviṃ parjanyakradyaṃ sahaḥ /
     agniṃ samudravāsasam //

vṛṣā soma dyumaṃ asi //

     ā ye tanvanti raśmibhis tiraḥ samudram arṇavam /
     marudbhir agnā āgahi //

     ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti /
     ayaṃ yo agnirmarutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //

     yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
     viśvebhir devair anumadyamānaḥ pra parjanyam īrayā vṛṣṭimantam //

     agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
     asmāt samudrād bṛhato divo no 'pāṃ bhūmānam upa naḥ sṛjeha //

priyā vo nāma huve turāṇām ā yat tṛpan maruto vāvaśānaḥ //

     śriyase kaṃ bhānubhiḥ saṃmimikṣire te raśmmibhis ta ṛkvabhiḥ sukhādayaḥ /
     te vāśīmanta iṣmiṇo abhīravo vidre priyasya mārutasya dhāmnaḥ //

maruto yad dha vo divaḥ //

     praiṣām ajmeṣu vithureva rejate bhūmir yāmeṣu yad dha yuñjate śubhe /
     te krīḍayo dhunayo bhrājadṛṣṭyaḥ svayaṃ mahitvaṃ panayanta dhūtayaḥ //MS_4,11.2//

     kayā śubhā savayasaḥ sanīḍāḥ samānyā marutaḥ saṃmimikṣuḥ /
     kayā matī kutā etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //

     kasya brahmāṇi jujuṣur yuvānaḥ ko adhvare marutā āvavarta /
     śyenaṃ iva dhrajato antarikṣe kena mahā manasā rīramāma //

     kutas tvam indra māhinaḥ sann eko yāsi satpate kiṃ ta itthā /
     saṃpṛchase samarāṇaḥ śubhānair voces tan no harivo yat te asme //

     brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
     āśāsate pratiharyanty ukthemā harī vahatas tā no acha //

     ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
     mahobhir ekam upayujmahe nv indraḥ svadhām anu hi no babhūtha //

[Page IV,169]
     kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
     ahaṃ hy ugras taviṣas tuviṣmān viśvasya śatror anamaṃ vadhasnaiḥ //

     bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ /
     bhūrīṇi hi kṛṇavāmā śaviṣṭhendraḥ kṛtvā maruto yad vaśāma //

     vadhīṃ vṛtraṃ maruta indriyeṇa svena bhāmena taviṣo babhūvān /
     aham etā manave viśvaścandrāḥ sugā apaś cakara vajrabāhuḥ //

     anuttam ā te maghavan nakir ṇu na tvāvaṃ asti devatā vidānaḥ /
     na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //

ekasya cin me vibhv astv ojo yā nu dadhṛṣvān kṛṇavai manīṣā //

ahaṃ hy ugro maruto vidāno yāni cyavam indrā id īśa eṣām //

     amandan mā marutaḥ stomo atra yan me naraḥ śrutyaṃ brahma cakra /
     indrāya vṛṣṇe sumakhāya mahyaṃ sakhye sakhāyas tanve tanūbhiḥ //

     eved ete prati mā rocamānā anedyaḥ śravā eṣo dadhānāḥ /
     saṃcakṣyā marutaś candravarṇā achānta me chadayāthā ca nūnam //

     ko nv atra maruto māmahe vaḥ prayātana sakhīṃr achā sakhāyaḥ /
     manmāni citrā apivātayanta eṣāṃ bhūta navedā ma ṛtānām //

     ā yad duvasyād duvase na kārur asmāṃś cakre mānyasya medhā /
     o ṣū varta maruto vipram achemā brahmāṇi jaritā vo arcat //

     eṣa vaḥ stomo maruta iyaṃ gīr māndāryasya mānyasya kāroḥ /
     eṣā yāsīṣṭa tanve vayāṃ vidyāmeṣaṃ vṛjanaṃ jīradānum //MS_4,11.3//

     indraṃ vo viśvatas pari havāmahe janebhyaḥ /
     asmākam astu kevalaḥ //

     ā te śuṣmo vṛṣabha etu paścād ottarād adharād ā purastāt /
     ā viśvato abhi sametv arvāṅ indra dyumnaṃ svarvad dhehy asme //

maruto yad dha vo divo yā vaḥ śarma //

[Page IV,171]
     ā tū na indra vṛtrahann asmākam ardham āgahi /
     mahān mahībhir ūtibhiḥ //

     tvaṃ mahaṃ indra tubhyaṃ ha kṣā anu kṣatraṃ maṃhanā manyata dyauḥ /
     tvaṃ vṛtraṃ śavasā jaghanvānt sṛjaḥ sindhūṃr ahinā jagrasānān //

     maruto yad dha vo balaṃ janaṃ acucyavītana /
     girīṃr acucyavītana //

     ṛṣṭayo vo maruto aṃsayor adhi sahā ojo bāhvor vo balaṃ hitam /
     nṛmṇā śīrṣasv āyudhā ratheṣu no viśvā vaḥ śrīr adhi tanūṣu pipiśe //

     purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
     samatsu tvā havāmahe //

     samatsv agnim avase vājayanto havāmahe /
     vājeṣu citrarādhasam //

agne nayā devānāṃ tvam agne vratapā asi yad vo vayam //

     tvam agne vratabhṛñ śucir agne devaṃ ihāvaha /
     upa yajñaṃ haviś ca naḥ //

[Page IV,172]
     vratā nu bibhrad vratapā adabdho yajāno devo ajaraḥ suvīraḥ /
     dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //

     śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara /
     vaso puruspṛhaṃ rayim //

     tubhyaṃ bharanti kṣitayo yaviṣṭha balim agne antitā ota dūrāt /
     ā bhandiṣṭhasya sumatiṃ cikiddhi mahat te agne mahi śarma bhadram //

     tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
     sa no rāsva suvīryam //

ayaṃ no agnir anīkair dveṣo ardaya sainānīkenedaṃ viṣṇuḥ pra tad viṣṇuḥ //

     ā vo rājānam adhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ /
     agniṃ purā tanayitnor acittād dhiraṇyarūpam avase kṛṇudhvam //

     kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
     parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //

ukṣānnāya vaśānnāya //

[Page IV,173]
     vātopadhūta iṣito vaśaṃ anu triṣu yad annā veviṣad vitiṣṭhase /
     ā te yatante rathyo yathā pṛthak śardhāṃsy agne ajarāṇi dhakṣataḥ //MS_4,11.4//

kṛṇuṣva pājā iti pañca //

     sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātum airat /
     viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhidyaut //

     sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
     piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //

     arcāmi te sumatiṃ ghoṣy arvāk saṃ te vāvātā jaratām iyaṃ gīḥ /
     svaśvās tvā surathā marjayemāsme kṣatrāṇi dhārayer anu dyūn //

     iha tvā bhūry ācared upa tman doṣāvastar dīdivāṃsam anu dyūn /
     krīḍantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //

     yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
     tasya trātā bhavasi tasya sakhā yas ta ātithyam ānuṣag jujoṣat //

     maho rujāmi bandhutā vacobhis tan mā pitur gotamād anviyāya /
     tvaṃ no asya vacasaś cikiddhi hotar yaviṣṭha sukrato damūnāḥ //

[Page IV,174]
     asvapnajas taraṇayaḥ suśevā atandrāso 'vṛkā aśramiṣṭhāḥ /
     te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //

     ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
     rarakṣa tānt sukṛto viśvavedā dipsantā id ripavo nāha debhuḥ //

     tvayā vayaṃ sadhanyas tvotās tava praṇīty aśyāma vājān /
     ubhā śaṃsā sūdaya satyatāte 'nuṣṭhuyā kṛṇuhy ahrayāṇa //

     ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
     dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //

     agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
     śuciḥ pāvaka īḍyaḥ //

tvaṃ naḥ soma viśvataḥ //MS_4,11.5//

yukṣvā hi devahūtamān //

     uta no deva devaṃ achā voco viduṣṭaraḥ /
     śrad viśvā vāryā kṛdhi //

     tvaṃ ha yad yaviṣṭhya sahasaḥ sūna āhuta /
     ṛtāvā yajñiyo bhuvaḥ //

[Page IV,175]
ayam agniḥ sahasriṇaḥ //

     taṃ nemim ṛbhavo yathā namasva sahūtibhiḥ /
     nedīyo yajñam aṅgiraḥ //

     tasmai nūnam abhidyave vācā virūpa nityayā /
     vṛṣṇe codasva suṣṭutim //

     kam u ṣvid asya senayāgner apākacakṣasaḥ /
     paṇiṃ goṣu starāmahe //

     mā no devānāṃ viśaḥ prasnātīr ivosrāḥ /
     kṛśaṃ na hāsur aghnyāḥ //

     mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ /
     ūrmir na nāvam āvadhīt //

     namas te agnā ojase gṛṇanti deva kṛṣṭayaḥ /
     amair amitram ardaya //

     imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
     soma tvaṃ no vṛdhe bhava //

     kuvit su no gaiṣṭaye 'gne saṃveṣiṣo rayim /
     urukṛd uru ṇas kṛdhi //

     mā no asmin mahādhane parā varg bhārabhṛd yathā /
     saṃvargaṃ saṃ rayiṃ jaya //

     yasyājuṣan namasvinaḥ śamīm adurmakhasya vā /
     taṃ hed agnir vidhāvati //

     anyam asmad bhiyā iyam agne siṣaktu duchunā /
     vardhā no amavañ śavaḥ //MS_4,11.6//

     idaṃ vām āsye haviḥ priyam indrābṛhaspatī /
     ukthaṃ madaś ca śasyate //

     asme indrābṛhaspatī rayiṃ dhattaṃ śatagvinam /
     aśvāvantaṃ ashasriṇam //

     ehy u ṣu bravāṇi te 'gna itthetarā giraḥ /
     ebhir vardhāsā indubhiḥ //
'gna : FN emended. Ed.: gne

imaṃ yajñam idaṃ vacaḥ //

     tyān nu kṣatriyaṃ ava ādityān yāciṣāmahe /
     sumṛḍīkaṃ abhiṣṭaye //

     yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
     ukthaśuṣmān vṛṣabharānt svapnasas taṃ ādityaṃ anumadāt svastaye //

     dhārayanta ādityāso jagat sthā devā viśvasya bhuvanasya gopāḥ /
     dīrghādhiyo rakṣamāṇā asuryam ṛtāvānaś cayamānā ṛṇāni //

     trī rocanā divyā dhārayanta hiraṇyayā śucayo dhārapūtāḥ /
     avṛjinā anavadyā adabdhā uruśaṃsā ṛjave martyāya //

tat sūryasya bhadrā aśvā hiraṇyagarbho yaḥ prāṇataḥ //

     bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
     saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi //

[Page IV,178]
     yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma /
     bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsām //

     bṛhaspatiṃ havāmahe viśvataḥ sagaṇaṃ vayam /
     upa no yajñam āgamat //

     sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa /
     bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr udājat //

     brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva /
     viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //

     brahmaṇaspate sūyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ /
     vīreṣu vīraṃ upapṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam //

     uttiṣṭha brahmaṇaspate devayantas tvemahe /
     upa prayantu marutaḥ sudānavā indra prāśur bhavā sacā //

     agnir ukthe purohito grāvāṇo barhir adhvare /
     ṛcā yāmi maruto brahmaṇaspatiṃ devaṃ avo vareṇyam //

namas te rudra manyava imā rudrāya //

     ko addhā veda ka iha pravocat kutā ājātā kuta iyaṃ visṛṣṭiḥ /
     arvāg devā asya visarjanenāthā ko veda yata ābabhūva //

[Page IV,179]
     iyaṃ visṛṣṭir yata ābabhūva yadi vā dadhe yadi vā na /
     yo asyādhyakṣaḥ parame vyomant so aṅga veda yadi vā na veda //

idaṃ viṣṇur vicakrame //

     tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
     urukramasya sa hi bandhur itthā viṣṇoḥ pade parame madhvā utsaḥ //

viśve devā ṛtāvṛdhaḥ //

     viśve devāḥ śṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha /
     ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //

     indrāṇī patyā sujitaṃ jigāya senā ha nāma pṛthivī dhanaṃjayā viśvavyacā aditiḥ sūryatvak /
     indrāṇī prāsahā saṃjayantī tasyai ta enā haviṣā vidhema //

     upaprehi vācaspate devena manasā saha /
     vasupate viramaya mayy eva tanvaṃ mama //

     ye trisaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
     vācaspatir balā teṣāṃ tanvo 'dya dadhātu me //MS_4,12.1//

[Page IV,180]
     agniḥ prathamo vasubhir no avyāt somo rudrair abhirakṣatu tmanā /
     indro marudbhir ṛtuthā kṛṇotv ādityair no varuṇaḥ śarma yaṃsat //

     sam agnir vasubhir no avyāt saṃ somo rudriyābhis tanūbhiḥ /
     sam indro rātahavyo marudbhiḥ sam ādityair varuṇo viśvavedāḥ //

     agne dā dāśuṣe rayiṃ vīravantaṃ parīṇasam /
     śiśīhi naḥ sūnumataḥ //

     dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apāvṛdhi /
     prācī dyāvāpṛthivī brahmaṇā kṛdhi svar ṇa śukram uṣaso vididyutuḥ //

     hiraṇyapāṇim ūtaye savitāram upahvaye /
     sa cettā devatā padam //

vāmam adya savitar vāmam u śvo divedive vāmam asmabhyaṃ sāvīḥ //

vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //

pra vāyuṃ pra yābhiḥ //

     syonā pṛthivi bhavānṛkṣarā niveśanī /
     yachā naḥ śarma saprathaḥ //

[Page IV,181]
     baḍ itthā parvatānāṃ khidraṃ bibharṣi pṛthivi /
     pra yā bhūmiṃ pravatvati mahnā hinoṣi mahini //

     pūrvāparaṃ carato māyayaitau śiśū krīḍantau pariyāto adhvaram /
     viśvāny anyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyate punaḥ //

     navonavo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
     bhāgaṃ devebhyo vidadhāty āyan pra candramās tirate dīrgham āyuḥ //

     yathādityā aṃśum āpyāyayanti yathākṣitim akṣitayaḥ pibanti /
     evāsmān indro varuṇo bṛhaspatir āpyāyayantu bhuvanasya gopāḥ //

     prācyāṃ diśi tvam indrāsi rājotodīcyāṃ vṛtrahan vrātrahāsi /
     yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabho havya edhi //

     asyed eva praririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt /
     svarāḍ indro damā ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya //

     tvam indrāsy adhirājas tvaṃ bhavādhipatir janānām /
     daivīr viśas tvam utā virājaujasvat kṣatram ajaraṃ te astu //

     ā yasmint sapta vāsavā rohanti pūrvyā ruhaḥ /
     ṛṣir ha dīrghaśruttamā indrasya gharmo atithiḥ //

[Page IV,182]
     mado na yaḥ somyo bodhicakṣā vātaś ca nu cyavana induvikṣāḥ /
     sa tapnuḥ śucase na sūraḥ sa svedayuḥ śuśucāno na gharmaḥ //

     indriyāṇi śatakrato yā te janeṣu pañcasu /
     indra tāni tā āvṛṇe //

     anu te dāyi maha indriyāya satrā te viśvam anu vṛtrahatye /
     anu kṣatram anu saho yajatrendra devebhir anu te nṛṣahye //

     anavas te ratham aśvāya takṣan tvaṣṭā vajraṃ puruhūta dyumantam /
     brahmāṇā indraṃ mahayanto arkair avardhayann ahaye hantavā u //

     vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
     anaśvāso ye pavayo 'rathā indreṣitā abhyavartanta dasyūn //MS_4,12.2//

     viveṣa yan mā dhiṣaṇā jajāna stavai purā pāryād indram ahnaḥ /
     aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //

     aṃhomuce prabharemā manīṣāṃ bhūyiṣṭhadāvne sumatim āvṛṇānaḥ /
     idam indra prati havyaṃ juṣasva satyāḥ santu yajamānasya kāmāḥ //

     trātāram indram avitāram indraṃ havehave suhavaṃ śūram indram /
     huve nu śakraṃ puruhūtam indraṃ svasti no maghavā dhātv indraḥ //

     mā te asyāṃ sahasāvan pariṣṭā aghāya bhūma harivaḥ parādaiḥ /
     trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma //

     anu tvāhighne adha deva devā madan viśve kavitamaṃ kavīnām /
     karo yatra varivo bādhitāya dive janāya tanve gṛṇānaḥ //

     anu dyāvāpṛthivī tat tā ojo 'martyā jihata indra devāḥ /
     kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //

     abhi prabhara dhṛṣatā dhṛṣanmanaḥ śravaś cit te asad bṛhat /
     arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //

     asmā id u prabharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ /
     gor na parva viradā tiraśceṣyann arṇāṃsy apāṃ caradhyai //

     vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ /
     adhaspadaṃ tam īṃ kṛdhi yo asmaṃ abhidāsati //

     mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvatā ājaganthā parasyāḥ /
     sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva //

[Page IV,184]
     ākare vasor jaritā panasyate 'nehasaḥ stubhā indro duvasyati /
     vivasvataḥ sadanā ā hi pipriye satrāsāham abhimātihanaṃ stuhi //

     tvaṃ sapatnān pṛtanāsu jiṣṇur indrābhiṣāḍ abhimātīr apaghnan /
     pibā somaṃ vajrabāho viṣahyāsmabhyaṃ paṇīṃr arvasv āmukhāya //

     puruṣṭutasya nāmabhiḥ śatena mahayāmasi /
     indrasya carṣaṇīsahaḥ //
puruṣṭutasya : FN emended. Ed ṚV.3.37.4: puruṣṭutasya.

     nāmāni te śatakrato viśvābhir gīrbhir īmahe /
     indrābhimātiṣāhye //

     arvāvato nā āgahi parāvataś ca vṛtrahan /
     imā juṣasva no giraḥ //

     yad antarā parāvatam arvāvataṃ ca hūyase /
     indreha tatā āgahi //

     endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
     varṣiṣṭham ūtaye bhara //

     prasasāhiṣe puruhūta śatrūn jyeṣṭhas te śuṣma iha rātir astu /
     indrābhara dakṣiṇenā vasūni patiḥ sindhūnām asi revatīnām //

     indraṃ naro nemadhitā havante yat pāryā yunajate dhiyas tāḥ /
     śūro nṛṣātā śravasaś cakāna ā gomati vraje bhajā tvaṃ naḥ //

     hṛdaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
     tvaṣṭā cit te yujyaṃ vāvṛdhe śavas tatakṣa vajram abhibhūtyojasam //

     abhi svavṛṣṭiṃ made asya yudhyato raghvīr iva pravaṇe sasrur ūtayaḥ /
     indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīṃr iva tritaḥ //

tam indraṃ vājayāmasi yuje ratham //

     vṛtraturaṃ maghavānaṃ śacīpatim indraṃ giro bṛhatīr abhyanūṣata /
     vāvṛdhānaṃ puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ divedive //
vṛtraturaṃ : FN Correcturen und Conjecturen zu dem ganzen Werk. Ed (VC): vṛtrataraṃ.

     ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
     skandhāṃsīva kuliśenā vivṛkṇāhiḥ śayata upapṛk pṛthivyāḥ //
vṛtrataraṃ : FN emended. Ed.: vṛṃtrataraṃ.

     abhitiṣṭha pṛtanyato 'dhare santu śatravaḥ /
     indra iva dasyuhā bhavāpaḥ kṣetrāṇi saṃjaya //

     āśīr nā ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ savarcasam /
     saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno anyaṃ adharānt sapatnān //

tvam indrāsy adhirājaḥ //

     indro jayati na parājayate adhirājo rājasu rājayate /
     viśvā abhiṣṭiḥ pṛtanā jayaty upasadyo namasyo yathāsat //

     ā te maha indroty ugra samanyavo yat samaranta senāḥ /
     patāti didyun naryasya bāhvor mā te mano viṣvadryag vicārīt //

     yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat /
     yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsā indraḥ //

     manyur indro manyur evāsa devo manyur hotā varuṇo viśvavedāḥ /
     manyuṃ viśa īḍate mānuṣīr yā avā no manyo tapasā sajoṣāḥ //

     tvaṃ hi manyo abhibhūtyojāḥ svayaṃjo bhāmo abhimātiṣāhaḥ /
     viśvacarṣaṇiḥ sahuriḥ sahāvānt sa hūyamāno amṛtāya gachat //

iḍām agne tvaṃ no agne kim it te viṣṇo pra tat te adya //

     dīrghas te astv aṅkuśo yenā vasu prayachasi /
     yajamānāya sunvate //

     bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra /
     kā te niṣattiḥ kim u no mamatsi kiṃ nod ud u harṣase dātavā u //MS_4,12.3//
niṣattiḥ : FN emended. Ed.: niṣatriḥ. cf. ṚV.4.21.9.

[Page IV,187]
     indrāvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yachatam /
     dīrghaprayajyum ati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhyaḥ //

     samrāḍ anyaḥ svarāḍ anya ucyate vāṃ mahāntā indrāvaruṇā mahāvasū /
     viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā saṃ balaṃ dadhuḥ //

     viśvāhendro adhivaktā no astv aparihṛtāḥ sanuyāma vājam /
     tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //

     enāṃ mukhena vāyum indravanto 'ciṣyāma vṛjane viśva ūtī /
     tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //

     kutrā cid yasya samṛtau raṇvā naro nṛṣadane /
     arhantaś cid yam indhate saṃjanayanti jantavaḥ //

     saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām /
     uta dyumnasya śavasa ṛtasya raśmim ādade //

     yad adya sūrya bravo 'nāgā udyan mitrāya varuṇāya satyam /
     vayaṃ devatrādite syāma tava priyāso aryaman gṛṇantaḥ //

     ud vāṃ pṛkṣāso madhumanto asthur ā sūryo aruhañ śukram arṇaḥ /
     yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //

     upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me /
     apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣad dhi //

sam anyā yanti //

     apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
     tasya jyeṣṭhaṃ mahimānaṃ vahantīr hiraṇyavarṇāḥ pariyanti yahvīḥ //

     tam asmerā yuvatayo yuvānaṃ marmṛjyamānāḥ pariyanty āpaḥ /
     sa śukrebhiḥ śikvabhī revad agnir dīdāyānidhmāṃ ghṛtanirṇig apsu //

agnā āyūṃṣi pavase //

     āyurdā deva jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
     ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase ma emam //

gayasphāno amīvahā //

     yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam /
     gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //

sutrāmānaṃ mahīm ū ṣv imaṃ me varuṇa tat tvā yāmi vaiśvānaro na ūtyā pṛṣṭo divy abhi tvā śūra nonumas tvām id dhi havāmahe //

[Page IV,189]
     āpaprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā /
     asmaṃ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ //

     bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim /
     imā brahma sadhamāde juṣasva //

     revatīr naḥ sadhamādā indre santu tuvivājāḥ /
     kṣumanto yābhir madema //

     pro ṣv asmai puroratham indrāya śūṣam arcata /
     abhīke cid ulokakṛt saṅge samatsu vṛtrahā /
     asmākaṃ bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //

ā no agne sucetunā //

     ā no agne rayiṃ bhara satrāsāhaṃ vareṇyam /
     viśvāsu pṛtsu duṣṭaram //

     indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ /
     tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //

     mademade hi no dadir yūthā gavām ṛjukratuḥ /
     saṃgṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ābhara //

     tā asya namasā sahaḥ saparyanti pracetasaḥ /
     vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam //

     tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ /
     priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam //

     ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam /
     tat te rukmo na rocata svadhāvaḥ //

obhe suścandra viśpate //

     āryamā yāti vṛṣabhas turāṣāḍ dātā vasūni vidadhe tanūpāḥ /
     sahasrākṣo gotrabhid vajrabāhur asmāsu devo draviṇaṃ dadhātu //

     ye te 'ryaman bahavo devayānāḥ panthāno rājan diva ācaranti /
     tebhir no deva mahi śarma yacha śaṃ no bhava dvipade śaṃ catuṣpade //

ud agne śucayas tavāyam agnir vīratamas tat sūryasya bhadrā aśvāḥ sapta tvā harito rathe taraṇir viśvadarśataḥ //

     cakṣur no dhehi cakṣuṣe cakṣur vikhyai tanūbhyaḥ /
     saṃ cedaṃ vi ca paśyema //

     susaṃdṛśaṃ tvā vayaṃ prati paśyema sūrya /
     vi paśyema nṛcakṣasaḥ //MS_4,12.4//

[Page IV,191]
yuvaṃ surāmam aśvinā //

     hotā yakṣad aśvinau sarasvatīm indraṃ surāmṇāṃ somānāṃ pibatu madantāṃ vyantu hotar yaja /
     putram iva pitarau //

     indraḥ sutrāmā svavaṃ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ /
     bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma //

     tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma /
     sa sutrāmā svavaṃ indro asmad ārāc cid dveṣaḥ sanutar yuyotu //

agne vājasya gomataḥ //

     bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
     bhadrā uta praśastayaḥ //

saṃsam id enā vo agnim ā te agnā idhīmahy agne trī te vājinā trī ṣadhasthā //

     trir agnir balabhid balaṃ bhittvā sahasram airayat /
     śūro jetāparājitaḥ //

     trir ahnaḥ pavate vṛṣā somaḥ śukrābhir ūtibhiḥ /
     vājī sahasrasātamaḥ //

[Page IV,192]
     saṃ vāṃ karmaṇā sam iṣā hinomīndrāviṣṇū apasas pāre asya /
     juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //

ubhā jigyathuḥ //

     indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam /
     śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //

     uta mātā mahiṣam anvavenad amī tvā jahati putra devāḥ /
     athābravīd vṛtram indro haniṣyant sakhe viṣṇo vitaraṃ vikramasva //

trīṇy āyūṃṣi tava jātavedaḥ //

     agnir asmi janmanā jātavedā ghṛtaṃ me cakṣur amṛtaṃ ma āsan /
     arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //

vidmā te agne tredhā trayāṇi //

     vṛṣaṇaṃ tvā trikakubhaṃ trimūrdhānaṃ trisaṃdṛśam /
     varṣman pṛthivyā īmahe agne havyāya voḍhave //

atividdhāsyed evā //
evā : FN Pada: / viddhāsye / deva /

     parjanyāya pragāyata divas putrāya mīḍhuṣe /
     sa no yavasam ichatu //

[Page IV,193]
     pra vātā vānti patayanti vidyutā ud oṣadhīr jihate pinvate svaḥ /
     irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati //

     yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa /
     taṃ pratnāsā ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //

     vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
     bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ //

     kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti /
     ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivī vyudyate //

     ā te suparṇā aminanta evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
     śivābhir na smayamānābhir āgāt patanti mihaḥ stanayanty abhrā //

     vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
     yad eṣāṃ vṛṣṭir asarji //

     parvataś cin mahi vṛddho bibhāya divaś cit sānu rejata svane vaḥ /
     yat krīḍatha maruta ṛṣṭimantā āpa iva sadhryañco dhavadhve //

     sṛjanti raśmim ojasā panthāṃ sūryāya yātave /
     te bhānubhir vitasthire //

[Page IV,194]
     bahiṣṭhebhir viharan yāsi tantum avavyayann asitaṃ deva vasma /
     davidhvato raśmayaḥ sūryasya carmevāvādhus tamo apsv antaḥ //

     sūryo apo vigāhate raśmibhir vājasātamaḥ /
     bodhāt stomair vayo dadhat //MS_4,12.5//

     arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam /
     trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //

     pra vā eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
     āre pāśā āre aghāni devā mā mādhi putre vim iva grabhīṣṭa //

     ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
     yeṣām indro yuvā sakhā //

     yābhyāṃ svar ajanann agra eva yā ātasthatur bhuvanāni viśvā /
     pra carṣaṇī vṛṣaṇā vajrabāhum agnim indraṃ vṛtrahaṇaṃ huvema //

     agnā indraś ca dāśuṣo duroṇe sutāvato yajñam ihopayātam /
     amardhantā somapeyāya devā //

anv adya no anumatir anv id anumate tvam //

     rākām ahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā /
     sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam //

     yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni /
     tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
rarāṇā : FN emended. Ed.: rarāṇa. cf. ṚV.2.32.5.

     sinīvāli pṛthuṣṭuke yā devānām asi svasā /
     juṣasva havyam āhutaṃ prajāṃ devi didiḍḍhi naḥ //

     yā supāṇiḥ svaṅguriḥ suṣūmā bahusūvarī /
     tasyai viśpatnyai haviḥ sinīvālyai juhotana //

     kuhūm ahaṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavāṃ johavīmi /
     sā no dadātu śravaṇaṃ pitπṇāṃ tasyai te devi haviṣā vidhema //

     kuhūr devānām amṛtasya patnī havyā no asya haviṣaḥ śṛṇotu /
     sa dāśuṣe kiratu bhūri vāmaṃ rāyaspoṣaṃ cikituṣe dadhātu //

     dhātā dadhātu no rayiṃ prācīṃ jīvātum akṣitām /
     vayaṃ devasya dhīmahi sumatiṃ satyadharmaṇaḥ //

     dhātā dadātu dāśuṣe vasūni prajākāmāya mīḍhuṣe duroṇe /
     tasmai devā amṛtāḥ saṃvyayantāṃ viśve devāso aditiḥ sajoṣāḥ //

     prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam /
     utānyo asmad yajate vi cāvaḥ pūrvaḥpūrvo yajamāno vanīyān //

[Page IV,196]
     prātaryāvāṇā prathamā yajadhvaṃ purā gṛdhrād araruṣaḥ pibātaḥ /
     prātar hi yajñam aśvinā dadhāte praśaṃsanti kavayaḥ pūrvabhājaḥ //

     indrā nu pūṣaṇā vayaṃ sakhyāya svastaye /
     huvema vājasātaye //

yan nirṇijā //

     tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
     kavir gṛhapatir yuvā //

     havyavāḍ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
     sugārhapatyāḥ sam iṣo didīhy asmadryak saṃmimīhi śravāṃsi //

     tvaṃ ca soma no vaśo jīvātuṃ na marāmahe /
     priyastotro vanaspatiḥ //

     brahmā devānāṃ padavīḥ kavīnāṃ kavir viprāṇāṃ mahiṣo mṛgāṇām /
     śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram atyeti rebhan //

     ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe /
     satyasavaṃ savitāram //

     ā kṛṣṇena rajasā vartamāno niveśayann amṛtaṃ martyaṃ ca /
     hiraṇyayena savitā rathenā devo yāti bhuvanā vipaśyan //

     udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ /
     giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan //

     haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan /
     bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvaṃ agāyat //

     tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ /
     indra jyaiṣṭhyāya sukrato //

     bhuvas tvam indra brahmaṇo mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
     bhuvo nṝṃś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe //

pra sa mitrānamīvāsaḥ //
mitra : FN Correcturen und Conjecturen zu dem ganzen Werk.

     yac cid dhi te viśo yathā pra deva varuṇa vratam /
     minīmasi dyavidyavi //

     yat kiṃcedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś carāmasi /
     acittī yat tava dharmā yuyopima mā nas tasmād enaso deva rīriṣaḥ //

     yathā no aditiḥ karat paśve nṛbhyo yathā gave /
     yathā tokāya rudriyam //

     mā nas toke tanaye mā nā āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ /
     vīrān mā no rudra bhāmito vadhīr haviṣmanto namasā vidhema te //

[Page IV,198]
     ya imā viśvā jātāny āśrāvayati ślokena /
     pra ca suvāti savitā //

viśvā rūpāṇi //

     aśvinā yajñam āgataṃ dāśuṣaḥ purudaṃsasā /
     pūṣā rakṣatu no rayim //

     imaṃ yajñam aśvinā vardhayantemau vīryaṃ yajamānāya dhattām /
     imau paśūn rakṣatāṃ viśvato naḥ pūṣā naḥ pātu sadam aprayuchan //

     pra te mahe sarasvati subhage vājinīvati /
     satyavāce bhare matim //

     idaṃ te havyaṃ ghṛtavat sarasvati satyavāce prayatemā havīṃṣi /
     imāni ta uditā śaṃtamāni tebhir vayaṃ subhagāsaḥ syāma //MS_4,12.6//

[Page IV,199]
pra devaṃ devyā dhiyety aṣṭau //

     añjanti tvām adhvare devayanto vanaspate madhunā daivyena /
     yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //

     uñśrayasva vanaspate varṣman pṛthivyā adhi /
     sumitī mīyamāno varco dhā yajñavāhase //
adhi : FN emended. Ed.: adhi.

     samiddhasya śrayamāṇaḥ purastād brahma vanvāno ajaraṃ suvīram /
     āre asmad amatiṃ bādhamānā uñśrayasva mahate saubhagāya //

ūrdhva ū ṣu ṇa ūtaye //

     ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
     kṛdhī na ūrdhvāñ carathāya jīvase vidā deveṣu no duvaḥ //

     jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
     punanti dhīrā apaso manīṣā devayā viprā udiyarti vācam //

     yuvā suvāsāḥ parivītā āgāt sa u śreyān bhavati jāyamānaḥ /
     taṃ dhīrāsaḥ kavayā unnayanti svādhyo manasā devayantaḥ //MS_4,13.1//

abhi tvā deva savitar iti trayodaśa hotā yakṣad agniṃ samidhā suṣamidhā samiddhaṃ nābhā pṛthivyāḥ saṃgathe vāmasya varṣman diva iḍas pade vetv ājyasya hotar yaja hotā yakṣat tanūnapātam aditer garbhaṃ bhuvanasya gopāṃ madhvādya devo devebhyo devayānān patho anaktu vetv ājyasya hotar yaja hotā yakṣan narāśaṃsaṃ nṛśastaṃ nṝṃṣpraṇetraṃ gobhir vapāvānt syād vīraiḥ śaktīvān rathaiḥ prathamayāvā hiraṇyaiś candrī vetv ājyasya hotar yaja hotā yakṣad agnim iḍa īḍito devo devaṃ ā ca vakṣad dūto havyavāḍ amūrā upemaṃ yajñam upemāṃ devo devahūtim avatu vetv ājyasya hotar yaja hotā yakṣad barhiḥ suṣṭarīmorṇamradā asmin yajñe vi ca pra ca prathatāṃ svāsasthaṃ devebhya em enad adya vasavo rudrā ādityāḥ svadantu priyam indrasyāstu vetv ājyasya hotar yaja hotā yakṣad dura ṛṣvāḥ kavaṣyo kośadhāvanīr ud ātābhir jihatāṃ vi pakṣobhiḥ śrayantāṃ suprāyaṇā asmin yajñe viśrayantām ṛtāvṛdho vyantv ājyasya hotar yaja hotā yakṣad uṣāsānaktā bṛhatī supeśasā nṝṃṣ patibhyo yoniṃ kṛṇvāne saṃsmayamāne indreṇa devair edaṃ barhiḥ sīdatāṃ vītām ājyasya hotar yaja hotā yakṣad daivyā hotārā mandrā potārā kavī pracetasā sviṣṭam adyānyaḥ karad iṣā svabhigūrtam anya ūrjā satavasemaṃ yajñaṃ divi deveṣu dhattāṃ vītām ājyasya hotar yaja hotā yakṣat tisro devīr apasām apastamo 'chidram adyedam apas tanvatāṃ devebhyo devīr devam apo vyantv ājyasya hotar yaja hotā yakṣat tvaṣṭāram aciṣṭum apākaṃ retodhāṃ viśravasaṃ yaśodhāṃ pururūpam akāmakarśanaṃ supoṣaḥ poṣaiḥ syāt suvīro vīrair vetv ājyasya hotar yaja hotā yakṣad vanaspatim upāvasrakṣad dhiyo joṣṭāraṃ śaśaman naraḥ svadāt svadhitir ṛtuthādya devo devebhyo havyāvāḍ vetv ājyasya hotar yaja //MS_4,13.2//
devahūtim : FN emended. Ed.: devahatim.

     samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
     ā ca vaha mitramahaś cakitvān tvaṃ dūtaḥ kavir asi pracetāḥ //

     tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva /
     manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaraṃ naḥ //

     narāśaṃsasya mahimānam eṣām upastoṣāma yajatasya yajñaiḥ /
     ye sukratavaḥ śucayo dhiyaṃdhāḥ svadantu devā ubhayāni havyā //

     ājuhvānā īḍyo vandyaś cāyāhy agne vasubhiḥ sajoṣāḥ /
     tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //

[Page IV,202]
     prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
     vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //

     vyacasvatīr urviyā viśrayantāṃ patibhyo na janayaḥ śumbhamānāḥ /
     devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //

     ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
     divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //

     daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai /
     pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //

     ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī /
     tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //

     ya ime dyāvāpṛthivī jantrī rūpair apiṃśad bhuvanāni viśvā /
     tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān //

     upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi /
     vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //MS_4,13.3//

[Page IV,203]
     agnir hotā no adhvare vājī san pariṇīyate /
     devo deveṣu yajñiyaḥ //

     pari triviṣṭy adhvaraṃ yāty agnī rathīr iva /
     ā deveṣu prayo dadhat //

pari vājapatiḥ kaviḥ //

ajaid agnir asanad vājaṃ ni devo devebhyo havyāvāṭ prāñjobhir hinvāno dhenābhiḥ kalpamāno yajñasyāyuḥ pratirann upapreṣya hotar havyā devebhyo daivyāḥ śamitāra uta manuṣyā ārabhadhvam upanayata medhyā dura āśāsānā medhapataye medhaṃ prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā saṃgarbhyo 'nu sakhā sayūthya udīcīnāṃ asya pado nidhattāt sūryaṃ cakṣur gamayatād vātaṃ prāṇam anvavasṛjatād antarkṣam asuṃ pṛthivīṃ śarīram ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayatāc chyenam asya vakṣaḥ kṛṇutāt praśasā bāhū śalā doṣaṇī kaśyapevāṃsāchidre śroṇī kavaṣorū srekaparṇāṣṭhīvantā ṣaḍviṃśatir asya vaṅkrayas tā anuṣṭhuyoccyāvayatād gātraṃgātram asyānūnaṃ kṛṇutād ūvadhyagohaṃ pārthivaṃ khanatād asnā rakṣaḥ saṃsṛjatād vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravad adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo //

     adhriguś ca vipāpaś ca devānāṃ śamitārau /
     tā enaṃ pravidvāṃsau śrapayataṃ yathāsya śrapaṇaṃ tathā //MS_4,13.4//

juṣasva saprathastamam //

     imaṃ no yajñam amṛteṣu dhehīmā havyā jātavedo juṣasva /
     stokānām agne medaso ghṛtasya hotaḥ prāśāna pahrathamo niṣadya //

     ghṛtavantaḥ pāvaka te stokāḥ ścotanti medasaḥ /
     svadharman devavītaye śreṣṭhaṃ no dhehi vāryam //

     tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
     ṛṣiḥ śreṣṭhaḥ samidhyase yajñasya prāvitā bhava //

     tubhyaṃ ścotanty adhrigo śacīvaḥ stokāso agne medaso ghṛtasya /
     kaviśasto bṛhatā bhānunāgā havyā juṣasva medhira //

     ojiṣṭhaṃ te madhyato medā udbhṛtaṃ pra te vayaṃ dadāmahe /
     ścotanti te vaso stokā adhi tvaci prati tān devaśo vihi //

hotā yakṣad agniṃ svāhājyasya svāhā medasaḥ svāhā stokānāṃ svāhā svāhākṛtīnāṃ svāhā havyasūktīnāṃ svāhā devā ājyapā juṣāṇā agnā ājyasya vyantu hotar yaja //

     sadyo jāto vyamimīta yajñam agnir devānām abhavat purogāḥ /
     asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ //

agnir vṛtrāṇi jaṅghanat //

hotā yakṣad agnim ājyasya juṣatāṃ havir hotar yaja //

tvaṃ somāsi satpatiḥ //

hotā yakṣat somam ājyasya juṣatāṃ havir hotar yaja //

śuciṃ nu stomam //

hotā yakṣad indrāgnī chāgasya vapāyā medaso juṣetāṃ havir hotar yaja //

śnathad vṛtram ubhā vām indrāgnī //

hotā yakṣad indrāgnī puroḍāśasya juṣetāṃ havir hotar yaja //

pra carṣaṇibhya iḍām agne hotā yakṣad agniṃ puroḍāśasya juṣatāṃ havir hotar yaja //

     agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
     tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //

iḍopahūtopahūteḍopāsmaṃ iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //

brahma devakṛtam upahūtaṃ daivyā adhvaryavā upahūtā upahūtā manuṣyā ya imaṃ yajñam avān ye ca yajñapatiṃ vardhān upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre upahūto 'yaṃ yajamānā uttarasyāṃ devayajyāyām upahūto bhūyasi haviḥkaraṇe divye dhāmann upahūto devā ma idaṃ havir juṣantām iti tasminn upahūtaḥ //MS_4,13.5//
upahūtā : FN ⟨ upahūtās
upahūtā : FN emended. Ed.: upahūtā.
devayajyāyām : FN emended. Ed.: devayājyāyām

     tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
     tvaṃ sīṃ vṛṣann akṛṇor duṣṭarītu saho viśvasmai sahase sahadhyai //

     adhā hotā nyasīdo yajīyān iḍas pada iṣayann īḍyaḥ san /
     tvaṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anugman //

     vṛteva yantaṃ bahubhir vasavyais tve rayiṃ jāgṛvāṃso anugman /
     ruśantam agniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam //

     padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
     nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //

     tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
     tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //

     saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro niṣasādā yajīyān /
     taṃ tvā vayaṃ damā ā dīdivāṃsam upa jñubādho namasā sadema //

     taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
     tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //

     viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām /
     pretīṣaṇim iṣayantaṃ pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //

     so agna īje śaśame ca marto yas tā ānaṭ samidhā havyadātim /
     ya āhutiṃ pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ //

     asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
     vedī sūno sahaso gīrbhir ukthair ā te bhadrāyāṃ sumatau yatema //

     ā yas tatantha rodasī vi bhāsā śravobhiś ca śravasyas tarutraḥ /
     bṛhadbhir vājaiḥ sthavirebhir asme revadbhir agne vitaraṃ vibhāhi //

     nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
     pūrvīr iṣo bṛhatīr āreaghā asme bhadrā sauśravasāni santu //

     purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
     purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //MS_4,13.6//

[Page IV,208]
     ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
     yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //

hotā yakṣad indrāgnī chāgasya haviṣā āttām adya madhyato medā udbhṛtaṃ purā dveṣobhyaḥ purā pauruṣeyyā gṛbho ghastāṃ nūnaṃ ghāseajrāṇāṃ yavasaprathamānāṃ sumatkṣarāṇāṃ śatarudriyāṇām agniṣvāttānāṃ pīvopavasanānāṃ pārśvataḥ śroṇitaḥ śitāmata utsādato 'ṅgādaṅgād avattānāṃ karata evendrāgnī juṣetāṃ havir hotar yaja //

     gīrbhir vipraḥ pramatim ichamānā īṭṭe rayiṃ yaśasaṃ pūrvabhājam /
     indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //

     devebhyo vanaspate havīṃṣi hiraṇyaparṇa pradivas te artham /
     pradakṣiṇid raśanayā niyūya ṛtasya vakṣi pathibhī rajiṣṭhaiḥ //

hotā yakṣad vanaspatim abhi hi piṣṭatamayā rabhiṣṭhayā raśanayādhita yatrāgner ājyasya priyā dhāmāni yatra somasyājyasya haviṣaḥ priyā dhāmāni yatrendrāgnyoś chāgasya haviṣaḥ priyā dhāmāni yatra vanaspateḥ priyā pāthāṃsi yatra devānām ājyapānāṃ priyā dhāmāni yatrāgner hotuḥ priyā dhāmāni tatraitaṃ prastutyevopastutyevopāvasrakṣad rabhīyāṃsam iva kṛtvī karad evaṃ devo vanaspatir juṣatāṃ havir hotar yaja //

[Page IV,209]
     vanaspate raśanayā niyūya piṣṭatamayā vayunāni vidvān /
     vahā devatrā dadhiṣo havīṃṣi pra ca dātāram amṛteṣu vocaḥ //

piprīhi devān //

hotā yakṣad agniṃ sviṣṭakṛtam ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasyājyasya haviṣaḥ priyā dhāmāny ayāḍ indrāgnyoś chāgasya haviṣaḥ priyā dhāmāny ayāḍ vanaspateḥ priyā pāthāṃsy ayāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so adhvarāñ jātavedā juṣatāṃ havir hotar yaja //

agne yad adyeḍopahūtā //MS_4,13.7//

devaṃ barhiḥ sudevaṃ devaiḥ syāt suvīraṃ vīrair vastor vṛjyetāktoḥ prabhriyetāty anyān rāyā barhiṣmato madema vasuvane vasudheyasya vetu yaja devaṃ barhir vasuvane vasudheyasya vetu devīr dvāraḥ saṃghāte vīḍvīr yāmañ śithirā dhruvā devahūtau vatsa īm enās taruṇā āmimīyāt kumāro vā navajāto mainā arvā reṇukakāṭaḥ praṇag vasuvane vasudheyasya vyantu yaja devīr dvāro vasuvane vasudheyasya vyantu devī uṣāsānaktādyāsmin yajñe prayaty ahvetām api nūnaṃ daivīr viśaḥ prāyāsiṣṭāṃ suprīte sudhite vasuvane vasudheyasya vītāṃ yaja devī uṣāsānaktā vasuvane vasudheyasya vītāṃ devī joṣṭrī vasudhitī yayor anyāghā dveṣāṃsi yūyavad ānyā vakṣad vasu vāryāṇi yajamānāya vasuvane vasudheyasya vītāṃ yaja devī joṣṭrī vasuvane vasudheyasya vītāṃ devī ūrjāhutī iṣam ūrjam anyā vakṣat sagdhiṃ sapītim anyā navena pūrvaṃ dayamānāḥ syāma purāṇena navaṃ tām ūrjam ūrjāhutī ūrjayamāne adhātāṃ vasuvane vasudheyasya vītāṃ yaja devī ūrjāhutī vasuvane vasudheyasya vītāṃ devā daivyā hotārā potārā neṣṭārā hatāghaśaṃsā ābharadvasū vasuvane vasudheyasya vītāṃ yaja devā daivyā hotārā vasuvane vasudheyasya vītāṃ devīs tisras tisro devīr iḍā sarasvatī bhāratī dyāṃ bhāraty ādityair aspṛkṣat sarasvatīmaṃ rudrair yajñam āvīd ihaiveḍayā vasumatyā sadhamādaṃ madema vasuvane vasudheyasya vyantu yaja devīs tisras tisro devīr vasuvane vasudheyasya vyantu devo narāśaṃsas triśīrṣā ṣaḍakṣaḥ śatam id enaṃ śitipṛṣṭhā ādadhati sahasramīṃ pravahanti mitrāvaruṇed asya hotram arhato bṛhaspatiḥ stotram aśvinādhvaryavaṃ vasuvane vasudheyasya vetu yaja devo narāśaṃso vasuvane vasudheyasya vetu devo vanaspatir varṣaprāvā ghṛtanirṇig dyām agreṇāspṛkṣad āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīd vasuvane vasudheyasya vetu yaja devo vanaspatir vasuvane vasudheyasya vetu devaṃ barhir vāritīnāṃ nidhedhāsi pracyutīnām apracyutaṃ nikāmadharaṇaṃ puruṣaspārhaṃ yaśasvad enā barhiṣānyā barhīṃṣy abhiṣyāma vasuvane vasudheyasya vetu yaja devaṃ barhir vāritīnāṃ vasuvane vasudheyasya vetu devo agniḥ sviṣṭakṛd yaja devo agniḥ sviṣṭakṛt //MS_4,13.8//

agnim adya hotāram avṛṇītāyaṃ yajamānaḥ pacan paktīḥ pacan puroḍāśaṃ gṛhṇann agnayā ājyaṃ gṛhṇant somāyājyaṃ badhnann indrāgnibhyāṃ chāgaṃ sūpasthā adya devo vanaspatir abhavad agnayā ājyena somāyājyenendrāgnibhyāṃ chāgenāghastāṃ taṃ medastaḥ pratipacatāgrabhīṣṭām avīvṛdhetāṃ puroḍāśena tvām adya ṛṣa ārṣeya ṛṣīṇāṃ napād avṛṇītāyaṃ yajamāno bahubhyā ā saṃgatebhya eṣa me deveṣu vasu vāryāyakṣyatā iti tā yā devā devadānāny adus tāny asmā ā ca śāsvā ca gurasveṣitaś ca hotar asi bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīdaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asy upaśruti divas pṛthivyor omanvatī te 'smin yajñe yajamāna dyāvāpṛthivī stāṃ śaṃgavī jīradānū atrasnū apravede asaṃbādhe urugavyūtī abhayaṃkṛtau vṛṣṭidyāvā rītyāpā śaṃbhuvau mayobhuvaūrjasvatī ca payasvatī ca sūpacaraṇā ca svadhicaraṇā ca tayor āvidy agnir idaṃ havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta soma idaṃ havir ajuṣatāvīvṛdhata maho jyāyo 'kṛtendrāgnī idaṃ havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātāṃ vanaspatir idaṃ havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta devā ājyapā ājyam ajuṣantāvīvṛdhanta maho jyāyo 'krata agnir hotreṇedaṃ havir ajuṣatāvīvṛdhata maho jyāyo 'kṛtāsyām ṛdhad dhotrāyāṃ devaṃgamāyām āśāste 'yaṃ yajamāna āyur āśāste suprajāstvam āśāste viśvaṃ priyam āśāste yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agner mānuṣā iṣṭaṃ ca vītaṃ cobhe ca no dyāvāpṛthivī aṃhasas pātām eha gatir vāmasyedaṃ namo devebhyaḥ //MS_4,13.9//
hotar : FN P. Ed.: hotar. cf. TB.3.6.15.1

     tañ śaṃyor āvṛṇīmahe gātuṃ yajñāya gātuṃ yajñapataye daivī svastir astu naḥ savastir mānuṣebhyaḥ /
     ūrdhvaṃ jigātu bheṣajaṃ śaṃ no astu dvipade śaṃ catuṣpade //

āpyāyasva saṃ te payāṃsi //

     iha tvaṣṭāram agriyaṃ viśvarūpam upahvaye /
     asmākam astu kevalaḥ //

     tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva /
     yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ //

     devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
     yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yachata //

     uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
     ā rodaṣī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //

rākām ahaṃ yās te rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūr devānām //

     agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
     devānām uta yo martyānāṃ yajiṣṭhaḥ sa prayajatām ṛtāvā //

[Page IV,214]
havyavāḍ agnir iḍopahūtā //MS_4,13.10//

     somo dhenuṃ somo arvantam āśuṃ somo vīraṃ karmaṇyaṃ dadāti /
     sādanyaṃ vidathyaṃ sabheyaṃ pitṛśravaṇaṃ yo dadāśad asmai //

     aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
     bhareṣujāṃ sukṣitiṃ suśravasaṃ jayantaṃ tvām anumadema soma //

     tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ dakṣaiḥ sudakṣo viśvavedāḥ /
     tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //

yā te dhāmāni divi yā pṛthivyām //

     tvam imā oṣadhīḥ soma viśvās tvam apo ajanayas tvaṃ gāḥ /
     tvam ātatanthorv antarikṣaṃ tvaṃ jyotiṣā vi tamo vavartha //

yā te dhāmāni haviṣā yajanti somāpūṣaṇemau devau //

[Page IV,215]
     somāpūṣaṇā rajaso vimānaṃ saptacakraṃ ratham aviśvaminvam /
     viṣūvṛtaṃ manasā yujyamānaṃ taṃ jinvatho vṛṣaṇā pañcaraśmim //

     divy anyaḥ sadanaṃ cakra uccā pṛthivyām anyo adhy antarikṣe /
     tā asmabhyaṃ puruvāraṃ purukṣuṃ rāyas poṣaṃ viṣyatāṃ nābhim asme //

dhiyaṃ pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu //

avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //

     viśvāny anyo bhuvanā jajāna viśvam anyo abhicakṣāṇa eti /
     somāpūṣaṇā avataṃ dhiyaṃ me yuvābhyāṃ viśvāḥ pṛtanā jayema //

     prajāpate nahi tvat tāny anyo viśvā jātāni pari tā babhūva /
     yasmai kaṃ juhumas tan no astu vayaṃ syāma patayo rayīṇām //

     rayīṇāṃ patiṃ yajataṃ bṛhantam asmin bhare nṛtamaṃ vājasātau /
     prajāpatiṃ prathamajām ṛtasya yajāma devam adhi no bravītu //

     prajāpate tvaṃ nidhipāḥ purāṇo devānāṃ pitā janitā prajānām /
     patir viśvasya jagataḥ paraspā havir no deva vihave juṣasva //

     taveme lokāḥ pradiśo diśaś ca parāvato nivata udvataś ca /
     prajāpate viśvasṛg jīvadhanya idaṃ no deva pratiharya havyam //

     prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
     sa no dadātu śravaṇaṃ pitπṇāṃ tasmai te deva haviṣā vidhema //

     yo rāya īśe śatadāya ukthyo yaḥ paśūnāṃ rakṣitā viṣṭhitānām /
     prajāpatiḥ prathamajā ṛtasya sahasradhāmā juṣatāṃ havir naḥ //MS_4,14.1//

     vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām /
     uta vā te sahasriṇo rathā āyātu pājasā //

     īśānāya prahutiṃ yas tā ānaṭ śuciṃ somaṃ śucipās tubhyaṃ vāyo /
     kṛṇoṣi taṃ martyeṣu praśastaṃ jātojāto jāyate vājy asya //

     yukṣvā hi tvaṃ rathāsahā yuvasva poṣyā vaso /
     ān no vāyo madhu pibāsmākaṃ savanāgahi //

     kuvid aṅga namasā ye vṛdhāsaḥ purā devā anavadyāsā āsan /
     te vāyave manave bādhitāyāvāsayann uṣasaṃ sūryeṇa //

     ā no vāyo mahe tane yāhi makhāya pājase /
     vayaṃ hi te cakṛmā bhūri dāvane sadyaś cin mahi dāvane //

saṃ te vāyuḥ //

     pīvoannaṃ rayivṛdhaḥ sumedhāḥ śvetaḥ siṣakti niyutām abhiśrīḥ /
     te vāyave samanaso vitasthur viśven naraḥ svapatyāni cakruḥ //

     rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
     adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke //

ā vāyo pra vāyuṃ pra yābhiḥ //

     ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upayāhi yajñam /
     vāyo asmint savane mādayasva yūyaṃ pāta svastibhiḥ sadā naḥ //

     devānāṃ bhadrā sumatir ṛjūyatāṃ devānāṃ rātir abhi no nivartatām /
     devānāṃ sakhyam upasedimā vayaṃ devā nā āyuḥ pratirantu jīvase //

     bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ /
     sthirair aṅgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yad āyuḥ //

     śatam in nu śarado anti devā yatrā naś cakrā jarasaṃ tanūnām /
     putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ //

ā vo devāsa īmahe //

     uta devā avahitaṃ devā unnayathā punaḥ /
     utāgaś cakruṣaṃ devā devā jīvayathā punaḥ //

yajñena yajñam ayajanta devāḥ //MS_4,14.2//

agne naya //

     pra vaḥ śukrāya bhānave bharadhvaṃ havyaṃ matiṃ cāgnaye supūtam /
     yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti //

agne tvaṃ pāraya //

     achā giro matayo devayantīr agniṃ yanti draviṇaṃ bhikṣamāṇāḥ /
     susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratiṃ mānuṣāṇām //

     agne tvam asmad yuyodhy amīvā anagnitrā abhyamanta kṛṣṭīḥ /
     punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //

     pra kāravo mananā vacyamānā devadrīcīṃ nayata devayantaḥ /
     dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //

ud uttamam astabhnād dyām imāṃ dhiyam //

     kitavāso yad riripur na dīvi yad vā ghā satyam uta yan na vidma /
     sarvā tā viṣya śithireva devāthā te syāma varuṇa priyāsaḥ //

ava te heḍo varuṇa tat tvā yāmi //

     pāvīravī kanyā citrāyuḥ sarasvatī vīrapatnī dhiyaṃ dhāt /
     gnābhir achidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //

ā no divaḥ //

     imā juhvānā yuṣmad ā namobhiḥ prati stomaṃ sarasvati juṣasva /
     tava śarman priyatame dadhānā upastheyāma śaraṇaṃ na vṛkṣam //

     yas te stanaḥ śaśayo yo mayobhūr yeṇa viśvā puṣyasi vāryāṇi /
     yo ratnadhā vasuvid yaḥ sudatraḥ sarasvati tam iha dhātave kaḥ //

sarasvaty abhi no neṣi vasya idaṃ te havyam //MS_4,14.3//

     ā vedhasaṃ nīlapṛṣṭhaṃ bṛhantaṃ bṛhaspatiṃ sadane sādayadhvam /
     sādadyoniṃ damā ā dīdivāṃsaṃ hiraṇyavarṇam aruṣaṃ sapema //

     sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
     bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭhaḥ //

bṛhaspatiḥ sa suṣṭubhā //

     bṛhaspate ati yad aryo arhād dyumad vibhāti kratumaj janeṣu /
     yad dīdayañ śavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //

evā pitre viśvadevāya vṛṣṇe //

     sūryo devīm uṣasaṃ rocamānāṃ maryo na yoṣām abhyeti paścā /
     yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram //

bhadrā aśvās tat sūryasya //

     tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyaur upasthe /
     anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ saṃbharanti //

     adyā devā uditā sūryasya nir aṃhasaḥ pipṛtā nir avadyāt /
     tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ //

citraṃ devānām udagād anīkaṃ sutrāmāṇaṃ mahīm ū ṣv aditiḥ pāśān //

[Page IV,221]
     aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
     viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //

viṣṭambho divaḥ stīrṇaṃ barhiḥ //MS_4,14.4//

viṣṇor nu kaṃ tad asya pra tad viṣṇuḥ //

     paro mātrayā tanvā vṛdhāna na te mahitvam anvaśnuvanti /
     ubhe te vidma rajasī pṛthivyā viṣṇo deva tvaṃ paramasya vitse //

     vicakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
     dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //

     trir devaḥ pṛthivīm eṣa etāṃ vicakrame śatarcasaṃ mahitvā /
     pra viṣṇur astu tavasas tavīyāṃs tveṣaṃ hy asya sthavirasya nāma //

indraṃ naro nemadhitā yuje ratham //

     jagṛhmā te dakṣiṇam indra hastaṃ vasūyavo vasupate vasūnām /
     vidmā hi tvā gopatiṃ śūra gonām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //

     tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya /
     gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //

sam indra naḥ //

     ārāñ śatrum apabādhasva dūram ugro yaḥ śambaḥ puruhūta tena /
     asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //

     indro balaṃ rakṣitāraṃ dughānāṃ kareṇeva vicakartā raveṇa /
     svedāñjibhir āśiram ichamāno 'rodayat paṇim ā gā amuṣṇāt //

     adhvaryavo yo dṛbhīkaṃ jaghāna yo gā udājad api hi balaṃ vaḥ /
     tasmā etam antarikṣe na vātam indraṃ somair orṇuta jūr na vastraiḥ //

     indrā oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam /
     bibheda valaṃ nunude vivāco 'thābhavad damitābhikratūnām //

     yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya /
     yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsā indraḥ //

abhi svavṛṣṭim //

     bhinad valam aṅgirobhir gṛṇāno vi parvatasya dṛṃhitāny airat /
     riṇag rodhāṃsi kṛtrimāny eṣāṃ somasya tā madā indraś cakāra //MS_4,14.5//

[Page IV,223]
     viṣṇuṃ devaṃ varuṇam ūtaye bhagaṃ medasā devā vapayā yajadhvam /
     tā no yajñam āgataṃ viśvadhenā prajāvad asme draviṇeha dhattam //

     medasā devā vapayā yajadhvaṃ viṣṇuṃ ca devaṃ varuṇaṃ ca rātim /
     tā no amīvām apabādhamānā imaṃ yajñaṃ juṣamāṇā upetam //

     viṣṇūvaruṇā yuvam adhvarāya no viśe janāya mahi śarma yachatam /
     dīrghaprayajyū haviṣā vṛdhānā jyotiṣārātīr dahataṃ tamāṃsi //

     yayor ojasā skabhitā rajāṃsi vīrebhir vīratamā śaviṣṭhā /
     yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtim //

     viṣṇūvaruṇā abhiśastipāvā devā yajanta haviṣā ghṛtena /
     apāmīvāṃ sedhataṃ rakṣasaś cāthā dhattaṃ yajamānāya śaṃ yoḥ //

     aṃhomucā vṛṣabhā supratūrtī devānāṃ devatamā śaviṣṭhā /
     viṣṇūvaruṇā pratiharyataṃ na idaṃ narā prayatam ūtaye haviḥ //

     ā devo yāti savitā suratno 'ntarikṣaprā vahamāno aśvaiḥ /
     haste dadhāno naryā purūṇi niveśayañ ca prasuvañ ca bhūma //

     abhīvṛtaṃ kṛśanair viśvarūpaṃ hiraṇyaśamyaṃ yajato bṛhantam /
     āsthād rathaṃ savitā citrabhānuḥ kṛṣṇā rajāṃsi taviṣīṃ dadhānaḥ //

     sa ghā no devaḥ savitā sahāvāsāviṣad vasupatir vasūni /
     viśrayamāṇo amatim urūcīṃ martabhojanam adha rāsate naḥ //

[Page IV,224]
ā kṛṣṇena rajasā vāmam adya //

     bhagaṃ dhiyaṃ vājayantaḥ puraṃdhiṃ narāśaṃso gnāspatir no avyāt /
     āye vāmasya saṃgathe rayīṇāṃ priyā devasya savituḥ syāma //

yā oṣadhayo 'śvāvatīm oṣadhīr iti mātaro 'ti viśvāḥ pariṣṭhā yad oṣadhayaḥ saṃgachante 'nyā vo anyām //MS_4,14.6//
vo : FN emended. Ed.: vo

     mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ /
     yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ //

pra pūrvaje //

     sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna /
     urvī gabhīre rajasī sumeke avaṃśe dhīraḥ śacyā samairat //

     bhūri dve acarantī carantaṃ padvantaṃ garbham apadī dadhāte /
     nityaṃ na sūnuṃ pitror upasthe dyāvā rakṣataṃ pṛthivī no abhvāt //

     idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
     bhūtaṃ devānām avame avobhir vidyāmeṣaṃ vṛjanaṃ jīradānum //

[Page IV,225]
     urvī pṛthvī bahule dūreante upabruve namasā yajñe asmin /
     dadhāte ye subhage supratūrtī dyāvā rakṣataṃ pṛthivī no abhvāt //

     indro bhūtasya bhuvanasya rājendro dādhāra pṛthivīm utemām /
     indre ha viśvā bhuvanā śritānīndraṃ manye pitaraṃ mātaraṃ ca //

     indraḥ pṛṇantaṃ papuriṃ cendrā indraḥ stuvantaṃ stavitāram indraḥ /
     dadhāti śakraḥ sukṛtasya loka indraṃ manye pitaraṃ mātaraṃ ca //

     indro dyaur urvy uta bhūmir indrā indraḥ samudro abhavad gabhīraḥ /
     urv antarikṣaṃ sa janāsā indrā indraṃ manye pitaraṃ mātaraṃ ca //

     indro vṛtraṃ vajreṇāvadhīd dhīndro vyaṃsam uta śuṣṇam indraḥ /
     indraḥ puraḥ śambarasyābhinad dhīndraṃ manye pitaraṃ mātaraṃ ca //

     indro babhūva brahmaṇā gabhīra indrā ābhūtaḥ paribhūṣv indraḥ /
     indro bhaviṣyad uta bhūtam indrā indraṃ manye pitaraṃ mātaraṃ ca //

     indro 'smaṃ avatu vajrabāhur indre bhūtāni bhuvanānīndre /
     asmākam indro bhavatu prasāha indraṃ manye pitaraṃ mātaraṃ ca //

     uta syā naḥ sarasvatī juṣāṇopaśruvat subhagā yajñe asmin /
     dyutadyubhir namasyair iyāṇā rāyā yujā cid uttarā sakhibhyaḥ //

     pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇam āyasī pūḥ /
     pra bādhamānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //

     ekācetat sarasvatī nadīnāṃ śucir yatī giribhyā ā samudrāt /
     rāyaś cetantī bhuvanasya bhūrer ghṛtaṃ payo duduhe nāhuṣāya //

     idam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhrīyaśvāya dāśuṣe /
     yā śasvantam ācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati //

     ayam u te sarasvati vasiṣṭho dvārā ṛtasya subhage vyāvaḥ /
     vardha śubhre stuvate rāsi vājān yūyaṃ pāta svastibhiḥ sadā naḥ //

     iyaṃ śuṣmebhir bisakhā ivārujat sānu girīṇāṃ taviṣebhir ūrmibhiḥ /
     pārāvataghnīm avase suvṛktibhiḥ sarasvatīm āvivāsema dhītibhiḥ //MS_4,14.7//

śuciṃ nu stomaṃ śnathad vṛtram ubhā vām indrāgnī pra carṣaṇibhya ā vṛtrahaṇā gīrbhir vipras tvaṣṭā dadhat tan nas turīpaṃ tvaṣṭā vīram //

[Page IV,227]
     piśaṅgarūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ /
     prajāṃ tvaṣṭā viṣyatu nābhim asme adhā devānām apyetu pāthaḥ //

deva tvaṣṭaḥ //

     āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
     ubhe tvaṣṭur bibhyatur jāyamānāt pratīcī siṃhaṃ praticetayete //

jagṛhmā te dakṣiṇam indra hastam //

     subrahmāṇaṃ devavantaṃ mahāntam uruṃ gabhīraṃ pṛthubudhnam indra /
     śrutaṛṣim ugram abhimātiṣāham asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //

     vanīvāno mama dūtāsā indraṃ stomāś caranti sumatīr iyāṇāḥ /
     hṛdispṛśo manasā vacyamānā asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //

     svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
     carkṛtyaṃ śaṃsyaṃ bhūrivāram ugram asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //

     aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
     bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //

     sanadvājaṃ vipravīraṃ tarutraṃ dhanuspṛtaṃ śūśuvāṃsaṃ sudakṣam /
     dasyuhanaṃ pūrbhidam indra satyam asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //MS_4,14.8//

[Page IV,228]
     tvaṣṭā patnībhir iha naḥ sajoṣā devo devībhir haviṣo juṣāṇaḥ /
     upo rayiṃ bahulaṃ viṣyatā naḥ śṛṇota naḥ sumatiṃ yajñiyāsaḥ //

     retodhā yasya bhuvanasya devaḥ sasāda yonau janitā janiṣṭhaḥ /
     rūpāṇi kṛṇvan vidadhad vapūṃṣi tvaṣṭā patnībhiś carati prajānan //

     tvaṣṭā patnībhir anu maṃhanevāgreyāvā dhiṣaṇe yaṃ dadhāte /
     viśvā vasu hastayor ādadhāno 'ntar mahī rodasī yāti sādhan //

     ā no vīrebhir janitā matīnāṃ gobhir aśvebhir vasubhir vasūyan /
     samañjāno dhāmabhir viśvarūpais tvaṣṭā patnībhiś carati prajānan //

     tvaṣṭā reto bhuvanasya patnīr vikṛṇvānās tanayaṃ bhūri paśvaḥ /
     gnā vo devī rodasī tañ śṛṇotā no rayiṃ janata viśvavāram //

     yajñaṃ ca nas tanvaṃ ca prajāṃ ca rayiṃ ca no janata viśvarūpam /
     yonau reto dadhad asme nu tvaṣṭā devīḥ patnīr janata jīvase naḥ //

     vi mañ śrathāya raśanām ivāga ṛdhyāma te varuṇa khām ṛtasya /
     mā tantuś chedi vayato dhiyaṃ me mā mātrā śāry apasaḥ pura ṛtoḥ //

     para ṛṇā sāvīr adha matkṛtāni māhaṃ rājann anyakṛtena bhojam /
     avyuṣṭā in nu bhūyasīr uṣāsā ā no vīrān varuṇa tāsu śādhi //

[Page IV,229]
     apo ṣu myakṣa varuṇa bhiyasaṃ mat samrāḍ ṛtāvo 'nu no gṛbhāya /
     dāmeva vatsād vimumugdhy aṃho nahi tvad āre nimiṣaś caneśe //
vimumugdhy : FN emended. Ed.: vimumugdhy.

     yo me rājan yujyo vā sakhā vā svapne bhayaṃ bhīrave mahyam āha /
     steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //

     mā no vadhair varuṇa ye ta iṣṭā enaḥ kṛṇvantam aruṇa bhrīṇanti /
     mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ //

     kva tyāni nau sakhyā babhūvuḥ sacāvahai yad avṛkaṃ purā cit /
     bṛhantaṃ mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //

mūrdhānaṃ divaḥ pṛṣṭo divi vaiśvānarasya sumatau syāma tvam agne śociṣā śośucāno 'gniḥ prātaḥ savanād viśvaṃ vivyāca //MS_4,14.9//

     ā vāṃ ratho rodasī badbadhāno hiraṇyayo vṛṣabhir yātv aśvaiḥ /
     ghṛtavartaniḥ pavibhī rucāna iṣāṃ voḍhā nṛpatir vājinīvān //

     sa paprathāno abhi pañca bhūmā trivandhuro manasāyātu yuktaḥ /
     viśo yena gachatho devayantīḥ kutrā cid yāmam aśvinā dadhānā //

     svaśvā yaśasāyātam arvāg dasrā nidhiṃ madhumantaṃ pibāthaḥ /
     vi vāṃ ratho vadhvā yādamāno 'ntān divo bādhate vartanibhyām //

     yo ha sya vāṃ rathirā vasta usrā ratho yujānaḥ pariyāti vartiḥ /
     tena naḥ śaṃ yor uṣaso vyuṣṭau ny aśvinā vahataṃ yajñe asmin //

     yuvoḥ śriyaṃ pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
     yad devayantam avathaḥ śacībhiḥ pari ghraṃsam omanā vāṃ vayo gāt //

     yuvaṃ bhujyum avaviddhaṃ samudra udūhathur arṇaso asridhānaiḥ /
     patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā //

brahmaṇaspate tvam asya yantā //

     sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ /
     brahmaṇaspatir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vyānaṭ //

     brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ /
     yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak //

     indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavyā it /
     jātena jātam ati sa prasarsṛte yaṃyaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //

[Page IV,231]
brahmaṇaspate sūyamasya viśvahā //

     sa ij janena sa viśā sa janmanā sa putrair vājaṃ bharate dhanā nṛbhiḥ /
     devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //

     āyātaṃ mitrāvaruṇā suśasty upa priyā namasā hūyamānā /
     saṃ yā apnaḥstho apaseva janāñ śrudhīyataś cid yatatho mahitvā //

     yuvaṃ vastrāṇi pīvasā vasāthe yuvor achidrā mantavo ha sargāḥ /
     avātiratam anṛtāni viśva ṛtena mitrāvaruṇā sacethe //

     ko nu vāṃ mitrāvaruṇā ṛtāyan divo vā mahaḥ pārthivasya vā de /
     ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo nu vājān //

     tat su vāṃ mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
     viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir āvavarta //

     yad baṃhiṣṭhaṃ nātividhe sudānū achidraṃ śarma bhuvanasya gopā /
     tena no mitrāvaruṇā aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma //
gopā : FN Ben, Pada. H, Bb: gopāḥ

[Page IV,232]
pra bāhavā //MS_4,14.10//

     ā no viśvā āskrā gamanta devā mitro aryamā varuṇaḥ sajoṣāḥ /
     bhuvan yathā no viśve vṛdhāsaḥ karant suṣāhā vithuraṃ na śavaḥ //

     śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu /
     śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ //

     ye savituḥ satyasavasya viśve mitrasya vrate varuṇasya devāḥ /
     te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //

sugā vo devā viśve devāḥ //

     dyauḥ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛḍatā naḥ /
     viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ viyanta //
dyauḥ : FN Ed.: dyauḥ. cf. note 10

     īḍe agniṃ svavasaṃ namobhir iha prasatto vicayat kṛtaṃ naḥ /
     rathair iva prabhare vājayadbhiḥ pradakṣiṇin marutāṃ stomam aśyām //

     tviṣīmanto adhvarasyeva didyut triṣucyavaso juhvo nāgneḥ /
     arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ //

     agne yāhi dūtyaṃ mā riṣaṇyo devaṃ achā brahmakṛtā gaṇena /
     sarasvatīṃ maruto aśvināpo yakṣi devān ratnadheyāya viśvān //

pra citram arkaṃ gṛṇate turāya //

     ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
     areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //

ā vo yantūdavāhāso adya //

     satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñāḥ pṛthivīṃ dhārayanti /
     sā no bhūtasya bhuvanasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu //

     asaṃbādhā yā madhyato mānavebhyo yasyā udvataḥ pravataḥ samaṃ mahat /
     nānārūpā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ //

     yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam /
     sā no madhu ghṛtaṃ duhām atho ukṣatu varcasā //

     yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan /
     yā bibharti bahudhā prāṇad ejat sā no bhūmiḥ pūrvapeyaṃ dadhātu //

     yās te prācīḥ pradiśo yā udīcīr yāś ca bhūmy adharāg yāś ca paścā /
     śivās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //

[Page IV,234]
     viśvaṃbharā vasudhānī purukṣud dhiraṇyavarṇā jagataḥ pratiṣṭhā /
     vaiśvānaraṃ bibhratī bhūmir agnim indra ṛṣabhā draviṇaṃ no dadhātu //MS_4,14.11//

     ā vāṃ mitrāvaruṇā havyadātiṃ namasā devā avasā vavṛtyām /
     asmākaṃ brahma pṛtanāsu sahyā asmākaṃ vṛṣṭir divyā supārā //

     ṛtasya gopā adhitiṣṭhatho rathaṃ satyadharmāṇā parame vyoman /
     yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //

     vācaṃ su mitrāvaruṇā ṛtāvarīṃ parjanyaś citrāṃ vadati tviṣīmatīm /
     abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam //
vasata : FN Pada. Ed.: vasatha

     samrājā asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
     vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vicaranti tanyavaḥ //

     ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtair gavyūtim ukṣatam iḍābhiḥ /
     prati vām atra varam ā janāya pṛṇītam udno divyasya cāroḥ //

     samrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī /
     citrebhir abhrair upatiṣṭhato ravaṃ dyāṃ varṣayato asurasya māyayā //

ā te maho yo jāta evābhi gotrāṇi //

     ābhiḥ spṛdho mithatīr ariṣaṇyann amitrasya vyathayā manyum indra /
     ābhir viśvā abhiyujo viṣūcīr āryāya viśo 'vatārīr dāsīḥ //

     ayaṃ śṛṇve adha jayann uta ghnann ayam uta prakṛṇute yudhā gāḥ /
     yadā satyaṃ kṛṇute manyum indro viśvaṃ dṛḍhaṃ bhayatā ejad asmāt //

     anu svadhām akṣarann āpo asyāvardhata madhyā ā nāvyānām /
     sadhrīcīnena manasā tam indrā ojiṣṭhena hanmanāhann abhi dyūn //

     indras tarasvān abhimātihogro hiraṇyavarṇa iṣiraḥ svarṣāḥ /
     tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma //

     hiraṇyavarṇo abhayaṃ kṛṇotv abhimātihendraḥ pṛtanāsu jiṣṇuḥ /
     sa naḥ śarma trivarūthaṃ viyaṃsad yūyaṃ pāta svastibhiḥ sadā naḥ //

     indraṃ stuhi vajriṇaṃ somapṛṣṭhaṃ puroḍāśasya juṣatāṃ havir naḥ /
     hatvābhimātīḥ pṛtanāḥ sahasvān athābhayaṃ kṛṇuhi viśvato naḥ //

     stuhi śūraṃ vajriṇam apratīkaṃ vṛtrahaṇaṃ puruhūtam indram /
     ya ekā iñ śatapatir janeṣu tasmā indrāya haviṣā juhota //

     indro devānām adhipāḥ purohito viśāṃ patir abhavad vājinīvān /
     abhimātihā taviṣas tuviṣmān asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāt //

     ya ime dyāvāpṛthivī mahitvā balenādṛṃhad abhimātihendraḥ /
     sa no haviḥ pratigṛbhṇātu rātaye devānāṃ devo nidhipā no avyāt //MS_4,14.12//

     indro vṛtram atarad vṛtratūrye 'nādhṛṣyo maghavā śūrā indraḥ /
     anv enaṃ viśo amadanta pūrvīr ayaṃ rājā jagataś carṣaṇīnām //

     sa eva vīraḥ sa u vīryāvānt sa ekarājo jagataḥ paraspāḥ /
     yadā vṛtram atarañ śūrā indro athaikarājo abhavaj janānām //

     indro yajñaṃ vardhayan viśvavedāḥ puroḍāśasya juṣatāṃ havir naḥ /
     vṛtraṃ tīrtvā dānavaṃ vajrabāhur diśo 'dṛṃhad dṛṃhitā dṛṃhaṇena //

     imaṃ yajñaṃ vardhayan viśvavedāḥ puroḍāśaṃ pratigṛbhṇātv indraḥ /
     yadā vṛtram atarañ śūrā indro athābhavad damitābhikratūnām //

ahan vṛtram //

     indro devāñ śambarahatya āvad indro devānām abhavat purogāḥ /
     indro yajñe haviṣā vāvṛdhāno vṛtratūr no abhayaṃ śarma yaṃsat //

[Page IV,237]
indrasya vṛṣṇo janiṣṭhā ugra indra eṣāṃ netā bhūri cakartha //

     tvaṃ mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
     stavānebhiḥ stavasa indra devair vidyāmeṣaṃ vṛjanaṃ jīradānum //

     yaḥ sapta sindhūṃr adadhāt pṛthivyāṃ yaḥ sapta lokān akṛṇod diśaś ca /
     indro haviṣmānt sagaṇo marudbhir vṛtratūr no yajñam ihopayāsat //

samiddhā indro 'navas te //

     indrasya nu vīryāṇi pravocaṃ yāni cakāra prathamāni vajrī /
     ahann ahim anv apas tatarda pra vakṣaṇā abhinat parvatānām //

     ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa /
     vāśrā iva dhenavaḥ syandamānā añjaḥ samudram avajagmur āpaḥ //

     indro yāto 'vasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
     sed u rājā kṣayati carṣaṇīnām arān na nemiḥ pari tā babhūva //

     abhi sidhmo ajigād asya śatrūn vi tigmena vṛṣabheṇā puro 'bhet /
     saṃ vajreṇābhinad vṛtram indraḥ pra svāṃ matim atirañ śāśadānaḥ //MS_4,14.13//

[Page IV,238]
     tvam apo vi duro viṣūcīr indra dṛḍham arujaḥ parvatasya /
     rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //

     indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti /
     tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk //

     svādor itthā viṣūvato madhvaḥ pibanti gauryaḥ /
     yā indreṇa sayāvarīr dasrā madanti śobhase vasvīr anu svarājyam //

     yudhmasya te vṛṣabhasya svarājña ugrasya yūnaḥ sthavirasya ghṛṣveḥ /
     ajūryato vajriṇo vīryāṇīndraḥ śrutasya mahato mahāni //

     idaṃ namo vṛṣabhāya svarājña ukthaśuṣmāya tavase 'vāci /
     asminn indra vṛjane sarvavīrāḥ smat sūribhis tava śarmant syāma //

asmākam indraḥ samṛteṣu dhvajeṣu //

     ādityānām avasā nūtanena sakṣīmahi śarmaṇā śaṃtamena /
     anāgāstve adititve turāsa imaṃ yajñaṃ dadhatu śroṣamāṇāḥ //

     na dakṣiṇā vicikite na savyā na prācīnam ādityā nota paścā /
     pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām //

[Page IV,239]
dhārayantaḥ //

     tisro bhūmīr dhārayaṃs trīnr uta dyūṃs trīṇi vratā vidathe antar eṣām /
     ṛtenādityā mahi vo mahitvaṃ tad aryaman varuṇa mitra cāru //

yajño devānāṃ pratyetu sumnam //

     śucir apaḥ sūyavasā adabdhā upakṣayanti vṛddhavayāḥ suvīraḥ /
     nakiṣ ṭaṃ ghnanty antito na dūrād ya ādityānāṃ bhavati praṇītau //

     ādityo deva udagāt purastād viśvā bhūtāni prati modamānaḥ /
     tasya devāḥ prasavaṃ yanti sarve yatrāsya nāma paramaṃ guhā viduḥ //

     yasya bhānti ketavo yasya raśmayo yasyemā viśvā bhuvanāni sarvā /
     tasyādityasya prasavaṃ manāmahe yas tejasā prathamajā vibhāti //

     vibhāti ketur aruṇaḥ purastād ādityo viśvā bhuvanāni sarvā /
     sugaṃ nu panthām anveti prajānan pitā devānām asuro vipaścit //

     vratena yaṃ vratino vardhayanti devā manuṣyāḥ pitaraś ca sarve /
     tasyādityasya prasavaṃ manāmahe yas tejasā prathamajā vibhāti //

     ādityaḥ śukra udagāt purastāj jyotiḥ kṛṇvan vi tamo bādhamānaḥ /
     ābhāsamānaḥ pradiśo nu sarvā bhadrasya kartā rocamānā āgāt //

     yaded enam adadhur yajñiyāso divi devāḥ sūryam āditeyam /
     yadā cariṣṇū mithunā abhūtām ād it prāpaśyan bhuvanāni viśvā //MS_4,14.14//

[Page IV,240]
     vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
     asthūri no gārhapatyāni santu tigmena nas tejasā saṃśiśādhi //

     agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
     yaṃ tvaṃ mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //

     tejiṣṭhā yasyāratir vanerāṭ todo adhvan na vṛdhasāno adyaut /
     adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu //

     ā yad iṣe nṛpatiṃ tejā ānaṭ śuci reto niṣiktaṃ dyaur abhīke /
     agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //

     sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ /
     agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //

     sa id asteva pratidhād asiṣyañ śiśīta tejo 'yaso na dhārām /
     citradhrajatir aratir yo aktor ver na druṣadvā raghupatmajaṃhāḥ //

havyavāḍ agnir ajaraḥ pitā naḥ //

     mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam /
     ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam //

     ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
     jyeṣṭhebhir yo bhānubhir ṛbhūṇāṃ paryeti parivīto vibhāvā //

     adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī /
     āyuṃ na yaṃ namasā rātahavyā añjanti suprayasaṃ pañca janāḥ //

     sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt /
     viśvāyur yo amṛto martyeṣu pary abhūd atithir jātavedāḥ //

     yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
     ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ //

     yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
     ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //

     etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
     śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //

     vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
     sanema vājaṃ samitheṣv aryo bhāgaṃ deveṣu śravase dadhānāḥ //

     ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
     asme rayiṃ bahulaṃ saṃtarutraṃ suvācaṃ bhāgaṃ yaśasaṃ kṛdhī naḥ //

     kurmas tā āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
     athā vahāsi sumanasyamāno bhāgaṃ devebhyo haviṣaḥ sujāta //

     haviṣīva bhajamāno nā ābhāg devebhyaḥ śikṣann uta mānuṣebhyaḥ /
     tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān //MS_4,14.15//

agne dā dā no agne 'gnir dadāty annapate annasya no dehy agninā rayim aśnavat saṃsam id yuvase vṛṣan yās te //

     yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u /
     yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //

     prehi prehi pathibhiḥ pūrvebhir yatrā naḥ pūrve pitaraḥ paretāḥ /
     ubhā rājānā svadhayā madantā yamaṃ paśyāsi varuṇaṃ ca devam //

     aṅgirobhir āgahi yajñiyebhir yama vairūpair iha mādayasva /
     vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //

     imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
     ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //

     mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ /
     yāṃś ca devā vāvṛdhur ye ca devānt svāhānye svadhayānye madanti //

     pareyivāṃsaṃ pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
     vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //

     yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
     tābhir yāsi dūtyaṃ sūryasya kāmena kṛtaḥ śrava ichamānaḥ //

śukraṃ te anyad yajataṃ te anyat //

     pūṣemā āśā anuveda sarvāḥ so asmaṃ abhayatamena meṣat /
     svastidā āghṛṇiḥ sarvavīro 'prayuchan pura etu prajānan //

     prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
     ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //

     pūṣā subandhur diva ā pṛthivyā iḍas patir maghavā dasmavarcāḥ /
     yaṃ devāso adaduḥ sūryāyai kāmena kṛtaṃ tavasaṃ svañcam //

     ajāśvaḥ paśupā vājapastyo dhiyaṃjinvo bhuvane viśve arpitaḥ /
     aṣṭrāṃ pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //MS_4,14.16//

     yad devā devaheḍanaṃ yad vācānṛtam odima /
     ādityās tasmān muñcatartasya tv enam āmutaḥ //

     devā jīvanakāmyā yad vācānṛtam odima /
     tasmān na iha muñcata viśve devāḥ sajoṣasaḥ //

     ṛtena dyāvāpṛthivī ṛtena tvaṃ sarasvati /
     kṛtān naḥ pāhy aṃhaso yat kiṃcānṛtam odima //

     indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
     te no muñcantv enaso yat kiṃcānṛtam odima //

     sajātaśaṃsād uta jāmiśaṃsāj jyāyasaḥ śaṃsād uta vā kanīyasaḥ /
     anādhṛṣṭaṃ devakṛtaṃ yad enas tasmāt tvam asmān jātavedo mumugdhi //

[Page IV,245]
     yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
     agnir nas tasmād enaso gārhapatyaḥ pramuñcatu duritāni yāni kāni ca cakṛma //

     yena trito arṇavān nirbabhūva yena sūryaṃ tamaso niramoci /
     yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ayākṣi //

     yad daivyam ṛṇam ahaṃ babhūva dhipsyaṃ vā saṃcakara janebhyaḥ /
     agnir nas tasmād indraś ca saṃvidānau pramuñcatām //

     yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāvaḥ /
     etat tad agne anṛṇo bhavāmi jīvann eva prati hastānṛṇāni //

     yad dhastābhyāṃ cakara kilbiṣāny akṣāṇāṃ vagmum avajighram āpaḥ /
     ugraṃ paśyāc ca rāṣṭrabhṛc ca tāny apsarasām anudattānṛṇāni //

     ugraṃ paśyed rāṣṭabhṛt kilbiṣāni yad akṣavṛttam anudattam etat /
     nem na ṛṇān ṛṇavān īpsamāno yamasya loke nidhir ajarāya //

[Page IV,246]
     imaṃ me varuṇa śrudhī havam adyā ca mṛḍaya /
     tvām avasyur ācake //

     tat tvā yāmi brahmaṇā vandamānas tad āśāste yajamāno havirbhiḥ /
     aheḍamāno varuṇeha bodhy uruśaṃsa mā nā āyuḥ pramoṣīḥ //

     ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
     athā vayam āditya vrate tavānāgaso aditaye syāma //

     ava te heḍo varuṇa namobhir ava yajñebhir īmahe havirbhiḥ /
     kṣayann asmabhyam asura pracetā rājann enāṃsi śiśrathaḥ kṛtāni //

     tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ /
     yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //

     sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
     avayakṣva no varuṇaṃ rarāṇo vīhi mṛḍīkaṃ suhavo na edhi //

     saṃkasuko vikasuko nirṛto yaś ca nisvanaḥ /
     te 'smad yakṣmam anāgaso dūrād dūram acīcatam //

     nir yakṣmam acīcate kṛtyāṃ nirṛtiṃ cakāra /
     tena yo 'smat samṛchātai tam asmai prasuvāmasi //

     duḥśaṃsānuśaṃsābhyāṃ ghanenānughanena ca /
     tena yo 'smat samṛchātai tam asmai prasuvāmasi //

     saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena /
     tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //MS_4,14.17//

     śucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomy adhvaraṃ śucibhyaḥ /
     ṛtena satyam ṛtasāpa āyañ śucijanmānaḥ śucayaḥ pāvakāḥ //

yā vaḥ śarma śaśamānāya santi //

     aṃseṣv ā marutaḥ khādayo vo vakṣaḥsu rukmā upaśiśriyāṇāḥ /
     vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yachamānāḥ //

ṛṣṭayo vo maruto aṃsayor adhi //

     ime turaṃ maruto rāmayantīme sahaḥ sahasā ānamanti /
     ime śaṃsaṃ vanuṣyato nipānti guru dveṣo araruṣe dadhanti //

arā ived acaramā aheva praprajāyante akavā mahobhiḥ //

pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ saṃmimikṣuḥ //

[Page IV,248]
agnīṣomā imaṃ yuvam etāni //

     agnīṣomā yo adya vām idaṃ vacaḥ saparyati /
     tasmai dhattaṃ suvīryaṃ gavāṃ poṣaṃ svaśvyam //

     ānyaṃ divo mātariśvā jabhārāmathnād anyaṃ pari śyeno adreḥ /
     agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur ulokam //

     agnīṣomā ya āhutiṃ yo vāṃ dāśād dhaviṣkṛtim /
     sa prajayā suvīryaṃ viśvam āyur vyaśnavat //

     agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām /
     suśarmāṇā svavasā hi bhūtam athā dhattaṃ yajamānāya śaṃ yoḥ //

     ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnāṃ puruhūta indraḥ /
     stutaḥ śravasyann avasopa madrig yuktvā harī vṛṣaṇāyāhy arvāk //

viveṣa yan mā dhiṣaṇā jajāna //

     taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram /
     samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ girā āviśanti //

     satyam it tan na tvāvaṃ anyo 'stīndra devo na martyo jyāyān /
     ahann ahiṃ pariśayānam arṇo 'vāsṛjo apo achā samudram //

prasasāhiṣe puruhūta śatrūn //

[Page IV,249]
     sa śevṛdham adhidhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
     rakṣā ca no maghonaḥ pāhi sūrīn rāye ca naḥ svapatyā iṣe dhāḥ //MS_4,14.18//