Maitrayani-Samhita Based on Schroeder, Leopold von: Maitràyaõã Saühità. Die Saühità der Maitràyaõãya-øàkhà. Leipzig : 1881-1886 Repr. Wiesbaden : 1970-1972 Input by Thesaurus Indogermanischer Text- und Sprachmaterialien (TITUS) [GRETIL-Version vom 01.12.2016] LICENSE This file is based on the text available at: http://titus.uni-frankfurt.de/texte/etcs/ind/aind/ved/yvs/ms/ms.htm Electronically prepared by Makoto Fushimi, Osaka, 2015; TITUS version by Jost Gippert, Frankfurt a/M, 5.5.2016 It is provided under the following notice on copyright and etiquette: All texts that can be downloaded via http from the TITUS server can be used freely for scholarly purposes, provided that they are quoted as sources and the name(s) of the editor(s) and the date of last changes are indicated in publications. The texts must not be used for any kind of commercial usage. Downloading of some of the texts is restricted to members of the TITUS project. (http://titus.uni-frankfurt.de/texte/titus.htm#titus) STRUCTURE OF REFERENCES MS_n,nn.nn = Maitràyaõã-Saühità_Kàõóa,Prapàñhaka.Anuvàka MARKUP \\ @@ PLAIN TEXT VERSION Resolved sandhis have been mechanically restored to facilitate word search. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Maitràyaõã-Saühità @<[Page I,1]>@ iùe tvà subhåtàya vàyavaþ stha devo vaþ savità pràrpayatu ÷reùñhatamàya karmaõa àpyàyadhvam aghnyà devebhyà indràya bhàgaü mà vaþ stena ã÷ata màgha÷aüso dhurvà asmin gopatau syàta bahvãr yajamànasya pa÷ån pàhi //MS_1,1.1// goùad asi pratyuùñaü rakùaþ pratyuùñàràtiþ // preyam agàd dhiùaõà barhir acha manunà kçtà svadhayà vitaùñà / tayàvahante kavayaþ purastàt // devànàü pariùåtam asi viùõoþ stupo 'tisçùño gavàü bhàgo devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü barhir devasadanaü dàmi // @<[Page I,2]>@ atas tvaü barhiþ ÷ataval÷aü viroha sahasraval÷à vi vayaü ruhema // ayupità yonir adityà ràsnàsãndràõyàþ saünahanaü påùà te granthiü grathnàtu sa te màsthàd indrasya tvà bàhubhyàm udyache bçhaspater mårdhnàharàmy urv antarikùaü vãhy adityàs tvà pçùñhe sàdayàmi //MS_1,1.2// ÷undhadhvaü daivyàya karmaõe vasånàü pavitram asi ÷atadhàraü sahasradhàram achidratanu // dyaur asi pçthivy asi màtari÷vano gharmaþ // vi÷vahotur dhàmant sãda // poùàya tvàdityà ràsnàsi kàm adhukùaþ sà vi÷vàyur astv asau kàm adhukùaþ sà vi÷vabhår astv asau kàm adhukùaþ sà vi÷vakarmàstv asau hutaþ stoko huto drapso 'gne pàhi vipruùaþ supacà devebhyo havyaü pacàgnaye tvà bçhate nàkàya svàhà dyàvàpçthivãbhyàm indràya tvà bhàgaü somenàtanacmi viùõo havyaü rakùasvàpo jàgçta //MS_1,1.3// veùàya vàü karmaõe vàü sukçtàya vàü devãr àpo 'greguvo 'greõãyo 'gre 'sya yaj¤asya pretàgraü yaj¤aü nayatàgraü yaj¤apatiü yuùmàn indro 'vçõãta vçtratårye yåyam indram avçõãdhvaü vçtratårye prokùitàþ stha saüsãdantàü daivãr vi÷o vànaspatyàsi varùavçddham asy urv antarikùaü vãhi pratyuùñaü rakùaþ pratyuùñàràtir dhår asi dhvara dhvarantaü yo asmàn dhvaràd yaü vayaü dhvaràma taü dhvara //MS_1,1.4// @<[Page I,3]>@ devànàm asi vahnitamaü sasnitamaü papritamaü juùñatamaü devahåtamam ahrutam asi havirdhànaü dçühasva mà hvàr viùõoþ kramo 'sy uru vàtàya mitrasya va÷ cakùuùà prekùe devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü yachantu pa¤ca gopãthàya vo nàràtaye 'gnaye vo juùñàn nirvapàmy amuùmai vo juùñàn idaü devànàm idam u naþ saha dçühantàü duryàþ svàhà dyàvàpçthivãbhyàü nir varuõasya pà÷àd amukùi svar abhivyak÷aü jyotir vai÷vànaram urv antarikùaü vãhy adityà va upasthe sàdayàmi //MS_1,1.5// devo vaþ savitotpunàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // agnaye vo juùñàn prokùàmy amuùmai vo juùñàn yad vo '÷uddha àlebhe ta¤ ÷undhadhvam adityàs tvag asy avadhåtaü rakùo 'vadhåtàràtir adityàs tvag asi prati tvàdityàs tvag vettu pçthugràvàsi vànaspatyaþ prati tvàdityàs tvag vettv agner jihvàsi vàco visarjanam àyuùe vo bçhadgràvàsi vànaspatyo devebhyo havyaü ÷amãùva su÷ami ÷amãùva kuñarur asi madhujihvas tvayà vayaü saüghàtaüsaüghàtaü jeùmeùam àvadorjam àvada ràyaspoùam àvada //MS_1,1.6// @<[Page I,4]>@ varùavçddham asi prati tvà varùavçddhaü vettu paràpåtaü rakùaþ paràpåtàràtiþ praviddho rakùasàü bhàgo 'dityàs tvag asy avadhåtaü rakùo 'vadhåtàràtir adityàs tvag asi prati tvàdityàs tvag vettu dhiùaõàsi pàrvatã prati tvàdityàs tvag vettu dhiùaõàsi pàrvatã prati tvà pàrvatã vettv adityàþ skambho 'si dhànyam asi dhinuhi devàn pràõàya tvàpànàya tvà vyànàya tvà dãrghàm anu prasçtiü saüspç÷ethàm àyuùe vo mitrasya va÷ cakùuùàvekùe devo vaþ savità hiraõyapàõir upagçhõàtu //MS_1,1.7// nirdagdhaü rakùo nirdagdhàràtiþ samudraü mà dhàg dhruvam asi pçthivãü dçühàpàgne 'gnim àmàdaü jahi niþ kravyàdaü nudasvàgne devayajanaü vaha dharuõam asy antarikùaü dçüha dhartram asi divaü dçüha dharmàsi vi÷và vi÷vàni dçüha cid asi paricid asi vi÷vàsu dikùu sãda sajàtàn asmai yajamànàya parive÷aya sajàtà imaü yajamànaü parivi÷antu vasånàü rudràõàm àdityànàü bhçgåõàm aïgirasàü gharmasya tapasà tapyadhvam // yàni gharme kapàlàny upacinvanti vedhasaþ / påùõas tàny api vrata indravàyå vimu¤catàm //MS_1,1.8// devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü saüvapàmi // @<[Page I,5]>@ devo vaþ savitotpunàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // sam àpà oùadhãbhir gachantàü sam oùadhayo rasena / saü revatãr jagatãþ ÷ivàþ ÷ivàbhiþ samasçkùatàpaþ // sãdantu vi÷o janayatyai tvà gharmo 'si vi÷vàyur gharma gharme ÷rayasvoru prathasvoru te yaj¤apatiþ prathatàü saü te tanvà tanvaþ pçcyantàm // pari vàjapatiþ kavir agnir havyàny akramãt / dadhad ratnàni dà÷uùe // devas tvà savità ÷rapayatu varùiùñhe adhi nàke pçthivyà agne brahma gçhõãùva //MS_1,1.9// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdada indrasya bàhur asi dakùiõaþ sahasrabhçùñiþ ÷atatejà vàyus tigmatejàþ pçthivi devayajani mà hiüsiùaü tà oùadhãnàü målaü vrajaü gacha gosthànaü varùatu te parjanyo badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci mà vaþ ÷ivà oùadhayo målaü hiüsiùaü vrajaü gacha gosthànaü varùatu te parjanyo badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci drapsas te divaü mà skàn vrajaü gacha gosthànaü varùatu te parjanyo badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci vasavas tvà parigçhõantu gàyatreõa chandasà rudràs tvà parigçhõantu traiùñubhena chandasàdityàs tvà parigçhõantu jàgatena chandasàpàraruü pçthivyà adevayajanaü satyasad asy çtasad asi gharmasad asi // purà krårasya visçpo virap÷ina udàdàya pçthivãü jãradànum / tàm airayaü÷ candramasi svadhàbhis tàü dhãràsaþ kavayo 'nudi÷yàyajanta //MS_1,1.10// pratyuùñaü rakùaþ pratyuùñàràtir àyuþ pràõaü mà nirmàrjã÷ cakùuþ ÷rotraü mà nirmàrjãr vàcaü pa÷ån mà nirmàrjãr yaj¤aü prajàü mà nirmàrjãs tejo 'si ÷ukram asi jyotir asy amçtam asi vai÷vadevam asi // havir asi vai÷vànaram unnãta÷uùmaü satyaujàþ / saho 'si sahasvàràtiü sahasva pçtanàyataþ // sahasravãryam asi tan mà jinvàjyasyàjyam asi haviùo haviþ satyasya satyaü satyàbhighçtaü satyena tvàbhighàrayàmy adabdhena tvà cakùuùàvekùe ràyaspoùàya suprajàstvàya // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // devãr àpaþ ÷uddhà yåyaü devàn yuyudhvaü ÷uddhà vayaü supariviùñàþ pariveùñàro vo bhåyàsma kçùõo 'sy àkhareùñho 'gnaye ghçtaü bhava vedir asi barhiùe tvà juùñaü prokùàmi barhir asi vedyai tvà juùñaü prokùàmi svàhà pitçbhyo gharmapàvabhyaþ //MS_1,1.11// \<àkhareùñhas : FN saüdhi is strange. Ed.: àkhareùñhà agnaye. P: àkhareùñhaþ.>\ påùà te granthiü viùyatu viùõoþ stupo 'sy uru prathasvorõamradaü svàsasthaü devebhyo gandharvo 'si vi÷vàvasur vi÷vasmàd ãùamàõo yajamànasya paridhir ióa ãóita indrasya bàhur asi dakùiõo yajamànasya paridhir ióa ãóito mitràvaruõau tvottarataþ paridhattàü yajamànasya paridhir asãóa ãóitaþ // nityahotàraü tvà kave dyumantaþ samidhãmahi // varùiùñhe adhi nàke pçthivyàþ såryas tvà ra÷mibhiþ purastàt pàtu kasyà÷cid abhi÷astyà vi÷vajanasya vidhçtã stho vasånàü rudràõàm àdityànàü sado 'si srucàü yonir dyaur asi janmanà juhår nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãdàntarikùam asi janmanopabhçn nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãda pçthivy asi janmanà dhruvà nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãda çùabho 'si ÷àkvaro vaùañkàrasya tvà màtràyàü sàdayàmi // dhruvà asadann çtasya yonau sukçtasya loke tà viùõo pàhi // pàhi yaj¤aü pàhi yaj¤apatiü pàhi màü yaj¤anyam // viùõåni stha vaiùõavàni dhàmàni stha pràjàpatyàni //MS_1,1.12// såyame me 'dya staü svàvçtau såpàvçtav agnàviùõå vijihàthàü mà mà hiüsiùñaü lokaü me lokakçtau kçõutaü mà modoùiùñam àtmànaü me pàtaü ÷ivau bhavatam adya no viùõoþ sthàmàsãta indras tiùñhan vãryam akçõod devatàbhiþ samàrabhya // årdhvo adhvaro divispçg ahruto yaj¤o yaj¤apateþ / indravànt svavàn bçhadbhàþ // vãhi madhor ghçtasya svàhà saü jyotiùà jyotiþ // vàjasya mà prasavenodgràbheõodajigrabhat / athà sapatnàn indro me nigràbheõàdharaü akaþ // udgràbha÷ ca nigràbha÷ ca brahma devaü avãvçdhat / athà sapatnàn indràgnã me viùåcãnàn vyasyatàm // @<[Page I,9]>@ vasur asy upàvasur asi vi÷vàvasur asy aptubhã rihàõà vyantu vayo va÷à pç÷nir bhåtvà maruto gacha tato no vçùñyàvata // saüsràvabhàgàþ stheùà bçhantaþ prastareùñhà barhiùada÷ ca devàþ / imàü vàcam abhi vi÷ve gçõantaþ svàhà devà amçtà màdayantàm // devà gàtuvido gàtuü vittvà gàtum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàhà //MS_1,1.13// àpo devãþ ÷undhata mà madhumantaü madhumatãr devayajyàyai // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // deva÷rud imàn pravape svasty uttaraü a÷ãya // hiraõyavarõàþ ÷ucayaþ pàvakàþ pracakramur hitvàvadyam àpaþ / ÷ataü pavitrà vitatàny àsu tebhir mà devaþ savità punàtu // @<[Page I,10]>@ àpo mà màtaraþ sådayantu ghçtena mà ghçtapvaþ punantu / vi÷vaü hi ripraü pravahantu devãr ud id àbhyaþ ÷ucir à påta emi // viùõoþ ÷armàsi ÷arma me yacchorje tvà mahãnàü payo 'sy apàm oùadhãnàü raso varcodhà asi varco me dhehi // vçtrasyàsi kanãnikà cakùuùo me vayodhà antar ahaü tvayà dveùo antar aràtãr dadhe mahatà parvatena cakùuùpà asi cakùur me pàhi // citpatis tvà punàtu vàcaspatis tvà punàtu // devas tvà savità punàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // tasya te pavitrapate pavitreõa yasmai kaü pune ta¤ ÷akeyam //MS_1,2.1// àkåtyai prayuje agnaye svàhà medhàyai manase agnaye svàhà dãkùàyai tapase agnaye svàhà sarasvatyai påùõe agnaye svàhà // àpo devãr bçhatãr vi÷va÷aübhuvo dyàvàpçthivã uro antarikùa / bçhaspatir no haviùà vçdhàtu // svàhà // vi÷vo devasya netur marto vurãta sakhyam / vi÷vo ràya iùudhyati dyumnaü vçõãta puùyase // svàhà // çksàmayoþ ÷ilpe sthas te vàm àrabha à modçcaþ pàtaü viùõoþ ÷armàsi ÷arma me yacha namas te astu mà mà hiüsãþ // @<[Page I,11]>@ imàü dhiyaü ÷ikùamàõasya deva kratuü dakùaü varuõa saü÷i÷àdhi / yayàti vi÷và durità tarema sutarmàõam adhi nàvaü ruheyam // såryàgnã dyàvàpçthivã uro antarikùàpa oùadhayà upa mà dãkùàyàü dãkùàpatayo hvayadhvaü deva savitas tvaü dãkùàyà dãkùàpatir asãtthaü mà santaü pàhy årg asy àïgirasy årõamradà årjaü mayi dhehãndrasya yonir asi gopàya mà namas te astu mà mà hiüsãþ // kçùiü susasyàm utkçùe supippalà oùadhãs kçdhi / viùàõe viùyaitaü granthiü yad asya guùpitaü hçdi mano yad asya guùpitam // bçhann asi vànaspatyaþ sudyumno dyumnaü yajamànàya dhehi nakùatràõàü màtãkà÷àt pàhi // à vo devàsa ãmahe vàmaü prayaty adhvare / yad vo devàsa àguri yaj¤iyàso havàmahe // svàhà yaj¤aü manasaþ svàhà divaþ svàhà pçthivyàþ svàhoror antarikùàt svàhà vàtàt parigçhõàmi svàhà //MS_1,2.2// nakùatràõàü sakà÷àn mà yauùaü vrataü carata // daivãü dhiyaü manàmahe sumçóãkàm abhiùñaye / varcodhàü yaj¤avàhasaü sutãrthà no asad va÷e // ye devà manujàtà manoyujaþ sudakùà dakùapitaras te no 'vantu te naþ pàntu tebhyaþ svàhà // @<[Page I,12]>@ ÷ivàþ pãtà bhavata yåyam àpo asmàkaü yonà udare su÷evàþ / iràvatãr anamãvà anàgasaþ ÷ivà no bhavata jãvase // kàmo haviùàü mandiùñho 'gne tvaü su jàgçhi vayaü su mandiùãmahi / gopàya naþ svastaye prabudhe naþ punas kçdhi // punar manaþ punar àyur nà àgàt punaþ pràõaþ punar àkåtam àgàt / vai÷vànaro 'dabdhas tanåpà apabàdhatàü duritàni vi÷và // tvam agne vratapà asi deva à martyeùv à / tvaü yaj¤eùv ãóyo vratam asmàsu dhàraya // påùà sanãnàü somo ràdhasàü mà pçõan pårtyà viràdhiùña mà vayam àyuùà varcasà ca ràsveyat somà bhåyo bhara devaþ savità vasor vasudàvà vàyur gopàs tvaùñàdhipatiþ puùà pratigrahãtà devãr àpo apàü napàd ya årmir haviùya indriyàvàn madintamas taü vo mà kramiùaü yàþ pa÷ånàm çùabhe vàcas tàþ såryo agre ÷ukro agre tàþ prahiõomi yathàbhàgaü vo atra ÷ivà naþ punar àyantu vàco vàyave tvà varuõàya tvà rudràya tvà nirçtyai tvendràya tvà marudbhyas tvà //MS_1,2.3// @<[Page I,13]>@ iyaü te ÷ukra tanår idaü varcas tayà saübhava bhràjaü gacha jår asi dhçtà manasà juùñà viùõave tasyàs te satyasavasaþ prasave tanvo yantram a÷ãya svàhà ÷ukram asi candram asy amçtam asi vai÷vadevam asi cid asi manàsi dhãr asi dakùiõàsi yaj¤iyàsi kùatriyàsy aditir asy ubhayataþ÷ãrùõã sà naþ supràcã supratãcã bhava mitras tvà padi badhnàtu påùàdhvanaþ pàtv indràyàdhyakùàyànu tvà màtà manyatàm anu pitànu bhràtà sagarbhyo 'nu sakhà sayåthyaþ sà devi devam achehãndràya somaü rudras tvàvartayatu svasti somasakhà punar ehi vasvy asi rudràsy aditir asy àdityàsi candràsi rudràsi bçhaspatiù ñvà sumne ramõàtu rudro vasubhir àcake pçthivyàs tvà mårdhann àjigharmi yaj¤iyà ióàyàs pade ghçtavati svàhàsme ramasvàsme te ràyas tava ràyas tavatava ràyo mà ràyaspoùeõa viyauùma tvaùñrimantas tvà sapema //MS_1,2.4// såryasya cakùur àruham agner akùõaþ kanãnikàm / yad eta÷ebhir ãyase bhràjamàno vipa÷cità // @<[Page I,14]>@ api panthàm aganmahi svastigàm anehasam / yena vi÷vàþ pari dviùo vçõakti vindate vasu // àsmàko 'si ÷ukras te grahaþ svàhà tvà vicidbhyaþ // abhi tyaü devaü savitàramoõyoþ kavikratum arcàmi satyasavasaü ratnadhàm abhi priyaü matim / årdhvà yasyàmatir bhà adidyutat savãmani hiraõyapàõir amimãta sukratuþ kçpà svaþ // prajàbhyas tvà prajàs tvànupràõantu prajàþ pàhi ÷ukraü te ÷ukra ÷ukreõa candraü candreõàmçtam amçtena krãõàmi deva soma ÷akma yat te gor asme te candràõi tapasas tanår asi prajàpater varõaþ sahasrapoùaü puùyantã parameõa pa÷unà krãyasvàsme te bandhuþ suvàï nabhràó aïghàre bambhàre 'star ahasta kç÷àna ete vaþ somakrayaõàs tàn rakùadhvaü mà vo dabhan du÷cakùà vo màvak÷at //MS_1,2.5// \\ @<[Page I,15]>@ svajà asi svabhår asy asme karmaõe jàta çtena tvà gçhõàmy çtena naþ pàhi mitro nà ehi sumitradhaþ saha ràyaspoùeõendrasyorum àvi÷a dakùiõam u÷ann u÷antaü syonaþ syonam // ud àyuùà svàyuùod oùadhãnàü rasena / ut parjanyasya dhàmnodasthàm amçtaü anu // urv antarikùaü vãhy adityàþ sadà àsãda // astabhnàd dyàm çùabho antarikùam amimãta varimàõaü pçthivyàþ / àsãdad vi÷và bhuvanàni samràó vi÷vet tàni varuõasya vratàni // vaneùu vy antarikùaü tatàna vàjam arvatsu payo aghnyàsu / hçtsu kratuü varuõaü dikùv agniü divi såryam adadhàt somam adrau // dhår asi dhvara dhvarantaü yo asmàn dhvaràd yaü vayaü dhvaràma taü dhvara // vàruõam asi varuõas tvottabhnàtu varuõasya skambho 'si // pracyavasva bhuvanaspate vi÷vàny abhi dhàmàni / mà tvà paripariõo mà paripanthino mà tvà vçkà aghàyavo vidan // ÷yeno bhåtvà paràpata yajamànasya no gçhe saüskçtam / devebhyaþ sutyàyai // namo mitrasya varuõasya cakùase maho devàya tad çtaü saparyata / dåredç÷e devajàtàya ketave divas putràya såryàya ÷aüsata // @<[Page I,16]>@ vàruõam asi varuõas tvottabhnàtu varuõasya skambhasarjanam asi // vicçtto varuõasya pà÷aþ pratyasto varuõasya pà÷o namo varuõasya pà÷àyàgnes tanår asi viùõave tvà somasya tanår asi viùõave tvàtither àtithyam asi viùõave tvàgnaye tvà ràyaspoùade viùõave tvà ÷yenàya tvà somabhçte viùõave tvà vàruõam asi varuõo 'si dhçtavrato varuõasya çtasadanam àsãda varuõàya tvà //MS_1,2.6// agner janitram asi vçùaõau stha urva÷y asy àyur asi puråravà asi gàyatram asi triùñub asi jagad asi // bhavataü naþ samanasau samokasau sacetasà arepasau // mà yaj¤aü hiüsiùñaü mà yaj¤apatiü jàtavedasau ÷ivau bhavatam adya naþ // agnà agni÷ carati praviùñà çùãõàü putro adhiràja eùaþ // tasmai vidhema haviùà vayaü mà devànàü yåyupàma bhàgadheyam // àpataye tvà gçhõàmi paripataye tvà gçhõàmi tanånaptre ÷akmane ÷akvaràya ÷akmanà ojiùñhàyànàdhçùñam asy anàdhçùyaü devànàm ojaþ // abhi÷astipà anabhi÷astenyam // anu ma idaü vrataü vratapatir manyatàm anu dãkùàü dãkùàpatir a¤jasà satyam upàgàü suvite mà dhà agne vratapate yà mama tanår eùà sà tvayy agne vratapate yà tava tanår iyaü sà mayi saha nau vratapate vratinor vratàny aü÷uraü÷uù ñe deva somàpyàyatàm indràyaikadhanavida à tvam indràya pyàyasvà tubhyam indraþ pyàyatàm àpyàyaya sakhãnt sanyà medhayà svasti te deva soma sutyàm a÷ãya svasty udçcam eùñà ràyà eùñà vàmàni preùe bhagàya çtam çtavàdibhyo namo dive namaþ pçthivyai // yà te agne 'yà÷ayà tanår varùiùñhà gahenaùñhà / tveùaü vaco apàvadhãr ugraü vaco apàvadhãþ // svàhà // yà te agne rajà÷ayà yà te agne harà÷ayà yà te agne rudriyà tanås tayà naþ pàhi tasyai te svàhà //MS_1,2.7// taptàyanã me 'si vittàyanã me 'sy avatàn mà nàthitam avatàd vyathitam agne aïgiro yo 'syàü pçthivyàm adhy asy àyunà nàmnehi vasavas tvà harantu gàyatreõa chandasà vitsva yaj¤apater yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe 'gne aïgiro yo dvitãyasyàü pçthivyàm adhy asy àyunà nàmnehi rudràs tvà harantu traiùñubhena chandasà vitsva yaj¤apater yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe 'gne aïgiro yas tçtãyasyàü pçthivyàm adhy asy àyunà nàmnehy àdityàs tvà harantu jàgatena chandasà vitsva yaj¤apater yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe vider agne nabho nàma yat te siühãr asi mahiùãr asi devebhyaþ ÷undhasva devebhyaþ ÷umbhasvendraghoùàs tvà purastàd vasubhiþ pàntu pitaras tvà manojavà dakùiõataþ pàntu rudràs tvà pracetasaþ pa÷càt pàntu vi÷vakarmà tvàdityair uttaràt pàtu siühãr asi sapatnasàhã svàhà siühãr asi ràyaspoùavaniþ svàhà siühãr asi suprajàvaniþ svàhà siühãr asy àdityavaniþ sajàtavaniþ svàhà siühãr asy àvaha devàn devàyate yajamànàya svàhà bhåtebhyas tvà vi÷vàyur asi pçthivãü dçüha dhruvakùitir asy antarikùaü dçühàcyutakùid asi divaü dçühàgner bhasmàsy agneþ purãùam asy agneþ kulàyam asi // vibhràó bçhat pibatu somyaü madhv àyur dadhad yaj¤apatà avihrutam / vàtajåto yo abhirakùati tmanà prajàþ piparti bahudhà viràjati //MS_1,2.8// deva÷rutau deveùv àghoùethàm // yu¤jate mana uta yu¤jate dhiyo viprà viprasya bçhato vipa÷citaþ / vi hotrà dadhe vayunàvid ekà in mahã devasya savituþ pariùñutiþ // apa janyaü bhayaü nuda mà cakrà àvçtsata / gçhaü somasya gachataü gachad indrasya niùkçtam // idaü viùõur vicakrame tredhà nidadhe padà / samåóham asya pàüsure // iràvatã dhenumatã hi bhåtaü såyavasinã manave ya÷asye / vyaùkabhnà rodasã viùõa ete dàdhartha pçthivãm abhito mayåkhaiþ // suvàg àvada deva duryaü ariùyann ariùyataþ // à no vãro jàyatàü karmaõyo 'bhi÷astipà anabhi÷astenyaþ / yaü bahavo 'nujãvàn yo bahånàm asad va÷ã // vaiùõavam asi viùõus tvottabhnàtu // divo viùõa uta và pçthivyà uror và viùõo bçhato antarikùàt / hastau pçõasva bahubhir vasavyair à prayacha dakùiõàd ota savyàt // viùõor nu kaü vãryàõi pravocaü yaþ pàrthivàni vimame rajàüsi / yo askabhàyad uttaraü sadhasthaü vicakramàõas tredhorugàyaþ // viùõoþ pçùñham asi viùõo raràñam asi viùõoþ ÷ipre stho viùõoþ syår asi viùõor dhruvo 'si vaiùõavam asi viùõave tvà // pra tad viùõuþ stavate vãryeõa mçgo na bhãmaþ kucaro giriùñhàþ / yasyoruùu triùu vikramaõeùv adhikùiyanti bhuvanàni vi÷và //MS_1,2.9// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade 'bhrir asi nàrir asãdam ahaü rakùaso grãvà apikçntàmãdam ahaü yo me samàno yo 'samàno 'ràtãyati tasya grãvà apikçntàmi bçhann asi bçhadràyà bçhatãm indràya vàcaü vada rakùohaõaü valagahanaü vaiùõavãü samràó asi sapatnahedam ahaü tàn valagàn udvapàmi yàn me samàno yàn asamàno nicakhàna ye kulphadaghne nirasto valagaþ svaràó asy abhimàtihedam ahaü tàn valagàn udvapàmi yàn me sajàto yàn asajàto nicakhàna ye jànudaghne nirasto valago viràó asi rakùohedam ahaü tàn valagàn udvapàmi yàn me sabandhur yàn asabandhur nicakhàna ye nàbhidaghne nirasto valagaþ satraràó asy a÷astihedam ahaü tàn valagàn udvapàmi yàn me bhràtçvyo yàn abhràtçvyo nicakhàna ye aüsadaghne nirasto valagaþ sarvaràó asy aràtãyato hantedam ahaü tàn valagàn udvapàmi yàn me sajanyo yàn asajanyo nicakhàna ye ÷ãrùadaghne nirasto valagaþ // saümç÷a imàn àyuùe varcase ca devànàü nidhir asi dveùoyavanaþ / yuyodhy asmad dveùàüsi yàni kàni ca cakçma // devànàm idaü nihitaü yad asty athàbhàhi pradi÷a÷ catasraþ / kçõvàno anyaü adharànt sapatnàn //MS_1,2.10// pçthivyai tvàntarikùàya tvà dive tvà ÷undhantàü lokàþ pitçùadanà yavo 'si yavaya dveùo asmad yavayàràtiü pitçùadanaü tvà lokam avastçõàmi // u¤÷rayasva vanaspate sajår devena barhiùà / nitànas tvà màruto nihantu mitràvaruõau dhruveõa dharmaõà // @<[Page I,21]>@ brahmavaniü tvà kùatravaniü paryåhàmi brahma dçüha kùatraü dçüha ràyaspoùaü dçüha prajàü dçüha sajàtàn asmai yajamànàya dçüha // ghçtena dyàvàpçthivã àpçõa vi÷vajanasya chàyàsi // pari tvà girvaõo gira imà bhavantu vi÷vataþ / vçddhàyum anu vçddhayo juùñà bhavantu juùñayaþ // indràya tvendrasya syår asãndrasya dhruvo 'sy aindram asãndràya tvà rakùoghno vo valagaghnaþ prokùàmi vaiùõavàn rakùohaõaü tvà valagahanam avasi¤càmi vaiùõavaü rakùohaõaü tvà valagahanam avastçõàmi vaiùõavaü rakùoghnã vàü valagaghnã upadadhàmi vaiùõavã rakùoghnã vàü valagaghnã paryåhàmi vaiùõavã rakùohaõaü tvà valagahanam àstçõàmi vaiùõavam //MS_1,2.11// vibhår asi pravàhaõo vahnir asi havyavàhanaþ ÷vàtro 'si pracetàs tutho 'si vi÷vavedà avasyur asi duvasvàn aïghàrir asi bambhàrir u÷ig asi kaviþ ÷undhyur asi màrjàlãyaþ samràó asi kç÷ànuþ pariùadyo 'sy àstavyo nabho 'si pratakvàsaümçùño 'si havyasådanaþ sagaro 'si vi÷vavedà çtadhàmàsi svarjyotiþ samudro 'si vi÷vavyacà ajo 'sy ekapàd ahir asi budhnyaþ kavyo 'si kavyavàhano raudreõànãkena pàhi màgne pipçhi mà namas te astu mà mà hiüsãþ //MS_1,2.12// tvaü soma tanåkçdbhyo dveùobhyo 'nyakçtebhyaþ / uru yantàsi varåtham // svàhà // juùàõo aptur àjyasya vetu // svàhà // agne naya supathà ràye asmàn vi÷vàni deva vayunàni vidvàn / yuyodhy asmaj juhuràõam eno bhåyiùñhàü te namauktiü vidhema // uru viùõo vikramasvoru kùayàya nas kçdhi / ghçtaü ghçtavane piba prapra yaj¤apatiü tira // svàhà // evà vandasva varuõaü bçhantaü namasyà dhãram amçtasya gopàm / sa naþ ÷arma trivaråthaü viyaüsat pàtaü no dyàvàpçthivã upasthe // urv antarikùaü vãhy adityàþ sadà àsãda deva savitar eùa te somas taü rakùasva mà tvà dabhan du÷cakùàs te màvak÷ad etat tvaü deva soma devàn upàvçtedam ahaü manuùyànt saha ràyaspoùeõa prajayà copàvarte namo devebhyaþ svadhà pitçbhyo nir varuõasya pà÷àd amukùi svar abhivyak÷aü jyotir vai÷vànaram agne vratapate yà tava tanår mayy abhåd eùà sà tvayy agne vratapate yà mama tanås tvayy abhåd iyaü sà mayi punar nau vratapate vratinor vratàni yathàyathaü nau vratapate vratinor vratàni vi vratàni sçjàvahai //MS_1,2.13// \\ \\ \\ @<[Page I,23]>@ aty anyàn agàü nànyàn upàgàm arvàk tvà parebhyaþ paro 'varebhyo 'vidaü taü tvà juùàmahe devayajyàyai juùñaü viùõave viùõave tvà // uru viùõo vikramasvoru kùayàya nas kçdhi / ghçtaü ghçtavane piba prapra yaj¤apatiü tira // svàhà // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // yaü tvàm ayaü svadhitis tigmatejàþ praõinàya mahate saubhagàya / divam agreõa mà hiüsãr antarikùaü madhyena pçthivyà saübhava bhràjaü gacha / vanaspate ÷ataval÷o viroha sahasraval÷à vi vayaü ruhema // pçthivyai tvàntarikùàya tvà dive tvà ÷undhantàü lokàþ pitçùadanà yavo 'si yavaya dveùo asmad yavayàràtiü pitçùadanaü tvà lokam avastçõàmi // svàve÷o 'sy agregà netãõàm adhi tvà sthàsyati tasya vitsva // ghçtena dyàvàpçthivã àpçõa devas tvà savità madhvànaktu // indrasya caùàlam asi supippalà oùadhãs kçdhi divam agreõottabhànàntarikùaü madhyenàpçõa pçthivãm upareõa dçüha // tà te dhàmàny u÷masi gamadhyai gàvo yatra bhåri÷çïgà ayàsaþ / atràha tad urugàyasya viùõoþ paramaü padam avabhàti bhåri // viùõoþ karmàõi pa÷yata yato vratàni paspa÷e / indrasya yujyaþ sakhà // @<[Page I,24]>@ brahmavaniü tvà kùatravaniü paryåhàmi brahma dçüha kùatraü dçüha ràyaspoùaü dçüha prajàü dçüha sajàtàn asmai yajamànàya dçüha // tad viùõoþ paramaü padaü ÷acyà pa÷yanti sårayaþ / divãva cakùur àtatam // parivãr asi pari tvà daivãr vi÷o vyayantàü parãmaü yajamànaü manuùyàþ saha ràyaspoùeõa prajayà ca vyayantàü divaþ sànåpeùa divaü te dhåmo gachatv antarikùaü jyotiþ pçthivãü bhasma svàhà //MS_1,2.14// iùe tvopàvãr asy upo devàn daivãr vi÷aþ pràgur vahnaya u÷ijo bçhaspate dhàrayà vasåni havyà te svadaü deva tvaùñar vasu raõe revatã ramadhvaü devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdada çtasya tvà devahaviþ pà÷ena pratimu¤càmy amuùmai tvà juùñaü dharùà mànuùà adbhyas tvauùadhãbhyo juùñaü prokùàmy anu tvà màtà manyatàm anu pitànu bhràtà sagarbhyo 'nu sakhà sayåthyo 'numànàvaha devàn devàyate yajamànàyàpàü perur asi svàttaü sad dhavir àpo devãþ svadantu saü te vàyur vàtena gachatàü saü yajatrair aïgàni saü yaj¤apatir à÷iùà ghçtenàktau pa÷åüs tràyethàm // \\ ye badhyamànam anu badhyamànà anvaikùanta manasà cakùuùà ca / agniù ñaü agre pramumoktu devaþ prajàpatiþ prajayà saüraràõaþ // \<ñaü : FN P: tàn.>\ revati predhà yaj¤apatim àvi÷oro antarikùa sajår devena vàtena // tmanàsya haviùo yaja sam asya tanvà bhava / varùãyo varùãyaso yaj¤aü yaj¤apatau dhàþ // svarvid asi svar vittvà svar ihi svar mahyaü svaþ pa÷ubhyo lokavid asi lokaü vittvà lokam ihi lokaü mahyaü lokaü pa÷ubhyo nàthavid asi nàthaü vittvà nàtham ihi nàthaü mahyaü nàthaü pa÷ubhyo gàtuvid asi gàtuü vittvà gàtum ihi gàtuü mahyaü gàtuü pa÷ubhyaþ // na và etan mriyase nota riùyasi devaü id eùi pathibhiþ ÷ivebhiþ / yatra yanti sukçto nàpi duùkçtas tatra tvà devaþ savità dadhàtu // ÷amitàra upetana yaj¤aü devebhir anvitam / pà÷àt pa÷uü pramu¤cata bandhàd yaj¤apatiü pari // aditiþ pà÷àn pramumoktv etàn pa÷oþ pà÷àn pa÷upater adhi / yo no dveùñy adharaþ sa padyatàü tasmin pà÷àn pratimu¤càma etàn //MS_1,2.15// \\ namas ta àtànànarvà prehi yajamànàya ghçtasya kulyàm anu saha ràyaspoùeõa devãr àpaþ ÷uddhà yåyaü devàn yuyudhvaü ÷uddhà vayaü supariviùñàþ pariveùñàro vo bhåyàsma vàcam asya mà hiüsãþ pràõam asya mà hiüsã÷ cakùur asya mà hiüsãþ ÷rotram asya mà hiüsãr yat te kråraü yad àsthitaü tad etena ÷undhasva devebhyaþ ÷umbhasva gàtràõy asya mà hiüsã÷ caritràn asya mà hiüsãr nàbhim asya mà hiüsãr meóhram asya mà hiüsãþ pàyum asya mà hiüsãþ ÷am adbhyaþ // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // pçthivyai tvà rakùasàü bhàgo 'sãdam ahaü rakùo 'vabàdha idam ahaü rakùo 'dhamaü tamo nayàmãùe tvorje tvà devebhyaþ ÷undhasva devebhyaþ ÷umbhasva // ghçtena dyàvàpçthivã prorõuvàtàm amuùmai tvà juùñaü namaþ såryasya saüdç÷e // urv antarikùaü vãhi pratyuùñaü rakùaþ pratyuùñàràtir vàyoþ stokànàü prayutà dveùàüsi svàhordhvanabhasaü màrutaü devaü gachatam //MS_1,2.16// \\ \\ juùñaü devebhyo havyaü ghçtàvad amuùmai tvà juùñaü reó asy agniù ñvà ÷rãõàtv àpas tvà samariõvan vàtasya tvà dhràjyai påùõo raühyà åùmaõo 'vyathiùe 'pàm oùadhãnàü raso ghçtaü ghçtapàvànaþ pibata vasàü vasàpàvànaþ pibatàntarikùasya havir asi svàhà tvà vàtàya di÷aþ pradi÷a àdi÷o vidi÷a uddi÷o di÷a aindraþ pràõo aïge aïge nidãdhyad aindro 'pàno aïge aïge nibobhuvad aindro vyàno aïge aïge vibobhuvat // deva tvaùñar bhåri te sat sametu salakùma yad viùuråpaü babhåva / devatrà yantam avase sakhàyo anu tvà màtà pitaro madantu //MS_1,2.17// samudraü gacha svàhàntarikùaü gacha svàhà devaü savitàraü gacha svàhàhoràtre gacha svàhà mitràvaruõau gacha svàhà dyàvàpçthivã gacha svàhà chandàüsi gacha svàhà somaü gacha svàhà yaj¤aü gacha svàhà divyaü nabho gacha svàhàgniü vai÷vànaraü gacha svàhà mano hàrdiü yachauùadhãbhyas tvà // dhàmnodhàmno ràjann ito varuõa no mu¤ca yad àpo aghnyà varuõeti ÷apàmahai / tato varuõa no mu¤ca // ud uttamaü varuõa pà÷am asmad avàdhamaü vi madhyamaü ÷rathàya / athà vayam àditya vrate tavànàgaso aditaye syàma // sumitrà nà àpà oùadhayaþ santu durmitràs tasmai santu / yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_1,2.18// haviùmatãr imà àpo haviùmàn devo adhvaraþ / haviùmaü àvivàsati haviùmaü astu såryaþ // @<[Page I,29]>@ agner vo 'pannagçhasya sadasi sàdayàmi devànàü bhàgadheyãþ sthendràgnyor bhàgadheyãþ stha mitràvaruõayor bhàgadheyãþ stha vi÷veùàü devànàü bhàgadheyãþ stha sumnàyuvaþ sumnyàya sumnaü dhatta // \\ \\ hçde tvà manase tvà dive tvà såryàya tvà / årdhvam imam adhvaraü divi deveùu hotrà yacha // ÷çõotv agniþ samidhà havaü me ÷çõvantv àpo dhiùaõà÷ ca devãþ / ÷çõota gràvàõo viduùo nu yaj¤aü ÷çõotu devaþ savità havaü me // \\ devãr àpo apàü nàpàd ya årmir haviùya indriyàvàn madintamas taü devebhyaþ ÷ukrapebhyo dàta yeùàü bhàgaþ stha svàhà kàrùy asi samudrasya vo 'kùityà unnaye vasånàü rudràõàm àdityànàü pannejanãþ stha vasavo rudrà àdityà età vaþ pannejanãþ samudraü gandharveùñhàm anvàtiùñhata vàtasya patmaneóità vàmã te saüdç÷i vi÷vaü reto dheùãya tava vàmãr anu saüdç÷i // @<[Page I,30]>@ yam agne pçtsu martyam avà vàjeùu yaü junàþ / sa yantà ÷a÷vatãr iùaþ // juùño vàco bhåyàsaü juùño vàcaspatir yad vàco madhumat tasmai svàhà svàhà sarasvatyai //MS_1,3.1// nigràbhyàþ stha deva÷rutas tarpayata màyur me tarpayata tarpayata mà pràüaü me tarpayata tarpayata màpànaü me tarpayata tarpayata mà vyànaü me tarpayata tarpayata mà cakùur me tarpayata tarpayata mà ÷rotraü me tarpayata tarpayata mà mano me tarpayata tarpayata mà vàcam me tarpayata tarpayata màtmànaü me tarpayata tarpayata mà prajàü me tarpayata tarpayata mà gçhàn me tarpayata tarpayata mà pa÷ån me tarpayata tarpayata mà gaõair mà mà vitãtçùata tarpayata mà //MS_1,3.2// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade gràvàsy adhvarakçd devebhyo gabhãram imam adhvaraü kçdhi // indràya tvà suùuttamaü madhumantaü payasvantam / indràya tvàbhimàtighna indràya tvà vasumate rudravata indràya tvàdityavate // agnaye tvà ràyaspoùade viùõave tvà ÷yenàya tvà somabhçte viùõave tvà // @<[Page I,31]>@ ÷vàtràþ stha vçtraturo ràdhvaü gårtà amçtasya patnãþ / tà devãr devatremaü yaj¤aü dhattopahåtàþ somasya pibata // yat te soma divi jyotir yat pçthivyàü yad urà antarikùe tenàsmai yaj¤apataya uru ràye kçdhy adhi dhàtre voco mà bhair mà saüvikthà årjaü dhatsvorjam asmàsu dhehi dhiùaõe ãóite ãóethàm årjaü dadhàthàm årjam asmàsu dhattaü mà vàü hiüsiùaü màsmàn yuvaü hiüsiùñam //MS_1,3.3// vàcaspataye pavasva vçùõo aü÷ubhyàü gabhastipåtaþ // devo devànàü pavitram asi yeùàü bhàgo 'si // madhumatãr nà iùas kçdhi svàükçto 'sy urv antarikùaü vãhi vi÷vebhya indriyebhyo divyebhyaþ pàrthivebhyo manas tvàùñu svàhà tvà subhava såryàya devebhyas tvà marãcipebhyaþ pràõàya tvà yat te somàdàbhyaü nàma jàgçvi tasmai te soma somàya svàhà pràg apàg adharàg udag etàs tvà di÷à àdhàvantv amba nismara sam arir vidàm //MS_1,3.4// \\ upayàmagçhãto 'si // antar yacha maghavan pàhi somam uruùya ràyaþ sam iùo yajasva // antas te dyàvàpçthivã dadhàmy antar dadhàmy urv antarikùam / sajoùà devair avaraiþ parai÷ càntaryàme maghavan màdayasva // vàk tvàùñu svàhà tvà subhava såryàya devebhyas tvà marãcipebhyo 'pànàya tvà //MS_1,3.5// à vàyo bhåùa ÷ucipà upa naþ sahasraü te niyuto vi÷vavàra / upo te andho madyam ayàmi yasya deva dadhiùe pårvapeyam // upayàmagçhãto 'si vàyave tvà // indravàyå ime sutà upa prayobhir àgatam / indavo vàm u÷anti hi // upayàmagçhãto 'si vàyava indravàyubhyàü tvaiùa te yoniþ sajoùobhyàü tvà //MS_1,3.6// ayaü vàü mitràvaruõà sutaþ soma çtàvçdhà / mamed iha ÷rutaü havam // @<[Page I,33]>@ upayàmagçhãto asi mitràvaruõàbhyàü tvaiùa te yonir çtàyubhyàü tvà //MS_1,3.7// yà vàü ka÷à madhumaty a÷vinà sånçtàvatã / tayà yaj¤aü mimikùatam // upayàmagçhãto 'sy a÷vibhyàü tvaiùa te yonir màdhvãbhyàü tvà //MS_1,3.8// upayàmagçhito 'si devebhyas tvopayàmagçhãto 'si vi÷vadevebhyas tvopayàmagçhãto 'si vi÷vebhyas tvà devebhyaþ // diteþ putràõàm aditer akàriùam uru÷armaõàü bçhatàü varåthinàm / yeùàü nàmàni vihitàni dhàma÷a÷ cittair yajanti bhuvanàya jãvase // upayàmagçhãto 'si viùõos tvorukrame gçhõàmi viùõa urukramaiùa te somas taü rakùasva mà tvà dabhan du÷cakùàs te màvak÷ad ayaü vasuþ purovasur vàkpà vàcaü me pàtv ayaü vasur vidadvasu÷ cakùuùpà÷ cakùur me pàtv ayaü vasuþ saüyadvasuþ ÷rotrapàþ ÷rotraü me pàtu //MS_1,3.9// @<[Page I,34]>@ ayaü vena÷ codayat pç÷nigarbhà jyotirjaràyå rajaso vimàne / imam apàü saügame såryasya ÷i÷uü na viprà matibhã rihanti // upayàmagçhãto 'si ÷aõóàya tvaiùa te yonir vãratàyai tvà //MS_1,3.10// taü pratnathà pårvathà vi÷vathemathà jyeùñharàjaü barhiùadaü svardç÷am / pratãcãnaü vçjanaü dohase girà÷uü jayantam anu yàsu vardhase // upayàmagçhãto 'si markàya tvaiùa te yoniþ prajàbhyas tvà //MS_1,3.11// apanuttau ÷aõóàmarkau saha tena yaü dviùmo 'chinnasya te deva soma dakùasya ràyaspoùasya suvãryasyàbhirahãtàraþ syàma // tutho 'si janadhàyà devàs tvà ÷ukrapàþ praõayantu tutho 'si janadhàyà devàs tvà manthipàþ praõayantv anàdhçùñàsi suvãràþ prajàþ prajanayan parãhi suprajàþ prajàþ prajanayann abhiparãhi // indreõa manyunà yujàvabàdhe pçtanyataþ / ghnatà vçtràny aprati // saüjagmànau divà pçthivyà ÷ukrau ÷ukra÷ociùau tau devau ÷ukràmanthinà àyur yaj¤e dhattam àyur yaj¤apatau pumàüsaü garbham àdhattaü gavãõyoþ pràõàn pa÷uùu yachataü ÷ukrasyàdhiùñhànam asi manthino 'dhiùñhànam asi nirastaþ ÷aõóo nirasto markaþ saha tena yaü dviùmaþ // yà prathamà saüskçtir yaj¤e asmin yaþ paramo bçhaspati÷ cikitvàn / yo madhyamo varuõo mitro agnis tasmà indràya sutam àjuhota tasmai såryàya sutam àjuhota //MS_1,3.12// ye devà divy ekàda÷a stha pçthivyàm adhy ekàda÷a stha / apsukùito mahinaikàda÷a stha te devàso yaj¤am imaü juùadhvam // \\ upayàmagçhãto 'sy àgràyàõo 'si svàgràyaõo jinva yaj¤aü jinva yaj¤apatim abhi savanàni pàhy atas tvà viùõuþ pàtu vi÷aü tvaü pàhãndriyeõaiùa te yonir vi÷vebhyas tvà devebhyaþ //MS_1,3.13// upayàmagçhãto 'si // indràya tvà bçhadvate vayasvata ukthàyuvam / yat ta indra bçhad vayas tasmai tvà viùõave tvà // eùa te yonir indràya tvopayàmagçhãto 'si devebhyas tvà devàyuvaü gçhõàmi punarhavir asi devebhyas tvà devàyuvaü pçõacmi yaj¤asyàyuùe //MS_1,3.14// mårdhànaü divo aratiü pçthivyà vai÷vànaram çta à jàtam agnim / kaviü samràjam atithiü janànàm àsann à pàtraü janayanta devàþ // upayàmagçhãto 'si vai÷vànaràya tvà // dhruvo 'si dhruvakùitir dhruvàõàü dhruvatamo 'cyutànàm acyutakùittama eùa te yonir vai÷vànaràya tvà // dhruvaü dhruveõa haviùà vaþ somaü nayàmasi / yathà naþ sarvà ij janaþ saügame sumanà asat // divi divyàn dçühàntarikùe antarikùyàn pçthivyàü pàrthivàn //MS_1,3.15// upayàmagçhãto 'si madhave tvà màdhavàya tvà ÷ukràya tvà ÷ucaye tvà nabhase tvà nabhasyàya tveùàya tvorjàya tvà sahase tvà sahasyàya tvà tapase tvà tapasyàya tvà //MS_1,3.16// indràgnã àgataü sutaü gãrbhir nabho vareõyam / asya pàtaü dhiyeùità // upayàmagçhãto 'sãndràgnibhyàü tvaiùa te yonir indràgnibhyàü tvà //MS_1,3.17// @<[Page I,37]>@ omàsa÷ carùaõãdhçto vi÷ve devàsà àgata / dà÷vàüso dà÷uùaþ sutam // upayàmagçhãto 'si vi÷vebhyas tvà devebhya eùa te yonir vi÷vebhyas tvà devebhyaþ //MS_1,3.18// indra marutva iha pàhi somaü yathà ÷àryàte apibaþ sutasya / tava praõãtã tava ÷åra ÷armann àvivàsanti kavayaþ suyaj¤àþ // upayàmagçhãto 'sãndràya tvà marutvata eùa te yonir indràya tvà marutvate //MS_1,3.19// janiùñhà ugraþ sahase turàya mandra ojiùñho bahulàbhimànaþ / avardhann indraü maruta÷ cid atra màtà yad vãraü jajanaj janiùñham // upayàmagçhãto 'sãndràya tvà marutvata eùa te yonir indràya tvà marutvate //MS_1,3.20// marutvantaü vçùabhaü vàvçdhànam akavàriü divyaü ÷àsam indram / vi÷vàsàham avase nåtanàyograü sahodàm iha taü huve // upayàmagçhãto 'sãndràya tvà marutvata eùa te yonir indràya tvà marutvate //MS_1,3.21// @<[Page I,38]>@ marutvaü indra vçùabho raõàya pibà somam anuùvadhaü madàya / àsi¤casva jañhare madhva årmiü tvaü ràjàsi pradivaþ sutànàm // upayàmagçhãto 'sãndràya tvà marutvata eùa te yonir indràya tvà marutvate //MS_1,3.22// sajosà indra sagaõo marudbhiþ somaü piba vçtrahà ÷åra vidvàn / jahi ÷atråür apa mçdho nudasvàthàbhayaü kçõuhi vi÷vato naþ // upayàmagçhãto 'sãndràya tvà marutvata eùa te yonir indràya tvà marutvate //MS_1,3.23// mahaü indro ya ojasà parjanyo vçùñimaü iva / stomair vatsasya vàvçdhe // upayàmagçhãto 'si mahendràya tvaiùa te yonir mahendràya tvà //MS_1,3.24// mahaü indro nçvad à carùaõiprà uta dvibarhà aminaþ sahobhiþ / asmadryag vàvçdhe vãryàyoruþ pçthuþ sukçtaþ kartçbhir bhåt // upayàmagçhãto 'si mahendràya tvaiùa te yonir mahendràya tvà //MS_1,3.25// @<[Page I,39]>@ kadà cana starãr asi nendra sa÷casi dà÷uùe / upopen nu maghavan bhåyà in nu te dànaü devasya pçcyate // upayàmagçhãto 'sy àdityebhyas tvà // kadà cana prayuchasy ubhe nipàsi janmanã / turãyàditya savanaü ta indriyam àtasthà amçtaü divi // upayàmagçhãto 'sy àdityebhyas tvà // yaj¤o devànàü pratyetu sumnam àdityàso bhavatà mçóayantaþ / à vo 'rvàcã sumatir vavçtyàd aüho÷ cid yà varivovittaràsat // ahaü parastàd aham avastàd ahaü vi÷vasya bhuvanasya ràjà / ahaü såryam ubhayato dadar÷a yad antarikùaü tad u naþ pitàbhåt // unnambhaya pçthivãü bhindhy ado divyaü nabhaþ / udno divyasya no dhàtar ã÷àno viùyà dçtim //MS_1,3.26// adabdhebhiþ savitaþ pàyubhiù ñvaü ÷ivebhir adya paripàhi no vçdhe / hiraõyajihvaþ suvitàya navyase rakùà màkir no agha÷aüsa ã÷ata // upayàmagçhãto 'si sàvitro 'si janadhàyà jinva yaj¤aü jinva yaj¤apatim abhi savanàni pàhy atas tvà viùõuþ pàtu vi÷aü tvaü pàhãndriyeõa //MS_1,3.27// @<[Page I,40]>@ upayàmagçhãto 'si // su÷armàsi supratiùñhàno bçhadukùe namaþ // eùa te yonir vi÷vebhyas tvà devebhyaþ //MS_1,3.28// upayàmagçhãto 'si bçhaspatisutasya ta inda indriyàvataþ // patnãvantaü grahaü ràdhyàsam // agnà3i patnãvà3nt sajås tvaùñrà somaü piba //MS_1,3.29// upayàmagçhãto 'si harir asi hàriyojano harivàn haryoþ sthàtà stutastomasya te deva soma ÷astokthasyeùñayajuùaþ // harivato hàriyojanasya harivantaü grahaü ràdhyàsam // haryor dhànà harivatãþ sahasomà indràya rayyai tvà poùàya tvà //MS_1,3.30// @<[Page I,41]>@ agnà àyåüùi pavasà àsuvorjam iùaü ca naþ / àre bàdhasva duchunàm // upayàmagçhãto 'si agnaye tvàyuùmata eùa te yonir agnaye tvàyuùmate //MS_1,3.31// ojas tad asya titviùa ubhe yat samavartayat / indra÷ carmeva rodasã // upayàmagçhãto 'sãndràya tvaujasvata eùa te yonir indràya tvaujasvate //MS_1,3.32// adç÷rann asya ketavo vi ra÷mayo janaü anu / bhràjanto agnayo yathà // upayàmagçhãto 'si såryàya tvà bhràjasvata eùa te yoniþ såryàya tvà bhràjasvate //MS_1,3.33// indram id dharã vahato 'pratidhçùña÷avasam / çùãõàü ca stutãr upa yaj¤aü ca mànuùàõàm // upayàmagçhãto 'sãndràya tvà harivata eùa te yonir indràya tvà harivate //MS_1,3.34// upayàmagçhãto 'si prajàpataye tvà jyotiùmate jyotiùmantaü gçhõàmi ràtaü devebhyo dakùàya dakùavçdham agnihvarebhyas tvà çtàyubhyà indrajyeùñhebhyo varuõaràjabhyo vàtàpibhyaþ parjanyàtmabhyaþ pçthivyai tvàntarikùàya tvà dive tvàdbhyas tvauùadhãbhyo vanaspatibhyas tvà pràõàya tvàpànàya tvà vyànàya tvà sate tvàsate tvà bhåtàya tvà bhavyàya tvà yena prajà achidrà ajàyanta tasmai tvà prajàpataye vi÷vakarmaõe vi÷vavyacase vibhådàvne vibhuü bhàgaü juhomi svàhà // tisro jihvasya samidhaþ parijmano 'gner akçõvann u÷ijo amçtyave / tàsàm ekàm adadhur martye bhujaü lokam u dve upa jàmã ãyatuþ //MS_1,3.35// agniþ pràtaþ savanàt pàtv asmàn vai÷vànaro vi÷va÷rãr vi÷va÷aübhåþ / sa naþ pàvako draviõaü dadhàtv àyuùmantaþ sahabhakùàþ syàma // agnaye tvà pravçhàmi gàyatreõa chandasendràya tvà pravçhàmi traiùñubhena chandasàdityebhyas tvà pravçhàmi jàgatena chandasà re÷ãnàü tvà patmann àdhånomi màndànàü tvà patmann àdhånomi bhandanànàü tvà patmann àdhånomi påtanànàü tvà patmann àdhånomi pastyànàü tvà patmann àdhånomi màdhvãnàü tvà patmann àdhånomi madughànàü tvà patmann àdhånomi devayànãnàü tvà patmann àdhånomy upayàmagçhãto 'si ÷ukraü tvà ÷ukra ÷ukràya gçhõàmy ahno råpe såryasya ra÷miùu // à samudrà acucyavur divo dhàrà asa÷cata // @<[Page I,43]>@ kakubhaü råpaü vçùabhasya rocate bçhad vasånàm àdhãtau rudràõàü karmann àdityànàü cetasãndràya tvà vibhåvase juhomy u÷ik tvaü deva soma gàyatreõa chandasàgner dhàmopehi va÷ã tvaü deva soma traiùñubhena chandasendrasya dhàmopehy asmatsakhà deva soma jàgatena chandasà vi÷veùàü devànàü priyaü pàthà upehi //MS_1,3.36// ud u tyaü jàtavedasaü devaü vahanti ketavaþ / dç÷e vi÷vàya såryam // citraü devànàm udagàd anãkaü cakùur mitrasya varuõasyàgneþ / àprà dyàvàpçthivã antarikùaü sårya àtmà jagatas tasthuùa÷ ca // dyàü gacha svar gacha råpaü vo råpeõàbhyemi vayasà vayas tutho vo vi÷vavedà vibhajatu varùiùñhe adhi nàke pçthivyàþ // etat te agne ràdha eti somacyutaü tan mitrasya pathà naya // ayaü no agnir varivas kçõotv ayaü mçdhaþ pura etu prabhindan / ayaü ÷atrån jayatu jarhçùàõo 'yaü vàjaü jayatu vàjasàtau // çtasya pathà preta candradakùiõà bràhmaõam adya çdhyàsaü pitçmantaü paitçmatyam çùim àrùeyaü sudhàtudakùiõam // vi svaþ pa÷ya vyantarikùaü yatasva sadasyair asmadràtà madhumatãr devatrà gachata pradàtàram àvi÷atànavahàyàsmàn devagànena pathà sukçtàü loke sãdata tan naþ saüskçtam //MS_1,3.37// dhàtà ràtiþ savitedaü juùantàü prajàpatir varuõo mitro agniþ / viùõus tvaùñà prajayà saüraràõo yajamànàya draviõaü dadhàtu // sam indra no manasà neùi gobhiþ saü såribhir harivaþ saü svastyà / saü brahmaõà devakçtaü yad asti saü devànàü sumatau yaj¤iyànàm // saü varcasà payasà saü tanåbhir aganmahi manasà saü ÷ivena / tvaùñà sudatro vidadhàtu ràyo 'nu no màrùñu tanvo yad viriùñam // sugà vo devàþ sadanà kçõomi ya àjagmedaü savanaü juùàõàþ / jakùivàüsaþ papivàüsa÷ ca vi÷ve 'sme dhatta vasavo vasåni // yàn àvaha u÷ato deva devàüs tàn preraya sve agne sadhasthe / vahamànà bharamàõà havãüùy asuü gharmaü divam àtiùñhatànu // yad adya tvà prayati yaj¤e asminn agne hotàram avçõãmahãha / çdhag ayàó çdhag utà÷amiùña vidvàn prajànann upayàhi yaj¤am // yaj¤a yaj¤aü gacha yaj¤apatiü gacha svaü yoniü gacha svàhaiùa te yaj¤o yaj¤apate sahasåktavàkaþ suvãras tena saübhava bhràjaü gacha devà gàtuvido gàtuü vittvà gàtum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàhà //MS_1,3.38// uruü hi ràjà varuõa÷ cakàra såryàya panthàm anvetavà u / apade pàdà pratidhàtave 'kar utàpavaktà hçdayàvidha÷ cit // ÷ataü te ràjan bhiùajaþ sahasram urvã gabhãrà sumatiù ñe astu // àre bàdhasva nirçtiü paràcaiþ kçtaü cid enaþ pramumugdhy asmat // agner anãkam apa àvive÷àpàü napàt pratirakùad asuryàn // damedame samidhaü yakùy agne prati te jihvà ghçtam uccaraõyat // samudre te hçdayam apsv antaþ saü tvà vi÷antv oùadhãr utàpaþ / yaj¤asya te yaj¤apate såktoktau namovàke vidhema // svàhàvabhçtha nicuïkuõa nicerur asi nicuïkuõo gçhaü gçho 'va no devair devakçtam eno yakùy ava martyair martyakçtaü cikitvàn uror à no deva riùas pàhy apsu dhautasya te deva soma nçbhiþ ùñutasya yas te gosanir bhakùo yo a÷vasanis tasya tà upahåtà upahåtasya bhakùayàmi vicçtto varuõasya pà÷aþ pratyasto varuõasya pà÷o namo varuõasya pà÷àyonnetar vasãyo nà unnayàbhi // udut te madhumattamà giraþ stomàsa ãrate / satràjito dhanasà akùitotayo vàjayanto rathà iva // kaõvà iva bhçgavaþ såryà iva vi÷vam id dhitam àna÷uþ / udeta prajàm uta varco dadhànà yuùmàn ràya uta yaj¤à asa÷cata // gàyatraü chando anu saürabhadhvam athà syàta surabhayo gçheùu / edho 'sy edhiùãmahi samid asi samedhiùãmahi // apo adyànvacàriùaü rasena samasçkùmahi / payasvàn agnà àgamaü taü mà saüsçja varcasà //MS_1,3.39// @<[Page I,47]>@ mamàgne varco vihaveùv astu vayaü tvendhànàs tanvaü puùema / mahyaü namantàü pradi÷a÷ catasras tvayàdhyakùeõa pçtanà jayema // agne vratapate vratam àlapsye tat te prabråmas tan no gopàya ta¤ ÷akeyam // agniü hotàram upa taü huve devàn yaj¤iyàn iha yànyajàmahai / vyantu devà haviùo me asyà devà yantu sumanasyamànàþ // yunajmi tvà brahmaõà daivyena havyàyàsmai voóhave jàtavedaþ / indhànàs tvà suprajasaþ suvãrà jyog jãvema balihçto vayaü te // asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // àm à÷iùo dohakàmà indravanto havàmahe / dhukùãmahi prajàm iùam // sà me satyà÷ãr devàn gamyàjj uùñàj juùñatarà paõyàt paõyatarà // @<[Page I,48]>@ areóatà manasà devàn gacha yaj¤o devàn gachatu yaj¤o devàn gamyàt // vi te mu¤càmi ra÷anàü vi ra÷mãn vi yoktràõi paricartanàni / dhattàd asmabhyaü draviõeha bhadraü pra mà bråtàd bhàgadàü devatàsu // iùño yaj¤o bhçgubhir draviõodà yatibhir à÷ãrdà vasubhiþ / aïgiraso me asya yaj¤asya pràtaranuvàkair ahauùuþ // tasya mà yaj¤asyeùñasya vãtasya draviõehàgamyàd vasur yaj¤o vasumàn yaj¤as tasya mà yaj¤asya vasor vasumato vasv ihàgachatv ado màgachatv ado màgamyàt //MS_1,4.1// saü yaj¤apatir à÷iùà sad asi san me bhåyàþ pårõam asi pårõaü me bhåyàþ sarvam asi sarvaü me bhåyà akùitam asy akùitaü me bhåyàþ pràcyà di÷à devà çtvijo màrjayantàü dakùiõayà di÷à màsàþ pitaro màrjayantàü pratãcyà di÷à gçhàþ pa÷avo màrjayantàm udãcyà di÷àpà oùadhayo vanaspatayo màrjayantàm årdhvayà di÷à yaj¤aþ saüvatsaro màrjayatàü viùõuþ pçthivyàü vyakraüsta gàyatreõa chandasà nirbhaktaþ sa yaü dviùmo viùõur antarikùe vyakraüsta traiùñubhena chandasà nirbhaktaþ sa yaü dviùmo viùõur divi vyakraüsta jàgatena chandasà nirbhaktaþ sa yaü dviùmo 'ganma svaþ saü jyotiùàbhåmedam aham amuùya pràõaü niveùñayàmi tejo 'si sam ahaü prajayà saü mayà prajà sam ahaü pa÷ubhiþ saü mayà pa÷avo 'gne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsaü sugçhapatis tvaü mayà gçhapatinà bhåyà asthåri õau gàrhapatyaü dãdàya¤ ÷ataü himà dvàyå ràdhàüsi saüpr¤cànà asaüpç¤cànau tanvo 'sà anu mà tanv achinno divyas tantur mà mànuùa÷ chedi divyàd dhàmno mà chitsi mà mànuùàd jyotiùe tantave tvà //MS_1,4.2// ye devà yaj¤ahanaþ pçthivyàm adhy àsate / agnir nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùaþ pçthivyàm adhy àsate / agnir nas tebhyo rakùatu gachema sukçto vayam // yàs te ràtrayaþ savitar devayànãþ sahasrayaj¤am abhi saübabhåvuþ / gçhai÷ ca sarvaiþ prajayà nv agre svo ruhàõàs taratà rajàüsi // ye devà yaj¤ahano antarikùe adhy àsate / vàyur nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùo antarikùe adhy àsate / vàyur nas tebhyo rakùatu gachema sukçto vayam // àganma mitràvaruõà vareõa ràtrãõàü bhàgo yuvayor yo asti / nàkaü gçbhõànàþ sukçtasya loke tçtãye pçùñhe adhi rocane divaþ // ye devà yaj¤ahano divy adhy àsate såryo nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùo divy adhy àsate / såryo nas tebhyo rakùatu gachema sukçto vayam // yenendràya samabharan payàüsy uttamena haviùà jàtavedaþ / tenàgne tvam uta vardhayà màü sajàtànàü madhye ÷raiùñhyà à dhehi mà // vedo 'si vedo mà àbhara tçpto 'haü tçptas tvam // ghçtavantaü kulàyinaü ràyaspoùaü sahasriõam / vedo vàjaü dadàtu me // @<[Page I,51]>@ nir dviùantaü nir aràtiü daha rudràs tvàyachann àdityàs tvàstçõan // gomaü agne 'vimaü a÷vã yaj¤o nçvatsakhà sadam id apramçùyaþ / ióàvàn eùo asura prajàvàn dãrgho rayiþ pçthubudhnaþ sabhàvàn // saü patnã patyà sukçteùu gachatàü yaj¤asya yuktau dhuryà abhåtàm / àprãõànau vijahatà aràtiü divi jyotir uttamam àrabhethàü svàhà // \\ patni patny eùa te loko namas te astu mà mà hiüsãr yà sarasvatã ve÷ayamanã tasyai svàhà // yà sarasvatã ve÷abhagãnà tasyàs te bhaktivàno bhåyàsma // ayà÷ càgne 'sy anabhi÷asti÷ ca satyam it tvam ayà asi / ayàþ san manasà kçtto 'yàþ san havyam åhiùe 'yà no dhehi bheùajaü svàhà //MS_1,4.3// devàn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pitén janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu manuùyàn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatv apa oùadhãr vanaspatãn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pa¤cajanaü janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pa¤cànàü tvà vàtànàü dhartràya gçhõàmi pa¤cànàü tvà di÷àü dhartràya gçhõàmi pa¤cànàü tvà salilànàü dhartràya gçhõàmi pa¤cànàü tvà pçùñhànàü dhartràya gçhõàmi pa¤cànàü tvà pa¤cajanànàü dhartràya gçhõàmi caros tvà pa¤cabilasya dhartràya gçhõàmi // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // bhår asmàkaü havyaü devànàm à÷iùo yajamànasya devatàbhyas tvà devatàbhir gçhõàmi //MS_1,4.4// samçtayaj¤o và eùa yad dar÷apårõamàsau kasya vàha yakùyamàõasya devatà yaj¤am àgachanti kasya và na bahånàü samànam ahar yajamànànàü yaþ pårvedyur agniü gçhõàti sa ÷vo bhåte devatà abhiyajate mamàgne varco vihaveùv astv iti pårvam agniü gçhõàti devatà và etat pårvedyur agrahãt tàþ ÷vo bhåte 'bhiyajate barhiùà vai pårõamàse vratam upayanti vatsair amàvàsyàyàü purà vatsànàm apàkartor daüpatã a÷nãyàtàü hastà avanijya dakùiõato 'gnim upatiùñhetàgne vratapate vratam àlapsya ity agnir vai devànàü vratapatir bràhmaõo vratabhçd vratapataya eva procya vratam àlabhate 'gniü hotàram upa taü huva iti yena havir nirvapsyant syàt tad abhimç÷ed devatànàü và eùa graho devatà và etad agrahãd yunajmi tvà brahmaõà daivyeneti paridhiùu paridhãyamàõeùu vaded agner và eùa yogo 'gnim etad yunakti yunakto 'smai havyaü vahaty asmàsv indra indriyaü dadhàtv itãóàyàm upahåyamànàyàü vaded ióàyà và eùa dohà ióàü và etad duhe 'tho indriyaü và ióendriyam evàtman dhatta àm à÷iùo dohakàmà ity à÷iùo vai dohakàmà yajamànam abhisarpanti tà dakùiõato yajamànalokam upatiùñhate tà yathà dhenavo 'dugdhà apakràmanty evam asmàd à÷iùo 'dugdhà apakràmanti ya evaü na vedàtha ya evaü vedà÷iùa eva duhe sà me satyà÷ãr devàn gamyàd iti prastare prahriyamàõe vadet satyàü và etad à÷iùaü devàn gamayitvàtha varaü vçõãta etad dha sma và àhaupàvir jàna÷ruteyaþ sahasreõeùñvà kam u ùvid ato 'dhi varaü variùyàmaha iti sahasreõa yakùãyeti ha sma vàva tataþ puràha vi te mu¤càmi ra÷anàü vi ra÷mãn iti paridhiùu prahriyamàõeùu vaded devatà và etat svargaü lokaü gamayitvà pratiùñhàpya vyamaug iùño yaj¤o bhçgubhir iti yaj¤asya và eùa doho yaj¤am etad duha etad dha sma và àha kapivano bhauvàyanaþ kim u sa yaj¤ena yajeta yo gàm iva yaj¤aü na duhãta sudohataro hi gor iti //MS_1,4.5// saü yaj¤apatir à÷iùeti yajamàno yajamànabhàgaü prà÷nàti yajamàno vai yaj¤apatir yaj¤o yajamànabhàgo yad yajamàno yajamànabhàgaü prà÷nàti yaj¤apatà eva yaj¤aü pratiùñhàpayati yadi pravaset samiùñayajuùà saha juhuyàd agnà eva yaj¤aü pratiùñhàpayati yad dhavir nirvapsyann agnau niùñapaty agner eva yaj¤aü nirmimãte 'tha yad dhavir nirvapsyan yajamànàya pràha yaj¤apater evàdhi yaj¤aü nirmimãte 'gnir vai bhåyàüsaü pradahaty etaü vai lokaü yajamàno nv atimucyate yad età àpo 'tisçjyante 'chinnaü sràvàyitavyà adbhir và etad yajamàno 'gner àtmànam antardhatte dvayà vai devà yajamànasya gçham àgachanti somapà anye 'somapà anye hutàdo 'nye 'hutàdo 'nya ete vai devà ahutàdo yad bràhmaõà etaddevatya eùa yaþ purànãjàna ete và etasya prajàyàþ pa÷ånàm ã÷ate te 'syàprãtà iùam årjam àdàyàpakràmanti yad anvàhàryam anvàharati tàn eva tena prãõàti dakùiõataþsadbhyaþ parihartavà àha dakùiõàvataiva yaj¤ena yajata àhutibhir eva devàn hutàdaþ prãõàti te 'smai prãtà iùam årjaü niyachanti //MS_1,4.6// sad asi san me bhåyà ity à÷iùo và etàs tà evàvarunddhe pårõam asi pårõaü me bhåyà iti pårõo ha và amutràïgaiþ saübhavati sarvam asi sarvaü me bhåyà iti sarvo ha và amutràïgaiþ saübhavaty akùitam asy akùitaü me bhåyà ity akùito ha và amutràïgaiþ saübhavati pràcyà di÷à devà çtvijo màrjayantàm ity età vai yaj¤asya mçùñaya etàþ ÷àntayas tà baijavàpayo vidàm akraüs teùàü mçùño yaj¤aþ ÷ànto 'bhåd aghàtukaþ pa÷upatiþ pa÷åüs tad ya evaü veda mçùña evàsya yaj¤aþ ÷ànto bhavaty aghàtukaþ pa÷upatiþ pa÷ån viùõuþ pçthivyàü vyakraüsta gàyatreõa chandaseti viùõumukhà vai devà asuràn ebhyo lokebhyaþ praõudya svargaü lokam àyaüs tad viùõumukho và etad yajamàno bhràtçvyam ebhyo lokebhyaþ praõudya svargaü lokam ety aganma svar iti svargam eva lokam eti saü jyotiùàbhåmeti jyotir hi svargo loka idam aham amuùya pràõaü niveùñayàmãti pràõam evàsya niveùñayatãtthaü paryàvartata evaü hi yaj¤aþ paryàvartate 'tho amuùya và etad àdityasyàvçtam anu paryàvartate tejo 'sãty àha tejo hy agniþ sa vai hitvà prajàü ca pa÷åü÷ ca svar eti yad àha sam ahaü prajayà saü mayà prajà sam ahaü pa÷ubhiþ saü mayà pa÷ava iti prajàyàü caiva pa÷uùu ca pratitiùñhaty agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsaü sugçhapatis tvaü mayà gçhapatinà bhåyà ity agrahaõau saüjãryataþ sarvam àyur ito nàrtiü nãtaþ putrasya nàma gçhõàti prajàm evànu samatànãt sa vai mànuùam evàbhy upàvartate manuùyasya hi nàma gçhõàti yad àhàchinno divyas tantur mà mànuùa÷ chedãti divyaü caiva mànuùaü ca samatànãd divyàd dhàmno mà chitsi mà mànuùàd ity ubhà imaü lokaü jayataþ saha svarge loke bhavataþ //MS_1,4.7// \<'bhåd : FN from abhåd. Ed.: bhåd>\ iti ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ ca pçthivyàü tàüs tãrtvàntarikùam àruhad ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ càntarikùe tàüs tãrtvà divam agan ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ ca divi tàüs tãrtvà sajàtànàü madhye ÷raiùñhyà àdhàd enaü ÷iro và etad yaj¤asya yat puroóà÷aþ ke÷à vedo yad vedena puroóà÷aü saümàrùñi yaj¤asya sarvatvàyàtho medhyatvàya yaj¤o vai devebhyas tiro 'bhavat taü devà vedenàvindaüs tad vedasya vedatvaü yad vedena vedyàm àste yaj¤am evàsmai vindati patnyai vedaü prayachati duranuvedo và amutra yaj¤o yaj¤am evàsmai vindati triþ prayachati triùatyà hi devà upasthà àsyate pumàüsaü jànukà bhavati pa÷avo vai veda oùadhayo hy eùa eùa khalu vai pa÷ånàü loko yad antaràgnã sve và etal loke yajamàno bhràtçvyasya pa÷ån vçïkte 'rdhamàse'rdhamàse vai yaj¤o vichidyate saütatam àhavanãyàt stçõann eti yaj¤asya saütatyai taü saütatam uttare 'rdhamàse 'bhiyajate gomaü agne 'vimaü a÷vã yaj¤a iti gomantam evàvimantam a÷vinaü yaj¤am akar ióàvàn eùo asura prajàvàn dãrgho rayiþ pçthubudhnaþ sabhàvàn ity à÷iùam evà÷àste saü patnã patyà sukçteùu gachatàm ity eùa vai patnyà yaj¤asyànvàrambhaþ saha svarge loke bhavato yà và etasya patnã saitaü saüprati pa÷càd anvàste yat saüprati pa÷càd anvàsãta prajàm asyà nirdahed yad àha patni patny eùa te loka iti lokam evàsyà akar anirdàhuko 'syàþ prajàü bhavati yà sarasvatã ve÷ayamanãti ve÷ayamanaü ve÷àn evàsmai tena yachaty utàsyàjãvantaþ sajàtà upàsate vàcam in nv asya bràhmaõasya và ràjanyasya vopàsmaha iti màüsaü tu na paceyus tasminn agnau yat paceyuþ kravyàdaü kuryur na hi tasminn agnau màüsaü pacanti yasminn àhutãr juhvaty ayà÷ càgne 'sy anabhi÷asti÷ cety ayà vai nàmaiùàgneþ priyà tanår ayà maryàdhair yeõeti khalu và àhur yac caivàtra yaj¤e kriyate yac ca na yàü caivàtra yaj¤asya pràya÷cittiü vidma yàü ca na tasyaiùobhayasya pràya÷cittiþ //MS_1,4.8// \\ devàn janam agan yaj¤a iti skannam abhimantrayeta janaü và etad yaj¤asya gachati yat skandati jano hãyam asmad adhi yaj¤asya và etaj janaü gatasyà÷iùam avarunddhe pa¤cànàü tvà vàtànàü dhartràya gçhõàmãti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdhàyaü vàva yaþ pavata eùa yaj¤as tam evàgrahãt pa¤cànàü tvà di÷àü dhartràya gçhõàmãtãmà eva pa¤ca di÷o 'grahãt pa¤cànàü tvà salilànàü dhartràya gçhõàmãti pa÷avo vai salilaü pa÷ån evàgrahãt pa¤cànàü tvà pçùñhànàü dhartràya gçhõàmãti pçùñhàny evàgrahãt tenàsya pçùñhavantau dar÷apårõamàsau saütatà avichinnau bhavataþ pa¤cànàü tvà pa¤cajanànàü dhartràya gçhõàmãti chandàüsi vai pa¤ca pa¤cajanà÷ chandàüsy evàgrahãc caros tvà pa¤cabilasya dhartràya gçhõàmãtãme vai lokà÷ caruþ pa¤cabila imàn eva lokàn agrahãt // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // iti praj¤àta àjyagrahaþ pathàgàd bhår asmàkaü havyaü devànàm à÷iùo yajamànasyeti bhåtim evàtmana à÷àste havyaü devebhya à÷iùo yajamànàya devatàbhyas tvà devatàbhir gçhõàmãti devatàbhya evainaü devatàbhir agrahãt //MS_1,4.9// @<[Page I,58]>@ devatànàü và etad àyatanaü yad àhavanãyo yad antaràgnã tat pa÷ånàü manuùyàõàü gàrhapatyaþ pitãõàm odanapacanaþ sarvà ha và asya yakùyamàõasya devatà yaj¤am àgachanti ya evaü veda pårvaü càgnim aparaü ca paristarãtavà àha manuùyàõàü vai navàvasànaü priyaü navàvasànam evàkar medhyatvàyàgner jihvàsi vàco visarjanam iti puroóà÷yàn àvapati devatànàü và eùa graho devatà và etad agrahãd etad dha sma và àhàruõa aupave÷ir ahutàsu và aham àhutiùu devatà havyaü gamayàmi saüsthitena yaj¤ena saüsthàü gachànãti tad ya evaü vedàhutàsv evàsyàhutiùu devatà havyaü gachati saüsthitena yaj¤ena saüsthàü gachaty aulåkhalàbhyàü vai dçùadà haviùkçd ehi // iti devà yaj¤àd rakùàüsy apàghnata yad aulåkhalà udvàdayanti dçùadau samàghnanti // haviùkçd ehi // ity àha rakùasàm apahatyay apaþ praõãya vàcaü yachati manasà vai prajàpatir yaj¤am atanutaulåkhalayor udvaditor adhvaryu÷ ca yajamàna÷ ca vàcaü yachetàü prajàpatir eva bhåtvà manasà yaj¤aü tanvàte na sarvàõi saha yaj¤àyudhàni prahçtyàni mànuùaü tat kriyate naikamekaü pitçdevatyaü tad dvedve saha prahçtye yàjyànuvàkyayo råpam upavasaty ubhayàüs tena pa÷ån avarunddhe gràmyàüs càraõyàü÷ ca yad gràmyasya nà÷nàti tena gràmyàn avarunddhe 'tha yad àraõyasyà÷nàti tenàraõyàn atho indriyaü và àraõyam indriyam evàtman dhatte na màùàõàm a÷nãyàd ayaj¤iyà vai màùà na tasya sàyam a÷nãyàd yasya pràtar yakùyamàõaþ syàd apratijagdhena vai devà havyena vasãyobhåyam agachan pratijagdhenàsuràþ paràbhavaüs tad apratijagdhena và etad dhavyena yajamàno vasãyobhåyaü gachati paràsya bhràtçvyo bhavati yo vai ÷raddhàm anàlabhya yajate pàpãyàn bhavaty àpo vai ÷raddhà na vàcà gçhyante na yajuùàti và età vàcaü nedanty ati vartraü manas tu nàtinedanti yarhy apo gçhõãyàd imàü tarhi manasà dhyàyed iyaü và etàsàü pàtram anayaivainà agrahãc chraddhàm àlabhya yajate na pàpãyàn bhavati //MS_1,4.10// brahmavàdino vadanti predhmam ukùanti pra havir idhmaþ prathama àhutãnàü kasmàd anyeùàü haviùàü yàjyànuvàkyàþ santi kasmàd idhmasya neti // agnaye samidhyamànàyànubråhi // iti puronuvàkyà sàmidhenãr yàjyopavàko vaùañkàro yatra vai yaj¤asyàtiriktaü kriyate tad yajamànasyàtiriktam àtman jàyate yad anàptaü vi yaj¤a÷ chidyate kùodhuko yajamàno bhavati paridhànãyayà sàmidhenãnàm uttamam idhmasya samardhayaty akùodhuko yajamàno bhavati nàsyàtiriktam àtman jàyate yo vai prajàpatiü saptada÷aü yaj¤e 'nvàyattaü veda nàsya yaj¤o vyathate prajàpatau yaj¤ena pratitiùñhati // o ÷ràvaya // iti caturakùaram // astu ÷rauùañ // iti caturakùaram // ye yajàmahe // iti pa¤càkùaraü dvyakùaro vaùañkàra eùa vai prajàpatiþ saptada÷o yaj¤e 'nvàyatto yady anuvàkyàyà eti yadi yàjyàyà ata÷ ced eva naiti nàsya yaj¤o vyathate prajàpatau yaj¤ena pratitiùñhati na vai tad vidma yadi bràhmaõà và smo 'bràhmaõà và yadi tasya và çùeþ smo 'nyasya và yasya bråmahe yasya ha tv eva bruvàõo yajate taü tad iùñam àgachati netaram upanamati tat pravare pravaryamàõe bråyàt // devàþ pitaraþ pitaro devà yo 'smi sa san yaje yo 'smi sa san karomi ÷unaü ma iùñaü ÷unaü ÷àntaü ÷unaü kçtaü bhåyàt // iti tad ya eva ka÷ ca sa san yajate taü tad iùñam àgachati netaram upanamati // yaj¤asya tvà pramayàbhimayà parimayonmayà parigçhõàmi // iti gàyatrã vai yaj¤asya pramà triùñub abhimà jagatã parimànuùñub unmaitàni vai chandàüsi yaj¤aü vahanti tair evainaü parigçhõàti //MS_1,4.11// ke÷inaü vai dàrbhyaü gandharvàpsaraso 'pçchan kathà yajamàno yajamànena bhràtçvyeõa sadçïï asãty ahaü vedà ity abravãt te 'bruvann aïga no yaj¤aü vyàcakùvà iti tebhyo yaj¤aü vyàcaùña te 'bruvann utaitena yajamàno yajamànàd bhràtçvyàt pàpãyànt syàd iti te 'bruvaüs tathà vai te yaj¤aü vidhàsyàmo yathà yajamàno yajamànaü bhràtçvyam abhibhaviùyasãti tasmà àhutãr yaj¤aü vyadadhus tataþ ke÷ã ùaõóikam audbhàrim abhyabhavad abhi bhràtçvyaü yaj¤ena bhavati ya evaü veda pràõo và àghàraþ pårvàrdhe hotavyo mukhata evàsya pràõaü dadhàti pràõo và àghàro madhyato hotavyo madhyata evàsya pràõaü dadhàty àghàraü bhåyiùñham àhutãnàü juhuyàt pràõo và àghàraþ pràõam evàsya bhåyiùñhaü karoti saütatam àghàram àghàrayet pràõo và àghàraþ pràõasya saütatyay årdhvam àghàram àghàrayet svargakàmasya yajamàno và àghàro yajamànam eva svargaü lokaü gamayati yaü dviùyàt tasya nya¤cam àghàrayet pàpãyàn bhavaty abhikràmantã và ekàhutir apakràmanty ekà pratiùñhitaikà yàm abhikràmaü juhoti sàbhikràmantã yàm apakràmaü juhoti sàpakràmantã yàü samànatra tiùñhan juhoti sà pratiùñhità yaü kàmayetàbhitaraü vasãyठ÷reyànt syàd iti tasyàbhikràmaü juhuyàt tena so 'bhitaraü vasãyठ÷reyàn bhavaty atha yaü kàmayetàpataraü pàpãyànt syàd iti tasyàpakràmaü juhuyàt tena so 'pataraü pàpãyàn bhavaty atha yaü kàmayeta na vasãyànt syàn na pàpãyàn iti tasya samànatra tiùñhan juhuyàt tena sa na vasãyàn na pàpãyàn bhavaty çtavo vai prayàjàþ samànatra hotavyà çtånàü pratiùñhityai yàgner àjyabhàgasya sottaràrdhe hotavyà tato yottarà sà rakùodevatyà yà somasyàjyabhàgasya sà dakùiõàrdhe hotavyà tato yà dakùiõà sà pitçdevatyaitad và antaràhutãnàü lokaþ këptà asyàhutayo yathàpårvaü håyante ya evaü veda dhåme juhoti tàü tamasi juhoti tato yajamàno 'rocuko bhavati yàm aïgàreùu juhoti sàndhàhutis tato yajamànasya cakùuþ pramàyukaü bhavaty ubhe jyotiùmati hotavye rocuko yajamàno bhavati nàsya cakùuþ pramãyate yàm abràhmaõaþ prà÷nàti sà skannàhutis tasyà vasiùñha eva pràya÷cittiü vidàücakàra // bradhna pàhi // iti puroóà÷am abhimç÷ed bhajatàü bhàgã màbhàgo bhakta bràhmaõànàm idaü haviþ somyànàü somapànàü nehàbràhmaõasyàpy asti kurvato me mà kùeùña dadato me mopadasat // iti dakùiõãyeùv eva yaj¤aü pratiùñhàpayaty askannam avikùubdham uta yàm abràhmaõaþ prà÷nàti sàsya hutaiva bhavati //MS_1,4.12// yasyàjyam anutpåtaü skandati sà vai citrà nàmàhutis tato yajamànasya citraü pramàyukaü bhavati citraü deyaü saiva tasya pràya÷cittir atha yasyotpåtaü skandati sà vai skannà nàmàhutis tato yajamànaþ pramàyuko bhavati varo deyaþ saiva tasya pràya÷cittir atha yasya puroóà÷au duþ÷çtau bhavatas tad dhavir yamadevatyaü yadà tad dhaviþ saütiùñhetàtha catuþ÷aràvam odanaü paktvà bràhamaõebhyo jãvataõóulam ivopaharet saiva tasya pràya÷cittir atha yasya puroóà÷au kùàyatas taü yaj¤aü varuõo gçhõàti yadà tad dhaviþ saütiùñhetàtha tad eva havir nirvaped yaj¤o hi yaj¤asya pràya÷cittir atha yo 'dakùiõena yaj¤ena yajate taü yajamànaü vidyàd adakùiõena hi và ayaü yaj¤ena yajate 'tha na vasãyàn bhavatãty urvarà samçddhà deyà saiva tasya pràya÷cittir atha yasya kapàlaü bhidyeta tat saüdadhyàd gàyatryà tvà ÷atàkùarayà saüdadhàmi // iti vàg vai gàyatrã ÷atàkùarà vàcaivainat saüdadhàty atha yasya kapàlaü na÷yati taü và iyaü svargàl lokàd antardadhàti yadà tad dhaviþ saütiùñhetàthàgnaye vai÷vànaràya dvàda÷akapàlaü nirvaped ayaü và agnir vai÷vànara imàm eva bhàgadheyenopàsarat svargasya lokasyànantarhityay atha yasyàhutir bahiùparidhi skandati sà vai jãvanaó àhutir agnãdhaü bråyàt // \\ etàü saükaùya juhudhi // ity agnir vai sarvà devatàþ sarvàbhir evàsya devatàbhir hutaü bhavati pårõapàtram agnãdhe deyaü saiva tasya pràya÷cittir yajamàno vai juhår bhràtçvya upabhçn na prakùiõateva hotavyaü yat prakùiõãyàd yajamànaü prakùiõãyàd vyçùateva hotavyaü deveùavo và età yad àhutayo yaü dviùyàt taü tarhi manasà dhyàyed deveùubhir evainaü vyçùati stçõuta eva pa÷avo và àhutayo rudro 'gniþ sviùñakçn na saha hotavyaü yat saha juhuyàd rudràyàsya pa÷ån apidadhyàd uttaràrdhapårvàrdhe hotavyam àhutãnàm asaüsçùñyay atho evam asya rudraþ pa÷ån anabhimànuko bhavati //MS_1,4.13// àgnàvaiùõavam ekàda÷akapàlaü nirvaped dar÷apårõamàsà àlapsyamàno 'gnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabhya dar÷apårõamàsà àlabhate jayàn u tvo juhvati devà÷ ca và asurà÷ càspardhanta sa prajàpatir etàn jayàn apa÷yat tàn indràya pràyachat taiþ saüstambhaüsaüstambham asuràn ajayat saüstambhaüsaüstambhaü bhràtçvyaü jayati yasyaite håyante // àkåtaü càkåti÷ ca // iti yaj¤o và àkåtaü dakùiõàkåtiþ // cittaü ca citti÷ ca // iti mano vai cittaü vàk cittiþ // àdhãtaü càdhãti÷ ca // iti prajà và àdhãtaü pa÷avà àdhãtiþ // vij¤àtaü ca vij¤àti÷ ca // ity çg vai vij¤àtaü sàma vij¤àtiþ // bhaga÷ ca kratu÷ ca // iti prajàpatir vai bhago yaj¤aþ kratuþ // dar÷a÷ ca pårõamàsa÷ ca // iti dar÷apårõamàsà eva tad dvàda÷a dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe prajàpatiþ pràyacchaj jayàn indràya vçùõa ugraþ pçtanàsu jiùõuþ // \\ tebhir vàjaü vàjayanto jayema tebhir vi÷vàþ pçtanà abhiùyàma // iti trayoda÷ãm àhutiü juhuyàd asti màsas trayoda÷as tam evaitayàptvàvarunddhe // agne balada sahà ojaþ kramamàõàya me dà abhi÷astikçte 'nabhi÷astenyàya // asyà janatàyàþ ÷raiùñhyàya svàhà // iti juhuyàd yatra kàmayeta citram asyàü janatàyàü syàm iti citram aha tasyàü janatàyàü bhavati ÷abalaü tv asyàtman jàyate //MS_1,4.14// agnaye bhagine 'ùñàkapàlaü nirvaped yaþ kàmayeta bhagy annàdaþ syàm iti prajàpatir vai bhago yaj¤aþ kratuþ tasmàt sarvo manyate màü bhago 'riùyati màü bhago 'riùyatãti yad agnaye bhagine bhagam eva sàkùàd àptvàvarunddhe bhagy annàdo bhavaty ubhau saha dar÷apårõamàsà àlabhyaåd và anya÷çïge sito mucyate dar÷o và etayoþ pårvaþ pårõamàsà uttaro 'tha pårõamàsaü pårvam àlabhante tad ayathàpårvaü kriyate tat pårõamàsam àlabhamànaþ sarasvatyai caruü nirvapet sarasvate dvàda÷akapàlam amàvàsyà vai sarasvatã pårõamàsaþ sarasvàn ubhà evainau yathàpårvaü kalpayitvàlabhata çddhyay çdhnoty evàtho mithunatvàya //MS_1,4.15// upaprayanto adhvaraü mantraü vocemàgnaye / àre asme ca ÷çõvate // agnir mårdhà divaþ kakut patiþ pçthivyà ayam // apàü retàüsi jinvati // ubhà vàm indràgnã àhuvadhyà ubhà ràdhasaþ saha màdayadhyai // ubhà dàtàrà iùàü rayãõàm ubhà vàjasya sàtaye huve vàm // ayam iha prathamo dhàyi dhàtçbhir hotà yajiùñho adhvareùv ãóyaþ / yam apnavàno bhçgavo virurucur vaneùu citraü vibhvaü vi÷evi÷e // asya pratnàm anu dyutaü ÷ukraü duduhre ahrayaþ / payaþ sahasrasàm çùim // ayaü te yonir çtviyo yato jàto arocathàþ / taü jànann agnà àroha tato no vardhayà rayim // dadhikràvõo akàriùaü jiùõor a÷vasya vàjinaþ / surabhi no mukhà karat pra nà àyåüùi tàriùat // agnà àyåüùi pavasà àsuvorjam iùaü ca naþ / àre bàdhasva duchunàm // agnir çùiþ pavamànaþ pà¤cajanyaþ purohitaþ / tam ãmahe mahàgayam // agne pavasva svapà asme varcaþ suvãryam / dadhat poùaü rayiü mayi // agne pàvaka rociùà mandrayà deva jihvayà / à devàn vakùi yakùi ca // sa naþ pàvaka dãdivo 'gne devaü ihàvaha / upa yaj¤aü havi÷ ca naþ // agniþ ÷ucivratatamaþ ÷ucir vipraþ ÷uciþ kaviþ / ÷ucã rocatà àhutaþ // @<[Page I,67]>@ ud agne ÷ucayas tava ÷ukrà bhràjanta ãrate / tava jyotãüùy arcayaþ // agnãùomà imaü su me ÷çõutaü vçùaõà havam / prati såktàni haryataü bhavataü dà÷uùe mayaþ // agnis tigmas tigmatejàþ prati rakùo dahatu sahatàm aràtim / apàgha÷aüsaü nudatàm // agne sapatnasàha sapatnàn me sahasva / mà mà titãrùan tàrãt //MS_1,5.1// tvam agne såryavarcà asi saü màm àyuùà varcasà sçja saü tvam agne såryasya jyotiùàgathàþ // sam çùãõàü stutena saü priyeõa dhàmnà sam aham àyuùà saü varcasà saü prajayà saü ràyaspoùeõa gmãya // indhànàs tvà ÷ataü himà dyumantaþ samidhãmahi / vayasvanto vayaskçtaü sahasvantaþ sahaskçtam / agne sapatnadambhanaü suvãràso adàbhyam // agneþ samid asy abhi÷astyà mà pàhi somasya samid asi paraspà ma edhi yamasya samid asi mçtyor mà pàhy àyurdhà agne 'sy àyur me dhehi varcodhà agne 'si varco me dhehi cakùuùpà agne 'si cakùur me pàhi ÷rotrapà agne 'si ÷rotraü me pàhi tanåpà agne 'si tanvaü me pàhi yan me agna ånaü tanvas tan mà àpçõàgne yat te tapas tena taü pratitapa yo asmàn dveùñi yaü ca vayaü dviùmo 'gne yat te ÷ocis tena taü prati÷oca yo asmàn dveùñi yaü ca vayaü dviùmo 'gne yat te arcis tena taü pratyarca yo asmàn dveùñi yaü ca vayaü dviùmo 'gne yat te haras tena taü pratihara yo asmàn dveùñi yaü ca vayaü dviùmo 'gne yat te tejas tena taü pratititigdhi yo asmàn dveùñi yaü ca vayaü dviùmo 'gne rucàü pate namas te ruce mayi rucaü dhà÷ citràvaso svasti te pàram a÷ãyàrvàgvaso svasti te pàram a÷ãyàmbhaþ sthàmbho vo bhakùãya mahaþ stha maho vo bhakùãyorjaþ sthorjaü vo bhakùãya ràyaspoùaþ stha ràyaspoùaü vo bhakùãya // revatã ramadhvam asmin yonà asmin goùñhe 'yaü vo bandhur ito màpagàta bahvãr bhavata mà mà hàsiùña // saühitàsi vi÷varåpà morjà vi÷à gaupatyenà prajayà ràyaspoùeõa // @<[Page I,69]>@ mayi vo ràyaþ ÷rayantàü sahasrapoùaü vo '÷ãya //MS_1,5.2// upa tvàgne divedive doùàvastar dhiyà vayam / namo bharanta emasi // ràjantam adhvaràõàü gopàm çtasya dãdivim / vardhamànaü sve dame // sa naþ piteva sånave 'gne såpàyano bhava / sacasvà naþ svataye // agne tvaü no antama uta tràtà ÷ivo bhavà varåthyaþ / taü tvà ÷ociùñha dãdivaþ sumnàya nånam ãmahe sakhibhyaþ // vasur agnir vasu÷ravà achà nakùi dyutattamaü rayiü dàþ / sa no bodhi ÷rudhã havam uruùyà no aghàyataþ samasmàt // abhyasthàü vi÷vàþ pçtanà aràtãs tad agnir àha tad u soma àha / bçhaspatiþ savitendras tad àha påùà nà àdhàt sukçtasya loke // årjà vaþ pa÷yàmy årjà mà pa÷yata / rayyà vaþ pa÷yàmi rayyà mà pa÷yata // @<[Page I,70]>@ saüpa÷yàmi prajà aham ióaprajaso mànavãþ / sarvà bhavantu no gçhe // ióàþ stha madhukçtaþ syonà màvi÷ateraümadaþ / sahasrapoùaü vo '÷ãya // bhuvanam asi sahasrapoùapuùi tasya no ràsva tasya te bhaktivàno bhåyàsmeóàsi vratabhçt tvayi vrataü vratabhçd asi //MS_1,5.3// mahi trãõàm avo 'stu dyukùaü mitrasyàryamõaþ / duràdharùaü varuõasya // nahi teùàm amà satàü nàdhvasu vàraõeùu ca / ã÷e ripur agha÷aüsaþ // te hi putràso adite÷ chardir yachanty ajasram / pra dà÷uùe vàryàõi // somànaü svaraõaü kçõuhi brahmaõaspate / kakùãvantaü ya au÷ijaþ // yo revàn yo amãvahà vasuvit puùñivardhanaþ / sa naþ siùaktu yaþ ÷ivaþ // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // kadà cana starãr asi kadà cana prayuchasi // pari te dåóabho ratho 'smaü a÷notu vi÷vataþ / yena rakùasi dà÷uùaþ // nimrado 'si ny ahaü taü mçdyàsaü yo asmàn dveùñi yaü ca vayaü dviùmo 'bhibhår asy abhy ahaü taü bhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùmaþ prabhår asi pràhaü tam atibhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùmaþ // påùà mà pathipàþ pàtu påùà mà pa÷upàþ pàtu påùà màdhipàþ pàtu pràcã dig agnir devatà yo maitasyà di÷o abhidàsàd agniü sà çchatu daksiõà dig indro devatà yo maitasyà di÷o abhidàsàd indraü sà çchatu pratãcã diï maruto devatà yo maitasyà di÷o abhidàsàn marutaþ sà çchatådãcã diï mitràvaruõau devatà yo maitasyà di÷o abhidàsàn mitràvaruõau sà çchatårdhvà dik somo devatà yo maitasyà di÷o abhidàsàt somaü sà çchatu dharmo mà dharmaõaþ pàtu vidharmo mà vidharmaõaþ pàtv àyu÷ ca pràyu÷ ca cakùa÷ ca vicakùa÷ ca pràï càpàï coruka urukasya te vàcà vayaü saü bhaktena gamemahy agne gçhapate //MS_1,5.4// yasya và agnihotre stomo yujyate svargam asmai bhavati ayaj¤o và eùa yatra stomo na yujyata upaprayanto adhvaram itãyaü và upotir ita eva somaü yunakty atho imàm eva stomam upayunakty atho yà eva prajà bhåtà nàmanvatãs tà eva stomam upayunakty asya pratnàm anu dyutam ity asau vai lokaþ pratnam amuta eva stomaü yunakty atho devà vai pratnaü tàn eva stomam upayunakty ubhayata eva stomaü yunaktãtas càmuta÷ ca devàn và eùa prayujya svargaü lokam eti yad àhopopen nu maghavan bhåyà in nu tà itãyaü và upotir asyàm eva pratitiùñhaty atha yad upavat padam àha yà eva prajà àbhaviùyantãs tà eva stomam upayunakti pari te dåóabho rathà ity ubhayata evaitayà stomaü yuktaü parigçhõàtãtas càmuta÷ càgnir mårdheti svargà tena divaþ kakud iti svargà tena patiþ pçthivyà ayam iti mithunà tenàpàü retàüsi jinvatãti retasvatã pa÷avyà sarvasamçddhà gàyatryopàsthita gàyatro hy agnir gàyatrachandàþ svenaivainaü chandasopàsthitobhà vàm indràgnã àhuvadhyà ity ubhau hy etau sahàmuü và ayaü divà bhåte pravi÷ati tasmàd asau divà rocata imàm asau naktaü tasmàd ayaü naktaü yad ubhà vàm ity àhobhà evainà achambañkàram upatiùñhata ubhayor lokayo rocate 'smiü÷ càmuùmiü÷ ca triùñubhopàsthitàyam iha prathamo dhàyi dhàtçbhir ity agnir hy asyàü prathamo 'dhãyata hotà yajiùñho adhvareùv ãóyà ity eùa hi hotà yajiùñho adhvareùv ãóyo yam apnavàno bhçgavo virurucur ity apnavàno hy etaü bhçgavo vyarocayan vaneùu citraü vibhvaü vi÷evi÷à ity eùa hãdaü sarvaü vibhår jagatyopàsthitàsya pratnàm anu dyutam iti svargo vai lokaþ pratnaü svarga eva loke pratitiùñhaty ayaü te yonir çtviyà ity eùa hy etasya yonir çtviyo 'gniþ såryasyànuùñubhopàsthita //MS_1,5.5// upaprayanto adhvaram iti pravàpayaty evaitayàngir mårdheti pravàpita evaitayà reto dadhàty ubhà vàm indràgnã àhuvadhyà iti pràõàpànau và indràgnã pràõàpànau và etan mukhato yaj¤asya dhãyete // ayam iha prathamo dhàyi dhàtçbhir iti garbham evàdhàd asya pratnàm anu dyutam ity udhar evàkar ayaü te yonir çtviyà ity ajãjanac caivàvãvçdhac ca ùaóbhir upatiùñhate ùaó vai pçùñhàni pçùñhàny evàcãkëpad dadhikràvõo akàriùam iti dadhikràvatyopatiùñhata eùà và agner dadhikràvatã priyà tanåþ pa÷avyà sarvasamçddhàgner evaitayà priyaü dhàmopaity atho pa÷umàn bhavaty atho àtmànam evaitayà yajamànaþ punãte saptabhir upatiùñhate saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe jãryati và eùa àhitaþ pa÷ur hy agnis tad etàny evàgnyàdheyasya havãüùi saüvatsaresaüvatsare nirvapet tena và eùa na jãryati tenainaü punarõavaü karoti tan na sårkùyam etàbhir evàgneyapàvamànãbhir agnyàdheyasya yàjyànuvàkyàbhir upastheyas tena và eùa na jãryati tenainaü punarõavaü karoti dvàda÷abhir upatiùñhate dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe 'gnãùomãyayà trayoda÷yopastheyo 'sti màsas trayoda÷as tam evaitayàptvàvarunddhe //MS_1,5.6// @<[Page I,75]>@ brahmavàdino vadanti kasmàt sàyam agnim upatiùñhante kasmàt pràtar nety asau và àdityaþ sàyam àsuvati tasmàt sàyam upatiùñhanta eùa pràtaþ prasuvati tasmàt pràtar nopatiùñhante tasmàt sàyam ahute 'gnihotre 'gnihotriõà nà÷itavyaü tasmàd u pràtar ahute nà÷itavyaü tasmàt sàyam atithaye pratyenasaþ puõyatvàt tu pràtar dadati pràtaravanegena pràtar upastheyo 'dhi÷rita unnãyamàne và hastà avanenijãta tatra vihavyasya catasrà çco vadet pràtaravanege catasraþ pràtaravanegena và anàptam àpnoty anavaruddham avarunddhe tad anàptam evaitenàpnoty anavaruddham avarunddhe 'bibhed và eùa uddhçtas taü devà÷ chandobhiþ paryastçõan yad upatiùñhate chandobhir evainaü paristçõàty ubhayam asmà akar agnãùomãyayà pårvapakùa upastheyo 'gnãùomãyo vai pårvapakùo 'parapakùàyaivainaü paridadàty aindràgnyàparapakùa upastheya aindràgno và aparapakùaþ pårvapakùàyaivainaü paridadàti sarvà ha và enaü devatàþ saüpradàyam anapekùaü gopàyanti ya evaü vidvàn agnim upatiùñhate //MS_1,5.7// tvam agne såryavarcà asãti vasãyase ÷reyasa à÷iùam à÷àste saü màm àyuùà varcasà sçjety àtmanà à÷àste saü tvam agne såryasya jyotiùàgathà iti saha hy ete tarhi jyotiùã bhavataþ sam çùãõàü stuteneti chandàüsi và çùãõàü stutaü chandobhir evainaü samardhayati saü priyeõa dhàmnety àhutayo và agneþ priyaü dhàmàhutibhir evainaü samardhayati // sam aham àyuùà saü varcasà saü prajayà saü ràyaspoùeõa gmãyety à÷iùam evà÷àsta indhànàs tvà ÷ataü himà iti pçtanàjid dhy àhåtis tayà ràjanyà upatiùñheta yadà hi ràjanyaþ pçtanà jayaty atho bhavaty utàràjanyà upatiùñheta sarvo hi pçtanà jigãùati sarvo bubhåùati manor vai da÷a jàyà àsan da÷aputrà navaputràùñaputrà saptaputrà ùañputrà pa¤caputrà catuùputrà triputrà dviputraikaputrà ye navàsaüs tàn eka upasamakràmad ye 'ùñau tàn dvau ye sapta tàüs trayo ye ùañ tàü÷ catvàro 'tha vai pa¤caiva pa¤càsaüs tà imàþ pa¤ca da÷ata imàn pa¤ca nirabhajan yad eva kiüca manoþ svam àsãt tasmàt te vai manum evopàdhàvan manà anàthanta tebhya etàþ samidhaþ pràyachat tàbhir vai te tàn niradahaüs tàbhir enàn paràbhàvayan parà pàpmànaü bhràtçvyaü bhàvayati ya evaü vidvàn etàþ samidha àdadhàty agneþ samid asy abhi÷astyà mà pàhãty abhi÷astyà enaü pàti somasya samid asi paraspà ma edhãti paraspà asya bhavati yamasya samid asi mçtyor mà pàhãti mçtyor enaü pàty etad dha sma và àha nàrada idaü vàvàgnyupasthànam àsety abhi÷astyà enaü pàti paraspà asya bhavati mçtyor enaü pàti //MS_1,5.8// @<[Page I,77]>@ àyurdhà agne 'sy àyur me dhehãty àyur evàsmin dadhàti varcodhà agne 'si varco me dhehãti varca evàsmin dadhàti cakùuùpà agne 'si cakùur me pàhãti cakùur evàsya pàti ÷rotrapà agne 'si ÷rotraü me pàhãti ÷rotram evàsya pàti tanåpà agne 'si tanvaü me pàhãti tanvam evàsya pàti yan me agna ånaü tanvas tan mà àpçõeti yad evàsyàtmana ånaü yat prajàyà yat pa÷ånàü tad evaitenàpårayati tad àpyàyayaty agne yat te tapà ity età và agnes tanvo jyotiùmatãr etad dha sma và àhàruõa aupave÷ir yàn vasãyasaþ ÷reyasa àtmano bhràtçvyàn abhipràjànãm àbhiù ñàn agnes tanåbhir jyotiùmatãbhiþ paràbhàvayàmeti parà pàpmànaü bhràtçvyaü bhàvayati ya evaü vidvàn agnim upatiùñhate 'gne rucàü pate namas te ruce mayi rucaü dhà iti ÷àntam eva rucam àtman dhatte tejasvã brahmavarcasã bhavati citràvaso svasti te pàram a÷ãyeti ràtrir vai citràvasur ahar arvàgvasur agnir vai ràtrir asà àdityo 'har ete vai bhaïge te ãññe trir àha triùatyà hi devà rocate ha và asya yaj¤o và brahma và ya evaü vedàmbhaþ sthàbho vo bhakùãyety ambho hy età mahaþ stha maho vo bhakùãyeti maho hy età årjaþ sthorjaü vo bhakùãyety årjo hy età ràyaspoùaþ stha ràyaspoùaü vo bhakùãyeti ràyaspoùo hy età revatã ramadhvam asmin yonà asmin goùñha iti sva evainà yonau sve goùñhe saüve÷ayaty ayaü vo bandhur ito màpagàta bahvãr bhavata mà mà hàsiùñety à÷iùam à÷àste vatsam àlabhate vatsanikàntà hi pa÷ava eùa vai sahasrapoùasye÷e puùyati sahasraü na sahasràd avapadyate ya evaü veda saühitàsi vi÷varåpeti råpeõaråpeõa hy eùà saühità råpair evainàü samardhayati nàmàsàm agrahãn mitram àbhir akçtota hi yadà mitrasya nàma gçhõàti mitram evainena kurute //MS_1,5.9// sapta vai bandhumatãr iùñakà agnau cityà upadhãyante tà vai tà amuùmà eva lokàya sapta gràmyà iùñakàs tà atropadheyà gau÷ cà÷va÷ cà÷vatara÷ ca gardabho 'jà càvi÷ ca puruùo yad gàm àlabhate gavaiva cità bhavanty atho àlabdha evopadhãyante paràï và eùa chandobhiþ svargaü lokam ety anyadanyac chandaþ samàroham upa tvàgne divedivà iti yad etena gàyatreõa tçcenopatiùñhata iyaü vai gàyatry asyàm eva pratitiùñhaty agne tvaü no antamà ity eùà và agner astaryà priyà tanår varåthyà tàm eva praiti nainam abhidàsant stçõute catasçbhir dvipadàbhir upatiùñhate catuùpàdo vai pa÷avo dvipàd yajamàno gçhà gàrhapatyo gçheùu caiva pa÷uùu ca pratitiùñhaty årjà vaþ pa÷yàmy årjà mà pa÷yatety årjainàþ pa÷yaty årjainaü pa÷yanti rayyà vaþ pa÷yàmi rayyà mà pa÷yateti rayyainàþ pa÷yati rayyainaü pa÷yanti // @<[Page I,79]>@ saüpa÷yàmi prajà aham ióaprajaso mànavãþ / sarvà bhavantu no gçhe // ity aióã÷ ca và imàþ prajà mànavã÷ ca tà evàvàruddha tà àdyà akçteóàþ stha madhukçtà itãóà hy età madhukçtaþ syonà màvi÷ateraümadà itãraümado hy età bhuvanam asi sahasrapoùapuùãti bhuvanaü hy etat sahasrapoùapuùi tasya no ràsva tasya te bhaktivàno bhåyàsmety à÷iùam evà÷àsta ióàsi vratabhçd itãóà hy eùà vratabhçt tvayi vrataü vratabhçd asãti vratabhçd dhy eùà //MS_1,5.10// \\ mahi trãõàm avo 'stv iti pràjàpatyena tçcenopatiùñhate pràjàpatyà và imàþ prajàs tà evàvàruddha tà àdyà akçtàtho prajàpatim evopaiti prajàpatà eva devatàsu pratitiùñhati somànaü svaraõam iti bràhmaõaspatyayopatiùñhate brahmaõi pratitiùñhaty atho brahmavarcasam evàvarunddhe yo vai brahmaõi pratiùñhitena spardhate pårvo 'smàt padyata ubhayãr và agnihotriõi devatà à÷aüsante yàbhya÷ ca juhoti yàbhya÷ ca na mitrasya carùaõãdhçtà iti maitryopatiùñhata ubhayata evaitayà mitram akçteta÷ càmuta÷ ca kadà cana starãr asãty aindrãbhyàü bçhatãbhyàm upatiùñhata aindrà vai pa÷avas tàn evàvàruddha tàn àdyàn akçta pari te dåóabho rathà ity asau và àdityo dåóabho ratha eùa và imà ubhau lokau samãyate sarvam evaitayà parigçhõàti nimrado 'si ny ahaü taü mçdyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti pàrùõyàvagçhõãyàd yadi pàpãyasà spardhetàbhibhår asy abhy ahaü taü bhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti dakùiõataþ pado 'vagçhõãyàd yadi sadç÷ena spardheta prabhår asi pràhaü tam atibhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti prapadenàvagçhõãyàd yadi ÷reyasà spardheta sarvàn evainàn abhibhavati sarvàn atibhavati sarvàn atikràmati påùà mà pathipàþ pàtv itãyam eva påùà mà pa÷upàþ pàtv ity antarikùam eva påùà màdhipàþ pàtv ity asà evemàn eva lokàn upàsarad ebhyo lokebhya àtmànaü paridhatte 'hiüsàyai pràcã dig agnir devateti tanåpànàm eva dikùu nidhatte 'tha yena spardhate yena và vyabhicarate sa età eva devatà çtvà pårvaþ paràbhavati sapta vai puruùe mahimànas te và eneneóyàs te vai te saptaçùaya eva pràõà vai saptaçùayaþ pràõàn và etad ãñña ãññe ha vai svàn pràõàn vçïkte bhràtçvyasya pràõàn nainam abhidàsant stçõute ya evaü veda dharmo mà dharmaõaþ pàtu vidharmo mà vidharmaõaþ pàtv àyu÷ ca pràyu÷ ca cakùa÷ ca vicakùa÷ ca pràï càpàï coruka ity ayaü và uruka eùa vibhajati tad yad eùa bhajati tad etasminn eva punar àbhajaty agne gçhapate 'gniü samindhe yajamàna etad vai yajamànasya svaü yad agnir etad agner yad yajamàna àyatanam iva và etat kriyate jyotiùe tantave tvety antaràgnã upavi÷ya vaded yàm eva pura à÷iùam à÷àste yàü pa÷càt tàm àtman dhatte //MS_1,5.11// \\ \\ \\ dadan mà iti vai dãyate sadadi và eùa dadàti yo 'gnihotraü juhoti yadyat kàmayeta tattad aghihotry agniü yàced upa hainaü tan namati tad àhur çchati và eùa devàn ya enànt sadadi yàcatãti tasmàt tarhi nopastheyo yamo và amriyata te devà yamyà yamam apàbruvaüs tàü yad apçchant sàbravãd adyàmçteti te 'bruvan na và iyam imam itthaü mçùyate ràtrãü sçjàmahà ity ahar vàva tarhy àsãn na ràtris te devà ràtrim asçjanta tataþ ÷vastanam abhavat tataþ sà tam amçùyata tasmàd àhur ahoràtràõi vàvàghaü marùayantãti sà vai ràtriþ sçùñà pa÷ån abhisamamãlat te devà÷ chandobhir eva pa÷ån anvapa÷yaü÷ chandobhir enàn punar upàhvayanta yad upatiùñhate chandobhir và etat pa÷ån anupa÷yati chandobhir enàn punar upahvayate 'tho àhur varuõo vai sa tad ràtrir bhåtvà pa÷ån agrasateti te devà÷ chandobhir eva varuõàt pràmu¤caü÷ chandobhir enàn punar upàhvayanta yad upatiùñhate chandobhir và etad varuõàt pa÷ån pramu¤cati chandobhir enàn punar upahvayate yaj¤oyaj¤o vai samçchate 'thàkasyavido manyante soma eva samçchatà ity agnãùomãyàyàþ purastàd vihavyasya catasrà çco vaded àgneyasya puroóà÷asya dve yàjyànuvàkye kuryàd etenaiva havãüùy àsannàny abhimç÷ed vçïkte 'nyasya yaj¤aü nàsyànyo yaj¤aü vçïkte sayaj¤o bhavaty ayaj¤à itaraþ //MS_1,5.12// \\ \\ \\ @<[Page I,82]>@ agniü và ete cityaü cinvate ya àhitàgnayo dar÷apårõamàsinas teùàü và ahoràtràõy eveùñakà upadhãyante yatra pa¤ca ràtrãþ saühità vaset taj juhuyàt pa¤ca ràtrayaþ pa¤càhàni sà da÷at saüpadyate tan naivaü kartavay ayataü tad da÷asv eva ràtriùv antamaü hotavyaü tathà yataü kriyate na sarveùu yukteùu hotavyaü vàstau juhuyàn nàyukteùv ayataü kriyate sarvàõy anyàni yuktàni syur agniùñhasya dakùiõo yuktaþ syàt savyasya yoktraü parihçtam atha juhuyàn na vàstau juhoti yatam utkriyate tan na sårkùyaü sarveùv eva yukteùu hotavyaü vàstoùpatyaü hy etan na hãnam anvàhartavai rudràya hi tad dhãyate yad dhãnam anvàhareyå rudraü bhåtam anvàhareyur yady anuvàhaþ syàt pårvaü taü pravaheyur apa voddhareyur yad dhãyeta hãyetaiva tad atha juhuyàt // \\ amãvahà vàstoùpate vi÷và råpàõy àvi÷an / sakhà su÷eva edhi naþ // vàstoùpate prati jànãhy asmàn svàve÷o anamãvo bhavà naþ / yat tvemahe prati tan no juùasva ÷aü no bhava dvipade ÷aü catuùpade //MS_1,5.13// pa÷ån me ÷aüsya pàhi tàn me gopàyàsmàkaü punar àgamàt // agne sahasràkùa ÷atamårdha¤ ÷ataü te pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàya // prajàü me narya pàhi tàü me gopàyàsmàkaü punar àgamàd agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsaü sugçhapatis tvaü mayà gçhapatinà bhåyà annaü me budhya pàhi tan me gopàyàsmàkaü punar àgamàt // imàn me mitràvaruõau gçhàn gopàyataü yuvam / avinaùñàn avihrutàn påùainàn abhirakùatv àsmàkaü punar àgamàt // pa÷ån me ÷aüsya pàhi tàn me gopàyàsmàkaü punar àgamàd ity àhavanãyam upatiùñhata àhavanãyàyaiva pa÷ån paridàya praity agne sahasràkùa ÷atamårdhann iti sahasràkùo hy eùa ÷atamårdhà ÷ataü te pràõàþ sahasram apànà iti ÷ataü hy etasya pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàyety à÷iùam evà÷àste // prajàü me narya pàhi tàü me gopàyàsmàkaü punar àgamàd iti gàrhapatyam upatiùñhate gàrhapatyàyaiva prajàü paridàya praity agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsaü sugçhapatis tvaü mayà gçhapatinà bhåyà ity agrahaõau saüjãryataþ sarvam àyur ito nàrtiü nãto 'nnaü me budhya pàhi tan me gopàyàsmàkaü punar àgamàd iti dakùiõàgnim upatiùñhate dakùiõàgnaya evànnaü paridàya praiti // imàn me mitràvaruõau gçhàn gopàyataü yuvam / avinaùñàn avihrutàn påùainàn abhirakùatv àsmàkaü punar àgamàt // ity ahoràtre vai mitràvaruõau pa÷avaþ påùàhoràtràbhyàü caiva mitràvaruõàbhyàü ca gçhàn paridàya prati // agniü samàdhehi // ity àha bhasma tvà upatiùñhate // @<[Page I,84]>@ pa÷ån me ÷aüsyàjugupas tàn me punar dehi // ity àhavanãyaü punar etyopatiùñhata àhavanãyenaiva pa÷ån guptàn àtman dhatte // agne sahasràkùa ÷atamårdha¤ ÷ataü te pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàya // prajàü me naryàjugupas tàü me punar dehi // iti gàrhapatyaü punar etyopatiùñhate gàrhapatyenaiva prajàü guptàm àtman dhatte // agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsaü sugçhapatis tvaü mayà gçhapatinà bhåyà annaü me budhyàjugupas tan me punar dehi // iti dakùiõàgniü punar etyopatiùñhate dakùiõàgninaivànnaü guptam àtman dhatte // imàn me mitràvaruõau gçhàn jugupataü yuvam / avinaùñàn avihrutàn påùainàn abhyarakùãd àsmàkaü punar àgamàt // ity ahoràtre vai mitràvaruõau pa÷avaþ påùàhoràtràbhyàü caiva mitràvaruõàbhyàü ca gçhàn guptàn àtman dhatte //MS_1,5.14// pra vo vàjà abhidyavo haviùmanto ghçtàcyà / devàn jigàti sumnayuþ // @<[Page I,85]>@ upa tvà juhvo mama ghçtàcãr yantu haryata / agne havyà juùasva naþ // ud agne tava tad ghçtàd arcã rocatà àhutam / niüsànaü juhvo mukhe // prajà agne saüvàsayehà÷à÷ ca pa÷ubhiþ saha / ràùñràõy asmin dhehi yàny àsant savituþ save // ayaü te yonir çtviyo yato jàto arocathàþ / taü jànann agnà àroha tato no vardhayà rayim // àyaü gauþ pç÷nir akramãd asadan màtaraü puraþ / pitaraü ca prayant svaþ // triü÷addhàmà viràjati vàk pataügàya håyate / vyak÷an mahiùo divam // anta÷ caraty arõave asya pràõàd apànataþ / prati vàü såro ahabhiþ // ito jaj¤e prathamaü svàd yoner adhi jàtavedàþ / sa gàyatryà triùñubhà jagatyànuùñubhà ca devebhyo havyà vahatu prajànan // yo no agniþ pitaro hçtsv antar amartyo martyaü àvive÷a / tam àtmani parigçhõãmasãha ned eùo asmàn avahàya paràyat // dohyà ca te dugdhabhçc corvarã te te bhàgadheyaü prayacchàmi tàbhyàü tvàdadhe gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yat te ÷ukra ÷ukraü jyotis tena rucà rucam a÷ãthàþ // mayi gçhõàmy aham agre agniü saha prajayà varcasà dhanena / mayi kùatraü mayi ràyo dadhàmi madema ÷atahimàþ suvãràþ // bhår bhuvo 'ïgirasàü tvà devànàü vratenàdadhe 'gneù ñvà devasya vratenàdadha indrasya tvà marutvato vratenàdadhe manoù ñvà gràmaõyo vratenàdadhe // àchadi tvà chando dadhe dyaur mahnàsi bhåmir bhånà / tasyàs te devy adita upasthe 'nnàdam agnim annapatyàyàdadhe // agnà àyåüùi pavase 'gnir çùir agne pavasva //MS_1,6.1// yà vàjinn agneþ pavamànà priyà tanås tàm àvaha yà vàjinn agneþ pàvakà priyà tanås tàm àvaha yà vàjinn agneþ ÷uciþ priyà tanås tàm àvaha // yad akrandaþ prathamaü jàyamàna udyant samudràd uta và purãùàt / ÷yenà te pakùà hariõota bàhå upastutyaü janima tat te arvan // ojase balàya tvodyacche vçùõe ÷uùmàya sapatnatår asi vçtratåþ // pràcãm anu pradi÷aü prehi vidvàn agner agne puro agnir bhaveha / vi÷và à÷à dãdyad vibhàhy årjaü no dhehi dvipade catuùpade // @<[Page I,87]>@ abhyasthàü vi÷vàþ pçtanà aràtãs tad agnir àha tad u soma àha / bçhaspatiþ savitendras tad àha påùà nà àdhàt sukçtasya loke // bhuvaþ svar aïgirasàü tvà devànàü vratenàdadhe 'gneù ñvà devasya vratenàdadha indrasya tvà marutvato vratenàdadhe manoù ñvà gràmaõyo vratenàdadhe // àchadi tvà chando dadhe dyaur mahnàsi bhåmir bhånà / tasyàs te devy adita upasthe 'nnàdam agnim annapatyàyàdadhe // yat te ÷ukra ÷ukraü jyotiþ ÷ukraü dhàmàjasraü tena tvàdadhe // ióàyàs tvà pade vayaü nàbhà pçthivyà adhi / jàtavedo nidhãmahy agne havyàya voóhave // samràñ ca svaràñ càgne ye te tanvau tàbhyàü mà årjaü yacha viràñ ca prabhå÷ càgne ye te tanvau tàbhyàü mà årjaü yacha vibhå÷ ca paribhå÷ càgne ye te tanvau tàbhyàü mà åjraü yacha // samudràd årmir madhumaü udàrad upàü÷unà sam amçtatvam ànañ / ghçtasya nàma guhyaü yad asti jihvà devànàm amçtasya nàbhiþ // vayaü nàma prabravàmà ghçtasyàsmin yaj¤e dhàrayàmà namobhiþ / upa brahmà ÷çõava¤ ÷asyamànaü catuþ÷çïgo 'vamãd gaura etat // catvàri ÷çïgà trayo asya pàdà dve ÷ãrùe sapta hastàso asya / tredhà baddho vçùabho roravãti maho devo martyaü àtatàna // @<[Page I,88]>@ ye agnayaþ samanasà oùadhãùu vanaspatiùu praviùñhàþ / te viràjam abhisaüyantu sarvà årjaü no dhehi dvipade catuùpade // sapta te agne samidhaþ sapta jihvàþ sapta çùayaþ sapta dhàma priyàõi / sapta çtvijaþ saptadhà tvà yajanti sapta hotrà çtuthà nu vidvànt sapta yonãr àpçõasva ghçtena svàhà // ye agnayo divo ye pçthivyàþ samàgachantãùam årjaü vasànàþ / te asmà agnaye draviõaü dattveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü pareta svàhà // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // uta no 'hir budhnyaþ ÷çõotv aja ekapàt pçthivã samudraþ / stutà mantràþ kavi÷astà avantu na enà ràjan haviùà màdayasva // pra nånaü brahmaõaspatir mantraü vadaty ukthyam / yasminn indro varuõo mitro aryamà devà okàüsi cakrire // gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yor arko jyotis tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yor vàtaþ pràõas tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yoþ // aviùaü naþ pituü paca // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanasà oùadhãùu vanaspatiùu praviùñàþ / te viràjam abhisaüyantu sarvà årjaü no dhatta dvipade catuùpade //MS_1,6.2// prajàpatir và idam agra àsãt taü vãrudho 'bhyarohann asuryo và età yad oùadhayas tà atitiùñighiùann atiùñighaü nà÷aknot so '÷ocat so 'tapyata tato 'gnir asçjyata tam agniü sçùñaü vãrudhàü tejo 'gachat tà a÷uùyan na tataþ purà÷u÷yan sa prajàpatir agnim àdhattemà evàsahà iti tà asahata tat sàóhyai vàvaiùa àdhãyate tad yathàdo vasantà÷i÷ire 'gnir vãrudhaþ sahata evaü sapatnaü bhràtçvyam avartiü sahate ya evaü vidvàn agnim àdhatta etàvad và asyà anabhimçtaü yàvad vediþ parigçhãtà tàm uddhatyàpa upasçjyàgnim àdhatte yaj¤iyàm evainàü medhyàü kçtvàdhatte 'gner và iyaü sçùñàd abibhed ati mà dhakùyatãti yad apa upasçjyàgnim àdhatte 'syà anatidàhàyaiùà vai prajàpateþ sarvatà tanår yad àpaþ sarvata enaü prajàþ sarvataþ pa÷avo 'bhi puõyena bhavanti ya evaü vidvàn apa upasçjyàgnim àdhatte yàvad vai varàhasya caùàlaü tàvatãyam agra àsãd yad varàhavihatam upàsyàgnim àdhatta imàm eva tan nàpàràó asyà enaü màtràyàm adhyàdhatte tasmàd eùà varàhàya vimradata eùa hy asyà màtràü bibharti devapàõayo vai nàmàsurà àsaüs te devagavãr apàjaüs tà anvagachaüs tà abhyàjaüs tàsàü payo 'hãyata te 'bruvan yad và àsàü varam abhåt tad ahàsteti tad varàho bhåtvàsurebhyo 'dhi devàn àgachat tasmàd varàhaü gàvo 'nudhàvanti svaü payo jànànàs tad yàvatpriyam eva pa÷ånàü dvipadàü catuùpadàü payas tàvatpriyaþ pa÷ånàü dvipadàü catuùpadàü bhavati ya evaü vidvàn varàhavihatam upàsyàgnim àdhatta etad và asyà anabhimçtaü yad valmãko yad valmãkavapàm upakãryàgnim àdhatte 'syà evainam anabhimçte 'dhyàdhatte raso và eùo 'syà udaiùad yad valmãko yad valmãkavapàm upakãryàgnim àdhatte 'syà evainaü rase 'dhyàdhatta årg và eùo 'syà udaiùad yad valmãko yad valmãkavapàm upakãryàgnim àdhatte 'syà evainam årj adhyàdhatte prajàpater và eùa stano yad valmãko yad valmãkavapàm upakãryàgnim àdhatte prajàpatir evàsmai stanam apidadhàty annàdyam asmà avarunddhe 'kùudhyatàü svànàü puraþsthàtà bhavati ya evaü vedaitàvad và amuùyà iha yaj¤iyaü yad åùà yad åùàn upakãryàgnim àdhatte 'muùyà evainaü yaj¤iye 'dhyàdhatte na và anåùarihaþ pa÷avo reto dadhatte yad åùàn upakãryàgnim àdhatte reta evaitad dadhàti pa÷ånàü puùñyai prajàtyay eùa và agnir vai÷vànaro yad asà àdityaþ sa yad ihàsãt tasyaitad bhasma yat sikatà yat sikatà upakãryàgnim àdhatte sva evainaü yonau sve bhasmann àdhatte ÷ithirà và iyam agra àsãt tàü prajàpatiþ ÷arkaràbhir adçühad ya¤ ÷arkarà upakãryàgnim àdhatta imàm eva tad dçühati dhçtyai tad yathemàü prajàpatiþ ÷arkaràbhir adçühad evam asmin pa÷avo dçühante ya evaü vidvठ÷arkarà upakãryàgnim àdhatta indro vai vçtràya vajraü pràharat tasya yà vipruùà àsaüs tàþ ÷arkarà abhavan ya¤ ÷arkarà upakãryàgnim àdhatte vajram eva sapatnàya bhràtçvyàya praharati yaü dviùyàt tam tarhi manasà dhyàyed vajram evàsmai praharati stçõuta eva purãùãti vai gçhamedhinam àhuþ purãùasya khalu và etan niråpaü yad àkhukirir yad àkhukirim upakãryàgnim àdhatte purãùã gçhamedhã bhavati //MS_1,6.3// \<àdhatte : FN M2. Ed (M1, H, Bb): àdhatte>\ agniü vai devà vibhàjaü nà÷aknuvan yat prà¤cam aharant sarvaþ puro 'bhavad yat pratya¤cam aharant sarvaþ pa÷càbhavat tam a÷vena pårvavàhodavahaüs tad a÷vasya pårvavàhaþ pårvavàñtvam agner vai vibhaktyà a÷vo 'gnyàdheye dãyate 'vibhakto và etasyàgnir anàhito yo '÷vam agnyàdheye na dadàty atha yo '÷vam agnyàdheye dadàti vibhaktyai vibhàjyaivainam àdhatte stomapurogavà vai devà asuràn abhyajayann eùa khalu stomo yad a÷vo yad a÷vaü purastàn nayanty abhijitvay abhijityaivainam àdhatte prajàpater vai cakùur a÷vayat tasya yaþ ÷vayathà àsãt so '÷vo 'bhavad yad a÷vaü purastàn nayanti yajamànàyaiva cakùur dadhàti na paràï avasçjyo yat parà¤cam avasçjed yajamànaü cakùur jahyàd andhaþ syàt pratyavagçhyàdheyo yajamànàyaiva cakùuþ pratyavàgrahãn na pada àdheyo vàstavyaü kuryàd rudro 'sya pa÷ån abhimànukaþ syàt pàr÷vata ito veto vàdheyo na vàstavyaü karoty aghàtuko 'sya pa÷upatiþ pa÷ån bhavati gàyatrãü vai devà yaj¤am acha pràhiõvan sà riktàgachat tasyà agnis tejaþ pràyachat so 'jo 'bhavad yad ajam agnyàdheye dadàti teja evàvarunddhe 'gnãdhe deyo yaj¤amukhaü và agnãd yaj¤amukhenaiva yaj¤amukhaü samardhayati dhenuü cànaóvàhaü ca dadàti tat sarvaü vayo 'varunddha etad vai sarvaü vayo yad dhenu÷ cànaóvàü÷ caitau vai yaj¤asya màtà ca pità ca yad dhenu÷ cànaóvàü÷ càjyaü ca paya÷ ca dhenvàþ puroóà÷a÷ ca caru÷ cànaóuhas tad àhuþ kàmadughàü và eùo 'varunddhe yo 'gnyàdheye dhenuü cànaóvàhaü ca dadàtãti tad yeùàü pa÷ånàü bhåyiùñhaü puùñiü kàmayeta teùàü dityauhãü vayaso dadyàd dityavàhaü ca muùkaraü tan mithunaü pa÷ånàü puùñyai prajàtyai vàg vai somakrayaõã dityauhã vayasaþ somakrayaõã yad dityauhãü vayaso dadàti vàcam evàvarunddhe càru vadati ya evaü vedopabarhaõaü sarvasåtraü deyaü chandasàü và etan niråpaü yad upabarhaõaü sarvasåtraü yad upabarhaõaü sarvasåtraü dadàti chandàüsy evàvarunddhe pa÷avo vai chandàüsi pa÷ån evàvarunddhe 'yaj¤iyo vai amedhya àhanasyàj jàyate puruùakùãraü dhayati hiraõyaü dadàty àtmànam eva tena punãte ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti pårvayor haviùor dve triü÷anmàne deye uttarasmiü÷ catvàriü÷anmànaü tad enam udagrahãt tena sa uttaraü vasãyठ÷reyàn bhavaty ajàto vai tàvat puruùo yàvad agniü nàdhatte sa tarhy eva jàyate yarhy agnim àdhatte kùaume vasànà agnim àdadhãyàtàü te adhvaryave deye ulbasya và etan niråpaü yat kùaumam ulbam evàpalumpete hiraõyaü suvarõam upàsyàgnir àdheyo hiraõyaü và agnes tejaþ satejasam evainam àdhatte tan na nirastavai yathànuhitaü nirasyed evaü tad yan nirasyed anudhyàyã kùodhukaþ syàt tan na nirastavay ananudhyàyy akùodhuko bhavati //MS_1,6.4// \\ yo và asyàyaü manuùyo 'gnir etam upàsãno 'nnam atty etam upàsãnaþ prajàü vindata etam upàsãnaü pa÷avà upatiùñhante yad etam abhàgadheyam utsàdayeta tasmà àvç÷cetànudhyàyã kùodhukaþ syàt tad ye vanaspataya àraõyà àdyaü phalaü bhåyiùñhaü pacyante tasya parõàbhyàü yavamaya÷ càpåpo vrãhimaya÷ ca saügçhyopàsyàdheyas tad enaü dvayaü bhàgadheyam abhyutsàdayàm akar gràmyaü càraõyaü ca tena tasmai nàvç÷cate 'nanudhyàyy akùodhuko bhavati yavo vai pårva çtumukhe pacyata itaþ khalu và etaü prà¤cam uddharanti tasmàd yavamayaþ pa÷copàsyo vrãhimayaþ puras tad yasyertsed yavamayam eva tasya pa÷copàsyed vrãhimayaü puraþ prajàpater và etau stanau yaj¤am asya devà upajãvanti varùaü manuùyà annàdyam asmà avarunddhe 'kùudhyatàü svànàü puraþsthàtà bhavati ya evaü vedaitad dha sma và àha ke÷ã sàtyakàmiþ ke÷inaü dàrbhyam annàdaü janatàyay evam iva vayam etasmà agnyàdheye 'nnam avàrudhma yathaiùo 'nnam atti tad àhuþ sarvaü vàvaitasyedam annaü yajamànaü tv evàsyaitad àsann apidadhàti tad evaü veditor na tv evaü kartavà iti trir và idaü prajàpatiþ satyaü vyàharat // \\ \\ bhår bhuvaþ svaþ // itãdaü vàva bhår idaü bhuvo 'daþ svas tad yo bràhmaõa àïgirasaþ syàt tasyàdadhyàd bhår bhuvo 'ïgirasàü tvà devànàü vratenàdadhà iti pa÷cà bhuvaþ svar iti puro dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatir atha yo bràhmaõo vai÷vànaraþ syàt tasyàdadhyàd bhår bhuvo 'gneù ñvà devasya vratenàdadhà iti pa÷cà bhuvaþ svar iti puro dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatir atha ràjanyasyàdadhyàd bhår bhuva indrasya tvà marutvato vratenàdadhà iti pa÷cà bhuvaþ svar iti puro dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatir aindro vai ràjanyo devatayà màrutã vió vi÷à khalu vai ràjanyo bhadro bhavati vi÷am asmà avarunddhe 'tha vai÷yasyàdadhyàd bhår bhuvo manoù ñvà gràmaõyo vratenàdadhà iti pa÷cà bhuvaþ svar iti puro dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatir gràmaõãthyena khalu vai vai÷yo bhadro bhavati gràmaõãthyam asmà avarunddhe 'gnir vai sçùña ulbam apalumpaü nà÷aknot tasya prajàpatir àgneyapàvamànãbhir ulbam apàlumpad yad àgneyapàvamànãbhir à÷vatthãþ samidha àdadhàty ulbam evàsyàpalumpati punàty enaü yathà ÷i÷uü màtà reóhi vatsaü và gaur evam enaü reóhy agner vai sçùñasya tejà udadãpyata tad a÷vatthaü pràvi÷ad yad à÷vatthãþ samidha àdadhàti teja evàvarunddhe 'gnir vai sçùño bibibàbhavann atiùñhad asamidhyamànaþ sa prajàpatir abibhen màü vàvàyaü hiüsiùyatãti taü ÷amyà samaindhat tam a÷amayat ta¤ ÷amyàþ ÷amãtvaü ya¤ chamãmayãþ samidha àdadhàti sam enam inddhe ÷amayaty eva sa ÷aü yajamànàya bhavati ÷aü pa÷ubhyo devà yatrorjaü vyabhajanta tata udumbarà udatiùñhad yad audumbarãü samidham àdadhàty årjam evàvarunddhe //MS_1,6.5// vipriyo và eùa pa÷ubhir àdhãyata eùa hi rudro yad agnis tad vàcayed gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asãti tad enaü saüpriyaü pa÷ubhiþ purãùiõam akar yat te ÷ukra ÷ukraü jyotis tena rucà rucam a÷ãthà iti rucam evainam ajãgamad eùa và agnir vai÷vànaro yad asà àdityo yad uttarato hared eùo 'taþ syàd ayam ito jãvantam evainaü pradahet sa dakùiõata eva hàryaþ sa yadà samayàdhvaü gached atha yajamàno varaü dadyàt tad viràjaü madhyato 'dhita viràó evàsyàgnãn vidadhate pa÷avo vai viràñ pa÷ån và etan madhyato 'dhitàsçùño và agnir àsãd atha prajàpatiþ prajà asçjata tà andhe tamasãmàül lokàn anuvyana÷yan so '÷ocat so 'tapyata tato 'gnir asçjyata tam agniü sçùñam adho vyadadhàt taü yà asmiül loka àsaüs tà abhisamàvartanta taü kulphadaghnam udagçhõàt taü yà uttarasmiül loka àsaüs tà abhisamàvartanta taü jànudaghnaü taü nàbhidaghnaü tam aüsadaghnaü taü karõadaghnam udagçhõàt taü yà uttarasmiül loka àsaüs tà abhisamàvartanta taü karõadaghnaü nàtyudgçhyo yat karõadaghnam atyudgçhõãyàd yajamàno varùiùñhaþ pa÷ånàü yajamànam upariùñàd agnir abhyavadahet tad àhuþ katham adyaitam brahmaõàhitaü pracyàvayeyuþ ÷ithiraü vàvainam etad akaþ parainaü vapatãti tam anidhàyaivàtha jànudaghnam udgçhõãyàd atha nàbhidaghnam athàüsadaghnaü tad yathaiva prajàpatiü prajà ebhyo lokebhyo 'bhisamàvartantaivam eva yajamànaü pa÷ava ebhyo lokebhyo 'bhisamàvartante ya evaü vidvàn agnim àdhatte 'gninà vai devatayà viùõunà yaj¤ena devà asuràn pravlãya vajreõànvavàsçjan yaþ sapatnavàn bhràtçvyavàn và syàt tasya rathacakraü trir anuparivartayeyus tad yathaiva devà asuràn agninà devatayà viùõunà yaj¤ena pravlãya vajreõànvavàsçjann evam eva yajamànaþ sapatnaü bhràtçvyam agninà devatayà viùõunà yaj¤ena pravlãya vajreõànvavasçjati ya evaü vidvàn agnim àdhatte //MS_1,6.6// eùa vai prajàpatã råpeõa yat pårõà srug yat pårõàü srucaü juhoti prajàpatim evàpnoti sapta te agne samidhaþ sapta jihvà ity etàvatãr và agnes tanvaþ ùoóhà saptasapta yo và asyaità agnim àdadhàno vitarùayati vi ha tçùyati tà evàsya tarpayati ÷amãmayãs tisraþ samidhà àdadhàti ghçtànvaktà ghçtastomyàbhiþ sam enam inddhe ÷amayaty eva sa ÷aü yajamànàya bhavati saü pa÷ubhyo ye và eùu triùu lokeùv agnayas te samàgacchanty asya draviõam àdadàmahe 'ti no 'kramãd dhavyavàó bhavatãti taj juhuyàt // \<àdadàmahe : FN àdadàmahai is also possible>\ ye agnayo divo ye pçthivyàþ samàgachantãùam årjaü vasànàþ / te asmà agnaye draviõaü dattveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü pareta // svàheti tad imam eva draviõavantaü kçtveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü paràyanti tad vàcayed gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asãti tad enaü saüpriyaü pa÷ubhiþ purãùiõam akar yat te ÷ukra ÷ukraü jyotiþ ÷ukraü dhàmàjasraü tena tvàdadhà iti satejasam evainam àdhatte // ióàyàs tvà pade vayaü nàbhà pçthivyà adhi / jàtavedo nidhãmahy agne havyàya voóhave // iti havyàvàham evainam akar agner vai sçùñasya pa÷avo 'kùyà avak÷àya pràpatan sa prajàpatir vàravantãyam asçjata tàn avàrayataitarhi khalu và eùa sçjyate yarhy àdhãyate tad yathaitasmàt sçùñàt pa÷avaþ pràpatann evam asmàd àhitàtpa÷avaþ prapatanty eùa hi rudro yad agnis tad ya evaü vidvàn vàravantãyaü gàyate pa÷ån eva vàrayate vàravantãyaü vai sçùñvà prajàpatir yaü kàmam akàmayata tam àrdhnot tam eva kàmam çdhnoti yajamàno yaü kàmaü kamayamàno 'gnim àdhatte ya evaü vidvàn vàravantãyaü gàyate 'gnir vai kravyàd vi÷vadàvya imàül lokàn adahat taü prajàpatir vàravantãyaü gàyamàno varaõaü bibhrat pratyait tam a÷amayad yad evàsya kravyàd yad vi÷vadàvyaü ta¤ ÷amayati ya evaü vidvàn vàravantãyaü gàyate tasmàd varaõo yaj¤àvacaraþ syàn na tv enena juhuyàd yad và idaü sad yad bhåtaü yad bhavad yad bhaviùyad yad ime antarà dyàvàpçthivã tad vàmadevyaü tad evàvarunddhe ya evaü vidvàn vàmadevyaü gàyate brahmaõo và eùa raso yad yaj¤àyaj¤iyaü yad yaj¤àyaj¤iyaü gàyate brahmaõy eva rasaü dadhàti //MS_1,6.7// agniü vai sçùñaü prajàpatiþ pavamànenàgrà upàdhamad yat pavamànàya nirvapaty upaivainaü tad dhamati yat pàvakàya punàty enaü ya¤ ÷ucaye yad evàsyàpåtaü tad etena punàti yat pavamànàya nirvapati pa÷avo vai pavaüanaþ pa÷ån evàvarunddhe yat pàvakàyànnaü vai pàvakam annam evàvarunddhe ya¤ ÷ucaye påta evàsmin rucaü dadhàti yaü kàmayetàpataraü pàpãyànt syàd iti tasyaikamekaü havãüsi nirvapet tad enam apàgrahãt tena so 'pataraü pàpãyàn bhavaty atha yaü kàmayeta na vasãyànt syàn na pàpãyàn iti tasya sarvàõi sàkaü havãüùi nirvapet tad enaü saüruõaddhi tena sa na vasãyàn na pàpãyàn bhavaty atha yaü kàmayed uttaraü vasãyठ÷reyànt syàd iti tasyàgnaye pavamànàya nirupyàtha pàvakàya ca ÷ucaye cottare haviùã samànabarhiùi nirvapet tad enam udagrahãt tena sa uttaraü vasãyठ÷reyàn bhavaty atha yasya triùñubhau vànuùñubhau và jagatã và saüyàjye syàtàm ati gàyatraü kràmed arvàk chandobhyo 'vapadyeta tad yasyertsed gàyatryà eva tasya saüyàjye kuryàd gàyatro hy agnir gàyatrachandàþ sva evainaü yonau sve chandasi pratiùñhàpayaty àgnàvaiùõavam ekàda÷akapàlaü nirvaped agnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdha viùõave ÷ipiviùñàya tryuddhau ghçte caruü nirvaped yad viùõave viùõur vai yaj¤o yaj¤am evàlabdha ya¤ ÷ipiviùñaü pa÷avo vai ÷ipiviùñaü pa÷ån evàvarunddhe yat tryuddhau trayo và ime lokà imàn eva lokàn àpnoti yad ghçte tejo vai ghçtaü teja evàvarunddha àdityaü ghçte caruü nirvapet pa÷ukàmo dhenvà vai ghçtaü payo 'naóuhas taõóulàs tan mithunaü pa÷ånàü puùñyai prajàtyay agnãùomãyaü puroóà÷aü dvitãyam anunirvapet tad bhåyo havyam upàgàn no asyànya ã÷e yarhi và etaü purà bràhmaõà niravapaüs tarhy eùàü na ka÷ canai÷a na hi và etam idànãü nirvapanty athaiùàü sarva ã÷e yad àgneyas tejo và agnis teja evàvarunddhe yat saumyaþ somo vai ÷ukro brahmavarcasaü brahmavarcasam evàvarunddhe tad yo 'sà àdityo ghçte carus taü brahmaõe parihareyus taü catvàraþ prà÷nãyus tebhyaþ samàno varo deya÷ catur và idam agre mithunam audyataika÷ caikà ca dvau ca dve ca traya÷ ca tisra÷ ca catvàra÷ ca catasra÷ ca tan mithunaü pa÷ånàü puùñyai prajàtyai //MS_1,6.8// phalgunãpårõamàse bràhmaõasyàdadhyàt phalgunãpårõamàso và çtånàü mukham agnir devatànàü bràhmaõo manuùyàõàü grãùme ràjanyasyàdadhyàd grãùme và indro vçtram ahan vçtraü khalu vai ràjanyo bubhåùan jighàüsati ÷aradi vai÷yasyàdadhyàd annaü vai ÷arad annena vai÷yo bhadro bhavaty annàdyam asmà avarunddhe yady anyasminn çtà àdadhãta yadi và asmai sa eka çtuþ ÷ivaþ syàd athàsmà itare '÷ivà duryoõà bhaveyus tad yasyertset phalgunãpårõamàsa eva tasyàdadhyàt tad asmai sarva çtavaþ ÷ivà bhavanti sarva enam çtavo jinvanti saüvatsarasya và etad àsyaü yat phalgunãpårõamàsyam ahar yat phalgunãpårõamàsyam ahar àdadhyàt saüvatsarasyainam àsann apidadhyàd dvyahe và puraikàhe vàdheyas tad dvitãyasya çtor abhigçhõàti nainaü saüvatsarasyàsann apidadhàti tad yad dvitãyasya çtor abhigçhõàti dvitãyam eva sapatnasya bhràtçvyasyendriyaü pa÷ån kùetraü vç¤jàna eti kçttikàsu bràhmaõasyàdadhyàd àgneyãþ kçttikà àgneyo bràhmaõaþ sva evainaü yonau sve 'hann àdhatte prajàpater và eta¤ ÷iro yat kçttikà agnir àsyaü ÷ãrùõànnam adyate 'nnàdyam asmà avarunddhe sapta kçttikàþ sapta ÷ãrùan pràõàþ pràõàn asmin dadhàti rohiõyàü pa÷ukàmasyàdadhyàt somasya và etan nakùatraü yad rohiõã somo retodhà reto 'smin dadhàty çkùà và iyam agra àsãt tasyàü devà rohiõyàü vãrudho 'rohayaüs tad yathemà asyàü vãrudho råóhà evam asmin pa÷avo rohanti ya evaü vidvàn rohiõyàm agnim àdhatte rohiõyàü svargakàmasyàdadhyàd rohiõyàü vai devàþ svar àyan svar evaiti kàlakà¤jà và asurà iùñakà acinvata divam àrokùyàmà iti tàn indro bràhmaõo bruvàõa upait sa etàm iùñakàm apy upàdhatta prathamà iva divam àkramantàtha sa tàm àbçhat te 'suràþ pàpãyàüso bhavanto 'pàbhraü÷anta yà uttamà àstàü tau yama÷và abhavatàü ye 'dhare ta årõàvàbhayo yàü tàm iùñakàm àbçhat sà citràbhavad yaþ sapatnavàn bhràtçvyavàn và syàt sa citràyàm agnim àdadhãta tad yathaitasyàm àvçóhàyàm asuràþ pàpãyàüso bhavanto 'pàbhraü÷antaivam asya sapatno bhràtçvyaþ pàpãyàn bhavann apabhraü÷ate ya evaü vidvàü÷ citràyàm agnim àdhatte yaþ kàmayeta bhagy annàdaþ syàm iti sa pårvàsu phalgunãùv agnim àdadhãta bhagasya và etad ahar yat pårvàþ phalgunãr bhagy annàdo bhavaty atha yaþ kàmayeta danakàmà me prajàþ syur iti sa uttaràsu phalgunãùv agnim àdadhãtàryamõo và etad ahar yad uttaràþ phalgunãr dànam aryamà dànakàmà asmai prajà bhavanti tàsu ràjanyasyàdadhyàd dànaü hy eùa prajànàm upajãvati dànam aryamà dànakàmà asmai prajà bhavanti prajàpater và etau stanau yat paurõamàsã càmàvàsyà ca yat paurõamàsyàü vàmàvàsyàyàü vàgnim àdhatte prajàpatim eva prattaü duhe devànàü và ete sadohavirdhàne yat paurõamàsã càmàvàsyà ca yat paurõamàsyàü vàmàvàsyàyàü vàgnim àdhatta ubhe puõyàhe ubhe yaj¤iye //MS_1,6.9// @<[Page I,102]>@ na purà såryasyodetor manthitavay asuryo videvà àdhãyata udyatsu ra÷miùu mathyas tat sadevaþ sendra ubhayor ahno råpa àdhãyate caturviü÷atyàü prakrameùv àdheya÷ caturviü÷atyakùarà vai gàyatrã gàyatram agne÷ chandaþ sva evainaü yonau sve chandasy àdhatte tad yasyertsed aparimita eva tasyàdadhyàt kùeùõu vai parimitam aparimitam evàsmai jãvanam avarunddhe agnir vai sçùñaþ prajàpater adhy udakràmat sa prajàpatir abibhed ada evàsà abhåd idam aham iti tasminn anuniùkramyàjuhod etarhi khalu và eùa sçjyate yarhy àdhãyate tad àhur amõa evànudrutyàthàgnihotraü hotavyam iti tan naivaü kartavay ayataü tat kuõóyàgrãyaü tad yaj¤asya kriyate yad yoneþ param avaraü kuryàd aprajaniùõuþ syàd dhavãüùy eva pårvàõi nirupyàtha sàyam agnihotraü juhuyàt // agnir jyotir jyotir agniþ svàhà // iti tat sàyaü jyotiùà reto madhyato dadhàti // såryo jyotir jyotiþ såryaþ svàhà // iti pràtas // tat sàyaü jyotiùà reto madhyato hitaü // pràtaþ prajanayàm akar devà÷ ca và asurà÷ ca saüyattà àsann athendro 'gnim àdhatta te devà abibhayur ada evàsà agniü gopàyamàno 'gnihotraü gopàyamàno bhaviùyati na nà upaiùyaty abhi no jeùyantãti te 'bruvan yad eva tvaü kiüca karavo yad dhanà yaj jinà yad vindàsai tat te 'gnihotraü kurmo 'thehãti sa và ait tasmàd ràjanyasyàgnihotram ahotavyaü yad dhy evaiùa kiüca karoti yad dhanti yaj jinàti yad vindate yad enaü vi÷a upatiùñhante tad ràjanyasyàgnihotraü hotavyaü ràjanyasyàgnihotrà3n na hotavyà3m iti mãmàüsante yad dhutvà na juhuyàd vi yaj¤aü chindyàj jãyeta và pra và mãyeta paurõamàsãm amàvàsyàü và prati hotavyam atho agnyupasthànaü và cayitavyas tenàsya dar÷apårõamàsau saütatà avichinnau bhavataþ //MS_1,6.10// yaü kàmayeta pa÷umànt syàd iti yo bahupuùñas tasya gçhàd agnim àhareyur yathà và etaü sçjyamànaü pa÷avo 'nvasçjyantaivam enam àhriyamàõaü pa÷avo 'nvàyanty eùa hi rudro yad agnir atha yaü kàmayetànnàdaþ syàd iti tasya bhraùñràd dakùiõàgnim àhareyur eùa và agnãnàm annàdo 'nnakaraõaü bhraùñram annàdyam asmà avarunddhe tad àhur yathà vçùalo nijaþ puklaka÷ cikitsed evaü sa iti sa mathya eva sa ÷aü yajamànàya bhavati ÷aü pa÷ubhyo yaþ somenàyakùyamàõo 'gnim àdadhãta na purà saüvatsaràd dhavãüùi nirvaped rudro 'sya pa÷ån abhimànukaþ syàd ete vai pa÷avo yad vrãhaya÷ ca yavà÷ ca teùàü catuþ÷aràvam odanaü paktvà bràhmaõebhyo jãvataõóulam ivopaharet tad yàbhyo devatàbhyo 'gnim àdhatte yat tàbhyo na juhuyàt tàbhyà àvç÷cetànudhyàyã kùodhukaþ syàt tàbhyà àjyasya hotavyaü tena tàbhyo nàvç÷cate 'nanudhyàyy akùodhuko bhavati saüvatsare havãüùi nirvapati tad asya saüvatsaràntarhito rudraþ pa÷ån na hinasti saüvatsaram agnihotram ahauùãt tat tapo 'vidat sa sarveõa sàkaü svargaü lokaü samàrukùat trir và idaü viràó vyakramata gàrhapatyam àhavanãyaü sabhyaü tad viràjam àpad annaü vai viràó annaü vàvaitad àpan madhyàdhidevane ràjanyasya juhuyàd vàruõya çcà varuõo vai devànàü ràjà ràjyam asmà avarunddhe hiraõyaü nidhàya juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàc chatam asmà akùàn prayacchet tàn vicinuyàc chatàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti gàm asya tad ahaþ sabhàyàü dãvyeyus tasyàþ paråüùi na hiüsyus tàü sabhàsadbhyà upaharet tayà yad gçhõãyàt tad bràhmaõebhyo deyaü tat sabhyam annam avarunddhe //MS_1,6.11// yasyà ràtryàþ pràtar agnim àdhàsyamànaþ syàt tàü ràtrãü catuþ÷aràvam odanaü paktvà bràhmaõebhyo jãvataõóulam ivopahared aditir vai prajàkàmaudanam apacat so¤÷iùñam à÷nàt tasyà dhàtà càryamà càjàyetàü sàparam apacat so¤÷iùñam à÷nàt tasyà mitra÷ ca varuõa÷ càjàyetàü sàparam apacat so¤÷iùñam à÷nàt tasyà aü÷a÷ ca bhaga÷ càjàyetàü sàparam apacat saikùato¤÷iùñaü me '÷natyà dvaudvau jàyete ito nånaü me ÷reyaþ syàd yat purastàd a÷nãyàm iti sà purastàd a÷itvopàharat tà antar eva garbhaþ santà avadatàm àvam idaü bhaviùyàvo yad àdityà iti tayor àdityà nirhantàram aichaüs tà aü÷a÷ ca bhaga÷ ca nirahatàü tasmàd etau yaj¤ena yajante 'ü÷apràso 'ü÷asya bhàgadheyaü janaü bhago 'gachat tasmàd àhur jano gantavyas tatra bhagena saügachatà iti sa và indra årdhva eva pràõamaü uda÷rayata mçtam itaram àõóam avàpadyata sa vàva màrtàõóo yasyeme manuùyàþ prajà sà và aditir àdityàn upàdhàvad astv eva ma idaü mà ma idaü moghe paràpaptad iti te 'bruvann athaiùo 'smàkam eva bravàtai na no 'timanyàtà iti sa vàva vivasvàn àdityo yasya manu÷ ca vaivasvato yama÷ ca manur evàsmiül loke yamo 'muùminn ete vai devayànàn patho gopàyanti yad àdityàs ta iyakùamàõaü pratinudante yo và etebhyo 'procyàgnim àdhatte tam ete svargàl lokàt pratinudanta u¤÷iùñabhàgà và àdityà yad u¤÷iùñe vivartayitvà samidha àdadhàti tad àdityebhyo 'gnyàdheyaü pràha nainaü svargàl lokàt pratinudante saüvatsaram utsçjetàgnim àdhàsyamàno nàsyàgniü gçhàd dhareyur nànyatà àhareyuþ saüvatsare vçddhà garbhàþ prajàyante prajàtam enaü vçddham àdhatte dvàda÷a ràtrãr utsçjeta dvàda÷a vai ràtrayaþ saüvatsarasya pratimà saüvatsare vçddhà garbhàþ prajàyante prajàtam enaü vçddham àdhatte tisra utsçjeta trayo và ime lokà imàn eva lokàn àpnoty ekàm utsçjetaiko vai prajàpatiþ prajàpatim evàpnoti puråravà và aióa urva÷ãm avindata devãü tasyà àyur ajàyata sa devànt svargaü lokaü yatto 'nådait te 'bruvaüs tad vayaü devà imaþ kvàyaü manuùyo gamiùyatãti so 'bravãd bahavo vai me samànàs te mà vakùyanti kim ayaü devyàþ putro devebhyo màturbhràtrebhyà àhàrùãd astv eva me kiücid iti tasmà agnir yaj¤iyàü tanvaü pràyachat tàm utsaïge 'vadhàyàharat tàm ukhàyàm avàdadhàt so '÷vattha àroho 'bhavad yokhà sà ÷amã tasmàd etau yaj¤àvacarau puõyajanmànau hy agnir vai varuõaü brahmacaryam àgachat pravasantaü tasya jàyàü samabhavat taü purastàd àyantaü pratik÷àya pratyaï niradravat so 'vet sarvaü và indriyaü nçmõaü reto nirlupya haratãti tad anuparàhàya niralumpad yad retà àsãt so '÷vattha àroho 'bhavad yad ulbaü sà ÷amã tasmàd etau yaj¤àvacarau puõyajanmànau hi prajàpatiþ prajàþ sçùñvà riricàno 'manyata so '÷vo bhåtvà saüvatsaraü nyaï bhåmyàü ÷iraþ pratinidhàyàtiùñhat tasyà÷vattho mårdhna udabhinat tad a÷vatthasyà÷vatthatvaü tasmàd eùa yaj¤àvacaraþ pràjàpatyo hi //MS_1,6.12// \\ \\ manur vai prajàkàmo 'gnim àdhàsyamàno devatàyaidevatàyà ajuhot tato mitràvaruõayor àhutyà prapharvy udatiùñhat tasyà ghçtaü pador akùarat sà mitràvaruõà ait tà abråtàm àhutyà vai tvam àvayor ajaniùñhà manos tvai tvam asi taü parehãti sà manum ait so 'bravãd asurà và ime puõyamanyà agnim àdadhate tàn parehãti sà parait te 'mum agrà àdadhatàthemam athemaü sà punar ait tàm apçchat kim abhyagann iti sàbravãd amum evàgrà àdhiùatàthemam athemam iti so 'bravãt sakçd vàvàsuràþ ÷riyo 'ntam aguþ parà tu bhaviùyantãti so 'bravãd devà và ime puõyamanyà agnim àdadhate tàn parehãti sà parait ta imam agrà àdadhatàthàmum athemaü sà punar ait tàm apçchat kim abhyagann iti sàbravãd imam evàgrà àdhiùatàthàmum athemam iti so 'bravãt sakçd vàva devàþ sarveõa sàkaü svargaü lokaü samàrukùann itaþpradànàt tu yaj¤am upajãviùyantãti yaþ sarvavedasaü dàsyant syàt sa imam agrà àdadhãtàthàmum athemaü tad yathaiva devàþ sarveõa sàkaü svargaü lokaü samàrohann evam eva yajamànaþ sarveõa sàkaü svargaü lokaü samàrohati ya evaü vidvàn agnim àdhatte so 'bravãd çùayo và ime puõyamanyà agnim àdadhate tàn parehãti sà parait ta imam agrà àdadhatàthemam athàmuü sà punar ait tàm apçchat kim abhyagann iti sàbravãd imam evàgrà àdhiùatàthemam athàmum iti so 'bravãd ahaü vàvàgnyàdheyaü vidàücakàra sarveùu và eùu lokeùv çùayaþ pratyaùñhur iti prati prajayà ca pa÷ubhi÷ ca tiùñhati ya evaü vidvàn agnim àdhatte yad amum àdhàyemam àdadhyàd apa tad àdadhyàd yad vàvemam àdhàyàmum àdadhyàd apa tad àdadhyàt tad imam evàdhàyàthemam athàmuü tathà samçddhà àdhãyate pràcãnapravaõa àdheyas tathà samçddhà àdhãyate pràcãnaü madhyamàd vaü÷àd àdheyas tathà samçddhà àdhãyate yà vai sà prapharvy àsãt sà gaur abhavat seóà sà mànavã ghçtapadã maitràvaruõã //MS_1,6.13// \\ \\ yat tvà kruddhaþ parovapa manyunà sumanastara / sukalpam agne tat tava punas tvoddãpayàmasi // yat te manyuparoptasya pçthivãm anudadhvase / àdityà vi÷ve tad devà vasavaþ punar àbharan // yat te bhàmena vicakarànã÷àno hçdas pari // punas tad indra÷ càgni÷ ca vasavaþ samacãkëpan // punas tvàdityà rudrà vasavaþ samindhatàü punar brahmàõo vasudhãte agne // ghçtena tvaü tanvaü vardhayasva ràyaspoùà yajamànaü sacantàm // @<[Page I,109]>@ trayastriü÷at tantavo yaü vitanvata imaü ca yaj¤aü sudhayà dadante / tebhi÷ chidram apidadhmo yad atra svàhà yaj¤o apyetu devàn // mano jyotir juùatàm àjyasya vichinnaü yaj¤aü sam imaü dadhàtu / imaü yaj¤aü saptatantuü tataü nà à devà yantu sumanasyamànàþ // bçhaspatir no haviùà ghçtena vichinnaü yaj¤aü sam imaü dadhàtu / yà iùñà uùaso yà÷ ca yàjyàs tàþ saüdadhàmi manasà ghçtena // agne 'bhyàvartinn abhi màvartasvàyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa // agne aïgiraþ ÷ataü te santv àvçtaþ sahasraü ta upàvçtaþ / athà poùasya poùeõa punar no naùñam àkçdhi punar no rayim àkçthi // punar årjà nivartasva punr agna iùàyuùà / punar naþ pàhy aühasaþ // @<[Page I,110]>@ saha rayyà nivartasvàgne pinvasva dhàrayà / vi÷vapsnyà vi÷vatas pari // salilaþ saligaþ sagaras te na àdityà haviùo juùàõà vyantu svàhà ketaþ suketaþ saketas te na àdityà haviùo juùàõà vyantu svàhà devajåte vivasvann àditya te no devàþ satyàü devahåtiü deveùv àsuvadhvam àdityebhyaþ svàhà //MS_1,7.1// agner vai bhàgaþ punaràdheyam etaü vai bhàgaü prepsan vyardhayati yady àdadhàno manyeta vi syà çdhyatà ity utsàdya punar àdadhãta yam eva bhàgaü prepsan vyardhayati taü pràpyàrdhayaty eva sarvam evàgneyaü kriyate yat kiüca sarvam evàgnaye bhàgaü pradàya sarvàm çddhim çdhnoti na saübhàràþ saübhçtyà na yajuþ kartavà ity àhuþ saübhçtasaübhàro hy eùa kçtayajus tad àhuþ saübhçtyà eva saübhàràþ kàryaü yajur iti punarutsyåtaü vàso deyaü punarõavo rathaþ punarutsçùño 'naóvàn etàni vai punaràdheyasya råpàõi råpàõy evàsyàptvàvarunddhe 'gnir và utsãdann apa oùadhãr abhyutsãdati darbhà và àpà oùadhayo yad darbhà upolapà bhavanty adbhya evainam oùadhãbhyo 'dhy àptvàvarunddhe devà asurair vijayam upayanto 'gnau priyàs tanvaþ saünyadadhata yan no jayeyur imà abhyupadhàvema yady u jayememà abhyupàvartemahãti tà devà jitvànvaichan sarveùàü naþ saheti so 'gnir abravãd ya eva màü maddevatya àdadhàtai sa etàbhis tanåbhiþ saübhavàd iti taü devà àdadhata ta etàbhis tanåbhiþ samabhavat pa÷avo vai devànàü priyàs tanvaþ pa÷ubhir eva samabhavaüs tad ya evaü vidvàn punaràdheyam àdhatta etàbhir evàgnes tanåbhiþ saübhavati pa÷avo vai devànàü priyàs tanvaþ pa÷ubhir eva saübhavati manuþ puùñikàmà àdhatta sa imàn poùàn apuùyat tena çddhaü tvaùñà pa÷ukàmà àdhatta ta ime tvàùñràþ pa÷avaþ pràjàyanta tena çddhaü prajàpatiþ prajàkàmà àdhatta tà imàþ prajàþ pràjàpatyàþ pràjàyanta tena çddhaü yo vai tam agrà àdhatta sa tena vasunà samabhavat tat punarvasoþ punarvasutvaü tasmàt punarvasà àdheyaþ punar hi sa tena vasunà samabhavad yo vai tam àdhattàrdhnot sa tasmàd anuràdhàsv àdheya çddhyay çdhnoty evàtho mithunatvàya //MS_1,7.2// agnir và utsãdant saüvatsaram abhyutsãdati saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd evainam adhy àptvàvarunddhe tad àhuþ pa¤cada÷a sàmidhenãþ kàryà na saptada÷ety etad vai saüvatsarasya saükramaõatamam etenà÷iùñam àpyate pa¤cada÷a sàmidhenãþ pa¤cada÷àrdhamàsasya ràtrayas tàbhir eva tà àpyante yàvanti vai sàmidhenãnàm akùaràõi tàvanti saüvatsarasyàhàni tair eva tàny àpyante 'gnir và utsãdant saüvatsaram abhyutsãdati ùaó và çtavaþ saüvatsaras tasmàt ùaó vibhaktayaþ saüvatsaro và agnir vai÷vànaro yat ùaó vibhaktayaþ saüvatsaràd evainam adhy àptvàvarunddhe 'tha yad agnir bahudhà vihriyata imàn poùàn pupoùa tasmàd agnir etàvatãr vibhaktãr àna÷e nànyà devatàtha yad dvyakùaràþ satã÷ caturakùaràþ kriyanta àcaturaü hi pa÷avo dvandvaü mithunà çtavo vai prayàjà annam çtavo yat prayàjàn antariyàd annam antariyàd yaj¤amukhaü vai prayàjà yat prayàjàn antariyàd yaj¤amukham antariyàt tad yasyertset tasyopariùñàt prayàjànàü vibhaktãþ kuryàd vãryaü vai prayàjà vãryaü vibhaktayo vãryàd evàdhi vaùañkaroti tàjag çddhim abhikràmati nànàgneyaü kriyate 'tha kasmàt saha vibhaktayaþ prayàjair iti saüvatsaraü vai prayàjàþ parãjyante kasmàd àgneyaü kriyate tasmàn nànàgneyaü //MS_1,7.3// punar årjà nivartasva punar agna iùàyuùà / punar naþ pàhy aühasaþ // iti purastàt prayàjànàü juhuyàt // saha rayyà nivartasvàgne pinvasva dhàrayà / vi÷vapanyà vi÷vatas pari // ity upariùñàd anuyàjànàü juhuyàd årjà và eùa pa÷ubhir utsãdant sahotsãdati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe 'tho tàn eva bhàginaþ karoty atho ubhayata eùa yaj¤asyà÷iùa çdhnoti nànàgneyaü kriyate 'tha kasmàd àjyabhàgà ijyete iti cakùuùã và ete yaj¤asya yad àjyabhàgau yad àjyabhàgà antariyàc cakùuùã yaj¤asyàntariyàd agnà àyåüùi pavasà iti somasya loke kuryàd yad àgneyã tenàgneyã yat pàvamànã tena saumã nànàgneyaü kriyate na somam antaryanty agnir mårdhà divaþ kakud iti prajàkàmo và pa÷ukàmo và somasya loke kuryàd yan mithunà tena prajananavatã yad retasvatã tena saumã yaj¤ena và eùa vyçdhyate yo 'gnim utsàdayate pàïkto yaj¤o yat pa¤cakapàlo yaj¤am eva punar àlabhate 'ùñàkapàlaþ kàryo gàyatro hy agnir gàyatrachandà àgneyaü và etat kriyate yat punaràdheyaü tasmàd aùñàkapàlas tan na sårkùyaü pa¤cakapàla eva karyaþ pa¤camàd và adhy çtoþ ùaùñha çtur abhavat samànam etad yat pa¤cama÷ ca çtuþ ùaùñha÷ ca yat pa¤cakapàlaþ saüvatsaràd evainam adhy àptvàvarunddhe prajananaü và çtavo 'gniþ prajanayità yat pa¤cakapàlaþ prajananàd evainaü prajanayità prajanayati //MS_1,7.4// \\ vãrahà và eùa devànàü yo 'gnim utsàdayate ÷atadàyo vãro yad etàþ ÷atàkùaràþ païktayo bhavanti vãraü vàvaitad devànàm avadayate 'nyasmai vai kam àdheyam anyasmai punaràdheyaü na vai tad àdheyena spçõoti yasmai kaü punaràdheyaü punaràdheyena vàva tat spçõoti jarà vai devahitam àyur etàvatãr hi samà eti yad etàþ ÷atàkùaràþ païktayo bhavanti yàvad evàyur vãryaü tad àpnoti tat spçõoti tad avarunddha àyuùà và eùa vãryeõa vyçdhyate yo 'gnim utsàdayata àyur vãryaü hiraõyaü yad dhiraõyaü dadàty àyuùaivainaü vãryeõa samardhayati ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoty àdityà và ita uttamàþ svargaü lokam àyaüs te vyatçùyann itaþpradànàd dhi devà yaj¤am upajãvanti te và etaü punar àdadhata ta àrdhnuvann àdityà và asmiül loka çddhà àdityà amuùmin pa÷avo 'sminn çtavo 'muùmiüs tad ya evaü vidvàn punaràdheyam àdhatta ubhayor eva lokayor çdhnoty asmiü÷ càmuùmiü÷ ca salilaþ saligaþ sagaras te na àdityà haviùo juùàõà vyantu svàhà ketaþ suketaþ saketas te na àdityà haviùo juùàõà vyantu svàhà devajåte vivasvann àditya te no devàþ satyàü devahåtiü deveùv àsuvadhvam àdityebhyaþ svàhety etair vai te taü punar àdadhata ta àrdhnuvaüs tad yad etaiþ punar àdhatte 'tha çdhnoty àdityà hi punaràdheyam //MS_1,7.5// prajàpatiþ prajà asçjata sa và agnim evàgre mårdhato 'sçjata sa yato 'gnim asçjata tat paryamàrñ tato lohitam avàharat tan nyamàrñ tata udumbaraþ samabhavat tasmàd udumbaraþ pràjàpatyas tasmàl lohitaü phalaü pacyate so 'smàt sçùñaþ paràï aid bhàgadheyam ichamànaþ sa tad eva nàvindat prajàpatir yad ahoùyat sa svaü cakùur àdàyàjuhot // agnir jyotir jyotir agniþ svàhà // iti tad và ada÷ cakùur manyante yad asà àdityo 'muü và etad asmin juhvato manyante satyaü vai cakùuþ satyenàgnihotraü juhoti ya evaü vidvàn juhoti bhaviùõuþ satyaü bhavati ya evaü veda kasmai kam agnihotraü håyatà iti brahmavàdino vadanty agnaye và etad dhçtyai guptyai håyate yat sàyaü juhoti ràtryai tena dàdhàra yat pràtar ahne tenàgnau sarvàn yaj¤ànt saüsthàpayanty atha kasmàd etad evàgnihotram ucyatà iti brahmavàdino vadanti hotrà vai devebhyo 'pàkràmann agnihotre bhàgadheyam ichamànà yat // agnihotram // ity àha tena hotrà àbhajati tenainà bhàginãþ karoty eùà và agre 'gnà àhutir ahåyata tad agnihotrasyàgnihotratvaü so 'smàt sçùñaþ paràï aid bhàgadheyam ichamànaþ sa tad eva nàvindat prajàpatir yad ahoùyat taü svà vàg abhyavadad juhudhãti sa ita evonmçjyàjuhot // svàhà // iti svà hy enaü vàg abhyavadat tat svàhàkàrasya janma tasmàd agnihotre svàhàkàras tasmàl lalàñe ca pàõau ca loma nàsty ato hi sa tad àdàyàjuhot tasmàd yasya dakùiõataþ ke÷à unmçùñàs tam àhur jyeùñhalakùmãti prajàpatir hy etad agre jyeùñha udamçùñànena saümità sruk kàryànena và agre 'gnà àhutir ahåyata tasyà àhutyàþ puruùo 'sçjyata dvitãyàm ajuhot tato '÷vo 'sçjyata tasmàd a÷va ubhayàdann anantarhito hi puruùàd asçjyata tasmàd enaü pratya¤caü tiùñhantaü manyante '÷vo nå puruùà iti tçtãyàm ajuhot tato gaur asçjyata caturthãm ajuhot tato 'vir asçjyata pa¤camãm ajuhot tato 'jàsçjyata ùaùñhãm ajuhot tato yavo 'sçjyata saptamãm ajuhot tato vrãhir asçjyataite sapta gràmyàþ pa÷avo 'sçjyanta tàn evàvarunddhe ya evaü vidvàn agnihotraü juhoti //MS_1,8.1// aùñamãm ajuhot tato vasanto 'sçjyata navamãm ajuhot tato grãùmo 'sçjyata da÷amãm ajuhot tato varùà asçjyantaikàda÷ãm ajuhot tataþ ÷arad asçjyata dvàda÷ãm ajuhot tato hemanto 'sçjyatodyatà trayoda÷y àhutir àsãd atha ÷i÷iram asçjyata tasmàd etad çtånàm a÷àntaü kråram ahutàd dhi samabhavad ahutàd asçjyata tad àhur brahmavàdina çtavaþ pårve 'sçjyantà3 pa÷avà3 ity uta çtava uta pa÷avà iti bråyàd ubhaye hy ete sahàsçjyanta sa và enam ita eva punaþ pràvi÷ad etad và agnidhànaü hastasya yat pàõis tasmàd eto hastasyàgnir natamàü vidahati yad dhanyamàno hastau pratiprasàrayaty agnau và etan nya¤canam ichate 'gniü vai pa÷avaþ pravi÷anty agniþ pa÷ån pra ha và enaü pa÷avo vi÷anti pra sa pa÷ån ya evaü vedaitad dha sma và àha nàrado yatra gàü ÷ayànàü nirjànàti mçtàm enàm avidvàn manyatà ity agniü hy evaite pravi÷anty agnir etàüs tasmàt sarvàn çtån pa÷avo 'gnim abhisarpanti na hy eta çte 'gner yaj jàtaþ pa÷ån avindata taj jàtavedaso jàtavedastvaü tàm apsu pràsi¤cat sàpo 'nvadahat tà agnaye vajro 'bhavaüs tasmàd dhavãüùi prokùatàgnir abhi na prokùyo yad abhiprokùed dhatena yaj¤ena yajeta tàü vai prajàpatir anvaichat tàm apsv anvavindat tàm oùadhãùu nyamàrñ tasmàd oùadhayo 'nabhyaktà rebhanta oùadhãbhyaþ pa÷avaþ pa÷ubhyo manuùyà anabhyakto ha rebhate ya evaü veda tad yo vasantà÷i÷ire kakùaþ sa upàdheya etad vai tad agneþ priyaü dhàmaiùà vàva sàhutiþ ÷ràyaty agner evaitayà priyaü dhàmopaity atho pa÷umàn bhavaty atho àtmànam evaitayà yajamànaþ punãte saha và età àstàm agni÷ ca sårya÷ ca samàne yonà ayasi lohite sa àditya årdhva udadravat tasya retaþ paràpatat tad agnir yoninopàgçhõàt tad enaü vyadahat tasmàd ayo 'trapu pratidhuk kùãraü vidahati tasmàd etaj juhvati pa÷ånàü và etat payo yad vrãhiyavau tasmàd etaj juhvati nàti÷çtaü kàryaü retaþ ÷oùayed yad viùyandetonmàduko 'sya prajàyàm àjàyetàmuùya và etad àdityasya reto håyate 'medhyam a÷çtaü samudantaü hotavyaü tad dhi ÷çtaü medhyaü mithunaü prajaniùõu //MS_1,8.2// \\ @<[Page I,118]>@ sthàlyà duhaty anayà và etad upasãdanti nahãmàm ito netaþ skandaty askannatvàyàryakçtã bhavaty årdhvakapàlà sadevatvàya sà hi sadevàsuryaü và etat pàtraü yat kulàlakçtaü cakravçttaü yatra skandet tad apo ninayed àpo vai ÷àntir àpo niùkçtir àpo bheùajà yatra và età asyà upayanti tat pra÷astatarà oùadhayo jàyante baühãyasãr yadi duhyamànàvabhindyàd anyayà sthàlyà nirõijya dohyà yaj¤o hi yaj¤asya pràya÷cittir yady adhi÷ritaü skanded yady udvàsyamànaü yady udvàsitaü yady unnãyamànaü yady unnãtaü yadi puraþ paràhçtaü homàya punar avanãyànyàbhiduhyà yaj¤o hi yaj¤asya pràya÷cittir vàruõãm çcam anåcya vàruõyà hotavyaü varuõo và etad yaj¤asya gçhõàti yad àrchati niùkçtir evaiùà pràya÷cittir apratiùekyaü syàt tejaskàmasya brahmavarcasakàmasyàtho tustårùamàõasyàtho yaþ kàmayeta vãro mà àjàyetety apratiùikto vai gharmas tejo brahmavarcasaü tejasvã brahmavarcasã bhavati stçõute yaü tustårùata à hàsya vãro jàyata àjyena hotavyaü yasyàpratiùekyaü syàd etad và apratiùiktaü na tu skannasya pràya÷cittir asty atho na pa÷umàn iva bhavati pa÷ånàü và etat payaþ pravçjyate ÷ucaü pa÷uùu dadhàti tejo '÷àntaü pa÷ån nirdahati tasmàt pratiùekyam eva syàd yad adbhiþ pratiùi¤ced dharo vinayed gàüdohasaünejanena pratiùicyaü tad dhi nàpo na payas tad àhuþ skandati và etad yarhi và etad dohanàt paryàkriyate tarhi skannam antarhità hy asyà vanaspataya iti tad adbhir eva pratiùicyaü stokenaikena na haro vinayati ÷ucaü pa÷ånàü ÷amayati pa÷avo vai tejo brahmavarcasaü mithunaü và àpa÷ ca paya÷ ca mithunàt khalu vai prajàþ pa÷avaþ prajàyante tan mithunaü tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyata odanena hotavyaü yasya pràtaùekyaü syàd eùa hi pratiùiktaþ ÷ànto medhyo mithunaþ prajaniùõuþ //MS_1,8.3// \\ \<àrchati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ prajàpatiþ prajà asçjata tà vai tapasaivàsçjata sa vai sa vàcam evàyachat tapo và eùa upaiti yo vàcaü yachati sçùñiþ prajànàm agnihotram ubhayata eva prajàþ sçjata ita÷ càmuta÷ ca nimrukte sårye vàg yantavyàtho duhyamànàyàm atho adhi÷rita unnãyamàna eva yantavyàs tad avakëptatamam // udbhavaþ stha // ity avekùeta // ud ahaü prajayà pa÷ubhir bhåyàsam // iti prajàyàþ pa÷ånàü sçùñyay atho abhy evainad ghàrayati medhyatvàyàgnihotre vai daüpatã vyabhicarete pårvo yajamànasya loko 'paraþ patnyà yat pràcãnam udvàsayed yajamànaþ pramãyeta yat pratãcãnaü patnã kaü gharmam abhyudavãvasà iti brahmavàdino vadanty udãcãnam evodvàsyam agrahaõau saüjãryataþ sarvam àyur ito nàrtiü nãta÷ catur unnayati catuùpadas tena pa÷ån avarunddhe dvir juhoti dvipadas tena yaü kàmayetànujyeùñhaü prajayà çdhnuyàd iti tasya pårõam agrà unnayed atha kanãyo 'tha kanãyo 'nujyeùñhaü prajayà çdhnoti tad àhuþ kanãyàüsaü và eùa yaj¤akratum upaiti kanãyasãü prajàü kanãyasaþ pa÷ån kanãyo 'nnàdyaü pàpãyàn bhavati saümitam ivàgrà unnayed atha bhåyo 'tha bhåyaþ pårõam uttamaü yaj¤asyàbhikràntyai tad àhur jyàyàüsaü và eùa yaj¤akratum upaiti bhåyasãü prajàü bhåyasaþ pa÷ån bhåyo 'nnàdyaü vasãyàn bhavaty ardhuko 'sya putraþ kaniùñho bhavatãti yadi kàmayeta sarve sadç÷àþ syur iti sarvànt samàvad unnayet sarve ha sadç÷à bhavanti na pa÷càd upasàdayed apakràntiþ sà yaj¤asya yatraivonnayet tat sàdayet prataraü và yaj¤asyàbhikràntyay anudhyàyinaü và etad aparaü karoti yad aparasmiüs tapanti pårvasmin juhvati samayàgniü haranti tenaivainaü prãõàty atho agnihotrasya và etat pavitram apupod evainad aparasmàd vai pårvaü sçùñaü tam etàvaty aramayaüs tasmàt puro 'nudrutya juhoti // \\ \\ \\ àyur me yacha // iti sàdayaty àyur evàsmin yachati // varco me yacha // iti sàdayati varca evàsmin yachaty oùadhãr và imà rudrà viùeõà¤jaüs tàþ pa÷avo nàli÷anta te devàþ prajàpatim evopàdhàvan sa prajàpatir abravãd vàryaü vçõai bhàgo me 'stv iti vçõãùvety abruvant so 'bravãn maddevatyaiva samidasad iti tasmàt pràjàpatyà samid deveùu hy asyaiùà vàryavçtà dve samidhau kàrye dve hy àhutã ekaiva kàryaiko hi prajàpatir ekadhà khalu vai samiddha uta bahvãr àhutayo håyante tà agninànvavàkarot tà asvadayat tàþ punarõavà ajàyantaitarhi khalu và agnihotriõe dar÷apårõamàsine sarvà oùadhayaþ svadante yat samidham àdadhàti sarvà evàsmà oùadhãþ svadhayàm akaþ //MS_1,8.4// bhår bhuvaþ svaþ // iti purastàd dhotor vaded etad vai brahmaitat satyam etad çtaü na và etasmàd çte yaj¤o 'sti tasmàd evaü vaditavyam // agnir jyotir jyotir agniþ svàhà // iti garbhiõyà vàcà garbhaü dadhàti mithunayà vàcà mithunaü prajanayati yad vàcà ca juhoti yajuùà ca tan mithunaü yat tåùõãü ca juhoti manasà ca tan mithunaü sthàõur vai pårvàhutir atihàya pårvàm àhutim uttarà hotavyà sthàõum eva chambañkaroty uttaràhutir bhåyo hotavyà yaj¤asyàbhikràntyai pa÷ån eva pårvayàhutyà spçõoti brahmavarcasam uttarayàgneyã sàyam àhutis tayà retaþ si¤cati tad retaþ siktaü ràtryai garbhaü dadhàti tat sauryà pràtaþ prajanayàm akar iyaü hotavyàtha paràtha punar avastàt pràtar avastàd dhi prajànàü prajàtiþ prajananaü hi saurã tan na sårkùyaü paràparaiva hotavyà yaj¤asyàbhikràntyay udaïï uddi÷ati // \\ anàbho mçóa dhårte namas te astu rudra mçóa // ity età vai rudrasya tanvaþ krårà etàni nàmàny etàbhir và eùa pa÷å¤ ÷amàyate tà evàsya bhàgadheyena ÷amayaty avàcãnaü sàyam avamàrùñi tasmàt sàyam avàcã pruùvaity årdhvaü divonmàrùñi tasmàd årdhvà divaiti paràcãnam iva và etad yad agnihotraü yat purastàd yàjuùaü vadati dhçtyà anirmàrgàya yo và agnihotrasya vai÷vadevaü vedàghàtuka enaü pa÷upatir bhavaty aghàtuko 'sya pa÷upatiþ pa÷ån pràï àsãno juhoti devàüs tena prãõàti hutvo¤÷iüùati pa÷ån eva yajamànàyo¤÷iüùaty udaïï uddi÷ati rudraü tena niravadayate dakùiõato nimàrùñy oùadhã÷ ca tena pitéü÷ ca prãõàti prà÷nàti manuùyàüs tena prãõàty aïgulyà prà÷nàti sadattvàya na dato gamayed yad dato gamayet sarpà enaü ghàtukàþ syuþ sarpàn eva ÷amayaty ahiüsàyai // \\ \\ påùàsi // iti yajur vadet pa÷avo vai påùà pa÷ån evàvarunddhe '÷ànto và eùo 'prãtaþ puruùamedhaü và eùa pratãkùate yajamànam eva havyaü yad agnihotrahavaõãü niùñapaty a÷àntas tenàgnihotrahavaõãü pratapya hasto 'vadheyo hasto và pratapyàgnihotrahavaõyàm avadheyas tenaivainaü ÷amayati tena prãõàti ÷ànta enaü prãto na hinastãtthaü paryàvartata evaü hi yaj¤aþ paryàvartate 'tho amuùya và etad àdityasyàvçtam anu paryàvartate hotavyaü gàrhapatyà3n na hotavyà3m iti mãmàüsante 'nudhyàyã và eùa råkùo hotavyam eva // agne gçhapate pariùadya juùasva svàhà // iti juhuyàt tenaivainaü ÷amayati tena prãõàty atho tenaivainam ananudhyàyinam aråkùaü karoty atha yat pårvàm àhutiü hutvottaràü hoùyan pratãkùate tenaivainaü ÷amayati tena prãõàty atho tenaivainam ananudhyàyinam aråkùaü karoty atha yat pårvàm àhutiü hutvottaràü hoùyan pratãkùate tenaivainaü ÷amayati tena prãõàty atho tenaivainam ananudhyàyinam aråkùaü karoty atha yad evàsya gçha upahriyate yad enam agnim abhità àsãnà yàcanti tenaivainaü ÷amayati tena prãõàty atho tenaivainam ananudhyàyinam aråkùaü karoti //MS_1,8.5// dve duhanty agnihotràya jyàyàn và ekasyàdugdhàd agnihotriõo loko yad dve duhanti jyàyàüsaü và etal lokaü yajamàno 'bhijayati manu÷ ca và idaü manàyã ca mithunena pràjanayatàü yat sthàlyà ca dohanena ca duhanti mithunàd eva prajàyate // \\ sajår jàtavedo divà pçthivyà juùàõo asya haviùo vãhi svàhà // iti juhuyàd eùà và asya jàtavedasyà tanåþ kråraitayà và eùa pa÷å¤ ÷amàyate tàm evàsya bhàgadheyena ÷amayati yadi tad ati ÷amàyeta // agne duþ÷ãrtatano juùasva svàhà // iti juhuyàd eùà và asya ÷çõatã tanåþ kråraitayà và eùa pa÷å¤ ÷amàyate tàm evàsya bhàgadheyena ÷amayati yadi tad ati ÷amàyeta // dvàda÷a ràtrãþ sàyaüsàyaü juhuyàd dvàda÷a vai ràtrayaþ saüvatsarasya pratimà saüvatsaro và agnir vai÷vànaras tam àhitàgnayo dar÷apårõamàsina indhate teùàü và çtava eva dàråõi ye sthaviùñhà aïgàràs te màsà ye kùodiùñhàs te 'rdhamàsà ahoràtràõi murmurà yat sadhåmaü jyotis tad vai÷vadevaü yal lohitaü tad vàruõaü yat suvarõaü tad bàrhaspatyaü yan na lohitaü na suvarõaü tan maitraü yad aïgàreùu vyava÷ànteùu lelàyad vãva bhàti tad devànàm àsyam atho amuùya ca và etad àdityasya tejo manyante 'gne÷ ca tasmàt tarhi hotavyaü yad dhy evàsann apidadhàti tad dhinoty àvir vai nàmaiùàhutir àvirbhåyaü devamanuùyeùu gachati ya evaü veda na samid abhi hotavay apratiùñhità sàhutir no yathà vãvàvasraved ayatà sà tat tathaiva hotavyaü yathàgniü vyaveyàt sà hi yatà sà pratiùñhità tasmàn mahàn agnihotrasyedhmaþ kàryo yo vai bahu dadivàn bahv ãjàno 'gnim utsàdayate 'kùit tad vai tasya tad ãjànà vai sukçto 'muü lokaü nakùanti te và ete yan nakùatràõi yad àhur jyotir avàpàdi tàrakàvàpàdãti te và ete 'vapadyanta àptvà sthite ta idaü yathàlokaü sacante yadàmutaþ pracyavante 'tha yo bahu dadivàn bahv ãjàno 'gnihotraü juhoti dar÷apårõamàsau yajate càturmàsyair yajate bahåni satràõy upaiti tasya và etad akùayyam aparimitaü tiro và ãjànàd yaj¤o bhavati tad àbhyàm evàgnibhyàü dagdhavyaþ svaü và etad iùñam anvàrohaty apareõa dagdhavyà3þ pårveõà3 iti mãmàüsanta ubhau samàhçtyàntarà dagdhavyas tad avakëptatamaü gçhõãyàn naktam agnim asuryà vai ràtrir jyotiùaiva tamas tarati divà ha và asmà asmiül loke bhavati pràsmà asau loko bhàti ya evaü veda // \\ \\ bhår bhuvaþ svaþ // iti purastàd dhotor vaded ebhyo và etal lokebhyà iùñakà upadadhàti svargasya lokasya samaùñyai yat sàyaü juhoti sahasraü tena kàmadughà avarunddhe yat pràtaþ sahasraü tena yad asyàgnir àdhãyate sahasraü tena yamaràjyaü và agniùñomenàbhijayati somaràjyam ukthyena såryaràjyaü ùoóa÷inà svàràjyam atiràtreõaitàni vai sarvàõãndro 'bhavad etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda haviùmàn và eko devayàjy ekaþ sahasrayàjy eko yo 'gnihotraü juhoti sa haviùmàn yo dar÷apårõamàsau yajate sa devayàjã ya÷ càturmàsyair yajate sa sahasrayàjy agnihotre vai sarve yaj¤akratavaþ sarvàn yaj¤akratån avarunddhe ya evaü vidvàn agnihotraü juhoti //MS_1,8.6// @<[Page I,125]>@ praiyamedhà vai sarve saha brahmàvidus te 'gnihotreõa samaràdhayaüs teùàü trir eko 'juhod dvir ekaþ sakçd ekas teùàü yas trir ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãt tredhà và idam agnaye prajàpataye såryàyety atha yo dvir ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãd dvedhà và idam agnaye ca prajàpataye ca sàyaü såryàya ca prajàpataye ca pràtar iti atha yaþ sakçd ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãd ekadhà và idaü prajàpataya eveti teùàü yo dvir ajuhot sa àrdhnot tasyetare sàjàtyam upàyann çdhnoti ya evaü vidvàn agnihotraü juhoty upàsya samànàþ sàjàtyaü yanti pradoùam agnihotraü hotavyaü vyuùñàyàü pràtar vçddhàn garbhàn prajanayati tad àhuþ parà và etasyàgnihotraü patati yasya pradoùaü na juhvatãti yadi manyeta çtum atyanaiùam iti // bhår bhuvaþ svaþ // iti purastàd dhotor vadet tenaiva sarvaü nàntareti // doùà vastor namaþ svàhà // iti juhuyàd çtum eva nàtyanaid dhotavyà3n na hotavyà3m iti mãmàüsante yasyàhutam agnihotraü såryo 'bhyudiyàd dhotavyam evàgnaye và etad dhçtyai guptyai håyate prajananaü tu chambañkaroti yadi manyeta çtum atyanaiùam iti // bhår bhuvaþ svaþ // iti purastàd dhotor vadet tenaiva sarvaü nàntareti // \\ pràtar vastor namaþ svàhà // iti juhuyàd çtum eva nàtyanait tad yathà kàrudveùiõo juhvaty evam asya hutaü bhavati yasyàgnim anuddhçtaü såryo 'bhinimroced yo bràhmaõo bahuvit sa uddharet sarveõaivainaü brahmaõoddharaty agnihotreõànudraved bhàgadheyenaivainaü praõayaty atho bhàgadheyenaivainaü samardhayati varo dakùiõà sarvata evainaü digbhyo vareõa cyàvayati yasyobhà anugatà abhinimroced yasya vàbhyudiyàt punaràdheyam eva tasya pràya÷cittir yathà vai patho vartanã evaü dar÷apårõamàsau yathàntaraivam agnihotram evaü và agnihotriõe dar÷apårõamàsine svargo loko 'nubhàty upànyàni havãüùi vasanty atha kasmàd agnihotraü nopavasantãti brahmavàdino vadanti pratataü và etad aparimitam asaüsthitam a÷nàti màüsam upa striyam eti tasmàn nopavasanti pa÷uvratena bhavitavyaü tåùõãm iva pa÷avaþ saübhavanti te medhyà yat tåùõãü striyam upaiti medhyataras tena bhavati hiükçtyopeyàd evam iva hi pa÷ava upayanti medhyatvàya saüsthàpyà3n na saüsthàpyà3m iti mãmàüsante 'gnihotraü yat saüsthàpayet tçõam aktvànupraharet sà hy agnihotrasya saüsthitis tad àhur yadà vai jãyate yadà pramãyate yadàrtim àrchaty athàgnihotraü saütiùñhatà iti tan na saüsthàpyaü manasà và imàü prajàpatiþ paryagçhõàd iyaü và agnihotrasya vedir iyam upayàma oùadhayo barhiþ pruùvàþ prokùaõãr di÷aþ paridhayo yat kiücàbhyàdhãyate sa idhmo yajamàno yåpa unnãyamàne stheyam evam iva hi yåpaþ samçddhyai madhyato và eùa yaj¤aþ pratato yad agnihotraü tasmàd agnihotrã dar÷apårõamàsã sarvaü barhiùyaü dadàti madhyato hy etad yaj¤asya dãyate yad agnihotre hotavyaü ràjanyasyàgnihotrà3n na hotavyà3m iti mãmàüsanta àmàd iva và eùa yad ràjanyo bahu và eùo 'yaj¤iyam amedhyaü caraty atyanannaü jinàti bràhmaõaü tasmàd ràjanyasyàgnihotram ahotavyam çtaü vai satyam agnihotraü bràhmaõa çtaü satyaü tasmàd bràhmaõasyaiva hotavyam atho bràhmaõàyaivàsyàgrato gçha àhareyus tad dhutam evàsyàgnihotraü bhavaty atho ya çtam iva satyam iva caret tasya hotavyam anusaütatyai //MS_1,8.7// \\ \\ \\ yàgnihotràyopasçùñà niùãded yasyànnaü nàdyàt tasmai tàü dadyàd avartiü và eùà yajamànasyànutsahya niùãdati tayaivainàü saha niravadayate gçhe tu tasya tataþ paro nà÷nãyàd yad a÷nãyàd àrtim àrched yasyàhute 'gnihotre pårvo 'gnir anugached agninà ca sahàgnihotreõa coddraved bhàgadheyenaivainaü praõayaty atho bhàgadheyenaivainaü samardhayaty athàbhimantrayeta // ita eva prathamaü jaj¤e agnir ebhyo yonibhyo adhi jàtavedàþ / sa gàyatryà triùñubhà jagatyànuùñubhà ca devebhyo havyà vahatu prajànan // ity ete và etasya yonayaþ svebhya evainaü yonibhyo 'dhi prajanayati // iùe ràye ramasva sahase dyumnàyorje 'patyàya // ity etàny evàvarunddhe 'tho ramayaty evainam // samràó asi svaràó asi suùadà sãda // iti suùadaivainaü sàdayati // sàrasvatau tvotsau pràvatàm // ity çksàme vai sàrasvatà utsau tàbhyàm evainaü pràvati tàbhyàü samardhayaty agnaye jyotiùmate 'ùñàkapàlaü nirvaped vàruõaü yavamayaü caruü yasyàhute 'gnihotre pårvo 'gnir anugachet tamo và etasya yaj¤aü yuvate yasyàhute 'gnihotre pårvo 'gnir anugachati yad agnaye jyotiùmate jyotiùaivàsya yaj¤aü samardhayati vàruõã ràtrir yad vàruõo varuõàd evàsyàdhi yaj¤aü spçõoti yasyàhute 'gnihotre 'paro 'gnir anugachet tata eva prà¤cam uddhçtyànvavasàyàgnihotraü juhuyàd athàbhimantrayeta // bhavataü naþ samanasau samokasau sacetasà arepasà iti samanasà evainau karoti yajamànasyàhiüsàyay etau vai tau yà àhur brahmavàdino naikaþ kubjir dvau vyàghrau vivyàcety agnaye 'gnimate 'ùñàkapàlaü nirvaped yasyàgnà agnim abhyuddhareyur devatàbhyo và eùa samadaü karoti yasyàgnà agnim abhyuddharanti yad agnaye 'gnimate devatà evàsmai bhåyasãr janayati vasãyàn bhavati //MS_1,8.8// anv agnir uùasàm agram ak÷ad anv ahàni prathamo jàtavedàþ / anu såryasya purutrà ca ra÷mãn anu dyàvàpçthivã àtatantha // ity abhimantrayeta yasyàhutam agnihotraü såryo 'bhyudiyàd anuk÷àyaivainat punar avarunddhe tad àhur amuü và eùa lokaü samàrohayati saha prajayà pa÷ubhi÷ ca yajamànasya tasmàd uta bahur àhitàgnir apa÷ur bhavatãti tad upastheyaþ // ihaiva kùemya edhi mà prahàsãr màm amum àmuùyàyaõam // ity asmin vàvainam etaü loke dàdhàra saha prajayà pa÷ubhi÷ ca yajamàno vasãyàn bhavati maitraü caruü nirvapet sauryam ekakapàlaü yasyàhutam agnihotraü såryo 'bhyudiyàn mitro và etasya yaj¤aü yuvate yasyàhutam agnihotraü såryo 'bhyudeti mitram ahar yan maitro mitràd evàsyàdhi yaj¤aü spçõoty atha yat sauryo 'munaivàsyàdityena purastàd yaj¤aü samardhayati yasyàhutam agnihotraü såryo 'bhyudiyàd agniü samàdhàya vàcaü yatvà daüpatã sarvàhõam upàsãyàtàü dvayor gavoþ sàyam agnihotraü juhuyàd ubhayam evàsmai bhàgadheyaü prayachati sàyantanaü ca pràtastanaü ca yad vai puruùasyàmayaty a÷nàtã3 nà÷nàtã3 iti vai tam àhur nà÷nàtãti ced àhus tad vàva so 'mçteti yan nà÷nãto na vyàharato 'nv evainam amràtàü tapasainaü punar avarundhàte agnaye vratapataye 'ùñàkapàlaü nirvaped agnir vai devànàü vratapatis tam eva bhàgadheyenopàsarat sa enaü vratam àlambhayati yasyàgnir apakùàyed yatraivainam anuparàgachet tat samàdhàyànvavasàyàgnihotraü juhuyàd eti và etad agnir yad apakùàyati yatraivainam anuparàgachati tata enaü punar avarunddhe 'gnaye pathikçte 'ùñàkapàlaü nirvaped yasyàgnir apakùàyed bahiùpathaü và eùa eti yasyàgnir apakùàyaty agnir vai devànàü pathikçt tam eva bhàgadheyenopàsarat sa enaü panthàm apinayaty anaóvàn dakùiõà sa hi panthàm apivahaty agnaye ÷ucaye 'ùñàkapàlaü nirvaped yasyàbhyàdàvyena saüsçjyetà÷ucitara iva và eùa yad abhyàdàvyo yad agnaye ÷ucaye ÷ucim evainaü medhyaü karoty agnaye kùàmavate 'ùñàkapàlaü nirvaped yasyàhitàgneþ sato 'gnir gçhàn dahed agnir và etasya kùàmo gçhàn abhyucyati sa dahaty evàparaü yad agnaye kùàmavate yaivàsya kùàmà priyà tanås tàm evàsya bhàgadheyena ÷amayaty adàhuko 'syàparam agnir gçhàn bhavati yasyàgnir anugachet tebhya evàvakùàõebhyo 'dhi manthitavyas tad enaü svàd yoneþ prajanayati yadi na tàdç÷àni vàvakùàõàni syur bhasmanàraõã saüspç÷ya manthitavyaþ svàd evainaü yoneþ prajanayaty agnaye tapasvate janadvate pàvakavate 'ùñàkapàlaü nirvaped yasyàgnir anugachen na hi và etasmà apidhãyate 'thaiùo 'nugachaty oùadhayo vai pàvakà oùadhãr evàsmai pàvakà bhàgadheyam apidadhàti prajananàya // trayastriü÷at tantavo yaü vitanvata imaü ca yaj¤aü sudhayà dadante / tebhi÷ chidram apidadhmo yad atra svàhà yaj¤o apyetu devàn // iti juhuyàd yady ano và ratho vàntarà viyàyàd evàvanto vai yaj¤asya tantavo devatà và etàs tàn và etat samavçkùat tàþ saüdadhàty etad dha sma và àhur dàkùàyaõàs tantånt samavçkùad gàm anvatyàvartayeti gaur hi yaj¤iyà medhyedaü viùõur vicakramà iti padaü yopayati viùõoþ svid eva yaj¤asya vikràntam akar apo 'nvatiùi¤cati ÷àntyai //MS_1,8.9// raudraü gavi sad vàyavyam upàvasçùñam à÷vinaü duhyamànaü saumyaü dugdhaü vàruõam adhi÷ritaü maitraü ÷arogçhãtaü màrutaü bindumat pauùõam udantaü sàrasvataü viùyaõõaü vaiùõavaü pratinãyamànaü svargyam udvàsitaü tvaùñur unnãyamànaü dhàtur unnãtaü vai÷vakarmaõam udyataü sàvitraü praõãyamànaü dyàvàpçthivãyaü prahriyamàõam aindràgnam upasannaü pràjàpatyaü samidhi vai÷vadevaü hutam //MS_1,8.10// @<[Page I,131]>@ cittiþ sruk cittam àjyaü vàg vedir àdhãtaü barhiþ keto agnir vij¤àtam agnãd vàcaspatir hotà mana upavaktà pràõo haviþ sàmàdhvaryur indraü gacha svàhà pçthivã hotà dyaur adhvaryus tvaùñàgnãn mitra upavaktà vàcaspate vàco vãryeõa saübhçtatamenàyakùase yaj¤apataye vàryamà svas kar vàcaspatiþ somam apàd jajanad indram indriyàya somaþ somasya pibatu ÷ukraþ ÷ukrasya pibatu ÷ràtàs ta indra somà vàtàpayo havana÷ruto 'gnir hotà÷vinàdhvaryå rudro agnãd bçhaspatir upavaktà vàcaspate hinvidhe nàman vidhema te nàma vidhes tvam asmàkaü nàma vàcaspatiþ somam apàd àsmàsu nçmõaü dhàt somaþ somasya pibatu ÷ukraþ ÷ukrasya pibatu ÷ràtàs ta indra somà vàtàpayo havana÷ruto mahàhavir hotà satyahavir adhvaryus acittapàjà agnãd acittamanà upavaktànàdhçùya÷ càpratidhçùya÷ càbhigarav ayàsya udgàtà vidhe nàman vidhema te nàma vidhes tvam asmàkaü nàma mà devànàü tantu÷ chedi mà manuùyàõàü namo màtre pçthivyai //MS_1,9.1// @<[Page I,132]>@ agnir yajurbhiþ savità stomair indra ukthàmadair bçhaspati÷ chandobhir aditir apa÷ ca barhi÷ càdityà àjyair marutaþ sadohavirdhànair viùõur dãkùàtapobhyàü mitràvaruõau dhiùõyair a÷vina à÷irà tvaùñà samidhà påùà svàhàkàrair vàg vàyoþ patnã pathyà påùõaþ pçthivy agneþ senendrasya dhenà bçhaspater gàyatrã vasåõàü triùñub rudràõàü jagaty àdityànàm anuùñub mitrasya viràó varuõasya païktir viùõor dãkùà somasya //MS_1,9.2// prajàpatir và eka àsãt so 'kàmayata yaj¤o bhåtvà prajàþ sçjeyeti sa da÷ahotàraü yaj¤am àtmànaü vyadhatta sa cittiü srucam akuruta cittam àjyaü vàcaü vedim àdhãtaü barhiþ sa da÷adhàtmànaü vidhàya mithunaü kçtvàyatanam aichat sa vai trivçta eva pràõàn àyatanam acàyat taiþ prajà asçjatordhvam udatçõat pårvapakùaþ pa¤cada÷as tena devàn asçjata te devà årdhvà àpyàyantordhva àpyàyate ya evaü vedàvàï avàtçõad aparapakùaþ pa¤cada÷as tenàsuràn asçjata te 'surà avà¤caþ pràdhvaüsanta pràsya bhràtçvyo dhvaüsate ya evaü veda divà devàn asçjata naktam asuràüs te devàþ ÷uklà abhavan kçùõà asuràþ satyena devàn asçjatànçtenàsuràüs te devàþ satyam abhavann ançtam asurà dakùiõena hastena devàn asçjata savyenàsuràüs te devà vãryavanto 'bhavan mçddhà asuràs tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati so 'manyata kva hoùyàmãti sa tad eva nàvindat prajàpatir yatràhoùyan no asyànyad dhotvam àsãt pràõàt sa và indram evàntar àtmanàyatanam acàyat sa indraü gacha svàhety apànad vãryaü vai pràõo vãryam indro vãrya eva vãryam ajuhot //MS_1,9.3// \\ te vai caturhotàro vyasãdant somagçhapatayà indraü janiyiùyàmà iti pçthivã hotàsãd dyaur adhvaryus tvaùñàgnãn mitra upavaktà te và etau grahà agçhõata vàcaspate vàco vãryeõa saübhçtatamenàyakùase yaj¤apataye vàryam à svas kar iti ta ekaviü÷am àyatanam acàyaüs tenendram ajanayaüs ta indraü janayitvàbruvan svar ayàmeti te vai pa¤cahotàro nyasãdan varuõagçhapatayo 'gnir hotàsãd a÷vinàdhvaryå rudro agnãd bçhaspatir upavaktà yad a÷vineti tena pa¤cahotà te và etau grahà agçhõata vàcaspate hinvidhe nàman vidhema te nàma vidhes tvam asmàkaü nàmeti te triõavam àyatanam acàyaüs taü setuü kçtvà svaràyaüs tena pa÷ån asçjanta tàn devatàbhyo 'nayan yamàyà÷vam anayaüs tasyàrdham indriyasyàpàkràmat sa etaü pratigraham apa÷yat // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü pratigçhõàmi yamàya tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti so 'rdham indriyasyopàdhattàrdham indriyasyopadhatte ya evaü vidvàn a÷vaü pratigçhõàty atha yo 'vidvàn pratigçhõàty ardham asyendriyasyàpakràmati rudràya gàm anayaüs tasya tçtãyamindriyasyàpàkràmat sa etaü pratigraham apa÷yat // rudràya tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa tçtãyam indriyasyopàdhatta tçtãyam indriyasyopadhatte ya evaü vidvàn gàü pratigçhõàty atha yo 'vidvàn pratigçhõàti tçtãyam asyendriyasyàpakràmaty agnaye hiraõyam anayaüs tasya caturtham indriyasyàpàkràmat sa etaü pratigraham apa÷yat // \\ agnaye tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa caturtham indriyasyopàdhatta caturtham indriyasyopadhatte ya evaü vidvàn hiraõyaü pratigçhõàty atha yo 'vidvàn pratigçhõàti caturtham asyendriyasyàpakràmati bçhaspataye vàso 'nayaüs tasya pa¤camam indriyasyàpàkràmat sa etaü pratigraham apa÷yat // gnàs tvàkçntann apaso 'tanvata dhiyo 'vayan bçhaspataye tvà mahyaü varuõo dadàti so 'mçtatvama÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa pa¤camam indriyasyopàdhatta pa¤camam indriyasyopadhatte ya evaü vidvàn vàsaþ pratigçhõàty atha yo 'vidvàn pratigçhõàti pa¤camam asyendriyasyàpakràmty uttànàyàïgirasàyàpràõad anayaüs tasya ùaùñhamindriyasyàpàkràmat sa etaü pratigraham apa÷yat // uttànàya tvàïgirasàya mahyaü varuõo dadàti so 'mçtatvama÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa ùaùñham indriyasyopàdhatta ùaùñham indriyasyopadhatte ya evaü vidvàn apràõat pratigçhõàty atha yo 'vidvàn pratigçhõàti ùaùñham asyendriyasyàpakràmati // @<[Page I,135]>@ ka idaü kasmà adàt kàmaþ kàmàyàdàt kàmo dàtà kàmaþ pratigrahãtà kàmàya tvà pratigçhõàmi kàmaitat te // iti samudro vai kàmo dakùiõà kàmo dakùiõayaiva dakùiõàü pratigçhõàti yo vai tàü devatàü veda yàgre dakùiõàm anayad dakùiõãyo ha bhavati nayati dakùiõàm //MS_1,9.4// te vai svaryanto 'bruvann ato no yåpaü prayachata kenàyatanenàtraiva vetsyathety abruvaüs te vai saptahotàro nyasãdann aryamagçhapatayo mahàhavir hotàsãt satyahavir adhvaryur acittapàjà agnãd acittamanà upavaktànàdhçùya÷ càpratidhçùya÷ càbhigarà ayàsya udgàtà te và etaü graham agçhõata vidhe nàmanvidhema te nàma vidhes tvam asmàkaü nàmeti te trayastriü÷am àyatanam acàyaüs tenedaü samatanvan saptahotrà ca và idaü saütataü trayastriü÷ena ca yad idaü devamanuùyà anyo 'nyasmai saüprayacchate pràõo vai da÷ahotà cakùu÷ caturhotà ÷rotraü pa¤cahotà vàk càtmà ca saptahotàgnihotraü vai da÷ahotà dar÷apårõamàsau caturhotà càturmàsyàni pa¤cahotà saumyo 'dhvaraþ saptahotàyuùe kam agnihotraü håyate sarvam àyur eti ya evaü veda cakùuùe kaü dar÷apårõamàsà ijyete na cakùuùo gçhe ya evaü veda ÷rotràya kaü càturmàsyànãjyante na ÷rotrasya gçhe ya evaü veda vàce càtmane ca kaü saumyo 'dhvara ijyate na vàco nàtmano gçhe ya evaü veda prajàpatir vai da÷ahotaikaþ san bhåyiùñhabhàg vyàhçtãnàm ekaþ san bhåyiùñho bhavati ya evaü veda tejase kaü pårõamà ijyate saumyo vai bràhmaõo devatayà gàyatrachandà gàyatro 'gniþ sve vàvàsmà etad devate saprasthe akar nàsyànyo yogakùemasye÷a àyuùe kam amàvàsyejyate samãva và eùa àbhriyate sarvam àyur eti ya evaü veda svargàya lokàya kaü saumyo 'dhvara ijyata eti svargaü lokaü ya evaü veda da÷ahotràgnihotram unnãtam abhimç÷ed da÷ahotrà vai devà agnihotram asçjanta prajàtam enat sçùñam àlabdha caturhotrà dar÷apårõamàsà abhimç÷ec caturhotrà vai devà dar÷apårõamàsà asçjanta prajàtà enau sçùñà àlabdha pa¤cahotrà càturmàsyàny abhimç÷et pa¤cahotrà vai devà÷ càturmàsyàny asçjanta prajàtàny enàni sçùñàny àlabdha saptahotrà saumyam adhvaram abhimç÷et saptahotrà vai devàþ saumyam adhvaram asçjanta prajàtam enaü sçùñam àlabdha da÷ahotàraü vadet purastàt sàmidhenãnàü prajàpatir vai da÷ahotà yaj¤amukhaü sàmidhenyas mithunaü vàvàsyaitad yaj¤amukhe dadhàti caturhotàraü vadet purastàt prayàjànàü caturhotrà vai devà indram ajanayann indraü vàvàsyaitad yaj¤e 'jãjanat sendreõa yaj¤ena yajate pa¤cahotàraü vadet purastàd dhaviùàü pa¤cahotrà vai devàþ pa÷ån asçjanta paràsuràn abhàvayan pa÷ån eva sçjate parà bhràtçvyaü bhàvayati saptahotàraü vadet purastàd anuyàjànàü saptahotrà vai devàþ svar àyan svar evaiti da÷ahotàraü vadet purastàd bahiùpavamànasya prajàpatir vai da÷ahotà yaj¤amukhaü bahiùpavamànaü mithunaü vàvàsyaitad yaj¤amukhe dadhàti caturhotàraü vadet purastàd àjyànàü pa¤cahotàraü vadet purastàn màdhyaüdinasya pavamànasya saptahotàraü vadet purastàd àrbhavasya pavamànasya saptahotrà vai devàþ svar àyan svar evaiti yo vai caturhotãn anusavanaü tarpayitavyàn veda tçpyati prajayà ca pa÷ubhi÷ caite vai caturhotàro 'nusavanaü tarpayitavyà yad bràhmaõà bahuvidas tàn eva tarpayati ta enaü tçptàþ prajayà ca pa÷ubhi÷ ca tarpayanti //MS_1,9.5// \\ \\ \\ yaþ prajayà pa÷ubhir na prajàyeta sa dvàda÷àhàni baràsãü paridhàya taptaü pibann adhaþ ÷ayãta tapo vai taptvà prajàpatir vidhàyàtmànaü mithunaü kçtvà prajayà ca pa÷ubhi÷ ca pràjàyatàvihito hi và eùo 'mithuno 'thaiùa na prajàyate tat tapa eva taptvà vidhàyàtmànaü mithunaü kçtvà prajayà ca pa÷ubhi÷ ca prajàyate prajàpatir vai da÷ahotà jyàyàn vai prajàpatir homàt tasmàt tan na juhvati pràõyàpàned apànam eva pràõaü juhoti saügràmiõaü caturhotrà yàjayec caturgçhãtam àjyaü kçtvà caturhotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdhaü caturhotrà vai devà indram ajanayan yatarasmin khalu vai saügràma indro bhavati sa jayatãndraü vàvàsyaitat saügràme 'jãjanad jayati saügràmaü prajàkàmaü caturhotrà yàjayec caturgçhãtam àjyaü kçtvà caturhotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdhaü caturhotrà vai devà indram ajanayan prajàm asmai janayati neva tv aparo 'nujàyate tejasvãva tu bhavati sarveõa hy enam indriyeõa janayati pa÷ukàmaü pa¤cahotrà yàjayec caturgçhãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdhaü pa¤cahotrà vai devàþ pa÷ån asçjanta pa÷ån eva sçjate bhràtçvyavantaü pa¤cahotrà yàjayec caturgçhãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdhaü pa¤cahotrà vai devà asuràn paràbhàvayan parà pàpmànaü bhràtçvyaü bhàvayati svargakàmaü pa¤cahotrà yàjayec caturgçthãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdhaü pa¤cahotrà vai devàþ svar àyan svar evaiti yo yaj¤asya saüsthàm anu pàpãyàn manyeta taü saptahotrà yàjayet saptahotrà vai devà idaü samatanvan samatata tàjak tàdçï punar bhavati yàdçk san yajate //MS_1,9.6// brahmavàdino vadanti yad eko yaj¤a÷ caturhotàtha kasmàt sarve caturhotàra ucyantà iti catvàro và ete yaj¤às teùàü catvàro hotàras tac caturhotçõàü caturhotçtvaü caturõàm ekaþ saüvatsaraü nà÷nãyàt tad vratam annaü vai caturhotàro 'nnavàn bhavati ya evaü vedàtha yam anåcànaü santaü nopanamet so 'raõyaü paretya bràhmaõam upadraùñàraü kçtvà caturhotãn vyàcakùãta brahmaõo và etad udaraõaü yac caturhotràro bràhmaõa upadraùñopadraùñur evànte brahmàvir akas tad enam àvirbhåtam àvidaü gamayaty atha yau vi÷apeyàtàm ahaü bhåyo vedàhaü bhåyo vedety eùa vàva bhåyo veda ya÷ caturhotãn veda caturhotàro vai yaj¤asya yoni÷ caturhotçbhyo 'dhi yaj¤o nirmito nainaü vi÷aptaü hinasti caturhotàraü vaded da÷ame 'hann annakàmo 'nnaü vai caturhotàro 'nto da÷amam ahar antam eva gatvànnàdyam avarunddha etad và asyaitarhy aprayuktam etad anavaruddhaü tad eva prayuïkte tad avarunddha iyaü vai sarparàj¤ã tasyà và etad ukthaü yac caturhotàro hotà vadati stutaü và etad anu÷aüsati na hi stutam ananu÷astam asti //MS_1,9.7// devà÷ ca và asurà÷ càspardhanta te vai samàvad eva yaj¤e kurvàõà àyan yad eva devà akurvata tad asurà akurvata tena vyàvçtam agachaüs te devà abruvann etemaü yaj¤aü tira upary asurebhyas taüsyàmahà iti tam etàva¤÷a àdàyodakràmann agnir yajurbhiþ savità stomair indra ukthàmadair bçhaspati÷ chandobhir iti taü tira upary asurebhyo 'tanvata tam eùàü yaj¤am asurà nànvavàyaüs tena và enàn apànudanta tato devà abhavan paràsuràs tad ya evaü veda tira upari bhràtçvyàd yaj¤aü tanute bhavaty àtmanà paràsya bhràtçvyo bhavaty etair eva juhuyàt samçtayaj¤e caturbhi÷caturbhir anvàk÷àyaü purastàt pràtaranuvàkasyaitàvàn vai yaj¤o yàvàn eva yaj¤as taü vçïkte sayaj¤o bhavaty ayaj¤à itara etair eva juhuyàt purastàd dãkùàyà eùà vai pratyakùaü dãkùà tàm evàlabdhaitair eva juhuyàt purastàd dvàda÷àhasyaiùa vai pratyakùaü dvàda÷àhas tam evàlabdhaitair evàtithyam abhimç÷ed yaj¤enaiva yaj¤am àlabdha dakùiõato vai devàn asurà yaj¤am ajayaüs ta uda¤caþ patnãbhiþ sahàgnãdhraü pràvi÷aüs tàn patnãbhiþ saha prak÷àya jihriyato 'surà apàvartanta tàüs tata evànåtthàyàjayaüs tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati nàsya bhràtçvyo gçhàn na pa÷ån abhyàrohaty abhi bhràtçvyasya gçhàn abhi pa÷ån àrohati ya evaü vedaitàny evàgnãdhe 'nubråyàd agnãd vai pàtnãvatasya yajati tçptà patnã reto dhatte pra prajayà ca pa÷ubhi÷ ca prajàyata etair eva juhuyàd antarà tvaùñàraü ca patnã÷ ca saüvatsaraü prajàkàmo mithunaü vai tvaùñà ca patnã÷ ca tvaùñàraü và etan mithune 'pyasràñ prajananàya tan mithunaü tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate vindate prajàm àsya vãro jàyate yadi saüvatsaraü juhvan na vinden nàdçtyam //MS_1,9.8// \\ àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro dvàda÷akapàlaþ sàrasvata÷ caruþ pauùõa÷ carur màrutaþ saptakapàlo vai÷vadevy àmikùà dyàvàpçthivãyà ekakapàlo vàjinàü vàjinam àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carur aindràgno dvàda÷akapàlo màruty àmikùà vàruõy àmikùà kàya ekakapàlo vàjinàü vàjinam agnaye 'nãkavate pràtar aùñàkapàlo marudbhyaþ sàütapanebhyo madhyaüdine carur marudbhyo gçhamedhebhyaþ sarvàsàü dugdhe sàyam odanam indrasya niùkàùo marudbhyaþ krãóibhyaþ sàkaü ra÷mibhiþ saptakapàla àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carur aindràgno dvàda÷akapàla indràya vçtraghne carur vai÷vakarmaõa ekakapàla àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carur vàyavyà yavàgåþ pratidhug vendràya ÷unàsãràya dvàda÷akapàlaþ saurya ekakapàlaþ ùañkapàlaþ puroóà÷o dhànà manthaþ pratipuruùaü puroóà÷à eka÷ càdhy àditya÷ caruþ //MS_1,10.1// agne ver hotraü ver dåtyam årdhvo adhvaro asthàd avatàü no dyàvàpçthivã sviùñakçd indràya devebhyo bhavàsya ghçtasya haviùo juùàõo vãhi svàhà // praghàsyàn havàmahe maruto yaj¤avàhasaþ / karambheõa sajoùasaþ // mo ùå õa indràtra pçtsu devàstu sma te ÷uùminn avayàþ / mahã cidyasya mãóhuùo yavyà haviùmato maruto vandate gãþ // yad gràme yad araõye yat sabhàyàü yad indriye / yad ena÷ cakçmà vayaü yad apsa÷ cakçmà vayam / tad ekasyàpi cetasi tad ekasyàpi dharmaõi / tasya sarvasyàühaso 'vayajanam asi // akran karma karmakçtaþ saha vàcà mayobhvà / devebhyaþ kamra kçtvàstaü preta sudànavaþ // pårõà darve parà pata supårõà punar àpata / vasneva vikrãõàvahà iùam årjaü ÷atakrato // dehi me dadàmi te ni me dhehi ni te dadhau / apàmityam iva saübhara ko ambàdadate dadat //MS_1,10.2// atra pitaro màdayadhvam // susaüdç÷aü tvà vayaü vaso maghavan mandiùãmahi // pra nånaü pårõavandhuraþ stuto yàsi va÷aü anu yojà nv indra te harã // @<[Page I,143]>@ yad antarikùaü pçthivãm uta dyàü yan màtaraü pitaraü và jihiüsima / agnir nas tasmàd enaso gàrhapatyà unninetu duùkçtàj jàtavedàþ // amãmadanta pitaro namo vaþ pitara iùe namo vaþ pitara årje namo vaþ pitaraþ ÷uùmàya namo vaþ pitaro rasàya namo vaþ pitaro yaj jãvaü tasmai namo vaþ pitaro yad ghoraü tasmai svadhà vaþ pitaro namo namo vaþ pitaraþ // eùà yuùmàkaü pitara imà asmàkaü jãvà vo jãvantaþ iha santaþ syàma // paretana pitaraþ somyàso gambhãrebhiþ pathibhiþ pårvebhiþ / dadhatha no draviõaü yac ca bhadraü rayiü ca naþ sarvavãraü niyachata // ayà viùñhà janayan karvaràõi sa hi ghçõir urur varàya gàtuþ / sa pratyaïï aid dharuõo madhvo agraü svàü yat tanåü tanvàm airayata // \\ akùann amãmadanta hy ava priyà adhåùata / astoùata svabhànavo viprà naviùñhayà matã yojà nv indra te harã // mano vyàhuvàmahe nàrà÷aüsena stomena / pitçõàü ca manmabhiþ // à na etu manaþ punaþ kratve dakùàya jãvase / jyok ca såryaü dç÷e // punar naþ pitaro mano dadàtu daivyo janaþ / jãvaü vràtaü sacemahi // agne tam adyà÷vaü na stomaiþ kratuü na bhadraü hçdispç÷am / çdhyàmà tà ohaiþ //MS_1,10.3// àkhuü te rudra pa÷uü karomy eùa te rudra bhàgas taü juùasva saha svasràmbikayà svàhà // avàmba rudram adimahy ava devaü tryambakam / yathà no vasyasas karad yathà naþ ÷reyasas karat / yathà no bhåyasas karad yathà naþ prataraü tiràd yathà no vyavasàyayàt // bheùajaü gave a÷vàya puruùàya bheùajam / atho asmabhyaü bheùajaü subheùajaü yathàsati sugaü meùàya meùyai // tryambakaü yajàmahe sugandhiü puùñivardhanam / urvàrukam iva bandhanàn mçtyor mukùãya màmçtàt // rudraiùa te bhàgas tenàvasena paro måjavato 'tãhi // pinàkahastaþ kçttivàsà avatatadhanvà //MS_1,10.4// @<[Page I,145]>@ devà÷ ca và asurà÷ càsmiül loka àsant sa prajàpatir akàmayata pràsuràn nudeya prajàþ sçjeyeti sa càturmàsyàny apa÷yac càturmàsyair vai so 'suràn prànudata càturmàsyaiþ prajà asçjata tad ya evaü vidvàü÷ càturmàsyair yajate pra bhràtçvyaü nudate pra prajayà ca pa÷ubhi÷ ca jàyate 'gniùñomàd vai÷vadevaü yaj¤akratuü nirmàya prajàpatiþ prajà asçjatokthyàd varuõapraghàsàn yaj¤akratuü nirmàyemàþ prajà varuõenàgràhayad atiràtràt sàkamedhàn yaj¤akratuü nirmàyendro vçtram ahan sçùñà và anyàþ prajà àsann asçùñà anyà atha prajàpatir akàmayata prajàþ sçjeyeti saüvatsaro vai yaj¤o yaj¤aþ prajàpatiþ sa ete mithune payasã àtmann adhattodhanyaü ca vahyaü càthaitàbhyo devatàbhya etàni havãüùi bhàgaü niravapat taiþ prajà asçjata çtubhyo vai tàþ prajàþ pràjàyanta çtavo và etàni pa¤ca havãüùi pa¤ca hy çtavas tataþ prajàyate 'gnir eva pràvàpayat somo vai reto 'dadhàn mithunaü và agni÷ ca soma÷ ca savità pràsuvat prajananàya saüvatsaro vai savità dvàda÷a màsàþ saüvatsaras tasmàd dvàda÷akapàlo 'tho vai÷vadevatvàyaiva dvàda÷akapàla upàü÷u yajaty anirukto hi saüvatsaraþ sarasvaty eva sçùñàsu vàcam adadhàt påùaõaü pratiùñhàm abhyasçjyanta vàg vai sarasvatã pa÷avaþ påùà mithunaü vàk ca pa÷ava÷ ca madhyataþ prajàpatinàsçjyantàntato mithunàd viùåcãþ pràjàyanta tan madhyata evaitat prajàpatinà sçjyante 'thàdo 'ntato mithunàd viùåcãþ prajàyante vàrtraghnàni và etàni havãüùy agninà và anãkenendro vçtram ahan somena ràj¤à savitçprasåtaþ sarasvatyà cetrà påùainaü vãryeõànvatiùñhata vijitir và etàni havãüùãndro vai vçtram ahan sa viùvaï vãryeõa vyàrchat tad idaü sarvaü pràvi÷ad apa oùadhãr vanaspatãüs tena devà a÷ràmyaüs tat samanayaüs tat sànnàyyasya sànnàyyatvaü tad ya evaü vidvànt sànnàyyena yajata çdhnoti //MS_1,10.5// mithunaü vai dadhi ca ÷çtaü càtha yat saüsçùñam àõóam iva mastv iva parãva dadç÷e garbha eva sa tapaso vai prajàþ pràjàyanta tapastvaü và etad gachati ya¤ ÷çtatvaü gachati tataþ prajàyate 'thaiùà vai÷vadevy àmikùà prajàpatiþ prajà asçjata tà vai÷vadevenaivàsçjata tasmàd imà vai÷vadevãþ prajà vi÷vàn devàn yajati stokà vai vi÷ve devàs tàn và etad yajaty atho amutaþpradànàd dhi manuùyà yaj¤am upajãvanti yonir và eùa prajànàü taü maruto 'bhyakàmayanta tato 'ühogçhãtà asçjyanta yat svatavadbhyaþ svatvàyaiva niùkçtyai prajanano và eùa pa÷ånàü yan màrutaþ saptakapàlo bhavati sapta hi maruto viõ maruto 'tho niravattyà eva màruto 'tho gràmyam evaitenànnàdyam avarunddhe //MS_1,10.6// tà vai÷vadevena sçùñà viùåcãr vyudàyaüs tàþ prajàpatir dyàvàpçthivãyena paryagçhõàd yad dyàvàpçthivãyaþ prajànàü sçùñànàü parigçhãtyai yad ekakapàlas tena pràjàpatyaþ prajàpatà eva devatàsu pratitiùñhati yajamàno và ekakapàla àhavanãyaþ svargo loko yat sarvahutaü karoti havirbhåtam evainaü svargaü lokaü gamayati yajamànaü vai hårchantaü prajà anuhårchanti yajamànaü pratitiùñhantaü prajà anupratitiùñhanty çjur hotavyaþ pratiùñhityai sarvahutaü karoti pratiùñhityai yajamàno và ekakapàlaþ pa÷avo ghçtaü tad abhipåryaþ pa÷ubhir evainaü samardhayati yad abhipårayed adharam enaü pa÷ubhyaþ kuryàd abhu¤janta enaü pa÷avà upatiùñheyur àviþpçùñhaþ kàryaþ pa÷ubhya evainam uttaram akar bhu¤janta enaü pa÷avà upatiùñhate tan na sårkùyam abhipårya eva na hi pa÷avo na bhu¤janti yat pràï padyeta yajamànaþ pramãyeta yad dakùiõà prajàm asya nirdahed yat pratyaï patnã pramãyeta yad udaï pa÷ån asya nirdahed yad uttànaþ patet parjanyo 'varùukaþ syàt punaràdàyàbhighàrya hotavyo yajamànasya pratiùñhityai varo dakùiõà varenaiva varaü spçõoty àtmà hi varas tredhàsaünaddhaü barhir bhavati tredhàsaünaddha idhmas tredhàvihitàni càturmàsyàni saüvatsaraü vai càturmàsyàni saüvatsareõàgniü manthanty agniü vai prajà anuprajàyante prajanano và eùa mathyate 'tho vçùàõaü và etad yajamànàya janayanti vasantà yaùñavyaü prajananàya pravaõe yaùñavyaü prajananàya nottaravedim upavapanti prajananàya prasvo bhavanti pra mà janayànãti pa÷avo vai pçùadàjyaü nànàråpà vai pa÷avas tasmàn nànàråpam àgneyaü ghçtam aindraü dadhy aindràgnaü pçùadàjyaü devatayà pràõàpànau và indràgnã mithunaü pràõàpànau mithunayonayaþ prajà mithunàt khalu vai prajàþ pa÷avaþ prajàyante tan mithunaü tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate yadi vasantà yajeta dvir upastçõãyàt sakçd abhighàrayed oùadhayo vai pa÷ava oùadhãùv eva pa÷ån pratiùñhàpayati yadi pràvçùi yajeta sakçd upastçõãyàd dvir abhighàrayed vçùñyaiva pa÷ån abhijigharti //MS_1,10.7// pràõebhyo vai tàþ prajàþ pràjàyanta pràõà và etàni nava havãüùi nava hi pràõà àtmà devatà tataþ prajàyate nava prayàjà navànuyàjà dvà àjyabhàgav aùñau havãüùy agnaye samavadyati vàjino yajati tat triü÷as triü÷adakùarà viràó viràjy eva pratitiùñhati viràjo vai yoneþ prajàpatiþ prajà asçjata viràjo và etad yoner yajamànaþ prajàyate triü÷attriü÷ad vai ràtrayo màso yo màsaþ sa saüvatsaraþ saüvatsaraþ prajàpatis tat prajàpate÷ ca và etad viràja÷ ca yoner mithunàd yajamànaþ prajàyata ekaikayà và àhutyà dvàda÷advàda÷a ràtrãr ayuvata tà yàvatãþ saükhyàne tàvatãþ saüvatsarasya ràtrayaþ saüvatsaram eva bhràtçvyàd yuvate vai÷vadevena caturo màso 'yuvata varuõapraghàsaiþ paràü÷ caturaþ sàkamedhaiþ paràü÷ caturas tàn eva bhràtçvyàd yuvata çtuyàjã và anya÷ càturmàsyayàjy anyo yo vasanto 'bhåt pràvçó abhå¤ ÷arad abhåd iti yajate sa çtuyàjy atha yas trayoda÷aü màsaü saüpàdayati trayoda÷aü màsam abhiyajate sa càturmàsyayàjy çjåüs trãn iùñvà caturtham utsçjeta çjå dvau parà iùñvà tçtãyam utsçjeta ye vai trayaþ saüvatsaràs teùàü ùañtriü÷at pårõamàsà yau dvau tayo÷ caturviü÷atis tad ye 'mã ùañ triü÷aty adhi tàn asyàü caturviü÷atyàm upasaüpàdayaty eùa vàva sa trayoda÷o màsas tam evaitat saüpàdayati tam abhiyajate vai÷vadevena yajeta pa÷ukàmo na varuõapraghàsair na sàkamedhaiþ sarvo vai puruùaþ sàhasro jàyate yàvattarasaü tv evaiti prajananaü và etad dhavir yad vai÷vadevaü yad vai÷vadevena yajate prajananàya và etad yajate svàü màtràü gachànãti sa yadà sahasraü pa÷ån gached atha varuõapraghàsair yajeta yad evàdaþ sahasram agaüs tasyaitad aüho 'vayajati //MS_1,10.8// \\ \\ \\ yad barhiþ prayàjeùu yajaty oùadhãs tad yajati yad barhir anuyàjeùu phalaü tad yad barhir vàritãnàü yad evàdaþ phalàt prajàyate tad etad yajati yad dura upasthaü tad yad uùàsànaktà vyuùñiü caiva nimruktiü ca yaj joùñrã yad eva jàtaü ca janiùyamàõaü ca yad årjàhutã yad evàtti ca pibati ca yad daivyà hotàreme eva yat tisro devãr vàg vai tisro devãr vàcaü và etad yajaty atho chandàüsi vai vàk chandàüsi và etad yajati tanånapàd vai yaj¤o 'prasçto narà÷aüsaþ prasçtas tasmàt tanånapàtaü prayàjeùu yajaty aprasçto hi tarhi yaj¤as tasmàd u narà÷aüsam anuyàjeùu yajati prasçto hi tarhi yaj¤o vanaspatiü yajati somo vai vanaspatiþ saumãr imàþ prajàþ prajàsv eva rasaü dadhàti tvaùñàraü yajati tvaùñà hi råpàõi vikaroti vàjino yajati pa÷avo vai vàjinas tàn và etad yajaty atho chandàüsi vai vàjina÷ chandàüsi và etad yajati pa÷avo vai vàjinas tan na saüsthàpyaü yat saüsthàpayet tàn eva saüsthàpayed asaüsthità hy ete sadadi prajàyante na và eùa suyaj¤a iva saüsthite hi prahçteùu paridhiùu juhoti yad avyavànan yajati tena yaj¤aþ kriyate 'nuyajati samiùñyà eva pratiùñhityai barhir anuùi¤can gçhõàty çùabheùv eva reto dadhàty årdhvaj¤ur àsãno yajaty årdhvaj¤avo hi pa÷avaþ pa÷uùu reto dadhaty atho jårdhvaj¤ur hi prajàpatiþ prajà asçjata digbhyo juhotãmà eva di÷o rasena vyunatti pràcãm uttamàü juhoti pràcãm eva di÷aü punar upàvartante samupahvayante somapãtha iva hy eùa çtvijaþ prà÷nanti // vàjino me yaj¤aü vahàn // iti samàva¤÷o bhakùayanti samàva¤÷a eva vàjaü vibhajanta àtmanà prà÷nàty àtmann eva vàjaü dhatte //MS_1,10.9// tà vai÷vadevena sçùñàs tasmiüs taruõimani varuõo 'gçhõàt tad àhur ati vai tàþ prajàpatim acaraüs tà aticarantãr varuõenàgràhayat tasmàt pità nàticaritavà iti vai÷vadevena vai prajàpatiþ prajà asçjata tasya maruto havyaü vyamathnata tato 'ühogçhãtà asçjyanta tàbhyo bheùajam aichat tad và àtmann evaichat sa etat paya àtmano 'dhi niramimãta tenàbhyo 'üho 'vàyajat tad aühaso và eùàveùñir yad varuõapraghàsà yad varuõapraghàsair yajate sarvasyàühaso 'veùñyai jagdhàd vai tàþ prajà varuõo 'gçhõàt tasmàd varuõapraghàsà yàvat kumàre 'mõo jàta enas tàvad asminn eno bhavati yo varuõapraghàsair yajate sàvitro 'ùñàkapàlo bhavati gàyatro vai devànàü savità dvàda÷akapàla aindràgno devatayà yad vai tad varuõagçhãtà avevlãyanteva tad àsv indràgnã balam adhattàü ÷ithirà vai tàþ prajà varuõo 'gçhõàt tàsv indràgnã balam adhattam ojo vai vãryam indràgnã ojo và etad vãryaü madhyataþ prajànàü dhãyate na vai tàþ pràõaüs tà apràõatãr varuõo 'gçhõàt pràõàpànau và indràgnã pràõàpànau và etan mukhataþ prajànàü dhãyate athaitàni pa¤ca havãüùi saütatyai niravattyai màrutã nirvaruõatvàya vàruõã kantvàya kàyo yad vai tad varuõagçhãtàbhyaþ kam abhavat tasmàt kàyaþ prajàpatir vai kaþ prajàpatir vai tàþ prajà varuõenàgràhayad yat kàya àtmana evainà varuõàn mu¤cati //MS_1,10.10// \\ çtaü vai satyaü yaj¤o 'nçtaü stry ançtaü và eùà karoti yà patyuþ krãtà saty athànyai÷ caraty ançtam eva niravadàya çtaü satyam upaiti yan mithuyà pratibråyàt priyatamena yàjayed atha yad vàcayati medhyàm evainàü karoty àmapeùà bhavanti sarvasyàühaso 'veùñyai yad bhçjyeyur anaveùñam aühaþ syàt pàtrebhyo vai tàþ prajà varuõo 'gçhõàd yat pàtràõi pàtrebhya evainà varuõàn mu¤cati pratipuruùaü bhavanti pratipuruùam evàüho 'vayajaty ekam adhi bhavati garbhebhyas tena niravadayate 'nnàd vai tàþ prajà varuõo 'gçhõàc chårpeõànnaü bibhrati tasmठ÷årpeõa juhutaþ strãpuüsau juhuto mithunà eva prajà varuõàn mu¤cataþ purastàt pratya¤cau tiùñhantau juhutaþ purastàd evàüho 'vayajato yat pràtràõi ya eva dvipàdaþ pa÷avo mithunàs teùàm etat purastàd aüho 'vayajato 'tha yan meùa÷ ca meùã ca ya eva catuùpàdaþ pa÷avo mithunàs teùàm etad upariùñàd aüho 'vayajata ubhayata evàüho 'vayajataþ purastàc copariùñàc ca //MS_1,10.11// yad vai prajà varuõo gçhõàti ÷amyaü caiva yavaü càpi na gçhõàti hemanto hi varuõo yà evàvaruõagçhãtau tàbhyàm evainà varuõàn mu¤cati varuõo vai yavo varuõadevatyaþ svenaivainà bhàgadheyena varuõàn mu¤caty ançtàd vai tàþ prajà varuõo 'gçhõàd yad età ançtapa÷å ançtàd evainà varuõàn mu¤cato mithunau bhavato mithunà eva prajà varuõàn mu¤cato loma÷au bhavato medhyatvàya ye hi pa÷avo loma jagçhus te medhaü pràpuþ ÷amãparõàni bhavanti ÷aütvàya bhårjo vai nàmaiùa vçkùaþ kàryà etasya srucaþ prajàpatir và annàdyam avarundhaü nà÷aknot ta¤ ÷atedhmenàvàrunddha paraþ÷atàni kàryàõy annàdyasyàvaruddhyai sahasredhmo ha tv evàühaso 'veùñiü vivyàca paraþsahasràõi kàryàõi sarvasyàühaso 'veùñyai yadà pàtràõi juhvaty athàgniü saümàrùñi yasminn evàüho 'vàyàkùus tasminn utpåte devatà yajà itãndro vai yatãnt sàlàvçkeyebhyaþ pràyachat teùàü và etàni ÷ãrùàõi yat kharjåràþ somapãtho và eùo 'syà udaiùad yat karãràõi saumyàni vai karãràõi saumã ha tv evàhutir amuto vçùñiü cyàvayati yat karãràõi bhavanti vçùñyà annàdyasyàvaruddhyai //MS_1,10.12// \\ prajàpater và etaj jyeùñhaü tokaü yat parvatàs te pakùiõa àsaüs te paràpàtam àsata yatrayatràkàmayantàtha và iyaü tarhi ÷ithiràsãt teùàm indraþ pakùàn achinat tair imàm adçühad ye pakùà àsaüs te jãmåtà abhavaüs tasmàd ete sadadi parvatam upaplavante yonir hy eùàm eùa tato yaþ prathamo rasaþ pràkùarat tàni karãràõy abhavaüs tad etad ut pràvçùi jãmåtàþ plavante yajante varuõapraghàsaiþ karãràõi bhavanti vçùñiü taiþ saütanoti tasmàt tarhi bhåyiùñhaü varùati vçùñiü hi saütanoti na vai vai÷vadeva uttaravedim upavapanty upàtra vapanti prajàtàþ prajàþ pratigçbhõàd iti yeyam uttarà vedir yà atrãþ prajàs tàsàm eùà yonis tà etàm anuprajàyante yeyaü dakùiõà vedir yà àdyàþ prajàs tàsàm eùà yonis tà etàm anuprajàyanta ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ càyaü vàva hastà àsãn nàyaü tad yeyaü dakùiõà vedis tayemam avindaüs tasmàd eùa etasya pariveùñà kanãyàn hi tasmàt kanãyàn jyàyàüsaü pariveveùñi same pràcã bhavataþ samau hãmau prà¤cau hastà asaübhinne bhavataþ sarvasyàühaso 'veùñyai yat saübhindyur anaveùñam aühaþ syàd ekasyàü pa÷càt saübhinatty anusaütatyay upemàü vapati nemàm anvabhyàrohàya kùatraü và indro viõ maruto nànà yajataþ pàpavasãyasasya vyàvçttyai yad evàdhvaryuþ karoti tat pratiprasthàtà karoti tasmàd yad ràjà karoti tad viñ karoti na vai vai÷vadeve triü÷ad àhutayaþ santi na sàkamedheùu varuõapraghàseùu vàva triü÷ad àhutayo vairàjo vai puruùo da÷a hastyà aïgulayo da÷a pàdyà da÷a pràõà yat tarhy avabhçtham abhyavayanti yajamànasya nirvaruõatvàya yad vai yaj¤asya svagàkçtiü na pràpnoti tad varuõo gçhõàti yan niùkàùeõàvabhçtham abhyavayanti yad evàtra varuõaysya nyaktaü tasyaiùà niravattir anapekùamàõà àyanti varuõasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva varuõaü niravadayanta edho 'sy edhisãmahãti nirvaruõà eva bhåtvaidhitum upayanti samid asi samedhiùãmahãti samiddhyà eva //MS_1,10.13// \\ \\ prajàþ sçùñvàüho 'vayajya so 'kàmayata vçtraü hanyàm iti sa etàbhir devatàbhiþ sayug bhåtvà marudbhir vi÷àgninànãkenopaplàyata sa vçtram etya vçtraü dçùñvoruskambhagçhãto 'nabhidhçùõuvann atiùñhat taü maruto 'dhyaiyanta te 'tyaiùaüs tasya yadà marmàgachann athàceùñat saü và enaü tad atapaüs tasmàt sàütapanàs agninà và anãkenendro vçtram ahaüs tad anãkatvàyaivaiùo 'tho agnir vai devànàü senànãs tat senotthàpanãyam evaitad indro vai vçtràya vajram udyamaü nà÷aknot sa etaü marudbhyo bhàgaü niravapat taü vãryàya samatapaüs taü tena vãryeõodayachan saü và enaü tad atapaüs tasmàt sàütapanà madhyaüdine carur nirupyas tarhy ubhà antau tapati caruþ syàt taü hi sarvatas tapati devà vai vçtrasya marma nàvindan taü marutaþ kùurapavinà vyayuþ saü và enaü tad atapaüs tasmàt sàütapanàþ //MS_1,10.14// \\ te vai ÷vo bhåte vçtraü haniùyantà upàvasaüs te 'bruvan kasya vàhedaü ÷vo bhavità kasya và pacateti ta etam odanam apacaüs tena pa÷ån acikayus te 'vidur yataràn và ima upàvartsyanti ta idaü bhaviùyantãti tebhyo và etena pràtiùñhaüs tàn etenàyachaüs tat pa÷ånàü vàvaiùà yatis te vai ÷vovijayino 'vasaüs te 'bruvan kasya vàhedaü ÷vo bhavità kasya và pacateti ta etam odanam apacaüs te 'bruvan màhutam a÷iùmeti taü marudbhyo gçhamedhebhyo 'juhavuþ pa÷avo vai maruto gçhamedhàþ pa÷ubhyo vai te tam ajuhavus te vai saüyattà àsaüs te 'surà devebhyaþ kùudhaü pràhiõvaüs tàü devàþ prati÷rutyaitam odanam apacan sà deveùu lokam avittvà punar asuràn pràvi÷at tato devà abhavan paràsuràs tad ya evaü vidvàn etam odanaü pacati bhavaty àtmanà paràsya bhràtçvyo bhavaty api prative÷aü paced bhràtçvyàyaiva kùudhaü prahiõoti yad vai càturmàsyànàü pàkayaj¤asyaiva tad eùàü pa÷avyaü pa÷avyo gçhamedho na prayàjàn yajati nànuyàjàn na sàmidhenãr anvàhàjyabhàgau yajati yaj¤atàyay agnaye samavadyaty agnir vai samiùñir agniþ pratiùñhitiþ samiùñyà eva pratiùñhiyaãóàm upahvayante pa÷avo và ióà pa÷avyo gçhamedhas tasmàd ióàm upahvayante niùkàùaü nidadhàty anusaütatyai //MS_1,10.15// \\ \\ teùàü và ubhayeùàm indraþ pràvasat te devà etam indràya bhàgaü nyadadhur asmठ÷vo nihitabhàgo vçõatà ity çùabham àhvayantãndraü và etaü nihvayante ruvatho vaùañkàro 'tho asuràõàü và etad çùabham atyàhvayanty asmàn prajanayàd iti savatsà gàvo vasanti sàkamedhatvàya stry a÷nàti sàkamedhatvàya yat strã nà÷nãyàd asàkamedhàþ syur atha yat stry a÷nàti sàkamedhatvàya nirçtir và etad yaj¤asya gçhõàti yat stry a÷nàti nirçtir hi strã nirçtigçhãtà vai darvis taptaü hy avacaraty eùa khalu vai striyà hasto yad darvir yad darvyà juhoti nirçtigçhãtayaiva nirçtiü niravadayate sa vai ÷vo bhåte vçtraü hantum upaplàyata taü marutaþ parikrãóanta àsaüs te 'syàptvà vyanayaüs te 'bhyadharùayaüs tasmàt krãóayas te vai saüyattà àsaüs te devà asuràõàü param antaü na paràpa÷yaüs te marutaþ krãóãn krãóato 'pàpa÷yaüs taj jitamanaso và ima iti tebhyo và etaü bhàgaü niravapaüs tato và ajayaüs taj jitvà evaiùo 'sau và àditya indro ra÷mayaþ krãóayaþ sàkaü ra÷mibhiþ pracarati vijityai devà vai vçtraü hataü na vyajànaüs taü marutaþ krãóayo 'dhyakrãóaüs tasmàt krãóayo 'thaitàni pa¤ca havãüùi saütatyay athaiùa aindràgna indràgnã evàsmai vajram anvabibhçtàm indràgnã asmai vajram abhyavahatàm athaiùa aindra uddhàraü và etam indrà udaharat vçtraü hatvà tad uddhàra evàsyaiùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate 'thaiùa vai÷vakarmaõo vi÷vàni me karmàõi kçtàny àsann iti vi÷vakarmà hi so 'bhavad vçtraü hatvàthaiùa àghàra àhutãnàü saütatyai triü÷atvàya //MS_1,10.16// \\ prajàþ sçùñvàüho 'vayajya vçtraü hatvà te devà amçtatvam evàkàmayanta svargo vai loko 'mçtatvaü saüvatsaraþ svargo loko yad dvàda÷àhutayo 'mçtatvam eva tena spçõoty àpad và etat saüvatsaram ati và etat saüvatsaram akramãd yad dvàda÷àhutayaþ saüvatsaram eva punar abhiparyàvartata àpad và etat saüvatsaraü saü và etat saüvatsaram akçkùad yat ùañùañ saüpàdayati ùaó và çtavas tàn và etat saüpàdayati tàn apipàdayati tàn apipadyamànàn anvapipadyata àpad và etat saüvatsaraü pitaro và çtavas tàn và etat prajanayati tàn prajàyamànàn anu prajàyate tataþ prajàyata etad và asya saüvatsaro 'bhãùño 'bhåd abhãùñà çtavo 'tha và asya pitaro 'nabhãùñà yad eùa pitçyaj¤as tenaivàsya pitaro 'bhãùñàþ prãtà bhavanti dakùiõato nirupyaü dakùiõà hi pitçõàm atho àhur ubhayata eva nirupyam ity ubhaye hãjyante tan na sårkùyaü dakùiõata eva nirupyaü dakùiõà hi pitçõàü ùañkapàlaþ puroóà÷o bhavati ùaó và çtavas ta evàsyaitenàbhãùñàþ prãtà bhavanti na vai dhànàbhir na manthena yaj¤o yad eùa puroóà÷as tena yaj¤o 'thaità dhànàþ svadhà và età amuùmiül loke 'tho aparimità vai saüvatsarasya ràtrayas tà evàsyaitàbhir abhãùñàþ prãtà bhavanti na vai dhànàbhir na puroóà÷ena pitçyaj¤o yad eùa manthas tena pitçyaj¤o 'bhivànyàyà gor dugdhe syàt sà hi pitçõàü nediùñhaü dakùiõàsãnà upamanthati dakùiõà hi pitçõàm ekayopamanthaty ekà hi pitçõàm ikùu÷alàkayopamanthati sà hi pitçõàü na pràcy uddhatyà pitçyaj¤o hi na dakùiõà yaj¤o hy ubhe di÷à antaroddhanty ubhaye hãjyanta upamålaü barhir dàti tena pitçõàü yad çtemålaü tena devànàm ubhaye hãjyante pari÷rayanty antarhità và amuùmàd àdityàt pitaro 'tho antarhità hi devebhya÷ ca manuùyebhya÷ ca pitaras tasmàt pari÷rayanti samantaü barhiþ paristçõàti samantaü hãma çtavaþ pariviùñà atho samantàn mà pitaro 'bhisamàgachàn ity amuùmin vai pårvasminn itarà devatà ijyante yat tatra juhuyàd àhutãþ saüsçjet samadaü kuryàd gàrhapatye ÷çtaü kurvanti yaj¤atàyay odanapacanàd agnim àharanti tat svin nànyatà àharanti //MS_1,10.17// \\ u÷antas tvà havàmaha u÷antaþ samidhãmahi / u÷ann u÷ata àvaha pitén haviùe attave // ity anvàho÷anto hi pitaro 'nuùñubham anvàhànto và anuùñub antaþ pitaras tasmàd anuùñubham anvàhaikàm anvàhaikalokà hi pitaras trir anvàha tçtãye hi loke pitaro yad ekàm anvàha tena pitçõàü yat tris tena devànàm ubhaye hãjyante na hotàraü vçõãte nàrùeyaü mçtyor evainà utsçjaty apabarhiùaþ prayàjàn yajati prajà vai barhiþ prajà eva mçtyor utsçjati saüvyayate vai manuùyebhyaþ kariùyan dakùiõato devebhyà upavyayate 'thàtra pràcãnàvãtena bhavyaü vyàvçttyai dakùiõato 'vadàyodaïï atikramya dakùiõà tiùñhan juhoti dakùiõà hi ptçõàü somam agre yajati somo vai pitçõàü devatà pitçdevatyaþ somo yat somaü pitçmantaü yajati somapàüs tat pitãn yajati yad barhiùado yajvanas tad yad agniùvàttàn gçhamedhinas tad yad agniü kavyavàhanaü dve và agnes tanvau havyavàhanyà devebhyo havyaü vahati kavyavàhanyà pitçbhyaþ samiùñyà eva pratiùñhityai dve vai devànàü yàjyànuvàkye pràõyayà yachati gamayaty anyayàthàtra tisraþ kàryàþ pare hi devebhyaþ pitaras tad yaiùà tçtãyàty evaitayà pràdàt pa¤ca kçtvo 'vadyati pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha // \\ svadhà namaþ // iti vaùañkaroti svadhàkàraþ pitçõàü namaskàro devànàm ubhaye hãjyante sraktiùu nidadhàti devàn vai pitén manuùyà anuprapibante devàn eva pitén ayàñ trir nidadhàti trãn hãdaü puruùàn abhismas trãn paràn anvàcaùñe trayo hi pare pità putraþ pautro 'nusaütatyai sarvàsu sraktiùu nidadhàti sarvàsu hi dikùu pitaraþ sarvà evainaü di÷o gamayati nàmuùyàü nidadhàti yad amuùyàü nidadhyàn mçtyunainàþ parive÷ayet tàm evànådyanty atha yat tasyàü nimàrùñi tàm eva tena prãõàti //MS_1,10.18// \\ atra pitaro màdayadhvam ity uktvà paràyanti ta àhavanãyam upatiùñhante susaüdç÷aü tvà vayam ity à tamitos tiùñhanty agnim evopadraùñàraü kçtvàntaü pràõasya gachanty amãmadanta pitarà ity uktvà prapadyante ta årõàü da÷àü và nyasyanti yad evàtra nigachanti tasyaiùà niravattiþ paretana pitaraþ somyàsà ity àhànuùaktà và etàn pitaraþ syur vyàvçttyai samantam apaþ pariùi¤can paryeti màrjanam evaiùàü tad apariùi¤can punaþ paryety amuü và ete lokaü nigachanti ye pitçyaj¤ena caranti prajàpatis tv evainàüs tatà unnetum arhati yat pràjàpatyàm çcam anvàha prajàpatir evainàüs tatà unnayaty atha yad apariùi¤can punaþ paryety amuü và etaü lokaü punar upàvartante pitén và etad yaj¤o 'gan pàïkto yaj¤o yat païktyà punar àyanti sahaiva yaj¤enàyanti manasvatãbhir àyanti mana eva punar upahvayante //MS_1,10.19// etad và asya saüvatsaro 'bhãùño 'bhåd abhãùñà çtavo 'tha và asya rudrà anabhãùñà yad ete tryambakàs tenaivàsya rudrà abhãùñàþ prãtà bhavanty ekakapàlà bhavanti na vai puruùaþ kapàlair àpya ekadhaivainam àpnoty atho ekà và iyam asyàm eva pratitiùñhaty abhighàryà3 nàbhighàryà3 iti mãmàüsante yad abhighàrayed rudràyàsya pa÷ån apidadhyàt tan na sårkùyam abhighàryà eva na hi havir anabhighçtam asty ekolmukaü haranty ekolmukaü hi rudràõàü dhåpàyad dharanti dhåpàyad dhi rudràõàm etàü di÷aü haranty eùà hi rudràõàü dik paràcãnaü haranti parà¤cam eva rudraü haranty àkhuü te rudra pa÷uü karomãty àkhukirà ekam upavapati pa÷ubhyas tena niravadayate tasmàt tàn pa÷upatir ghàtuka÷ catuùpathe yàjayec catuùpathe vai rudràõàü gçhà gçheùv eva rudraü niravadayata eùa te rudra bhàgas taü juùasva saha svasràmbikayà svàheti ÷arad vai rudrasya yoniþ svasàmbikaitàü và eùo 'nvabhyavacarati tasmठ÷aradi bhåyãùñhaü hanti tayaivainaü saha niravadayate madhyamaparõena juhoti tad dhy arakùohatam àraõyena juhoty araõya eva rudraü niravadayate yat pàtreõa juhuyàd rudraü prajàsv anvavanayet tasmàd àraõyena juhoty avàmba rudram adimahãty ançõà evàbhåvan bheùajaü gave a÷vàya puruùàya bheùajam ity ançõà eva bhåtvà bheùajam akrata tryambakaü yajàmahà iti pariyanti tatràpi patikàmà paryeti pativedanam evàsyàs tat tàn årdhvàn udasya pratilabhante bhagam eva pratilabhante tàn yajamànàya samàvapanti bhagam evàsmai samàvapanti yà patikàmà syàt tasyai samàvapeyur bhagam evàsyai samàvapanti tàn måte kçtvà vçkùa àsa¤cati // \\ \\ rudraiùa te bhàgas tenàvasena paro måjavato 'tãhi pinàkahastaþ kçttivàsà avatatadhanvà // iti girir vai rudrasya yonir ato và eùo 'nvabhyavacàraü prajàþ ÷amàyate svenaivainaü bhàgadheyena svaü yoniü gamayaty anapekùamàõà àyanti rudrasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva rudraü niravadayante 'mbã vai strã bhaganàmnã tasmàt tryambakà yasya vai havir apratiùñhitam apratiùñhitaþ so 'pratiùñhità asya tryambakà àdityaü ghçte caruü nirvapet punar etya gçheùv iyaü và aditir iyaü pratiùñhà yad àdityo 'syàm eva pratitiùñhati //MS_1,10.20// deva savitaþ prasuva yaj¤aü prasuva yaj¤apatiü bhagàya / divyo gandharvaþ ketapåþ ketaü punàtu vàcaspatir vàcam adya svadàtu naþ // vàjasya nu prasave màtaraü mahãm aditiü nàma vacasà karàmahe / vi÷vaü hy asyàü bhuvanam àvive÷a tasyàü devaþ savità dharmaü sàviùat // apsv antar amçtam apsu bheùajam apàm uta pra÷astiùu / a÷và bhavata vàjinaþ // @<[Page I,162]>@ vàyur và tvà manur và tvà gandharvàþ saptaviü÷atiþ / te agre a÷vam ayu¤jaüs te asmin javam àdadhuþ // apàü napàd à÷uheman ya årmiþ pratårtiþ kakubhvàn vàjasàþ / tena vàjaü seùam // devasya savituþ prasave satyasavaso varùiùñhaü nàkaü ruheyam // devasya vayaü savituþ prasave satyasavanasya bçhaspater vàjino vàjajito vàjaü jeùma //MS_1,11.1// vàjaü vàjino jayatàdhvànaü skabhnuvanto yojanà mimànàþ // kàùñhàü gachata // ÷aü no bhavantu vàjino haveùu devatàtà mitadravaþ svarkàþ / jambhayanto 'hiü vçkaü rakùàüsi sanemy asmad yuyavann amãvàþ // vàjevàje 'vata vàjino no dhaneùu viprà amçtà çtaj¤àþ / asya madhvaþ pibata màdayadhvaü tçptà yàta pathibhir devayànaiþ // te no arvanto havana÷ruto havaü vi÷ve ÷çõvantu vàjino mitadravaþ / sahasrasà medhasàtà saniùyavo maho ye dhanà samitheùu jabhrire // @<[Page I,163]>@ eùa sya vàji kùipaõiü turaõyati grãvàyàü baddho apipakùa àsan / kratuü dadhikràm anu saüsaniùyadat pathàm aïkàüsy anv àpanãphaõat // uta smàsya dravatas turaõyataþ parõaü na ver anu vàti pragardhinaþ / ÷yenasyeva dravato aïkasaü pari dadhikràvõaþ sahorja taritrataþ //MS_1,11.2// à mà vàjasya prasavo jagamyàd à mà dyàvàpçthivi vi÷va÷aübhå / à mà ganta pitaro vi÷varåpà à mà somo amçtatvena gamyàt // indràya vàcaü vadatendràya vàcaü saüvadatendraü vàjaü jàpayatendra vàjaü jayeyaü vaþ sà satyà saüvàg abhåd yàm indreõa samadadbhvam ajãjapata vanaspataya indràya vàcaü vimucyadhvaü vàjinau vàjajitau vàjaü jitvà bçhaspater bhàgam avajighrataü vàjinau vàjajitau vàjaü jitvà bçhaspater bhàge nimçjyethàü svo rohàvehi svo rohàvehi svo rohàvàyur yaj¤ena kalpate pràõo yaj¤ena kalpate cakùur yaj¤ena kalpate ÷rotraü yaj¤ena kalpate mano yaj¤ena kalpate vàg yaj¤ena kalpate brahmà yaj¤ena kalpate pçùñhaü yaj¤ena kalpate svar yaj¤ena kalpate yaj¤o yaj¤ena kalpate vàjàya svàhà prasavàya svàhàpijàya svàhà kratave svàhàharpataye svàhà vàkpataye svàhà vasave svàhà svar mårdhà vaiya÷ano vya÷yann àntyo 'ntyo bhauvano bhuvanasya pataye 'dhipataye svàhànnàya tvà vàjàya tvà vàjajityàyai tveùe tvorje tvà rayyai tvà poùàya tvà svar devà agàmàmçtà abhåma prajàpateþ prajà abhåma //MS_1,11.3// \\ agne achà vadeha naþ pratyaï naþ sumanà bhava / pra no yacha vi÷aspate dhanadà asi nas tvam // pra no yachatv aryamà pra bhagaþ pra bçhaspatiþ / pra devàþ prota sånçtà pra vàg devã dadàtu naþ // aryamaõaü bçhaspatim indraü dànàya codaya / vàcaü viùõuü sarasvatãü savitàraü ca vàjinam // somaü ràjànaü varuõam agnim anvàrabhàmahe / àdityàn viùõuü såryaü brahmàõaü ca bçhaspatim // indravàyå susaüdç÷à suhaveha havàmahe / yathà naþ sarvà ij janaþ saügame sumanà asat // vàjasyemaü prasavaþ suùuve 'gre somaü ràjànam oùadhãùv apsu / sa viràjaü paryetu prajànan prajàü puùñiü vardhayamàno asme // vàjasyemàü prasavaþ ÷i÷riye divaü sa oùadhãþ samanaktu ghçtena / tà asmabhyaü madhumatãr bhavantu vayaü ràùñre jàgçyàmà purohitàþ vàjasyedaü prasava àbabhåvemà ca vi÷và bhuvanàni sarvataþ / aditsantaü dàpayatu prajànan rayiü ca naþ sarvavãraü niyachatu // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü sarasvatyà vàcà yantur yantreõa bçhaspatiü sàmràjyàyàbhiùi¤càmãndraü sàmràjyàyàbhiùi¤càmy upayàmagçhãto 'si druùadaü tvà nçùadam àyuùadam indràya juùñaü gçhõàmy eùa te yonir indràya tvà upayàmagçhãto 'si pçthivãùadaü tvàntarikùasadaü nàkasadam indràya juùñaü gçhõàmy eùa te yonir indràya tvà upayàmagçhãto 'sy apsuùadaü tvà ghçtasadaü bhåtasadam indràya juùñaü gçhõàmy eùa te yonir indràya tvà upayàmagçhãto 'si graha vi÷vajanãna niyantar vipràyàma te // yàs tisraþ prathamajà divyaþ ko÷aþ samukùitaþ / tàsàü vi÷i÷nànàm iùam årjaü samagrabham // indràya tvà juùñaü gçhõàmy eùa te yonir indràya tvopayàmagçhãto 'si // apàü rasam udvayasaü såryठ÷ukraü samàbhçtam / apàü rasasya yo rasas taü te gçbhõàmy uttamam // indràya tvà juùñaü gçhõàmy eùa te yonir indràya tvà // kuvid aïga yavamanto yavaü cid yathà dànty anupårvaü viyåya / ihehaiùàü kçõuta bhojanàni ye barhiùà namauktiü na jagmuþ // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmy eùa te yoniþ prajàpataye tvà // ayà viùñhà prajàpataye tvà //MS_1,11.4// devà vai nànà yaj¤àn apa÷yann atha và etaü sarve 'pa÷yaüs tasmin và ayatanta tasminn àjim ayus taü bçhaspatir udajayad bçhaspatir vai devànàü purohito yad vai purohito bràhmaõaü ÷çõoti tad ràj¤e tenendram ayàjayat sa svàràjyam agacchat sa eùa svàràjyo yaj¤aþ svàràjyaü gachati ya etena yajate yad bçhaspatir udajayat tasmàd bràhmaõo yajeta yad indram ayàjayaüs tasmàd ràjanyo devà vai nànà yaj¤àn àharann imam aham imaü tvam ity atha và etaü prajàpatir àharat tasmin và apitvam aichanta tebhya÷ chandàüsy ujjitãþ pràyachad atha và etena prajàpatir ayajata sa svàràjyam agachat sa eùa svàrajyo yaj¤aþ svàràjyam gachati ya etena yajate 'nnaü vai vàjas tad ya evaü vidvàn annam atti vàjayati ha và enam annam adyamànaü somo vai vàjapeyas tad ya evaü vidvànt somaü pibati vàjaü ha gachati yàvanto hi devàþ somam apibaüs te vàjam agachaüs tasmàt sarvaþ somaü pipàsati vàjaü ha gachati vàg ghi vàjasya prasavaþ sà vai vàk sçùñà caturdhà vyabhavad eùu lokeùu trãõi turãyàõi pa÷uùu turãyaü yà pçthivyàü sàgnau sà rathantare yàntarikùe sà vàte sà vàmadevye yà divi sà bçhati sà stanayitnav atha pa÷uùu tato yà vàg atyaricyata tàü bràhmaõe ny adadhus tasmàd bràhmaõa ubhayãü vàcaü vadati ya÷ ca veda ya÷ ca na yà bçhadrathantarayor yaj¤àd enaü tayàgachati yà pa÷uùu taya çteyaj¤aü tad ya evaü vedà ha và enam apratik÷àtaü gachati yàvatã vàk tàü hi veda vàcà hi dãyante vàcà pradãyaye yo gàthànàrà÷aüsãbhyàü sanoti na tasya pratigçhyam ançtena hi sa tat sanoti na mattasya yadà hi tasya mado vyety atha taü tat tapati //MS_1,11.5// saptada÷a và ete dvayà grahàþ pràjàpatyàþ saptada÷aþ puruùàþ pràjàpatya÷ catvàry aïgàni ÷irogrãvam àtmà vàk saptamã da÷a pràõà aïge'ïge vai puruùasya pàpmopa÷liùño yad vyatiùajan grahàn gçhõàty aïgàdaïgàd evainaü pàpmano mu¤cati ÷rãr vai somaþ pàpmà suropayàmà àgate kàle prà¤caþ somair utkràmanti pratya¤caþ suropayàmaiþ pàpamanaivainaü vipunanti tasmàd àhur vàjapeyayàjy eva påta iti pàpamanà hy enaü vipunanti deva savitaþ prasuva yaj¤aü prasuva yaj¤apatiü bhagàyeti paruùiparuùi juhoty utsannayaj¤o và eùa ko ha tad veda yad etasya kriyate yan na sarvatvàyaiva prasavàya vàjasya nu prasave màtaraü mahãm iti ratham upàvaharatãyaü và aditir anayaivainaü prasåtaü savitrà copàvaharati vàjasyojjityay apsv antar amçtam apsu bheùajam ity a÷vànt snapayanty apsujà và a÷vàþ svàd evainàn yoner janayanti vàyur và tvà manur và tveti yunakti na và etan manuùyà yoktum arhanti devatàbhir evainàn yunakty apàü napàd à÷uhemann iti raràñàni pratimàrùñi pårvam eva yajur uditam anu vadati dundubhãn nihràdayanti vàg và eùaikàraõyaü pràvi÷at tàm evojjayaty atho yà vanaspatiùu vàk tàm evàvarunddhe saptada÷aþ sarvo bhavati prajàpatir vai saptada÷aþ prajàpatim evàpnoty utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddhe //MS_1,11.6// devasya savituþ prasave satyasavaso varùiùñhaü nàkaü ruheyam iti brahmà rathacakraü sarpati savitçprasåta eva vajraü sarpati vàjasyojjityay atho prajàpatir vai brahmà yaj¤asya prajàpatir evainaü vajràd adhi prasuvati vàjasyojjityai sàma gàyate satyaü vai sàma satyenaivojjayaty ujjitir vàjayaty annaü vai vàjo 'nnàdyasyojjityai devasya vayaü savituþ prasave satyasavanasya bçhaspater vàjino vàjajito vàjaü jeùmeti ratham abhyàtiùñhati savitçprasåta eva ratham abhyàtiùñhati vàjasyojjityai vàjinàm çco 'nvàha vàjasyojjityay àjiü dhàvanti vàjasyojjityay anudiùñai rathair dhàvanti dakùiõayaiva svargaü lokam eti yad anudiùñai rathair dhàvanti dakùiõayà và etad yajamànaþ saha svargaü lokam ety athaiùa naivàraþ saptada÷a÷aràvo devà oùadhãùu pakvàsv àjim ayus tà bçhaspatir udajayat sa etàn nivàràn nyavçõãta tan nivàràõàü nivàratvaü bçhaspatir vai tà udajayat tam eva bhàginaü karoty ahiüsàyai tam adha÷ càtvàlaü harantãha và asà àditya àsãt tam ito 'dhy amuü lokam aharaüs tad yato 'dhy amuü lokam aharan yac càtvàle 'vadadhati yajamànam eva svargaü lokaü haranty à mà vàjasya prasavo jagamyàd iti ratheùu punaràsçteùu juhoti yam eva vàjam udajaiùus tam àtman dhatte 'jãjapata vanaspatayà indràya vàcaü vimucyadhvam iti rathavimocanãyaü juhoti yajuùaiva yujyante yajuùà vimucyante vàjinau vàjajitau vàjaü jitvà bçhaspater bhàgam avajighratam iti bhàginà evainà akar vàjinau vàjajitau vàjaü jitvà bçhaspater bhàge nimçjyethàm iti sarvàn evainàn prãõàty ardhava÷àü ca suropayàmàü÷ ca haranti ya àjiü dhàvanti tebhyo yam eva vàjam udajaiùus taü parikrãõãte madhuùñhàlaü brahmaõe brahmaõa eva tena parikrãõãte kakubho ràjaputraþ prà÷nàti vãryaü vai kakub vãryam evàtman dhatte //MS_1,11.7// \\ svo rohàvehi svo rohàvehi svo rohàveti svar và etad rokùyan patnyà saüvadate 'tho anvàrambho và eùa yaj¤asya patnyà saha svarge loke bhavata àyur yaj¤ena kalpate pràõo yaj¤ena kalpatà ity etàvàn vai puruùo yàvàn eva puruùas tam àpnoti sa sarvo bhåtvà svargaü lokam eti darbhamayaü vàso bhavati pavitratvàya gaudhåmaü caùàlaü pràjàpatyà vai godhåmà ardhaü praty àsàm oùadhãnàü sahaivànnàdyenàmuü lokam eti vàjàya svàhà prasavàya svàheti trayoda÷a và età àhutayas trayoda÷a màsàþ saüvatasaraþ saüvatsaraü vàvàsmà etad upadadhàti svarge loke tasminn eva pratitiùñhaty annàya tvà vàjàya tvà vàjajityàyai tvety åùapuñair arpayanti pràjàpatyà và åùàþ ÷vaþ÷vo bhåyàüso bhavanty annàdyenaivainam arpayanty eti và eùo 'smàl lokàd yo 'muü lokam eti yad åùapuñair arpayanti tenàsmàl lokàn naiti tenàsmiül loke dhçto hiraõyam abhyavarohati tejo vai hiraõyaü tejasy eva pratitiùñhati bastàjinam abhyavarohati pa÷avo vai bastàjinaü pa÷uùv eva pratitiùñhaty annasyànnasya juhoti vàjaprasavyàbhir annaü vai vàjo 'nnàdyasyàvaruddhyay ubhayaü gràmyaü càraõyaü ca juhoty ubhayasyànnàdyasyàvaruddhyay audumbareõa sruveõa juhoty årg và udumbara årjo 'varuddhyai saptabhir juhoti sapta vai chandàüsi chandobhir evàsmà annàdyam avarunddhe 'tho vàg vai chandàüsi vàcaivàsmà annàdyaü prayachati //MS_1,11.8// \\ athaite 'tigràhyà yad evàdaþ paramannàdyam anavaruddhaü tasyaite 'varuddhyai gçhyante 'thaite pa÷avà àlabhyante yaj¤akratånàm avaruddhyai yad àgeyo 'gniùñomaü tenàvarunddhe yad aindràgna ukthyaü tena yad aindro vçùõiþ ùoóa÷inaü tena yat sàrasvatã meùã yad evàdaþ saptada÷aü stotram anàptam anavaruddhaü tad evaitayàpnoti tad avarunddhe 'thaiùà va÷à devà÷ ca và asurà÷ càspardhanta neme devà àsan neme 'suràs te devà etàü va÷àm apa÷yaüs tayà lokaü dvitãyam avç¤jatàsuralokaü yasyàvadyati sa devaloko yasya nàvadyati so 'suralokas taü lokam evaitayà dvitãyaü yajamàno vçïkte bhràtçvyalokam eva sàrasvaty anyeùàm uttamà bhavati sàrasvaty anyeùàü pratahamà vàg vai sarasvatã vàcà yaj¤aþ saütato vàcaiva yaj¤aü saütanoti yad vai yaj¤asya vidvàn na karoti yac càvidvàn antareti tac chidraü tad vàcaiva sarasvatyà kalpayaty aniruktaþ pràtaþsavaþ prajàpatim eva tenàpnoti viyonir vai vàjapeyaþ pràjàpatyaþ san niruktasàmà yad aniruktaþ pràtaþsavas tena sayoni rathantaraü sàma bhavaty à÷ãyà ujjityay atho iyaü vai rathantaram asyàm eva såyate vàjavatãr màdhyaüdine pavamàne bhavanty annaü vai vàjo 'nnàdyasyàvaruddhyai citravatãr àrbhave pavamàne bhavanti svargasya lokasya samaùñyai ÷ipiviùñavatãùu stuvata eùà vai prajàpateþ pa÷uùñhàs tanår ya¤ ÷ipiviùñaü tasmठ÷ipiviùñavatãùu stuvata àùñàdaüùñram uttamam ukthànàü bhavaty uttare eva stotre abhisaütanoti yad vai yaj¤asyàtiricyate 'muü taü lokam abhyatiricyate bçhat tv evàmuü lokam àptum arhatãndriyaü vai vãryaü bçhad yad bçhatà stuvate indriye và etad vãrye tato yaj¤asya yajamànaþ pratitiùñhati //MS_1,11.9// \\ \\ agnir ekàkùaràm udajayad a÷vinau dvyakùaràü viùõus tryakùaràü soma÷ caturakùaràü savità pa¤càkùaràü påùà ùaóakùaràü marutaþ saptàkùaràü bçhaspatir aùñàkùaràü mitro navàkùaràü varuõo da÷àkùaràm indrà ekàda÷àkùaràü vi÷ve devà dvàda÷àkùaràü vasavas trayoda÷àkùaràü rudrà÷ caturda÷àkùaràm àdityàþ pa¤cada÷àkùaràm aditiþ ùoóa÷àkùaràü prajàpatiþ saptada÷o 'gnir ekàkùarayà vàcam udajayad a÷vinau dvyakùarayà pràõàpànà udajayatàü viùõus tryakùarayà trãõ imàül lokàn udajayat soma÷ caturakùarayà catuùyadaþ pa÷ån udajayat savità pa¤càkùarayà pa¤ca di÷à udajayat påùà ùaóakùarayà ùaó çtån udajayan marutaþ saptàkùarayà saptapadàü ÷akvarãm udajayan bçhaspatir aùñàkùarayàùñau di÷à udajayac catasro di÷as catasro 'ku÷alãr mitro navàkùarayà nava pràõàn udajayad varuõo da÷àkùarayà viràjam udajayad indrà ekàda÷àkùarayà triùñubham udajayad vi÷ve devà dvàda÷àkùarayà jagatãm udajayan vasavas trayoda÷àkùarayà trayoda÷aü màsam udajayan rudrà÷ caturda÷àkùarayà caturda÷aü màsam udajayann àdityàþ pa¤cada÷àkùarayà pa¤cada÷aü màsam udajayann aditiþ ùoóa÷àkùarayà ùoóa÷aü màsam udajayat prajàpatiþ saptada÷o 'gnir ekàkùarayodajayan màm imàü pçthivãm a÷vinau dvyakùarayà pramàm antarikùaü viùõus tryakùarayà pratimàü svargaü lokaü soma÷ caturakùarayà÷rãvãr nakùatràõi savità pa¤càkùarayàkùarapaïktim udajayad yà hy akùarapaïktiþ sà païkti÷ caturdhà hy etasyàþ pa¤ca pa¤càkùaràõi påùà ùaóakùarayà gàyatrãm udajayac caturdhà hy etasyàþ ùañ ùaóakùaràõi marutaþ saptàkùarayoùõiham udajayaü÷ caturdhà hy etasyàþ spta saptàkùaràõi bçhaspatir aùñàkùarayànuùñubham udajayac caturdhà hy etasyà aùñàùñà akùaràõi mitro navàkùarayà bçhatãm udajayac caturdhà hy etasyà nava navàkùaràõi varuõo da÷àkùarayà viràjam udajayac caturdhà hy etasyà da÷a da÷àkùaràõãndrà ekàda÷àkùarayà triùñubham udajayac caturdhà hy etasya ekàda÷aikàda÷àkùaràõi vi÷ve devà dvàda÷àkùarayà jagatãm udajayaü÷ caturdhà hy etasyà dvàda÷a dvàda÷àkùaràõi vasavas trayoda÷àkùarayà trayoda÷aü màsam udajayan rudrà÷ caturda÷àkùarayà caturda÷aü màsam udajayann àdityàþ pa¤cada÷àkùarayà pa¤cada÷aü màsam udajayann aditiþ ùoóa÷àkùarayà ùoóa÷aü màsam udajayat prajàpatiþ saptada÷o 'gnayà ekàkùarayà chandase svàhà÷vibhyàü dvyakùaràya chandase svàhà viùõave tryakùaràya chandase svàhà somàya caturakùaràya chandase svàhà savitre pa¤càkùaràya chandase svàhà påùõe ùaóakùaràya chandase svàhà marudbhyaþ saptàkùaràya chandase svàhà bçhaspataye 'ùñàkùaràya chandase svàhà mitràya navàkùaràya chandase svàhà varuõàya da÷àkùaràya chandase svàhendràyaikàda÷àkùaràya chandase svàhà vi÷vebhyo devebhyo dvàda÷àkùaràya chandase svàhà vasubhyas trayoda÷àkùaràya chandase svàhà rudrebhya÷ caturda÷àkùaràya chandase svàhàdityebhyaþ pa¤cada÷àkùaràya chandase svàhàdityai ùoóa÷àkùaràya chandase svàhà prajàpatiþ saptada÷aþ //MS_1,11.10// \\ @<[Page II,1]>@ aindràgnam ekàda÷akapàlaü nivarped yasya sajàtà vãyàyur ojo vai vãryam indràgnã ojasaivainàn vãryeõa punar upàsyata aindràgnam ekàda÷akapàlaü nivarped bhràtçvyavàn ojo vai vãryam indràgnã ojasaivainàn vãryeõàbhibhavaty aindràgnam ekàda÷akapàlaü nirvapet prajàkàmo yo 'laü prajàyai san prajàü na vindeta prajàpater và indràgnã prajàm apàgåhatàü tà etena bhàgadheyenopàdhàvat tà asmai prajàü punar adattàm indràgnã khalu và etasya prajàm upagåhato yo 'laü prajàyai san prajàü na vindate tà eva bhàgadheyenopàsarat tà asmai prajàü punar datto vindadvatã yàjyànuvàkye bhavato vittyà evaindràgnam ekàda÷akapàlaü nirvapet saügràmam abhiprayàn ojo vai vãryam indràgnã ojasaivainaü vãryeõàbhiprayàty aindràgnam ekàda÷akapàlaü nirvapet saügràmaü saüyatyaujo vai vãryam indràgnã ojasaivainaü vãryeõa jayati sa yadà saügràmaü jayed athaindràgnam ekàda÷akapàlaü nivarped ojasà và eùa vãryeõa vhçdhyate yaþ saügràmaü jayaty ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayata aindràgnam ekàda÷akapàlaü nivarpet pauùõaü caruü janatàm abhiprayàn ojo vai vãryam indràgnã ojasainainàü vãryeõàbhiprayàti puùà vãryasyànupradàtà so 'smai viryam anuprayachaty aindràgnam ekàda÷akapàlaü nirvapet pauùõaü caruü kùetrasya pataye caruü kùetram adhyavasyann ojo vai vãryam indràgnã ojasaivàsmai vãryeõa lokaü vindataþ påùà vãryasyànupradàtà so 'smai vãryam anuprayachatãyaü kùetrasya patny asyàm eva pratitiùñhati //MS_2,1.1//MS_2,1.2//MS_2,1.3// agnaye vai÷vànaràya dvàda÷akapàlaü nivarpet kàmàya saüvatsaro và agnir vai÷vànaraþ saüvatsaro kàma àpyate saüvatsaram evàpat so 'smai kàmam àpnoti yatkàmo bhavaty agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet samàntam abhidhrokùyan saüvatsaro và agnir vai÷vànaraþ saüvatsaràya samamyate saüvatsaram evàptvà varuõaü kàmam abhidruhyaty agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saniü prai÷yan saüvatsaro và agnir vai÷vànaraþ saüvatsaràya pratigçhyate saüvatsaram evàptvà sàtàü saniü vanute sa yadà vanvãtàthàgnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaram eùa prayuïkte saüvatsara etasmai vanute tam eva bhàginam akas taü vyamaug yaü dvi÷yàt tasmai dak÷iõàü dadyàt pà÷ena và e÷a carati tam evàsmin pratimu¤caty ekahàyano gaur dakùiõà sa hi saüvatsarasya pratimàgnaye vai÷vànaràya dvàda÷akapàlaü nirvaped anannam atsyan saüvatsaro và agnir vai÷vànaraþ saüvatsaràyaivainad apyadhàt sa yadànannam adyàd athàgnaye vai÷avànaràya dvàda÷akapàlaü nirvaped yad evàdo 'nannam atti tad asmai saüvatsaraþ svadayati svaditam evàtti sãsaü dakùiõà kçùõaü và vàso 'nannaü vai sãsam anannaü kçùõam anannenaivànannam apahatyànnàdyam àtman dhatte 'gnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saügràmam abhiprayàn saüvatsaro và agnir vai÷vànaraþ saüvatsareõaivainam abhiprayàty agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saügràmaü saüyatya yataro vai saügçbhàõayor àyatanavattaro bhavati sa jayatãyaü và agnir vai÷vànara imàm evàyatanam akçtàsyàü paràkraüsta jayati saügràmaü sa yadà saügràmaü jayed athàgnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaram eùa prayuïkte saüvatsara etasmai jayati tam eva bhàginam akas taü vyamaug agnaye vai÷vànaràya dvàda÷akapàlaü nirvaped yaþ kàmayetànena ràjemàn yavàn vrãhãn v àdadhãyeti saüvatsaro và agnir vai÷vànaraþ saüvatsaro 'nnàdyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà annàdyaü prayachaty agnaye vai÷vànaràya dvàda÷akapàlaü nirvaped vàruõaü yavamayam carum àmayàvinaü yàjayed varuõagçhãto và eùa ya àmayàvã varuõàd evainaü tena mu¤caty asau và àdityo 'gnir vai÷vànaro 'munà và enam etaü nigçhãtaü varuõo gçhõàti tata enaü muktvà yàvàn evàsyàtmà taü varuõàn mu¤cati vàruõaü caruü nirvaped yavamayam iyantam agnaye vai÷vànaràya dvàda÷akapàlaü bhåtikàmaü yàjayed varuõagçhãto và eùa yo bhåtikàmo varuõàd evainaü tena mu¤catãyàü÷ carur bhavaty etàvàn và àtmà yàvàn evàsyàtmà taü varuõàt muktvàsau và àdityo 'gnir vai÷vànaro 'mum enam anvàrambhayaty amuùyainam àdityasya màtràü gamayati //MS_2,1.2// \\ agnaye jàtavedase 'ùñàkapàlaü nirvaped dadhikràvõà ekàda÷akapàlam agnaye vai÷vànaràya dvàda÷akapàlaü yaþ sarvavedasã prathamàm iùñim àlabhetàgnir và etasya tad veda yatràsyeùñaü yatra sukçtam agnir evàsmai tad vindaty amedhyo và eùa yaþ sarvaü dadàti tad dadhikràvaivainaü medhyaü karoti saüvatsaro và agnir vai÷vànaraþ saüvatsaro và etasya tad veda yatràsyeùñaü yatra sukçtaü saüvatsara evàsmai tad vindaty agnaye surabhimate 'ùñàkapàlaü nirvaped abhi÷asyamànaü yàjayed rathaprotaü vai dàrbhyam abhya÷aüsaüs taü kaulakàvatã abråtàü tathà tvà yàjayiùyàvo yathà te 'nnam atsyanti yatra gràmyasya pa÷or nopa÷çõavas tad gacha yas tvà ka÷ copàyat tåùõãm evàsveti taü ha sma vai vyàghrà upaghràyaü tåùõãm evàpakràmanti tau vai tatraiva ÷vo bhåte yaj¤àyudhair anvetyàgniü mathitvàgnaye surabhimate 'ùñàkapàlaü niravapatàü tato và enaü na paryavç¤jan yam abhi÷aüseyus tam etayà yàjayed durabhi và etam àradyam abhi÷aüsanty eùà và agner bheùajà tanår yat surabhir bheùajam evàsmà akaþ surabhim enam akaþ ÷amayaty evàgnaye pavamànàyàùñàkapàlaü nirvaped dadhikràvõà ekàda÷akapàlam agnaye vai÷vànaràya dvàda÷akapàlaü punar etya gçheùu pavamàna evainaü punàty agnir niùñapaty apåto và eùa yam abhi÷aüsanti nainaü dadhikràvà cana pàvayàükriyàd iti khalu và àhus tad dadhikràvaivainaü pàvayati saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü svadayaty àgneyam aùñàkapàlaü nirvaped agnãùomãyam ekàda÷akapàlaü dyàvàpçthivãyaü dvikapàlaü yaþ saügràmaü jigãùen nçjyàyaü và jijyàsed çddhyà evàgneyo 'gnãùomàbhyàü vai vãryeõendro vçtram ahan vçtraü khalu và eùa hanti yaþ saügràmaü jayati nçjyàyaü và jinàti tad vàrtraghnam evaitad indro vai vçtràya vajram udayachat taü dyàvàpçthivã nànvamanyetàü tam etena bhàgadheyenànvamanyetàü yad dyàvàpçthivãyo vajrasyànumatyay atho anumatavajro 'sad iti sa yadà saügràmaü jayen nçjyàyaü và jinãyàd athàgneyam aùñàkapàlaü nirvaped aindràgnam ekàda÷akapàlaü dyàvàpçthivãyaü dvikapàlam çddhyà evàgneyo 'gnãùomàbhyàü vai vãryeõendro vçtram ahan sa ojasà vãryeõa vyàrdhyata sa etam aindràgnam apa÷yat tenaujo vãryam àtmann adhattaujasà và eùa vãryeõa vyçdhyate yaþ saügràmaü jayati nçjyàyaü và jinàty ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayato 'tha yad dyàvàpçthivãyo ye evàsmai vajram anvamaüsàtàü tàbhyàm eùa bhàgaþ kriyate //MS_2,1.3// agnãùomãyam ekàda÷akapàlaü nirvaped bràhmaõaþ kàmàyàgnãùomãyo vai bràhmaõo devatayà svàm eva devatàü kàmàya bhàgadheyenopàsarat tà asmai kàmaü samardhayato yatkàmo bhavaty agnãùomãyam ekàda÷akapàlaü nirvaped bràhmaõaü bhåtikàmaü yàjayed devà vai satram àsata kurukùetre 'gniþ somà indras te 'bruvan yatamaü naþ prathamaü yasa çchàt taü naþ saheti teùàü vai somaü ya÷a àrchat tam abhisamagachanta tasmàt somam abhisaügachante sa hi ya÷asvitamas tad vai somo nyakàmayata sa girim agachat tam agnir anvagachat tau girà agnãùomau samabhavatàü tasmàt sadadi girà agnir dahati girau somaþ sa và indraþ ÷ithira ivàmanyata so 'gnãùomà anvagachat tà abravãd yàjayataü meti taü và etayàgnãùomà ayàjayatàü tasmiüs tejo 'gnir adadhàd indriyaü somas tatà indro 'bhavad yo bhåtikàmaþ syàt tam etayà yàjayet teja evàsminn agnir dadhàtãndriyaü somo bhavaty evàgnãùomãyam ekàda÷akapàlaü nirvape¤ ÷yàmàkaü vasantà brahmavarcasakàmo 'gnãùomau vai brahmavarcasasya pradàtàrau tà eva bhàgadheyenopàsarat tà asmai brahmavarcasaü prayachatas vasantà yajeta vasanto vai bràhmaõasya çtuþ sva evàsmà çtau brahmavarcasaü prayachato yat puroóà÷as tenàgneyo ya¤ ÷yàmàkas tena saumyaþ sarvam evàgnãùomàbhyàü havyaü saüpràdàt tà asmai sarvaü brahmavarcasaü prayachataþ saumàgnã saüyàjye syàtàü tejo và agnir indriyaü somas tejasà ca vàvàsmà etad indriyeõa cobhayato brahmavarcasaü parigçhõàti saumàpauùõaü caruü nirvapen nemapiùñaü pa÷ukàmaþ somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati saumendraü caruü nirvapet purodhàkàmaþ saumyo vai bràhmaõo devatayaindro ràjanyo 'napadoùyaü khalu vai somaþ prayachati tam eva bhàgadheyenopàsarat so 'smà anapadoùyaü ràùñraü prayachaty àgnivàruõaü caruü nirvapet samàntam abhidruhyàmayàvã vànçtaü và eùa karoti yaþ samàntam abhidruhyati devatà và eùa àradyo 'nçtaü karoty agnir vai sarvà devatà atra vai sàpi devatà yàm àrat tata enaü mu¤cati yad vàruõo varuõàd evainaü tena mu¤cati tat kàjavaü và etat kriyate sarvasyàveùñiþ sarvasya pràya÷cittiþ //MS_2,1.4// saumàraudraü ghçte caruü nirvape¤ ÷uklànàü vrãhãõàü brahmavarcasakàmaþ svarbhànur và àsuraþ såryaü tamasàvidhyat taü somàrudrà abhiùajyatàü tasya và etenaiva ÷amalam apàhatàm etenàsmiüs tejo 'dhattàü yo brahmavarcasakàmaþ syàt tam etayà yàjayec chamalam evàsyàpahanti tejo 'smin dadhàtãyàü÷ carur bhavaty etàvàn và àtmà yàvàn evàsyàtmà tàvad asmiüs tejo dadhàti ÷uklà vrãhayo bhavanti ÷vetà gà àjyàya duhanti teja evaitat saübhriyate ghçtaü prokùaõaü bhavati ghçtena màrjayante ghçte bhavati bhåya evàsimüs tejo dadhàti yasyà ràtryàþ pràtar yakùyamàõaþ syàn nàsya tàü ràtrãm apo gçhàn prahareyur àpo vai ÷àntiþ ÷amayeyur eva pari÷rite yàjayanti tejasaþ parigçhãtyai sàkaü ra÷mibhiþ pracaranti sàkam evàsya rasmibhiþ ÷amalam apaghnanti tiùyàpårõamàse yàjayet somo vai candramà rudras tiùyaþ saüpraty evainà upàsarat pràcãnaü vai saumãr oùadhayaþ pratãcãnaü raudrãr na hi pràcãnaü ÷uùyanti ÷uùyanti pratãcãnaü manor çco bhavanti manur vai yat kiücàvadat tad bheùajam evàvadat tad bheùajatvàyaivaitàþ ÷akvarãr bhavanti ÷aktyai nàrà÷aüsãr bhavanti ÷àntyai kilàsatvàd và etasya bhayam ati hy apahanti saumàpauùõaü caruü nirvapen nemapiùñaü pa÷ukàmaþ saumyo vai bràhmaõo devatayà pa÷avaþ påùà svàü và etad devatàü pa÷ubhir baühayate tvacam evàkçta //MS_2,1.5// \\ saumàraudraü caruü nirvapet kçùõànàü vrãhãõàm abhicaran saumãr và oùadhayas tata enaü niryàcya rudràyàsya pa÷ån apidadhàti kçùõà vrãhayo bhavanti tamo vai kçùõaü mçtyus tamo mçtyunaivainaü gràhayati ÷aramayaü barhir bhavati vaibhãdaka idhmaþ ÷çõàd iti ÷aramayaü barhir bhavati vibhattyai vaibhãdaka idhmaþ saumàraudraü caruü nirvaped uda÷vity avicitànàü vrãhãõàü yaþ kàmayeta dvitãyam asya loke janeyam iti saumãr và imàþ prajà dvitãyam evàsya loke janayati nemaü ÷aramayaü barhir bhavati nemam a÷aramayaü nemo vaibhãdaka idhmo nemo 'vaibhãdako dvitãyam evàsya loke janayati saumàraudrãm àmikùàü nirvaped àmayàvinaü yàjayed àgneyo vai pramãtaþ saumyo jãvann ubhayata evainaü niþkrãõàti payo vai puruùaþ paya etasyàmayati payasaivàsya payo niþkrãõàty apinaddhàkùo hotà syàt tam araõyaü paràõãya vik÷àpayet tasmà anaóvàhaü dadyàt taü ghnãta tasyà÷nãyàd yat tasya nà÷nãyàt pramãyeta //MS_2,1.6// àgnàvaiùõavam ekàda÷akapàlaü nirvaped abhicarann abhicaryamàõo và sarasvatãm apy àjyasya yajed agnir vai sarvà devatà devatàbhir evàsya devatàþ praticarati viùõur yaj¤o yaj¤ena yaj¤aü vàk sarasvatã vàcà vàcaü tad abhicaryàbhipràyuktàtho praticaryàty eva pràyuktàgnàvaiùõavaü ghçte caruü nirvapec cakùuùkàmo 'gnir vai manuùyàõàü cakùuùaþ pradàtà viùõur devànàm etau vai cakùuùaþ pradàtàrau tà eva bhàgadheyenopàsarat tà asmai cakùuþ prayachato dhenvà vai ghçtaü payo 'naóuhas taõóulàs tan mithunaü mithunaü cakùur mithunenaivàsmai mithunaü cakùur janayataþ payo vai ghçtaü paya÷ cakùuþ payasaivàsmai paya÷ cakùur janayatas tejo vai ghçtaü teja÷ cakùus tejasaivàsmai teja÷ cakùur janayato hiraõyaü dadàty àyur vai hiraõyam àyu÷ cakùur àyuùaivàsmà àyu÷ cakùur dadhàti ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoty àgnàvaiùõavam ekàda÷akapàlaü nirvaped abhicaryamàõo 'gnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càstçtyai madhyataþ pravi÷aty àgnàvaiùõavam ekàda÷akapàlaü nirvapet saügràme sarasvatãm apy àjyasya yajed agnir vai sarvà devatà devatàbhir evàsya devatàþ praõudate viùõur yaj¤o yaj¤ena yaj¤aü vàk sarasvatã vàcà vàcaü yadi manyeta prati purastàc carantãti dve puronuvàkye kuryàd ekàü yàjyàü samam eva dvàbhyàü kriyate 'ty ekayà prayuïkta àgnàvaiùõavaü pràtar aùñàkapàlaü nirvapet sàrasvataü caruü bàrhaspatyaü carum àgnàvaiùõavam ekàda÷akapàlaü madhyaüdine sàrasvataü caruü bàrhaspatyaü carum àgnàvaiùõavaü dvàda÷akapàlam aparàhõe sàrasvataü caruü bàrhaspatyaü caruü yasya bhràtçvyaþ somena yajetàgnir vai sarvà devatà devatàbhir evàsya devatà àpnoti viùõur yaj¤o yaj¤ena yaj¤aü vàk sarasvatã vàcà vàcaü brahma bçhaspatir brahmaõaivàsya brahmàpnoti kapàlai÷ chandàüsi puroóà÷aiþ savanàni maitràvaruõam ekakapàlaü nirvapet payasyàü vànåbandhyàm evaitenàpnoti saiùàdhvarakalpeùñir yaj¤am evaitayàpnoti //MS_2,1.7// àgnimàrutaü caruü nirvaped vçùñikàmaþ samànyà mçda÷ caruü ca kuryuþ kumbhaü ca yasminn evàgnau caruü paceyus tasmin kumbhaü dhåpayeyur dhåmo và asyàmåü gachati nàrcis tasmàd etaü dhåpayanti na pacanti yadà havãü÷y àsàdayeyur atha dakùiõàyàü ÷roõyàü kumbham àsàdyodakena pårayeyur yadi purà saüsthànàd vãryetàdya varùiùyatãti bråyàd yadi saüsthite ÷vo vraùñeti bråyàd yadi ciram iva vãryeta nàddhà vidmeti bråyàd agnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanty ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti màrutaü caruü nirvapet payasi praiyaïgavaü gràmakàmo và pa÷ukàmo và pç÷nãnàü gavàü dugdhe pç÷nãnàü gavàm àjyaü syàt tatràpi gomåtrasyà÷cotayeyuþ pç÷nir vai yad aduhat sa priyaïgur abhavad iyaü vai pç÷nir vàg và tasyà và etat payo yat priyaïgavaþ svenaivainàü payasàchaiti priyavatã yàjyànuvàkye bhavataþ priyam enaü sajàtànàü karoti dvipadà ca catuùpadà ca bhavato dvipada÷ caivàsmai catuùpada÷ ca pa÷ån avarunddhe yathà vatsa ådhar abhyàyachati vatsaü và gaur evam enaü sajàtà abhyàyachanti màrutaü trayoda÷akapàlaü nirvaped yasya yamau putrau gàvau và jàyeyàtàü nirvãratàü vai puruùo yamo jàta à÷àste 'pa÷utàü gaur yat trayoda÷aü prajàpatir vai trayoda÷aü prajàpatim evàpnoti yad dvàda÷aü saüvatsaràt tena yad gàyatry anuvàkyà saüvatsaràt tena yaj jagatã yàjyà pa÷ubhyas tena yan màrutãùñiþ pa÷ubhyas tena màrutaü saptakapàlaü nirvaped yatra vió ràjànaü jijyàsed agastyasya kayà÷ubhãyaü sàmidhenã÷ ca syur yàjyànuvàkyà÷ càgastyo vai marudbhya ukùõaþ praukùat tàn indràyàlabhata te vajram àdàyàbhyapataüs tàn và etenà÷amayat ta¤ ÷amayaty evaitena saptakapàlo bhavati sapta hi maruto vi¤ marutaþ svenaivainàn bhàgadheyena ÷amayati //MS_2,1.8// aindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlaü ràjanyaü bhåtikàmaü yàjayed aindro vai ràjanyo devatayà màrutã vió indriyenaivàsmai vi÷am upayunakty anukàm asmai vi÷am avivàdinãü karoty aindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlaü yaþ kàmayeta vi÷e ca kùatràya ca samadaü kuryàm ity aindrasyaindrãm anåcya màrutyà yajen màrutasya màrutãm anåcyaindryà yajet sva evaibhyo bhàgadheye samadaü karoti yadi kàmayetàturmuhyaü syàd iti pårvàrdhe 'nyàü janatàyà gàü nidadhyàj jaghanàrdhe 'nyàm api te saügachete tàvad aturmuhyaü bhavati yadi kàmayeta kalpetety ete eva haviùã nirupya yathàyathaü yajet kalpate 'haindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlam abhicarann upariùñàd aindrasyàvadyed adhastàn màrutasyobhayata evainàn àdãpayati jyeùñhata÷ ca kaniùñhata÷ caindram ekàda÷akapàlaü nirvapen màrutãm àmikùàü ràjanyaü gràmakàmaü yàjayen madhya àmikùàyàþ puroóà÷aü nidhàyobhayasyàvadyet kùatraü và indro viõ maruto vi÷aü và etan madhyataþ pravi÷ati paryåham avadyati vi÷aivainaü paryåhati màrutam ekaviü÷atikapàlaü nirvaped abhicaran devavi÷à vai maruto na vai vi÷à prattaü ghnanti devavi÷a evainaü niryàcya stçõute taü barhiùadaü kçtvà samayà sphyena vihanyàt // idam aham amuùyàmuùyàyaõasyendravajreõa ÷ira÷ chinadmi // itãndravajrenaivàsya ÷ira÷ chinatty atha yat sphyo vajro vai sphyo vajreõaivainaü stçõute // enà vyàghraü pariùasvajànàþ siühaü mçjanti mahate dhanàya / mahiùaü naþ subhvaü tasthivàüsaü marmçjyante dvãpinam apsv antaþ // iti vajro và àpo yad etad apsumad yajur bhavati vajreõaivainaü stçõute //MS_2,1.9// agnaye pathikçte 'ùñàkapàlaü nirvaped yasya praj¤àteùñir atipadyeta bahiùpathaü và eùa eti yasya praj¤ateùñir atipadyate 'gnir vai devànàü pathikçt tam eva bhàgadheyenopàsarat sa enaü panthàm apinayaty anaóvàn dakùiõà sa hi panthàm apivahaty agnaye vratapataye 'ùñàkapàlaü nirvaped ya àhitàgniþ san pravased bahu và eùa vratam atipàdayati ya àhitàgniþ san pravasati vratye hy ahani striyaü vopaiti màüsaü và÷nàty agnir vai devànàü vratapatis tam eva bhàgadheyenopàsarat sa enaü vratam àlambhayaty agnaye vratabhçte 'ùñàkapàlaü nirvaped ya àhitàgniþ sann a÷ru kuryàd ànãto và eùa devànàü ya àhitàgnis tasmàd etenà÷ru na kartavai na hi devà a÷ru kurvanty agnir vai devànàü vratabhçd agnim etasya vratam agaüs tasmàd evàdhivratam àlabhate 'gnaye yaviùñhàyàùñàkapàlaü nirvaped abhicaryamàõo yàbhir evainam itaraþ prayuktibhir abhiprayuïkte tà asmàd yaviùñho yoyàvàgnaye vàjasçte 'ùñàkapàlaü nirvapet saügràme vàjaü và eùa sisãrùati yaþ saügràmaü jigãùaty agnir vai devànàü vàjasçt tam eva bhàgadheyenopàsarat so 'smai vàjaü dhàvaty agnaye 'nãkavate 'ñàkapàlaü nirvapet saügràme yadryag và agner anãkam eti na tat pratidhçùe 'gnir evàsmà anãkàni jayati viùõum apy àjyasya yajed ato vai viùõur imàül lokàn udajayad viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate 'gnaye rudravate 'ùñàkapàlaü nirvaped yaþ kàmayeta rudràyàsya pa÷ån apidadhyàm ity agnir vai rudro rudràyaivàsya pa÷ån apidadhàti yadi kàmayeta ÷àmyed ity agnaye surabhimate 'ùñàkapàlaü nirvaped eùà và agner bheùajà tanår yat surabhir bheùajam evàsmà akaþ surabhim enam akaþ ÷amayaty evàgnaye 'nnavate 'nnàdàyànnapataye 'ùñàkapàlaü nirvaped yaþ kàmayetànnavàn annàdo 'nnapatiþ syàm ity agnir vai devànàm annavàn annàdo 'nnapatis tam eva bhàgadheyenopàsarat sa enam annavantam annàdam annapatiü karoti //MS_2,1.10// agnaye rakùoghne 'ùñàkapàlaü nirvaped yo rakùobhyo bibhãyàd indraü vai rakùàüsy asacanta so 'gniü pràvi÷at tàni và enam abhisamamç÷an sa età vipruùo 'janayata yà imàþ skåyamànasya vipravante tàni và agninaivàpàhatàgnir vai devànàü rakùohà tenaiva rakùàüsy apahate naktaü yàjayen naktaü vai rakùàüsi prerate yarhy eva prerate tarhy enàny apahate vàmadevasya pa¤cada÷a sàmidhenã÷ ca syur yàjyànuvàkyà÷ ca vàmadeva÷ ca vai kusitàyã càjãm ayàtàm àtmanoþ sà kusitàyã vàmadevarathasya kåbaram achinat sàparaü nyàplavata yugaü và chetsyàmãùàü veti so 'gnim ukhyam avaikùata sa etaü mantram apa÷yat tàm arcir udauùat sàrciùà dahyamànà hradaü pràvi÷at sa vàva kausito hrado rakùàüsi vai sa tenàpàhata tad rakùàüsy evaitenàpahata àgneyam aùñàkapàlaü nirvaped yo ràùñre spardheta yo và kàmayetànnàdaþ syàd iti devà÷ ca và asurà÷ càspardhanta tàn gàyatrã sarvam annaü parigçhyàntaràtiùñhat te 'vidur yataràn và iyam upàvartsyati ta idaü bhavisyantãti tasyàü và ubhaya aichanta tàü nàmnopaipsan // dàbhi // ity asurà àhvayan // vi÷vakarman // iti devàþ sà nànyataràü÷ canopàvartata tàü devà etena yajuùàvç¤jata // ojo 'si saho 'si balam asi bhràjo 'si devànàü dhàma nàmàsi vi÷vam asi vi÷vàyuþ sarvam asi sarvàyur abhibhåþ // iti saüvatsaro vai gàyatrã saüvatsaro vai tad atiùñhat saüvatsaraü và eùàü tad annàdyam avç¤jata tat saüvatsaram evaitad annàdyaü yajamàno bhràtçvyasya vçïkte saiùà gàyatrãùñir atho àhur ràùñrasya saüvarga iti //MS_2,1.11// aindràbàrhaspatyaü havir nirvaped yo ràùñrãyo neva prastiïnuyàd aditir vai prajàkam audanam apacat so¤÷iùñam à÷nàt taü và indram antar eva garbhaü santam ayasmayena dàmnàpaumbhat so 'pobdho 'jàyata taü và etena bçhaspatir ayàjayad aindràbàrhaspatyena tasya tad dàma svayam eva vyapadyata sa imà di÷o vajreõàbhiparyàvartata yo ràùñrãyo neva prastiïnuyàt tam etena yàjayed aindràbàrhaspatyena paritato hi và eùa pàpmanàthaiùa na prastiïnoti bçhaspataye nirupyata indràya kriyate sarvata evainaü mu¤cati vajreõemà di÷o 'bhiparyàvartate //MS_2,1.12// àdityà bhàgaü vaþ kariùyàmy amum àmuùyàyaõam avagamayata // iti bråyàd dhavir nirvapsyan sa etam àdityaü ghçte caruü nirvaped àdityà và imàþ prajàs tà evopàsarat tà enam avagamayanti saptà÷vatthà mayåkhà antarvedi ÷ayãraüs tànt saüsthite rathavàhanasya madhyameùàyàm atihanyàt // idam aham àdityàn badhnàmy àmuùyàvagamaþ // ity àdityàn và etad badhnàti ta enaü mokùamàõà avagamayanti vi÷o vãryam apàkràmat tad a÷vatthaü pràvi÷at sa tena vãryeõa bharbharàbhavat tad vi÷a evaitena vãryam avarunddhe yadi saptasu nàvagacched idhme tàn api kçtvaitad eva havir nirvaped àdityà và imàþ prajàs tà evopàsarat tà enam avagamayanti yady eva saptasu trir vai sapta saptàdityàs tàn evopàsarat tà enam avagamayanti yady ekatayãùu dvayãùu vàvagached aparodhukà enaü syur atha yat sarvàsv avagachati tathà hànaparodhyo 'vagachati sa yadàvagached athàdityebhyo dhàrayadvadbhyo ghçte caruü nirvaped àdityà và aparoddhàra àdityà avagamayitàras ta enaü dàdhrati // adite 'numanyasva satyà÷ãr iha manaþ // iti niruddhasya ràj¤aþ padam àdadãta tad yaþ purastàd gràmyavàdãva syàt tasya sabhàyà abhivàtaü parãtya vidhvaüsayeyuþ // preta marutaþ svatavasa enà vi÷patyàmuü ràjànam abhi // iti tasya gçhàd vrãhãn àhareyus tàüs tredhà vicinuyàd ye kçùõàs tàn kçùõàjina upanahya nidadhyàd ye ÷uklàs tam àdityaü ghçte caruü nirvaped adityà và imàþ prajàs tà evopàsarat tà enam avagamayanty atha yebhyo 'dhi vicinuyàt tàn udaï paretya valmãkavapàm udrujya juhuyàt // yad adya te ghora àsan juhomy eùàü bandhànàü pramocanàya / yàü tvà jano bhåmir iti pramandate nirçtiü tvàhaü pariveda vi÷vataþ // iti nirçtigçhãto và eùa yo niruddho nirçtyà evainaü tena mu¤caty etad vai vi÷am avàgann atha và asya ràjyam anvagataü tad yo 'mã kçùõà vrãhayas taü vàruõaü ghçte caruü nirvaped varuõo vai devànàü ràjà sa ràjyasyàvagamayità tam eva bhàgadheyenopàsarat sa enaü ràjyam avagamayaty etad vai nànàvi÷yam ubhayãm evaitena vi÷am avagachati daivãü ca mànuùãü ca //MS_2,2.1// @<[Page II,16]>@ sauryaü ghçte caruü nirvape¤ ÷uklànàü vrãhãõàü brahmavarcasakàmaþ ÷atamàno rukmo rajato 'dhastàt syàc chatamàno rukmo harita upariùñàd iha và asà àditya àsãt tam àbhyàü parigçhyopariùñàd àsàü prajànàü nyadadhur upariùñàd và asà àditya imàþ prajà adhiùadyàttãyaü vai rajatàsau hariõy àbhyàm evainaü parigçhyopariùñàd àsàü prajànàü nidadhàty upariùñàd imàþ prajà adhiùadyàtti pa¤ca kçùõalàny api prayàjeùu juhuyàd etair và asà àditya imàn pa¤ca çtån anu tejasvãmà evainaü pa¤ca di÷o 'nu tejasvinaü karoti pràjàpatyaü ghçte caruü nirvape¤ ÷atakçùõalam àyuùkàmo devà asuràn hatvà mçtyor abibhayus te devàþ prajàpatim evopàdhàvaüs tàn và etayà prajàpatir ayàjayat tato devà amçtatvam agachann amçtaü vai hiraõyam amçtam àyur amçtenaivaiùv amçtam àyur àptvàdadhàd ya àyuùkàmaþ syàt tam etayà yàjayed etad vai manuùyasyàmçtatvaü yat sarvam àyur ety amçtaü vai hiraõyam amçtam àyur amçtenaivàsminn amçtam àyur àptvà dadhàti tena sa sarvam àyur eti na puràyuùaþ pramãyate ÷atakçùõalo bhavati ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti catvàricatvàri kçùõalàny avadyati samçddhyai sarvaü brahmaõe parihartavà àha sarvaü brahmaõi yaj¤aü pratiùñhàpayati sarvam asmin brahmà vãryaü dadhàty atho brahma vai brahmà brahmaõaivàsmin brahmàyur dadhàti //MS_2,2.2// bàrhaspatyaü caruü nirvapet purodhàkàmas tasya bàrhaspatye jyotiùmatã yàjyànuvàkye syàtàü brahma vai bçhaspatir bàrhaspatyo bràhmaõo devatayà svàm eva devatàü purodhàyà upàsarat svainaü devatà purodhàü gamayati yad vai lelàyad vãva bhàti taj jyotis tasmàj jyotiùmatã yadi neva purodhàü gached aindràbàrhaspatyaü havir nirvaped brahma caiva kùatraü ca sayujà akas tàjag enaü purodadhate bàrhaspatyaü caruü nirvapet payasi gràmakàmo và pa÷ukàmo và tasya bàrhaspatye gaõavatã yàjyànuvàkye syàtàü yo bahupuruùñas tasya gçhàt kùãram àhareyuþ syàt svàsàü gavàü dugdhaü syàd udakaü puùñir evaiùà saübhriyate brahma vai bçhaspatir bçhaspati÷ chandàüsi chandobhir bçhaspatir gaõã svàü và etad devatàü bhåyiùñhenàrpayati sajàtair enaü gaõinaü karoti bràhmaõaspatyaü caruü nirvapet saügràme tasya bràhmaõaspatye vãravatã vayasvatã yàjyànuvàkye syàtàü chadir dar÷e yàjayed udbarhiþ prastaraþ syàd bàõavantaþ paridhayo vayàüsi paraü gràmam àvi÷anti tathà vij¤eyaü jeùyàmà iti brahma vai brahmaõaspatir brahmaivopàsarad bràhmaõaspatyaü caruü nirvaped yatra kàmayeta brahmabalaü syàd iti tasya bràhmaõaspatye marutvatã yàjyànuvàkye syàtàü brahma vai brahmaõaspatir viõ maruto brahmaõi và etad vi÷am adhi vinà÷ayati draóhimne '÷ithiratvàya //MS_2,2.3// \\ bàrhaspatyaü caruü nirvaped gàrmutaü pa÷ukàmaþ prajàpatiþ pa÷ån asçjata te 'smàt sçùñàþ parà¤ca àyaüs tàn bçhaspati÷ cànvaitàü te yatràvasaüs tataþ ÷akno garmud ajàyata taü và abravãd anena mà yàjayeti tena và enam ayàjayat taü pa÷ava upàvartanta yaþ pa÷ukàmaþ syàt tam etena yàjayed upa hainaü pa÷avà àvartante yadà hi sa tam etenàyàjayad atha taü pa÷ava upàvartanta saumàpauùõaü caruü nirvaped gàrmutaü pa÷ukàmaþ prajàpatiþ pa÷ån asçjata te 'smàt sçùñàþ parà¤ca àyaüs teùàü påùaõam adhipàm akarot te yatràvasaüs tataþ ÷akno garmud ajàyata taü và àharad anena me pratiùñheti sa somo 'bravãn mama và akçùñapacyam iti taü saumàpauùõaü niravapat taü pa÷ava upàvartanta yaþ pa÷ukàmaþ syàt tam etena yàjayed upa hainaü pa÷avà àvartante yadà hi sa tam etenàyàjayad atha taü pa÷ava upàvartanta somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati pràjàpatyaü caruü nirvaped gàrmutaü pa÷ukàmaþ pç÷nãnàü gavàü dugdhe pç÷nãnàü gavàm àjyaü syàt tatràpi gomåtrasyà÷cotayeyuþ pç÷nir vai yad aduhat sa garmud abhavad iyaü vai pç÷nir vàg và tasyà và eta¤ ÷iro yad garmutas tasmàd etad àõóam iva pãyåùa iva taü pràjàpatyaü caruü nirvapet pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati vàstvamayaü raudraü caruü nirvaped yatra rudraþ prajàþ ÷amàyeta vàstor vai vàstvaü jàtaü vàstvamayaü khalu vai rudrasya svenaivainaü bhàgadheyena ÷amayati tayà niùàdasthapatiü yàjayet sà hi tasyeùñiþ kåtaü dakùiõà karõo và gardabhaþ //MS_2,2.4// parameùñhine dvàda÷akapàlaü nirvaped yaþ kàmayeta parameùñhã syàm iti parameùñhã và eùa devànàü yaþ parameùñhã parameùñhã ràjanyo manuùyàõàü tam eva bhàgadheyenopàsarat sa enaü parameùñhinaü karoti tasmai dhanu÷ ca tisra÷ ca prayachet // agniù ñe tejaþ prayachatv indra indriyaü pitryàü bandhutàm // ity agnir evàsmai tejaþ prayachatãndraü indriyaü pitryàü bandhutàü vai÷vadevaü dvàda÷akapàlaü nirvaped bhràtçvyavàüs taü barhiùadaü kçtvà samayà sphyena vyúhet // idam ahaü màü càmuü ca vyúhàmi // iti yaü dviùyàt taü yad adho 'vamçdyeta yac ca sphya à÷liùyet tad viùõava urukramàyàvadyed viùõur evainà antarà vikramate taü punaþ samåhet // idam ahaü màü càmuü ca samåhàmi // iti yo 'sya priyaþ syàt taü vai÷vadevãr và imàþ prajàs tàbhir evetaraü vyåhati tàbhir àtmànaü samåhatãndràõyai caruü nirvapet senàyàm uttiùñhantyàü senà và indràõã brahmaõaivainàü purastàn mukhato jityai saü÷yati balbajà apãdhme syuþ ÷akno và ete 'dhyutthità nyàyenaivainàm abhinayati yat tasyàü senàyàü vindeta sà dakùiõà vàcaspataye caruü nirvape¤ ÷rãkàmo yo vai vàco 'dhyakùaþ sa vàcaspatis ta¤ ÷rãkaraõam evaitat //MS_2,2.5// agnaye vasumate satãnànàm aùñàkapàlaü nirvapet somàya rudravate ÷yàmàkaü carum indràya marutvate naivàram ekàda÷akapàlaü varuõàyàdityavate yavamayaü caruü devà anyonyasya ÷raiùñhye tiùñhamànà÷ caturdhà vyudakràmann agnir vasubhiþ somo rudrair indro marudbhir varuõa àdityais tàn và etayà bçhaspatir ayàjayat saüj¤ànyàta indram evàbhisamàvartantendram abhisamajànata tad ya etayà yajate tam evàbhisamàvartante tam abhisaüjànate tad àhur aindra ekàda÷akapàlaþ kàryà itãndraü hi te 'bhisamàvartantendram abhisamajànata // \<÷raiùñhye : FN emended. Ed.: ÷rãùñe. cf. 3.7.10:90.1>\ @<[Page II,20]>@ saüj¤ànaü no divà pa÷oþ saüj¤ànaü naktam arvataþ / saüj¤ànaü naþ svebhyaþ saüj¤ànam araõebhyaþ saüj¤ànam a÷vinà yuvam ihàsmabhyaü niyachatam // sam indra ràyà sam iùà rabhemahi saü vàjaiþ puru÷candrair abhidyubhiþ / saü devyà pramatyà vãra÷uùmayà goagrayà÷vavatyà rabhemahi // \\ indravàyå susaüdç÷à suhaveha havàmahe / yathà naþ sarvà ij janaþ saügame sumanà asat // saü vo manàüsi saü vratà sam àkåtãr anaüsata / amã ye vivratàþ stha tàn vaþ saünamayàmasi // samànà và àkåtàni samànà hçdayàni vaþ / samànam astu vo mano yathà vaþ susahàsati // samàno mantraþ samitiþ samànã samànaü vrataü saha cittam eùàm / samànaü kratum abhimantrayadhvaü samànena vo haviùà juhomi // saügachadhvaü saüjànãdhvaü saü vo manàüsi jànatàm / devà bhàgaü yathà pårve saüjànànà upàsate //MS_2,2.6// àgneyam aùñàkapàlaü nirvapet sàvitraü caruü vàyavyàü yavàgåü pratidhug và bhaumam ekakapàlaü yasya hiraõyaü na÷yed yo và hiraõyaü vinded agnir và agre hiraõyam avindat sa savitràmantrayata na khalu vai kiücana vàyunànabhigatam asty asyàü vai sa tad avindad vittyà evàgneyaþ prasavàya sàvitro 'bhinãtyai vàyavyàtha yad bhaumo 'syàü hi sa tad avindad ete vai pradàtàras tàn eva bhàgadheyenopàsarat te 'smai prayachanti sa yadà vinded athaitebhya eva nirvaped yair evàvindat tàn bhàginaþ karoty ahiüsàyai prajàpatir vai somàya ràj¤e duhitér adadàn nakùatràõi sa rohiõyàm evàvasan netaràsu tà anupeyamànàþ punar agachaüs taü ràjayakùmeõàgrahayat sa nirasravat tasmàd ràjayakùmagçhãto niþsravati sa vai prajàpatim evopàdhàvat taü prajàpatir abravãd çtaü bråhãti sa çtam abravãd yathà sarvàsv eva samàvad vasànãti tasmàd eùa sarvàsv eva samàvad vasati tasmai vai prajàpatiþ pràya÷cittim aichat tasmà amàvàsyàyàü vai÷vadevaü caruü niravapat tenàsmai pràya÷cittim avindat so 'mum àpyàyamànam anvàpyàyata vasãyàn abhavad yo ràjayakùmagçhãtaþ syàt tasmà amàvàsyàyàü vai÷vadevaü caruü nirvaped etena vai sa tasmai pràya÷cittim avindat tenaivàsmai pràya÷cittiü vindaty amum evàpyàyamànam anvàpyàyate vasãyàn bhavati //MS_2,2.7// prajàpatir vai devebhyo bhàgadheyàni vyakalpayat sa indro 'bravãd yad atiricyate tan mameti tad và indriyam evàtyaricyata tad imàül lokàn årdhvam anåda÷rayata tan naikenàpnon na dvàbhyàü tat tçtãyenàptvàvàrunddha yat trayaþ puroóà÷à bhavanty ebhyo và etal lokebhya indriyaü vãryam àptvàvarunddha uttarauttaraþ puroóà÷o jyàyàn bhavaty uttara uttaro hi loko jyàyàn indràya ràj¤e prathama indràya svaràj¤e madhyama indràyàdhiràjàyottama etàni vai sarvàõãndro 'bhavad ràjyaü svàràjyam àdhiràjyam etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda prathamàm anåcya madhyamayà yajen madhyamàm anåcyottamayà yajed uttamàm anåcya prathamayà yajed evam asya sarvà anuvàkyà bhavanti sarvà yàjyà eùàü lokànàü pratipraj¤àtyay atho anusaütatyaãndràya gharmavate såryavatà ekàda÷akapàlaü nirvapet tejaskàmas tejo vai gharmas tejaþ såryas teja evàvarunddha indràyendriyavatà ekàda÷akapàlaü nirvapet pa÷ukàma indriyaü vai pa÷ava indra indriyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà indriyaü pa÷ån prayachati //MS_2,2.8// \\ indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvapen niruddhaü yàjayed antaü và eùa gato yo niruddho 'nto 'rko 'nto '÷vamedho 'ntenaivàsmà ante kalpayati va÷à dakùiõà va÷aü mà nayàd itãndràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped yaþ kàmayeta jane ma çdhyetety anto và eùà çddhãnàü yaj jano 'nto 'rko 'nto '÷vamedho 'ntenaivàsmà ante kalpayati va÷à dakùiõà va÷aü mà nayàd itãndràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped gata÷rãr yadà vai ÷riyo 'ntaü gachaty atha pàpãyàn bhavaty anto 'rko 'nto '÷vamedho 'ntam evàlabdha na pàpãyàn bhavatãndràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped yaþ kàmayeta mahàyaj¤o mopanamed ity ete và indrasya yaj¤iye tanvau yad arka÷ cà÷vamedha÷ ca te evàlabdha tàbhyàü mahàyaj¤am àlabhata indràya gharmavate såryavatà ekàda÷akapàlaü nirvaped indràya manyumate manasvatà ekàda÷akapàlam indràyendriyavatà ekàda÷akapàlam indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü bhåtikàmaü yàjayed idaü và indrasya gharma÷ ca sårya÷ cedam asya manyu÷ ca mana÷ cedam asyendra÷ cendriyaü cedam asyàrka÷ cà÷vamedha÷ caitàni vai sarvàõãndro 'bhavad etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda //MS_2,2.9// indràyàühomucà ekàda÷akapàlaü nirvaped àmayàvinaü yajayed eùà và indrasya bheùajà tanår yad aühomuk tam eva bhàgadheyenopàsarat sa enam aühaso mu¤catãndràya tràtra ekàda÷akapàlaü nirvaped yo jyànyà màraõàd aparodhàd và bibhãyàd indro vai tràtendro 'paroddhà tam eva bhàgadheyenopàsarat sa enaü tràyata indràyànvçjavà ekàda÷akapàlaü nirvapej jyeùñhabandhur indriyaü vai jyeùñhabandhur indriyeõaivainàn anvçjån kuruta indràya prababhràyaikàda÷akapàlaü nirvapet saügràme pravabhro và indro vçtràya vajraü pràharat prababhra evaibhyo vajraü praharatãndràya vaimçdhàyaikàda÷akapàlaü nirvapet saügràme mçdho và eùa vihanti yaþ saügràmaü jayati mçdha eva vihata indràyàbhimàtighna ekàda÷akapàlaü nirvapet saügràme 'bhimàtãr và eùa hanti yaþ smàgràmaü jayaty abhimàtãr eva hata indràyàbhimàtiùàhà ekàda÷akapàlaü nirvaped yaþ kàmayeta viùaheyàbhayaü me syàd itãndro vai vçtràya vajram udayachat taü dànavà nànvamanyanta tam etena bhàgadheyenànvamanyanta tato vai so 'bhimàtãr ahan vçtram ahan vçtraü khalu và eùa hanti yaþ saügràmaü jayati tad vàrtraghnam evaitat //MS_2,2.10// \\ aindram ekakapàlaü nirvapen niruddhaü yàjayed à prehi paramasyàþ paràvatà iti yàjyànuvàkye syàtàü paràvataü và eùa gato yo niruddhaþ paràvata evainam adhy àptvàvagamayaty aindraü trayoda÷akapàlaü nirvapen niruddhaü yàjayed atiriktaü vai trayoda÷am atirikto niruddho 'tiriktàd evainam atiriktam àptvàvagamayatãndràya vajriõà ekàda÷akapàlaü nirvaped indràya vçtraghna ekàda÷akapàlam indràya vçtratårà ekàda÷akapàlaü yasya bhràtçvyaþ somena yajeta vajraü và eùa bhràtçvyàyo¤÷rayati yaþ somena yajate yad vajriõe vajreõaivàsya vajraü stçõute yad vçtraghne bhràtçvyo vai vçtro hanty evainaü yad vçtratåre bhràtçvyo vai vçtras taraty evainam indràya kùetraüjayàyaikàda÷akapàlaü nirvaped yaþ kùetre pa÷uùu và vivadetendro vai devànàü kùetraüjayas tam eva bhàgadheyenopàsarat so 'smai kùetraü pa÷ån jayatãndràyàdhiràjàyaikàda÷akapàlaü nirvaped yatra ràjànaþ sadç÷à iva syur indro vai devànàm adhiràjas tam eva bhàgadheyenopàsarat sa enam àdhiràjyaü gamayati //MS_2,2.11// indràya manyumate manasvatà ekàda÷akapàlaü nirvapet saügràme manyunà vai vãryaü kriyata indriyeõa jayati vãryaü caivaiùv indriyaü ca jityai dadhàti manyave caruü nirvapet saügràme manyunà vai vãryaü kriyate vãryam evaiùu jityai dadhàti yaü jãvagràhaü gçhõãyus taü vikçnteyur manyoþ svid eva satyam akar indràya manasvatà ekàda÷akapàlaü nirvaped yaþ kàmayeta punyaþ syàm anàdhçùya iti mano vai ÷rãs tviùiþ ÷riyam evàsmiüs tviùiü dadhàti saüvatsaraü nu purà manaso na kãrtayet saüvatsareõa và anàptam àpyate saüvatsareõaivàsmà àptvà ÷riyaü tviùiü dadhàti //MS_2,2.12// yasya sànnàyyaü candramà abhyudiyàd ye puroóà÷yàþ syus tàüs tredhà kuryàd ye madhyamàs tam agnaye dàtre 'ùñàkapàlaü nirvaped ye sthaviùñhàs tam indràya pradàtre dadhaü÷ caruü ye kùodiùñhàs taü viùõave ÷ipiviùñàya ÷çte carum agnir vai madhyamasya dàtendro jyeùñhasya pradàtàtha yat kùodiùñhaü ta¤ ÷ipiviùñaü tad àpnoti pa÷ån eva somo và etasyàtiricyate yasya sànnàyyaü candramà abhyudeti sa vai pa÷ån evàbhyatiricyate yaþ pa÷ukàmaþ syàt so 'màvàsyàm iùñvà vatsàn apàkuryàd ye puroóà÷yàþ syus tàüs tredhà kuryàd ye kùodiùñhàs tam agnaye sanimate 'ùñàkapàlaü nirvaped ye madhyamàs taü viùõave ÷ipiviùñàya ÷çte caruü ye sthaviùñhàs tam indràya pradàtre dadhaü÷ carum agnir evàsmai tad vindati yad iha viùõus tad yad antarikùa indras tad yad divi satvàno gà ichanti yad ete taõóulà vibhàjyante satvàno và eta eùñàro 'bhiroddhàra evàgneyam aùñàkapàlaü nirvaped gata÷rãs tasya gaur dhenur dakùiõà sa pràï prayàya vaiùõavaü trikapàlaü tasya vaóabà dhenur dakùiõà sa pràï prayàya giriü gatvàpo và prajàpatyaü ghçte caruü tasya puruùã dhenur dakùiõà yad àgneya imàü tenàkramate yad vaiùõavo 'ntarikùaü tena yat pràjàpatyo 'muü tena lokaü yat pràï prayàty abhi svid evàkramãd yad giriü gachaty apo vàntaü svid evàgan yat tisro dhenavo dakùiõà trayo và ime lokà imàn asmai lokàn dhenur akar imàn asmai lokàn pradàpayati prattàn ha và asmà imàül lokàn duhe ya evaü veda saumendraü caruü nirvape¤ ÷yàmàkaü somavàmina indro vai tvaùñuþ somam apibad anupahåyamànas tasyordhvaþ somapãtho 'patat te ÷yàmàkà abhavant somapãthena và eùa vyçdhyate yaþ somaü vamiti yat saumyaþ somapãthenaivainaü samardhayatãndriyeõa và eùa vãryeõa vyçdhyate yaþ somaü vamiti yad aindra indriyeõaivainaü vãryeõa samardhayati ÷ithira iva hi và etasya somapãtho 'thaiùa somaü vamiti ya¤ ÷yàmàkataõóulaiþ ÷rãõàti somapãthasya dhçtyai //MS_2,2.13// \\ àgneyam aùñàkapàlaü nirvapen maitràvaruõãü payasyàm àmayàvinaü yàjayed çddhyà evàgneyo 'tho asthanvantam evainaü kçtvà pratiùñhàpayatã÷varà vai payasyà çte pa÷or a÷àntà nirmçjaþ pa÷ur apy àlabhyaþ ÷antyà anirmàrgàyaite vai pa÷avo yad vrãhaya÷ ca yavà÷ ca yad vrãhimayaþ puroóà÷o bhavati tenaiva pa÷ur àlabhyate ÷àntyà anirmàrgàya maitràvaruõã bràhmaõasya syàn maitràvaruõo hi bràhmaõo devatayaindravàruõã ràjanyasya syàd aindravàruõo hi ràjanyo devatayàgnivàruõã vai÷yasya syàd agnir vai sarvà devatà atra vai÷yasyàpi devatàmayàvinaü yàjayet svàm eva devatàü pràya÷cittyà upàsarad varuõagçhãto và eùa ya àmayàvã varuõàd evainaü tena mu¤cati payo vai puruùaþ paya etasyàmayati payasaivàsya payo niùkrãõàti yad vyåhati vikçtya hi ÷alyaü madhyato nirharanti tad yakùmaü vàvàsyaitan madhyato nirharanty atha yat punaþ samuhyàgnaye samavadyati yathà ÷alyaü nirhçtyoùõãùeõa veùñayanty evaü tad bhåtikàmaü yàjayet svàm eva devatàü pràya÷cittyà upàsarad varuõagçhãto và eùa yo bhåtikàmo varuõàd evainaü tena mu¤cati payo vai puruùaþ paya eùa ichati yo bhåtim ichati payasaivàsmai payo 'varunddhe yad vyåhati yaj¤asya gopãthàyàtha yat punaþ samåhati bhåtyaivainaü samåhati gràmakàmaü yàjayet svàm eva devatàü pràya÷cittyà upàsarad varuõagçhãto và eùa yo gràmakàmo varuõàd evainaü tena mu¤cati payo vai puruùaþ paya eùa ichati yo gràmam ichati payasaivàsmai payo 'varundddhe yad vyåhati yaj¤asya gopãthàyàtha yat punaþ samåhati gràmeõaivainaü samåhaty ekakapàlàn juhoty atràtra vai varuõasya pà÷às tata enaü mu¤cati yan nànà juhuyàd vikarùaþ sa yaj¤asyàgnau sarve hotavyàþ samçddhyai // yà vàü mitràvaruõà ojasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühaso yà vàü mitràvaruõau sahasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühaso yà vàü mitràvaruõau yàtavyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühaso yà vàü mitràvaruõau rakùasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühaso yà vàü mitràvaruõà ojasyà sahasyà yàtavyà rakùasyà tanås tayà vàm avidhàma tayemam amum amauktam aühaso yas te ràjan varuõa deveùu pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõànne pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa dvipàtsu catuùpàtsu pa÷uùu pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõauùadhãùu vanaspatiùv apsu pçthivyàü dikùu pà÷as taü ta etenàvayaje tasmai te svàhà // ete vai varuõasya pà÷às tata enaü mu¤cati //MS_2,3.1// vai÷vadevaü caruü nirvaped bhràtçvyavàn devà÷ ca và asurà÷ càspardhanta te devàþ saügrahaõenàyajanta te yat kiücàsuràõàü svam àsãt tat samagçhõan manàüsi vàvaiùàü tat samagçhõaüs te 'manasaþ paràbhavan bhràtçvyavàn yajeta manograhaõaü và etan manàüsi và etad bhràtçvyàõàü saügçhõàti te 'manasaþ paràbhavanti gràmakàmo yajeta manograhaõaü và etan manàüsi và etat sajàtànàü saügçhõàti te 'smàn manogçhãtà nàpayanti sarveùàü sajàtànàü gçhàd àjyam àhareyur yàvatàm eva kiyatàü ca gçhàd àjyam àharanti teùàü sarveùàü manàüsi saügçhõàti te 'smàn manogçhãtà nàpayanty àmanena juhoty àmanasa evainàn karoti // àmanasya deva ye sajàtàþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçdà tàn mà àmanasas kçdhi svàhàmanasya deva ye putràþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçóà tàn mà àmanasas kçdhi svàhàmanasya deva yàþ striyaþ samanasas tà ahaü kàmaye hçdà tà màü kàmayantàü hçdà tà mà àmanasas kçthi svàhàmanasya deva ye pa÷avaþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçdà tàn mà àmanasas kçdhi svàhà // @<[Page II,29]>@ ete vai sajàtàþ sajàtà iva putrà iva striya iva pa÷ava iva tair àtmànam abhisaüyuïkte tair bhavati pçùatã gaur dhenur dakùiõà sà hi vai÷vadevy atha yad vai÷vadevãùñir vai÷vadevãr và imàþ prajàs tà evàvàrunddha tà àdyà akçta bahiràtmaü vai prayàjànuyàjà àtmà devatà yat prayàjànuyàjànàü purastàd vopariùñàd và juhuyàd bahiràtmaü sajàtàn dadhãtàtha yan madhyato juhoti madhyata eva sajàtàn àtman dhatte yadi kàmayeta tàjag eyus tàjak pareyur iti dàrumayeõa juhuyàc caràcarà hi vanaspatayo yadi kàmayeta dhruvàþ syuþ kçchràd eyur iti mçnmayena juhuyàt // dhruvà hãyaü dhruvo si dhruvas tvaü deveùv edhi dhruvo 'haü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvid ugro 'sy ugras tvaü deveùv edhy ugro 'haü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvid abhibhår asy abhibhås tvaü deveùv edhy abhibhår ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit paribhår asi paribhås tvaü deveùv edhi paribhår ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit sårir asi såris tvaü deveùv edhi sårir ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit // ete vai sajàtàs tàn asmin dadhàti tàn asmàd anapakramiõaþ karoti //MS_2,3.2// athaiùo '÷vaþ pratigçhyate sa và ubhayatodan pratigçhãto nirbabhasty asyendriyaü ca pa÷åü÷ ca varuõo và a÷vo varuõadevatyo yo và a÷vaü pratigçhõàti varuõaü sa prasãdati tad a÷vahaviùà yaùñavyaü nirvaruõatvàya catuùkapàlà bhavanti catuùpàd và a÷vaþ kapàlair evainam àpnoti yàvanto '÷vàs tàvantaþ puroóà÷à bhavanti sarvata evainaü mu¤caty eko 'dhi bhavati yan nopasmarati tasmà eva sa yaþ punaþ pratigrahiùyant syàn na sa yajeta yad dhi punaþ pratigçhõãyàt punar varuõaü prasãded atha yaþ punaþ pratigrahãùyant syàt tasya vàruõà nemàþ syuþ sauryavàruõà nemà yad vàruõo varuõàd evainaü tena mu¤caty atha yat sauryaþ svàm eva devatàm upapratigçhõàty àtmano 'hiüsàyay ekaviü÷atiþ sàmidhenãr bhavanty asà àditya ekaviü÷aþ prajàpatir asà àdityaþ pràjàpatyo '÷vo yàvàn evà÷vas tam àpnoti sarve và anye pa÷avo yonimantaþ puruùayonayo 'yonir a÷vo 'psujà yad eùo 'ponaptrãya÷ carur bhavati yonimantam evainam akaþ sva evainaü yonau pratiùñhàpayati // yas te ràjan varuõa gàyatrachandàþ pà÷o brahman pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa triùñupchandàþ pà÷aþ kùatre pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa jagacchandàþ pà÷o vi÷i pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõànuùñupchandàþ pà÷o dikùu pratiùñhitas taü ta etenàvayaje tasmai te svàhà // chandàüsi vai varuõasya pà÷às tair enaü gçhõàti yair enaü gçhõàti tair enaü mu¤caty aponaptrãyàbhyàü dvàbhyàü juhoti ya evàpsavyo varuõas tata enaü mu¤cati //MS_2,3.3// agner àyur asi tenàsmà amuùmà àyur dehãndrasya pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà pitãõàü pràõo 'si pràõaü dattàmuùmai yeùàü vaþ pràõaþ svàhà vi÷veùàü devànàü pràõo 'si pràõaü dattàmuùmai yeùàü vaþ pràõaþ svàhà bçhaspateþ pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà prajàpateþ pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà // @<[Page II,31]>@ yan navam ait tan navanãtam abhavad yad asarpat tat sarpiþ / yad aghriyata tad ghçtam // ghçtasya panthàm amçtasya nàbhim indreõa dattaü prayataü marudbhiþ / tat tvà viùõur anvapa÷yat tat tveóà gavy airayat // pàvamànasya tvà stomena gàyatrasya vartanyopàü÷os tvà vãryeõotsçje bçhatà tvà rathaütareõa traiùñubhyà vartanyà ÷ukrasya tvà vãryeõoddhare 'gneù ñvà màtrayà jàgatyà vartanyà devas tvà savitonnayatu jãvàtvai jã vanasyàyai // idaü varco agninà dattam àgàn mahi ràdhaþ saha ojo balaü yat / dãrghàyutvàya ÷ata÷àradàya pratigçbhõàmi mahata indriyàya // imam agnà àyuùe varcase kçdhi tigmam ojo varuõa soma ràjan / màtevàsmà adite ÷arma yacha vi÷ve devà jaradaùñir yathàsat // agnir àyus tasya manuùyà àyuùkçtas tenàyuùàyuùmàn edhi brahmàyus tasya bràhmaõà àyuùkçtas tenàyuùàyuùmàn edhi yaj¤a àyus tasya dakùiõà àyuùkçtas tenàyuùàyuùmàn edhy amçtam àyus tasya devà àyuùkçtas tenàyuùàyuùmàn edhy a÷vinoþ pràõo 'si tau te pràõaü dattàü tena jãva mitràvaruõayoþ pràõo 'si tau te pràõaü dattàü tena jãva bçhaspateþ pràõo 'si sa te pràõaü dadàtu tena jãva prajàpateþ parameùñhinaþ pràõo 'si sa te pràõaü dadàtu tena jãva //MS_2,3.4// @<[Page II,32]>@ àgnàvaiùõavam ekàda÷akapàlaü nirvapet sàrasvataü caruü bàrhaspatyaü caruü pårvedyur àmayàvinaü yàjayed agnir vai sarvà devatà viùõur yaj¤o devatàbhi÷ caivàsmin yaj¤ena càyur dadhàti vàk sarasvatã brahma bçhaspatir vàcà caivàsmin brahmaõà càyur dadhàty atho pràõà vai devatàþ pràõàn và etat pårvedyur gçhãtvopavasati sa ÷vo bhåta àgneyam aùñàkapàlaü nirvapet saumyaü payasi carum àdityaü ghçte caruü vàruõaü caruü yavamayam iyantam agnaye vai÷vànaràya dvàda÷akapàlam àmayàvinaü yàjayed yo vai pramãyate 'gniü tasya ÷arãraü gachati somaü raso yad àgneyaþ ÷arãram evàsya tena niùkrãõàti yat saumyo rasaü tena yàvàn eva taü niùkrãyeyaü và aditir asyàm adhi prajàþ prajàyante 'syàm evainam adhi prajànayatãyàü÷ carur bhavaty etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoty agner àyur asi tenàsmà amuùmà àyur dehãty agnir vai manuùyàõàm àyuùaþ pradàtà so 'smà àyuþ prayachati pa¤cabhir juhoti pàïktaþ puruùo yàvàn eva puruùas taü samãrayati yàvàn eva puruùas taü samãrayitvàyaü vàva yaþ pavata eùa pràõa àbhyo và eùa digbhyo 'dhipavata etaddevatyà và imà di÷o yathàdevataü vàvainam etad àbhyo digbhyo 'dhi samãrayitvà pràõàn asmin dadhàti // yan navam ait tan navanãtam abhavad yad asarpat tat sarpiþ / yad aghriyata tad ghçtam // iti ghçtasya và etan mahimànam udàcaùñe 'tho mahayaty evainat pàvamànasya tvà stomena gàyatrasya vartanyopàü÷os tvà vãryeõotsçjà iti yathà và idaü vadhyam utsçjaty uddharaty unnayaty evaü tad etàvad và asti stomà grahà÷ chandàüsi yàvad evàsti tenàsmà àyur dadhàti yaj¤enàsmà àyur dadhàti sarva çtvijaþ paryàhuþ sarve và eta etasmai cikitsanti sarva evàsmà àyur dadhati brahmaõo hastam àlabhya paryàhur brahma vai brahmà brahmaõaivàsmin brahmàyur dadhàti hiraõyàd adhi ghçtaü niùpàyayanty amçtaü vai hiraõyam àyur ghçtam amçtàd evainam adhy àyur niùpàyayanti nir iva dhayaty àyur evàtman dhatte tad asmà àbadhnàty àyuùainaü samardhayaty àgneyyàbadhnàty agnir vai sarvà devatàþ sarvàbhir evàsmin devatàbhir àyur dadhàty agnir àyus tasya manuùyà àyuùkçtas tenàyuùàyuùmàn edhãti yo vai devàn àyuùmata÷ càyuùkçta÷ ca veda sarvam àyur eti na puràyuùaþ pramãyata ete vai devà àyuùmanta÷ càyuùkçta÷ ca yad ime pràõàs te 'sminn àyur dadhaty a÷vinoþ pràõo 'si tau te pràõaü dattàü tena jãvetãme và ete pràõàs tàn asmin dadhàti tàn asmàd anapakramiõaþ karoti da÷a deyà da÷a hy àtman pràõàþ pràõàn asmin dadhàty a÷vo deyo vàso deyaü hiraõyaü deyaü gaur deyo varo deyo bahu deyam //MS_2,3.5// \\ \\ àgneyam aùñàkapàlaü nirvaped aindraü pa¤cakapàlaü dadhi madhu ghçtaü dhànà udakaü tat saüsçùñaü bhavaty aryamõe carur bhavati åddhyà evàgneya aindraþ pa¤cakapàlaþ pàïkto yaj¤aþ païktã yàjyànuvàkye pàïktàþ pa÷avaþ pàïktaþ puruùo yàvàn eva puruùas tam àpnoti sa sarvo bhåtvà pa÷ån àpnoti pa÷ava iva hy etat saüsçùñam atho yàvanta eva pa÷avas tàn asmai saüsçjati tad àhur aindra ekàda÷akapàlaþ kàryà iti aindrà hi pa÷avo 'tho àhuþ pràjàpatyaü kàryam iti pràjàpatyà hi pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayaty athaiùo 'ryamõe carur yo dadàti so 'ryamà dànam aryamà dànakàmà asmai prajà bhavanty agnaye bhràjasvate 'ùñàkapàlaü nirvapet sauryaü carum agnaye bhràjasvate 'ùñàkapàlaü cakùuùkàmaü yàjayed agner vai manuùyà naktaü cakùuùà pa÷yanti såryasya divaitau vai cakùuùaþ pradàtàrau tà eva bhàgadheyenopàsarat tà asmai cakùuþ prayachataþ samànaü vai cakùur dadhàtu yat samànã devatà carum abhito bhavati nànànam evàsmai cakùuùã pratidadhàti yàvad anyatareõàkùõà pa÷yati tàvad ubhàbhyàü pa÷yed yac carur antarà na syàd atha yac carur antarà bhavati tasmàd idam antarà cakùuùor vidhçtyai ÷uklà vrãhayo bhavanti ÷vetà gà àjyàya duhanty evam iva hy asà àdityaþ samçddhyai payasi bhavati payo vai ghçtaü paya÷ cakùuþ payasaivàsmai paya÷ cakùur dadhàti saurãbhir àdadhàti cakùur asmin dadhàti //MS_2,3.6// devà asuràõàü ve÷atvam upàyann indras tu nàpy upait teùàü và indriyàõi vãryàõy apàkràmann agne rathaütaram indrasya bçhad vi÷veùàü devànàü vairåpaü savitur vairàjaü tvaùñå revatã marutàü ÷akvarã tàni và indro 'nvapàkràmat tair àtmànam abhisamayuïkta tair abhavad yo bhåtikàmaþ syàt tam etayà yàjayed etair evendriyair vãryair àtmànam abhisaüyuïkte tair bhavati dvàda÷akapàlo bhavati vai÷vadevatvàyottànàni kapàlàny upadadhàti tat svic carum akar anirdàhàyàbhi÷asyamànaü yàjayed yasya vai devà annam adanty adanti tasya manuùyà annaü sarvà và età devatàþ sarvà vàvàsyaitad devatà annam ajãghasad adanti hàsya manuùyà annam // @<[Page II,35]>@ indràya ràthaütaràyànubråhi // iti rathaütarasyà çcam anåcya bçhata çcà yajet // indràya bàrhatàyànubråhi // iti bçhata çcam anåcya rathaütarasya çcà yajet // indràya vairåpàyànubråhi // iti vairåpasyà çcam anåcya vairàjasya çcà yajet // indràya vairàjàyànubråhi // iti vairàjasyà çcam anåcya vairåpasya çcà yajet // indràya raivatàyànubråhi // iti revatãm anåcya ÷akvaryà yajet // indràya ÷àkvaràyànubråhi // iti ÷akvarãm anåcya revatyà yajed etair evainam indriyair etàbhir devatàbhir vyatiùajati paryåham avadyaty etair evainam indriyair etàbhir devatàbhiþ paryåhati pa÷avo vai bçhaty agnã rudro yad bçhatyà vaùañkuryàd rudràyàsya pa÷ån apidadhyàd atho bçhatãü hy ayàtayàmnãü pa÷avo 'nuprajàyante 'nuvàkyàyà÷ catvàry akùaràõi yàjyàm abhyatyåhaty anuùñubhaü ca saüpàdayati païktiü ca vàg và anuùñup prajàpatiþ païktir vàci và etat prajàpatim apy asràñ prajananàya tan mithunaü tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate //MS_2,3.7// svàdvãü tvà svàdunà tãvràü tãvreõa ÷ukràü ÷ukreõa / devãü devenàmçtàm amçtena sçjàmi saü somena // somo 'sy a÷vibhyàü pacyasva sarasvatyai pacyasvendràya sutràmõe pacyasva // punàtu te parisrutaü somaü såryasya duhità / vàreõa ÷asvatà tanà // @<[Page II,36]>@ vàyoþ påtaþ pavitreõa pratyaï somo atisrutaþ / indrasya yujyaþ sakhà // kuvid aïga yavamanto yavaü cid yathà dànty anupårvaü viyåya / ihehaiùàü kçõuta bhojanàni ye barhiùà namauktiü na jagmuþ // upayàmagçhãto 'sy achidràü tvàchidreõà÷vibhyàü juùñaü gçhõàmy eùa te yonir a÷vibhyàü tvopayàmagçhãto 'sy achidràü tvàchidreõa sarasvatyai juùñaü gçhõàmy eùa te yoniþ sarasvatyai tvopayàmagçhãto 'sy achidràü tvàchidreõendràya sutràmõe juùñaü gçhõàmy eùa te yonir indràya tvà sutràmõe // yad atra ÷iùñaü rasinaþ sutasya yam asyendro apiba¤ ÷acãbhiþ / ahaü tam asya manasà ghçtena somaü ràjànam iha bhakùayàmi // nànà hi vàü devahitaü sadas kçtaü mà saüsçkùàthàü parame vyoman / surà tvam asi ÷uùmiõã soma eùa mà mà hiüsiùñaü svaü yonim àvi÷antau // dve srutã a÷çõavaü pitãõàm ahaü devànàm uta martyànàm / yàbhyàm idaü vi÷vam ejat sameti yad antarà pitaraü màtaraü ca // ye bhakùayanto na vasåny àna÷ur yàn agnayo anvatapyanta dhiùõyàþ / yà teùàm avayà duriùñiþ sviùñiü nas tàü vi÷vakarmà kçõotu // ayaj¤iyàn yaj¤iyàn manyamànaþ pràõasya vidvànt samare na dhãraþ / eno mahac cakçvàn baddha eùa taü vi÷vakarman pramu¤cà svastaye // yajamànam çùayà enasàhur vihàya prajàm anutapyamànàþ / madhavyau stokà apa tau raràdha saü nas tàbhyàü sçjatu vi÷vakarmà //MS_2,3.8// kuvalasaktubhir à÷vinaü ÷rãõàti badarasaktubhir aindraü karkandhusaktubhiþ sàrasvataü vàg vai sarasvatã vàcaivàsmint svàdumànaü dadhàty atha yainam asà a÷lãlaü vàg abhivadaty atyapaviùña vyàrdhiùñeti sainaü punaþ kalyàõaü vadati siühà adhvaryur dhyàyati vyàghrau pratiprasthàtà vçkau yajamàna eùà surà bhavati sa yair eva tad indriyair vãryair vyçdhyate tàny asminn àptvà dhatto bràhmaõasya mårdhant sàdyà medhyatvàyànnaü vai surà medhyaü và annaü tena medhyaikà purorug ekà yàjyaikadhàsmin vãryaü dadhàti bràhmaõaþ pàyayitavyas tena haviþ kriyata àtmanàpeyàtmann eva vãryaü dhatte 'gnau sarvà hotavyàþ samçddhyai madhyato và eùa pàpmanà gçhãto yat samayà vyeti madhyata evainaü pàpmano mu¤cati yad àhavanãye juhuyàn na pàpmanà vyàvarteta kriyeta bheùajam atha yad dakùiõe juhoti vi pàpmanà vartate kriyate bheùajam atha yad vikùàrayaty evam iva hy eùa vikùarati ÷atakùaro bhavati ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti yad và etasya vyàrdhi yat pràmàyi pitén và etasya tad agan yat pitçmatãbhir anumantrayante pitçbhya evainaü tena samãrayanti yat tisras tçtãye hi loke pitaro 'tha yac catvàro digbhya evainaü tena samãrayanti //MS_2,3.9// @<[Page II,38]>@ vi÷varåpo vai tvàùñra àsãt tri÷ãrùàsuràõàü svasrãyaþ sa somam ekena ÷ãrùõàpibat suràm ekenànnam ekenàvayat sa indro 'manyatàyaü vàvedaü bhaviùyatãti tena samalabhata tena yuga÷aram apatat sa takùàõaü tiùñhantam abravãd àdhàvemàny asya ÷ãrùàõi chinddhãti tasya takùopaskandya para÷unà ÷ãrùàõy achinat tasmàt takùõe ÷iro dhçtaü tasmàd asyànnam annàdyaü tasya yat somapaü ÷irà àsãt sa kapi¤jalo 'bhavad yat suràpaü sa kalaviïko yenànnam àvayat sa tittiriþ sa vai tvaùñà putre hate somam àharad çta indraü tam adhaþ ÷ata÷ale 'sunod atho àhuþ sahasra÷alà iti tasmin và indra upahavam aichata tan nopàhvayata taü pràsahàdàya nàóyà nirapibat sa somapãthena vyàrdhyata tasmàt somo nànupahåtena peyaþ somapãthena ha vyardhuko bhavati yad ito 'mucyata tau siühà abhavatàü yad itas tau vyàghrau yad itas tau vçkau yat prathamaü niraùñãvat tat kuvalam abhavad yad dvitãyaü tad badaraü yat tçtãyaü tat karkandhur yad adhastàt sà surà taü và etayà÷vinà ayàjayatàü sautràmaõyà sa yair eva tad indriyair vãryair vyàrdhyata tàny asminn àptvàdhattàü somenàtipupuvànaü yàjayed indriyeõa và eùa vãryeõa vyçdhyate yaü somo 'tipavate yàvad evendriyaü vãryaü tad asminn àptvà dadhàti ràjasåyenàbhiùiùicànaü yàjayed indriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yàvad evendriyaü vãryaü tad asminn àptvà dadhàti bhåtikàmaü yàjayed indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yàvad evendriyaü vãryaü tad asminn àptvà dadhàti jyogàmayàvinaü yàjayed indriyeõa và eùa vãryeõa vyçdhyate yasya jyog àmayati yàvad evendriyaü vãryaü tad asminn àptvà dadhàti nànàrtena yaùñavyam ity àhur àrtayaj¤a iva hy eùa tad àhur yaùñavyam eva sarvo hi puruùà àrtaþ sarvo bubhåùati yad à÷viny a÷vinau hy abhiùajyatàü yat sàrasvatã vàg vai sarasvatã vàcà hy abhiùajyatàü yad aindrãndre hi tau tànãndriyàõi vãryàõy àptvàdhattàm //MS_2,4.1// \\ sãsena klãbàt kàryànçtaü vai sãsam ançtaü klãbo 'nçtaü surànçtenaivànçtàd ançtaü krãõàti tad àhuþ kàryà vaóabà dakùiõeti sçtvarãva hy eùà sçtvarã vaóabà÷vinaü prathamam àlabhante 'tha sàrasvatãm athaindram evam eva vapàbhi÷ caratãndra evaiùu tad adhibhavaty aindraþ punaþ pracaratàü prathamo bhavatãndraü và etat punar àlabhante sendriyatvàyaindrã vapànàm uttamà bhavaty aindraþ puroóà÷ànàü prathamo vãryaü và indro vãrya evainam abhisaüdhattaþ prasavàya sàvitro nirvaruõatvàya vàruõo madhyato hy eùa varuõagçhãtaþ pa÷càd và eùà sçùñà pratãcãna÷ãrùõã yad upariùñàt puroóà÷o bhavaty apihityà achidratvàya saha samavattaü bhavati saheóàm upahvayante saühityay atho ióàyà avidohàya yad vai sautràmaõyàvyçddhaü tad asyàþ samçddhaü yad anyadevatyàþ puroóà÷à bhavanty anyadevatyàþ pa÷avas tad asyà vyçddhaü sat samçddham ardhaü vai prajàpater àtmano dhairyam àsãd ardhaü màlvyaü yad dhairyaü tat purastàd akuruta yan màlvyaü tat pa÷càt paryauhata yad dhairyaü somo vai sa tato bràhmaõam asçjata tasmàd bràhmaõaþ sarva eva brahmàbhi dhãro yan màlvyaü surà vai sà tato ràjanyam asçjata tasmàj jyàyàü÷ ca kanãyàü÷ ca snuùà ca ÷va÷ura÷ ca suràü pãtvà vilàlapata àsate màlvyaü hi tat pàpmà vai màlvyaü tasmàd bràhmaõaþ suràü na pibet pàpmanàtmànaü net saüsçjà iti tad utaitad ràùñrãyàya bràhmaõaü bråyàt tad ya evaü vidvànt suràü pibati na hainaü dråõàty eùà vai prajàpater vãryavatã tanår vãryaü prajàpatir vãryam asmin dadhàti //MS_2,4.2// tato yaþ somo 'tyaricyata tam agnà upapràvartayat / svàhendra÷atrur vardhasva // itãndrasyàhainaü ÷atrum acikãrùad indram asya ÷atrum akarot tathà vàk svayam eva vyait sa yaü somaü pràvartayad yasmiü÷ càgnà upapràvartayat tà agnãùomau devate pràõàpànà abhisamabhavatàü sa yàvad årdhvabàhuþ paràvidhyat tàvati vyaramata yadi và pravaõaü tàvad àsãd yadi vàgner adhi tàvad àsãt sa và iùumàtram evàhnà tiryaïï avardhateùumàtram anvaïï atho àhur ahoràtre eveùumàtraü tiryaïï avardhateùumàtram anvaïï ity atho àhur ardhamàsam atho màsam atho saüvatsaram iti sa và imàþ sarvàþ snotyàþ parya÷ayat tasmàd và indro 'bibhet tasmàd u tvaùñàbibhet tasyendraþ prattim aichat tam asmai pràyachat tasmai tvaùñà vajram asi¤cat tapo vai sa vajra àsãt tam udyamaü nà÷aknod atha vai tarhi viùõur anyà devatàsãt so 'bravãd viùõà ehãdam àhariùyàvo yenàyam idam iti sa tredhàtmànaü vinyadhattàbhiparyàvartàd abibhed asyàü tçtãyam antarikùe tçtãyaü divi tçtãyaü sa yad asyàü tçtãyam àsãt tena vajram udayachad viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãd asti và idaü tyasminn antar vãryaü tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachat tat pratyagçhõàt // adhà mà // iti tad viùõave 'tipràyachat tad viùõuþ pratyagçhõàt // @<[Page II,41]>@ asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // iti so 'ved asti vàvàsminn antar vãryam iti sa yad antarikùe tçtãyam àsãt tena vajram udayachad viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãd asti và idaü tyasminn antar vãryaü tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachat tat pratyagçhõàt // dvir màdhàþ // iti tad viùõave 'tipràyachat tad viùõuþ pratyagçhõàt // asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // iti so 'ved asti vàvàsminn antar vãryam iti sa yad divi tçtãyam àsãt tena vajram udayachad viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãd asti và idaü tyasminn antar vãryaü tat te pradàsyàmi mà mà vadhãþ // saüdhàü nu saüdadhàvahai yathà tvàm eva pravi÷ànãti so 'bravãd yan màü pravi÷eþ kiü me tataþ syàd iti so 'bravãt tvàm evendhãya tava bhogàya tvàü pravi÷eyam iti tad và asmai pràyachat tat pratyagçhõàt // trir màdhàþ // iti tad vàva traidhàtavyà sahasraü và asmai tat pràyachad çcaþ sàmàni yajåüùi yad và idaü kiü ca tat traidhàtavyà tad àpnoti pa÷ån eva //MS_2,4.3// udaraü vai vçtraþ pàpmà kùud bhràtçvyaþ puruùasya yat tapa upaiti pàpmànaü và etat stçõute bhràtçvyaü kùudham eva tasmin và avadetàü seyam asyà adhy årdhvà vàg avadat // ubhà jigyathur na paràjayethe na paràjigye katara÷canainoþ / indra÷ ca viùõo yad apaspçdhethàü tredhà sahasraü vi tad airayethàm // iti satyam àhety abravãd dve eva tçtãye àhartur ekaü pratigrahãtur iti tau vai tatraivàtiùñhetàü tasmàd aindràvaiùõavaü triràtrasya và upepsàyai traidhàtavyàhriyate yàvad vai triràtreõopàpnoti tàvat traidhàtavyayàvarunddhe tasmàd àhuþ sahasradakùiõety uùõihàkakubhà anvàha gàyatrã và uùõihàtha yàny etàni catvàry akùaràõy çcy adhi catuùpàdo và ete pa÷avo yathà và idaü puroóà÷e puroóà÷o 'dhy evaü và etad yad çcy adhy akùaràõi pràõo vai gàyatrã pràõena pa÷avo yatà yad uùõihàkakubhà anvàha pa÷ånàü yatyai // agne trã te vàjinà trã ùadhasthà tisras te jihvà çtajàta pårvãþ / tisra u te tanvo devavàtàs tàbhir naþ pàhi giro aprayuchan // iti paridadhàti vãratàyay atho råpatàyà eva yaj jagatyà paridadhyàd antaü gached atha yat triùñubhà paridadhàti tàntaü gachaty ojo vai vãryaü triùñub ojasy eva vãrye pratitiùñhati //MS_2,4.4// sarvàbhyo devatàbhyo yaj¤a àhçtyà ity àhuþ sarvo và eùa yaj¤aþ sarvàbhyo hi devatàbhyo yaj¤a àhriyate sarvàõi chandàüsy anvàha sarvàõi hi chandàüsi yaj¤e prayujyante 'bhicarann àharet sarvo và eùa yaj¤aþ sarveõaivainaü yaj¤enàbhicaraty adakùiõas tu syàs tat svin menim akar menir hy adakùiõo 'tha yo yakùya ity uktvà na yajeta tam etena yàjayet sarvo và eùa yaj¤aþ sarveõaivàsmai yaj¤ena pràya÷cittiü vindaty uttarauttaraþ puroóà÷o jyàyàn bhavaty uttarauttaro hi loko jyàyàn yathà và iyam evam asav atha và antarikùaü nàsyà råpaü nàmuùyàs tasmàd yavamayo madhyato 'tho evam iva hy antarikùasya råpaü dvàda÷akapàlo bhavati yad vai tristris tat traidhàtavyàyàþ samçddhaü sarveùàm atighàtam avadyaty achambañkàràya yàvatà hi na pràpnuyàt tàvatà chambañkuryàd etad vai tad yad àhu÷ chambaõ õàsà iti vàsa iva vai yaj¤a åyate yat tàrpyàõi viùãvyanti yajuùàü tad råpaü yad dhenavo dãyanta ukthàmadànàü tad yad dhiraõyaü dãyate candraü gãyatà iti vai sàmàhuþ sàmnàü tad råpam etena vai sç¤jayà ayajanta te ÷riyo 'ntam agachaüs tasmàn nàtibahu yaùñavyam ã÷varo hi paràï atipattor yo và etena yajate vi sa chinatti putro yàjayitavyo 'nusaütatyai //MS_2,4.5// \<õàsà : FN emended. Ed.: õàsà. cf. note 3>\ àgneyam aùñàkapàlaü nirvaped aindram ekàda÷akapàlaü bàrhaspatyaü caruü bhåtikàmaü yàjayed indro vai ÷ithira ivàmanyata so 'gniü ca bçhaspatiü càbravãd yàjayataü meti taü và etayàgni÷ ca bçhaspati÷ càyàjayatàü tasmiüs tejo 'gnir adadhàd indriyam indro brahma bçhaspatis tatà indro 'bhavad yo bhåtikàmaþ syàt tam etayà yàjayet teja evàsminn agnir dadhàtãndriyam indro brahma bçhaspatir bhavaty eva yad asmiü÷ trãõi vãryàõy adhattàü tasmàt tridhàtur aindra itarà abhisaü÷leùayanti sendriyatvàya //MS_2,4.6// @<[Page II,44]>@ purovàta jinva ràvañ svàhà vàtavàn varùan bhãma ràvañ svàhà stanayan varùann ugra ràvàñ svàhàtiràtraü vavarùvàn pårta ràvañ svàhà bahu ha và ayam avarùãd iti ÷ruta ràvañ svàhà tapati varùan viràó ràvañ svàhà 'vasphårjan vidyud varùaüs tveùa ràvañ svàhà na÷any avasphårjan varùan bhåta ràvañ svàhà // \<'vasphårjan : < avasphårjan>\ màndà va÷à jyotiùmatãr amasvarãþ ÷undho ajrà undatãþ suphenàþ / mitrabhçtaþ kùatrabhçtaþ suràùñrà iha no 'vata // vçùõo a÷vasya saüdànam asi vçùñyai tvopanahyàmi // devà vasavyà agne soma såryàpo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // devàþ ÷armaõyà mitra varuõàryamann apo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // devàþ sapãtayo 'pàü napàn narà÷aüsàpo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // divà cit tamaþ kçõvanti parjanyenodavàhena / yat pçthivãü vyundanti // àyan naraþ sudànavo dadà÷uùe divaþ ko÷am acucyavuþ / pra parjanyaþ sçjatàü rodasã anu dhanvanà yantu vçùñayaþ // @<[Page II,45]>@ udãrayatà marutaþ samudrato divo vçùñiü varùayatà purãùiõaþ / na vo dasrà upadasyanti dhenavaþ ÷ubhe kam anu rathà avçtsata // sçjà vçùñiü diva àdbhiþ samudraü pçõa ye devà divibhàgàþ stha ye antarikùabhàgà ye pçthivãbhàgàs ta idaü kùetram àvi÷ata ta idaü kùetram anuvivi÷ata //MS_2,4.7// vçùñir vai devebhyo 'nnàdyam apàkràmat tata idaü sarvam a÷uùyat te devàþ prajàpatim evopàdhàvaüs tàn và etayà prajàpatir ayàjayat kàrãryà tebhyo vçùñim annàdyam avàrunddha yatra parjanyo na varùet tad etayà jyeùñhaü và purohitaü và yàjayed vçùñir và etebhyo 'nnàdyam apakràmati yatra parjanyo na varùati yat kàrãryà yàjayanti vçùñyà annàdyasyàvaruddhyay aùñau vàtahomà aùñau di÷à iti digbhya evaitair vçùñim àvartayanti màndà va÷à jyotiùmatãr amasvarãr ity etàni và apàü nàmadheyàni yathà và idaü nàmagràham asà asà iti hvayaty evaü và etad apo nàmadheyai÷ cyàvayati vçùõo a÷vasya saüdànam asãti vçùà hy a÷vo vçùà parjanyaþ samçddhyai vçùñyai tvopanahyàmãti vçùñyai hy upanahyati devà vasavyà agne soma såryeti devatàbhir evànvahaü vçùñim achaiti yadi na varùet tatraiva vaseyur ahoràtràbhyàm eva vçùñiü cyàvayanti karãràõi bhavanti vçùñyà annàdyasyàvaruddhyai madhådyutàni bhavanty apàü và eùa oùadhãnàü raso 'pàm evainà oùadhãnàü rasenàchaiti rasenainà÷ cyàvayaty agnaye dhàmachade 'ùñàkapàlaü nirvapen màrutaü saptakapàlaü sauryam ekakapàlaü vçùñikàmaü yàjayed agnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanti tàü såryo ra÷mibhir varùaty ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti sçjà vçùñiü diva àdbhiþ samudraü pçõetãmà÷ caivàmå÷ ca samasràó àbhir amår achaiti ye devà divibhàgàþ stha ye antarikùabhàgà ye pçthivãbhàgàs ta idaü kùetram àvi÷ata ta idaü kùeram anuvivi÷atetãmàn eva lokàn vçùñyai saümç÷ati //MS_2,4.8// \\ \\ saumyaü babhruü loma÷aü piïgalam àlabheta pa÷ukàmaþ saumãr và oùadhaya oùadhayaþ pa÷avo yat saumyaþ pratyakùam evàsmai pa÷um àlabhate loma÷o bhavaty etad vai puùñyà råpaü puùñim evàvarunddhe babhruþ piïgalo bhavati somasya råpaü samçddhyai yas traitànàm uttamo jàyeta taü saumàpauùõam àlabheta pa÷ukàmaþ somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati stanaü và eteùàm dvà abhijàyete årjaü tçtãya årg vai pa÷ava årjaivàsmà årjaü pa÷ån àptvàvarunddhe trir và eùà saüvatsarasyànyàn pa÷ån parivijàyata etad vai puùñyà råpaü puùñim evàvarunddhe bhàginãr và anyàþ prajà abhàgà anyà yad audumbaro yåpo bhavaty ubhayãr evainà bhàginãþ karoti màsimàsi và eùo 'vàntaram anyebhyo vanaspatibhyaþ pacyata etad vai puùñyà råpaü puùñim evàvarunddhe pràjàpatyaü tåparam àlabheta pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati yonir vai prajàpatir yoner eva prajàyate sarveùàü và eùa pa÷ånàü råpàõi prati puruùasyeva ÷ma÷råõy a÷vasyeva ÷iro gardabhasyeva karõau ÷una iva lomàni gor iva pårvau pàdav aver ivàparav ajaþ khalu vai sarvàõy eva pa÷ånàü råpàõy àptvàvarunddhe sarvàõy enaü pa÷ånàü råpàõy upatiùñhante hiraõyagarbhavatyàghàro yàþ prajàpateþ sàmidhenãs tàþ sàmidhenãr yàþ prajàpater àpriyas tà àpriyo hiraõyaü deyaü sa÷ukratvàya tàrpyaü deyaü sayonitvàyàdhãvàso deyo yaj¤asya tena råpàõy àptvàvarunddha etena và upakerå raràdha çdhnoti ya etena yajate dvàda÷adhà ha tvai sa prati÷itraü parijahàra tatra dvàda÷advàda÷a varàn dadau yad dvàda÷a dãyante tasyaiùà pratimà ÷vetaü vàyavà àlabheta bhåtikàmaü yàjayed vàyur vai devànàm ojiùñhaþ kùepiùñhaþ sa enaü bhåtyai ninayati tad àhur adhçtà devate÷varà nirmçja ã÷varainam àrtiü ninetor iti tad ati saivainaü bhåtyai ninayati ÷vetaü vàyave niyutvatà àlabheta gràmakàmaü yàjayed vàyur và imàþ prajà nasyotà itthaü cetthaü ca nenãyate yad vàyave vàyur evàsmai nasyotàü vi÷aü ninayati niyutvatã yàjyànuvàkye bhavato gràmam asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai ÷vetaü vàyave niyutvatà àlabhetàmayàvinaü yàjayet pràõo vai vàyuþ pràõo hi và etasyàpakrànto 'thaitasyàmayati yad vàyave vàyur evàsmai pràõaü ninayati niyutvatã yàjyànuvàkye bhavataþ pràõam asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai ÷vetaü vàyave niyutvatà àlabheta pa÷ukàmaü yàjayet pràõo vai vàyuþ pràõaü và etat pa÷avaþ pratidhàvanti yad varùeùu vàtaü pratijighrati yad vàyave vàyur evàsmai pa÷ån ninayati niyutvatã yàjyànuvàkye bhavataþ pa÷ån asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai //MS_2,5.1// \\ svarbhànur và àsuraþ såryaü tamasàvidhyat tasya devàs tamo 'pàghnan yat prathamaü tamo 'pàghnant sàviþ kçùõàbhavad yad dvitãyaü sà lohinã yat tçtãyaü sà balakùã yad adhyastàd apàkçntat sàvir va÷àbhavat te 'bruvan devapa÷um imaü kàmàyàlabhàmahà ity atha và iyaü tarhy çkùàsãd alomikà te 'bruvaüs tasmai kàmàyàlabhàmahai yathàsyàm oùadhaya÷ ca vanaspataya÷ ca jàyantà iti tàü vai tasmai kàmàyàlabhanta tato 'syàm oùadhaya÷ ca vanaspataya÷ càjàyanta yaþ prajàkàmo và pa÷ukàmo và syàt sa etàm aviü va÷àm àlabheta pra prajayà ca pa÷ubhi÷ ca jàyate 'tho àhur yaþ prathamas tamasy apahate såryasya ra÷mir yåpasya caùàle 'vàtanot sàvir va÷àbhavad iti tad ubhayenaiva devapa÷ur àlabhyate yady asyàs taj janma yadi vetaraü tat kàmàyakàmàyaivàvir va÷àlabhyate àgneyam ajam àlabheta vàruõaü petvaü bhåtikàmaü yàjayed àgneyàni vai puruùasyàsthàni vàruõaü màüsam àgneyenaivàsyàgneyaü niùkrãõàti vàruõena vàruõaü bhavaty eva sàrasvatãü meùãm àlabheta yo vàco gçhãta vàg vai sarasvatã vàcaivàsya vàcaü bhiùajyaty apannadatã bhavati sarvatvàyànadhiskannà samçddhyai ÷vetà malhà àlabheta brahmavarcasakàma àgneyãü bàrhaspatyàü saurãü vasantàgneyãü pràvçùi bàrhaspatyàü ÷i÷ire saurãü yad àgneyã tejas tayàvarunndhe yad bàrhaspatyà brahmavarcasaü tayà yat saurã rucaü tayà trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàti saüvatsaraü paryàlabhyante saüvatsareõa và anàptam àpyate saüvatsareõaivàsmà àptvà tejo brahmavarcasaü dadhàti ÷vetà bhavati brahmaõo råpaü samçddhyai vàyavyàm ajàm àlabheta sàrasvatãü meùãm adityà ajàm abhi÷asyamànaü yàjayed vàyur và etasyà÷lãlaü gandhaü janatà anuviharati yam abhi÷aüsanty eùa hãdaü sarvam upagachati yad vàyave vàyur evàsya taü gandhaü surabhim akaþ so 'sya surabhir gandho janatà anuvitiùñhate vàcà và etam abhi÷aüsanti yam abhi÷aüsanti vàk sarasvatã yat sàrasvatã vàcaivaiùàü vàcaü ÷amayaty apratiùñhito và eùa yam abhi÷aüsantãyaü và aditir iyaü pratiùñhà yad àdityàsyàm eva pratitiùñhatãndriyeõa và eùa vãryeõa vyçdhyate yam abhi÷aüsantãndriyaü vãryaü garbho yad garbhiõãr bhavantãndriyeõaivainaü vãryeõa samardhayanti //MS_2,5.2// \<'vàtanot : FN emended. Ed.: vàtanot>\ @<[Page II,50]>@ devà÷ ca và asurà÷ càspardhanta te vai samàvad eva yaj¤e kurvàõà àyan yad eva devà akurvata tad asurà akurvata te na vyàvçtam agachaüs te devà etaü vàmanaü pa÷um apa÷yaüs taü vaiùõavam àlabhanta tato viùõur imàül lokàn udajayat tato devà asuràn ebhyo lokebhyaþ pràõudanta tato devà abhavan paràsurà yaþ sapatnavàn bhràtçvyavàn và syàt sa etaü vàmanaü vaiùõavam àlabhetàto vai viùõur imàül lokàn udajayad viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate viùama ivàlabheta viùamàn iva hãmàül lokàn devà udajayan nimàn eva lokàn ujjayatãndro vai vçtram ahan sa pràï apadyata sa padyamànà indraü saptabhir bhogaiþ paryagçhõàt tasmàd viùva¤caþ pa÷avo vyudàyan mårdhato vaidehãr udàyaüs tasmàt tàsàü puro janma pura okas tàsàü jaghanata çùabho vaideho 'nådait tam acàyad ayaü vàva màsmàd aühaso mu¤ced iti tam aindram àlabhetàgneyaü tu pårvam ajam àlabhata sa và agninaiva vçtrasya bhogàn apidahyàthaindreõendriyaü vãryam àtmann adhatta yaþ pàpmanà tamasà gçhãto manyeta sa etam aindram çùabham àlabhetàgneyaü tu pårvam ajam àlabhetàgninaiva pàpmano bhogàn apidahyàthaindreõendriyaü vãryam àtman dhatta indro vai valam apàvçõot tataþ sahasram udait tasya sahasrasyàgrataþ kubhra udait tasmàd etaü sàhasrã lakùmãr ity àhur ya÷ ca veda ya÷ ca nàtho àhur imaü và eùa lokaü pa÷yann abhyudait sa samaiùat sa eùa samãùitaþ kubhra iti tam aindram àlabheta pa÷ukàma aindrà vai pa÷ava indraþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati sa yadà sahasraü pa÷ån gached athaitaü vàmanaü vaiùõavam àlabhetaitasmin vai tat sahasraü pratyatiùñhat sa tiryaï vyaiùat tasmàd eùa tiryaïï iva vãùita etena vai sa tat sahasraü paryagçhõàt tat sahasrasya và eùa parigçhãtyà avikùobhàya devà÷ ca vai pitara÷ càsmiül loka àsaüs tad yat kiüca devànàü svam àsãt tad yamo 'yuvata te devàþ prajàpatim evopàdhàvan sa prajàpatir etau mithunau pa÷å apa÷yad çùabhaü ca va÷àü ca tà àlabhata vaiùõavavàruõãü tu pårvàü va÷àm àlabhata tàn vai varuõenaiva gràhayitvà viùõunà yaj¤ena pràõudatàthaindraü deveùv àlabhata tenaiùv indriyàõi vãryàõy àptvàdadhàd yaþ sapatnavàn bhràtçvyavàn và syàt sa etau mithunau pa÷å àlabheta çùabhaü ca va÷àü ca vaiùõavavàruõãü tu pårvàü va÷àm àlabheta varuõenaivainàn gràhayitvà viùõunà yaj¤ena praõudate 'thaindreõendriyaü vãryam àtman dhatte //MS_2,5.3// sàvitraü punarutsçùñam àlabheta yaþ purà puõyaþ san pa÷cà pàpatvaü gachet savità vai ÷riyaþ prasavità tam eva bhàgadheyenopàsarat sa enaü ÷riyai prasuvati pàpo và eùa purà san pa÷cà ÷riyam a÷nute yaþ purànaóvànt san pa÷cokùatvaü gachati yathaiùa ÷riyam a÷nuta evam evainaü ÷riyaü gamayaty oùadhãbhyo vehatam àlabheta prajàkàma oùadhãnàü và eùà priyaità và etàü såtoþ paribàdhanta oùadhayaþ khalu và etasya prajàm apagåhanti yo 'laü prajàyai san prajàü na vindate tà eva bhàgadheyenopàsarat tà asmai prajàü punar dadaty àpo và oùadhaya àpo ha tv evàsat khananti tà asmai prajàü khananti dyàvàpçthivãye dhenå saümàtarà àlabhetànnakàmo yad dhy asau varùati tad asyàü pratitiùñhati dyàvàpçthivã và annasye÷àte te eva bhàgadheyenopàsarat te asmà annàdyaü prayachataþ sa vatsaü vàyavà àlabheta vàyur và anayor vatso vàyur ime pradàpayati pratte ha và ime duhe ya evaü vedaindrãü såtava÷àm àlabheta ràjanyaü bhåtikàmaü yàjayed etasyà và adhãndro 'jàyata sa jàyamàna etaü yoniü niravartayat sà såtava÷àbhavad atho àhur etad eva sakçd indriyaü vãryaü tejo janayitvà nàparaü såtà à÷aüsata sà såtava÷àbhavad itãndriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavaty aindrã bhavatãndriyam asmin dadhàty atha yas taü vinded yaü såtvà såtava÷à bhavati tam aindram àlabheta tejaskàmas tad evendriyaü vãryaü teja àpnoti sàrasvatãü dhenuùñarãm àlabheta yaþ kùetre pa÷uùu và vivadeta vàg vai sarasvatã vàcaivaiùàü vàcaü vçïkte dhenur và eùà satã na duhe taryam evaiùàü vàcaü karoti dyàvàpçthivãyàü dhenuü paryàriõãm àlabheta yo ràjanyo 'bhyardho vi÷a÷ cared dyàvàpçthivãbhyàü hi và eùa nirbhakto 'thaiùo 'bhyardho vi÷a÷ carati dyàvàpçthivã evainaü vi÷i pratiùñhàpayataþ paryàriõã bhavati paryàrãva hy etad ràùñraü yad abhyardho vi÷a÷ carati dyàvàpçthivã evainaü vi÷i pratiùñhàpya sa ÷vo bhåte vatsaü vàyavà àlabheta vàyur và anayor vatso vàyur imau kùayau vi÷aü ca pradàpayati prattau ha và imau kùayau vi÷aü ca duhe ya evaü veda //MS_2,5.4// agneyam ajam àlabheta saumyaü babhrum çùabhaü piïgalaü bhåtikàmaü yàjayed çddhyà evàgneya indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yat saumyaþ svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva babhruþ piïgalo bhavati somasya råpaü samçddhyai gomçgaü vàyavà àlabhetàbhi÷asyamànaü yàjayed apåto và eùa yam abhi÷aüsanti vàyur vai devànàü pavitraü vàyunaivainaü pavitreõa punàti neva và eùa gràme nàraõye yam abhi÷aüsanti neva khalu và eùa gràmyaþ pa÷ur nevàraõyas tasmàd asyaiùa devatayà pa÷ånàü samçddha aindràgnam anusçùñam àlabheta yasya pità pitàmahaþ somaü na pibed indriyeõa và eùa vãryeõa vyçdhyate yasya pità pitàmahaþ somaü na pibati yad aindra indriyeõaivainaü vãryeõa samardhayati devatàbhir và eùa vyçdhyate yasya pità pitàmahaþ somaü na pibati yad àgneyo 'gnir vai sarvà devatà devatàbhir evainaü samardhayaty anusçùño bhavaty anusçùña iva hy etasya somapãtho yasya pità pitàmahaþ somaü na pibati tasmàd asyaiùa devatayà pa÷ånàü samçddhas tvàùñram avaliptam àlabheta pa÷ukàmas tvàùñrà vai pa÷avas tvaùñà pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati saumàpauùõaü napuüsakam àlabheta paõóakaü yàjayed yatra tå bhåmer jàyeta tat prajij¤àsetàtra và etasya jàyamànasyendriyaü vãryam apàkràmat tad evàsmà indriyaü vãryam àptvà dadhàti soma÷ ca và etasya påùà ca jàyamànasyendriyaü vãryam ayuvetàm iyaü vai påùauùadhayaþ somo yat saumàpauùõaþ svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva yàny anavadànãyàni tair nairçtaiþ pårvaiþ pracaranti nirçtigçhãtà và eùà strã yà puüråpà nirçtigçhãta eùa pumàn yaþ strãråpo nirçtyà evainaü tena mu¤cati na vai nairçtyàhutir agnim àna÷e yad aïgàreùu juhoti tat svid agnau juhoti tad u na yatra và ada indro vçùaõa÷vasya menàsãt tad enaü nirçtiþ pàpmàgçhõàt sa yaü pàpmànam apàhata sa napuüsako 'bhavad yaþ pàpmanà tamasà gçhãto manyeta sa etam aindraü napuüsakam àlabheta yenaivendraþ pàpmànam apàhata tena pàpmànam apahate 'thaindreõendriyaü vãryam àtman dhatte prajàpatiþ pa÷ån asçjata sa và etam evàgre napuüsakam asçjata taü pa÷avo 'nvasçjyantàtho àhur etam evàgre sçùñaü tvaùñre ca patnãbhya÷ ca napuüsakam àlabhata tena prajà asçjateti yaþ prajàkàmo và pa÷ukàmo và syàt sa etaü tvaùñre ca patnãbhya÷ ca napuüsakam àlabheta mithunaü vai tvaùñà ca patnã÷ ca tvaùñàraü và etan mithune 'pyasràñ prajananàya tan mithunaü tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate //MS_2,5.5// \\ \\ prajàpatiþ prajà asçjata tà enaü sçùñà atyamanyanta tà atimanyamànà varuõenàgràhayat tà varuõagçhãtàþ kçùõaþ petvo 'dhyaskandat tasyànuhàya pàdam agçhõàt tasya ÷aphaþ pràvçhyata sa eka÷itipàd abhavat tam acàyad ayaü vàvàsàü prajànàm avaruõagçhãto 'nenemàþ prajà varuõàn mu¤cànãti taü vàruõam àlabhata tata imàþ prajà varuõàt pràmucyanta tad varuõapramocanãya evaiùa yo jyogàmayàvã syàt tam etena yàjayed varuõena hi và eùa pàpmanà gçhãto 'thaitasya jyog àmayati yad vàruõo varuõàd evainaü tena mu¤caty eka÷itipàd bhavaty evam iva hi tasya råpam àsãt samçddhyai dvãpe yàjayed età vai pratyakùaü vàruõãr yad àpaþ sve và etad yonau pratyakùaü varuõam avayajati samantam àpaþ parivahanti rakùasàm ananvavàyàya vàruõaü kçùõaü petvam àlabhetàbhicaran yad vàruõo varuõenaivainaü gràhayitvà stçõute kçùõo bhavati tamo vai kçùõaü mçtyus tamo mçtyunaivainaü gràhayaty etad vai pàpmano råpaü yat kçùõaü kçùõa iva hi pàpmà pàpmanaivainam abhiùuvati taü niyu¤jyàt // pa÷uü badhnàmi varuõàya ràj¤à indràya bhàgam çùabhaü kevalo hi / gàtràõi devà abhisaüvi÷antu yamo gçhõàtu nirçtiþ sapatnàn // ity etàbhya evainaü devatàbhyo niryàcya mçtyur vai yamo mçtyunaivainaü gràhayaty agnaye vai÷vànaràya kçùõaü petvam àlabheta samàntam abhidhrokùyan saüvatsaro và agnir vai÷vànaraþ saüvatsaràya samamyate saüvatsaram evàptvàvaruõaü kàmam abhidruhyaty à÷vinaü kçùõalalàmam àlabhetànujàvaraü yàjayed a÷vinau vai devànàm ànujàvarav a÷vinà etasya devate ya ànujàvaras tà eva bhàgadheyenopàsarat tà enam agraü pariõayataþ kçùõo bhavati pàpmànam evàpahate lalàmo bhavati mukhato 'smiüs tejo dadhàty à÷vinaü kçùõalalàmam àlabhetàmayàvinaü yàjayed a÷vinau vai devànàü bhiùajav a÷vinà etasya devate ya àmayàvã tà eva bhàgadheyenopàsarat tà enaü bhiùajyataþ kçùõo bhavati pàpmànam evàpahate lalàmo bhavati mukhato 'smiüs tejo dadhàti //MS_2,5.6// chandàüsi vai yaj¤àya nàtiùñhanta sa vaùañkàro 'bhihçtya gàyatryàþ ÷iro 'chinat tasmठ÷ãrùõa÷ chinnàd yo raso 'kùarat tà va÷à abhavaüs tad va÷ànàü va÷àtvam atho àhur va÷aü vai tà akùaraüs tà va÷à abhavan tad va÷ànàü va÷àtvam ity atho àhur vasà vai sàsãt tad vasà và età iti tato yaþ prathamo rasaþ pràkùarat taü bçhaspatir upàgçhõàt sà rohiõã bàrhaspatyà tato yo 'tyakùarat taü mitràvaruõau sà dviråpà maitràvaruõã tato yo 'tyakùarat taü vi÷ve devàþ sà bahuråpà vai÷vadevã tato yo 'tyakùarat tam agni÷ ca maruta÷ ca sà pç÷nir àgnimàruty atho àhuþ kçùõa÷abalãty atha yà vipruùà àsaüs tànãmàny anyàni råpàõi tato yaþ prathamo drapsaþ paràpatat taü bçhaspatir abhihàyàbhyagçhõàt sa ukùàbhavat tad ukùõa ukùatvam atho àhur yad devatà anuvyaukùata sa ukùàbhavat tad ukùõa ukùatvam iti taü bràhmaõaspatyam àlabheta bràhmaõaü bhåtikàmaü yàjayed brahma vai brahmaõaspatir bràhmaõaspatyo bràhmaõo devatayà svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva rohiõãü bàrhaspatyàm àlabheta brahmavarcasakàmo brahma vai bçhaspatir bàrhaspatyo bràhmaõo devatayà svayaivàsmai devatayàptvà tejo brahmavarcasaü dadhàti rohiõã bhavati brahmaõo råpaü samçddhyai maitràvaruõãü dviråpàm àlabheta pa÷ukàmo 'horàtre vai mitràvaruõav ahoràtre anu pa÷avaþ prajàyante tà eva bhàgadheyenopàsarat tà asmai pa÷ån prajanayata÷ chandasàü và eùa rasa÷ chandasàm evàsmai rasena pa÷ån dhatto dviråpà bhavati samçddhyai vai÷vadevãü bahuråpàm àlabheta yasmai kàmàya kàmayeta sarvà và età devatàþ sarvà và etad devatàþ kàmàya bhàgadheyenopàsarat tà asmai kàmaü samardhayanti yatkàmo bhavati chandasàü và eùa rasa÷ chandasàm evàsmai rasena dadhati bahuråpà bhavati samçddhyay àgnimàrutãü pç÷nim àlabheta vçùñikàmo 'gnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanty ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti chandasàü và eùa raso raso vçùñi÷ chandasàm evàsmai rasena rasaü vçùñiü ninayanti pç÷nir bhavati pç÷nimàtaro hi maruto bhaumãü kçùõa÷abalãm àlabhetànnakàma iyaü và annasya pradàtrikà tàm eva bhàgadheyenopàsarat sàsmà annàdyaü prayachati na carmàpy àhareyur anannaü vai carmànannaü kçùõam anannenaivànannam apahatyànnàdyam àtman dhatte yad vai ta¤ ÷ãrùõa÷ chinnàt teja indriyaü vãryaü paràpatat sà babhrur va÷àbhavat tad eùà va÷ànnam evetaràs tàü bràhmaõaspatyàm àlabhetàbhicaran brahma vai brahmaõaspatir bràhmaõaspatyo bràhmaõo devatayà yàvad eva brahma tenainaü sarveõàbhicarati tejasainaü prachinatti stçõuta eva babhrur bhavati brahmaõo råpaü samçddhyai saurãü ÷vetàm àlabheta brahmavarcasakàmo 'sau và àdityo brahmavarcasasya pradàtà tam eva bhàgadheyenopàsarat so 'smai brahmavarcasaü prayachati ÷vetà bhavati brahmaõo råpaü samçddhyai maitràvaruõãü kçùõakarõãm àlabheta vçùñikàmo 'horàtre vai mitràvaruõav ahoràtre anuvarùaty etad và ahno råpaü ya¤ ÷uklaü yat kçùõaü tad ràtrer dviråpà bhavati samçddhyai //MS_2,5.7// indràya manyumate manasvate lalàmam àlabheta saügràme manyunà vai vãryaü kriyata indriyeõa jayati vãryaü caivaiùv indriyaü ca jityai dadhàti lalàmo bhavati purastàd dhy ayaü manyur atho brahmaõaivainàn purastàn mukhato jityai saü÷yatãndràyàbhimàtighna çùabham àlabheta bhràtçvyavàn abhimàtir vai pàpmà bhràtçvya indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahate sa indràya vçtraturà àlabhetàbhimàtir vai pàpmà bhràtçvya indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahatya vçtratår evàbhåt svàràjyam eva gachati vçtratår iti hy etam àhur yaþ svàràjyaü gachaty aindràmàrutaü pç÷nisaktham àlabheta ràjanyaü gràmakàmaü yàjayed aindro vai ràjanyo devatayà màrutã vió indriyeõaivàsmai vi÷am upayunakti pç÷nisaktho bhavati pa÷càd evàsmai vi÷am upadadhàty anukàm asmai vi÷am avivàdinãü karotãndràya vajriõa çùabham àlabheta ràjanyaü bhåtikàmaü yàjayed yadà vai ràjanyo vajrã bhavaty atha bhåtiü gachati yad vajiõe vajram evàsmà àdhàt tena vijitiü bhåtiü gachati sa enaü bhåtyai ÷remõa inddhe yad vajriõà iti tad asyàbhicaraõãyaü yaü dviùyàt taü tarhi manasà dhyàyed vajram evàsmai praharati stçõuta eva saumyaü babhrum çùabhaü piïgalam àlabheta yo 'laü ràjyàya san ràjyaü na pràpnuyàt somo vai ràjaitasya devatà somo hi ràjà svàm eva devatàü ràjyàyopàsarat svainaü devatà ràjyaü gamayati babhruþ piïgalo bhavati somasya råpaü samçddhyai //MS_2,5.8// yaþ prathama ekàùñakàyàü jàyeta yas tam àlapsyamànaþ syàt sa àgneyam aùñàkapàlaü nirvaped agnir vai pa÷ånàü yoniþ svàd evainàn yoner niùkrãõàty à medhyàd bhavitor agnaye vai÷vànaràya dvàda÷akapàlaü màsimàsi nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaràd evainaü niùkrãõàti sa yadà medhaü gached athendràyàbhimàtighna àlabhetàbhimàtir vai pàpmà bhràtçvya indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahate '÷vo 'vyuptavaho dakùiõaiùa vai vyàvçttaþ pàpmanà pàpmanaivainaü vyàvartayaty atha yo 'parasyàm ekàùñakàyàü jàyeta tam evam evotsçjyàthendràya vçtraturà àlabhetàbhimàtir vai pàpmà bhràtçvya indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahatya vçtratår evàbhåt svàràjyam eva gachati vçtratår iti hy etam àhur yaþ svàràjyaü gachati ÷atam avyuptavahà dakùiõaite vai vyàvçttàþ pàpmanà pàpmanaivainaü vyàvartayati ÷ataü bhavanti ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti devà÷ ca và asurà÷ càspardhanta te 'bruvan brahmaõi no 'smin vijayethàm ity aruõas tåpara÷ caitreyo devànàm às㤠÷yeto 'yaþ÷çïgaþ ÷yaineyo 'suràõàü te 'surà utkrodino 'carann aràóo 'smàkaü tåparo 'mãùàm iti tau vai samalabhetàü tasya devàþ kùurapavi ÷iro 'kurvaüs tasyàntarà ÷çïge ÷iro vyavadhàya viùva¤caü vyarujad yàsurã vàg avadat semàü pràvi÷ad yodajayat sà vanaspatãüs tasmàd bràhmaõo mçnmayena na pibed asuryà vàcàtmànaü net saüsçjà iti tad ya evaü vidvàn amçtpàtrapo bhavaty ujjitam eva vàca upaiti taü bràhmaõaspatyam àlabhetàbhicaran brahma vai brahmaõaspatir bràhmaõaspatyo bràhmaõo devatayà yàvad eva brahma tenainaü sarveõàbhicarati tejasainaü prachinatti stçõuta evàruõas tåparo bhavaty evam iva hi tasya råpam àsãt samçddhyai devà asuràn hatvaibhyo lokebhyaþ pràõudanta te ràtrãü pràvi÷aüs tàn a÷vinà anupràvi÷atàü tau tamaþ paryagçhõàt tà etam à÷vinam a¤jim àlabhetàü tena tamo 'pàghnàtàm asà enà àdityaþ purastàj jyotiùà pratyàgachat sa àbhyàü tamo 'dhyapàhan yaþ pàpmanà tamasà gçhãto manyeta sa etam à÷vinam a¤jim àlabheta yenaivà÷vinau tamo 'pàghnàtàü tena pàpmànam apahate 'sà enam àdityaþ purastàj jyotiùà pratyàgachati so 'smàt tamo 'dhyapahanti //MS_2,5.9// \<÷yaineyo : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ asau và àdityas tejobhir vyàrdhyata tata idaü sarvaü tamo 'bhavat sa prajàpatir etàn da÷a çùabhàn apa÷yad atho àhur indro 'pa÷yad iti tàn aindràn àlabhata tair asminn indriyàõi vãryàõy àptvàdadhàd yal lalàmà àlabhyanta mukhato 'smiüs tais tejo 'dadhàd ya¤ ÷itikakuda upariùñàt tair ya¤ ÷vetànåkà÷àþ pa÷càt tais tato và asà àdityaþ sarvatas tejasvy abhavad yas tejaskàmaþ syàt sa etàn aindràn çùabhàn àlabheta yal lalàmà àlabhyante mukhato 'smiüs tais tejo dadhàti ya¤ ÷itikakuda upariùñàt tair ya¤ ÷vetànåkà÷àþ pa÷càt taiþ sarvata evainaü tejasvinaü karoty amuùyainam àdityasya màtràü gamayati parajàpatyaü da÷amaü dvàda÷e màsà àlabheta dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe navàlabhyante nava vai pràõàþ pràõàþ khalu vai puruùe vãryaü pràõàn asmin vãryaü dadhàti da÷àlabhyante da÷àkùarà viràó viràó etàny evendriyàõi vãryàõy àtman dhitveyaü viràó asyàm eva pratitiùñhati // namo mahimne cakùuùe marutàü pitas tad ahaü gçõe te / huto yàhi pathibhir devayànair oùadhãùu pratitiùñhà ÷arãraiþ // devànàm eùa upanàha àsãd apàü patir vçùabha oùadhãnàm / somasya drapsam avçõãta påùà bçhann adrir abhavad yat tad àsãt // drapsa÷ caskanda pçthivãm anu dyàm imaü ca yonim anu ya÷ ca pårvaþ / samànaü yonim anu saücarantaü drapsaü juhomy anu sapta hotràþ // pità vatsànàü patir aghnyànàm utàyaü pità mahatàü gargaràõàm / vatso jaràyu pratidhuk pãyåùa àmikùà mastu ghçtam asya yoniþ // tvàü gàvo 'vçõata ràjyàya tvàü vardhanti marutaþ svarkàþ / varùman kùatrasya kakubbhiþ ÷i÷riyàõas tato na ugro vibhajà vasåni //MS_2,5.10// vàyavyam ajam àlabhetaindraü vçùõaü vçùabhaü và vàruõaü petvaü bhåtikàmaü yàjayed yad vàyave vàyur evainaü bhåtyai ninayatãndriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yad aindra indriyeõaivainaü vãryeõa samardhayati varuõagçhãto và eùa yo 'laü bhåtyai san na bhavati yad vàruõo varuõàd evainaü tena mu¤caty etàn evàbhicarann àlabheta yad vàyave vàyur evàsmai vajraü saü÷yaty aindro vai vajra indriyeõa khalu vai vajraþ prahriyate yad aindro vajram evàsmai praharati yad vàruõo varuõenaivainaü gràhayitvà stçõute sauryaü balakùaü petvam àlabheta brahmavarcasakàmo 'sau và àdityo brahmavarcasasya pradàtà tam eva bhàgadheyenopàsarat so 'smai brahmavarcasaü prayachati yad balakùaþ samçddhas tena yad alånaþ samçddhas tena yat pãvà samçddhas tena trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàty àdityaü bahuråpam àlabheta yasyà÷vine ÷asyamàne såryo nodiyàt paràcãr và etasmai vyuchanti yasyà÷vine ÷asyamàne såryo nodeti yad àdityo 'mum evàsmà unnayati bahuråpo bhavati bahåni vai ra÷mãnàü råpàõi ra÷mãnàm evàsmai råpàõy àptvonnayaty agnir vai sçùño na vyarocata so 'gnaye tejasvine 'jaü kçùõagrãvam àlabhata tena tejasvy abhavat so 'kàmayata sarvatra vibhaveyam iti so 'gnaye vibhåtimate 'jaü kçùõagrãvam àlabhata tena sarvatra vyabhavat so 'kàmayata sarvatràpibhàgaþ syàm iti so 'gnaye bhàgine 'jaü kçùõagrãvam àlabhata tena sarvatràpibhàgo 'bhavat so 'kàmayata dànakàmà me prajàþ syur iti so 'gnaye dàtre 'jaü kçùõagrãvam àlabhata tenàsmai dànakàmàþ prajà abhavan yaþ kamayeta tejasvã syàü sarvatra vibhaveyaü sarvatràpibhàgaþ syàü dànakàmà me prajàþ syur iti sa etàn ajàn kçùõagrãvàn àlabheta tejasvã bhavati sarvatra vibhavati sarvatràpibhàgo bhavati dànakàmà asmai prajà bhavanti pràjàpatyaü bahuråpam àlabheta pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati bahuråpo bhavati bahåni vai pa÷ånàü råpàõi pa÷ånàm evàsami råpàõy àptvàvarunddhe yàmaü ÷ukaharim àlabheta ÷uõñhaü và yaþ kàmayeta yamaloka çdhnuyàm ity etena vai yamo 'muùmiül loka àrdhnod yamo 'muùya lokasyàdhipatyam àna÷e tam eva bhàgadheyenopàsarat sa enam amuùya lokasyàdhipatyaü gamayaty ekadhà và etena yamaloka çdhnoti pare vayasi yaùñavyaü tàjag ghi pramãyate ÷uõñho và bhavati ÷ukaharir vaiùa hy etasya devatayà pa÷ånàü samçddhaþ //MS_2,5.11// @<[Page II,64]>@ anumatyà aùñàkapàlaü nirvapanti ye pratya¤caþ ÷amyàm ati÷ãyante tan nairçtam ekakapàlam ubhau saha ÷çtau kurvanti nairçtena pårveõa pracaranti dakùiõà paretya svakçtà iriõa ekolmukaü nidhàya visraüsikàyàþ kàõóàbhyàü juhoti // juùàõà nirçtir vetu svàhà // vàsaþ kçùõaü bhinnàntaü dakùiõà punar etyànumatyà aùñàkapàlena pracaranti dhenur dakùiõàtha ya uda¤caþ ÷amyàm ati÷ãyante tàn udaï paretya valmãkavapàm udrujya juhuyàt // idam aham amuùyàmuùyàyaõasya kùetriyam avayaje // tat punar apidadhàti // idam aham amuùyàmuùyàyaõasya kùetriyam apidadhàmi // ÷vo bhåta àdityebhyo bhuvadvadbhyo ghçte carur varo dakùiõà ÷vo bhåta àgnàvaiùõava ekàda÷akapàlo 'naóvàn vàmano dakùiõà ÷vo bhåte 'gnãùomãyà ekàda÷akapàlo hiraõyaü dakùiõà ÷vo bhåta aindràgna ekàda÷akapàlo 'naóvàn çùabho dakùiõà ÷vo bhåta àgneyo 'ùñàkapàlo màhendraü dadhi vàsaþ kùaumaü dakùiõà //MS_2,6.1// aindràgnam ekàda÷akapàlaü nirvaped àgnendraü và vai÷vadeva÷ caruþ saumyaþ ÷yàmàka÷ carur dyàvàpçthivãyà ekakapàlo vatsaþ prathamajo dakùiõà sãraü dvàda÷àyogaü dakùiõoùñàro vànaóvàn //MS_2,6.2// àgneyo 'ùñàkapàlo vàruõo yavamaya÷ carur raudro gàvãdhuka÷ carur aindraü dadhi dhenur anaóvàhã dakùiõàpàü nyayanàd apàmàrgàn àharanti tànt saktån kçtvà dakùiõà paretya svakçtà iriõa ekolmukaü nidhàya parõamayena sruveõa juhoti // @<[Page II,65]>@ devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm indrasyaujasà rakùohàsi svàhà hataü rakùo 'vadhiùma rakùaþ // varo dakùiõà // ye devàþ puraþsado agninetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà dakùiõàtsado yamanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devàþ pa÷càtsado marunnetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà uttaràtsado mitràvaruõanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà upariùado 'vasvadvantaþ somanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhedam ahaü rakùo 'bhisamåhàmy agne saüdaha rakùaþ saüdagdhaü rakùo 'gnaye puraþsade svàhà yamàya dakùiõàtsade svàhà marudbhyaþ pa÷càtsadbhyaþ svàhà mitràvaruõàbhyàm uttaràtsadbhyàü svàhà somàyopariùade 'vasvadvate rakùoghne svàhà rathaþ pa¤cavàhã dakùiõà //MS_2,6.3// anumatyai carur ràkàyai caruþ sinãvàlyai caruþ kuhvai carur dhàtre dvàda÷akapàlaþ paùñhauhã dakùiõàgnàvaiùõava ekàda÷akapàla aindràvaiùõàva÷ carur vaiùõavas trikapàlo vàmano dakùiõà saumàpauùõa ekàda÷akapàla aindràpauùõa÷ caruþ pauùõa÷ caruþ ÷yàmo dakùiõàgnaye vai÷vànaràya dvàda÷akapàlo vàruõo yavamaya÷ carur hiraõyaü cà÷va÷ ca dakùiõà //MS_2,6.4// bàrhaspatya÷ carur brahmaõo gçhe ÷itipçùñho dakùiõaindra ekàda÷akapàlo ràj¤o gçha çùabho dakùiõàditya÷ carur mahiùyà gçhe dhenur dakùiõà nairçta÷ carur nakhàvapåtànàü parivçktyà gçhe ÷yenã vaõóàpasphurà dakùiõàgneyo 'ùñàkapàlaþ senànyo gçhe hiraõyaü dakùiõà÷vino dvikapàlaþ saügrahãtur gçhe savatyau dakùiõà sàvitro 'ùñàkapàlaþ kùattur gçhe ÷yeto dakùiõà vàruõo yavamayo da÷akapàlaþ såtasya gçhe babhrur mahàniraùño dakùiõà màrutaþ saptakapàlo vai÷yasya gràmaõyo gçhe pç÷niþ paùñhauhã dakùiõà pauùõa÷ carur bhàgadughasya gçhe ÷yàmo dakùiõà vaiùõavas trikapàlas takùarathakàrayor gçhe sarvàyasàni dakùiõà raudro gàvãdhuka÷ carur akùàvàpasya gçhe govikartasya càsir vàlàpitastho dakùiõà ÷abalo và trivatso 'bhidhànã và kesarapà÷à //MS_2,6.5// indràyàühomucà ekàda÷akapàlaü nirvaped indràya sutràmõà ekàda÷akapàlam çùabho dakùiõà svayaürugõàyà a÷vattha÷àkhàyàþ pàtraü bhavaty atha ÷vetàü ÷vetavatsàü duhanti tat svayaü mårchati svayaü mathyate svayaüvilãnam àjyaü bhavaty atha maitràbàrhaspatyaü havir nirvapanti ye kùodiùñhàs taõóulàs taü bàrhaspatyaü caruü ÷çtaü kurvanti tatra tat pàtram apidhàyàjyam àsicya ye sthaviùñhàs taõóulàs tàn àvapanty ubhau saha ÷çtau kurvanti maitreõa pårveõa pracaranty a÷vo maitrasya dakùiõà ÷itipçùñho bàrhaspatyasyàgnaye gçhapataya àpatantànàm aùñàkapàlaü nirvapet somàya vanaspataye ÷yàmàkaü caruü savitre prasavitre satãnànàm aùñàkapàlaü bçhaspataye vàcaspataye naivàraü carum indràya jyeùñhàya hàyanànàm ekàda÷akapàlaü mitràya satyasya pataye nàmbànàü caruü varuõàya dharmasya pataye yavamayaü caruü rudràya pa÷upataye gàvãdhukaü carum // savità tvà prasavànàü suvatàm agnir gàrhapatyànàü somo vanaspatãnàü bçhaspatir vàcàm indro jyaiùñhyànàü mitraþ satyànàü varuõo dharmaõàü rudraþ pa÷ånàü te devà asapatnam imaü suvadhvam amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i mahate kùatràya mahate jànaràjyàya ÷ukrajyoti÷ ca citrajyoti÷ ca satyajyoti÷ ca jyotiùmàü÷ ca satya÷ ca çtapà÷ càtyaühà çtajic ca styajic ca senajic ca suùeõa÷ càntimitra÷ ca dåre'mitra÷ ca gaõa çta÷ ca satya÷ ca dhruva÷ ca dharuõa÷ ca dhartà ca vidhartà ca vidhàrayaþ //MS_2,6.6// devãr àpo apàü napàd ràùñradàþ stha ràùñraü datta svàhà devãr àpo apàü napàd ràùñradàþ stha ràùñram amuùmai datta vçùormir asi vçùaseno 'sy apàü patir asy aprahàvarãþ stha parivàhiõãþ sthaujasvinãþ stha màndàþ stha vrajakùitaþ stha såryavarcasaþ stha såryatvacasaþ stha marutàm ojaþ stha va÷àþ stha ÷akvarãþ stha vi÷vabhçtaþ stha janabhçto 'pàm oùadhãnàü rasaþ ÷raviùñhàþ stha ràùñradàþ stha ràùñram amuùmai datta //MS_2,6.7// devãr àpo madhumatãþ saüsçjyadhvaü mahi kùatraü kùatriyàya vanvànàþ / anàdhçùñàþ sãdatorjasvatãr mahi varcaþ kùatriyàya dadhatãþ // apo devãr madhumatãr agçbhõàm årjasvatã ràjasåyà÷ citànàþ / yàbhir mitràvaruõà abhyaùi¤caüs tàbhir indram anayann aty aràtãþ / anibhçùñam asi vàco bandhus tapojàþ somasya dàtram // ÷ukrà vaþ ÷ukreõa punàmi candrà va÷ candreõa punàmi // devo vaþ savità punàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // svàhà ràjasåyàþ // sadhamàdo dyumnyà årjà ekà anàdhçùñà apasyo vasànàþ / pastyàsu cakre varuõaþ sadhastham apàü ÷i÷ur màtçtamàsv antaþ // @<[Page II,69]>@ rudra yat te giriparaü nàma tasmin hutam asi yameùñam asi svàhà somà indro varuõo mitro agnis te devà dharmadhçto dharmaü dhàrayantu //MS_2,6.8// kùatrasya yonir asi kùatrasyolbam asi kùatrasya nàbhir asy àvitto agnir gçhapatir àvittà indro vçddha÷ravà àvittau mitràvaruõau dhçtavratav àvitte dyàvàpçthivã çtàvçdhav àvittaþ påùà vi÷vavedà àvittà devy aditir àvitto 'yam asà àmuùyàyaõo 'muùyàþ putro 'muùyàü vi÷i mahate kùatràya mahate jànaràjyàyaiùa te janate ràjà somo 'smàkaü bràhmaõànàü ràjendrasya vajro 'si vàrtraghnas tvayàyaü vçtraü vadhyàc chatrubàdhanàþ stha pàta prà¤caü pàta pratya¤caü pàta tirya¤caü pàtànva¤caü pàtordhvaü digbhya enaü pàta mitro 'si varuõo 'si // hiraõyavarõam uùaso vyuùñà ayaþsthåõam uditau såryasya / àrohatho varuõa mitra gartaü tata÷ cakràthe aditiü ditiü ca //MS_2,6.9// samidham àtiùñha gàyatrã tvà chandasàm avatu trivçt stomo rathantaraü sàmàgnir devatà brahma draviõam ugràm àtiùñha triùñup tvà chandasàm avatu pa¤cada÷aþ stomo bçhat sàmendro devatà kùatraü draviõaü pràcãm àtiùñha jagatã tvà chandasàm avatu saptada÷aþ stomo vairåpaü sàma vi÷ve devà devatà vió draviõam udãcãm àtiùñhànuùñup tvà chandasàm avatv ekaviü÷aþ stomo vairàjaü sàma mitràvaruõau devatà puùñaü draviõam årdhvàm àtiùñha païktis tvà chandasàm avatu triõavatrayastriü÷au stomau ÷àkvararaivate sàmanã bçhaspatir devatà phalaü draviõaü somasya tviùir asi tviùimat taveva me tviùir bhåyàt // pratyastaü namuceþ ÷iro 'veùñà danda÷åkàþ / mçtyoþ pàhi didivaþ pàhi //MS_2,6.10// agnaye svàhà somàya svàhà savitre svàhà sarasvatyai svàhà påùõe svàhà bçhaspataye svàhendràya svàhà ghoùàya svàhà ÷lokàya svàhàü÷àya svàhà bhagàya svàhà kùetrasya pataye svàhà somasya tvà dyumnenàgnes tejasendrasyendriyeõa vi÷veùàü tvà devànàü kratunàbhiùi¤càmãndrasya yonir asi janayàti dyån pàhi // samàvavçtrann adharàg udak tà ahiü budhnyam anvãyamànàþ / tàþ parvatasya vçùabhasya pçùñhàn nàvo viyanti susico na vàõãþ // indrasya vajro 'si vàjasanis tvayàyaü vàjaü sen mitràvaruõayos tvà pra÷àstroþ pra÷iùà yunajmi viùõoþ kramo 'si sapatnahà marutàü prasave jayàptaü manaþ sam indriyeõaiùa vajro vàjasàtamas tena nau putro vàjaü set //MS_2,6.11// iyad asy àyur asy àyur me dhehi yuïï asi varco 'si varco me dhehy årg asy årjaü mayi dhehi mitro 'si varuõo 'si sad asi sam ahaü vi÷vair devair namo màtre pçthivyai mà màü màtà pçthivã hiüsãt // prati tyan nàma ràjyam adhàyi svàü tanvaü varuõo 'suùot / ÷ucer mitrasya vratyà abhåmàmanmahi mahad çtasya nàma // sarve vràtà varuõasyàbhåma ni mitrayur aratãn atàrãt / a÷å÷ubhanta yaj¤iyà çtena ni trito jarimàõaü na ànañ // syonàsi suùadà syonàm àsãda suùadàm àsãda // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // agnaye svàhà somàya svàhendrasyaujase svàhà marutàü balàya svàhà // haüsaþ ÷uciùad vasur antarikùasad dhotà vediùad atithir duroõasat / nçùad varasad çtasad vyomasad abjà gojà çtajà adrijà çtam // brahmà3üs tvaü brahmàsi savitàsi satyasavo brahmà3üs tvaü brahmàsi mitro 'si su÷evo brahmàsãndro 'si satyaujà brahmà3üs tvaü brahmàsi varuõo 'si vi÷vaujàþ // eùa vajras tena me radhya di÷o abhyabhåd ayam // prajàpate na tvad etàny anyo vi÷và jàtàni pari tà babhåva / yasmai kaü juhumas tan no astu // asà amuùya putro 'muùyàsau putraþ // vayaü syàma patayo rayãõàm //MS_2,6.12// apàü naptre svàhorjo naptre svàhàgnaye gçhapataye svàhà // sàvitro 'ùñàkapàlaþ ÷yeto dakùiõà sàrasvata÷ carur dhenur dakùiõà pauùõa÷ caruþ ÷yàmo dakùiõà bàrhaspatya÷ caruþ ÷itipçùñho dakùiõaindra ekàda÷akapàla çùabho dakùiõà vàruõo yavamayo da÷akapàlo babhrur mahàniraùño dakùiõà tvàùñro 'ùñàkapàlo 'üsepठ÷uõñho 'dhiråóhàkarõo và dakùiõàgneyo 'ùñàkapàlo hiraõyam aùñàpçóaü dakùiõà saumya÷ carur babhrur dakùiõà vaiùõavas trikapàlo vàmano dakùiõàgneyo 'ùñàkapàlo hiraõyaü dakùiõà bàrhaspatya÷ caruþ ÷itipçùñho dakùiõaindra ekàda÷akapàla çùabho dakùiõà vai÷vadeva÷ caruþ pi÷aïgo dakùiõà maitràvaruõy àmikùà va÷à dakùiõàgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro dvàda÷akapàlo bàrhaspatya÷ carur agnaye vai÷vànaràya dvàda÷akapàlas tvàùñro 'ùñàkapàlo dakùiõo rathavàhanavàho dakùiõà sàrasvatas caruþ pauùõa÷ carur maitra÷ carur vàruõa÷ carur adityai caruþ kùetrasya pataye caruþ savyo rathavàhanavàho dakùiõà màrutã pç÷niþ paùñhauhã garbhiõy àdityàjà malihà garbhiõã savitre prasavitre satãnànàm aùñàkapàlo '÷vibhyàü påùõa ekàda÷akapàlaþ sarasvatyai satyavàce carur daõóa upànahau ÷uùkadçtiþ sà dakùiõà //MS_2,6.13// \\ yu¤jànaþ prathamaü manas tatvàya savità dhiyaþ / agniü jyotir nicàyya pçthivyà adhy àbharat // yuktena manasà vayaü devasya savituþ save / svargyàya ÷aktaye // yuktvàya savità devànt svaryato dhiyà divam / bçhaj jyotiþ kariùyataþ savità prasuvàti tàn // \\ @<[Page II,74]>@ yu¤jate manaþ // yuje vàü brahma pårvyaü namobhir vi ÷loka etu pathyeva såriþ / ÷çõvantu vi÷ve amçtasya putrà à ye dhàmàni divyàni tasthuþ // yasya prayàõam anv anya id yayur devà devasya mahimànam arcataþ / yaþ pàrthivàni vimame sa eta÷o rajàüsi devaþ savità mahitvanà // deva savitaþ // imaü me deva savitar yaj¤aü praõaya devàyuvam / vasuvidaü satràjitaü dhanajitaü svarvidam / çcà stomaü samardhaya gàyatreõa rathantaram / bçhad gàyatravartani // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade nàrir asi gàyatreõa chandasà pçthivyàþ sadhasthàd agniü purãùyam aïgirasvad àbhara traiùñubhena chandasàbhrir asi nàrir asi tvayà vayam agniü ÷akema khanituü sadhasthà à jàgatena chandasà // \<àbhara : FN emended. Ed.: àbharà>\ hasta àdhàya savità bibhrad abhriü hiraõyayãm / agniü jyotir nicàyya pçthivyà adhy àbharat // ànuùñubhena chandasà //MS_2,7.1// pratårtaü vàjinn àdrava variùñhàm anu saüvatam / divi te janma paramam antarikùe tava nàbhiþ pçthivyàm adhi yonir it // yu¤jàthàü ràsabhaü yuvam asmin yàme vçùaõvaså / agniü bharantà asmayum // yogeyoge tavastaraü vàjevàje havàmahe / sakhàyà indram åtaye // pratårvann ehy avakràmann a÷astãr rudrasya gàõapatyàn mayobhår ehi // urv antarikùaü vãhi // svastigavyåtir abhayàni kçõvan påùõà sayujà saha // agniü purãùyam aïgirasvad àbharàgniü purãùyam aïgirasvad acchemo 'gniü purãùyam aïgirasvad bhariùyàmaþ // anv agniþ // àgatya vàjy adhvànaü sarvà mçdho vidhånute / agniü sadhasthe mahati cakùuùà nicikãùati // àkramya vàjin pçthivãm agnim icha rucà tvam / bhåmyà vçtvàya no bråhi yataþ khanema taü vayam // dyaus te pçùñhaü pçthivã sadhastham àtmànatarikùaü samudro yoniþ / vik÷àya cakùuùà tvam abhitiùñha pçtanyataþ // utkràma mahate saubhagàyàsmàd àsthànàd draviõodà vàjin / vayaü syàma sumatau pçthivyà agniü khananta upasthe asyàþ // udakramãd draviõodà vàjy arvàkaþ su lokaü sukçtaü pçthivyàþ / tataþ khanema supratãkam agniü svo ruhàõà adhi nàka uttame // à tvà jigharmi manasà ghçtena pratikùiyantaü bhuvanàni vi÷và / pçthuü tira÷cà vayasà bçhantaü vyaciùñham annaü rabhasaü dç÷ànam // à vi÷vataþ pratya¤caü jigharmy arakùasà manasà taj juùasva / marya÷rãþ spçhayadvarõo agnir nàbhidhçùe tanvà jarhçùàõaþ // pari vàjapatiþ // pari tvàgne puraü vayaü vipraü sahasya dhãmahi / dhçùadvarõaü divedive hantàraü bhaïguràvatàm // tvam agne dyubhis tvam à÷u÷ukùaõis tvam adbhyas tvam a÷manas pari / tvaü vanebhyas tvam oùadhãbhyas tvaü nçõàü nçpate jàyase ÷uciþ // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü pçthivyàþ sadhasthe agniü purãùyam aïgirasvat khanàmi jyotiùmantaü tvàgne supratãkam ajasreõa bhànunà dãdyataü ÷ivaü prajàbhyo 'hiüsantaü pçthivyàþ sadhasthe agniü purãùyam aïgirasvat khanàmaþ //MS_2,7.2// apàü pçùñham asi yonir agneþ samudram abhitaþ pinvamànam / vardhamàno maha à ca puùkare divo màtrayà variõà prathasva // ÷arma ca stho varma ca stho achidre bahule ubhe / vyacasvatã saüvasethàü bhartam agniü purãùyam // @<[Page II,77]>@ saüvasethàü svarvidà samãcã urasà tmanà / agniü bhariùyantã antà rocamànam ajasram it // purãùyo 'si vi÷vabharà atharvà tvà prathamo niramanthad agne // tvàm agne puùkaràd adhy atharvà niramanthata / mårdhno vi÷vasya vàghataþ // tam u tvà dadhyaïï çùiþ putra ãdhe atharvaõaþ / vçtrahaõaü puraüdaram // tam u tvà pàthyo vçùà samãdhe dasyuhantamam / dhanaüjayaü raõeraõe / sãda hotaþ sva uloke cikitvànt sàdayà yaj¤aü sukçtasya yonau / devàvãr devàn haviùà yajàsy agne bçhad yajamàne vayo dhàþ // ni hotà hotçùadane vidànas tveùo dãdivaü asadat sudakùaþ / adabdhavratapramatir vasiùñhaþ sahasraübharaþ ÷ucijihvo agniþ // saüsãdasva mahaü asi ÷ocasva devavãtamaþ / vi dhåmam agne aruùaü medhya sçja pra÷asta dar÷atam // janiùva hi jenyo agre ahnàü hito hiteùv aruùo vaneùu / damedame sapta ratnà dadhàno 'gnir hotà niùasàda yajãyàn // ayam iha // @<[Page II,78]>@ imaü stomam arhate jàtavedase ratham iva saümahemà manãùayà / bhadrà hi naþ pramatir asya saüsady agne sakhye mà riùàmà vayaü tava // ayaü te //MS_2,7.3// apo devãr upasçjà madhumatãr ayakùmàya prajàbhyaþ / tàsàm àsthànàd ujjihatàm oùadhayaþ supippalàþ // saü te vàyur màtari÷và dadhàtåttànàyà hçdayaü yad vikastam / yo devànàü carasi pràõathena kasmai deva vaùaó astu tubhyam // sujàto jyotiùà ÷arma varåtham àsadat svaþ / vàso agne vi÷varåpaü saüvyayasva vibhàvaso // ud u tiùñha svadhvara stavàno devyà kçpà / dç÷à ca bhàsà bçhatà su÷ikmanàgne yàhi su÷astibhiþ // årdhva å ùu õa åtaye tiùñhà devo na savità / årdhvo vàjasya sanità yad a¤jibhir vàghàdbhir vihvayàmahe // sajàto garbho asi rodasyor agne càrur vibhçtà oùadhãùu / citraþ ÷i÷uù pari tamàüsy aktaþ pra màtçbhyo adhi kanikradad gàþ // @<[Page II,79]>@ sthiro bhava vãóvaïga à÷ur bhava vàjy arvan / pçthur bhava suùadas tvam agneþ purãùyavàhanaþ // ÷ivo bhava prajàbhyo mànuùãbhyas tvam aïgiraþ / mà dyàvàpçthivãü hiüsãr màntarikùaü mà vanaspatãn // praitu vàjã kanikradan nànadad ràsabhaþ patvà / bharann agniü purãùyaü mà pàdy àyuùaþ purà // vçùàgniü vçùaõaü bharann apàü garbhaü samudriyam / agnà àyàhi vãtaye // çtaü satyam çtaü satyam agniü purãùyam aïgirasvad bharàmaþ //MS_2,7.4// oùadhayaþ pratigçbhõãtàgnim etaü ÷ivam àyantam abhy atra yuùmàn / vyasyan vi÷và anirà amãvà niùãdan no apa durmatiü jahi // oùadhayaþ pratimodadhvam enaü puùpavatãþ supippalàþ / ayaü vo garbha çtviyaþ pratnaü sadhastham àsadat // vi pàjasà pçthunà ÷o÷ucàno bàdhasva ripån rakùaso amãvàþ / su÷armaõo bçhataþ ÷armaõi syàm agner ahaü suhavasya praõãtau // àpo hi ùñhà mayobhuvas tà na årje dadhàtana / mahe raõàya cakùase // yo vaþ ÷ivatamo rasas tasya bhàjayateha naþ / u÷atãr iva màtaraþ // @<[Page II,80]>@ tasmà araü gamàma vo yasya kùayàya jinvatha / àpo janayathà ca naþ // mitraþ saüsçjyà pçthivãü bhåmiü ca jyotiùà svaþ / sujàtaü jàtavedasam ayakùmàya tvà saüsçjàmi prajàbhyaþ // rudràþ saüsçjyà pçthivãü bçhaj jyotiþ samãdhire / teùàü bhànur ajasrà i¤ ÷ukro deveùu rocate // saüsçùñàü vasubhã rudrair dhãraiþ karmaõyàü mçdam / hastàbhyàü mçdvãü kçtvà sinãvàlã kçõotu tàm // sinãvàlã sukapardà sukarãrà svopa÷à / sà tubhyam adite mahy okhàü dadàtu hastayoþ // ukhàü kçõotu ÷aktyà bàhubhyàm aditir dhiyà / màtà putraü yathopasthe sàgniü bibhartu garbhà à //MS_2,7.5// makhasya ÷iro 'si vasavas tvà kçõvantu gàyatreõ chandasàïgirasvad ukhe dhruvàsi pçthivy asi dhàrayà mayi prajàü ràya÷poùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya rudràs tvà kçõvantu traiùñubhena chandasàïgirasvad ukhe dhruvàsy antarikùam asi dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàyàdityàs tvà kçõvantu jàgatena chandasàgïgirasvad ukhe dhruvàsi dyaur asi dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya vi÷ve tvà devà vai÷vànaràþ kçõvantv ànuùñubhena chandasàïgirasvad ukhe dhruvàsi di÷o 'si dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàyàdityà ràsnàsy aditiù ñe bilaü gçbhõàtu // kçtvàya sà mahãm ukhàü mçnmayãü yonim agnaye / tàü putrebhyaþ pràyachad aditiþ ÷rapayàn iti // vasavas tvà dhåpayantv aïgirasvad rudràs tvà dhåpayantv aïgirasvad àdityàs tvà dhåpayantv aïgirasvad indras tvà dhåpayatv aïgirasvad varuõas tvà dhåpayatv aïgirasvad viùõus tvà dhåpayatv aïgirasvad bçhaspatiù ñvà dhåpayatv aïgirasvad aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avaña devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatåkhe dhiùaõà tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvad abhãnddhàm ukhe gnàs tvà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasva¤ ÷rapayantåkhe varutrã tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat pacatàm ukhe janayas tvàchinnapatrà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvat pacantåkhe // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // devas tvà savitodvapatu supàõiþ svaïguriþ / subàhur uta ÷aktyà // uttiùñha bçhatã bhavordhvà tiùñha dhruvà tvam / avyathamànà pçthivy à÷à di÷à àpçõa // mitraitàü ta ukhàü paridadàmy abhittyay eùà mà bhedi // vasavas tvàchçndantu gàyatreõa chandasàïgirasvad ukhe rudràs tvàchçndantu traiùñubhena chandasàïgirasvad ukha àdityàs tvàchçndantu jàgatena chandasàïgirasvad ukhe vi÷ve tvà devà vai÷vànarà àchçndantv ànuùñubhena chandasàïgirasvad ukhe //MS_2,7.6// àkåtam agniü prayujaü svàhà mano medhàm agniü prayujaü svàhà cittaü vij¤àtam agniü prayujaü svàhà vàco vidhçtam agniü prayujaü svàhà prajàpataye manave svàhàgnaye vai÷vànaràya svàhà // vi÷vo devasya netur marto vurãta sakhyam / vi÷vo ràya iùudhyati dyumnaü vçõãta puùyase // svàhà // mà su bhitthà mà su riùo dçühasva vãrayasva su / amba dhçùõu vãrayasvàgni÷ cedaü kariùyathaþ // dçühasva devi pçthivi svastaye àsurã màyà svadhayà kçtàsi / juùñaü devebhya idam astu havyam ariùñà tvam udihi yaj¤e asmin // @<[Page II,83]>@ drvannaþ sarpiràsutiþ pratno hotà vareõyaþ / sahasas putro adbhutaþ // parasyà adhi saüvato 'varaü abhyàtara / yatràham asmi taü ava // paramasyàþ paràvato rohida÷va ihàgahi / purãùyaþ purupriyo agne tvaü tarà mçdhaþ // yad agne yàni kàni cà te dàråõi dadhmasi / sarvaü tad astu te ghçtaü taj juùasva yaviùñhya // yad atty upajihvikà yad vamro atisarpati / sarvaü tad astu te ghçtaü taj juùasva yaviùñhya // ràtrãüràtrãm aprayàvaü bharanto '÷vàyeva tiùñhate ghàsam asmai / ràyaspoùeõa sam iùà madanto 'gne mà te prative÷à riùàma // nàbhà pçthivyàþ samidhàno agniü ràyaspoùàya bçhate havàmahe / iraümadaü bçhadukthaü yajatraü jetàram agniü pçtanàsu sàsahim // yàþ senà abhãtvarãr àvyàdhinãr ugaõà uta / ye stenà ye ca taskaràs tàüs te agne apidadhàmy àsye // ye janeùu malimlavaþ stenàsas taskarà vane / ye kakùeùv aghàyavas tàüs te dadhàmi jambhayoþ // daüùñràbhyàü malimlån agne jambhàbhyàü taskaraü uta / hanubhyàü stenàn bhagavas tàüs tvaü khàda mukhàditam // yo asmabhyam aràtãyàd ya÷ ca no dveùate janaþ / nindàd yo asmàn dipsàc ca sarvàüs tàn mçsmçsà kuru // ud eùàü bàhån atiram ud varco atho balam / kùiõomi brahmaõàmitràn unnayàmi svaü aham // saü÷itaü me brahma saü÷itaü vãryaü balam / saü÷itaü kùatraü me jiùõu yasyàham asmi purohitaþ // brahma kùatraü sayujà na vyathete brahmàha kùatraü jinvati kùatriyasya / kùatraü brahma jinvati bràhmaõasya yat samãcã kçõuto vãryàõi //MS_2,7.7// dç÷àno rukma uruyà vibhàti durmarùam àyuþ ÷riye rucànaþ / agnir ajaro 'bhavat sahobhir yad enaü dyaur ajanayat suretàþ // naktoùàsà samanasà viråpe dhàpayete ÷i÷um ekaü samãcã / dyàvàkùàmà rukmo antar vibhàti devà agniü dhàrayan draviõodàþ // vi÷và råpàõi pratimu¤cate kaviþ pràsàvãd bhadraü dvipade catuùpade / vi nàkam ak÷at savità vareõyo 'nu prayàõam uùaso viràjati // suparõo 'si garutmàüs trivçt te ÷iro gàyatraü cakùur bçhadrathantare pakùau stoma àtmà chandàüsy aïgàni yajåüùi nàma sàma te tanår vàmadevyaü yaj¤àyaj¤iyaü pucchaü dhiùõyàþ ÷aphàþ // suparõo 'si garutmàn divaü gacha svaþ pata // viùõoþ kramo 'si sapatnahà gàyatraü chandà àroha pçthivãm anuvikramasva viùõoþ kramo 'sy abhimàtihà traiùñubhaü chandà àrohàntarikùam anuvikramasva viùõoþ kramo 'sy aràtãyato hantà jàgataü chandà àroha divam anuvikramasva viùõoþ kramo 'si ÷atråyat' hantànuùñubhaü chandà àroha di÷o 'nuvikramasva // akrandad agniþ stanayann iva dyauþ kùamà rerihad vãrudhaþ sama¤jan / sadyo jaj¤àno vi hãm iddho ak÷ad à rodasã bhànunà bhàty antaþ // agne 'bhyàvartinn agne aïgiraþ punar årjà saha rayyà // à tvàhàrùam antar abhår dhruvas tiùñhàvicàcalat / vi÷as tvà sarvà vànchantv asme ràùñràõi dhàraya // ud uttamaü varuõa pà÷am asmat // agre bçhann uùasàm årdhvo asthàn nirjaganvàn tamaso jyotiùàgàt / agnir bhànunà ru÷atà svaïgà à jàto vi÷và sadmàny apràþ // haüsaþ ÷uciùat // sãda tvaü màtur asyà upasthe vi÷vàny agne vayunàni vidvàn / mainàm arciùà mà tapasàbhi÷ocãr antar asyàü ÷ukrajyotir vibhàhi // @<[Page II,86]>@ antar agne rucà tvam ukhàyàü sadane sve / tasyai tvaü harasà tapan jàtavedaþ ÷ivo bhava // ÷ivo bhåtvà mahyam agne athà sãda ÷ivas tvam / ÷ivàþ kçtvà di÷aþ sarvàþ svaü yonim ihàsadaþ //MS_2,7.8// divas pari prathamaü jaj¤e agnir asmad dvitãyaü pari jàtavedàþ / tçtãyam apsu nçmaõà ajasram indhàna enaü janate svàdhãþ // vidmà te agne tredhà trayàõi vidmà te sadma vibhçtaü purutrà / vidmà te nàma paramaü guhà yad vidmà tam utsaü yata àbabhåtha // samudre tvà nçmaõà apsv antar nçcakùà ãdhe divo agnà ådhan / tçtãye tvà rajasi tasthitàüsam çtasya yonau mahiùà agçbhõan // ÷rãõàm udàro dharuõo rayãõàü manãùàõàü pràrpaõaþ somagopàþ / vasuþ sånuþ sahaso apsu ràjà vibhàty agra uùasàm idhànaþ // u÷ik pàvako aratiþ sumedhà martyeùv agnir amçto nidhàyi / iyarti dhåmam aruùo bharibhrad u¤ ÷ukreõa ÷ociùà dyàm inakùan // akrandad agniþ // vi÷vasya jaj¤e bhuvanasya ràjà rodasã apçõàj jàyamànaþ / vãóuü cid adrim abhinat paràyan janà yad agnim ayajanta pa¤ca // naktoùàsà // @<[Page II,87]>@ yas te adya kçõavad bhadra÷oce 'påpaü deva ghçtavantam agne / pra taü naya prataraü vasyo achàbhi dyumnaü devahitaü yaviùñhya // à taü bhaja sau÷ravaseùv agna ukthaukthà àbhaja ÷asyamàne / priyaþ sårye priyo agnà bhavàty uj jàtena bhinadad uj janitvaiþ // tvàm agne yajamànà anu dyån dåtaü kçõvànà ayajanta havyaiþ / tvayà saha draviõam ichamànà vrajaü gomantam u÷ijo vivavruþ // astàvy agnir nçõàü su÷evo vai÷vànara çùibhiþ somagopàþ / adveùye dyàvàpçthivã huve devà dhatta rayim asme suvãram //MS_2,7.9// ud u tvà vi÷ve devà agne bharantu cittibhiþ / sa no bhava ÷ivas tvaü supratãko vibhàvasuþ // pred agne jyotiùmàn yàhi ÷ivebhir arcibhiù ñvam / bçhadbhir bhànubhir bhàsan mà hiüsãs tanvà prajàþ // akrandad agniþ // samidhàgniü duvasyata ghçtair bodhayatàtithim / àsmin havyà juhotana // prapràyam agnir bharatasya ÷çõve vi yat såryo na rocate bçhad bhàþ / abhi yaþ påruü pçtanàsu tasthau dãdàya daivyo atithiþ ÷ivo naþ // àpo devãþ pratigçbhõãta bhasmaitat syone kçõudhvaü surabhà uloke / tasmai namantàü janayaþ sanãóà màteva putraü bibhçtà sv enat // apsv agne sadhiù ñava sauùadhãr anurudhyase / garbhaþ saüjàyase punaþ // garbho 'sy oùadhãnàü garbho vanaspatãnàm / garbho vi÷vasya bhåtasyàgne garbho apàm asi // prasadya bhasmanà yonim apa÷ ca pçthivãm agne / saügatya màtçbhiù ñvaü jyotiùmàn punar àsadaþ // punar àsadya sadanam apa÷ ca pçthivãm agne / ÷eùe màtur yathopasthe antar asyàü ÷ivatamaþ // punar årjà saha rayyà // bodhà me asya vacaso yaviùñha maühiùñhasya prabhçtasya svadhàvaþ / nindati tvo anu tvo vavanda vandàruü te tanvaü vande agne // sa bodhi sårir maghavà vasudàvà vasupatiþ / yuyodhy asmad dveùàüsi yàni kàni ca cakçma //MS_2,7.10// apeta vãta vi ca sarpatàto ye 'tra sthaü puràõà ye ca nåtanàþ / adàd idaü yamo 'vasànaü pçthivyà akrann imaü pitaro lokam asmai // agner bhasmàsy agneþ purãùam asi saüj¤ànam asi kàmadharaõaü mayi te kàmadharaõaü bhåyàt // ayaü so agnir yasmint somam indraþ sutaü dadhe jañhare vàva÷ànaþ / sahasriyaü vàjam atyaü na saptiü sasavànt saüståyase jàtavedaþ // agne divo arõam achà jigàsy achà devaü åciùe dhiùõyà ye / yàþ parastàd rocanàþ såryasya yà÷ càvastàd upatiùñhantà àpaþ // agne yat te divi varcaþ pçthivyàü yat parvateùv oùadhãùv apsu / yenàntarikùam urv àtatantha tveùaþ sa bhànur arõavo nçcakùaþ // purãùyàso agnayaþ pravaõena sajoùasaþ / juùantàü havyam àhutam anamãvà iùo mahãþ // @<[Page II,90]>@ ióàm agne puruóaüsaü saniü goþ ÷a÷vattamaü havamànàya sàdha / syàn naþ sånus tanayo vijàvàgne sà te sumatir bhåtv asme // ayaü te // cid asi tayà devatayàïgirasvad dhruvà sãda paricid asi tayà devatayàïgirasvad dhruvà sãda citaþ stha paricitaþ sthordhva÷ritaþ ÷rayadhvam // samitaü saükalpethàü saüpriyau rociùõå sumanasyamànau / iùam årjam abhi saüvasànau // saü vàü manàüsi saü vratà sam u cittàny àkaram / agne purãùyàdhipà bhava tvaü nà iùam årjaü yajamànàya dhehi // tvam agne purãùyo rayimàn puùñimaü asi / ÷ivàþ kçtvà di÷aþ sarvàþ svaü yonim ihàsadaþ // bhavataü naþ // màteva putraü pçthivã purãùyam agniü sve yonà abhàr ukhà / tàü vi÷vair devair çtubhiþ saüvidànaþ prajàpatir vi÷vakarmà vimu¤catu //MS_2,7.11// asunvantam ayajamànam icha stenasyetyàm anvihi taskarasya / anyam asmad icha sà ta ityà namo devi nirçte tubhyam astu // namaþ su te nirçte tigmatejo 'yasmayaü vicçtà bandham etam / yamena tvaü yamyà saüvidànottame nàke adhi rohayainam // @<[Page II,91]>@ yad adya te // yaü te devã nirçtir àbabandha pà÷aü grãvàsv avicartyam / taü te viùyàmy àyuùo nu madhye 'thà jãvaþ pitum addhi pramuktaþ // yad asya pàre rajaso maha÷ citraü jyotir ajàyata / tan naþ parùad ati dviùo 'gne vai÷vànara // svàhà bhåtyai namaþ // nive÷anaþ saügamano vasånàü vi÷và råpàõy abhicaùñe ÷acãbhiþ / deva iva savità satyadharmendro na tasthau samare pathãnàm // yena devà jyotiùordhvà udàyan yenàdityà vasavo yena rudràþ / yenàïgiraso mahimànam àna÷us tena yantu yajamànàþ svasti // påùà yunaktu savità yunaktu bçhaspatir vo yunaktu / agnes tejasà såryasya varcasà // sãrà yu¤janti kavayo yugà vi tanvate pçthak / dhãrà deveùu sumnayà // yunakta sãrà vi yugà tanota kçte yonau vapateha bãjam / girà ca ÷ruùñiþ sabharà asan no nedãyà it sçõyaþ pakvam àyat // làïgalaü pavãravaü su÷evaü somapitsaru / ud id vapatu gàm aviü prasthàvad rathavàhanaü prapharvyaü ca pãvarãm // @<[Page II,92]>@ ÷unaü suphàlà vitudantu bhåmiü ÷unaü kãnà÷o abhyetu vàhaiþ / ÷unàsãrà haviùà to÷amànà supippalà oùadhãþ kartanàsme // \<÷unàsãrà : FN emended. Ed.: ÷anàsãrà>\ ÷unaü naro làïgalenànaóudbhir bhagaþ phàlaiþ sãrapatir marudbhiþ / parjanyo bijam ãrayàno dhinotu ÷unàsãrà kçõutaü dhànyaü naþ // ÷unàsãrà prakçùataü kçõutaü dhànyaü bahu / bhåmir iyam çtviyavatã tàü phàlà upajighnatu // ghçtena sãtà madhunà samajyatàü vi÷vair devair anumatà marudbhiþ / årjo bhàgaü madhumat pinvamànàsmànt sãte payasàbhyàvavçtsva // ud yojanam antaryàmam ãùàü khçgalyaü ÷avam / aùñràü tàóaü pratãnàhà ubhe maõóåkyau yuje // udasthàd gojid a÷vajid dhiraõyajit sånçtayà parãvçtaþ / ekacakreõa savità rathenorjo bhàgaü pçthivyà yàty àpçõan // imàm indra hastacyutiü sacyutiü jaghanacyutim / sasåtim indra sagdhitim årjaü sapãtim utkçùe // uùñàrayoþ pãlvayor atho àbandhanãyayoþ / sarveùàü vidma vo nàma vàhàþ kãlàlape÷asaþ // vimucyadhvam aghnyà devayànà atàriùña tamasas pàram asya / jyotir àpàma //MS_2,7.12// @<[Page II,93]>@ yà oùadhayaþ prathamajà devebhyas triyugaü purà / manve nu babhråõàm ahaü ÷ataü dhàmàni sapta ca // ÷ataü vo amba dhàmàni sahasram uta vo ruhaþ / athà ÷atakrato yåyam imaü me agadaü kçta // puùpavatãþ prasåvarãþ phalinãr aphalà uta / a÷và iva sajitvarãr vãrudhaþ pàrayiùõavaþ // oùadhãr iti màtaras tad vo devãr upabruve / rapàüsi vighnatãr ita rapa÷ càtayamànàþ // a÷vatthe vo nive÷anaü parõe vo vasatiþ kçtà / gobhàjà it kilàsatha yat sanavàtha påruùam // yad oùadhayaþ saügachante ràjànaþ samità iva / vipraþ sa ucyate kavã rakùohàmãvacàtanaþ // niùkçtir nàma vo màtàthà tvam asi saükçtiþ / saràþ patatriõãþ sthana yad àmayati niùkçta // a÷vàvatãü somavatãm årjayantãm udojasam / àyukùi sarvà oùadhãr asmà ariùñatàtaye // yad imà vàjayann aham oùadhãr hasta àdadhe / àtmà yakùmasya na÷yati purà jãvagçbho yathà // @<[Page II,94]>@ u¤ ÷uùmà oùadhãnàü gàvo goùñhàd iverate / dhanaü saniùyantãnàm àtmànaü tava påruùa // ati vi÷vàþ pariùñhàþ stena iva vrajam akramuþ // oùadhayaþ pràcucyavur yat kiüca tanvo rapaþ // yàs ta àvivi÷ur àtmànaü yà àtasthuþ paruþparuþ / tàs te yakùmaü vibàdhantàm ugro madhyama÷ãr iva // sàkaü yakùma prapata càùeõa kikidãvyà / sàkaü vàtasya dhràjyà sàkaü na÷ya nihàkayà // anyà vo anyàm avatv anyànyasyà upàvata / tàþ sarvàþ saüvidànà oùadhayaþ pràvata vàcaü me // yàþ phalinãr yà aphalà ako÷à yà÷ ca ko÷inãþ / bçhaspatiprasåtàs tà no mu¤cantv aühasaþ // avapatantãr avadan diva oùadhayas pari / yaü jãvam a÷navàmahe na sa riùyàti påruùaþ // divaü bråmo nakùatràõi bhåmiü yakùàõi parvatàn / samudràn nadyo ve÷antàüs te no mu¤cantv aühasaþ // bråmo ràjànaü varuõaü dhàtàram uta påùaõam / tvaùñàram agrãyaü bråmas te no mu¤cantv aühasaþ //MS_2,7.13// @<[Page II,95]>@ mà no hiüsãj janità yaþ pçthivyà yo divaü satyadharmà vyànañ / ya÷ càpa÷ candràþ prathamo jajàna kasmai devàya haviùà vidhema // abhyàvartasva pçthivi yaj¤ena payasà saha / vapàü te agnir iùito arohat // agne ya¤ ÷ukraü yac candraü yat påtaü yac ca yaj¤iyam / tad devebhyo bharàmasi // iùam årjam aham ita àdi ghçtasya dhàràü mahiùasya yonim / à no goùu vi÷atv oùadhãùu jahàmi sedim aniràm amãvàm // kàmaü kàmadughe dhukùva prajàbhyà oùadhãbhyaþ / indràyàgnaye påùõe mitràya varuõàya ca // agne tava ÷ravo vayo mahi bhràjanty arcayo vibhàvaso / bçhadbhàno ÷avasà vàjam ukthyaü dadhàsi dà÷uùe kave // pàvakavarcàþ ÷ukravarcà anånavarcà udiyarùi bhànunà / putro màtarà vicarann upàvasy obhe pçõàsi rodasã // irajyann agne prathayasva jantubhir asme ràyo amartya / sa dar÷atasya vapuùo viràjasi pçõakùi sànasiü rayim // årjo napàj jàtavedaþ su÷astibhir mandasva dhãtibhir hitaþ / tva eùaþ saüdadhur bhårivarpasa÷ citrotayo vàmajàtàþ // @<[Page II,96]>@ çtàvànaü mahiùaü vi÷vadar÷atam agniü sumnàya dadhire puro janàþ / ÷rutkarõaü saprathastamaü tvà girà daivaü mànuùà yujà // iùkartàram adhvarasya pracetasaü kùayantaü ràdhaso mahaþ / ràtiü vàmasya subhagàü mahãm iùaü dadhàsi sànasiü kratum // àpyàyasva sametu te vi÷vataþ soma vçùõyam / bhavà vàjasya saügathe // saü te payàüsi sam u yantu vàjàþ saü vçùõyàny abhimàtiùàhaþ / àpyàyamàno àmçtàya soma divi ÷ravàüsy uttamàni dhiùva //MS_2,7.14// brahma jaj¤ànaü prathamaü purastàd vi sãmataþ suruco vena àvaþ / sa budhnyà upamà asya viùñhàþ sata÷ ca yonim asata÷ ca vivaþ // hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // adbhyaþ saübhçtaþ pçthivyà rasàc ca vi÷vakarmaõaþ samavartatàdhi / tasya tvaùñà vidadhad råpam eti tat puruùasya devam àjànam agre // drapsa÷ caskanda // @<[Page II,97]>@ namo astu sarpebhyo ye keca pçthivãm anu / ye antarikùe ye divi tebhyaþ sarpebhyo namaþ // ya iùavo yàtudhànànàü ye vanaspatãnàm / ye 'vañeùu ÷erate tebhyaþ sarpebhyo namaþ // ye amã rocane divo ye và såryasya ra÷miùu / ye apsu ùadàüsi cakrire tebhyaþ sarpebhyo namaþ // kçõuùva pàjaþ prasitiü na pçthvãü yàhi ràjevàmavaü ibhena / tçùvãm anu prasitiü dråõàno 'stàsi vidhya rakùasas tapiùñhaiþ // tava bhramàsa à÷uyà patanty anuspç÷a dhçùatà ÷o÷ucànaþ / tapobhir agne juhvà pataïgàn asaüdito visçja viùvag ulkàþ // prati spa÷o visçjà tårõitamo bhavà pàyur vi÷o asyà adabdhaþ / yo no dåre agha÷aüso yo anty agne màkiù ñe vyathir àdadharùãt // ud agne tiùñha praty à tanuùva ny amitraü oùatàt tigmahete / yo no aràtiü samidhàna cakre nãcà taü dhakùy atasaü na ÷uùkam // årdhvo bhava pratividhyàdhy asmad àviþ kçõuùva daivyàny agne / ava sthirà tanuhi yàtujånàü jàmim ajàmiü pramçõãhi ÷atrån // ayam agniþ sahasriõo vàjasya ÷atinas patiþ / mårdhà kavã rayãõàm // @<[Page II,98]>@ agneù ñvà tejasà sàdayàmi tayà devatayàïgirasvad dhruvà sãda // bhuvo yaj¤asya rajasa÷ ca netà yatrà niyudbhiþ sacase ÷ivàbhiþ / divi mårdhànaü dadhiùe svarùàü jihvàm agne cakçùe havyavàham // indrasya tvaujasà sàdayàmi tayà devatayàïgirasvad dhruvà sãda dhruvàsi dharuõàstçtà vi÷vakarmaõà sudhçtà mà tvà samudra ud vadhãn mà suparõo 'vyathamànà pçthivãü dçüha tejo 'si tejo me yacha pçthivãü yacha pçthivãü dçüha pçthivãü mà hiüsãþ pçthivyà mà pàhi jyotir asi jyotir me yachàntarikùaü yachàntarikùaü dçühàntarikùaü mà hiüsãr antarikùàn mà pàhi svar asi svar me yacha divaü yacha divaü dçüha divaü mà hiüsãr divo mà pàhi // yàs te agna àrdrà yonayo yàþ kulàyinãr ye te agnà indavo yà u nàbhayaþ / tàbhiù ñvam ubhayãbhiþ saüvidànaþ prajànaüs tanveha niùãda // kàõóàtkàõóàt prarohantã paruùaþparuùas pari / evà no dårve pratanu sahasreõa ÷atena ca // yà ÷atena pratanoùi sahasreõa virohasi / tasyai te devãùñake vidhema haviùà vayam //MS_2,7.15// yàs te agne sårye ruco divam àtanvanti ra÷mibhiþ / tàbhir no adya sarvàbhã ruce janàya nas kçdhi // @<[Page II,99]>@ yà vo devàþ sårye ruco goùv a÷veùu yà rucaþ / indràgnã tàbhiþ sarvàbhã rucaü no dhehi bçhaspate // viràó jyotir adhàrayat svaràó jyotir adhàrayat samràó jyotir adhàrayad bhår asi bhuvanasya retà iùñakà svargo loko manasà tvànvàrohàmy agnir jyotir jyotir agnis tayà devatayàïgirasvad dhruvà sãda sår asi suvanasya retà iùñakà svargo loko vàcà tvànvàrohàmi såryo jyotir jyotiþ såryas tayà devatayàïgirasvad dhruvà sãda bçhaspatiù ñvà sàdayatu pçthivyàþ pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yachàgniù ñe 'dhipatis tayà devatayàïgirasvad dhruvà sãda vi÷vakarmà tvà sàdayatv antarikùasya pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yacha vàyuù ñe 'dhipatis tayà devatayàïgirasvad dhruvà sãda parameùñhã tvà sàdayatu divaþ pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yacha såryas te 'dhipatis tayà devatayàïgirasvad dhruvà sãda // aùàóhàsi sahamànà sahasvàràtiü sahasva pçtanàyataþ / sahasravãryàsi sà mà jinva // madhu vàtà çtàyate madhu kùaranti sindhavaþ / màdhvãr naþ santv oùadhãþ // madhu naktam utoùaso madhumat pàrthivaü rajaþ / madhu dyaur astu naþ pità // @<[Page II,100]>@ madhumàn no vanaspatir madhumaü astu såryaþ / màdhvãr gàvo bhavantu naþ // apàü tvà gahmant sàdayàmi samudrasyodmann avata÷ chàyàyàü namaþ samudràya namaþ samudrasya cakùase 'nu tvà divyà vçùñiþ sacatàü mà tvà såryo 'bhitàpsãn màgnir vai÷vànaro 'chinnapatraþ prajà anuvãkùasva // trãnt samudrànt samasçpat svargo 'pàü patir vçùabha iùñakànàm / tatra gacha yatra pårve paretàþ purãùaü vasànaþ sukçtasya lokam // mahã dyauþ pçthivã ca na imaü yaj¤aü mimikùatàm / pipçtàü no bharãmabhiþ // idaü viùõuþ // adha smà te vanaspate vàto vivàty agram it / uto nv indràya pàtave sunu somam ulåkhala // naktoùàsà // syåtà devebhir amçtenàgàd ukhà svasàram adhi vedim asthàt / satyaü pårvair çùibhiþ saüvidàno agniþ pravidvaü iha tat kçõotu / pçthivi pçthivyàü sãda màtur màtari màtà / syonàsi suùadà syonàm àsãda suùadàm àsãda // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // @<[Page II,101]>@ kratuü devànàü mahimànam ãmahe agniü sadhasthe sadaneùv adbhutam / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman nidadhe purãùyam // nyadhur màtràyàü kavayo vayodhaso agniü sadhasthe sadaneùv acyutam / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman nihitaü purãùyam // samidhyamànaü samidhà samindhate agniü sadhasthe sadaneùu sukratum / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman pavamànam àbhçtam //MS_2,7.16// agne yukùvà hi ye tavà÷vàso deva sàdhavaþ / araü vahanty à÷avaþ // yukùvà hi devahåtamaü a÷vaü agne rathãr iva / ni hotà pårvyaþ sadaþ // sam it sravanti sarito na dhenà antar hçdà manasà påyamànàþ / ghçtasya dhàrà abhicàka÷ãmi hiraõyayo vetaso madhye agneþ // çce tvà ruce tvà bhàse tvà jyotiùe tvàbhåd idaü vi÷vasya bhuvanasya vàjinam agner vai÷vànarasya càgnis tejasà tejasvàn rukmo varcasà varcasvàn sahasradà asi sahasràya tvà // àdityaü garbhaü payasà samaïgdhi sahasrasya pratimàü vi÷varåpam / parivçïgdhi harasà màbhi÷ocãþ ÷atàyuùaü kçõuhi cãyamànaþ // vàtasya jåtiü varuõasya nàbhim a÷vaü jaj¤ànaü salilasya madhye / ÷i÷uü nadãnàü harim adribudhnam agne mà hiüsãþ parame vyoman // ajasram indum aruùaü bhuraõyum agnim ãóe pårvacittiü namobhiþ / sa parvabhir çtu÷aþ kalpamàno gàü mà hiüsãr aditiü viràjam // tvaùñur varutrãü varuõasya nàbhim aviü jaj¤ànàü rajasaþ parasmàt / mahãü sàhasrãm asurasya màyàm agne mà hiüsãþ parame vyoman // yo agnir agnes tapaso 'dhi jàtaþ ÷okàt pçthivyà uta và divas pari / ya imàþ prajà vi÷vakarmà jajàna tam agne heóaþ pari te vçõaktu // imaü mà hiüsãr dvipàdaü pa÷uü sahasràkùo medhàya cãyamàno mayum àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda mayuü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatv imaü mà hiüsãr eka÷aphaü pa÷uü kanikradaü vàjinaü vàjineùu gauram àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda gauraü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatv imaü sàhasraü ÷atadhàram utsaü vyacyamànaü salilasya madhe ghçtaü duhànàm aditiü janàyàgne mà hiüsãþ parame vyoman // gavayam àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda gavayaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatv imam årõàyuü varuõasya nàbhiü tvacaü pa÷ånàü dvipadàü catuùpadàü tvaùñur devànàü prathamaü janitram agne mà hiüsãþ parame vyoman // meùam àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda meùaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatv ajo hy agner ajaniùña ÷okàt so apa÷yaj janitàram agre tena devà devatàm agram àyaüs tena roham àyann upa medhyàsaþ ÷arabham àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda ÷arabhaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu //MS_2,7.17// apàü tvemant sàdayàmy apàü tvodmant sàdayàmy apàü tvàyane sàdayàmy apàü tvà jyotiùi sàdayàmy apàü tvà bhasmani sàdayàmi samudre tvà sadane sàdayàmy arõave tvà sadane sàdayàmi salile tvà sadane sàdayàmy apàü tvà kùaye sàdayàmy apàü tvà sadhriùu sàdayàmy apàü tvà sadane sàdayàmy apàü tvà sadhasthe sàdayàmy apàü tvà yonau sàdayàmy apàü tvà purãùe sàdayàmy apàü tvà pàthasi sàdayàmi gàyatreõa tvà chandasà sàdayàmi traiùñubhena tvà chandasà sàdayàmi jàgatena tvà chandasà sàdayàmy ànuùñubhena tvà chandasà sàdayàmi pàïktena tvà chandasà sàdayàmi //MS_2,7.18// ayaü puro bhås tasya pràõo bhauvàyano vasantaþ pràõàyano gàyatrã vàsantã gàyatryà gàyatraü gàyatràd upàü÷ur upàü÷os trivçt trivçto rathantaraü vasiùñhà çùiþ prajàpatigçhãtayà tvayà pràõaü gçhõàmi prajàbhyo 'yaü dakùiõà vi÷vakarmà tasya mano vai÷vakarmaõaü grãùmo mànasas triùñub graiùmã triùñubhaþ svàraü svàràd antaryàmo 'ntaryàmàt pa¤cada÷aþ pa¤cada÷àd bçhad bharadvàjà çùiþ prajàpatigçhãtayà tvayà mano gçhõàmi prajàbhyo 'yaü pa÷cà vi÷vavyacàs tasya cakùur vai÷vavyacasaü varùàõi càkùuùàõi jagatã vàrùã jagatyà çksamam çksamठ÷ukraþ ÷ukràt saptada÷aþ saptada÷àd vairåpaü jamadagnir çùiþ prajàpatigçhãtayà tvayà cakùur gçhõàmi prajàbhya idam uttaràt svas tasya ÷rotraü sauvaü ÷ara¤ ÷rautry anuùñup ÷àrady anuùñubha aióam aióàn manthã manthina ekaviü÷a ekaviü÷àd vairàjaü vi÷vàmitrà çùiþ prajàpatigçhãtayà tvayà ÷rotraü gçhõàmi prajàbhya iyam upari matis tasyà vàï màtyà hemanto vàcyaþ païktir haimantã païktyà nidhanavan nidhanavata àgràyaõa àgrayaõàt triõavatrayastriü÷au triõavatrayastriü÷àbhyàü ÷àkvararaivate vi÷vakarmà çùiþ prajàpatigçhãtayà tvayà vàcaü gçhõàmi prajàbhyaþ //MS_2,7.19// pràcã dig vasanta çtur agnir devatà brahma draviõaü gàyatrã chando rathantaraü sàma trivçt stomaþ sa u pa¤cada÷avartaniþ sànagà çùis tryavir vayaþ kçtam ayànàü purovàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // dakùiõà dig grãùma çtur indro devatà kùatraü draviõaü triùñup chando bçhat sàma pa¤cada÷aþ stomaþ sa u saptada÷avartaniþ sanàtanà çùir dityavàó vayas tretàyànàü dakùiõàdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // pratãcã dig varùà çtur vi÷ve devà devatà vió draviõaü jagatã chando vairåpaü sàma saptada÷aþ stomaþ sa u ekaviü÷avartanir ahabhånà çùis trivatso vayo dvàparo 'yànàü pa÷càdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // udãcã dik ÷arad çtur mitràvaruõau devatà puùñaü draviõam anuùñup chando vairàjaü sàmaikaviü÷aþ stomaþ sa u triõavavartaniþ puràõà çùis turyavàó vayo 'bhibhavo 'yànàm uttaràdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // årdhvà dig ghemanta÷i÷irà çtå bçhaspatir devatà phalaü draviõaü païkti÷ chandaþ ÷àkvararaivate sàmanã triõavaþ stomaþ sa u trayastriü÷avartaniþ suparõà çùiþ paùñhavàó vaya àskando 'yànàm upariùñàdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau //MS_2,7.20// lokaü pçõa chidraü pçõàthà sãda dhruvà tvam / indràgnã tvà bçhaspatir asmin yonà asãùadan // tà asya sådadohasaþ somaü ÷rãõanti pç÷nayaþ / janman devànàü vi÷as triùv à rocane divaþ // dhruvakùitir dhruvayonir dhruvàsi dhruvaü yonim àsãda sàdhyà / ukhyasya ketuü prathamaü juùàõà a÷vinàdhvaryå sàdayatàm iha tvà // kulàyinã ghçtavatã puraüdhiþ syone sãda sadane pçthivyàþ / abhi tvà rudrà vasavo gçõantv idaü brahma pipçhi saubhagàya / a÷vinàdhvaryå sadayatàm iha tvà // svair dakùair dakùapiteha sãda devànàü sumne bçhate raõàya / pitevaidhi sånave yaþ su÷evaþ svàve÷ayà tanvà saüvi÷asva / a÷vinàdhvaryå sàdayatàm iha tvà // @<[Page II,107]>@ pçthivyàþ purãùam asy apso nàma tàü tvà vi÷ve abhigçõantu devàþ / stomapçùñhà ghçtavatãha sãda prajàvad asme draviõàyajasva / a÷vinàdhvaryå sàdayatàm iha tvà // adityàs tvà pçùñhe sàdayàmy antarikùasya dhartrãü viùñambhanãü di÷àm / bhuvanasyàdhipatnãm årmir drapso apàm asi / a÷vinàdhvaryå sàdayatàm iha tvà // sajår çtubhiþ sajår vidhàbhiþ sajår devaiþ sajår devair vayunàdhair agnaye tvà vai÷vànaràyà÷vinàdhvaryå sàdayatàm iha tvà sajår çtubhiþ sajår vidhàbhiþ sajår vasubhiþ sajår çtubhiþ sajår vidhàbhiþ sajå rudraiþ sajår çtubhiþ sajår vidhàbhiþ sajår àdityaiþ sajår çtubhiþ sajår vidhàbhiþ sajår vi÷vair devair vai÷vànaraiþ sajår devair vayunàdhair agnaye tvà vai÷vànaràyà÷vinàdhvaryå sàdayatàm iha tvà //MS_2,8.1// pràõaü me pàhy apànaü me pàhi vyànaü me pàhi cakùur ma uruyà vibhàhi ÷rotraü me ÷lokayàpaþ pinvauùadhãr jinva dvipàd ava catuùpàt pàhi divo và vçùñim eraya kùatraü vayo mayantaü chando viùñambho vayo 'dhipati÷ chando mårdhà vayaþ prajàpati÷ chando vi÷vakarmà vayaþ parameùñhã chandas tryavir vayas triùñup chando dityavàó vayo viràñ chandaþ pa¤càvir vayo gàyatrã chandas trivatso vaya uùõihà chandas turyavàó vayo 'nuùñup chandaþ paùñhavàó vayo bçhatã chanda ukùà vayaþ kakup chanda çùabho vayaþ satobçhatã chando 'naóvàn vayaþ païkti÷ chando dhenur vayo jagatã chando basto vayo yuvalaü chando vçùõir vayo vi÷àlaü chandaþ puruùo vayas tandraü chandaþ siüho vaya÷ chadi÷ chando vyàghro vayo 'nàdhçùyaü chandaþ //MS_2,8.2// indràgnã avyathamànàm iùñakàü dçühataü yuvam / pçùñhena dyàvàpçthivã àpçõàntarikùaü ca vibàdhasva // ràj¤y asi pràcã dig viràó asi dakùiõà dik samràó asi pratãcã dik svaràó asy udãcã dig adhipatny asy årdhvà dig àyur me pàhi pràõaü me pàhy apànaü me pàhi vyànaü me pàhi cakùur me pàhi ÷rotraü me pàhi mano me pinva vàcaü me jinvàtmànaü me pàhi jyotir me yacha mà chandaþ pramà chandaþ pratimà chando 'srãvã÷ chandaþ païkti÷ chanda uùõihà chando gàyatrã chandas triùñup chando jagatã chando 'nuùñup chando viràñ chando bçhatã chandaþ pçthivã chando 'ntarikùaü chando dyau÷ chando nakùatràõi chandaþ samà chandaþ kçùi÷ chando vàk chando mana÷ chando gau÷ chando '÷va÷ chando 'jà chando hiraõyaü chando 'gnir devatà vàto devatà såryo devatà candramà devatà vasavo devatà rudrà devatàdityà devatà maruto devatendro devatà varuõo devatà bçhaspatir devatà vi÷ve devà devatà mårdhàsi ràó dhruvàsi dharuõà dhartry asi dharaõy àyuùe tvà varcase tvà kçùyai tvà kùemàya tvà yantrã ràó yantry asi yamanã dhartry asi dharitrãùe tvorje tvà rayyai tvà poùàya tvà //MS_2,8.3// \\ \\ à÷us trivçd bhàntaþ pa¤cada÷o vyomà saptada÷aþ pratårtir aùñàda÷as tapo navada÷o 'bhãvartaþ saviü÷o dharuõa ekaviü÷o varco dvàviü÷aþ saübharaõas trayoviü÷o yoni÷ caturviü÷o garbhàþ pa¤caviü÷a ojas triõavo viràñ triü÷aþ kratur ekatriü÷o vidhçtir dvàtriü÷aþ pratiùñhà trayastriü÷o bradhnasya viùñapaü catustriü÷o nàkaþ ùañtriü÷o vãvarto 'ùñàcatvàriü÷o dhartraü catuùñomaþ //MS_2,8.4// agner bhàgo 'si dãkùàyà àdhipatyaü brahma spçtaü trivçt stoma indrasya bhàgo 'si viùõor àdhipatyaü kùatraü spçtaü pa¤cada÷aþ stomo nçcakùasàü bhàgo 'si dhàtur àdhipatyaü janitraü spçtaü saptada÷aþ stomo mitrasya bhàgo 'si varuõasyàdhipatyaü divo vçùñir vàtaþ spçta ekaviü÷aþ stomo 'dityà bhàgo 'si påùõa àdhipatyam ojaþ spçtaü triõavaþ stomo vasånàü bhàgo 'si rudràõàm àdhipatyaü catuùpàt spçtaü caturviü÷aþ stoma àdityànàü bhàgo 'si marutàm àdhipatyaü garbhàþ spçtàþ pa¤caviü÷aþ stomaþ savitur bhàgo si bçhaspater àdhipatyaü samãcãr di÷aþ spçtà÷ catuùñomaþ stomo yavànàü bhàgo 'sy ayavànàm àdhipatyaü prajàþ spçtà÷ catu÷catvàriü÷aþ stoma çbhåõàü bhàgo 'si vi÷veùàü devànàm àdhipatyaü bhåtaü ni÷àntaü spçtaü trayastriü÷aþ stomaþ //MS_2,8.5// ekayàstuvata prajà adhãyanta prajànàü patir adhipatir àsãt tisçbhir astuvata brahmàsçjyata brahmaõaspatir adhipatir àsãt pa¤cabhir astuvata bhåtàny asçjyanta bhåtànàü patir adhipatir àsãt saptabhir astuvata saptaçùayo 'sçjyanta dhàtàdhipatir àsãn navabhir astuvata pitaro 'sçjyantàditir adhipatir àsãd ekàda÷abhir astuvatàrtavà asçjyanta çtavo 'dhipataya àsaüs trayoda÷abhir astuvata màsà asçjyanta saüvatsaro 'dhipatir àsãt pa¤ada÷abhir astuvata kùatram asçjyatendro 'dhipatir àsãt saptada÷abhir astuvata gràmyàþ pa÷avo 'sçjyanta bçhaspatir adhipatir àsãn navada÷abhir astuvata ÷ådràryà asçjyetàm ahoràtre adhipatnã àstàm ekaviü÷atyàstuvataika÷apham asçjyata varuõo 'dhipatir àsãt trayoviü÷atyàstuvata kùudràþ pa÷avo 'sçjyanta påùàdhipatir àsãt pa¤caviü÷atyàstuvatàraõyàþ pa÷avo 'sçjyanta vàyur adhipatir àsãt saptaviü÷atyàstuvata vanaspatayo 'sçjyanta somo 'dhipatir àsãn navaviü÷atyàstuvata dyàvàpçthivã vyaitàü vasavo rudrà anuvyàyaüs ta u evàdhipataya àsann ekatriü÷atàstuvata prajà asçjyanta yavà÷ càyavà÷ càdhipataya àsaüs trayastriü÷atàstuvata bhåtàny a÷àmyan prajàpatiþ parameùñhy adhipatir àsãt //MS_2,8.6// agne jàtàn praõudà naþ sapatnàn praty ajàtàn jàtavedo nudasva / adhi no bråhi sumanà aheóa¤ ÷armaüs te syàma trivaråthà udbhau // sahasà jàtàn praõudà naþ sapatnàn praty ajàtàn jàtavedo nudasva / adhi no bråhi sumanasyamàno vayaü syàma praõudà naþ sapatnàn // catu÷catvàriü÷ã stomo varco draviõaü ùoóa÷ã stoma ojo draviõam // agneþ purãùam asy apso nàma tàü tvà vi÷ve abhigçõantu devàþ / stomapçùñhà ghçtavatãha sãda prajàvad asme draviõàyajasva // tayà devatayàïgirasvad druvà sãdaiva÷ chando variva÷ chanda àchac chando mana÷ chandaþ ÷aübhå÷ chandaþ paribhå÷ chandaþ sindhu÷ chando vyaca÷ chandaþ samudraü chandaþ salilaü chandaþ kakup chandas trikakup chandaþ kàvyaü chando 'ïkupaü chando 'kùarapaïkti÷ chandaþ padapaïkti÷ chando viùñàrapaïkti÷ chandaþ kùuro bhçja÷ chandaþ pakùa÷ chandaþ prachac chandaþ saüyac chando viyac chando bçhac chando rathantaraü chando nikàyaü chando vãvadhaü chando gira÷ chando bhçja÷ chandaþ saüstup chando 'nuùñup chanda eva÷ chando variva÷ chando vaya÷ chando vayaskçc chando vi÷àlaü chando viùpardhà÷ chanda÷ chadi÷ chando dårohaõaü chandas tandraü chando 'ïkàvaïkaü chandaþ //MS_2,8.7// ra÷minà kùayàya kùayaü jinva pretyà dharmaõe dharma jinvànvityà dive divaü jinva saüdhinàntarikùàyàntarikùaü jinva pratidhinà pçthiyai pçthivãü jinva viùñambhena vçùñyai vçùñiü jinva pravàyàhne 'har jinvànuvàya ràtryai ràtrãü jinvo÷ijà vasubhyo vasån jinva praketena rudrebhyo rudràn jinva suditinàdityebhya àdityàn jinva tantunà prajàbhyaþ prajà jinvaujasà pitçbhyaþ pitén jinva pçtanàùàhà pa÷ubhyaþ pa÷ån jinva revatauùadhãbhyà oùadhãr jinvàbhijità yuktagràvõendràyendraü jinvàdhipatinà pràõàya pràõaü jinva dharuõenàpànàyàpànaü jinva saüsarpeõa cakùuùe cakùur jinva vayodhasàdhãtàyàdhãtaü jinva trivçtà trivçte trivçj jinva pravçtà pravçte pravçj jinva savçtà savçte savçj jinvànåvçtànuvçte 'nåvçj jinva viroheõa virohàya virohaü jinva praroheõa prarohàya prarohaü jinva saüroheõa saürohàya saürohaü jinvànåroheõànårohàyànårohaü jinva vasukena vasukàya vasukaü jinva veùa÷riyà veùa÷riyai veùa÷rãü jinva vasyaùñyà vasyaùñyai vasyaùñiü jinvàkràntyàkràntyà utkràntiü jinvoktràntyotkràntyà àkràntiü jinva //MS_2,8.8// ràj¤y asi pràcã dig vasavas te devà adhipatayo 'gnir hetãnàü pratidhartà trivçt tvà stomaþ pçthivyàü ÷rayatv àjyam uktham avyathàyai stabhnotu rathantaraü sàma pratiùñhityà antarikùa çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü cà sàdayantu viràó asi dakùiõà dig rudràs te devà adhipataya indro hetãnàü pratidhartà pa¤cada÷as tvà stomaþ pçthivyàü ÷rayatu praugam uktham avyathàyai stabhnotu bçhat sàma pratiùñhityà antarikùa çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu samràó asi pratãcã dig àdityàs te devà adhipatayaþ somo hetãnàü pratidhartà saptada÷as tvà stomaþ pçthivyàü ÷rayatu marutvatãyam uktham avyathàyai stabhnotu vairåpaü sàma pratiùñhityà antarikùa çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu svaràó asy udãcã diï marutas te devà adhipatayo varuõo hetãnàü pratidhartaikaviü÷as tvà stomaþ pçthivyàü ÷rayatu niùkevalyam uktham avyathàyai stabhnotu vairàjaü sàma pratiùñhityà antarikùa çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantv adhipatny asy årdhvà dig vi÷ve te devà adhipatayo bçhaspatir hetãnàü pratidhartà triõavatrayastriü÷au tvà stomau pçthivyàü ÷rayatàü vai÷vadevàgnimàrute ukthe avyathàyai stabhnutàü ÷àkvararaivate sàmanã pratiùñhityà antarikùa çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu //MS_2,8.9// \\ ayaü puro harike÷aþ såryara÷mis tasya rathakçtsna÷ ca rathaujà÷ca senànãgràmaõyau pu¤jikasthalà ca kçtasthalà càpsarasau yàtudhànà hetã rakùàüsi prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo 'yaü dakùiõà vi÷vakarmà tasya rathasvana÷ ca rathecitra÷ ca senànãgràmaõyau menakà ca sahajanyà càpsarasau daïkùõavaþ pa÷avo hetiþ pauruùeyo vadhaþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo 'yaü pa÷cà vidadvasus tasya rathaprota÷ càsamaratha÷ ca senànãgràmaõyav àmlocantã ca pramlocantã càpsarasau vyàghrà hetiþ sarpàþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo 'yam uttaràt saüyadvasus tasya senajic ca suùeõa÷ ca senànãgràmaõyau vi÷vàcã ca ghçtàcã càpsarasav àpo hetir vàtaþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo 'yam upary arvàgvasus tasya tàrkùya÷ càriùñanemi÷ ca senànãgràmaõyaårva÷ã ca pårvacitti÷ càpsarasav avasphårjad dhetir vidyut prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmaþ //MS_2,8.10// pràcyà tvà di÷à sàdayàmy agninà devena devatayà gàyatreõa chandasàgneþ ÷irà upadadhàmi gàyatrasya chandaso 'gneþ ÷ãrùõàgneþ ÷irà upadadhàmi dakùiõayà tvà di÷à sàdayàmãndreõa devena devatayà traiùñubhena chandasàgneþ pakùam upadadhàmi traiùñubhasya chandaso 'gneþ pakùeõàgneþ pakùam upadadhàmi pratãcyà tvà di÷à sàdayàmi vi÷vebhir devebhir devatayà jàgatena chandasàgneþ pucham upadadhàmi jàgatasya chandaso 'gneþ puchenàgneþ pucham upadadhàmy udãcyà tvà di÷à sàdayàmi mitràvaruõàbhyàü devàbhyàü devatayànuùñubhena chandasàgneþ pakùam upadadhàmy ànuùñubhasya chandaso 'gneþ pakùeõàgeþ pakùam upadadhàmy årdhvayà tvà di÷à sàdayàmi bçhaspatinà devena devatayà pàïktena chandasàgneþ pçùñham upadadhàmi pàïktasya chandaso 'gneþ pçùñhenàgneþ pçùñham upadadhàmi //MS_2,8.11// madhu÷ ca màdhava÷ ca vàsantikà çtå agner antaþ÷leùo 'si // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanaso 'ntarà dyàvàpçthivã / vàsantikà çtå abhikalpamànà indram iva devà abhisaüvi÷antu // ÷ukra÷ ca ÷uci÷ ca graiùmà çtå nabha÷ ca nabhasya÷ ca vàrùikà çtå iùa÷ corja÷ ca ÷àradà çtå saha÷ ca sahasya÷ ca haimantikà çtå tapa÷ ca tapasya÷ ca ÷ai÷irà çtå agner antaþ÷leùo 'si // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanaso 'ntarà dyàvàpçthivã / ÷ai÷irà çtå abhikalamànà indram iva devà abhisaüvi÷antu //MS_2,8.12// purovàtasanir asy abhrasanir asi vidyutsanir asi stanayitnusanir asi vçùñisanir asy agner yàny asy agner agneyàny asi vàyor yàny asi vàyor vàyoyàny asi devànàü yàny asi devànàü devayàny asi vi÷veùàü devànàü yàny asi vi÷veùàü devànàü devayàny asi saüyàny asy antarikùasad asy antarikùe sãdàmbà ca bulà ca nitatnã ca stanayantã càbhrayantã ca meghayantã ca cupuõãkà salilàya tvà mçdãkàya tvà satãkàya tvà ketàya tvà suketàya tvà saketàya tvà vivasvate tvà dive tvà jyotiùa àdityebhyas tvà //MS_2,8.13// udapurà nàmàsy annena viùñhà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa manuùyàs te goptàro 'gnir adhipatis tayà devatayàïgirasvad dhruvà sãdàparàjità nàmàsi brahmaõà viùñà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa marutas te goptàro vàyur adhipatis tayà devatayàïgirasvad dhruvà sãdàdhidyaur nàmàsy amçtena viùñà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa vi÷ve te devà goptàraþ såryo 'dhipatis tayà devatayàïgirasvad dhruvà sãda prajàpatiù ñvà sàdayatu pçthivyàþ pçùñhe bhår asi bhåmir asi pratho 'si pçthivy asy aditir asi vi÷vadhàyà vi÷vasya bhuvanasya dhartrã pçthivãü yacha pçthivãü dçüha pçthivãü mà hiüsãþ pçthivyà mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràyàgniù ñvàbhipàtu mahyà svastyà chardiùà ÷aütamena vi÷vakarmà sàdayatv antarikùasya pçùñhe 'ntarikùaü yachàntarikùaü dçühàntarikùaü mà hiüsãr antarikùàn mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vàyuù ñvàbhipàtu mahyà svastyà chardiùà ÷aütamena parameùñhã tvà sàdayatu divaþ pçùñhe vyacasvatãü prathasvatãü bhàsvatãü ra÷mãvatãm à yà divaü bhàsyà pçthivãm orv antariksaü divaü yacha divaü dçüha divaü mà hiüsãr divo mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya såryas tvàbhipàtu mahyà svastyà chardiùà ÷aütamena // prothad a÷vo na yavase 'viùyan yadà mahaþ saüvaraõàd vyasthàt / àd asya vàto anuvàti ÷ocir adha smà te vrajanaü kçùõam astu // àyoù ñvà sadane sàdayàmi samudrasyodmann avata÷ chàyàyàü namaþ samudràya namaþ samudrasya cakùase sahasrasya màsi sahasrasya pramàsi sahasrasya pratimàsi sahasrasya saümàsi sahasrasyonmàsi sàhasro 'si sahasràya tvemà me agnà iùñakà dhenavaþ santv ekà ca ÷ataü ca ÷ataü ca sahasraü ca sahasraü càyutaü càyutaü ca prayutaü ca prayutaü càyutaü ca o arbudaü ca nyarbudaü ca samudra÷ ca madhyaü cànta÷ ca paràrdha÷ cemà me agnà iùñakà dhenavaþ santu ùaùñiþ sahasram ayutam akùãyamàõà çtuùñhàþ stha çtàvçdho ghçta÷cuto madhu÷cutà årjasvatãþ payasvatãþ svadhàyinãþ kulàyinãs tà me agnà iùñakà dhenavaþ santu viràjo nàma kàmadughà amutràmuùmiül loke //MS_2,8.14// @<[Page II,119]>@ à tvà vahantu harayaþ sucetasaþ ÷vetair a÷vair iha ketumadbhiþ / vàtajavair balavadbhir manojavair asmin yaj¤e mama havyàya ÷arva // devànàü ca çùãõàü càsuràõàü ca pårvajam / mahàdevaü sahasràkùaü ÷ivam àvàhayàmy aham // tat puruùàya vidmahe mahàdevàya dhãmahi / tan no rudraþ pracodayàt // tad gàïgaucyàya vidmahe girisutàya dhãmahi / tan no gaurã pracodayàt // tat kumàràya vidmahe kàrttikeyàya dhãmahi / tan naþ skandaþ pracodayàt // tat karàñàya vidmahe hastimukhàya dhãmahi / tan no dantã pracodayàt // tac caturmukhàya vidmahe padmàsanàya dhãmahi / tan no brahmà pracodayàt // tat ke÷avàya vidmahe nàràyaõàya dhãmahi / tan no viùõuþ pracodayat // tad bhàskaràya vidmahe prabhàkaràya dhãmahi / tan no bhànuþ pracodayàt // tat somaràjàya vidmahe mahàràjàya dhãmahi / tan na÷ candraþ pracodayàt // taj jvalanàya vidmahe vai÷vànaràya dhãmahi / tan no vahniþ pracodayàt // tat tyajapàya vidmahe mahàjapàya dhãmahi / tan no dhyànaþ pracodayàt // tat paramàtmàya vidmahe vainateyàya dhãmahi / tan naþ sçùñiþ pracodayàt //MS_2,9.1// namas te rudra manyava uto tà iùave namaþ / namas te astu dhanvane bàhubhyàm uta te namaþ // yà te rudra ÷ivà tanår aghoràpàpakà÷inã / tayà nas tanvà ÷aütamayà giri÷antàbhicàka÷ãhi // @<[Page II,121]>@ yàm iùuü giri÷anta haste bibharùy astave / ÷ivàü giri÷a tàü kuru mà hiüsãþ puruùaü jagat // ÷ivena vacasà tvà giri÷àchà vadàmasi / yathà naþ sarvà ij janaþ saügame sumanà asat // adhyavocad adhivaktà prathamo daivyo bhiùak / ahãü÷ ca sarvàn jambhayant sarvà÷ ca yàtudhànyo 'dharàcãþ paràsuva // asau yas tàmro aruõa uta babhruþ sumaïgalaþ / ye ceme abhito rudrà dikùu ÷ritàþ sahasra÷o 'vaiùàü heóa ãmahe // asau yo 'vasarpati nãlagrãvo vilohitaþ / utainaü gopà adç÷rann utainam udahàryaþ / utainaü vi÷và bhåtàni sa dçùño mçóayàtu naþ // namo nãlakapardàya sahasràkùàya mãóhuùe / atho ye asya satvàna idaü tebhyo 'karaü namaþ // namas tà àyudhàyànàtatàya dhçùõave / ubhàbhyàm uta te namo bàhubhyàü tava dhanvane // pramu¤ca dhanvanas tvam ubhayor àrtnyor jyàm / yà÷ ca te hastà iùavaþ parà tà bhagavo vapa // @<[Page II,122]>@ avatatya dhanuù ñvaü sahasràkùa ÷ateùudhe / pra÷ãrya ÷alyànàü mukhaü ÷ivo naþ sumanà bhava // vijyaü dhanuþ kapardino vi÷alyo bàõavaü uta / ane÷ann asya yà iùava àbhår asya niùaïgathiþ // pari te dhanvano hetir asmàn vçõaktu vi÷vataþ / atho ya iùudhis tavàre asmin nidhehi tam // yà te hetir mãóhuùñama ÷ivaü babhåva te dhanuþ / tayàsmàn vi÷vatas tvam ayakùmayà paribhuja //MS_2,9.2// namo hiraõyabàhave senànye di÷àü ca pataye namo namo vçkùebhyo harike÷ebhyaþ pa÷ånàü pataye namo namo harike÷àyopavãtine puùñànàü pataye namo namaþ ÷aùpi¤jaràya tviùãmate pathãnàü pataye namo namo babhlu÷àya vyàdhine 'nnasya pataye namo namo rudràyàtatàyine kùetrasya pataye namo namo bhavasya hetyai jagatas pataye namo namaþ såtàyàhantvàya vanànàü pataye namo namo rohitàya sthapataye vçkùàõàü pataye namo namo mantriõe vàõijàya kakùàõàü pataye namo namo bhuvantaye vàrivaskçtàyauùadhãnàü pataye namo namaþ sahamànàya nivyàdhina àvyàdhinãnàü pataye namo nama àkrandayata uccairghoùàya satvànàü pataye namo namaþ kçtsnavãtàya dhàvate pattãnàü pataye namo namo niùaïgiõe kakubhàya stenànàü pataye namo namo va¤cate pariva¤cate stàyånàü pataye namo namo nicerave paricaràyàraõyànàü pataye namo namo niùaïgiõa iùudhimate taskaràõàü pataye namo namaþ sçgàyibhyo jighàüsadbhyo muùõatàü pataye namo namo 'simadbhyo naktaü caradbhyaþ prakçntànàü pataye namo nama uùõãùiõe giricaràya kulu¤cànàü pataye namo namaþ //MS_2,9.3// nama iùukçdbhyo dhanuùkçdbhya÷ ca vo namo namà iùumadbhyo dhanvàyibhya÷ ca vo namo nama àtanvànebhyaþ pratidadhànebhya÷ ca vo namo nama àyachadbhyo visçjadbhya÷ ca vo namo namo 'syadbhyo vidhyadbhya÷ ca vo namo namaþ svapadbhyo jàgradbhya÷ ca vo namo namaþ ÷ayànebhyà àsãnebhya÷ ca vo namo namas tiùñhadbhyo dhàvadbhya÷ ca vo namo namaþ sabhàbhyaþ sabhàpatibhya÷ ca vo namo namo '÷vebhyo '÷vapatibhya÷ ca vo namo nama àvyàdhinãbhyo vividhyantãbhya÷ ca vo namo namà ugaõàbhyas tçühatãbhya÷ ca vo namo namo gaõebhyo gaõapatibhya÷ ca vo namo namo vràtebhyo vràtapatibhya÷ ca vo namo namaþ kçchrebhyaþ kçchrapatibhya÷ ca vo namo namo viråpebhyo vi÷varåpebhya÷ ca vo namo namaþ senàbhyaþ senànãbhya÷ ca vo namo namo rathibhyo varåthibhya÷ ca vo namo namaþ kùattçbhyaþ saügrahãtçbhya÷ ca vo namo namo bçhadbhyo 'rbhakebhya÷ ca vo namo namo yuvabhya à÷ãnebhya÷ ca vo namo namaþ //MS_2,9.4// namo bràhmaõebhyo ràjanyebhya÷ ca vo namo namaþ såtebhyo vi÷yebhya÷ ca vo namo namas takùabhyo rathakàrebhya÷ ca vo namo namaþ kulàlebhyaþ karmàrebhya÷ ca vo namo namo niùàdebhyaþ pu¤jiùñebhya÷ ca vo namo namaþ ÷vanãbhyo mçgayubhya÷ ca vo namo namaþ ÷vabhyaþ ÷vapatibhya÷ ca vo namo namo bhavàya ca ÷arvàya ca namo rudràya ca pa÷upataye ca namo vyuptake÷àya ca kapardine ca namo nãlagrãvàya ca ÷itikaõñhàya ca namaþ sahasràkùàya ca ÷atadhanvane ca namo giri÷àya ca ÷ipiviùñàya ca namo mãóhuùñaràya ceùumate ca namo hrasvàya ca vàmanàya ca namo bçhate ca varùãyase ca namo vçddhàya ca suvçdhvane ca namo 'grãyàya ca prathamàya ca nama à÷ave càjiràya ca namaþ ÷ãbhàya ca ÷ãghràya ca namà årmyàya càvasvanyàya ca namo dvãpyàya ca srotrasyàya ca //MS_2,9.5// @<[Page II,125]>@ nama à÷uùeõàya cà÷urathàya ca namo bilmine ca kavacine ca namo varmiõe ca varåthine ca namaþ ÷åràya càvabhindate ca namaþ ÷rutàya ca ÷rutasenàya ca namo jyàyase ca kanãyase ca namaþ pårvajàya càparajàya ca namo madhyamàya càpagalbhàya ca namo jaghanyàya ca budhnyàya ca namaþ sobhyàya ca pratisaràya ca namo yàmyàya ca kùemyàya ca namo 'vasànyàya ca ÷lokyàya ca nama urvaryàya ca khalyàya ca namo vanyàya ca kakùyàya ca namaþ ÷ravàya ca prati÷ravàya ca namaþ pathyàya ca srutyàya ca namo nàdyàya ca vai÷antàya ca namo nãpyàya ca bhidyàya ca namo 'vañyàya ca kåpyàya ca namaþ sådyàya ca sarasyàya ca //MS_2,9.6// namo dundubhaye càhananãyàya ca namo dhçùõave ca pramç÷àya ca namo niùaïgiõe ceùudhimate ca namas tigmeùave càyudhine ca namaþ svàyudhàya ca sudhanvane ca namo meghyàya ca vidyutyàya ca namo varùyàya càvarùyàya ca namo vãdhriyàya càtapyàya ca namo vàtyàya ca reùmaõyàya ca namo vàstavyàya ca vàstupàya ca namaþ somàya ca rudràya ca namas tàmràya càruõàya ca namaþ ÷aügave ca pa÷upataye ca nama ugràya ca bhãmàya ca namo 'grevadhàya ca dårevadhàya ca namo hantre ca hanãyase ca namo vçkùebhyo harike÷ebhyo namas tàràya namaþ ÷aübhave ca mayobhave ca namaþ ÷aükaràya ca mayaskaràya ca namaþ ÷ivàya ca ÷ivataràya ca //MS_2,9.7// namaþ ÷ikhaõóine ca pulastine ca namaþ kiü÷ilàya ca kùeõàya ca nama iriõyàya ca prapathyàya ca namo gçhyàya ca goùñhyàya ca namo gehyàya ca talpyàya ca namaþ kålyàya ca tãrthyàya ca namaþ pàryàya càvàryàya ca namaþ prataraõàya cottaraõàya ca namaþ pravàhyàya ca sikatyàya ca namaþ phenyàya ca ÷aùpyàya ca namo nãveùyàya ca hçdyàya ca namaþ kàñyàya ca gahvareùñhyàya ca namaþ ÷uùyàya ca harityàya ca namaþ pàüsavyàya ca rajasyàya ca namo lopyàya colapàya ca namà årmyàya ca sårmyàya ca namaþ parõàya ca parõa÷àdàya ca namo 'pagurasàõàya càbhighnate ca nama àkhidate ca prakhidate ca nama àkhidàya ca prakhidàya ca //MS_2,9.8// namo girikebhyo devànàü hçdayebhyo namo vicinvatkebhyo nama àkùiõakebhyo nama ànçhatebhyaþ // dràpe andhasaspate daridra nãlalohita / eùàü pa÷ånàm àsàü prajànàü mà bhair mà ruï mo ca naþ kiü canàmamat // imà rudràya tavase kapardine kùayadvãràya prabharàmahe matãþ / yathà naþ ÷am asad dvipade catuùpade vi÷vaü puùñaü gràme asminn anàturam // yà te rudra ÷ivà tanåþ ÷ivà vi÷vàha bheùajà / ÷ivà rutasya bheùajà tayà no mçóa jãvase // pari no rudrasya hetir vçõaktu pari tveùasya durmatir aghàyoþ / ava sthirà maghavadbhyas tanuùva mãóhvas tokàya tanayàya mçóa // mãóhuùñama ÷ivatama ÷ivo na edhi sumanà bhava / avatatya dhanuù ñvam akruddhaþ sumanà bhava / pinàkaü bibhrad àgahi kçttiü vasànà uccara // vyakçóa vilohita namas te astu bhagavaþ / yàs te sahasraü hetayo 'nyàüs te asman nivapantu tàþ // sahasràõi sahasra÷o hetayas tava bàhvoþ / tàsàm ã÷àno maghavan paràcãnà mukhà kçdhi // asaükhyàtà sahasràõi ye rudrà adhi bhåmyàm / teùàü sahasrayojane 'va dhanvàni tanmasi // ye asmin mahaty arõave antarikùe bhavà adhi / teùàü sahasrayojane 'va dhanvàni tanmasi // ye nãlagrãvàþ ÷itikaõñhà divaü rudrà upa÷ritàþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye nãlagrãvàþ ÷itikaõñhàþ ÷arvà adhaþ kùàmàcaràþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye vçkùeùu ÷aùpi¤jarà nãlagrãvà vilohitàþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye bhåtànàm adhipatayo vi÷ikhàsaþ kapardinaþ / teùàü sahasrayojane 'va dhanvàni tanmasi // @<[Page II,129]>@ ye pathàü pathirakùaya ailamçóà vo yudhaþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye tãrthàni pracaranti sçgavanto niùaïgiõaþ // teùàü sahasrayojane 'va dhanvàni tanmasi // ye anneùu vividhyanti pàtreùu pibato janàn / teùàü sahasrayojane 'va dhanvàni tanmasi // ya etàvanto và bhåyàüso và di÷o rudrà vitasthire / teùàü sahasrayojane 'va dhanvàni tanmasi // namo astu rudrebhyo ye divi yeùàü varùam iùavas tebhyo da÷a pràcãr da÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo namo astu rudrebhyo ye antarikùe yeùàü vàtà iùavas tebhyo da÷a pràcãrda÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmo namo astu rudrebhyo ye pçthivyàü yeùàm annam iùavas tebhyo da÷a pràcãr da÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmaþ //MS_2,9.9// @<[Page II,130]>@ aghorebhyo atha ghorebhyo aghoraghoratarebhya÷ ca / sarvataþ ÷arva÷arvebhyo namas te rudra råpebhyo namaþ // yaþ pathaþ samanuyàti svargaü lokaü gàm iva supraõãtau / tena tvaü bhagavàn yàhi pathà // ime hiraõyavarõàþ svaü yonim àvi÷antau // gacha tvaü bhagavàn punaràgamanàya punardar÷anàya sahadevyàya sahavçùàya sahagaõàya sahapàrùadàya yathàhutàya namonamàya namaþ÷ivàya namas te astu mà mà hiüsãþ // àvàhitam àvàhita namaskçtaü namaskçta visarjitaü visarjita pathaü gacha pathaü gacha divaü gacha divaü gacha svar gacha svar gacha jyotir gacha jyotir gacha namas te astu mà mà hiüsãþ //MS_2,9.10// @<[Page II,131]>@ a÷mann årjaü parvate ÷i÷riyàõàm adbhya oùadhãbhyo vanaspatibhyo 'dhi saübhçtàm / tàü nà iùam årjaü dhatta marutaþ saüraràõà a÷maüs te kùun mayi tà årg yaü dviùmas taü te ÷ug çchatu // samudrasya tvàvakàyàgne parivyayàmasi / pàvako asmabhyaü ÷ivo bhava // himasya tvà jaràyuõàgne parivyàyamasi / pàvako asmabhyaü ÷ivo bhava // upa jmann upa vetase 'vatara nadãùv à / agne pittam apàm asi maõóåki tàbhir àgahi / semaü no yaj¤aü pàvakavarõaü ÷ivaü kçdhi // apàm idaü nyayanaü samudrasya nive÷anam / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava // agne pàvaka rociùà sa naþ pàvaka dãdivaþ // pàvakayà ya÷ citayantyà kçpà kùàman ruruca uùaso na ketunà / à yo ghçõe na tatçùàõo ajaras tårvan na yàmann eta÷asya nå raõe // @<[Page II,132]>@ namas te harase ÷ociùe càtho te arciùe namaþ / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava // druùade vaõ nçùade vaó apsuùade vaó barhiùade vaó vanarùade vañ svarvide vañ // annapate annasya no dehy anamãvasya ÷uùmiõaþ / prapra dàtàraü tàriùà årjaü no dhehi dvipade catuùpade // ye devà devànàü yaj¤iyà yaj¤iyànàü saüvatsarãyam upa bhàgam àsate / ahutàdo haviùo yaj¤e asmint svayaü pibantu madhuno ghçtasya // ye devà devebhyo adhi devatvam àyan ye brahmaõaþ puraetàro asya / yebhyo na çte pavate dhàma kiü cana na te divo na pçthivyà adhi snuùu // pràõadà apànadà vyànadà varcodhà varivodhàþ / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava //MS_2,10.1// agnis tigmena ÷ociùà yàsad vi÷vaü ny atriõam / agnir no vanate rayim // @<[Page II,133]>@ ya imà vi÷và bhuvanàni juhvad çùir hotà nyasãdat pità naþ / sa à÷iùà draviõam ichamànaþ prathamachad avaraü àvive÷a // kiü svid vanaü ka u sa vçkùa àsãd yato dyàvàpçthivã niùñatakùuþ / manãùiõo manasà pçchated u tad yad adhyatiùñhad bhuvanàni dhàrayan // kiü svid àsãd adhiùñhànam àrambhaõaü katamat svit kathàsãt / yato bhåmiü janayan vi÷vakarmà vi dyàm aurõon mahinà vi÷vacakùàþ / yo vi÷vacakùur uta vi÷vatomukho vi÷vatohasta uta vi÷vataspàt / saü bàhubhyàm adhamat saü patatrair dyàvàbhåmã janayan deva ekaþ // yà te dhàmàni paramàõi yàvamà yà madhyamà vi÷vakarmann utemà / ÷ikùà sakhibhyo haviùà svadhàvaþ svayaü yajasva tanvaü juùàõaþ // vi÷vakarman haviùà vardhanena tràtàram indram akçõor avadhyam / tasmai vi÷aþ samanamanta daivãr ayam ugro vihavyo yathàsat // vi÷vakarman haviùà vàvçdhànaþ svayaü yajasva pçthivãm uta dyàm / muhyantv anye abhito janàsa ihàsmàkaü maghavà sårir astu // vàcaspatiü vi÷vakarmàõam åtaye manoyujaü vàje adyàhuvema / sa no nediùñhà havanà jujoùa vi÷va÷aübhår avase sàdhukarmà //MS_2,10.2// @<[Page II,134]>@ cakùuùaþ pità manasà hi dhãro ghçtam ene ajanan namnamàne / yaded antà adadçhanta pårvà àd id dyàvàpçthivã aprathetàm // vi÷vakarmà vimame yo vihàyà dhartà vidhartà paramota saüdçk / teùàm iùñàni sam iùà madanti yatrà saptaçùãn para ekam àhuþ / ta àyajanta draviõà sam asminn çùayaþ pårve jaritàro na bhånà / asårtà sårte rajasi niùattà ye bhåtàni samakçõvann imàni // yo naþ pità janità yo vidhartà yo naþ sato abhy à saj jajàna / yo devànàü nàmadhà eka eva taü saüpra÷naü bhuvanà yanty anyà // paro divaþ para enà pçthivyàþ paro devebhyo asuraü yad asti / kaü svid garbhaü prathamaü dadhrà àpo yatra devàþ samagachanta sarve / tam id garbhaü prathamaü dadhrà àpo yatra devàþ samapa÷yanta vi÷ve / ajasya nàbhà adhy ekam arpitaü yasmin vi÷và bhuvanàdhi tasthuþ // vi÷vakarmà ced ajaniùña deva àd id gandharvo abhavad dvitãyaþ / tçtãyaþ pità janitauùadhãnàm apàü garbhaü vyadadhuþ purutrà // @<[Page II,135]>@ na taü vidàtha ya imà jajànànyad yuùmàkam antaraü babhåva / nãhàreõa pràvçtà jalpyà càsutçpa uktha÷àsa÷ caranti //MS_2,10.3// ud enam uttaraü nayàgne ghçtenàhuta / sam enaü varcasà sçja prajayà ca bahuü kçdhi // indremaü prataraü naya sajàtànàm asad va÷ã // ràyaspoùeõa saüsçja devebhyo bhàgadà asat // yasya kurmo gçhe havis tam agne vardhayà tvam / tasmai devà adhibruvann ayaü ca brahmaõaspatiþ // à÷uþ ÷i÷àno vçùabho na yudhmo ghanàghanaþ kùobhana÷ carùaõãnàm / saükrandano 'nimiùa ekavãraþ ÷ataü senà ajayat sàkam indraþ // saükrandanenànimiùeõa jiùõunà yutkàreõa du÷cyavanena dhçùõunà / tad indreõa jayata tat sahadhvaü yudho narà iùuhastena vçùõà // sa iùuhastaiþ sa niùaïgibhir va÷ã saüsçùñàsu yutsv indro gaõeùu / saüsçùñhajit somapà bàhu÷ardhy úrdhvadhanvà pratihitàbhir astà // bçhaspate paridãyà rathena rakùohàmitraü apabàdhamànaþ / prabha¤jant senàþ pramçõo yudhà jayann asmàkam edhy avità rathànàm // abhi gotràõi sahasà gàhamàna àdàyo vãraþ ÷atamanyur indraþ / du÷cyavanaþ pçtanàùàó ayodhyo 'smàkaü senà avatu pra yutsu // balavij¤àyaþ sthaviraþ pravãraþ sahasvàn vàjã sahamàna ugraþ / abhivãro abhisatvà sahojij jaitram indra ratham àtiùñha govit // gotrabhidaü govidaü vajrabàhuü jayantam ajma pramçõantam ojasà / imaü sajàtà anuvãrayadhvam indraü sakhàyo anu saürabhadhvam // indra eùàü netà bçhaspatir dakùiõà yaj¤aþ pura etu somaþ / devasenànàm abhibha¤jatãnàü jayantãnàü maruto yantu madhye // indrasya vçùõo varuõasya ràj¤a àdityànàü marutàü ÷ardha ugram / mahàmanasàü bhuvanacyavànàü ghoùo devànàü jayatàm udasthàt // asmàkam indraþ samçteùu dhvajeùv asmàkaü yà iùavas tà jayantu / asmàkaü vãrà uttare bhavantv asmàn u devà avatà bhareùv à //MS_2,10.4// ud u tvà // pa¤ca di÷o daivãr yaj¤am avantu devãr apàmatiü durmatiü bàdhamànàþ / ràya÷poùe yaj¤apatim àbhajantã ràyaspoùe adhi yaj¤o asthàt // samiddhe agnà adhi màmahàna ukthapatrà ãóyo gçbhãtaþ / taptaü gharmaü parigçhyàyajantorjà yad yaj¤am a÷amanta devàþ // @<[Page II,137]>@ daivyàya dhàtre deùñre deva÷rãþ ÷rãmanàþ ÷atapàt / parigçhya yaj¤am àyan // harike÷aþ såryara÷miþ purastàt savità jyotir udayaü ajasram / tasya påùà prasave yàti vidvànt saüpa÷yan vi÷và bhuvanàni gopàþ // devà deveùv adhvaryanto asthur vãtaü ÷amitrà ÷amitaü yajadhyai / turãyo yaj¤o yatra havyam eti tato vàkà à÷iùo no juùantàm // indraü vi÷và avãvçdhant samudravyacasaü giraþ / rathãtamaü rathãnàü vàjànàü satpatiü patim // vimàna eùa divo madhya àsta àpapçvàn rodasã antarikùam / sa vi÷vàcãr abhicaùñe ghçtàcãr antarà pårvam aparaü ca ketum // ukùà samudre aruõaþ suparõaþ pårvasya yoniü pitur àvive÷a / madhye divo nihitaþ pç÷nir a÷mà vicakrame rajasas pàty antau // sumnahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùat / devahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùat // vàjasya mà prasaveneti dve //MS_2,10.5// @<[Page II,138]>@ kramadhvam agninà nàkam ukhyaü hasteùu bibhrataþ / divaþ pçùñhaü svar gatvà mi÷rà devebhir àdhvam // pràcãm anu // agne prehi prathamo devàyatàü cakùur devànàm uta martyànàm / iyakùamàõà bhçgubhiþ saha svar yantu yajamànàþ svasti // \\ pçthivyà aham ud antarikùam àruham antarikùàd divam àruham / divo nàkasya pçùñhàt svar jyotir agàm aham // \\ svar yanto nàpekùantà à dyàü rohanti rodasã / yaj¤aü ye vi÷vatodhàraü suvidvàüso vitenire // \\ naktoùàsàgne sahasràkùa // suparõo 'si garutmàn pçùñhe pçthivyàþ sãda / bhàsàntarikùam àpçõa jyotiùà divam uttabhàna tejasà di÷à uddçüha // àjuhvànaþ supratãkaþ purastàd agne svaü yonim àsãda sàdhyà / asmint sadhasthe adhy uttarasmin vi÷ve devà yajamàna÷ ca sãdata // tàü savitur vareõyasya citràm àhaü vçõe sumatiü vi÷vajanyàm / yàm asya kaõvo aduhat prapãnàü sahasradhàràü payasà mahãü gàm // vidhema te parame janmann agne vidhema stomair avare sadhasthe / yasmàd yoner udàrithà yajà taü pra tve samiddhe juhure havãüùi // preddho agne dãdihi puro no 'jasrayà sårmyà yaviùñha / tàü ÷a÷vantà upayanti vàjàþ // agne tam adya sapta te agne // citiü juhomi manasà yathà devà ihàgaman / vãtihotrà çtàvçdhaþ // samudrasya vo vayunasya patman juhomi vi÷vakarmaõe / vi÷vàhàdàbhyaü haviþ //MS_2,10.6// @<[Page II,140]>@ ÷ukrajyoti÷ ca citrajyoti÷ ca satyajyoti÷ ca jyotiùmàü÷ ca satya÷ ca çtapà÷ càtyaühà çtajic ca satyajic ca senajic ca suùeõa÷ càntimitra÷ ca dåre'mitra÷ ca gaõa çta÷ ca satya÷ ca dhruva÷ ca dharuõa÷ ca dhartà ca vidhartà ca vidhàraya ãóçï caitàdçï ca sadçï ca pratisadçï ca mita÷ ca saümita÷ ca sabharà ãdçkùàsa etàdçkùàsa å ùu õaþ sadçkùàsaþ pratisadçkùàsà etana mitàsa÷ ca saümitàso na åtaye sabharaso maruto yaj¤e asminn indraü daivãr vi÷o maruto 'nuvartmàno yathendraü daivãr vi÷o maruto 'nuvartmàno 'bhavann evam imaü yajamànaü daivã÷ ca vi÷o mànuùã÷ cànuvartmàno bhavantu //MS_2,11.1// vàja÷ ca me prasava÷ ca me prayati÷ ca me prasçti÷ ca me dhãti÷ ca me kratu÷ ca me svara÷ ca me ÷loka÷ ca me ÷ràva÷ ca me ÷ruti÷ ca me jyoti÷ ca me sva÷ ca me pràõa÷ ca me 'pàna÷ ca me vyàna÷ ca me 'su÷ ca me cittaü ca mà àdhãtaü ca me vàk ca me mana÷ ca me cakùu÷ ca me ÷rotraü ca me dakùa÷ ca me balaü ca ma oja÷ ca me saha÷ ca ma àyu÷ ca me jarà ca ma àtmà ca me tanå÷ ca me ÷arma ca me varma ca me 'ïgàni ca me 'sthàni ca me paråüùi ca me ÷arãràõi ca me jyaiùñhyaü ca mà àdhipatyaü ca me manyu÷ ca me bhàma÷ ca me 'ma÷ ca me 'mbha÷ ca me jemà ca me mahimà ca me varimà ca me prathimà ca me varùmà ca me dràghmà ca me vçddhaü ca me vçddhi÷ ca me //MS_2,11.2// satyaü ca me ÷raddhà ca me jagac ca me dhanaü ca me va÷a÷ ca me tviùi÷ ca me krãóà ca me moda÷ ca me såktaü ca me sukçtaü ca me jàtaü ca me janiùyamàõaü ca me vittaü ca me vedyaü ca me bhåtaü ca me bhavyaü ca ma çddhaü ca mà çddhi÷ ca me sugaü ca me supathaü ca me këptaü ca me krëpti÷ ca me mati÷ ca me sumati÷ ca me ÷aü ca me maya÷ ca me priyaü ca me 'nukàma÷ ca me kàma÷ ca me saumanasa÷ ca me bhaga÷ ca me draviõaü ca me bhadraü ca me ÷reya÷ ca me vasãya÷ ca me ya÷a÷ ca ma çtaü ca me 'mçtaü ca me 'yakùmaü ca me 'nàmayac ca me jãvàtu÷ ca me dãrghàyutvaü ca me 'namitraü ca me 'bhayaü ca me sukhaü ca me ÷ayanaü ca me såùà÷ ca me sudinaü ca me //MS_2,11.3// yantà ca me dhartà ca me kùema÷ca me dhçti÷ ca me vi÷vaü ca me maha÷ ca me saüvic ca me j¤àtraü ca me så÷ ca me praså÷ ca me sãraü ca me layu÷ ca ma årk ca me sånçtà ca me paya÷ ca me rasa÷ ca me ghçtaü ca me madhu ca me sagdhi÷ ca me sapãti÷ ca me kçùi÷ ca me vçùñi÷ ca me jaitraü ca mà audbhetraü ca me rayi÷ ca me ràya÷ ca me puùñaü ca me puùñi÷ ca me vibhu ca me prabhu ca me pårõaü ca me pårõataraü ca me kuyavaü ca me 'kùiti÷ ca me 'kùuc ca me 'nnaü ca me vrãhaya÷ ca me yavà÷ ca me màùà÷ ca me tilà÷ ca me 'õava÷ ca me priyaïgava÷ ca me ÷yàmàkà÷ ca me nãvàrà÷ ca me godhåmà÷ ca me masårà÷ ca me mudgà÷ ca me kharvà÷ ca me //MS_2,11.4// parvatà÷ ca me giraya÷ ca me sikatà÷ ca me vanaspataya÷ ca me '÷mà ca me amçttikà ca me hiraõyaü ca me 'ya÷ ca me sãsaü ca me trapu ca me ÷yàmaü ca me lohitàyasaü ca me 'gni÷ ca mà àpa÷ ca ma oùadhaya÷ ca me vãrudha÷ ca me kçùñapacyà÷ ca me 'kçùñapacyà÷ ca me gràmyà÷ ca me pa÷ava àraõyà÷ ca yaj¤ena kalpantàü vittaü ca me vitti÷ ca me bhåtaü ca me bhåti÷ ca me 'rtha÷ ca mà ema ca ma ityà ca me gati÷ ca me karma ca me ÷akti÷ ca me vasu ca me vasati÷ ca me 'gni÷ ca mà indra÷ ca me soma÷ ca mà indra÷ ca me savità ca mà indra÷ ca me sarasvatã ca mà indra÷ ca me påùà ca mà indra÷ ca me 'diti÷ ca mà indra÷ ca me dhàtà ca mà indra÷ ca me tvaùñà ca mà indra÷ ca me mitra÷ ca mà indra÷ ca me varuõa÷ ca mà indra÷ ca me viùõu÷ ca mà indra÷ ca me bçhaspati÷ ca mà indra÷ ca me vasava÷ ca mà indra÷ ca me rudrà÷ ca mà indra÷ ca ma àdityà÷ ca mà indra÷ ca me maruta÷ ca mà indra÷ ca me pçthivã ca mà indra÷ ca me 'ntarikùaü ca mà indra÷ ca me dyau÷ ca mà indra÷ ca me nakùatràõi ca mà indra÷ ca me samà ca mà indra÷ ca me kçùi÷ ca mà indra÷ ca me vçùñi÷ ca mà indra÷ ca me di÷a÷ ca mà indra÷ ca me vi÷ve ca me devà indra÷ ca me 'ü÷u÷ ca me ra÷mi÷ ca me 'dhipati÷ ca me 'dàbhya÷ ca ma upàü÷u÷ ca me 'ntaryàma÷ ca ma aindravàyava÷ ca me maitràvaruõa÷ ca ma à÷vina÷ ca me pratiprasthàna÷ ca me ÷ukra÷ ca me manthã ca ma àgràyaõa÷ ca me vai÷vadeva÷ ca ma aindràgna÷ ca me kùullakavai÷vadeva÷ ca me dhruva÷ ca me vai÷vànara÷ ca me marutvatãyà÷ ca me niùkevalya÷ ca me sàvitra÷ ca me sàrasvata÷ ca me pàtnãvata÷ ca me hàriyojana÷ ca me sruca÷ ca me camasà÷ ca me vàyavyàni ca me droõakala÷a÷ ca me 'dhiùavaõe ca me gràvàõa÷ ca me påtabhçc ca me 'påtabhçc ca me barhi÷ ca me vedi÷ ca me 'vabhçtha÷ ca me svagàkàra÷ ca me //MS_2,11.5// agni÷ ca gharma÷ càrka÷ ca sårya÷ ca pràõa÷ cà÷vamedha÷ càditi÷ ca pçthivã ca diti÷ ca dyau÷ ca ÷akvarãr aïgulayo di÷a÷ ca me yaj¤ena kalpantàm çtu÷ ca vrataü ca saüvatsara÷ ca tapa÷ càhoràtre årvaùñãve bçhadrathantare ca me yaj¤ena kalpetàm ekà ca tisra÷ cà trayastriü÷ata÷ catasra÷ càùñau càùñàcatvàriü÷atas tryavi÷ ca tryavã ca dityavàñ ca dityauhã ca pa¤càvi÷ ca pa¤cavã ca trivatsa÷ ca trivatsà ca turyavàñ ca turyauhã ca paùñhavàñ ca paùñhauhã cokùà ca va÷à ca çùabha÷ ca vehac ca dhenu÷ cànaóvàü÷ ca stoma÷ ca yaju÷ ca çk ca sàma ca dãkùà ca tapa÷ ca bçhac ca rathantaraü cauùadhayo vanaspatayo di÷a÷ ca me yaj¤ena kalpantàm annàya tvà vàjàya tvà vàjajityàyai tveùe tvorje tvà rayyai tvà poùàya tvà //MS_2,11.6// \\ vi÷ve no adya maruto vi÷va åtã vi÷ve bhavantv agnayaþ samiddhàþ / vi÷ve no devà avasàgamann iha vi÷vam astu draviõaü vàjo asme // vàjo me sapta pradi÷a÷ catasro và paràvataþ / vàjo mà vi÷vair devair dhanasàtà ihàvatu // vàjaþ purastàd uta madhyato no vàjo devàn çtubhiþ kalpayàti / vàjasya hi prasave nannamãti vi÷va à÷à vàjapatir bhaveyam // vàjo me adya prasuvàti dànaü vàjo devàn haviùà vardhayàti / vàjo hi mà sarvavãraü cakàra sarvà à÷à vàjapatir jayeyam // saü mà sçjàmi payasà pçthivyàþ saü mà sçjàmy adbhir oùadhãbhiþ / so 'haü vàjaü saneyam agne // payaþ pçthivyàü payà oùadhãùu payo divy antarikùe payo dhàþ / payasvatãþ pradi÷aþ santu mahyam //MS_2,12.1// @<[Page II,145]>@ çtàùàó çtadhàmàgnir gandharvas tasyauùadhayo 'psaraso mudà nàma sa na idaü brahma kùatraü pàtu tà na idaü brahma kùatraü pàntu tasmai svàhà vañ tàbhyaþ svàhà vañ saühito vi÷vasàmà såryo gandharvas tasya marãcayo 'psarasa àyuvo nàma suùumõaþ såryara÷mi÷ candramà gandharvas tasya nakùatràõy apsaraso bekurayo nàmeùiro vi÷vavyacà vàto gandharvas tasyàpo 'psarasà årjo nàma bhujã suparõo yaj¤o gandharvas tasya dakùiõà apsarasà eùñayo nàma bçhaspatir vi÷vakarmendro gandharvas tasya maruto 'psarasà ojo nàma prajàpatiþ parameùñhã mano gandharvas tasya çksàmàõy apsarasaþ stavà nàmàmçóayo dårehetir mçtyur gandharvas tasya prajà apsaraso bhãravo nàma sa no bhuvanasya pate yasya ta upari gçhà viràñpate 'smai brahmaõe 'smai kùatràya mahi ÷arma yacha yasya te vi÷và à÷à apsarasaþ plãyà nàma sa na idaü brahma kùatraü pàtu tà na idaü brahma kùatraü pàntu tasmai svàhà vañ tàbhyaþ svàhà vañ //MS_2,12.2// samudro 'si nabhasvàn àrdradànuþ ÷aübhår mayobhår abhi mà vàhi svàhàvasyur asi duvasvठchaübhår mayobhår abhi mà vàhi svàhà màruto 'si marutàü gaõaþ ÷aübhår mayobhår abhi mà vàhi svàhà sajår abdà àyavabhiþ sajår uùà àruõãbhiþ sajoùà a÷vinà daüsobhiþ sajåþ sårà eta÷ena sajår vai÷vànara ióayà ghçtena svàhà // \\ agniü yunajmi ÷avasà ghçtena divyaü suparõaü vayasaü bçhantam / tena vayaü patema bradhnasya viùñapaü svo ruhàõà adhi nàka uttame // imau te pakùà ajarau patatriõau yàbhyàü rakùàüsy apahaüsy agne / tàbhyàü vayaü patema sukçtàm ulokaü yatrà çùayo jagmuþ prathamà ye puràõàþ // indur dakùaþ ÷yena çtàvà hiraõyapakùaþ ÷akuno bhuraõyuþ / mahànt sadhasthe dhruva à niùatto namas te astu mà mà hiüsãþ // divo mårdhàsi nàbhiþ pçthivyà årg apàm oùadhãnàm / vi÷vàyuþ ÷arma saprathà namas pathe vi÷vasya mårdhann adhitiùñhasi ÷ritaþ // samudre te hçdayam antar àyur apo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // @<[Page II,147]>@ vi te mu¤càmi ra÷anàü vi ra÷mãn vi yoktràõi paricartanàni / dhattàd asmabhyaü draviõeha bhadraü pra mà bråtàd bhàgadàü devatàsu // iùño yaj¤o bhçgubhir draviõodà yattibhir à÷ãrdà vasubhiþ / iùño agnir àhutaþ pipartu na iùñaü haviþ svagedaü devebhyo namaþ //MS_2,12.3// \\ yenà çùayas tapasà satram àsatendhànà agniü svar àbharantaþ / yam àhur manavaþ stãrõabarhiùaü tasminn ahaü nidadhe nàke agnim // \\ taü patnãbhir anugachema devàþ putrair bhràtçbhir uta và hiraõyaiþ / nàkaü gçbhõànàþ sukçtasya loke tçtãye pçùñhe adhi rocane divaþ // à vàco madhyam aruhad bhuraõyur ayam agniþ satpati÷ cekitànaþ / pçùñhe pçthivyà nihito davidyutad adhaspadaü kçõutàü ye pçtanyavaþ // ayam agnir vãratamo vayodhàþ sahasrãyo jyotatàm aprayuchan / vibhràjamànaþ salilasya madhyà upa prayàhi divyàni dhàman // @<[Page II,148]>@ agne cyavasva sam anu prayàhy àviù patho devayànàn kçõuùva / idamidaü sukçtam àrabhasva yatrà çùayo jagmuþ prathamà ye puràõàþ // saüpracyavadhvam upa saü prayàtàviù patho devayànàn kçõudhvam / ebhiþ sukçtair anugachema devà yatra naþ pårve pitaraþ paretàþ // udbudhyasvàgne pratijàgçhy enam iùñàpårte saüsçjethàm ayaü ca / punaþ kçõvantaþ pitaro yuvàno 'nvàtàüsus tava tantum etam // yena vahasi sahasraü yenàgne sarvavedasam / tenemaü yaj¤aü no vaha svar deveùu gantave // ayaü te //MS_2,12.4// samàs tvàgna çtavo vardhayantu saüvatsarà çùayo yàni satyà / saü divyena dãdihi rocanena vi÷và àbhàhi pradi÷a÷ catasraþ // saü cedhyasvàgne pra ca bodhayainam uc ca tiùñha mahate saubhagàya / mà ca riùad upasattà te agne brahmàõas te ya÷asaþ santu mànye // tvàm agne vçõate bràhmaõà ime ÷ivo agne saüvaraõe bhavà naþ / sapatnahàgne abhimàtijid bhava sve gaye jàgçhy aprayuchan // ihaivàgne adhidhàrayà rayiü mà tvà nikran pårvacittau nikàriõaþ / kùatram agne suyamam astu tubhyam upasattà vardhatàü te aniùñçtaþ // kùatreõàgne svena saürabhasva mitreõàgne mitradheye yatasva / sajàtànàü madhyameùñheyàya ràj¤àm agne vihaùyo dãdihãha // ati niho ati sçdho aty acittim ati nirçtim adya / vi÷và hy agne durità tara tvam athàsmabhyaü sahavãraü rayiü dàþ // anàdhçùyo jàtavedà aniùñçto viràó agne kùatrabhçd dãdihãha / vy amãvàþ pramu¤can mànuùàõàü ÷ivebhir adya paripàhi no vçdhe // bçhaspate savitar bodhayainaü saü÷itaü cit saütaraü saü÷i÷àdhi / vardhayainaü mahate saubhagàya vi÷ve cainam anumadantu devàþ // amutrabhåyàd adha yad yamasya bçhaspate abhi÷aster amu¤caþ / pratyåhatàm a÷vinà mçtyum asmàd devànàm agne bhiùajà ÷acãbhiþ // ud vayaü tamasas pari jyotiþ pa÷yantà uttaram / devaü devatrà såryam aganma jyotir uttamam //MS_2,12.5// årdhvà asya samidho bhavanty årdhvà ÷ukrà ÷ocãüùy agneþ / dyumattamà supratãkasya sånoþ // tanånapàd asuro vi÷vavedà devo devebhyo devayànàn patho anaktu madhvà ghçtena / madhvà yaj¤aü nakùati prãõànaþ // @<[Page II,150]>@ narà÷aüso agniþ sukçd devaþ savità vi÷vavàraþ / achàyam eti ÷avasà ghçtena // ãóàno vahnir namasàgniü sruco adhvareùu prayatsu / sa yakùad asya mahimànam agneþ / sa ãü mandrà suprayasà starãman / barhiùo mitramahàþ / vasu÷ cetiùñho vasudhàtama÷ ca // dvàro devãr anv asya vi÷và vratà dadante agneþ / uruvyacaso dhàmnà patyamànàþ // te asya yoùaõe divye na yonà uùàsànaktà / imaü yaj¤am avatàm adhvaraü naþ // daivyà hotàrà årdhvam imam adhvaraü no 'gner jihvàbhigçõãtam / kçõutaü naþ sviùñam // tisro devãr barhir edaü syonam ióà sarasvatã mahã / bhàratã gçõànà // tan nas turãpam adbhutaü purukùu tvaùñaþ suvãryam / ràyaspoùaü viùya nàbhim asme // vanaspate 'vasçjà raràõas tmanà devebhyaþ / agnir havyaü ÷amità sådayàti // @<[Page II,151]>@ agne svàhà kçõuhi jàtavedà indràya devebhyaþ / vi÷ve devà havir idaü juùantàm //MS_2,12.6// sam anyà yanty upayanty anyàþ samànam årvaü nadyaþ pçõanti / tam u ÷uciü ÷ucayo dãdivàüsam apàü napàtaü paritasthur àpaþ // hiraõyavarõaþ sa hiraõyasaüdçg apàü napàt sed u hiraõyavarõaþ / hiraõyayàt pari yoner niùadya hiraõyadà dadaty annam asmai // hiraõyavarõàþ ÷ucayaþ pàvakà yàsu jàtaþ ka÷yapo yàsv indraþ / agniü yà garbhaü dadhire viråpàs tà nà àpaþ ÷aü syonà bhavantu // yàsàü ràjà varuõo yàti madhye satyànçte avapa÷yan janànàm / madhu÷cutaþ ÷ucayo yàþ pàvakàs tà nà àpaþ ÷aü syonà bhavantu // @<[Page II,152]>@ yàsàü devà divi kçõvanti bhakùaü yà antarikùe bahudhà bhavanti / yàþ pçthivãü payasondanti ÷ukràs tà nà àpaþ ÷aü syonà bhavanta // ÷ivena mà cakùuùà pa÷yatàpaþ ÷ivayà tanvopaspç÷ata tvacaü me / sarvaü agnãür apsuùado huve mayi varco balam ojo nidhatta // yad adaþ saüprayatãr ahà anadatà hate / tasmàd à nadyo nàma stha tà vo nàmàni sindhavaþ // saüpracyutà varuõena ya¤ ÷ãbhaü samavalgata / tad àpnod indro vo yatãs tasmàd àpo anuùñhana // apakàmaü syandamànà avãvarata vo hi kam / indro vaþ ÷aktibhir devãs tasmàd vàr nàma vo hitam // eko vo devo apyatiùñhat syandamànà yathàva÷am / udàniùur mahãr iti tasmàd udakam ucyate // àd it pa÷yàmy uta và ÷çõomy à mà ghoùo gachati vàr nv àsàm / tãvro raso madhupçcàm araügama à mà pràõena saha varcasàgan // @<[Page II,153]>@ àpo devãr ghçtaminvà å àpo agnãùomau bibhraty àpà it tàþ / manye bhejàno amçtasya tarhi hiraõyavarõà atçpaü yadà vaþ // àpo hi ùñheti tisraþ // divi ÷rayasvàntarikùe yatasva pçthivyàþ saübhava bhràjaü gacha //MS_2,13.1// tapo yonir asi vi÷vàbhis tvà dhãbhir achidràm upadadhàmy çtaü yoniþ satyaü yonir brahma yoniþ kùatraü yoniþ pçthivã yonir antarikùaü yonir dyaur yonir di÷o yoniþ //MS_2,13.2// pràõàd apànaü saütanv apànàd vyànaü saütanu vyànàc cakùuþ saütanu cakùuùaþ ÷rotraü saütanu ÷rotràt pçthivãü saütanu pçthivyà antarikùaü saütanv antarikùàd divaü saütanu divo di÷aþ saütanu digbhyaþ svargaü lokam anusaütanu //MS_2,13.3// çcà tvà chandasà sàdayàmi vaùañkàreõa tvà chandasà sàdayàmi hiükàreõa tvà chandasà sàdayàmi prastàvena tvà chandasà sàdayàmy udgãthena tvà chandasà sàdayàmi pratihàreõa tvà chandasà sàdayàmi stutena tvà chandasà sàdayàmi nidhanena tvà chandasà sàdayàmi //MS_2,13.4// dåtaü vo vi÷vadevasaü havyavàham amartyam / yajiùñham ç¤jase girà // @<[Page II,154]>@ aganma mahà namasà yaviùñhaü yo dãdàya samiddhaþ sve duroõe / citrabhànuü rodasã antar urvã svàhutaü vi÷vataþ pratya¤cam // ayam iha // dadhanve và yad ãm anu vocad brahmàõi ver u tat / pari vi÷vàni kàvyà nemi÷ cakram ivàbhuvat // obhe su÷candra vi÷pate darvã ÷rãõãùa àsani / uto nà ut pupåryà uktheùu ÷avasaspata iùaü stotçbhyà àbhara //MS_2,13.5// indro dadhãco asthabhir vçtràõy apratiùkutaþ / jaghàna navatãr nava // atràha gor amanvata nàma tvaùñur apãcyam / itthà candramaso gçhe // ichann a÷vasya ya¤ ÷iraþ parvateùv apa÷ritam / avinda¤ ÷aryaõàvati // indram id gàthino bçhad indram arkebhir arkiõaþ / indraü vàõãr anåùata // @<[Page II,155]>@ indro dãrghàya cakùasà à såryaü rohayad divi / vi gobhir adrim airayat // indrà id dharyoþ sacà saümi÷là à vacoyujà / indro varjã hiraõyayaþ // indra vàjeùu no 'va sahasrapradhaneùu ca / ugra ugràbhir åtibhiþ // tam indraü vàjayàmasi mahe vçtràya hantave / sa vçùà vçùabho bhuvat // indraþ sa dàmane kçta ojiùñhaþ sa bale hitaþ / dyumnã ÷lokã sa somyaþ // girà vajro na saübhçtaþ sabalo anapacyutaþ / vavakùa ugro astçtaþ //MS_2,13.6// ayam agniþ sahasriõo 'gnir mårdhà tvàm agne puùkaràd adhi // abodhy agniþ samidhà janànàü prati dhenum ivàyatãm uùàsam / yahvà iva pra vayàm ujjihànàþ pra bhànavaþ sisrate nàkam acha // avocàma kavaye medhyàya vaco vandàru vçùabhàya vçùõe / gaviùñhiro namasà stomam agnau divãva rukmam uruvya¤cam a÷ret // abodhi hotà yajathàya devàn årdhvo agniþ sumanàþ pràtar asthàt / samiddhasya ru÷ad adar÷i pàjo mahàn devas tamaso niramoci // janasya gopà ajaniùña jàgçvir agniþ sudakùaþ suvitàya navyase / ghçtapratãko bçhatà divispç÷à dyumad vibhàti bharatebhyaþ ÷uciþ // tvàm agne aïgiraso guhà hitam anvavinda¤ ÷i÷riyàõaü vanevane / sa jàyase mathyamànaþ saho mahat tvàm àhuþ sahasas putram aïgiraþ // tubhyedam agne madhumattamaü vacas tubhyaü manãùà iyam astu ÷aü hçde / tvàü giraþ sindhum ivàvanãr mahãr àpçõanti ÷avasà vardhayanti ca // saüsam id yuvase vçùann agne vi÷vàny arya à / ióaspade samidhyase sa no vasåny àbhara // agniü vaþ pårvyaü girà devam ãóe vasånàm / saparyavaþ purupriyaü mitraü na kùetrasàdhasam // tvàü citra÷ravastama havante vikùu jantavaþ / ÷ociùke÷aü purupriyàgne havyàya voóhave // à te agna idhãmahi dyumantaü devàjaram / yad dha syà te panãyasã samid dãdayati dyavãùaü stotçbhyà àbhara // agniü taü manye yo vasur astaü yaü yanti dhenavaþ / astam arvanta à÷avo 'staü nityàso vàjina iùaü stotçbhyà àbhàra // so agnir yo vasur gçõe saü yam àyanti dhenavaþ / sam arvanto raghudruvaþ saü sujàtàsaþ såraya iùaü stotçbhyà àbhara //MS_2,13.7// enà vo agniü namasorjo napàtam àhuve / priyaü cetiùñham aratiü svadhvaraü vi÷vasya dåtam amçtam // tvam agne gçhapatis tvaü hotà no adhvare / tvaü potà vi÷vavàra pracetà yakùi veùi ca vàryam // devo vo draviõodàþ pårõàü vivaùñy àsicam / ud và si¤cadhvam upa và pçõadhvam àd id vo deva ohate / agne vàjasya gomatà ã÷ànaþ sahaso yaho / asme dhehi jàtavedo mahi ÷ravaþ // sa idhàno vasuþ kavir agnir ãóenyo girà / revad asmabhyaü purvaõãka dãdihi // kùapo ràjann uta tmanàgne vastor utoùasaþ / sa tigmajambha rakùaso daha prati // agne tam adyà÷vaü na stomaiþ kratuü na bhadraü hçdispç÷am / çdhyàmà tà ohaiþ // adhà hy agne krator bhadrasya dakùasya sàdhoþ / rathãr çtasya bçhato babhåtha // àbhiù ñe adya gãrbhir gçõanto 'gne dà÷ema / pra te divo na stanayanta ÷uùmaiþ / agniü hotàraü manye dàsvantaü vasuü sånuü sahaso jàtavedasaü vipraü na jàtavedasam / ya årdhvayà svadhvaro devàcyà kçpà / ghçtasya vibhràùñim anu ÷ukra÷ociùaþ // àjuhvànasya sarpiùaþ // haüsaþ ÷uciùad abhi tyaü devaü savitàram agne tvaü no antamaþ // adhà hy agna evà hy agne //MS_2,13.8// àyàhi suùumà hi tà indra somaü pibà imam / edaü barhiþ sado mama // à tvà brahmayujà harã vahatàm indra ke÷inà / upa brahmàõi naþ ÷çõu // brahmàõas tvà vayaü yujà somapàm indra sominaþ / sutàvanto havàmahe // abhi tvà ÷åra nonumo 'dugdhà iva dhenavaþ / ã÷ànam asya jagataþ svardç÷am ã÷ànam indra tasthuùaþ / na tvàvaü anyo divyo na pàrthivo na jàto na janiùyate / a÷vàyanto maghavann indra vàjino gavyantas tvà havàmahe // tvàm id dhi havàmahe sàtà vàjasya kàravaþ / tvàü vçtreùv indra satpatiü naras tvàü kàùñhàsv arvataþ // sa tvaü na÷ citra vajrahasta dhçùõuyà mahaþ stavàno adrivaþ / gàm a÷vaü rathyam indra saükira satrà vàjaü na jigyuùe // kayà na÷ citra àbhuvad åtã sadàvçdhaþ sakhà / kayà ÷aciùñhayà vçtà // kas tvà satyo madànàü maühiùñho matsad andhasaþ / dçóhà cid àruje vasu // abhã ùu õaþ sakhãnàm avità jaritãõàm / ÷ataü bhavàsy åtibhiþ // yaj¤àyaj¤à vo agnaye giràgirà ca dakùase / prapra vayam amçtaü jàtavedasaü priyaü mitraü na ÷aüsiùam // årjo napàtaü sa hinàyam asmayur dà÷ema havyadàtaye / bhuvad vàjeùv avità bhuvad vçdha uta tràtà tanånàm //MS_2,13.9// çtånàü patnã prathameyam àgàd ahnàü netrã janitry uta prajànàm / ekà satã bahudhoùo vyuchàjãrõà tvaü jaraya sarvam anyat // ko viràjo mithunatvaü praveda çtån ko asyàþ ka u veda råpam / dohàn ko veda katidhà vidugdhàþ kati dhàmàni kati ye vivàsàþ // @<[Page II,160]>@ iyam eva sà yà prathamà vyauchat sàpsv anta÷ carati praviùñà / vadhår mimàya navagaj janitrã traya enàü mahimànaþ sacante // chandasvatã uùasau pepi÷àne samànaü yonim anusaücarete / såryapatnã vicarataþ prajànatã ketumatã ajare bhåriretasau // çtasya panthàm anu tisra àgus trayo gharmàso anu retasàguþ / prajàm ekà jinvaty årjam ekà kùatram ekà rakùati devayånàm // catuùñomam adadhàd yà turãyà yaj¤asya pakùà çùayo bhavantã / gàyatrãü triùñubhaü jagatãü viràjam arkaü yu¤jànàþ svar àbharann idam // pa¤cabhir dhàtà vidadhà idaü tàsàü svar ajanan pa¤capa¤ca / tàsàm u yanti prayaveõa pa¤ca nànà råpàõi kratavo vasànàþ // çtasya dhàman prathamà vyåùuùy apàm ekà mahimànaü bibharti / såryasyaikà carati niùkçtàni gharmasyaikà savitaikàü niyachate // idaü ÷reyo manyamàno và àgàm ahaü vo asmi sakhyàya ÷evaþ / samànajanmà kratur asty ekaþ sarvaþ sarvà vicaratu prajànan // @<[Page II,161]>@ bhåyàsma te sumatau vi÷vavedà àùñhàþ pratiùñhàm avido hi gàdham / satyaü vadantãr mahimànam àpànyà vo anyàm ati mà prayukta // ru÷advidhànà samanà purastàt prajànatã yàmam uùà ayàsãt / brahmadviùas tamasà deva÷atrån abhivahantã vi÷vavàrà vyavàñ // pa¤ca vyuùñãr anu pa¤ca dohà gàü pa¤canàmnãm çtavo 'nu pa¤ca / pa¤ca di÷aþ pa¤cada÷ena këptàþ samànamårdhnãr abhi lokam ekam // triü÷at svasàrà upayanti niùkçtaü samànaü ketuü pratimu¤camànàþ / çtåüs tanvate kavayaþ prajànatãr madhye chandasaþ pariyanti bhàsvatãþ // jyotiùmatãþ pratimu¤cate nabho devã ràtrã såryasya vratàni / vipa÷yanti pa÷avo jàyamànà nànàråpà màtur asyà upasthe // prathamà ha vyuvàsa sà dhenur abhavad yame / sà naþ payasvatã duhà uttaràmuttaràü samàm //MS_2,13.10// pçùño divi pçùño agniþ pçthivyàü pçùño vi÷và oùadhãr àvive÷a / vai÷vànaraþ sahasà pçùño agniþ sa no divà sa riùas pàtu naktam // @<[Page II,162]>@ tvaü yaviùñha dà÷uùo néüù pàhi ÷çõudhã giraþ / rakùà tokam uta tmanà // agne dhàmàni tava jàtavedo deva svadhàvo 'mçtasya nàma / yà÷ ca màyà màyinàü vi÷vaminva tve pårvãþ saüdadhuþ pçùñabandho //MS_2,13.11// yavà ayavà åmà evà abdaþ sagaraþ sumeko 'gne kahyàgne kiü÷ilàgne dudhràgne vanyàgne kakùya yà tà iùur yuvà nàma tayà vidhema tasyai te namas tasyàs tà upa patsuto jãvà bhåyàsma te yaü dviùmo ya÷ ca no dveùñi tam asyà jambhe dadhmaþ //MS_2,13.12// yo apsv antar agnir yo vçtre yaþ puruùe yo a÷mani / ya àvive÷auùadhãr yo vanaspatãüs tebhyo agnibhyo hutam astv etat // yaþ some antar yo goùv antar vayàüsi ya àvive÷a yo mçgeùu / ya àvive÷a dvipado ya÷ catuùpadas tebhyo agnibhyo hutam astv etat // yenendrasya rathaü saübabhåvur yo vai÷vànara uta vi÷vadàvyaþ / dhãro yaþ ÷akraþ paribhår adàbhyas tebhyo agnibhyo hutam astv etat // vi÷vàdam agniü yam u kàmam àhur yaü dàtàraü pratigrahãtàram àhuþ / yaü johavãmi pçtanàsu sàsahiü tebhyo agnibhyo hutam astv etat // ukùànnàya va÷ànnàya somapçùñhàya vedhase / stomair vidhemàgnaye // vai÷vànarajyeùñhebhyas tebhyo agnibhyo hutam astv etat //MS_2,13.13// mà chandas tat pçthivy agnir devatà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda // pramà chandas tad antarikùaü vàyur devatà pratimà chandas tad dyauþ såryo devatàsrãvã÷ chandas tad di÷aþ somo devatà gàyatrã chandas tad ajà bçhaspatir devatà triùñup chandas tad dhiraõyam indro devatà jagatã chandas tad gauþ prajàpatir devatànuùñup chandas tad àyur mitro devatoùõik chandas tac cakùuþ påùà devatà viràñ chandas tad a÷vo varuõo devatà bçhatã chandas tat kçùiþ parjanyo devatà païkti÷ chandas tat puruùaþ parameùñhã devatà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_2,13.14// pçthivy asi janmanà va÷à sàgniü garbham adhatthàþ sà mayà saübhavàntarikùam asi janmanà va÷à sà vàyuü garbham adhatthàþ sà mayà saübhava dyaur asi janmanà va÷à sàdityaü garbham adhatthàþ sà mayà saübhava nakùatràõy asi janmanà va÷à sà candramasaü garbham adhatthàþ sà mayà saübhava çg asi janmanà va÷à sà sàma garbham adhatthàþ sà mayà saübhava vió asi janmanà va÷à sà ràjànaü garbham adhatthàþ sà mayà saübhava vàg asi janmanà va÷à sà pràõaü garbham adhatthàþ sà mayà saübhavàpo 'si janmanà va÷à sà yaj¤aü garbham adhatthàþ sà mayà saübhava //MS_2,13.15// yà devy asãùñake kumàry upa÷ãvarã sà mopa÷eùva jàyeva sadam it patiü yà devy asãùñake prapharvy upa÷ãvarã sà mopa÷eùva jàyeva sadam it patiü yà devy asãùñake yuvatir upa÷ãvarã sà mopa÷eùva jàyeva sadam it patiü yà devy asãùñaka àyurdàþ pràõadà apànadà vyànadà÷ cakùurdàþ ÷rotradàþ pçthivyàm antarikùe divaþ pçùñha upa÷ãvarã sà mopa÷eùva jàyeva sadam it patiü yà devãþ stheùñakàþ su÷evà upa÷ãvarãs tà mopa÷edhvaü jàyà iva sadam it patim //MS_2,13.16// savayase tvàbhivayase tvordhvavayase tvà bçhadvayase tvà sahãyase tvà sahamànàya tvà sàsahaye tvà sahasvate tvàbhãùàhe tvàbhibhve tvàbhimàtiùàhe tvàbhimàtighne tvà //MS_2,13.17// bhåyaskçd asi varivaskçd asi pràcy asy årdhvàsy antarikùam asy ojodàü tvaujasi sàdayàmi payodàü tvà payasi sàdayàmi tejodàü tvà tejasi sàdayàmi ya÷odàü tvà ya÷asi sàdayàmi varcodàü tvà varcasi sàdayàmi pçthivyàs tvà draviõe sàdayàmy antarikùasya tvà draviõe sàdayàmi divas tvà draviõe sàdayàmi di÷àü tvà draviõe sàdayàmi draviõodàü tvà draviõe sàdayàmy apsuùad asi gçdhrasad asi ÷yenasad asi suparõasad asi nàkasad asi //MS_2,13.18// jyotiùmatãü tvà sàdayàmi jyotiùkçtaü tvà sàdayàmi jyotirvidaü tvà sàdayàmy årdhvajyotiùaü tvà sàdayàmi bçhajjyotiùaü tvà sàdayàmi vi÷vajyotiùaü tvà sàdayàmy ajasràü tvà sàdayàmi bhàsvatãü tvà sàdayàmi dãpyamànàü tvà sàdayàmi rocamànàü tvà sàdayàmi jvalantãü tvà sàdayàmi malmalàbhavantãü tvà sàdayàmi jàgratãü tvà sàdayàmi bodhayantãü tvà sàdayàmi //MS_2,13.19// kçttikà nakùatram agnir devatàgne rucaþ stha prajàpateþ somasya dhàtur çce tvà ruce tvà bhàse tvà jyotiùe tvà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda rohiõã nakùatraü prajàpatir devatenvagà nakùatraü maruto devatà bàhur nakùatraü rudro devatà punarvasur nakùatram aditir devatà tiùyo nakùatraü bçhaspatir devatà÷leùà nakùatraü sarpà devatà maghà nakùatraü pitaro devatà phalgunãr nakùatraü bhago devatà phalgunãr nakùatram aryamà devatà hasto nakùatraü savità devatà citrà nakùatraü tvaùñà devatà niùñyaü nakùatraü vàyur devatà vi÷àkhaü nakùatram indràgnã devatànåràdhà nakùatraü mitro devatà jyeùñhà nakùatraü varuõo devatà målaü nakùatraü nirçtir devatàùàóhà nakùatram àpo devatàùàóhà nakùatraü vi÷ve devà devatàbhijin nakùatraü brahmà devatà ÷roõà nakùatraü viùõur devatà ÷raviùñhà nakùatraü vasavo devatà ÷atabhiùaü nakùatram indro devatà proùñhapadà nakùatram ahir budhnyo devatà proùñhapadà nakùatram aja ekapàd devatà revatã nakùatraü påùà devatà÷vayujau nakùatram a÷vinau devatà bharaõãr nakùatraü yamo devatà bràhmaõo nakùatraü somo devatàgne rucaþ stha prajàpateþ somasya dhàtur çce tvà ruce tvà bhàse tvà jyotiùe tvà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_2,13.20// \<÷atabhiùaü : < ÷atabhiùaj>\ samãcã nàmàsi pràcã dik tasyàs te 'gnir adhipatir asito rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhma ojasyà nàmàsi dakùiõà dik tasyàs tà indro 'dhipatis tira÷cãnaràjã rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ pràcã nàmàsi pratãcã dik tasyàs te somo 'dhipatiþ svajo rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ suùadà nàmàsy udãcã dik tasyàs te varuõo 'dhipatiþ sçdàgå rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmo 'vasthà nàmàsy avàcã dik tasyàs te viùõur adhipatiþ kalmàùagrãvo rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmo 'dhipatnã nàmàsy årdhvà dik tasyàste bçhaspatir adhipati÷ citro rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàü te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ //MS_2,13.21// svayaü kçõvànaþ sugam aprayàvaü tigma÷çïgo vçùabhaþ ÷o÷ucànaþ / pratnaü sadhastham anupa÷yamànà à tantum agnir divyaü tatàna // tvaü tantur uta setur agne tvaü panthà bhavasi devayànaþ / tvayàgne pçùñhaü vayam àruhema yatra devaiþ sadhamàdaü madema // atisargaü dadato mànavàyordhvaü panthàm anupa÷yamànàþ / ajuùanta maruto yaj¤am etaü vçùñidyàvànam amçtaü svarvidam // àvartamàno bhuvanasya madhye prajàþ kçõvan janayan viråpàþ / saüvatsaraþ parameùñhã dhçtavrato yaj¤aü naþ pàtu rajasaþ parasmàt // prajàü dadàtu parivatsaro no dhàtà dadhàtu sumanasyamànaþ / bahvãþ sàkaü bahudhà vi÷varåpà ekavratà màm abhisaüvi÷antu //MS_2,13.22// hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // yaþ pràõato nimiùata÷ ca ràjà patir vi÷vasya jagato babhåva / ã÷e yo asya dvipada÷ catuùpadaþ kasmai devàya haviùà vidhema // ya ojodà baladà yasya vi÷va upàsate pra÷iùaü yasya devàþ / yasya chàyàmçtaü yasya mçtyuþ kasmai devàya haviùà vidhema // yasyeme vi÷ve girayo mahitvà samudraü yasya rasayà sahàhuþ / di÷o yasya pradi÷aþ pa¤ca devãþ kasmai devàya haviùà vidhema // yena dyaur ugrà pçthivã ca dçóhà yena svaþ stabhitaü yena nàkaþ / yo antarikùaü vimame varãyaþ kasmai devàya haviùà vidhema // ya ime dyàvàpçthivã tastabhàne adhàrayad rodasã rejamàne / yasminn adhi vitataþ sårà eti kasmai devàya haviùà vidhema / àpo ha yan mahatãr vi÷vam àyan garbhaü dadhànà janayantãr agnim / tato devànàü niravartatàsuþ kasmai devàya haviùà vidhema // à naþ prajàü janayatu prajàpatir dhàtà dadhàtu sumanasyamànaþ / saüvatsara çtubhiþ saüvidàno mayi puùñiü puùñipatir dadhàtu //MS_2,13.23// @<[Page III,1]>@ juhåm agre saümàrùñi juhår vai yaj¤amukhaü mukhato và etad yaj¤am àlabdha juhvà vai devà viràjam ahvayanta taj juhvà juhåtvam annaü vai viràó annaü juhår arko 'gnir yaj juhvà juhoty annasya càrkasya càvaruddhyay aùñau kçtvo juhvàü gçhõàty aùñàkùarà gàyatrã gàyatrã yaj¤amukhaü yaj¤amukham evàlabdha yat sàvitràõi håyante prasåtyay atho yajuùàm eva nànàvãryatvàyàgnir vai yatrayatràgachat taü savitànvapa÷yad yat sàvitràõi håyante 'gner evànuk÷àtyay agniü jyotir nicàyya pçthivyà adhyàbharad iti savità và etad agre jyotiþ pçthivyàþ samabharat tasmàd evam àha yuktimanti ca juhoti manasvatã ca yuktena hi manasà yaj¤as tàyate ùaó çgmàõi bhavanti ùaó và çtava çtuùv eva pratitiùñhay eti và eùa yaj¤amukhàd yo 'nyàm àgneyyà agre devatàm upaiti yat sàvitràõi na syur iyàt sàvitràt prasavàd aùñau và etàni yajåüùy aùñàkùarà gàyatrã gàyatrã yaj¤amukhaü tena yaj¤amukhàn naiti yad u sàvitràõi tena sàvitràt prasavàn naiti chandobhir juhoti chandobhir và etad agnaye baliü hàrayati bahavo hàsya balihçto bhavanty çg vai yaj¤asya nedãyo yajur yajamànasya yadi kàmayeta yaj¤aü yaj¤aya÷asenàrpayeyam ity çguttamàni kuryàd yaj¤aü và etad yaj¤aya÷asenàrpayati yadi kàmayeta yajamànaü yaj¤aya÷asenàrpayeyam iti yajuruttamàni kuryàd yajamànaü và etad yaj¤aya÷asenàrpayaty àhutãnàü và abhikràntyà yajamàna çdhnoti yaü kàmayeta çdhnuyàd iti tasya sakçt sarvàõy anudrutya juhuyàd çdhnoty atha yaü kàmayeta pàpãyànt syàd iti tasya nànà juhuyàt pàpãyàn bhavaty çcà stomaü samardhayety àha samçddhyà eva gàyatreõa rathantaram itãyaü vai gàyatrãyaü rathantaram asau bçhad anayor và eùa lokayor vyàptyà antataþ kriyate 'ùñau và etàni yajåüùy aùñàkùarà gàyatry akùara÷o và etad gàyatrãü prãõàty atha yad àhutir navamã tena trivçto yaj¤amukhàn naity atha yad ekàm àhutim aùñàbhir yajurbhir juhoti tasmàd ekasmai sate bahavo baliü haranti bahavo hàsya balihçto bhavanti yajuruttamàni bhavanti brahma vai yajur brahmaõi và etad antato yaj¤asya yajamànaþ pratitiùñhati //MS_3,1.1// sàvitrair abhrim àdatte prasåtyai caturbhir àdatte catvàri vai chandàüsi chandobhir evàdatte 'tho brahma vai chandàüsi brahmaõaivàdatta iyaü vai gàyatry antarikùaü triùñub dyaur jagatã di÷o 'nuùñup savitçprasåto và etad ebhyo lokebhya÷ chandobhir digbhya÷ càgniü saübharati yatra và ado 'gnir hotràd bhãùàpàkràmat sa sarveùu bhuteùv avasad yàü vanaspatiùv avasat tàü veõà avasat sa yatra niradahat tàni kalmàùàõy abhavan yena samacarat tat suùiraü yatràvasat tat parva yad vaiõavy abhrir bhavati svenaivainaü yoninà saübharati yo vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamo veõur vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamo 'nnaü vai phalam annam arko 'rko 'gnir arkeõa và etad annam arkam agniü saübharati vyàmamàtrã kàryaitàvad vai puruùe vãryaü vãryasaümità kriyate 'tho etàvàn vai puruùe mahimà mahimno 'varuddhyay aratnimàtrã kàryà yaj¤apuruùàsaümità pràde÷amàtrã kàryà viùõunà yaj¤ena saümitobhyataþkùõut kàryobhayasyànnàdyasyàvaruddhyay anyataþkùõut kàryà anyataþkùõud dhi phàlas tàvantam arkaü karoty annaü và arko 'nnàdyasyàvaruddhyay audumbarã kàryorg và udumbara årjo 'varuddhyay aparimità kàryàparimitasyàvaruddhyai ya eva ka÷ca vçkùaþ phalagrahis tasya kàryànnàdyasyàvaruddhyai //MS_3,1.2// a÷vena vai devà agre vijitimü vyajayanta yad a÷vena yanti vijityay agnir vai yatrayatràgachat taü prajàpatir anvapa÷yat pràjàpatyo '÷vo yad a÷vena yanty agner evànuk÷àtyai prajàptir và agniü saübhariùyant sa ebhyo lokebhyo '÷vaü nirmàya digbhya÷ càgniü samabharad yad àha divi te janma paramam antarikùe tava nàbhiþ pçthivyàm adhi yonir id iti yathàdevataü và etad ebhyo lokebhyo '÷vaü nirmàya digbhya÷ càgniü saübharati yu¤jàthàü ràsabhaü yuvam ity àha yuktyà eva gardabhena saübharaty eùa hi pa÷ånàm anupajãvanãtatamo 'gnir và etasyàgre sçùñasya yone reto niradahat tasmàd eùa samàvad anyaiþ pa÷ubhã reto dhatte 'tha kaniùñho '÷vaü pårvaü nayanti gardabham aparaü pàpavasãyasasya vyàvçttyai tasmठ÷reyàüsaü pårvaü yantaü pàpãyàn pa÷càd anveti yadi kàmayeta pàpavasãyasaü syàd iti gardabhaü pårvaü nayeyur aparam a÷vam etena vai vipåjanaþ sauràkiþ pàpavasãyasaü cakàra tat pàpavasãyasam evaitena karoti yogeyoge tavastaram ity åtimatyà vàjavatyà yanty annaü vai vàjo gàtur åtir annàya ca khalu vai gàtave càgni÷ cãyate yad åtimatyà vàjavatyà yanti annasya ca gàto÷ càvaruddhyai bhavati và eùa yo 'gniü cinute sarvo vai bhavata irasyati vajrã và eùa pràjàpatyo yad a÷vo yad àha pratårvann ehy avakràmann a÷astãr iti vajreõa và etad a÷astãr aràtãyantam avakràmati raudrà vai pa÷avo 'gnã rudro yad rudràt pa÷ån aniryàcyàgniü cinvãta rudro 'sya pa÷ån abhimànukaþ syàd yad àha rudrasya gàõapatyàn mayobhår ehãti rudràd và etat pa÷ån niryàcyàgniü cinute 'ghàtuko 'sya pa÷upatiþ pa÷ån bhavaty urv antarikùaü vãhãty àhaiùàü lokànàü vidhçtyai rakùàüsi và etau jighàüsanty agniü saübhariùyantau yad àha svastigavyåtir abhayàni kçõvann iti svastim evàbhyàmakaþ purãùaü và agner àyatanam aïgirasa etam agre samabharad yad àhàgniü purãùyam aïgirasvad àbhareti sàyatanam evainaü devatàbhiþ saübharati yena puruùeõa saügacheta tam abhimantrayetàgniü purãùyam aïgirasvad achemà iti vàjam eva tena tasmàd vçïkte prajàpataye procyàgni÷ cetavyà ity àhur yataþ såryasyodayanaü tato valmãkavapàm apaghnan bråyàd agniü purãùyam aïgirasvad bhariùyàmà itãyaü vai prajàpatis tasyà eùa karõo yad valmãkas tasmà eva procyàgniü cinute ÷çõvanti hainam agniü cikyànam asà agnim aceùñeti tasmàt pàpãyठ÷reyasaþ karõa àha karõaþ karõàyàha //MS_3,1.3// \\ @<[Page III,5]>@ anv agnir uùasàm agram ak÷ad ity àhànuk÷àtyà evàgatya vàjy adhvànaü sarvà mçdho vidhånutà iti mçdha eva vyàsthataichad và etaü prajàpatiþ pårvayarcàvindad uttarayaiùãd evainaü pårvayarcàvidad uttarayà dyaus te pçùñhaü pçthivã sadhastham iti dyaur hy etasya pçùñhaü pçthivã sadhastham àtmàntarikùaü samudro yonir ity àtmà hy etasyàntarikùaü samudro yonir vik÷àya cakùuùà tvam abhitiùñha pçtanyata iti pçtanyantam evàbhitiùñhati yaü dviùyàt taü bråyàt // amum abhitiùñha // iti tam evàbhitiùñhaty utkràmety àhotkràntyà eva yatra vai yaj¤asyànuråpaü kriyate tad yajamàna çdhnoty utkràmodakramãd ity anuråpaü và etat kriyate yaj¤asyàvaruddhyai kçùõo vai bhåtvàgnir a÷vaü pràvi÷at sa etad agachad yatra mçga÷apho yad a÷vasya pade juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàd etad vai tad yad àhur mçga÷apham arenvaràó iti manasvatãbhyàü juhoti manasà hy àhutãr àpyante triùñubbhyàü juhotãndriyasyàvaruddhyay annavatãbhyàü juhoty annàdyasyàvaruddhyai gàyatryà parilikhaty asyà evainaü tena parigçhõàti triùñubhàntarikùàt tenànuùñubhà parilikhaty anuùñub vai sarvàõi chandàüsi paribhås tasmàd anuùñubhà parilikhati sàvitrair abhrim àdatte prasåtyai dvàbhyàü khanati dvipàd yajamànaþ pratiùñhityai ÷ug và atra prajà çchati yatràgniþ khàyate cãyate và yad àha ÷ivaü prajàbhyo 'hiüsantam iti prajàbhya evainaü ÷ivam akaþ //MS_3,1.4// \\ @<[Page III,6]>@ apàü pçùñham asãty àhàpàü hy etat pçùñhaü pçùñhenaivainat pçùñham akar yonir agner iti yonir và eùo 'gner yat puùkaraparõaü nàbhir vadhakaþ sayonir eva sanàbhiþ saübhriyate divo màtrayà variõà prathasvety anayor evainam màtrayà variõà prathayati ÷arma ca stho varma ca sthà iti kçùõàjinaü ca puùkaraparõaü ca saüstçõàtãme evàsmà etad dyàvàpçthivã saüstçõàti vyacasvatã saüvasethàm iti na và etan manuùyà yantum arhanty àbhyàm evainaü parigçhõàti kçùõàjinena saübharaty eùa hi pa÷ånàm anupajãvanãyatamo 'tho àraõyàn eva pa÷å¤ ÷ucàrpayati lomataþ saübharaty ato vai kçùõàjinasya sadevaü yaj¤enaiva yaj¤aü saübharati puùkaraparõena saübharati yonir và eùo 'gner yat puùkaraparõaü svenaivainaü yoninà saübharati gàyatrãbhir bràhmaõasya saübharati gàyatro hi bràhmaõas triùñubhà ràjanyasya traiùñubho hi ràjanyo jagatãbhir vai÷yasya jàgato hi vai÷yas yaü kàmayeta çdhnuyàd iti tasya gàyatrãbhi÷ ca triùñubbhi÷ ca saübhared çdhnoti purãùyo 'si vi÷vaübharà atharvà tvà prathamo niramanthad agnà iti prajàpatir và atharvà sa etam agre 'manthat so 'janayat sva evainaü manthati sa janayati tisçbhiþ saübharati trayo và ime lokà ebhya evainaü lokebhyaþ saübharati yajus turãyaü digbhya evainaü tena saübharati purovàtaü vai vàtaü varùam anupratitiùñhati varùam anv oùadhayà oùadhãr anu pa÷avaþ pa÷ån anu manuùyà età vai pratiùñhàs tà yajamàno 'varunddhe 'po devãr upasçjà madhumatãr ity àhauùadhãnàü pratiùñhityai tàsàm àsthànàd ujjihatàm oùadhayaþ supippalà iti tasmàd etàsàm àsthànàd ujjihatàm oùadhayaþ supippalàþ saü te vàyur màtari÷và dadhàtv iti tasmàd etasyà yat kçùyate yat khàyate tat saüdhãyate yad ghçtena juhuyठ÷ucemàm arpayed atha yad apa upasçjati ÷amayaty eva yo devànàü carasi pràõathena kasmai deva vaùaó astu tubhyam iti ùaó và çtava çtuùu và etad vçùñiü pratiùñhàpayati tasmàt sarva çtavo vçùñimantaþ sujàto jyotiùeti svargyam evainam akar vàso agne vi÷varåpaü saüvyayasva vibhàvasà iti chandàüsi và agner vàsa÷ chandàüsy eùa vaste chandobhir evainaü paridadàty àgàmukam enam asmiül loke vàso bhavaty anagno 'muùmiül loke bhavati ya evaü veda varuõamenir và eùa etarhy ud u tiùñha svadhvarety årdhvàm eva varuõamenim utsçjati dvàbhyàm utsçjati dvipàd yajamànaþ pratiùñhityai sa jàto garbho asi rodasyor ity anayor và eùa garbha àbhyàm eùo 'dhijàyata àbhyàm evainam adhijanayaty agne càrur vibhçtà oùadhãùv iti tasmàt sarvàsv oùadhãùv agniþ pra màtçbhyo adhi kanikradad gà ity oùadhayo và etasya màtaras tàbhyà evainam adhi pracyàvayataichad và etaü prajàpatiþ pårveõàrdhaçcenànåttareõàtiùñhataiùãd evainaü pårveõàrdhaçcenànåttareõàsthita //MS_3,1.5// sthiro bhava vãóvaïgà iti gardabha àdadhàti vãryam asmin dadhàti tasmàt sarveùàü pa÷ånàü gardabho vãryavattamo vãryaü hy asmin dadhàtã÷varo và eùo 'ntarikùasad bhåtvà prajà hiüsitor yad àha ÷ivo bhava prajàbhyà iti prajàbhya evainaü ÷ivam akar mà pàdy àyuùaþ purety àyur evàsmindadhàti samaùñyai vçùàgniü vçùaõaü bharann iti vçùà hy eùa vçùaõaü bharann apàü garbhaü samudriyam ity apàü hy eùa garbhaþ samudriyo 'gnà àyàhi vãtayà ity agninà vai mukhena devà imàül lokàn abhyajayann agninà và etan mukhena yajamàna imàül lokàn abhijayaty çtaü satyam çtaü satyam çte caiva satye ca pratitiùñhatãyaü và çtam asau satyam anayor eva pratitiùñhaty ahar và çtaü ràtriþ satyam ahoràtrayor eva pratitiùñhaty oùadhayaþ pratigçbhõãtàgnim etam ity oùadhãr evainaü samya¤caü dadhàti puùpavatãþ supippalà ity oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti varuõamenir và eùa etarhy upanaddho vi pàjasà pçthunà ÷o÷ucànà ity anuråpeõaiva varuõameniü viùyati dvàbhyàü viùyati dvipàd yajamànaþ pratiùñhityay àpo hi ùñhà mayobhuvà ity apa upasçjaty àpo và a÷àntasya ÷amayitrikàs tasmàd apa upasçjati ÷àntyai tisçbhir upasçjati trivçd dhy agnir varuõamenir và eùa etarhi mitraþ saüsçjyà pçthivãm iti mitreõaiva varuõameniü saüsçjati rudràþ saüsçjyà pçthivãm ity età và etàm agre devatàþ prajàpataye samasçjaüs tàbhir evainàü saüsçjati pa¤cabhiþ saüsçjati pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha //MS_3,1.6// \\ \\ makhasya ÷iro 'sãty àha yaj¤o vai makhas tasya và eta¤ ÷iro yad ukhà mukhato và etad yaj¤am àlabdha vasavas tvà kçõvantu gàyatreõa chandaseti chandobhi÷ ca và eùà devatàbhi÷ ca kriyate chandobhi÷ caivainàü devatàbhi÷ ca karoti dhruvàsi pçthivy asãti chandasàm evaiùà÷ãr adityà ràsnàsy aditiù ñe bilaü gçbhõàtv iti yajuùà karoty ayajuùà hi manuùyàþ kurvanti vyàvçttyai tàü putrebhyaþ pràyachad aditiþ ÷rapayàn ity àdityà và idaü smo yan manuùyàüs tebhya evainàü saüpràdàt tryuddhiþ kàryà trayo và ime lokà eùàü và eùà lokànàm ukhà pratimà kriyate 'ùñastanà kàryà gàyatryà råpaü catustanà kàryàdityà dohàya dvistanà kàryàntarikùaü và ukhemau lokau stanau prattau ha và imau lokau duhe ya evaü veda vyàmamàtrã kàryaitàvad vai puruùe vãryaü vãryasaümità kriyate 'tho etàvàn vai puruùe mahimà mahimno 'varuddhayay aratnimàtrã kàryà yaj¤apuruùàsaümità pràde÷amàtrã kàryà viùõunà yaj¤ena saümitàtho prajàpater evànativàdàya saptabhir dhåpayati sapta vai ÷ãrùan pràõàþ ÷ira etad yaj¤asya yajuùà ÷ãrùan và etat pràõàn dadhàti saptabhir dhåpayati sapta vai chandasàüsi chandobhir evainàü dhåpayaty atho brahma vai chandàüsi brahmaõaivainàü dhåpayati vaiùõavaü và etat pàtraü tat svayà devatayà vyardhayati yad anyàbhir devatàbhir dhåpayati yad àha viùõus tvà dhåpayatv aïgirasvad iti svayaivainaü devatayà samardhayaty asva÷akena dhåpayati vçùà hy a÷vo vçùàgniþ samçddhyay atho pràjàpatyo và a÷vaþ pràjàpatyo 'gnis tasmàd a÷va÷akena dhåpayati sayonitvàya //MS_3,1.7// prajàpatir và amanyata yo và asyà agre vikhaniùyaty àrtiü sa àriùyatãti sa etad yajur apa÷yad aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avañetãyaü và aditir devã vi÷vadevyavaty anayà vai sa tad asyàm akhanad ahiüsàyai na hi svaþ svaü hinasti devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatåkhà ity oùadhayo vai devànàü patnãr devãr vi÷vadevyavatãr oùadhãùv evainàü pratiùñhàpayati dhiùaõà tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvad abhãndhàtàm ukhà iti vàg vai dhiùaõà devã vi÷vadevyavatã vàcaivainàm abhãnddhe gnàs tvà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasva¤ ÷rapayantåkhà iti chandàüsi vai gnà devãr vi÷vadevyavatã÷ chandobhirevainàü ÷rapayati varåtrã tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat pacatàm ukhà ity ahoràtre vai varåtrã devã vi÷vadevyavatã ahoràtràbhyàm evainàü pacati janayas tvàchinnapatrà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvat pacantåkhà iti nakùatràõi vai janayo 'chinnapatrà devãr vi÷vadevyavatãr nakùatrair evainàü pacaty età và etàm agre devatàþ prajàpataye 'pacaüs tasmàd etàni païktimanti yajåüùi tair evainàü pacati dvàbhyàü pacati dvipàd yajamànaþ pratiùñhityai varuõamenir và eùa etarhy abhãddho mitrasya carùaõãdhçtà iti mitreõaiva varuõamenim upaiti devas tvà savitodvapatu supàõiþ svaïgurir iti savitçprasåta evainàm udvapaty àtmano 'hiüsàyay uttiùñha bçhatã bhavety àha dhçtyà evàvyathamànà pçthivyàm à÷à di÷à àpçõeti tasmàd agniþ sarvà di÷à àbhàti // mitraitàü ta ukhàü paridadàmy abhittyay eùà mà bhedi // iti mitràyaivainàü paridadàty abhittyai yad dhi mitràyàparittà bhidyeta punaþ kàryà syàd vasavas tvàchçndantu gàyatreõa chandaseti chandobhi÷ ca và eùà devatàbhi÷ ca kriyate chandobhi÷ caivainàü devatàbhi÷ càchçõatti svenàyatanenàjakùãreõàchçõatty àgneyaü và etat payo yad ajakùãram àgneyam etat pàtraü yad ukhà svena và etat payasà svaü pàtram àchçõatti paramaü và etat payo yad ajakùãraü paramam etat pàtraü yad ukhà parameõa và etat payasà paramaü pàtram àchçõatti //MS_3,1.8// ùaó etàny àdhãtayajåüùi juhoti ùaó và çtava çtubhir và etat pçthivyà vãryam udyachate nànà juhoti nànàvãryà hãme pràõàþ pràõànàü vidhçtyai yaü kàmayeta badhiraþ syàd iti tasya sakçt sarvàõy anudrutya juhuyàt pràõàn asya saübhinatti badhiro bhavati tasmàd badhiro vàcà vadati na ÷çõoti vàcaü hy asyendriyam anupadyate pràõà và etànãtaràõi chandàüsi vàg anuùñub yad anuùñubhà saptamaü juhoti vàcaü và etat pràõeùåpasaüdadhàti tasmàd iyaü vàk saptamã pràõànàü mà su bhitthà mà su riùà iti pravçõakty asuramàyà và eùàsãt tàü devà etena yajuùàvç¤jatàsurã màyà svadhayà kçtàsãti tan màyàm evaitena yajamàno bhràtçvyasya vçïkte dvàbhyàü pravçõakti dvipàd yajamànaþ pratiùñhityai pravç¤jyàd bhåtikàmasya bhaviùyad và idam upajãvàmo bhaviùyad evopaiti ÷vaþ÷vaþ ÷reyàn bhavati jàtam avadadhyàd gata÷rãr jàto và eùa yo gata÷rãr jàtenaivainaü janayati bhraùñràd àhared yaü kàmayetànnàdaþ syàd ity eùa và agnãnàm annàdo 'nnakaraõaü bhraùñram annàdyam asmà avarunddhe pradàvàd àhared yaü kàmayeta prasenenàsya ràùñraü jàyukaü syàd iti prasenenàsya ràùñraü jàyukaü bhavati yataþ kuta÷càhçtyàvadadhyàd yaü kàmayetàsya pàpmà bhràtçvyo dvitãyo jàyetety etad vai yajamànasyàyatanaü sve vàvàsmà etad àyatane pàpmànaü bhràtçvyaü dvitãyaü janayati drvannaþ sarpiràsutir iti krumukaü ghçtànvaktam àdadhàty eùà và agneþ priyà tanår yat krumukas tejo ghçtaü priyayaivainaü tanvà tejasà ca samardhayati parasyà adhi saüvatà ity audumbarãü devà yatrorjaü vyabhajanta tata udumbarà udatiùñhad yad audumbary årjam evàvarunddhe paramasyàþ paràvatà iti vaikaïkatãm agner vai sçùñasya bhà apàkràmat tad vikaïkataü pràvi÷ad yad vaikaïkatã bhà evàvarunddhe yad agne yàni kàni ceti ÷amãmayãü ÷àntyay agnaye vai na kiücanàpara÷uvçkõam asvadanta tasmai và etayàsaïgaþ pràyogiþ sarvam asvadayad yad agne yàni kàni ceti tad agnaya evaitayà sarvaü svadayati sarvam asmai svaditaü bhavati ràtrãüràtrãm aprayàvaü bharantà ity à÷iùam evà÷àste nàbhà pçthivyàþ samidhàno agnim iti pçtanàjitam evainam akar agniü vai sçùñaü rakùàüsy ajighàüsaüs tàni và etàbhir evàpàhata yàþ senà abhãtvarãr iti tad agner evaitàbhã rakùàüsy apahanty età eva samidhà àdadhyàd yatra rakùobhyo bibhãyàd rakùasàm apahatyay atho gràhukà ha tàü samàü stenàn bhavanti tailvakãm abhicarann àdadhyàd eùa vai vanaspatãnàü vajras tàjag gha pramãyate yaü dviùyàt taü tarhi manasà dhyàyen mano và à÷ãr yo vàca àhutim evainaü bhåtam agnaye 'pidadhàti yo asmabhyam aràtãyàd ya÷ ca no dveùate janà iti tasmàd agnicito '÷lãlaü na kãrtayitavyaü no agnividaþ saü÷itaü me brahma saü÷itaü vãryaü balam iti brahmaõà và etat kùatraü saü÷yati kùatreõa brahmàtho brahma caiva kùatraü ca sayujà akar etad và eùàbhyanåktà // \\ brahma kùatraü sayujà na vyathete iti brahmàha kùatraü jinvati kùatriyasya / kùatraü brahma jinvati bràhmaõasya yat samãcã kçõuto vãryàõi //MS_3,1.9// agnibhyaþ // iti kàmàyàlabhyante yatkàmo bhavati saü hàsmai sa kàmo namaty àprãõanti yaj¤iyàn evainàn medhyàn kurvanti paryagnikçtàn utsçjanty ayàtayàmatvàyaikena saüsthàpayanti yaj¤asya saütatyà avichedàya puùkarà bhavanti sendriyatvàya triùñubho yàjyànuvàkyà bhavantãndriyasyàvaruddhyay athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlaþ saüvatsaro và agnir vai÷vànara eùà và agneþ priyà tanår yad vai÷vànaraþ priyayaivainaü tanvà samardhayaty atho ayàtayàmatvàyaivàyàtayàmà hi vai÷vànaraþ ÷vetaü vàyave niyutvatà àlabheta tejaskàmo vàyur và agnes tejas tasmàd vàyum agnir anveti yad vàyave 'gneþ satejastvàya yad vàyava ekadhà syàd unmàduko yajamànaþ syàd yan niyutvate dvitãyatvàyàtho dhçtyà anunmàdàya sarveùàü và eùa pa÷ånàü råpàõi prati yad vàyava ekadhà syàd unmàduko yajamànaþ syàd yad eùa pràjàpatyo dvàda÷akapàlo dvitãyatvàyàtho dhçtyà anunmàdàyàthaiùa àgnàvaiùõava ekàda÷akapàlo 'gnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdhàthaiùa àdityo ghçte carur àdityà và ita uttamàþ svargaü lokam àyaüs tebhya eva procya svargaü lokam ety àdityà và asmiül loka çddhà àdityà amuùmin puroóà÷ena vai devà asmiül loka àrdhnuvaü÷ caruõàmuùminn asminn eva loke puroóà÷ena çdhnoti caruõàmuùminn athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlo devàyatanaü và agnir vai÷vànaro devàyatana eva pratiùñhàpyàgniü bibharty atho kàmo vai vai÷vànaro yatkàmo bhavati saü hàsmai sa kàmo namati // ity uparikàõóe juhåmagrãyaþ prathamaþ prapàñhakaþ //MS_3,1.10// dç÷àno rukma uruyà vibhàtãti rukmaü pratimu¤cate 'mçtaü vai hiraõyaü mçtyor etad råpaü yad agnir yat pà÷o 'mçtenaiva mçtyum antardhatte 'thaite nirbàdhà devà÷ ca và asurà÷ càspardhanta te devà etàn nirbàdhàn apa÷yaüs tair asuràn ebhyo lokebhyo nirabàdhanta tan nirbàdhànàü nirbàdhatvaü tad etair eva nirbàdhair yajamàno bhràtçvyam ebhyo lokebhyo nirbàdhata ekaviü÷atinirbàdho bhavati pratiùñhityay upariùñàn nirbàdhaü bibharty adhastàn nirbàdhaü sàdayati bhràtçvyasya vinuttyai naktoùàsà samanasà viråpà ity ahoràtràbhyàm evàgnim àdhatte dhàpayete ÷i÷um ekaü samãcã ity etaü hy ete dhàpayete ÷i÷um ekaü samãcã dyàvàkùàmà rukmo antar vibhàtãty eùa hy etayo rukmo 'ntar vibhàti devà agniü dhàrayan draviõodà iti pràõà vai devà draviõodàþ pràõair evàgnim udyachate vi÷và råpàõi pratimu¤cate kavir iti vi÷và hi råpàõy agniþ pràsàvãd bhadraü dvipade catuùpadà ity àha prasåtyà eva vi nàkam ak÷at savità vareõyà iti savitçprasåta evàgniü bibharty anu prayàõam uùaso viràjatãti tasmàd uùaso vyuùñim anv agnir àdhãyate suparõo 'si garutmàüs trivçt te ÷iro gàyatraü cakùur ity agner và eùà saübhçtir agnim etat saübharati tasmàt saübharati tasmàt sarvair aïgaiþ pa÷ur jàyate pa÷ur hy agnir divaü gacha svaþ patety àha svargasya lokasya samaùñyay athaite kramà devà÷ ca và asurà÷ càspardhanta te devà etàn kramàn apa÷yaüs tair asuràn ebhyo lokebhyaþ pràõudanta tàn anapajayyam ajayaüs tad etair eva kramair yajamàno bhràtçvyam ebhyo lokebhyaþ praõudate 'napajayyaü ha jayati ùaóudyàvaü ÷ikyaü bhavati ùaó và çtava çtubhir evàgniü parigçhõàty uparinàbhi bibharty uparinàbhi hy àtmanaþ sadevaü sadeva eva devatà àtman bibharti yad adhonàbhi bibhçyàd yoniü nirdahed atho 'vadhainaü ghàtukaü syàt prakràmati tasmàd gràmyàþ pa÷avaþ prerate 'tha yat punar abhyàvartate tasmàt punaþ samàvartanta årjà và eùa pa÷ubhir utkràmant sahotkràmati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe punarvatãr bhavanti samçddhyai catasçbhir abhyàvartate catuùpàdo vai pa÷avaþ pa÷ån evàvarunddha itthaü paryàvartata evaü hi yaj¤aþ paryàvartate 'tho amuùya và etad àdityasyàvçtam anu paryàvartata à tvàhàrùam antar abhår ity antar hy eùa etarhy ud uttamaü varuõa pà÷am asmad iti varuõapà÷am evonmu¤cata àtmano 'hiüsàyay agre bçhann uùasàm årdhvo asthàd iti jyotiùaivainaü samardhayati haüsaþ ÷uciùad vasur antarikùasad iti sàdayati sapta evainaü hotràsu pratiùñhàpayaty atho sapta và etena sàptàny agner çdhnoty à saptamàt puruùàd annàdo bhavati reto và agnir antarikùaü vai reto 'nuùicyate yad adho nidadhyàd adhçtàþ pa÷ånàü garbhàþ prapàdukàþ syur atha yad upari sàdayaty antarikùasadam evainam akar garbhàõàü dhçtyai såyate và eùo 'gnãnàü ya÷ cãyate tasmàd eùa àsandãsat sãda tvaü màtur asyà upasthà itãyaü và agner yoniþ sva evainaü yonau saüve÷ayati tisçbhir upatiùñhate trivçd dhy agniþ //MS_3,2.1// \\ athaitad vàtsapram etena vai vatsaprãr bhàlandano 'gneþ priyaü dhàmàràdhnot tad agner evaitena priyaü dhàma ràdhnoty àgàmukam enaü priyaü bhavati vatsapriyaü vai bhàlandanam à÷ayo 'dhyavadan stenà iti sa etat såktam apa÷yat te nàdhivàdam apàjayat tenàpacitim agachat tad adhivàdam evaitenàpajayaty apacitim eva gachati dvàda÷abhir upatiùñhate dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe triùñubho bhavantãndriyasyàvaruddhyay anyedyuþ prakràmayaty anyedyur upatiùñhate yogakùemaü và etat prajànàü dàdhàra tasmàd yàyàvarà anyàþ prajàþ kùemyà anyà atha yat prakramyopatiùñhate tasmàd yàyàvaraþ kùemyam abhiprayàti tasmàd yàyàvarasya kùemyo 'nnaü babhåva yad aha÷ ceùyamàõaþ syàt tad ahar ubhayaü samasyet pra ca kràmed upa ca tiùñheta yogakùemaü và etad annàdyaü yajamàno bhràtçvyasya vçïkta ud u tvà vi÷ve devà iti vi÷ve hãdaü devàþ smo yan manuùyà agne bharantu cittibhir iti yasmà eva cittàyàgnir àdhãyate tenainaü cittena samardhayati pred agne jyotiùmàn yàhãti jyotiùaivainaü samardhayitvà pravàpayaty akrandad agniþ stanayann iva dyaur ity anubråyàd yady akùa utkùveded ã÷varo và eùa utkùvedan yajamànasya prajàü pa÷ån nikùvadas tat kraditam evàsyàkar atho ÷amayitvaivà÷iùam à÷àste samidhàgniü duvasyateti gàyatryà bràhmaõasyàdadhyàd gàyatro hi bràhmaõas triùñubhà ràjanyasya traiùñubho hi ràjanyo dvàbhyàü gàyatrãbhyàü vai÷yasya ye hi dve gàyatryau sà jagaty atho brahmaõe và etad vi÷am annaü karoti yadi bhasma pratipåryetàpsu prave÷ayed àpo và agner yoniþ sva evainad yonau dadhàti purãùaü kuryàt pa÷ukàmasya pa÷avo vai purãùaü pa÷umàn bhavatãùñakà và saüyuyàt tenàsya sarvà àgneyãr iùñakà bhavanty årjà và eùa pa÷ubhir utsãdant sahotsãdati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe bodhà me asya vacaso yaviùñheti bodhadvatãbhyàm upatiùñhate tasmàt prajàþ suptvà punaþ prabudhyante dvàbhyàm upatiùñhate dvipàd yajamànaþ pratiùñhityai //MS_3,2.2// \\ \\ @<[Page III,18]>@ apeta vãta vi ca sarpatàtà ity àha yamadevatyo và ayaü loko yamo 'muùya lokasyàdhipatyam àna÷a yad yamàd devayajanam aniryàcyàgniü cinvãtàyamadevatyo 'syàgniþ syàd asvargyo yad àhàdàd idaü yamo 'vasànaü pçthivyà akrann imaü pitaro lokam asà iti yamàd và etenàsyà devayajanaü nirayàciùña smçte devayajane 'gniü cinute yamadevatyo 'syàgnir bhavati svarga ud u ghnanti yad evàsyà ayaj¤iyam amedhyaü tad udghnanti vyàmamàtram udghnanty etàvad vai puruùe vãryaü vãryasammite cãyate 'tho etàvàn vai puruùe mahimà mahimno 'varuddhyay avokùati yad evàsyà udghnantaþ kråram akraüs tad akråram akas ta¤ ÷amayaty atho àpo và agner yoniþ sva eva yonau cãyate 'gner bhasmàsy agneþ purãùam asãti sikatà nivapaty agner và etad vai÷vànarasya bhasma yat sikatà sva eva bhasmaü÷ cãyate yonir vai sikatà retà åùà yat sikatà nyupyoùàn nivapati yonau và etad reto dadhàti tasmàd yonau reto hitaü tasmàd yone retaþ prajàyate prajàpatiþ prajà asçjata tà và åùebhya eva yoner asçjata prajananaü và åùàþ prajanane và etad agni÷ cãyata ime vai sahàstàü te viyatã abråtàm astu nau priyaü dhàma sahety àpo và asyà yaj¤iyà medhyàs tà amår åùà amuùyà yaj¤iyà medhyàs ta ime yad àpa÷ coùà÷ ca bhavanti yad evainayor yaj¤iyaü medhyaü tad avarunddhe 'tho anayor evainaü priye dhàman nidhatte saüj¤ànaü và åùà ubhaye và etàn pa÷avo 'bhisaüjànate ye gràmyàþ pa÷avo ye càraõyà ubhaye hainaü pa÷avo 'bhisaüjànate catasraþ pràcãþ sàdayati catvàri vai chandàüsi chandobhir vai devàþ svargaü lokam àyaüs te di÷à àkramanta tà avlãyanta tà etàbhir adçühan yad età upadhãyante di÷àü dhçtyai pa÷avo và iùñakà gàrhapatyaü vai pa÷avo 'nåpatiùñhante dve samãcã purastàd upadadhàti dve samãcã pa÷càd ubhayata evàsmai samãcaþ pa÷ån upadadhàti pa÷ånàü parigçhãtyay aùñopadadhàty aùñàkùarà gàyatrã gàyatro 'gnir yàvàn evàgnis taü cinuta ekaviü÷atiþ kàryà pratiùñhityai pratiùñhà hy ekaviü÷o 'tho ekaviü÷atividho hi gàrhapatyas tricitikaþ kàryas trayo và ime lokà imàn eva lokàn àpnoti pa¤cacitikaþ kàryaþ pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha caturbhiþ saünivapati catvàri vai chandàüsi chandobhir eva saünivapaty atho brahma vai chandàüsi brahmaõaiva saünivapati kùatraü và eùo 'gnãnàü ya÷ cãyate kùatraü ya ukhyo brahma yajur yad yajuùà saünivapati brahmaõà và etat kùatraü saünayati tasmàd brahmaõà kùatraü saü caiti vi ca dvau và etau vyàghrau saü padyete tà ã÷varà a÷àntau yajamànaü hiüsitor yad àha bhavataü naþ samanasau samokasau sacetasà arepasà iti ÷amayaty eva ÷ànta eva nyupyate yajamànasyàhiüsàyay çtubhir vai pçthivyà vãryam udyataü tad çtubhiþ punar vimucyate yad àha prajàpatir vi÷vakarmà vimu¤catv iti prajàpatir evainàü vi÷vakarmà vimu¤cati //MS_3,2.3// athaità nairçtãs tisras tuùapakvà bhavanty etad vai nairçtam annasya yat tuùàþ kçùõà bhavanty etad dhi nirçtyà råpam etàü di÷aü haranty eùà hi nirçtyà dik tàþ svakçtà iriõe paràcãr nidadhàty etad vai nirçtigçhãtaü pçthivyà nirçtigçhãta eva nirçtiü niravadayate pràõam evàsya prathamayà mu¤caty apànaü dvitãyayà vyànaü tçtãyayàtho tryakùaro vai puruùo yàvàn eva puruùas taü nirçtyàþ pàpmano mu¤cati nirçtir vai karmaõa upadraùñrikà tàü và etat svena bhàgadheyena ÷amayitvàtha savitçprasåto 'gniü cinute yaü te devã nirçtir àbabandheti jàlam iùñakàsv adhyasyati nirçtipà÷am evonmu¤cata àtmano 'hiüsàyai // yad asya pàre rajaso maha÷ citraü jyotir ajàtaya / tan naþ parùad ati dviùo 'gne vai÷vànaraþ // svàhety apaþ pariùi¤can paryeti nirçtyà ananvavàyàya bhåtyai namà ity uktvàvartate bhåtir eva bhåtvàvartata àtmano 'hiüsàyay anapekùamàõà àyanti nirçtyà ananvavàyàya parogoùñhaü màrjayante parogoùñham eva nirçtiü niravadayanta indriyena và eùa vãryeõa vyçdhyate yo nairçtãr upadhatte nive÷anaþ saügamano vasånàm ity aindryà gàrhapatyam upatiùñhata indriyeõaivàtmànaü samardhayati triùñubhopatiùñhata ojo vai vãryaü triùñub ojasy eva vãrye pratitiùñhati gàrhapatyo 'gre cãyate pratiùñhityai gàrhapatye vai devàþ pratiùñhàya prà¤caþ svargaü lokam abhijayanta àyan yàvàn puruùa årdhvabàhus tàvatà veõunà vimimãta etàvad vai puruùe vãryaü vãryeõaiva vimimãte 'tho etàvàn vai puruùe mahimà mahimno 'varuddhyai yo vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamo venur vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamo 'nnaü vai phalam annam arko 'rko 'gnir arkeõa và etad annam arkam agniü vimimãte sapta puruùàn pramimãte saptabhya eva puruùebhyo lokaü vindaty à saptamàt puruùàd annàdo bhavaty aratnimàtraü pakùayor atyupadadhàti pakùaübçhad dhi vayaþ ùaóbhiþ kçùati ùàó và çtava çtubhir eva kçùatãttham abhyàvartanta kçùaty eùà hi devànàm àvçd atho amuùya và etad àdityasyàvçtam anuparyàvartante tisrastisraþ sãtàþ saüpàdayati trivçd dhy agnir dvàda÷a sãtà bhavanti dvàda÷a màsàþ saüvatsaraþ saüvatsarasya và eùa vidhàm anuvidhãyata iyaü và abibhed agnir màtidhakùyatãti yat kçùaty asyà và etad dviguõaü kriyate 'natidàhàyàtho pçthivyà và etad dviguõenàgner vãryam udyachanta etàü di÷am utsçjanty eùà hi devànàü dig atho svargam evainàü lokam anåtsçjanti //MS_3,2.4// \\ kçùñe vapati kçùñe hy oùadhayaþ kùepiùñhaü pratitiùñhanty annasyànnasya vapaty oùadhãnàm çgbhir brahma và çg brahmaõaivàsmà annàdyam avarunddhe caturda÷abhir vapati dvàda÷a màsàþ saüvatsaro 'tha ya ete caturda÷e ahoràtre evaite tat saüvatsareõa ca vàvàsmà etad ahoràtràbhyàü cànnàdyam avarunddhe 'nnaü vai phalam annam arko 'rko 'gnir arkeõa và etad annam arkam agniü vapati yasyànnasya nivapati yat tasyà÷nãyàd yàny avaruddhàni tair vyadhyetedhme tasyàpikuryàd atho tan manasà dhyàyet tenaiva tad avarunddhe yadi sarvaü na saüvinded yavàn madhådyutàn vaped yad yavà gràmyaü tenànnàdyam avarunddhe yan madhv àraõyaü tena tenaiva tad ubhayam avarunddhe 'thaite saübhàrà digbhyo và etat pçthivyà årjaü saübharaty årjy agni÷ cãyate yàü janatàü kàmayeta kùodhukà syàd itãùam årjam aham ita àdãti tasyà ardhàd àdadãta kùodhukà ha sà janatà bhavati kàmaü kàmadughe dhukùvety abhimç÷ati tenàsya sarvà iùñakàþ kàmadughà bhavanty uttaravediü nivapaty uttaravedim ity evàsyàgni÷ cãyate 'tho yaj¤aparuùo 'nantarhityay agnir và eùa nyupyate yad uttaravedir yad uttaravediü nyupyàgniü cinoty agnau và etad agni÷ cãyate 'gne tava ÷ravo vapà iti sikatà nivapaty età vai vai÷vànarãr iùñakà aparimità etad agner aparimitaü cãyate 'gner và etad vai÷vànarasya såktam eùà và agneþ priyà tanår yad vai÷vànaraþ priyàyàü và etat tanvàm agni÷ cãyate satanår arko nidhãyate loma÷aü và etac chandaþ pa÷avyam ånàtiriktaü prajananàyà÷ãtyakùaram etena vai devàþ svargaü lokam àyaüs tad asyà÷ãtyakùaratvaü samudraü và etac chando yoniþ samudraþ somo retodhà yat saumãbhyàü vyåhati yonau và etad reto dadhàti tasmàd yonau reto hitam àpyànavatã bhavatas tasmàd yonau retà àpyàyate chandobhir và agnir uttaravedim abhiprahriyate yà agnau prahriyamàõe 'nvàhus tàü tarhi manasà dhyàyec chandobhir evainam uttaravedim abhipraharati manasànvàhàniruktam iva hy etad avyàvçttaü vyàvçtaü pàpmanà bhràtçvyeõa gachaty a÷vaü purastàn nayanti rakùasàm apahatyay àkramayanti ya evainena bhràtçvyaþ sadçï taü vajreõàvabàdhante prà¤caü prakramayanti ya evainaü bhràtçvyo 'ti taü vajreõa praõudate pratya¤cam abhyàvartayanti ya evainaü bhràtçvyo 'nu taü vajreõa pratinudate tad bhràtçvyasya và eùa vinodaþ kçùõo vai bhåtvàgnir a÷vaü pràvi÷at sa etad agachad yatra mçga÷apho yad a÷vam àkramayanti yad evàtràgner nyaktaü tasyàvaruddhyai //MS_3,2.5// tapo yonir asãti puùkaraparõam upadadhàti yonir và eùo 'gner yat puùkaraparõaü nàbhir vadhakaþ sayonir eva sanàbhi÷ cãyata iyaü và abibhed agnir màtidhakùyatãti yat puùkaraparõam upadadhàty asyà anatidàhàyàdhastànnàbhi sàdayaty oùadhãnàü pratiùñhityay atho ye 'psv agnayas tàn evàvarunddhe prajàpatiþ prajà asçjata yàþ purà brahmaõo 'sçjata tàbhir nàràdhnod atha yà brahmamukhà asçjata tàbhir aràdhnod yad brahma jaj¤ànaü prathamaü purastàd iti rukmam upadadhàty çddhyay çdhnoty evàtho mithunatvàya na pçthivyàm agni÷ cetavyo nàntarikùe na divãty àhur amçtaü vai hiraõyam amçte và etad agni÷ cãyate ÷ma÷ànacito và ete cãyante cityàücityàü hiraõya÷akalam upàsyati tena và eùo '÷ma÷ànacit tena svargo 'thaiùa puruùo hiraõyayo yajamànalokam evaiùa dàdhàraiùa ha tv eva yajamàno 'gninàmuùmiül loke samyaï yasyaiùa upadhãyate 'tho madhye jyotir eva cãyate drapsa÷ caskanda pçthivãm anu dyàm ity abhimç÷ati hotràsv evainaü pratiùñhàpayaty athaitàni sarpanàmàni mçtyur vai sarpanàmàni yad upadadhyàt pramàyukaþ syàt tasmàd anudi÷ati some và ekà tviùir vyàghra ekà sarpa ekà tà evàvarunddhe vàmadevasya ràkùoghnena vyàghàrayaty etena vai vàmadevaþ kusitàyyàþ ÷irà àdãpayad rakùasàm apahatyai pa¤cabhir vyàghàrayati pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdhàtho yàvàn eva yaj¤as tasmàd rakùàüsy apahanty athaite srucau kàrùmaryamayãü dakùiõataþ sàdayati rakùasàm apahatyai dakùiõato vai devànàü yaj¤aü rakùàüsy ajighàüsaüs tàni kàrùmaryeõaivàpàghnata yat kàrùmaryamayãü dakùiõataþ sàdayati rakùasàmapahatyai ghçtasya pårõà bhavaty eùà và agneþ priyà tanår yad ghçtaü priyayaivainaü tanvà samardhayati gàyatryà sàdayati tejo vai gàyatrã brahmavarcasaü teja eva brahmavarcasam avarunddha audumbarãm uttarataþ sàdayati dadhnaþ pårõàm årg và udumbaro 'nnaü dadhy årjy evàsyànnaü dadhàti triùñubhà sàdayaty ojo vai vãryaü triùñub oja eva vãryam avarunddhe pårõe sàdayaty akùite yajamànalokam upatiùñhete mårdhanvatãbhyàü sàdayati mårdhanyo 'sànãti viràjy agni÷ cetavyà ity àhuþ srucau vai viràjau yat srucà upadadhàti viràji và etad agni÷ cãyate 'thaiùà svayamàtçõõeyaü vai prathamà svayamàtçõõàntarikùaü dvitãyàsau tçtãyemàn eva lokàn upadhatte '÷vam upaghràyya sàdayati prajàpaticita evàsya bhavaty atho pràõànàm utsçùñyai bhår asãti pràcãm udåhed yady enaü bhràtçvyo 'tãva syàd bhåmir asãti pratãcãü yady anv aditir asi bhåmir asãti tira÷cãü yadi sadçïï iyaü và aditir anayà và etad yajamàno bhràtçvyaü prabhåtaü praõudate 'nayà pratinudate 'nayà vinudate tad bhràtçvyasya và eùa vinodaþ kàõóàtkàõóàt prarohantãti dårveùñakàm upadadhàty oùadhãnàü pratiùñhityai kàõóàtkàõóàd dhy eùà pratitiùñhati pa÷avo và iùñakà na vai pa÷avà àyavase ramante yad dårveùñakàm upadadhàty àyatanam iva và etat kriyate pa÷ånàü yatyay athaiùà vàmabhçd dviryajur yajamànalokam anyena dàdhàra bhràtçvyalokam anyena vçïkta etayà vai devà asuràõàü vàmaü pa÷ån avç¤jata tad vàmabhçto vàmabhçttvaü chandàüsi vai devànàü vàmaü pa÷ava÷ chandàüsy evaitayà vàmaü pa÷ån yajamàno bhràtçvyasya vçïkte 'thaite retaþsicav iyaü viràó asu svaràó asà eva retaþ si¤catãyaü prajanayaty agnir atyannàdo bhavati yasyaite upadhãyete yadi putrã cinvãta prathamàyàü cityàm anyàm upadadhyàd uttamàyàm anyàü retasaþ siktasya parigçhãtyai yady aputraþ prathamàyàü cityàm ubhe upadheye samya¤cau hi bhåtvà retaþ si¤cataþ //MS_3,2.6// \\ athaità vi÷vajyotiùa eùu và etal lokeùu jyotiùmantam agniü nidhatte 'tho pràõànàü vidhçtyay athaiùà tryàlikhiteme vai lokàs tryàlikhitemàn eva lokàn upàdhatta ubhaye và etàm upàdadhata devà÷ ca và asurà÷ copariùñàllakùmàõaü devà upàdadhatàdhastàllakùmàõam asuràs tato devà abhavan paràsurà upariùñàllakùmàõam upadadhãta bhràtçvyavàn yo vàsya priyaþ syàt tasya bhavaty àtmanà paràsya bhràtçvyo bhavaty eùa và asapatneùñakàsapatno bhavati ya etàm upadhatte 'tho devalakùmaü và eùà devalakùmam evopadhatte yà sokhàyà adhi mçd u¤÷iùyate tasyà etàü kuryàt tenàsya sarvà àgneyãr iùñakà bhavanty athaiùa kårmaþ ÷ma÷ànacito và ete cãyante jãvaþ kårma upadheyas tena và eùo '÷ma÷ànacit tenotpàtã pa÷ånàü và eùa medha etaü vai medhaü pa÷yanta enaü pa÷avo 'muùmiül loka upatiùñhante pratya¤caü sàdayati pratya¤co hi pa÷avo medham upatiùñhate dyàvàpçthivãyayà sàdayati dyàvàpçthivã hi pa÷avo 'nåpatiùñhante pa÷ubhir evainaü samya¤caü dadhàti viùõor nàbhyàm agni÷ cetavyà ity àhuþ pràde÷amàtram ulåkhalaü kàryam etàvàn vai viùõur viùõor và etan nàbhyàm agnis cãyata årjy agni÷ cetavyà ity àhur årg và udumbaro yad audumbaram ulåkhalaü bhavaty årji và etad agni÷ cãyate vaiùõavyà sàdayati vaiùõavaü hy ulåkhalaü svayaiva devatayàthaiùokhà pçthivyà và etad ojo vãryaü saübhriyata ojo và etad vãryaü madhyato 'gner dhãyate 'tho madhye jyotir eva cãyate yad riktàm avekùeta kùodhuko yajamànaþ syàd atha yat pårõàm avekùate tathà hàkùodhuko bhavati sikatàbhiþ pårayitavyàgner và etad vai÷vànarasya bhasma yat sikatàþ svenaivainàü bhasmanà prãõàti dadhnaþ pårayitavyorg vai dadhy årjam evàvarunddhe hçtasya pårayitavyaiùà và agneþ priyà tanår yad ghçtaü priyayaivainaü tanvà samardhayati madhoþ pårayitavyà hàsya prajàyàü madhavyo jàyate vyçdhyaindriyàõi vai pa÷u÷ãrùàõy ayaj¤iyàny amedhyàni yac chidreùu hiraõya÷akalàny apy asyatãndriyeõaivainàni vãryeõa samardhayati medhyàny enàni yaj¤iyàni karoty ardhaü vai puruùaþ sahasrasya yachanty ardham itare pa÷avas tasmàd etan madhyata upadadhàty abhità itaràõi pa÷oþ savãryatvàyàtho sàyatanatvàya yaü kàmayeta pa÷umànt syàd iti tasya samãcãnàni pa÷u÷ãrùàõy upadadhyàt samãca evàsmai pa÷ån upadadhàti pa÷umàn bhavaty atha yaü kàmayetàpa÷uþ syàd iti tasya viùåcãnàni pa÷u÷ãrùàõy upadadhyàd viùåca evàsmai pa÷ån upadadhàty apa÷ur bhavaty età vai sàhasrãr iùñakàþ pa÷viùñakàs tàþ somadakùaþ kau÷reyo vidàücakàra tàþ ÷yàparõàyopadadhau sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti yasyaità upadhãyante yaviùñho vai nàmaiùo 'gnis tasmàc cinvãtàntarà na vyetavai yad vãyàt pràõàn asya yuvetotsargair upatiùñhata àraõyàn eva pa÷å¤ ÷ucam anåtsçjati //MS_3,2.7// \\ \\ puruùa÷ãrùam upadadhàty eùa hi pa÷ånàü vãryavattamo vãryam asmin dadhàty ekam upadadhàty ekadhàsmin vãryaü dadhàti sauryà puruùa÷ãrùam abhijuhoti svargasya lokasya samaùñyai saurã và eùà satã maitràvaruõy ahar vai mitro ràtrir varuõo 'horàtrayor eva pratitiùñhaty ardhaçcàbhyàü juhotãyaü và ardhaçco 'sà ardhaçco 'nayor eva pratitiùñhaty atha yad ekaya çcà dvir juhoti tasmàd ekaþ san puruùo dvipàd yad và etat kiücàkar yoniü và etad vyakar yad età apasyàþ sàdayati tasminn eva yonau reto dadhàtãyaü và abibhed agnir màtidhakùyatãti saità iùñakà apa÷yad atho àhuþ prajàpatir apa÷yad iti tà upàdhatte yad età upadhãyante 'syà anatidàhàya yad id annam iti hovàceyaü ya età upadadhàtà ity annàdo bhavati yasyaità upadhãyante tasmàd retasaþ siktàd eùa pa÷uþ saübhavati yad età÷ chandasyàþ pa÷avo vai chandàüsi yad dakùiõata upadadhyàd abhãpataþ prajà varuõo gçhõãyàd atha yad uttarata upadadhàty apavàhata evàthaitàþ pràõabhçtas tasmin pa÷au saübhåte pràõaü cakùuþ ÷rotraü vàcaü tàni dadhàty akùõayà sàdayati pa÷uü và etad àkramayati tasmàt pa÷avo 'kùõayàïgàni praharanto yanti da÷abhirda÷abhir và atà iùñakàbhir çùaya àrdhnuvaüs tà çddhãr çdhnoti yasyaità upadhãyante 'thaitàþ saüyato reto và etat sicyate yad agni÷ cãyate yad età upadhãyante retasaþ siktasya saüyatyai lokaü pçõa chidraü pçõety eùà và achidreùñakà achidrà và etayà citaya÷ cãyanta indràgnã tvà bçhaspatir ity ojo vai vãryam indràgnã ojasà và etad vãryeõàgni÷ cãyate tà asya sådadohasà iti paruùiparuùy eva rasaü dadhàti somaü ÷rãõanti pç÷nayà ity annaü vai pç÷ny annam evàvarunddhe janman devànàü vi÷à ity àha prajàtyà eva triùv à rocane diva iti savanàni vai tçõi rocanàni savanacitam evainam akar anuùñub và eùà vàg và anuùñup pràõo vai vàg yad eùà sarvà iùñakà anusaücarati tasmàt pràõaþ sarvàõy aïgàny anusaücaraty àgneyã và eùà varõena svena và etac chandasàgni÷ cãyate nàdhvaryuþ san nàrttim àrchati ya evaü veda //MS_3,2.8// utsannayaj¤o và eùa yad agni÷ cityaþ ko ha tad veda yad etasya kriyate yan nà÷vinau vai devànàü bhiùajà akëptasya kalpayitàrau yad età à÷vinãr upadhãyante 'këptasya këptyai pa¤copadadhàti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdhàtho yàvàn eva yaj¤as tam acãkëpad athaità à÷vinãr çtavyà anåpadhãyante retase và etat siktàya çtån upàdhàt tasmàt sarveùv çtuùu reto hitaü tasmàt sarvàn çtån reto 'nuprajàyate 'thaità çtavyà vàyavyà anåpadhãyante tasmàt sarvàn çtån vàyur anvàvarãvarty athaità vàyavyà apasyà anåpadhãyante tasmàt pa÷avo nànàvratàþ santo 'pa evàbhi savratà÷ catasraþ purastàd upadadhàti caturvidhaü hi ÷iraþ pràõa÷ cakùuþ ÷rotraü vàï mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti pa¤capa¤càbhità upadadhàti pa÷oþ savãryatvàyàtho sàyatanatvàya tasmàt pa÷uþ pa÷càd varãyठ÷roõimattaras tasmàd u pràï saühàna indràgnã avyathamànàm iùñakàü dçühataü yuvam ity antarikùaü và eùà citir antarikùam imàþ prajà indràgnã vai devànàm ojobhçtav ojo vãryam indràgnã ojo và etad vãryaü madhyataþ prajànàü dhãyate 'thaità di÷yà devà vai svargaü lokam àyaüs te di÷à àkramanta tà avlãyanta tà etàbhir adçühan yad età upadhãyante di÷àü dhçtyai pa¤copadadhàti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha da÷aitàþ purastàt sàdayati da÷àkùarà viràó viràñ khalu vai cakùur jyoti÷ chandasàü cakùur và etaj jyotiþ purastàt pa÷or dadhàti tasmàd idaü purastàc cakùur atho annaü vai viràó annaü và etan mukhato dadhàti mà chandaþ pramà chandaþ pratimà chandà itãyaü vai màntarikùaü pramàsau pratimemàn eva lokàn upadhatte 'tho devachandasàni và etàni devachandasàny evopadhatte dvàda÷advàda÷àbhità upadadhàti tat ùañtriü÷at ùañtriü÷adakùarà bçhatã bçhatã khalu vai chandasàü svàràjyam àna÷e gachati svàràjyaü yasyaità upadhãyante pa÷avo vai bçhatã pa÷avo madhyamà citis tasmàd etasyàü cityàm età upadhãyanta àdityadhàmàno và uttare pràõà aïgirodhàmàno 'dhare mårdhàsi ràó iti ya uttare pràõàs tàn etàbhir dàdhàra yantrã ràó iti ye 'dhare pràõàs tàn etàbhir dàdhàra tad eùàü vàvaitàþ pràõànàü vidhçtyai samàvadbhàjaþ sàdayati samàvadbhàjo hãme pràõàþ pràõànàü vidhçtyai yaü dviùyàt tasyàkùõayà sàdayet pràõàn asya mohayati pramàyuko bhavati mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti //MS_3,2.9// trivçdvatãü purastàt sàdayati trivçd vai yaj¤amukhaü mukhato và etad yaj¤amukhaü dadàti saptada÷avatãü dakùiõato 'nnaü vai saptada÷o 'nnaü và etad dakùiõato dadhàti tasmàd dakùiõena hastenànnam adyate tasmàd dakùiõo 'rdha àtmano vãryavattaras tasmàd dakùiõam ardhaü vayàüsy anuparyàvartante pa¤cada÷avatãm uttarata ojo vai pa¤cada÷a ojo và etad uttarato dadhàty ekaviü÷avatãü pa÷càt pratiùñhityai trivçdvatãü purastàt sàdayati trivçd vai yaj¤amukhaü mukhato và etad yaj¤amukhaü dadhàti pa¤cada÷avatãü dakùiõataþ sàdayati saptada÷avatãm uttarataþ pakùayoþ savãryatvàyàtho sàyatanatvàya tasmàd ubhàbhyàü hastàbhyàm annam adyate 'tho vajro vai pa¤cada÷o vajreõa và etad yajamàno bhràtçvyam ubhayato nirbhajaty ekaviü÷avatãü pa÷càt pratiùñhityai pratiùñhà hy ekaviü÷o 'rkasya và eùa vidhàm anuvidhãyate 'nnam akro 'nnàdo bhavati yasyaità upadhãyante 'gner bhàgo 'si dãkùàyà àdhipatyaü brahma spçtaü trivçt stomà iti spçto vai nàmaità iùñakà etàbhir vai prajàpatir yadyad akàmayata tattad aspçõod yadyad evaitàbhir yajamànaþ kàmayate tattat spçõoty ekayàstuvata prajà adhãyanteti sçùñayo vai nàmaità iùñakà etàbhir vai prajàpatir yadyad akàmayata tattad asçjata yadyad evaitàbhir yajamànaþ kàmayate tattat sçjate agne jàtàn praõudà naþ sapatnàn iti purastàt sàdayati ya eva jàtàþ sapatnàs tàn etayà praõudate praty ajàtàn jàtavedo nudasveti pa÷càd ya eva jàtàþ sapatnàs tàn etayà pratinudate tad bhràtçvyasya và eùa vinoda÷ catu÷catvàriü÷ã stomo varco draviõam iti dakùiõataþ sàdayati ùoóa÷ã stomà ojo draviõam ity uttarata÷ catu÷catvàriü÷adakùarà vai triùñub vajras triùñub vajraþ ùoóa÷ã savyàpagrahaõo vai vajro dakùiõàpraharaõaþ savyàpagrahaõaü và etad vajraü dakùiõàpraharaõaü yajamàno bhràtçvyàya praharati purãùavatãü madhyataþ sàdayati purãùam iva hãdaü madhyataþ pa÷oþ purãùaü madhyam àtmanaþ sàtmànam evàgniü cinute 'thaità viràjo vàg vai viràñ pa÷avo và età iùñakàþ pa÷uùu và etad uttamàü vàcaü dadhàti tasmàt pa÷umàn uttamàü vàcaü vadati // ity uparikàõóe dçùàno nàma dvitãyaþ prapàñhakaþ //MS_3,2.10// @<[Page III,32]>@ athaitàþ stomabhàgà etàü vai bçhaspatir asurebhyo 'dhi yaj¤asya pratiùñhàm àharad yad età upadhãyante yaj¤asya pratiùñhityai yaj¤o vai devànàm apadyata taü devàþ stomabhàgàbhiþ pratyudastabhnuvan yad età upadhãyante yaj¤asyottabdhyai prajàpatir và etat pçthivyà agnes tejaþ samabharat tad agner evaitat tejaþ saübhriyate 'thaità nàkasado nàkaü ha và asmà agniü cikyànàya bhavati na vai tatra kiü cana jagmuùe kaü tasmàn nàkasado nàkasatsu pa¤cacåóà adhyupadadhàti svargasya lokasya samaùñyay eùa ha tv eva yajamànaþ patnãbhir agninàmuùmiül loke samyaï yasyaità upadhãyante 'tho madhye jyotir eva cãyata età và amuùmiül loke yajamànasya patnãs tasmàd agnicità strã nopetyerùyà hi sà pa÷càt pràcãm uttamàm upadadhàti pa÷càd dhy etaü pràcã patny anvàste 'thaitàþ këptayaþ prajàpatiþ prajà asçjata tà enaü sçùñà atyamanyanta sa prajàpatir età iùñakà apa÷yat tà upàdhatta tato và akalpata yad età upadhãyante prajànàü këptyay athaità vçùñisanayo vçùñir vai devebhyo 'nnàdyam apàkràmat tata idaü sarvam a÷uùyat te devàþ prajàpatim evopàdhàvan sa prajàpatir età iùñakà apa÷yat tà upàdhatta tebhyo vçùñim annàdyam avàrunddha yad età upadhãyante vçùñyà annàdyasyàvaruddhyay àvapanaü và uttamà citir anyàanyà iùñakà upadadhàty anyànanyàn evàsmai pa÷ån prajanayati pràõo vai svayamàtçõõàyur vàyavyà samãcã upadadhàty àyu÷ caiva pràõaü ca sayujà akar atho samãcãnàbhyàü hy àyuùà ca pràõena ca bhu¤jate pràõo vai svayamàtçõõà tàm uttamàm upadadhàty uttamaü hy àyur yad anyàm uttaràm upadadhyàt pràõam asyàpidadhyàt pramàyukaþ syàt tasmàt tàm uttamàm upadadhàty uttamaü hy àyuþ //MS_3,3.1// athaiùà chanda÷citi÷ chandàüsi vai devànàü vàmaü pa÷ava÷ chandàüsy evaitayà vàmaü pa÷ån yajamàno 'varunddha etàü vai yaj¤asena÷ caitra upadadhe sa ànardha çdhnoti ya etàm upadhatte gàyatrãbhiþ purastàt sàdayati tejo vai gàyatrã brahmavarcasaü teja eva brahmavarcasam avarunddhe tisra upadadhàti trivçd dhy agnir mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti triùñubbhir dakùiõata ojo vai vãryaü triùñub oja eva vãryam avarunddhe jagatãbhiþ pa÷càd jàgatàþ pa÷avaþ pa÷ån evàvarunddhe 'nuùñubbhir uttarato 'nuùñub vai sarvàõi chandàüsi sarvàõy evàsya chandàüsy upahitàni bhavanty atha païktãr atha bçhatãr athoùõiho 'tha kakubho 'tha viràja evam asya yathàpårvaü chandàüsy upahitàni bhavanti dvipadà uttamàþ sàdayati dvipàd yajamànaþ pratiùñhityai chandàüsi vai devànàü vàmaü pa÷avo yajamànàyatanaü và àhavanãyo bhràtçvyàyatanaü dhiùõyà yat pa÷copadadhyàd bhràtçvyàyatane vàmaü pa÷ån dadhyàd atha yat pura upadadhàti yajamànàyatane và etad vàmaü pa÷ån dadhàty aùñopadadhàty aùñàkùarà gàyatrã gàyatro 'gnir yàvàn evàgnis taü cinute 'ùñau gàyatrãbhiþ purastàd bahiþpavamànasyopadadhyàd yady enaü bhràtçvyo 'tãva syàd ekàda÷a triùñubbhiþ purastàn màdhyaüdinasya pavamànasya dvàda÷a jagatãbhiþ purastàd àrbhavasya pavamànasyaità eva pa÷càt pavàmanànàm upadadhyàd yady enaü bhràtçvyo 'tãva syàt pràõo vai pavàmàno 'gnes tejaþ pavamànas tejasà và etad yajamàno bhràtçvyaü prabhåtaü praõudate tejasà pratinudate tejasà vinudate tad bhràtçvyasya và eùa vinodo jànudaghnaü prathamaü cinvàna÷ cinvãta gàyatrãcitaü nàbhidaghnaü dvitãyaü cinvàna÷ cinvãta triùñupcitaü cubukadaghnaü tçtãyaü cinvàna÷ cinvãta jagaccitaü yaj jyàyàüsaü citvà kanãyàüsaü cinvãta kanãyàüsaü yaj¤akratum upeyàt kanãyasãü prajàü kanãyasaþ pa÷ån kanãyo 'nnàdyaü pàpãyànt syàd atha yat kanãyàüsaü citvà jyàyàüsaü cinute jyàyàüsam eva yaj¤akratum upaiti bhåyasãü prajàü bhåyasaþ pa÷ån bhåyo 'nnàdyaü vasãyàn bhavaty eùà và agner uttaravatã nàma citir uttaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda //MS_3,3.2// pa¤cacitikaþ kàryaþ pàïkto yaj¤aþ pàïktàþ pa÷avas tasmàt pa¤cacitikaþ pa¤ca citayaþ pa¤ca purãùàõi tad viràjaü saüpadyate tad yad viràjaü saüpadyate tad agneþ stotraü kàryaü yat pa¤cacitikaþ syàd iyàd viràjo yad da÷acitika iyàd yaj¤àc ca pa÷ubhya÷ ca yat pa¤cacitikas tena yaj¤àc ca pa÷ubhya÷ ca naity atha yat pa¤ca citayaþ pa¤ca purãùàõi tena viràjo naiti tad ubhàbhyàü vàvàsmà etad varõàbhyàü pa÷ån avarunddhe yad eùàü pàïktaü yac ca vairàjaü dvyakùaraü loma dvyakùarà tvag dvyakùaraü màüsaü dvyakùaram asthi dvyakùaro majjà tad da÷a da÷àkùarà viràó vairàjàþ pa÷avaþ pa÷ån evàvarunddhe pa¤cacitikaþ kàrya ime vai lokàs tisra÷ citayo yajamàno dve yajamànaü và etad eùu lokeùu pratiùñhàpayàm akaþ kà prathamà citiþ kiü purãùam ity àhur iyaü vàva prathamà citir oùadhayaþ purãùaü kà dvitãyà citiþ kiü purãùam ity àhur antarikùaü vàva dvitãyà citir vayàüsi purãùaü kà tçtãyà citiþ kiü purãùam ity àhur asau vàva tçtãyà citir nakùatràõi purãùaü kà caturthã citiþ kiü purãùam ity àhur yaj¤o vàva caturthã citir dakùiõà purãùaü kà pa¤camã citiþ kiü purãùam ity àhur yajamàno vàva pa¤camã citiþ prajà purãùam etàvad và asti yàvad evàsti tat spçõoti tad avarunddhe 'thaità çtavyàþ saüvatsaro và agnir vai÷vànara eùà và agneþ priyà tanår yad vai÷vànaras tasya và ahoràtràõy eveùñakà upadhãyante dvedve upadadhàti pratiùñhityay avakàm upàsya sàdayati ÷àntyà anirdàhàya catasro madhyamàyàü cityàm upadadhàty apratiùñhitam iva hy antarikùaü pratiùñhityai dvàda÷opadadhàti dvàda÷a màsàþ saüvatsaraþ saüvatsaro và agnir vai÷vànara eùà và agneþ priyà tanår yad vai÷vànaraþ priyàyàü và etat tanvàm agni÷ cãyate satanår arko nidhãyate 'gner antaþ÷leùo 'sãty etasya ha tv evàgniþ saü÷liùño yasyaità upadhãyante saü÷liùño và etasyàgnir yasyaità upadhãyante kalpetàü dyàvàpçthivã iti kalpate ha và asmà agniü cikyànàya pra samànànàü jyaiùñhyam àpnoti ya evaü veda saü và etad agnim inddhe yac cinoti taü dãpayaty eva çtavyàbhiþ //MS_3,3.3// tamo vai svargaü lokam antarà tiùñhaty età vai jyotiùmatãr iùñakà yad dhiraõya÷akalaiþ prokùati vivàsayati và etad yajamànàya jyotir asmin dadhàti sahasraü bhavanti sàhasro vai prajàpatiþ prajàpatim evàpnoti yàvad vai sahasraü tàvad ito 'sau lokaþ svargasya lokasya samaùñyaãmà me agnà iùñakà dhenavaþ santv iti dhenavo vai nàmaità iùñakà etàbhir vai prajàpatir yadyad akàmayata tatad aduha yadyad evaitàbhir yajamànaþ kàmayate tattad duha çtuùñhàþ stha çtàvçdhà ity çtuùñhà evainà akçta çtàvçdho ghçta÷cyuto madhu÷cyutà iti ghçta÷cyuta evainà akçta madhu÷cyuta årjasvatãþ payasvatãr ity årjasvatãr evainà akçta payasvatãþ svadhàyinãþ kulàyinãr iti kulàyinãr hy età viràjo nàma kàmadughà iti yatra và ado devebhyaþ kàmadughàþ kàmam aduhra tad età api duduhre tat puùñim evaitàbhir avarunddhe 'mutràmuùmiül loka ity amuùmai hi lokàyàgni÷ cãyate rudraü vai devà yaj¤àd antaràyaüs tàn àyatayàbhiparyàvartata tasmàd và abibhayus te devàþ prajàpatim evopàdhàvan sa prajàpatir eta¤ ÷atarudriyam apa÷yat tenainam a÷amayat tad ya evaü veda vedàha và enaü prajàpatir nainam eùa devo hinasti yatra rudraþ prajàþ ÷amàyeta tad udaï paretyetad eva vadaü÷ cakramyeta svàyàü và etad di÷i svena bhàgadheyena rudraü ÷amayati jànudaghne prathamaü juhoty asyà evainaü tena ÷amayati nàbhidaghne dvitãyam antarikùàt tena chubukadaghne tçtãyaü divas tena trir juhoti trayo và ime lokà ebhyo và etal lokebhyo rudraü ÷amayati trir amutaþ punaþ pratyavahàraü juhoti yàn eveto rudràn yajati tàn amuto 'vayajati trir ito juhoti trir amutas tat ùañ ùaó và çtavas çtubhyo và etad rudram avayajati samàva¤÷o vibhàjaü juhoti samàvadbhàjo hi rudràõàü bhàgà dvàsàhàni juhoti dvàsàhair vai sa tam a÷amayad dvàsàhair evainaü ÷amayaty arkaparõena juhoti dvàsàhair vai sa tam a÷amayad dvàsàhair evainaü ÷amayaty arkaparõena juhoty arkeõa và etad arkam avayajati yat pàtreõa juhuyàd rudraü prajàsv anvavanayet tasmàd àraõyena juhoti pa÷ur và agniþ sa vai tarhy eva jàyate yarhi cãyate sa bhàgadheyam ichati yathà vatso jàtaþ stanam ichati so 'dhvaryuü ca yajamànaü ca prekùate ya¤ ÷atarudriyaü juhoti svenaivainaü bhàgadheyena ÷amayati yàsà uttaràrdhe jaghanàrdhe ÷roõis tasyàü hotavyaü svàyàü và etad di÷i svena bhàgadheyena pratihçtya rudraü ÷amayati aïgiraso vai svaryanto 'jàyàü gharmaü pràsi¤can sà ÷ocantã parõaü paràmç÷at so 'rko 'bhavad yad arkaparõena juhoty arkeõa và etad arkam avayajati yaü dviùyàt tasya pa÷ånàü saücare nyasyed yaþ prathama àkramati sa àrtim àrchati //MS_3,3.4// \\ \\ \<÷amayati : FN va Pattern (P) gerundive, (R) và etat>\ \<'rko : FN emended. Ed.: 'rko.>\ a÷mann årjaü parvate ÷i÷riyàõàm ity apaþ pariùi¤can paryeti prajàpater và eùa rasaþ prajàpater eva rasena pariùi¤caty a÷maüs te kùud ity a÷mànam eva kùudhàrpayati mayi tà årg ity àtmann evorjaü dhatte yaü dviùmas taü te ÷ug çchatv iti yam eva dveùñi tam agneþ ÷ucàrpayati triþ pariùi¤can paryeti trayo và ime lokà ebhyo và etal lokebhyo 'gneþ ÷ucaü ÷amayati triþ pariùi¤can paryeti trir apariùi¤caüs tat ùañ ùaó và çtava çtubhyo và etad agneþ ÷ucaü ÷amayati yady abhicared etad eva yajur vadann apariùi¤can punaþ parãyàd yaivàgneþ ÷uk tayainam arpayati yady abhicaret // idam aham amuùyàmuùyàyaõam amuùmàt putram amuùyàü di÷i prakùiõàmi // iti kumbhaü jaghanyàyàü ÷roõyàü prakùiõãyàd yat prakùiõàti tasyaivàrtim anv àrtim àrchaty atha yan nàma gçhõàty àyatanam evàsya chinatty àgneyapàvamànyàü gàyatraü gàyate pràõo vai pavamànaþ ÷iro gàyatrã yad àgneyapàvamànyàü gàyatraü gàyate ÷ãrùan và etat pràõàn dadhàtãyaü vai rathantaram antarikùaü vàmadevyam asau bçhat tridhàtur và etad arko nidhãyata àtmà vai vàmadevyaü pratiùñhà yaj¤àyaj¤iyaü bçhadrathantare pakùau yad bçhadrathantare abhito gàyata àtmann eva pakùau dhatte yaj¤aü vai devànàü rakùàüsy ajighàüsaüs tàni bçhadrathantaràbhyàm evàpàghnata yad bçhadrathantare abhito gàyate rakùasàm apahatyai prajàpater hçdayam apipakùe gàyate tasmàd idam apipakùa àtmano hçdayam ançcaü gàyate tasmàd anasthakaü hçdayam arkyaiþ sàmabhir arkaü pariùñuvanti satanår arko nidhãyate //MS_3,3.5// \\ varuõamenir và eùa etarhy àbhãddhas tiùñhati sa enaü tarhy adhãyàt tasya pràõena vãyàn maõóåkenàdhyeti tasyaiva pràõena vyeti na gràmyàn pa÷ån hinasti nàraõyàn avakayà vikarùaty apàü và eùà yonir yad avakàpàü và etad yoninàgneþ ÷ucaü ÷amayaty apàü và etad råpaü yad avakàpàü và etad råpeõàgneþ ÷ucaü ÷amayati vetasenàdhyety apàü và etat puùpaü yad vetaso 'pàü và etat puùpeõàgneþ ÷ucaü ÷amayati saptabhir vikarùati sapta vai chandàüsi chandobhir và etad agneþ ÷ucaü ÷amayaty atho brahma vai chandàüsi brahmaõà và etad agneþ ÷ucaü ÷amayaty agnir vai sçùño bhàgadheyam aichat sa prajàpatim evopàdhàvat tasmà annaü pràyachat kaütvàya tad asmai kam abhavad annaü vai kam annena và etad agnim upacarati kaütvàya kaü hàsmà agniü cikyànàya bhavati parà¤cam adhyeti paràï hi pa÷uþ ÷ànto rathe paràï hi pa÷uþ reto dadhàty anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhavety annaü vai pàvakam annena và etad agneþ ÷ucam antardhatte hiraõya÷akalair vyàghàrayaty amçtaü vai hiraõyaü tejo 'gnir amçtena và etat tejo vyàghàrayati pa¤cabhir vyàghàrayati pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha dvayà vai devà yajamànasya gçham àgachanti yad dadhnà madhusaü÷liùñena vyavokùati tàn eva prãõàti sarvam anu vyavokùati sarvàn evainàn prãõàti tisçbhir vyavokùati trivçd dhy agnis triùñubbhir vyavokùatãndriyasyàvaruddhyay annavatãbhir vyavokùaty annàdyasyàvaruddhyai darbhagurumuùñinà vyavokùati saü hi pràjàpatyaþ pràõair và eùa vyçdhyate 'gnim adhyeti yad àha pràõadà apànadà iti pràõàn evàtman dhatte prajayà ca và eùa pa÷ubhi÷ ca vyçdhyate yo 'gnim adhyeti prajà vai varcaþ pa÷avo varivo yad àha varcodhà varivodhà iti prajàü caiva pa÷åü÷ càtman dhitvàvarohati //MS_3,3.6// \<÷amayati : FN emended. Ed.: ÷amamati.>\ \\ indro vai vçtram ahan sa pràï apadyata sa padyamànà indraü ùoóa÷abhir bhogaiþ paryagçhõàt sa và agninaiva vçtrasya bhogàn apidahya vai÷vakarmaõàbhyàü pàpmanas tamaso niramucyatàgnis tigmena ÷ociùeti yaj juhoty agninà và etat pàpmano bhogàn apidahya vai÷vakarmaõàbhyàü pàpmanas tamaso nirmucyate nànà juhoti såktayor nànàvãryatvàya ùoóa÷agçhãtena juhoti ùoóa÷abhir hi sa taü bhogaiþ paryagçhõàd etena vai sa vçtrasya bhogebhyo niramucyata tat pàpmana evaitena bhogebhyo nirmucyate 'thaitad apratiratham etena vai devà asuràn pratyajayaüs tad apratirathasyàpratirathatvaü tad apraty evaitena yajamàno bhràtçvyaü jayaty etenaiva yàjayet saügràme jayati saügràmam etenaiva yàjayed bhràtçvyavantaü yo vàsya priyaþ syàt taü bhavaty àtmanà paràsya bhràtçvyo bhavaty etena vai bharadvàjaþ pratardanaü daivodàsiü samanahyat sa ràùñram abhavad yaü kàmayeta ràùñriyam ayaü ràùñraü syàd iti tam etena saünahyed ràùñraü ha bhavaty etena vai devà viràjam abhyajayan da÷ànvàha da÷àkùarà viràó viràjam evaitenàbhijayati dakùiõato vai devànàü yaj¤aü rakùàüsy ajighàüsaüs tàni và apratirathenaivàpàghnata yad brahmàpratirathaü dakùiõato vadann eti rakùasàm apahatyai //MS_3,3.7// \\ ud enam uttaraü nayeti samidhà àdadhàti prahriyamàõàyaivàsmai bhàgam akas tisra àdadhàti trivçd dhy agnir ud u tvà vi÷ve devà iti vi÷ve hãdaü devàþ smo yan manuùyà agne bharantu cittibhir iti yasmà eva cittàyàgnir àdhãyate tenainaü cittena samardhayati pa¤ca di÷o daivãr yaj¤am avantu devãr itãmà evainaü pa¤ca di÷o 'nu tejasvinaü karoty ukthapatrà ãóyo gçbhãta ity utthapatro hy eùa parigçhya yaj¤am àyann iti parigçhya hy etaü yanti harike÷aþ såryara÷miþ purastàd ity asau và àdityo harike÷aþ såryara÷miþ purastàt savità jyotir udayaü ajasram ity àha prasåtyà eva tasya påùà prasave yàti vidvàn iti pa÷avo vai påùà pa÷ån evàvarunddhe tato vàkà à÷iùo no juùantàm ity à÷iùàü và eùa doha à÷iùa eva duha indraü vi÷và avãvçdhann iti vçdhadvatyà yanti vçddhim evopayanty anuùñubhà yanti vàg và anuùñub vai÷vadevã vàg vai÷vadevo 'gnis tasmàd anuùñubhà yanti ùaóbhir àgnãdhràd yanti ùaó và çtava çtubhir eva yanti vimàna eùa divo madhya àstà ity a÷mànaü sàdayati vimàno hy asà àdityaþ svargasya lokasya sumnahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùad ity à÷ãr evaiùa devahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùad ity à÷iùa evaiùa parigraho vàjasya mà prasavenodgràbheõodajigrabhad ity asau và àditya udgràbha eùa nigràbha udyan và etad yajamànam udgçhõàti nimrocann asya bhràtçvyaü nigçhõàty udgràbha÷ ca nigràbha÷ ceti brahma và udgràbho brahma nigràbho brahmaõà và etad yajamànam udgçhõàti brahmaõàsya bhràtçvyaü nigçhõàty athà sapatnàn indràgnã me viùåcãnàn vyasyatàm ity ojo vai vãryam indràgnã ojasà và etad vãryeõa yajamàno bhràtçvyaü viùva¤caü vinudate caturbhir àhavanãyàd yanti catvàri vai chandàüsi chandobhir eva yanty atho brahma vai chandàüsi brahmaõaiva yanti //MS_3,3.8// \\ \\ \\ kramadhvam agninà nàkam ity àha svargasya lokasya samaùñyai divaþ pçùñhaü svar gatveti pçùñhena hi yanty årjaü no dhehi dvipade catuùpadà iti dvipàtsu caiva catuùpàtsu ca pa÷uùårjaü dadhàtãyakùamàõà bhçgubhiþ saheti bhçgavo hy agre yaj¤enàrdhnuvann çddhyai pçthivyà aham ud antarikùam àruham antarikùàd divam àruham ity eùàü và eùa lokànàü samàrohaþ pa¤cabhir àkramate pàïkto yaj¤o yaj¤ena và etad yaj¤am abhyàrohaty apratinodàya kçùõàyàþ ÷vetavatsàyàþ payasà juhoty ahar vai vatso ràtrir màtàhne và etad ràtrãü pradàpayati pratte ha và ahoràtre duhe ya evaü veda sarve vai pa÷avo nànàråpàþ santaþ paya eva praty ekaråpà yad eva pratyekaråpàs tad enàn praty avarunddhe naktoùàsàgne sahasràkùa suparõo 'si garutmàn pçùñhe pçthivyàþ sãdety eùa và etal lokeùu jyotiùmantam agniü nidhatte 'tho pràõànàü vidhçtyai dvàbhyàü sàdayati dvipàd yajamànaþ pratiùñhityay àjuhvànaþ supratãkaþ purastàd ity àha svargasya lokasya samaùñyai tàü savitur vareõyasya citràm ity etaü vai kaõvaþ ÷ràvayaso 'gner dohaü vidàücakàràgner và eùa doho 'gniü và etenàgnicid duhe sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda vidhema te parame janmann agnà ity àha çddhyà eva preddho agne dãdihi puro nà ity eùà vai karõakavatã sårmy ajasraü jyotir ajasraü vàvàsmà etaj jyotir apyadhàd etàü vai vàsiùñhaþ sàtyahavyaþ sattriõà àsãnàn papracha vida karõakavatãü sårmãm iti vidmeti hocur yà vaneùu tàü vidmeti pa÷avo và etasyàþ karõàþ pa÷umàn bhavaty etàü vai vajraü ÷ataghnãü vighnãü devà asurebhya upapràvartayaüs teùàü ÷atatarham atçühaüs tad etàm eva vajraü ÷ataghnãü vighnãü yajamàno bhràtçvyàyopapràvartayati ÷atatarhaü ha tçühaty agne tam adyeti païktyà juhoti yajamàno vai païktir yajamànaü và etad viràji pratiùñhàpayàm akar atho païktyaivàhutyà yaj¤am àlabhate sapta te agne samidhaþ sapta jihvà ity etàvatãr và agnes tanvaþ ùoóhà saptasapta yo và asyaità agniü cikyàno vitarùayati vi ha tçùyati tà evàsya tarpayati citiü juhomi manasety eùà và agner adàbhyàhutir vai÷vakarmaõã nainaü bhràtçvyo dabhnoty agniü cikyànaü pra samànànà jyaiùñhyam àpnoti ya evaü vedàgnir và amanyata na và aham idam abhàgadheyas tejo yaüsyàmãti tad etena bhàgadheyenàyachad etad và agnir agnihotram agniü và etenàgnicid yachati sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda saü và etad agnim inddhe yac cinoti taü dãpayaty evàgnir agnihotreõa //MS_3,3.9// \\ \\ \\ \\ \\ \\ athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlaþ saüvatsaro và agnir vai÷vànaraþ saüvatsaram eva prãõàty atho pràhçtàyaivàsmai bhàgam akar àhutãnàü vai pratiùñhityà yajamànaþ pratitiùñhaty àhutãnàm apratiùñhityà na pratitiùñhati yad etaü juhoty àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nupratitiùñhati yaj¤aü yajamàno 'tho kàmo vai vai÷vànaro yatkàmo bhavati saü hàsmai sa kàmo namati yat pràï paryàvarteta daivãr vi÷o muhyeyur yad dakùiõà yamadevatyà syàd yat pratyaï sauryo yad udaï raudra çju hotavyaþ pratiùñhityai sarvahutaü karoti pratiùñhityai kùatraü vai vai÷vànaro viõ màrutà yad etaü hutvà màrutàn juhoti vi÷aü và etat kùatràya niyunakty atho vi÷am eva kùatràyànukàü karoty agnimukhàn vai prajàpatiþ pa÷ån asçjata pa÷avo màrutà yad etaü hutvà màrutàn juhoty agnimukhàn evàsmai prajàpatiþ pa÷ån prajanayati saptakapàlà bhavanti saptasapta màrutà gaõàs tasmàt saptakapàlà gaõenagaõena juhoti gaõa÷a eva marutaþ prãõàti yo 'raõye 'nuvàkyo gaõas tan madhyato juhuyàt kùatraü và eùa marutàü vió itare vi÷o và etat kùatraü madhyameùñhaü karoti yadi kàmayeta vi÷à kùatraü hanyàm iti yo 'raõye 'nuvàkyo gaõas tam itarair gaõair mohayed vi÷à và etat kùatraü hanti yadi kàmayeta kùatreõa vi÷aü hanyàm iti yo 'raõye 'nuvàkyo gaõas tenetaràn gaõàn mohayet kùatreõa và etad vi÷aü hanti tasya triùñubhau yàjyànuvàkye syàtàm ojo vai vãryaü triùñub ojo và etad vãryaü vi÷a àdàya kùatràyàpidadhàti yadi kàmayeta kùatreõàsya kùatraü hanyàü pra svàd àyatanàc cyaveteti yo 'raõye 'nuvàkyo gaõas tenàgniùñhaü rathavàhanaü vyaïgayet kùatraü và eùa marutàm agniùñhaü rathavàhanaü kùatriyasya kùatraü bibharti kùatreõaivàsya kùatraü hanti pra svàd àyatanàc cyavata indraü daivãr vi÷o maruto 'nuvartmànà ity etad vai devànàm anuvartma daivãü ca vàvàsmà etad vi÷aü mànuùãü cànuvartmànau karoti saü và etad agnim inddhe yac cinoti taü dãpayaty eva màrutaiþ // ity uparikàõóe stomabhàgo nàma tçtãyaþ prapàñhakaþ //MS_3,3.10// @<[Page III,45]>@ vasor dhàràü juhoty akëptasya këptyà a÷àntasya ÷àntyà anabhijitasyàbhijityà anavaruddhasyàvaruddhyai saütataü juhoti pràõànàü saütatyà eùàü lokànàü saütatyà annàdyasya saütatyay avichinnaü juhoty annàdyasyàvichedàya yad vichindyàt pràõàn vichindyàd yaü dviùyàt tasya vichindyàd annàdyam asya vichinatty akùuc cànnaü cety etàni và annasya råpàõi råpair evànnam avarunddhe 'gni÷ càpa÷ cety eùà và annasya yoniþ sayony evànnam avarunddhe vasor me dhàràsad iti vasordhàràü juhoti ghçtasya và eùà dhàrà yajamànam amuùmiül loka upatiùñhante dvàda÷a dvàda÷àti juhoti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàvarunddhe 'rdhendràõi juhoty ardhendrair vai devà indriyaü vãryam asuràõàm avç¤jatendriyam evaitair vãryaü yajamàno bhràtçvyasya vçïkte devà÷ ca và asurà÷ càspardhanta te devà indram abruvaüs tvayà mukhenemàn jayàmeti so 'bravãd bhàgo me 'stv iti vçõãùvety abruvan so 'bravãd ardhyo và ahaü devatànàm asànãti tato và ajayaüs tasmàd eùo 'rdhabhàg devatànàü yad ardhendràõi håyante vijityaãndrottamàni bhavantãndriyaü vai vãryam indra indriye và etad vãrye tato yaj¤asya yajamànaþ pratitiùñhaty aü÷u÷ ca ra÷mi÷ ceti yaj¤amukhaü và aü÷u÷ ca ra÷mi÷ ca yaj¤amukham evàvarunddhe 'dhipati÷ càdàbhya÷ ceti nainaü bhràtçvyo dabhnoty agniü cikyànaü pra samànànàü jyaiùñhyam àpnoti ya evaü vedaite grahà bhavanty etàni vai yaj¤asya råpàõi råpair eva yaj¤am avarunddhe sruca÷ ca camasà÷ ceti yaj¤àyudhàni saübharati yaj¤àyudhàny eva saübhçtya yaj¤aü prayuïkte pàtràõi juhoti pàtrair và annam adyate 'nuråpeõaivànnàdyam avarunddhe barhi÷ ca vedi÷ cety à÷ãr evaiùàvabhçtha÷ ca svagàkàra÷ ceti pratiùñhityai //MS_3,4.1// agni÷ ca gharma÷ cety etad và agner brahmavarcasyaü rucaü caivaitena brahmavarcasaü càvarunddhe tejasvã brahmavarcasã bhavaty çtu÷ ca vrataü cety ahoràtre và çtu÷ ca vrataü càhoràtre evàsyaitenàbhãùñe prãte bhavata ekà ca tisra÷ ceti devachandasaü và ekà ca tisra÷ ca devachandasam evàvarunddhe catasra÷ càùñau ceti manuùyachandasaü vai catasra÷ càùñau ca manuùyachandasam evàvarunddhe devaloka eva devachandasena çdhnoti manuùyaloke manuùyachandasenaikà ca tisra÷ ca catasra÷ càùñau ceti roho và eùa eùàü lokànàü saükràntiþ svargasya lokasya dvyuttareõa vai stomenàdityàþ svargaü lokam àyaü÷ caturuttareõàïgirasau yad etau stomau juhoti svargasya lokasya samaùñyai yugmadayujau và etau somau mithunau prajananàya reta eva dvyuttareõa dadhàti reto hitaü caturuttareõa prajanayaty ekà ca tisra÷ cety à trayastriü÷atas trayastriü÷ad devatàs tà evàsyaitenàbhãùñàþ pãtà bhavanti catasra÷ càùñau cety aùñàcatvàriü÷ato 'ùñàcatvàriü÷adakùarà jagatã jàgatàþ pa÷avaþ pa÷ån evàvarunddhe tryavi÷ ca tryavã cety etàni vai vayàüsi pa÷ånàü pa÷ava eva pa÷ån avarunddha àyur yaj¤ena kalpate pràõo yaj¤ena kalpatà iti yaj¤asya và eùà këptir yaj¤am evaitad acãkëpad vàjàya svàhà prasavàya svàheti trayoda÷a và età àhutayas trayoda÷a màsàþ saüvatsaraþ saüvatsaraü vàvàsmà etad upadadhàti svarge loke tasminn eva pratitiùñhati stoma÷ ca yaju÷ cety annaü vai stoma÷ ca yaju÷ cànnaü và etad àtman dhitvànnàdo bhåtvà devakùetram antataþ pràvasaty agnir vai vasus tasya và eùà dhàrà sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda saü và etad agnir annàdyam inddhe yac cinoti taü dãpayaty eva vasor dhàrayà //MS_3,4.2//MS_3,4.3// \\ vàjaprasavyaü juhoti vàjaü và etenàgnir annàdyam udajayad vàjam evaitenànnàdyaü yajamànà ujjayaty annasyànnasya juhoti vàjaprasavyàbhir annaü vai vàjo 'nnàdyasyàvaruddhyay ubhayaü gràmyaü càraõyaü ca juhoty ubhayasyànnàdyasyàvaruddhayay audumbareõa sruveõa juhoty årg và udumbara årjo 'varuddhyai devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü sarasvatyà vàcà yantur yantreõa bçhaspatiü sàmràjyàyàbhiùi¤càmãty abhiùi¤ced yadi bràhmaõo yajeta bçhaspatisavo hy eùa indraü sàmràjyàyàbhiùi¤càmãty abhi÷i¤ced yadi ràjanyo yajetendrasavo hy eùa kçùõàjine brahmavarcasakàmam abhiùi¤ced brahmaõo và etad çksàmayo råpam çksàme brahmavarcasaü brahmavarcasam evàvarunddhe bastàjine pa÷ukàmaü pa÷avo vai bastàjinaü pa÷ån evàvarunddhe såyate và eùo 'gnãnàü ya÷ cãyate svenaivainaü savena samardhayati devà oùadhãùu pakvàsv àjãm ayus tà agnir udajayad agner và eùo 'bhiùeko 'nnasya và etat såyate savànàü và eùa eko bçhaspatisavo và eùa bàrhaspatyo bràhmaõo devatayà svenaiva savena såyate tad àhur hotavyam eva na hi suùuvàõaþ kaü cana pratyavarohatãti suùuvàõo và eùa devatayà yo 'gnicid çtavo vai suùuvàõasya ràùñram anubibhrati ùaó và çtava çtavo ràùñrabhçto yat ùaóbhir juhoty çtuùv evàsya ràùñraü pratiùñhàpayati te 'smai ràùñram anubibhrati dvàda÷agçhãtena juhoti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe mithunà và età àhutayas tasmai svàhà vañ tàbhyaþ svàhà vaó iti tasminn eva mithune reto dadhàti ratha÷ãrùe saptamaü juhoti di÷àm abhijityai di÷a evàbhijità rathena jãyante 'thaite vàtahomà agnicito và amutràhoràtre agnicite 'yaü vàyuþ pavate pràõo vai vàyuþ pràõam evàvarunddhe '¤jalinà juhoti na hy etasyàvadànam asty atho parigçhãtyà eva pràõo vai vàyur hastaþ pràõàyopakëptatamas tasmàd a¤jalinà juhoti trir juhoti trayo và ime lokà ima evàsmai lokà vàtaü dhunvanti samudro 'si nabhasvàn àrdradànur ity etàni vai vàyo råpàõi råpair eva vàyum avarunddhe màruto 'si marutàü gaõa iti màruto hi vàyuþ saü và etad agnim inddhe yac cinoti taü dãpayaty eva vàtahomaiþ pràõo vai gàyatrã gàyatraü havirdhànam apàno jagatã jàgataü sado vyànas triùñup traiùñubham àgnãdhram asuþ pç÷nir madhye divyo nihitaþ pç÷nir a÷meti amuü vàvàsyaitan madhyataþ pràõàpànànàü vyavadadhàti pràõànàü dhçtyay a÷manavamà àgnãdhre sàdayati nava vai pràõàþ pràõàn vàvàsyaitad yajamànaloke dadhàty ekaviü÷atiü hotriye pratiùñhityai pratiùñhà hy ekaviü÷a ekàda÷a bràhmaõà¤÷aüsya ekàda÷àkùarà triùñub vãryaü tirùñub vãrya eva pratitiùñhaty aùñàùñà itareùv aùñàkùarà gàyatrã brahma gàyatrã brahmaõy eva pratitiùñhati ùaõ màrjàlãye ùaó và çtava çtavo và etaü dakùiõataþ paryaharanta pitaro và çtavo 'tho ùaó vai chandàüsi chandàüsi vàvàsyaitad yaj¤amukhe yunakti sajår abdo àyavobhir ity età và agner devatàþ purastàdbhàgàs tà eva prãõàty atho atra vai devànàü priyàs tanvas tà evàvarunddhe sajår abdo àyavobhir iti saüvatsaro và abda çtavà àyavànaþ saüvatsara evàsyaitenà çtavo 'bhãùñàþ prãtà bhavanti sajår uùà àruõãbhir ity uùasam eva prãõàti sajoùà a÷vinà daüsobhir ity ahoràtre và a÷vinàhoràtre evàsyaitenàbhãùñe prãte bhavataþ sajåþ sårà eta÷eneti såryam eva prãõàti sajår vai÷vànara ióayà ghçtena svàheti saüvatsaro vai vai÷vànaraþ pa÷avà ióà pa÷avo ghçtaü saüvatsarà evàsyaitena pa÷avo 'bhãùñàþ prãtà bhavanti darbhastambe juhoty eùà và asyàmçtacit tanår amçte và etad agni÷ cãyate hiraõyaü nidhàya juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàt svargàya vai lokàya devarahatho yujyate kàmàya manuùyaratho 'gniü yunajmi ÷avasà ghçtenety agniü và etad yunakti tena yuktena svargaü lokaü gachati yat sarvàbhir yu¤jyàd yukto 'sya yaj¤aþ syàd apratiùñhità àhutayo dvàbhyàü nàpiyunakty àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nupratitiùñhati yaj¤aü yajamànas tisçbhir yunakti trivçd dhy agnir yàvàn evàgnis taü yunakti tasmin yukte sarvaü havyaü samàdhãyate pa¤cabhir yunakti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha saü và etam etau tapato ya÷ cãyate ya÷ ca vai÷vànaro yad apsumatãbhyàü purastàd yaj¤àyaj¤iyasya saümç÷ati ÷àntyay eùà vai yaj¤asya màtrà yad agniùñomo bhåma tv evàsyàta årdhvaü kriyate //MS_3,4.4// yo và agniü yogà àgate na yuïkte na yu¤jàneùu yuïkte 'gne yukùvà hi ye tavety agniü và etad yogà àgate yuïkte yuïkte yu¤jàneùu yo và agniü vimoka àgate na vimu¤cate na vimu¤camàneùu vimu¤cate vi te mu¤càmi ra÷anàü vi ra÷mãn ity agniü và etad vimoka àgate vimu¤cate vi mu¤camàneùu mu¤cate yathà vai punaràdheyam evaü puna÷citir yo và àdheyena çdhnoti punaþ sa àdhatte yo 'gniü cikyàno manyeta vi syà çdhyatà iti sa etàü puna÷citim upadahãtàpi prathamaü cinvàna÷ cinvãtà çddhyay çdhnoty evàtho mithunatvàya yàü và agnicid aniùñakà àhutiü juhoti sravati sà tàü sravantãü yaj¤o 'nusravati yaj¤aü yajamàno yad etàü puna÷citim upadadhàty àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nu pratitiùñhati yaj¤aü yajamàno 'ùñopadadhàty aùñàkùarà gàyatrã gàyatro 'gnir yàvàn evàgnis taü cinute 'ùñau lokaüpçõà upadhàya purãùeõàbhyúhaty aùñàkùarà gàyatrã brahma gàyatrã gàyatryaivainaü chandasà brahmaõà cinuta ekàda÷a lokaüpçõà upadhàya purãùeõàbhyúhaty ekàda÷àkùarà triùñubvãryaü triùñubhaivainaü chandasà vãryeõa cinute dvàda÷a lokaüpçõà upadhàya purãùeõàbhyúhati dvàda÷àkùarà jagatã jàgatàþ pa÷avo jagatyaivainaü chandasà pa÷ubhi÷ cinuta eùà và agner uttaravedir etad agnir uttaravedimàü÷ cãyate yo 'syàgniþ purà citaþ syàt tam anvavasàya yajeta yathà và idaü dãpyamàne bhåyo 'bhyàdadhàty evaü vàvàsminn etad abhipårvaü bhåyas tejo dadhàti tad àhuþ kaþ ÷reyàüsaü viùuptaü bodhayiùyatãti yad yajatà àhutyaivainaü vyardhayati gçhàn và eùa kurute yo 'gniü cinute yad và anyato vindate gçhàüs tad àharati ya iùñyà và pa÷unà và somena và yajeta yo 'syàgniþ purà citaþ syàt tam anvavasàya yajeta yathà và idam anyato vittvà gçhàn àharaty evaü tat tad àhuþ punar và sruvà etad yaj¤e kriyate yatraiva kva ca yajeta tad età ekaviü÷atim upadhàya yajeta pratiùñhityai pratiùñhà hy ekaviü÷a iti //MS_3,4.5// \\ samàs tvàgnà çtavo vardhayantv iti samàbhi÷ caivainam çtubhi÷ ca saminddhe saü divyena dãdihi rocaneneti jyotiùmantam evainaü cinute vi÷và àbhàhi pradi÷a÷ catasrà iti tasmàd agniþ sarvà di÷à àbhàty amutrabhåyàd adha yad yamasya bçhaspate abhi÷aster amu¤cà ity àmayàvinaþ kuryàn mçtyur vai yamo brahma bçhaspatir yàvad eva brahma tenainaü bhiùajyati pratyåhatàm a÷vinà mçtyum asmàd ity a÷vinau vai devànàü bhiùajau tà asmàn mçtyuü pratyåhata ud vayaü tamasas parãti pàpmànam eva tamo 'pahatya svargaü lokam abhyàrohaty àhçto vai haitanàmanaþ sarvater àpàùñher agne÷ cityasya hotàsãt tam abruvan yà apsumatãs tà icheti tasmai và età gandharvàpsarasaþ pràbruvan yad apsumatãþ sàmidhenãr bhavanti ÷àntyai caturviü÷atim anvàha caturviü÷atyakùarà vai gàyatrã gàyatrã yaj¤amukhaü yaj¤amukham evàlabdhàtho caturviü÷atir và ardhamàsàþ saüvatsara eùa và asthità ÷rãr yat saüvatsaro na và eùa ÷riyelayati na hàsya ÷rãr ilayati gàyatrãr anvàha tejo vai gàyatrã brahmavarcasaü teja eva brahmavarcasam avarunddhe triùñubho 'nvàhaujo vai vãryaü triùñubh oja eva vãryam avarunddhe yad gàyatrya÷ ca triùñubha÷ ca bhavanti tenaiva tad ubhayam avarunddhe yà àgneyãr aniruktàs tàþ kàryà aniruktam iva hy etad avyàvçttaü vyàvçtaü pàpmanà bhràtçvyeõa gachati tà agnãùomãyasya pa÷oþ kuryàt ko hi devakùetraü dvir abhyàrokùyatãti tisro ràtrãr bhçtvàgni÷ cetavyà ity àhus tripadà viràó viràjam evàpnoti ùaó ràtrãr bhçtvàgni÷ cetavyà ity àhuþ ùaó và çtavaþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti da÷a ràtrãr bhçtvàgni÷ cetavyà ity àhur da÷àkùarà viràó viràjam evàpnoti dvàda÷a ràtrãr bhçtvàgni÷ cetavyà ity àhur dvàda÷a màsàþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti caturviü÷atiü ràtrãr bhçtvàgni÷ cetavyà ity àhu÷ caturviü÷atir và ardhamàsàþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti màsaü bhçtvàgni÷ cetavyà ity àhur màsa÷a eva saüvatsaram àpnoty aùñau và etan màso vasavo 'bibhrus ta imaü lokam àjayan gàyatrãü chanda ekàda÷a rudràs te 'ntarikùaü lokam àjayaüs triùñubhaü chando dvàda÷àdityàs te 'muü lokam àjayan jagatãü chandas ta àrdhnuvann çdhnoti ya evaü vidvànt saüvatsaram agniü bibharti tasmàd àhuþ saüvatsarabhçta evàgnir ity athaità àpriyaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa età àprãr apa÷yat tàbhir àtmànam àprãõãtàgnir vai prajàpatir yad età àpriyo bhavanty agnim evaitàbhir yajamànà àprãõãte loma÷aü và etac chandaþ pa÷avyam ånàtiriktaü prajananàya viràjo bhavanti viràó vai sarvàõi chandàüsi sarvàõy evàsya chandàüsy upahitàni bhavanti tà vi÷vacitaþ kuryàt pràõà và età jyàyasãr iva ca kanãyasãr iva ca bhavanti jyàyàüsa iva ca hãme kanãyàüsa iva ca pràõàþ pràõàn evàtman dhatte //MS_3,4.6// \\ yasyàgnir ukhyo 'nugachati yathà putro jàtaþ pramãyata evaü tad yady anugachet tàm evokhàü punaþ parãndhãtaiùà và agner yoniþ svàd evainàü yoneþ prajanayatã÷varo và eùo prajanitor yo 'gniü cinute // yàs te agna àrdrà yonayo yàþ kulàyinãr ye te agnà indavo yà u nàbhayaþ / tàbhiù ñvam ubhayãbhiþ saüvidànaþ prajànaüs tanveha niùãda // iti yad eùàrdrà yonimati ÷àntyai prajà vai kulàyaü pa÷avaþ kulàyaü yat kulàyinãþ prajàtyai havirbhåto và eùa yo 'gniü cinute yo 'gniü citvàn yasya striyam upaiti yathà haviþ skannam evaü syàd yathà haviùe skannàya pràya÷cittim ichanty evam asmai pràya÷cittim icheyur yady upeyàn maitràvaruõyàmikùayà yajeta maitràvaruõatàm evopaity àtmano 'skannatvàya pa÷ur và agnir yo vai pa÷uü purastàd upacarati hinasti và enaü sa tasmàt purastàt pratya¤caü nàkràmati tasmàd u pa÷càt prà¤cam upacaraty àtmano 'hiüsàyai yo vai yathàvçttam agniü cinute yathàråpaü prajà÷ ca çtava÷ ca kalpante yà dakùiõàvçtas tà dakùiõata upadadhàti yàþ savyàvçtas tà uttaratas tryàlikhitàþ pa÷càt pràcãr upadadhàti yathàvçttaü và etad agniü cinute yathàråpaü prajà÷ ca çtava÷ ca kalpante sasatyo 'gni÷ cetavyà ity àhuþ // bhår bhuvaþ svaþ // iti purastàt svayamàtçõõà yàvad etad vai vàcaþ satyaü sasatyam evàgniü cinute pràõo vai svayamàtçõõàmçtaü hiraõyaü yad dhiraõyeùñakàm upadhàya svayamàtçõõàm upadadhàty amçta evàsya pràõàn dadhàti tejo 'si tejo me yacheti hiraõyeùñakà upadadhàty etàbhir và ime lokà vidhçtà atho etàbhir evàgniü cinuta ime lokàþ prabhànti devà asuràn hatvà mçtyor abibhayus te chandàüsy apa÷yaüs tàni pràvi÷aüs tebhyo yadyad achadayat tenàtmànam achàdayanta tac chandasàü chandastvaü citiücitim upadhàyàgneyyà dhàma chando 'bhimç÷ati svàm eva devatàm upapravi÷aty àtmano 'hiüsàyai // ÷yenacitiü cinvãta svargakàmaþ ÷yeno vai bhåtvà gàyatry amuü lokam apatat svargasya lokasya samaùñyai rathacakracitiü cinvãta bhràtçvyavàn rathacakraü vai vajraü kçtvà devà asurebhya upapràvartayaüs teùàü ÷atatarham atçühaüs tad etàm eva vajraü kçtvà yajamàno bhràtçvyàyopapravartayati ÷atatarhaü ha dçühati praugacitiü cinvãta bhràtçvyavàn ubhayato vai devàn asuràþ parãyattà àsan purastàd anye pa÷càd anye tàn và etena vyanudanta tad bhràtçvyasya và eùa vinodo droõacitiü cinvãtànnakàmo droõena và annam adyate 'nuråpeõaivànnàdyam avarunddhe pa÷càccarur bhavaty anuråpatvàya ÷ma÷ànacitiü cinvãta yaþ kàmayetà¤jasà pitçlokam upeyàm ity a¤jasà pitçlokam upaity upa cànyaü cinvãta gràmakàmo yathaivaitam upacinoty evam asmai gràmam upacinoti samåhyaü cinvãta pa÷ukàmo yathaivaitaü samåhaty evam asmai digbhyaþ pa÷ånt samåhati //MS_3,4.7// \\ \\ prajàpatir và etam agre 'gnim acinuta çtubhiþ saüvatsaraü vasantena purastàd acinuta grãùmeõa dakùiõaü pakùaü varùàbhir uttaraü ÷aradà puchaü hemantena madhyaü brahmaõaiva purastàd acinuta kùatreõa dakùiõaü pakùaü vi÷ottaraü pa÷ubhiþ pucham à÷ayà madhyam etàvad và asti yàvad evàsti tat spçõoti tad avarunddhe svargàya vai lokàyàgni÷ cãyate vajra ekàda÷inã yad ekàda÷inãü minuyàd vajraþ purastàd avagçhõãyàd asvargyaþ syàd yan na minuyàd apa÷uþ syàd ekayåpa ekàda÷a pa÷avo niyujyàs tena pa÷avyàs tena svargo yat pakùasaümitàü minuyàt kanãyàüsaü yaj¤akratum upeyàt kanãyasãü prajàü kanãyasaþ pa÷ån kanãyo 'nnàdyaü pàpãyànt syàd atha yad vedisaümitàü minoti jyàyàüsaü cinute jyàyàüsam eva yaj¤akratum upaiti bhåyasãü prajàü bhåyasaþ pa÷ån bhåyo 'nnàdyaü vasãyàn bhavaty eùà và agner uttaravatã nàma citir uttaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda dvedhà và agniü cikyànasya ya÷a indriyaü gachaty agniü và gachaty àtmànaü và // rucaü no dhehi bràhmaõeùu rucaü ràjasu dhàraya / rucaü vi÷yeùu ÷ådreùu mayi dhehi rucà rucam // iti yaj juhoty àtmànaü và etad agner ya÷asàrpayatã÷varo và eùa du÷carmà bhavitor yo 'gnim adhyeti // tat tvà yàmi brahmaõà vandamànas tad à÷àste yajamàno havirbhiþ / aheóamàno varuõeha bodhy uru÷aüsam à nà àyuþ pra moùãþ // iti yaj juhoti ÷àntir và eùàgner guptir àtmano vayo và agnis tasmàd agnicità pakùiõo nà÷itavyaü no agnividà yad a÷nãyàt tam evà÷nãyàt sa enam àrtiü ninayet prajàpatir và etam agre 'gnim acinuta jyaiùñhyakàmaþ sa jyaiùñhyaü mahimànam agachad jyaiùñhyaü mahimànaü gachati ya evaü vidvàn agniü cinute prajàpatiþ prajàþ sçùñvà tà anupràvi÷at so 'bravãd yo metaþ saücinavadardhnuvat sa iti taü devàþ samacinvaüs ta àrdhnuvaüs tac cityasya cityatvaü tad ya evaü vidvàn agniü cinoti prajàpatim eva saücinoty çdhnoti tasmàd àhuþ prajàpaticita evàgnir iti //MS_3,4.8// devebhyo và agniü cikyànebhyo na vyauchat te 'gnà àhutim ajuhavus tubhyam agre vyucha tathàsmabhyaü vivatsyatãti tayàgnaye vyauchad vy agnayà auchan nàhutyai vyauchat tasyà àhutyai yaj¤ena vyauchad vy àhutyà auchan na yaj¤àya vyauchat tasmai yaj¤àya dakùiõayà vyauchad vi yaj¤àyauchan na dakùiõàyai vyauchat tasyai dakùiõàyai bràhmaõena vyauchad vi dakùiõàyà auchan na bràhmaõàya vyauchat tasmai bràhmaõàya brahmaõà vyauchad vi bràhmaõàyauchan na brahmaõe vyauchat tasmai brahmaõe tapasà vyauchad età vai tapaþparàrdhà vyuùñayaþ ÷vovasãyasy asmai vyuchati ya evaü vidvàn vyuùñãr upadhatte yo vai yathàpårvaü vyuùñãr veda yathàpårvam asmai vyuchaty auùasã vàva prathamà vyuùñir vyavàó iti và àhur yad auùasy udeti yad vyuchati yad agnir àdhãyate yat sårya udeti yad dhastà avanenikte yad a÷nàti yat pibaty età vai yathàpårvaü vyuùñayo yathàpårvam asmai vyuchati ya evaü vidvàn vyuùñãr upadhatte //MS_3,4.9// yo và agnim ayonim anàyatanaü cinute 'yonir anàyatano bhavaty àpo và agner yonir yat kumbheùñakà upadadhàti yonimantam evàyatanavantam agniü cinute yonimàn àyatanavàn bhavaty adharasapatno 'gni÷ cetavyà ity àhur àpo và agneþ sapatno yat kumbheùñakà upadadhàty adharasapatnam evàgniü cinute 'dharo 'smàt pàpmà bhavaty adharaþ sapatnaþ ÷ug và agnir àpaþ ÷àntir yat kumbheùñakà upadadhàti ÷àntyai yat kumbhà÷ ca kumbhya÷ ca tan mithunaü yad dvandvaü prajàtyai dvàda÷opadadhàti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe naivàra÷ carus trayoda÷o bhavaty asti màsas trayoda÷as tam evaitenàptvàvarunddhe payasi bhavati yat payo gràmyaü tenànnàdyam avarunddhe yan nãvàrà àraõyaü tena tenaiva tad ubhayam avarunddhe // ity uparikàõóe vasordhàrãyaþ caturthaþ prapàñhakaþ //MS_3,4.10// @<[Page III,58]>@ à và eùa prajàpataye vç÷cate yaþ ÷ira upadadhàti netaràõy aïgàny asthicid asya ÷ma÷ànacid bhavati yad etàü puruùacitim upadadhàti na prajàpatayà àvç÷cate 'nasthicid asyà÷ma÷ànacid bhavati ùañtriü÷atam età upadadhàti ùañtriü÷adakùarà bçhatã bàrhatàþ pa÷avo bàrhataþ puruùaþ puruùasya pratimopadhãyate sa hy eùa dhãyata eùa ha tv eva yajamàno 'muü lokaü nàti pramãyate yasyaità upadhãyante //MS_3,5.1// athaitàþ pa¤càpa¤cãnàþ ÷ithira iva và agni÷ cityo yat pa¤càpa¤cãnà upadadhàty agner dhçtyà a÷ithiratvàya pa¤copadadhàti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha bhåyaskçd asi varivaskçd asãty agnà eva bhåmànaü dadhàti bhåyàn prajayà pa÷ubhir bhavaty apsuùad asi gçdhrasad asãti vayo và agniþ samikùyam evainaü vayaþ karoti vayo bhåtvà svargaü lokam eti yasyaità upadhãyante //MS_3,5.2// citaþ stha paricitaþ stheti ÷arkaràþ pari÷rayati ya¤ ÷arkarà apari÷ritya sikatà nivaped retaþ siktaü paràsicyetàtha ya¤ ÷arkarà apari÷ritya sikatà nivapati retasaþ siktasya parigçhãtyai //MS_3,5.3// vi và eùa yaj¤a÷ chidyate yad asaüsthitaü pa÷um utsçjanti saü ha sma và etam à÷okeyaþ sthàpayaty àjyena saüsthàpyaü yaj¤asya saütatyà avichedàya //MS_3,5.4// @<[Page III,59]>@ svargaü và eùa lokam anvàrohati yo 'gniü cinute yad anvàrohàn juhoti svargam evainaü lokaü gamayitvàtha kàmaü carati // ity uparikàõóe pa¤camaþ prapàñhakaþ //MS_3,5.5// àgnàvaiùõavam ekàda÷akapàlaü nirvaped agnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdhàgnir vai yaj¤asyànto 'vastàd viùõuþ purastàd ubhayata eva yaj¤asyàntà àlabdha tad àhur na çta indràd yaj¤o 'stv iti yad aùñàkapalas tenàgneyo yat trikapàlas tena vaiùõavo yad ekàda÷akapàlaþ saüpadyate tenaindro 'gnir vai yaj¤asya pavitraü viùõur yaj¤aþ pavitrapåtam eva yaj¤am àlabdha medhasya và etad yaj¤asya råpaü yat puroóà÷as tasmàt puroóà÷a eva kàrya÷ carå kurvanti dhenvà vai ghçtaü payo 'naóuhas taõóulàs tan mithunaü mithunam evàsya yaj¤amukhe dadhàti tejo vai ghçtaü tejasa eva prajàyate puruùo và eùa medhàyàlabhyate puruùasyeva hy eùà pratimà yata iva hi råpaü tasmàc carur eva kàryo vedimati dãkùate vindà iti vai vedimati dãkùate vindate ha vai yo vedimati dãkùate 'tho yaj¤apatha evàdãkùiùña vedyà vai devà imam asuràõàm avindatemàm eva vindate yo vedimati dãkùate 'tho yaj¤apatham evàlabdha pràcãnavaü÷aü kurvanti di÷o yad imàü vyakalpayann imàm eva devebhyo 'kalpayann imàü pitçbhya imàm asurebhya imàü manuùyebhyo devatàm eùa upaiti yo dãkùate devànàm eva di÷am upàvartate pràcãnàm eva di÷am upàvartate 'tho devakùetram eva pràvasyati pari÷rayanty antarhito vai daivàt kùayàn mànuùaþ kùayo mànuùàd evainaü kùayàd antardadhaty atho rakùasàm ananvavàyàyaiti và eùo 'smàl lokàd yo dãkùate janaü hy eti devalokam abhyàrohati pari÷rayanto 'tirokàn kurvanti tenàsmàl lokàn naiti tenàsmiül loke dhçtaþ purastàt pràyaõaü kuryàt svargakàmasyàsau và àdityaþ svargo loko 'muùyainam àdityasya sàmakùaü gamayati dakùiõataþ pràyaõaü kuryàd yaü kàmayeta pitçloka çdhnuyàd ity eùà vai pitãõàü dik pitçloka eva çdhnoti pa÷càt pràyaõaü kuryàt prajàkàmasya pa÷càd vai reto dhãyate reto dãkùito reto 'smin dadhàty uttarataþ pràyaõaü kuryàd yaü kàmayeta manuùyaloka çdhnuyàd ity eùà vai manuùyàõàü diï manuùyaloka eva çdhnoty uttarataþ purastàt pràyaõaü kuryàd yaü kàmayetobhayor lokayor çdhnuyàd ity ubhayor và etal lokayor ubhayor eva lokayor çdhnoti sarvataþ pràyaõaü kuryàd yaü kàmayeta sarvàsu dikùv ity çdhnuyàd iti sarvàsu dikùv ity çdhnoti //MS_3,6.1// \\ \\ ke÷a÷ma÷ru vapate dato dhàvate nakhàn nikçntate snàti mçtà và eùà tvag amedhyaü và asyaitad àtmani ÷amalaü tad evàpahate medhya eva medham upaity apsu dãkùàü prave÷ayitvà devàþ svargaü lokam àyan yad apsu snàti tàm eva dãkùàm àlabhate 'tha yad apo 'vabhçtham abhyavaiti tàü và etad dãkùàü punar apsu prave÷ayaty oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitiþ sa ã÷varo '÷ànto yajamànaü hiüsitor yat tçõam antardadhàti yajamànasyàhiüsàyai deva÷rud imàn pravapà iti deva÷rud hy etàn pravapate svasty uttaraü a÷ãyeti svasty asya yaj¤asyodçcam a÷ãyeti và etad àhàpo mà màtaraþ sådayantv ity àpo hi yaj¤o ghçtena mà ghçtapvaþ punantv iti devatàbhir evàtmànaü pàvayate vi÷vaü hi ripraü pravahantu devãr iti yad evàsya ripram amedhyam àtmani ÷amalaü tad asmàd adhi pravahanty ud id àbhyaþ ÷rucir à påta emãti ÷rucir evàbhyo yaj¤iyo medhyaþ påta udeti havir vai dãkùito yadà vai havir yajuùà prokùaty atha havir bhavati yad yajuùà snapayati havir evainam akar a÷nàti pràõà và a÷anaü pràõàn evàtman dhitvà dãkùate suùiro vai puruùaþ sa vai tarhy eva sarvo yarhy à÷ito yad à÷ito bhavati medhya eva medham upaiti yathà và iha dãkùita evaü và eùo 'muùmiül loka eva và atyà÷itasya tiùñhati tasmàn nàtyà÷itena bhavitavyaü tan na sårkùyam à÷itenaiva bhavitavyaü yathaiva kanãyaþkanãyo '÷nãyàd evam a÷nãyàd yad dhi dãkùitaþ san kanãyo '÷nàti tena dãksita àïkte 'bhyaïkte vàsaþ paridhatta età vai puruùasya tanvaþ satanår eva medhyam upaiti navanãtenàbhyaïkte ghçtaü devànàm àyutaü manuùyàõàü niùpakvaü gandharvàõàü svayaüvilãnaü pitãõàü sarvadevatyaü và etat tasmàn navanãtenàbhyaïkte darbhapi¤julàbhyàü samàyauti tat svid abhya¤janam akar atho abhy evaitad ghàrayati medhatvàya mahãnàü payo 'sãty àha mahãnàü hy etat payo 'pàm oùadhãnàü rasà ity apàü hy eùa oùadhãnàü raso varcodhà asi varco me dhehãty à÷iùam evà÷àste //MS_3,6.2// \\ \\ prasvàïkte prajàtyaãùãkayàïkte ÷alasyà hi manuùyà à¤jate satålayàïkte 'patålayà hi manuùyà à¤jate dakùiõaü pårvam àïkte savyaü hi pårvaü manuùyà à¤jate trir anyat trir anyad àïkte 'parimitaü hi manuùyà à¤jate na punar niùevayati punaràvartaü hi manuùyà à¤jata indro vai vçtram ahaüs tasya kanãnikà paràpatat sà trikakubham agachat tadà¤janaü traikakubham àïkte satyaü vai cakùur neva vàce ÷rad dadhàti satyam evàlabhya dãkùàm upaity antar ahaü tvayà dveùo antaràràtãr dadhe mahatà parvateneti parvatena và etad dveùo 'ràtãr antar dhatte cakùuþpà asi cakùur me pàhãty à÷iùam evà÷àsta årdhvaü càvà¤caü ca pàvayaty årdhva÷ ca hy ayam avàï ca pràõo yaü dviùyàt tam akùõayà pàvayet pràõàn asya mohayati pramàyuko bhavati citpatis tvà punàtv iti yaj¤o vai citpatir vàcaspatis tvà punàtv iti vàcaspatir evainaü yaj¤àya pàvayati devas tvà savità punàtv iti savitçprasåta evaitàbhir devatàbhir medhàyàtmànaü pàvayate 'chidreõa pavitreõety etad và achidraü pavitraü yat såryasya ra÷mayo 'chidreõaivainaü pavitreõa punàti tasya te pavitrapate pavitreõeti yaj¤o vai pavitrapatir yaj¤àya khalu và eùa kam àtmànaü pàvayate // \<àïkte : FN emended. Ed.: àïkte.>\ yaj¤aü ÷akeyam // itãndro vai vçtram apsv adhyahaüs tàsàü yad yaj¤iyaü medhyam àsãt tad udakràmat tà imà oùadhayo 'bhavaüs tàsàü và etat tejo yad darbhà età vai ÷uùkà àpo yad evàsàüs tejas tad avarunddhe trayãr và àpo divyàþ pàrthivàþ samudriyàs tàþ sarvà darbho vivasthait tasmàd darbhaþ pavitraü dvàbhyàü pàvayati dve pavitre dvipàd yajàmàno yàvàn evàsyàtmà taü pàvayati triþ pàvayati triùatyà hi devà atho trayo và ime pràõàþ pràõo 'pàno vyàno yàvàn evàsyàtmà taü pàvayati saptabhiþ pàvayati sapta vai chandàüsi chandobhir evainaü pàvayaty atho brahma vai chandàüsi brahmaõaivainaü pàvayaty ekaviü÷atyà pàvayati da÷a hastyà aïgulayo da÷a pàdyà àtmaikaviü÷o yàvàn evàsyàtmà taü pàvayati trayà vai nairçtà akùàþ striyaþ svapno yad dãkùate tenàkùai÷ ca strãbhi÷ ca vyàvartate yàü prathamàü dãkùito ràtrãü jàgarti tayà svapnena vyàvartate yàü prathamàü dãkùito vasati yaj¤aü tayàvarunddhe yàü some krãte prajàü tayà yàü ÷vaþsutyayà pa÷åüs tayà //MS_3,6.3// àkåtyai prayuje agnaye svàhety àkåtyà và àkåtir yakùyate sya iti prayujaþ khalu và enaü yaj¤àya prayu¤jate medhàyai manase agnaye svàheti medhayà hi manasà yaj¤am a÷nute dãkùàyai tapase agnaye svàheti dãkùayà hi tapasà yaj¤am a÷nute sarasvatyai påùõe agnaye svàheti vàg vai sarasvatã vàcà vyàharati yakùyate sya iti påùà khalu và enaü yaj¤aü pràpipad ya enam apåpuùad àpo devãr bçhatãr vi÷va÷aübhuvà ity àpo hi yaj¤o dyàvàpçthivã uro antarikùeti dyàvàpçthivã và anv antarikùaü yaj¤a upa÷ritas tata eva yaj¤am àlabdha bçhaspatir no haviùà vçdhàtu svàheti brahma vai bçhaspatir brahmaõà và etat purastàt sarvàn kàmàn àptvà dãkùàm àlabhate yatra và asya yaj¤aþ ÷rito yatrayatropa÷ritas tatastato và etat sarvaü brahmaõà yaj¤aü saübhçtyàlabdha na và ekàhutir dãkùitaü karoti yad etàni juhoti dvitãyatvàya prajàpatir vai yat kiüca manasàdãdhet tad àdhãtayajurbhir evàpnot tad àdhãtayajuùàm àdhãtayajuùñvaü tad ya evaü vidvàn àdhãtayajåüùi juhoti yad eva kiüca manasà dãdhyaj juhoti tad àpnoty ete vai yaj¤asya saübhàrà eùa ha tv eva saübhçtasaübhàreõa yaj¤ena yajate yasyaitàni håyanta etad dha sma và àhàruõa aupave÷iþ kim u sa yaj¤ena yajeta yo yaj¤asya saübhàràn na vidyàd iti pa¤cabhir juhoti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha ùaóbhir juhoti ùaó và çtava çtuùv eva pratitiùñhati yaj¤o vai sçùñaþ pra sàmàvlinàt pra yajus taü và çg evàyachad ekà và enam çg ayachad dvàda÷a yajåüùi nava sàmàni tasmàn navabhir bahiùpavamàne stuvate nava hy enaü sàmàny ayachaüs tasmàd vàtsaübandhavido dvàda÷abhir audgrabhaõaü juhvati dvàda÷a hy enaü yajåüùy àyachann etarhi khalu và eùa sçjyate yarhi dãkùate yad çcaudgrabhaõaü juhoti yaj¤aü và etat sçùñam çcàyachati tasmàd àruõivida çcaudgrabhaõaü juhvaty ekà hy enam çg ayachat //MS_3,6.4// \\ yaj¤o vai prajàpatiþ pràjàpatyam etac chando yad anuùñubh yad anuùñubhà juhoti svenaivainaü chandasàvarunddha ekayà juhoty eko hi prajàpatir aniruktayà juhoty anirukto hi prajàpatiþ pårõayà juhoti pårõo hi prajàpatir yad ånayà juhuyàd bhràtçvyàya lokam u¤÷iüùed atha yat pårõayà juhoti na bhràtçvyàya lokam u¤÷iüùaty årjo và etad råpaü yat pårõaü yat pårõayà juhoti yaj¤e và etad årjaü dadhàti vi÷vo devasya netur iti sàvitraü marto vurãta sakhyam iti pitçdevatyaü vi÷vo ràya iùudhyatãti vai÷vadevaü dyumnaü vçõãteti bàrhaspatyaü puùyasà iti pauùõaü sàrasvataþ svàhàkàraþ sarvadevatyà và eùà çk tasmàd eùaikà satyaudgrabhaõaü paribabhåva sarvàbhyo devatàbhyo yaj¤a àlabhyà ity àhuþ sarvadevatyà và eùà çg yad etayà çcaudgrabhaõaü juhoti sarvàbhyo và etad devatàbhyo yaj¤am àlabhate 'nuùñubho và etasyàþ satyàs trãõy aùñàkùaràõi padàny ekaü saptàkùaraü yat saptàkùaraü tasya catvàry akùaràõy ekasmin pada upayanti trãõy ekasmin yatra catvàry upayanti sà jagatã yatra trãõi sà triùñub yad aùñàkùaraü tena gàyatrã yad anuùñup tenànuùñup sarvair evàsya chandobhir hutaü bhavati chandaþpratiùñhàno vai yaj¤a÷ chandaþsu vàvàsyaitad yaj¤aü pratiùñhàpayàm akaþ svàhàkàreõa khalu và eùà païktiþ pàïkto yaj¤aþ païktipràyaõaþ païktyudayanaþ païktipràyaõam evàsya yaj¤aü païktyudayanam akar atho vàg vai chandàüsi vàcaü và etan madhyata àptvàvarunddhe tasmàd iyaü vàï madhyato vadati madhyato hãyaü vàk prajàpatir vai svàü duhitaram adhyaid uùasaü tasya retaþ paràpatat te devà abhisamagachanta tasmàd dãkùito na dadàti na pacaty athainam abhisaügachante tad udagçbhõaüs tad audgrabhaõasyaudgrabhaõatvaü tena yaj¤am atanvanta yaj¤o yad agre vyabhavat sa tredhà vyabhavat sa và çkùv eva tçtãyenà÷rayata sàmasu tçtãyena yajuþùu tçtãyena yà và asya priyà tanår àsãt tayà yajur a÷rayatoccair çcà kriyata uccaiþ sàmnopàü÷u yajuùà yaj¤asya hy atra priyà tanår yad yajuùoccaiþ kuryàd yaj¤asya priyàü tanvam uddhçtàü kuryàd abrahmavarcasã syàn nagnaübhàvukaþ //MS_3,6.5// àhitàgnir và eùa san nàgnihotraü juhoti na dar÷apårõamàsau yajate tad yà àhutibhàjo devatàs tà anudhyàyinãþ karoti kar÷ayata àtmànaü tenaivàsya tad dhutaü bhavati devà asuràn hatvaibhyo lokebhyaþ pràõudanta teùàm asavo manuùyàn pràvi÷aüs tad idaü ripraü puruùe 'ntar atho kçùõam iva cakùuùy antas tan nà÷nãyàd asuryam evàpahate yadà vai puruùe na kiücanàntar bhavati yadàsya kçùõaü cakùuùor na÷yaty atha medhyo yadi kuryàn naktaü kuryàd asuryo vai ràtrir asåryam evàsåryaü kriyate vàcaü và etad dãkùayantãti ha smàhàruõa aupave÷ir ya utà¤jàno 'bhya¤jàno 'tha dãkùitavàdaü vadati sa vàva dãkùita iti sàyaü pràtar vai manuùyàõàü devahitam a÷anam atinãya sàyama÷anam atinãya pràtara÷anaü vrataü vratayati mànuùasya vyàvçttyay adantãti vai gà àhur a÷nantãti manuùyàn juhudhãti devebhyo 'thavà etam àhuþ // \\ \\ vratam upehi vratya // iti vrataü hy etasya vratena yaj¤aþ saütato vratenaiva yaj¤aü saütanoty abhyardho và çksàme yaj¤àd àstàü tayor yau mahimànà àstàü tà apanidhàya yaj¤am upàvartetàü tau mahimànà ahoràtre abhavatàü tayor và etad råpaü yat kçùõàjinasya ya¤ ÷uklaü tad ahno råpaü yat kçùõaü tad ràtres tau và etan mahimànà anvàrabhate saüpàraõàya saü mà pàrayatà ity ahoràtre mithunaü samabhavatàü tayos tejo 'pàkràmat tat kçùõaü pràvi÷at tad và etad anvàrabhate dyàvàpçthivã mithunaü samabhavatàü tayor vãryam apàkràmat tat kçùõaü pràvi÷at tad và etad anvàrabhate yathà và idaü nàvaü pàraü tariùyann àrohaty evaü và etad çksàme àrukùat te enam à yaj¤asyodçcaþ saüpàrayato yato vai lomàni kçùõàjinasya tato yaj¤o yato yaj¤as tato devatà yad bahirlomaü paryårõuvãtàntarhito dãkùito yaj¤àt syàd yad antarlomam antarhito yaj¤o devatàbhyo dve viùåcã pratimucye anantarhito dãkùito yaj¤àd bhavaty anantarhito yaj¤o devatàbhyo yady ekaü syàd antaü pratibhujet tenaiva tad ubhayam àpnoti havir vai dãkùito yad anyatra kùçõàjinàd àsãta yathà haviþ skannam evaü syàd yathà haviùe skannàya pràya÷cittim ichaty evam asmai pràya÷cittim icheyu÷ chandàüsi ca và eùa devatà÷ càbhyàrohati tàny enam ã÷varàõi pratinudo yad àha namas te astu mà mà hiüsãr iti namaskàro và eùo 'pratinodàya devatà vai yaj¤asya ÷arma yaj¤o yajamànasya yad àha viùõoþ ÷armàsi ÷arma me yacheti devatà và etad yaj¤asya ÷armàkar yaj¤aü yajamànasya prorõute pràvçta iva hi dãkùito 'tho etad iva hi dãkùitasya råpaü yat pràvçtaü tasmàt prorõute vàsaþ paridhatte sarvadevatyaü vai vàsaþ sarvàbhir và etad devatàbhir àtmànaü pari÷rayanti //MS_3,6.6// \<àstàü : < àstàm>\ \<àstàü : FN emended. Mittwede. Ed.: àstàü.>\ \\ yaj¤asya vai sçùñasyolbam anvalambata tad vàsaþ kùaumam abhavat tasmàt kùaumeõa dãkùayanti yaj¤asya sayonitvàya pràcãnamàtrà patnã dãkùayantãndrasya vai pràcãnamàtrendriyaü striyàþ prajà yat pràcãnamàtrà patnã dãkùayantãndriyam asyàü dadhàti yonir vai dãkùitasya dãkùitavimitaü jaràyu kçùõàjinam ulbaü dãkùitavàso nàbhir mekhalà garbho dãkùitaþ svaü và etad yoniü dãkùita à÷aye tasmàd dãkùitena dãkùitavimitàn nànçtubhiþ kramyam eùa hy etasya yonir ato hy eùo 'dhi prajàyate garbho dãkùito yad çta àviþkurvãta datvanto garbhà jàyeran yad ançtu smayeta tejo 'sya paràpàtukaü syàt tasmàn nànçtu smetavyaü tejaso 'paràpàtàyàjàto vai puruùaþ sa vai yaj¤enaiva jàyate sa vai tarhy eva jàyate yarhy adaþ some krãte prorõutà ito 'gre prorõute 'tho hy agre puruùo jàyate sa vai tarhy eva sarvo jàyate yarhy ado 'po 'vabhçtham abhyavaiti tarhi sa tasmàt sarvo nirmucyate trivçtà vai stomena prajàpatiþ prajà asçjata yat trivçn mekhalà bhavati prajananàya trivçd vai vajra udaraü vçtraþ pàpmà kùud bhràtçvyaþ puruùasya yan mekhalàü paryasyate vajram eva sapatnàya bhràtçvyàya praharati yaü dviùyàt taü tarhi manasà dhyàyed vajram evàsmai praharati stçõuta evàïgiraso vai svaryanto yatra mekhalàþ saünyàsyaüs tataþ ÷aro 'jàyata tasmठ÷aramayy årg và oùadhaya årjaü và etan madhyata àtmano dhatte prajànàü ca yoktreõa patnã saünahyate mekhalayà dãkùito 'tho mithunatvàyordhvaü vai puruùasya nàbher medhyam avàcãnam amedhyaü yan mekhalàü paryasyate medhyasya càmedhyasya ca vidhçtyai devatàbhyo và eùa medhàyàtmànam àlabhate yo dãkùate badhnãta iva và etad àtmànaü yan mekhalàü paryasyate tasmàd và etasyànnam annàdyam àrta iva hy eùa baddhas tasmàd u baddhasyànnam annàdyaü yathà và iha garagãr evaü và eùo 'muùmiül loke yo dãkùitasyànnam atti yaj¤ena tv evàsya tatà unmuktir havir vai dãkùito yad asya juhuyàt tam eva juhuyàt pramàyukaþ syàt sarvàbhyo và eùa devatàbhyà àpyàyate yo dãkùate yad asya juhuyàd yaj¤am asya viduhyàd upadhãto 'sya yaj¤aþ syàt taü và etad àgate kàle sarvaü saüsphãtaü yaj¤aü devatàbhyo duhet tredhà và etasya pàpmànaü vibhajante yo dãkùate yo 'syànnam atti sa tçtãyaü yo 'syà÷lãlaü kãrtayati sa tçtãyaü yà enaü pipãlikà da÷anti tàs tçtãyaü tasmàd và etasyànnam annàdyaü tasmàd asyà÷lãlaü na kãrtayitavyaü tasmàd dãkùitavàso 'bhartavyam atra hi tàþ pipãlikà yà enaü da÷anti //MS_3,6.7// \<à÷aye : FN emended. Ed.: à÷ayet>\ dakùiõà vai deveùv àsãd yaj¤o 'sureùu tàü dakùiõàü yaj¤o 'bhyakàmayata tàm abhiparyàvartata tàü samabhavat sa indro 'ved yo và asmàd yoneþ saübhaviùyati sa idaü bhaviùyatãti tàm indraþ pràvi÷at tatà indraþ samabhavat tatà indro 'jàyata sa jàyamàno 'ved yo và asmàd yoner anyo mat saübhaviùyati màdçk saübhaviùyatãti tayà sahopaveùñayann ajàyata yan nyaveùñayat tasmàn niveùñità yan niveùñyamànà ÷yàvàbhavat tasmàt kçùõendraü ca và eùa prepsati dakùiõàü cendrasya ca khalu và etad yonim àlabdha dakùiõàyà÷ càtmànam atho sayonim eva yaj¤am àlabhate kçùiü susasyàm utkçùà iti viùàõayà bhåmyàm upahanti kçùim evàsya sasyena samardhayati yajuùà kaõóåyate yajuùà hi manuùyàþ kaõóåyante vyàvçttyai yajuùà kaõóåyate tasmàd prajà apàmaübhaviùõavaþ pàmaübhaviùõavaþ prajàþ syur yad ayajuùà kaõóåyeta supippalà oùadhãs kçdhãti ÷iraþ kaõóåyata oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti vàg vai sçùñà caturdhà vyabhavat tato yà atyaricyata sà vanaspatãn pràvi÷at saiùà yàkùe yà dundubhau yà tåõave yà vãõàyàü daõóaü prayachati tàm evàsmai vàcaü prayachaty atho vajram evàsmai prayachati gopãthàyàsyadaghnaü prayachaty etàvatã hãyaü vàg vadaty atho etàvatã hi vàcà vãryaü kriyate yad varùãyàüsaü prayachet svàü vàcaü maitràvaruõo vibhajet taü ÷vaþsutyàyàü maitràvaruõàya prayachati tàü ÷vo bhåte maitràvaruõa çtvigbhyo vibhajati // hotar yaja potar yaja neùñar yaja // iti sà saha vaùañkàreõàhavanãyaü gachati tàü puro 'dhvaryur vibhajati // hotar yaja potar yaja neùñar yaja // ity adhvaryuþ puro vàcaü vibhajati maitràvaruõaþ pa÷càt // svàhà yaj¤aü manasà // iti manasà yaj¤am abhigachanti tata eva yaj¤am àlabdha svàhà divaþ svàhà pçthivyàþ iti dyàvàpçthivã và anv antarikùaü yaj¤a upa÷ritas tata eva yaj¤am àlabdha svàhoror antarikùàd ity antarikùaü vai yaj¤o yadi vàto yadi và pa÷avas tata eva yaj¤am àlabdha svàhà vàtàt parigçhõàmi svàhety ayaü vàva yaþ pavata eùa yaj¤as tam evàlabdha vàcaü yachati yaj¤aü và etad yachati yad vàcaü visçjed yaj¤aü visçjet tad àhuþ punar dãkùayitvà vàg yantavyeti yat punar dãkùayed àhutãr atirecayed vaiùõavãm anåcya vàg yantavyà viùõur vai yaj¤o yaj¤am evàlabdhàgnàvaiùõavãm anåcya vàg yantavyàgnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdha sàrasvatãm anåcya vàg yantavyà vàg vai sarasvatã vàcà yaj¤aþ saütato vàcaiva yaj¤aü saütanoti bàrhaspatyàm anåcya vàg yantavyà brahma vai bçhaspatir brahmaõà yaj¤aþ saühito brahmaõaiva yaj¤aü saüdadhàti //MS_3,6.8// \\ @<[Page III,72]>@ dãkùito 'yam asà àmuùyàyaõaþ // ity udvadati và àha priyo vai devànàü dãkùito devebhya evainaü pràha trir àha triùatyà hi devà atho trayo và ime lokà ebhya evainaü lokebhyà àvedayati tasmàd dãkùitaü dårठ÷çõvanty ebhyo hy enaü lokebhyà àvedayati nakùatraü dçùñvà vàcaü visçjate dvau và çtå aha÷ ca ràtri÷ cànyam eva çtuü saüpràpya vàcaü visçjate vrataü carateti vàcaü visçjate vrataü hy etasya vratena yaj¤aþ saütato vratenaiva yaj¤aü saütanoti daivãü dhiyaü manàmahà iti yajuùà hastà avanenikte yajuùà hi manuùyà avanenijate vyàvçttyai brahmaõaþ sadevatvàyàtho àpo me dãkùàü net pramuùõàn ity annaü vai manuùyebhyà udabãbhatsata tad evà manuùyeùv adidhãrùaüs tad àpo 'bruvan vayaü va etàü ÷undhàmàthopàvartasveti tato 'nnaü manuùyàn upàvartanta ta idam annaü manuùyeùu dhçtaü tasmàd bràhmaõa àhàryà àhçte hastà avanenijãtànnàdyasyàvaruddhyay atho annàya và etad àtmànaü pàvayate ye devà manujàtà manoyujà iti vrataü vratayaty ete vai devà manujàtà manoyujo yad ime pràõà eùà và asminn etarhi devatà tàü prãõàti tasyàü hutaü vratayati yad eto 'nyathà vratayet pràõair enaü vyardhayet pramàyukaþ syàt tvam agne vratapà asãti vadet svapsyant suptvà và prabudhya yadi và dãkùitavàdaü vaded agnir vai devànàü vratapatis tasmàd evàdhi vratam àlabhate nottànaþ ÷ayãta yad uttànaþ ÷ayãteme lokà yayeyur nàgner adhi paràï paryàvarteta yat paryàvarteta yaj¤àt paryàvarteta nànyatradãkùitaü dãkùitavimitànt såryo 'bhinimrocen nàbhyudiyàd dãkùitavratam eva tad yaj¤o vai devànàü na samabhavat taü bhçtyà samabhàvayan yad bhçtiü vanute yaj¤asya saübhåtyai ràsveyat someti yad bråyàd etàvad asya syàn na bhåyo yad àhà bhåyo bharety aparimitasyàvaruddhyai devaþ savità vasor vasudàveti savitçprasåta evaitàbhir devatàbhir upa pratigçhõàty àtmano 'hiüsàyai vàyur gopàs tvaùñàdhipatiþ påùà pratigrahãteti vàyum evàsàü goptàram akas tvaùñàram adhipatiü påùaõaü pratigrahãtàram àpo vai yaj¤o yad apo dãkùito 'vagàheta yaj¤am avakç÷nãyàd yad àha devãr àpo apàü napàd iti yad evàsàü yaj¤iyaü medhyaü tan nàkràmati yad apo dãkùito 'vagàheta vihradinãþ syus tasmàn nàvagàheta yady avagàheta loùñaü vimçõaüs taret tam eva setum anusaütarati na vai dãkùitaü tarantaü devatà anutaranty araõibhyàü saha tarati sahaiva devatàbhis tarati na vai dãkùitaü tarantaü yaj¤o 'nutarati rathàïgena saha tarati sahaiva yaj¤ena tarati //MS_3,6.9// amuü và àdityaü sarvà vàco gachanti tà udyati sarvàþ sçjyante yad àha yàþ pa÷ånàm çùabhe vàcà iti sçjyamànàü và etad vàcaü punar àlabhate vàyave tveti naùñàm anudi÷ati varuõàya tvety apsu magnàü rudràya tveti mahàdevàhatàü nirçtyai tvety avasannàm indràya tveti vleùkahatàü yà và saü÷ãyeta marudbhyas tveti hràdunihatàm ete vai devà bhçtyà skannabhàgàs tàn eva prãõàti devebhyo và anyà dakùiõà dãyante manuùyebhyo 'nyà età vai devebhyaþ pratyakùaü dakùiõà dãyanta etàbhir vai bhåyo 'varunddhe yad u cetaràbhir devà÷ ca và asurà÷ càspardhantaitàvàn vai tarhi yaj¤a àsãd agnihotraü dar÷apaurõamàsau càturmàsyàni te devà yaj¤am apa÷yaüs tenàdãkùanta teùàü yad agnihotram àsãt tad vratam upàyaüs tasmàd vivratena bhavitavyaü dvir hy agnihotraü håyate yad agnãùomãyaü pårõamàse havir àsãt tam agnãùomãyaü pårvedyuþ pa÷um àlabhanta yad aindràgnam amàvàsyàyàü tam àgneyaü ÷vo bhåte pa÷um àlabhanta vai÷vadevaü pràtaþsavanam akurvata varuõapraghàsàn màdhyaüdinaü savanaü sàkamedhàn pitçyaj¤aü tryambakàs tat tçtãyasavanaü tasmàt tçtãyasavane vi÷vaü råpaü ÷asyate vi÷vaü hy etad råpaü tam eùàü yaj¤am asurà õànvavàyaüs tena và enàn apànudanta tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati te 'dhvçto 'yam abhåd ity apàkràmaüs tad adhvarasyàdhvaratvaü tasmàd ekavratena bhavitavyaü sakçd dhy agnihotraü håyate // \\ iti tçtãyakàõóa àgnàvaiùõavaü nàma ùaùñhaþ prapàñhakaþ //MS_3,6.10// @<[Page III,75]>@ akëptaü và idam àsãd di÷o và imà na pràjànaüs tad devà anyo 'nyasminn aichaüs tan nàvindaüs te devà aditim abruvaüs tvayà mukhenemà di÷aþ prajànàmeti sàbravãd bhàgo me 'stv iti vçõãùvety abruvan sàbravãn maddevatyam eva pràyaõãyam asan maddevatyam udayanãyaü màm evànupràyàtha màm anådayàtheti sa eùa àditya÷ carur aditiü và etad anuprayanty aditim anådyanti tato và imà di÷aþ pràjànan pathyàü yajati imàm eva tena di÷aþ pràjànan yad agnim imàü tena yat somam imàü tena yat savitàram imàü tena yad aditim iyaü và aditir årdhvà và asyà dig årdhvàm eva tena di÷aü pràjànaüs tato và akalpatàkëptasya vai këptyai pràyaõãyas tad ya evaü vidvàn pràyaõãyena carati kalpate kalpante hàsmà çtavas tato và imà di÷o 'nvapa÷yan yat pathyàü yajatãmàm eva tena di÷am anvapa÷yan yad agnãùomau cakùuùã và agnãùomav anu tàbhyàü samapa÷yan yat savitàraü savitçprasåtà evemà di÷o 'nvapa÷yan yad aditim iyaü và aditir asyàü vai pratiùñhàya devà yaj¤am atanvata yat prathyàü yajati vàg vai pathyà vàcam evàvarunddhe yad agniü devatàs tena yat somaü yaj¤aü tena yat savitàraü prasåtyai yad aditim àdityà và imàþ prajàs tà evàvàruddha tà àdyà akçta yad vai yaj¤asyàntaryanti tac chidraü tena yaj¤aþ sravati tena yajamàno 'gnaye samavadyaty agnir vai samiùñir agniþ pratiùñhitiþ samiùñyà eva pratiùñhityà agniü prathamaü yajaty agnim uttamaü samànã và eùà devatà pàïktatvàya pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha svastiü yajati yaj¤asya svastyai pathyàü yajati vàg vai pathyà vàcam evànuprayanti tàm uttamàm udayanãye yajati vàg vai pathyà vàcam evànådyanti marutvatãþ pathyàyà çco bhavanti devavi÷à vai maruto devavi÷àm evàcãkëpat tàü ÷àntàü këptàü manuùyavi÷à anukalpante stenabhaviùõur havir bhavati //MS_3,7.1// \\ \\ \\ juùàõenànya àjyabhàgà ijyante 'thàtra çcobhayato yajati draóhimne '÷ithiratvàya saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd evàdhi yaj¤amukhaü pratanute tad àhuþ pa¤cada÷a sàmidhenãþ kàryà na saptada÷a saüvatsarãyasyaivàyanasya saptada÷a kàryàþ saüvatsarasyà çddhyà iti tan na sårkùyaü sapatada÷aiva kàryàþ prayàjavat syàt pràyaõãyam ananuyàjam anuyàjavat syàd udayanãyam aprayàjam ubhayato và etat prayàjànuyàjà yaj¤am abhisaüdhãyate samàno hy eùa yaj¤o niùkàùaü ca mekùaõaü ca nidadhàti tena yaj¤aþ saütata àtmà vai prayàjàþ prayàjànuyàjà devakùetraü yaj¤o devakùetram àkramamàõaþ prajàm antariyàd yad anuyàjàn antariyàt prayàjavat syàt pràyaõãyam anuyàjavad anuyàjavat syàd udayanãyaü prayàjavat payasi pràyaõãyaþ syàt payasy udayaõãyo 'pàü và eta¤ ÷ukriyam apàm eva ÷ukriyam avarunddhe pa÷avo vai ÷ukriyaü pa÷ån evàvarunddhe 'tho pràyaõe ca vàvàsmà etad udayane ca pa÷ån dadhàty àdityaþ pràyaõãyaþ syàd àditya udayanãya iyaü và aditir asyàü và etad yaj¤amukhena pratitiùñhaty asyàm upariùñàd yatra vai yaj¤asyàrdhe 'gre samçddhaü kriyate kriyamàõaükriyamànaü ha và asya samçdhyate saüsthàpyaü pràyaõãyaü yaj¤asya samçddhyai yàþ pràyaõãye 'nuvàkyàs tà udayanãye yàjyàþ syur yà udayanãye 'nuvàkyàs tàþ pràyaõãye yàjyàþ syuþ pathaþ pratipraj¤àtyay atho anusaütatyai yad ato 'nyathà kuryu÷ chambañkuryuþ //MS_3,7.2// iyaü vai kadrår vàk suparõã chandàüsi sauparõàni gàyatrã triùñub jagatã sà vai kadråþ suparõãm àtmànam ajayat sàbravãt somam àhara tenàtmànaü niùkrãõãsveti sà chandàüsi praiùyad amutaþ somam àharata tena mà niùkrãõãteti tato jagaty udapatat sà pa÷ubhi÷ càgachad dãkùayà ca tasmàt pa÷avà iti jagatãm àhus tasmàd yadà pa÷ån vindate 'tha dãkùate tatas triùñub udapatat sà dakùiõayà càgachat tapasà ca tasmàt triùñubho loke dakùiõà dãyante tasmàd u madhyaüdine tapas tapanãyam iti tato gàyatry udapatat sà somam àharat tam àhriyamàõaü sàmigandharvo vi÷vàvasur àmuùõàt sa tisro ràtrãr upahçto 'vasat tasmàt tisro ràtrãþ krãto vasati te 'bruvan punar yàcàmahà iti te devà abruvan strãkàmà vai gandharvà vàcam eva saübhçtya yathà yoùid anapakùeyatameva tayà niùkrãõàmeti taü vai nirakrãõaüs tasmàd àhur vàg vai somakrayaõã vàcaü và etad gavà niùkrãõàtãti te 'bruvann anv çtãyàmahà iti tàm anv àrtãyanta tad ançtasya janma tad ya evaü vidvànt satyànçtàü vàcaü vadati na hainaü druõàti te 'bruvan vihvayàmahà iti tàü vyahvayanta gàthàü devà agàyan brahma gandharvà avadan sà devàn upàvartata tasmàd vivàhe gàthà gãyate tasmàd gàyant striyàþ priyas tad ya evaü vidvàn gàthàü gàyan hastaü gçhõàti saü hi jãryataþ sarvam àyur ito nàrtiü nãtas tad àhur à vai sà punar agachan naiva kiü cana somakrayaõãti //MS_3,7.3// \\ yà dviråpà sà vàrtraghnã yat tayà krãõãyàj jàyukam asya ràùñraü syàd atha yasya tàdç÷y anustaraõã bhavati tàjag eùàm aparaþ pramãyate yà rohiõã kçùõàkùã kçùõavàlà kçùõa÷aphà sà pitçdevatyà yat tayà krãõãyàt pramàyuko yajamànaþ syàd atha yasya tàdç÷y anustaraõã bhavaty çtumad eùàm aparaþ pramãyate yàruõà babhrulomnã ÷vetopakà÷à ÷ucyadakùã tat somakrayaõyà råpaü svenaiva råpeõa krãyate kàõà syàd akharvà ÷roõà sapta÷aphà tathà sarvayà krãyata ekahàyanyàkrayyà vàg vai somakrayaõã tasmàt prajàþ saüvatsare vàcaü vadanty apsu krayya oùadhayo vai soma àpà oùadhãnàü rasas tathà sa rasaþ kriyate kraye và ahaü somasya tçtãyaü savanam avarundhe vedeti ha smàhàruõa aupave÷iþ pa÷avo vai tçtãyaü savanaü pa÷ånàü carma yac carmaõi nivapati tenaiva tçtãyaü savanam avarunddhe rohite nivapati tasmàt pa÷ånàü rohitaråpam ànaóuhe nivapaty anaóvàn vai sarvàõi vayàüsi pa÷ånàü sarvàny eva vayàüsi pa÷ånàm àptvàvarunddhe 'tho bahv eva yaj¤asyàvarunddhe somaü vicinvanti pàpavasãyasya vyàvçttyay atho devebhya evainaü ÷undhanti nàdhvaryuþ somaü vicinuyàn na yajamàno na yajamànasya puruùà nopadraùñàro vicãyamànasya syur yad upadraùñàro vicãyamànasya syuþ kùudhaü prajà nãyur avartir yajamànaü gçhõãyàt kùodhuko 'dhvaryuþ syàt // \\ ÷undha somam àpannaü nirasya // iti bråyàd grasitaü và etat somasya yad àpannaü grasitam ete somasya niùkhidanti ye somaü vicinvanti tasmàt somavikrayiõo bahu krãõanto bahu vindamànàþ kùodhukà grasitaü hy ete somasya niùkhidanty àsmàko 'sãty abhitsàra evàsyaiùa ÷ukras te grahà iti ÷ukram evàsya gçhõàty abhi tyaü devaü savitàram iti savitçprasåta eva gçhõàty atichandasà gçhõàti sarvàõi vai chandàüsy atichandàþ sarvair evainaü chandobhir gçhõàti varùma và eùà chandasàü varùmainaü samànànàü gamayati pa¤cabhir gçhõàti pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdhaikaikàm utsarjaü mimãte 'yàtayàmnyàyàtayàmnyaiva mimãta etàvatã và àsàm ekaikasyà vãryam àpyate tasmàd imàþ kàmaü prasàrayati kàmaü pratya¤cati da÷a kçtvo mimãte da÷àkùarà viràó viràjam evàpnoty atho vairàjàþ pa÷avaþ pa÷ån evàvarunddhe dvir gçhõàti dve hi savane yàvàn vai somo gçhãtaþ sa yajamànasya yam abhyåhati sa sadasyànàü prajàbhyas tvety abhyúhati gotràdgotràd dhi prasarpanty oùadhayo vai somo 'parimitaü jãvanaü yat parimitaü gçhõãyàt parimitaü jãvanaü syàd atha yad abhyåhaty aparimitasyàvaruddhyai yajamàno vai prajàpatiþ prajà aü÷avo yat somam upanahyati prajànàü và etat pràõam upanahyati yad àha prajàs tvànupràõantv iti pràõam àsu dàdhàra kùaumam upanahyaty auùadhaü vai kùaumam oùadhayaþ somasya yoniþ sva evainaü yonau dadhàti yaj¤o yad agre devànàm agachat taü rakùàüsy ajighàüsan sa devatà vyavàsarpat sarvadevatyaü vai vàso yat kùaumam upanahyati sarvàbhir và etad devatàbhir yaj¤àd rakùàüsy apahanty atho sarvàbhir eva devatàbhir yaj¤aü samardhayati //MS_3,7.4// \<àpannaü : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ @<[Page III,81]>@ caturgçhãtam àjyaü bhavati catuùpàdo vai pa÷avaþ pa÷ån evàvarunddhe hiraõyam avadhàya juhoty àgneyaü ghçtam agnijaü hiraõyaü satanår eva satejà håyata eùà và agneþ priyà tanår yad ghçtaü tejo hiraõyaü yad dhiraõyam avadhàya juhoty agner và etat priyàü tanvaü tejasà samardhayaty atho råpàõy eva gràhayati pa÷avo vai ghçtaü reto hiraõyaü yad dhiraõyam avadhàya juhoti pa÷uùu và etad reto dadhàti tasmàd anasthakàd retaso 'sthànvantaþ pa÷avaþ prajàyante baddhena juhoti tasmàt pa÷ånàü garbhà aprapàdukàþ prapàdukàþ pa÷ånàü garbhàþ syur yad abaddhena juhuyàd jår asãti yad vàva javata ittham asà3d ittham asà3d iti tad asyà jåtvaü dhçtà manaseti manasà hi vàcaü dàdhàra juùñà viùõavà iti yaj¤àyaivainàü juùñàü viùõave 'kas tasyàs te satyasavasaþ prasava iti vàcà hi prasåtaü kriyate tanvo yantram a÷ãya svàhety à÷iùam evà÷àste ÷ukram asi candram asãty uddharati svargasya lokasya samaùñyai vàg vai somakrayaõã ÷àsti vàvainàm etat tasmàt prajàþ sçùñvà prajàyante vatso jàtaþ stanam ichati stanaü kumàra ichati cid asãti yad vàva cikitsata ittham asà3d ittham asà3d iti tad asyà÷ cittvaü manàsãti yad dhi manasà manyate yan manasàbhigachati tad vàcà vadati dhãr asãti yad vàva dhyàyatãittham asà3d ittham asà3d iti tad asyà dhãtvaü dakùiõàsãti yat svid vàcà dãyate tad asyà dakùiõàtvaü yaj¤iyàsãti vàg ghi yaj¤iyà kùatriyàsãti yaü hi vàg juùate sa kùatriyo 'ditir asy ubhayataþ÷ãrùõãti yat svid àdityaþ pràyaõãya àditya udayanãyas tad asyà ubhayataþ÷ãrùatvaü sà naþ supràcã supratãcã bhaveti supràcã hy eùà pràyaõãye supratãcy udayanãye //MS_3,7.5// \\ yat karõagçhãtayà krãõãyàd vàrtraghnã syàd ya¤ ÷çïgàbhihitayà manuùyadevatyà yat padi baddhayà pitçdevatyà yad abaddhayàyatà syàd yad àha mitras tvà padi badhnàtv iti mitrasyaivainàü pà÷ena yachati påùàdhvanaþ pàtv itãyaü vai påùeyam evàsyà adhvànaü saübharatãndràyàdhyakùàyetãndro vai devànàm ojiùñhas tam evàsyà adhyakùam akar anu tvà màtà manyatàm anu pitety anumata evainaü màtrà pitrà bhràtrà sakhyà krãõàti sà devi devam achehãti devã hy eùà devaþ soma indràya somam itãndràya hy eùà somam achaiti rurdras tvàvartayatv iti rudram evàsyàþ parastàd dadhàti svasti somasakhà punar ehãti pratyakùam evàlabdha rudràya và etat pa÷ån apidadhàti yad àha rudras tvàvartayatu yad àha svasti somasakhà punar ehãti svastim evàsyai punar àvçttàyai dadhàti vàg vai somakrayaõã sà devaråpàõi pravi÷ati yad àha vasvy asi rudràsãtãdam asãdam asãti vàg vainàm etad àha yadyad bhavati yad và etat kiüca vadaty etàü và etad àptvàvarunddhe ùañ padàny anu niùkràmati ùaó và ahàni vàg vibhajyate na vai ùaùñham ahar vàg ativadati sarvà vai ùaùñhe 'han vàg àpyate yàvaty eva vàk tàm àpnoti dakùiõenàrdhena dakùiõam ardham anu niùkràmati tasmàd dakùiõena hastenànnam adyate tasmàd dakùiõo 'rdha àtmano vãryavattaras tasmàd dakùiõam ardhaü vayàüsy anu paryàvartante saptame pade juhoti sapta chandàüsi chandàüsi vàg yàvaty eva vàk tàm àhutyàptvàvarunddhe sapta chandàüsi sapta hotràþ sapta gràmyàþ pa÷avaþ pa÷åüs tàn evàvarunddhe bçhaspatiù ñvà sumne ramõàtv iti brahma vai bçhaspatir brahmaõaivainàü yachati rudro vasubhir àcaka iti rudram evàsyà vasubhir àkartàram akaþ pçthivyàs tvà mårdhann àjigharmãty eùa vai pçthivyà mårdhà yad devayajanam ióàyàs pada iti gaur và ióà tasyà và etat padaü ghçtavati svàheti svàhàkàreõaivainàü yachati //MS_3,7.6// \\ hiraõyaü nidhàya juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàt pa÷avo vai ghçtaü pa÷avaþ padaü vajraü sphyo yat sphyena padaü parilikhati vajreõa và etad yajamànàya pa÷ån parigçhõàti viùàõayànuparilikhati sayonãn evàsmai pa÷ån parigçhõàti sthàlyàü padaü saüvapaty asyà và eùàdhikriyata iyaü hi pa÷ånàü yoniþ sva evainàn yonau dadhàti ÷ocanti và etat pa÷avo yone÷ chinnà yad apa upasçjati ÷amayaty eva yajamànàya padaü prayachati tad adhvaryur apa÷ur bhavati yajamànàya hi pa÷ånt saüpràdàd yad àha tava ràyà iti tad adhvaryuü pa÷uùv àbhajati tenàdhvaryuþ pa÷umàn gçheùu padaü nidadhàti gçheùv evàsya pa÷ån dadhàti svargo vai loka àhavanãyo yad àhavanãya upavaped anyaloke 'sya pa÷ån dadhyàd gàrhapatyà upavapati gàrhapatyaü hi pa÷avo 'nåpa tiùñhante pa÷ubhir evainaü samya¤caü dadhàti pa÷avo vai padam agnã rudro yad agnimaty upavaped rudràyàsya pa÷ån dadhyàd yatra ÷àntaü tad upopyaü pa÷ånàm apradàhàya yat somakrayaõyà patnãü saük÷àpayanti mithunatvàya tvaùñrimantas tveti tvaùñà hi råpàõi vikaroti sapemeti sapàd dhi prajàþ prajàyante såryasya cakùur àruham ity eùa và apariparaþ panthà arakùasyo yenàsà àditya ety amuùya và etad àdityasya patha iti vçõakti vindate vasv iti vaso hy eùa vindate yaþ somaü krãõàti // somavikrayint somaü te krãõàni mahàntaü bahv arhaü bahu ÷obhamànaü kalayà te krãõàni kuùñayà te krãõàni ÷aphena te krãõàni padà te krãõàni // iti gor và etan mahimànam udàcaùñe 'tho mahayaty evainàm atho akùara÷o và etad yaj¤aü mimãte suvàï nabhràó aïgàre bambhàrà ity ete vai devànàü somarakùaya etebhyo và adhi chandàüsi somam àharaüs tebhya evainàm anudi÷aty atho yad evàtra yaj¤asyopa÷liùñaü tat parikrãõãte da÷abhiþ krãõàti da÷àkùarà viràñ tathà vairàjaþ kriyata ekàda÷abhiþ krãõàti da÷a vai pa÷oþ pràõà àtmaikàda÷as tathà sarvaþ kriyate dhenvà krãõàty à÷iram evàsya krãõàty atho vàcam eva gçhõàti hiraõyena krãõàti ÷ukram evàsya krãõàty atho teja eva gçhõàti vàsasà krãõàti sarvadevatyam evàsya krãõàty ajayà krãõàti tapa evàsya krãõàti yatra và ada÷ chandàüsi somam àharaüs tàni tamasà na pràjànaüs tato gàyatry ajàm àdàyodapatat sà và ebhyaþ pràrocayat tato vai chandàüsi somam àharaüs tat somaü nà àjàm iti vàvàjànaóuhà krãõàti vahny evàsya krãõàty çùabheõa krãõàti sendram eva krãõàti yad çùabheõa krãõãyàt prajàpatinà vikrãõãta vatsatareõa sàõóena krayyasyendram ahaþ krãõàti na prajàpatinà vikrãõãte mithunàbhyàü gobhyàü krãõàti mithunam evàsya krãõàti //MS_3,7.7// \\ \\ \\ somo và amutràsãt te devà gàyatrãü pràhiõvann amuü somam àhareti sà vitataü yaj¤am avàpa÷yat saikùata yad yaj¤asyàntareùyàmy àtmànam antareùyàmãti tasyai và etaü somo jãvagrahaü pràbravãt svajà asi svabhår asãti somasya và eùa jãvagrahaþ somasya và etaj jãvagrahaü gçhõãte nàdhvaryuþ san nàrtim àrchati ya evaü veda varuõo và eùa etarhi varuõadevatyo yarhy upanaddho varuõa enaü bhåtvà pravi÷ed yad àha mitro nà ehi sumitradhà iti mitram evainam akaþ ÷amayaty evendrasyorum àvi÷a dakùiõam ity aindro vai yaj¤a indraþ somasya yoniþ sva evainaü yonau dadhàtãndro và etam agrà àgatam årå nyagçhõãta tàü và etad anukçtim årà àsàdayate 'porõute yathà ÷reyasy àyaty aporõuta evaü tad urv antarikùaü vãhãty antarikùadevatyo và eùa etarhi pracyuta ito 'pràpto 'mutràdityàþ sadà àsãdety àdityo vai yaj¤o 'ditiþ somasya yoniþ sva evainaü yonau dadhàti varuõaü và enam etat santaü mitram akas tad enaü svayà devatayà vyardhayati yad àha // astabhnàd dyàm çùabho antarikùam amimãta varimàõaü pçthivyàþ / àsãdad vi÷và bhuvanàni samràó vi÷vet tàni varuõasya vratàni // iti varuõam evainam akaþ svayaivainaü devatayà samardhayati vaneùu vy antarikùaü tatàneti vàsasà paryàõahyati sarvadevatyaü vai vàsaþ sarvàbhir và etad devatàbhir yaj¤aü krãtaü pari÷rayati dhår asi dhvara dhvarantam ity àha rakùasàü dhvaràyai rakùasàmantarityai vàruõam asi varuõas tvottabhnàtv iti vàruõaü hy eùa etarhi varuõadevatyaü manasàcha yanti mahimànam evàsyàcha yanty anasà vahanti tasmàd anovàhyam oùadhayaþ phalaü pacyante ÷ãrùàhàryam oùadhayaþ phalaü pacyeran yat somaü krãtaü ÷ãrùõà hareyus tasmàd girà oùadhayaþ ÷ãrùàhàryaü phalaü pacyante ÷ãrùõà hi somaü krãtaü haranti pracyavasva bhuvanaspatà iti bhåtànàü hy eùa patir vi÷vàny abhi dhàmànãti vi÷vàni hy eùa dhàmàny abhi pracyavate mà tvà paripariõo mà paripanthino mà tvà vçkà aghàyavo vidann iti yatra và enam ada àhriyamàõaü sàmigandharvo vi÷vàvasur amuùõàt tàdç÷ebhyo vàvàsmà etad rakùobhyo bhãùà svastim akar varuõo và eùa krãto yajamànasya gçham ohyate sa ã÷varo '÷ànto yajamànaü hiüsitor yad àha namo mitrasya varuõasya cakùasà iti ÷amayaty eva ÷ànta evohyate yajamànasyàhiüsàyai sarvàbhyo và eùa devatàbhyà uhyate yad ekolmukena pratitiùñhet pitçdevatyo 'sya yaj¤aþ syàd agnir mahat samàdheyo 'gnir vai sarvà devatàþ sarvàbhir và etad devatàbhir yaj¤am àyantaü pratitiùñhaty agnãùomau và etau saübhavato yajamànaü và età abhisaübhavetàü yajamànasya và pa÷åüs tad ya eùa pa÷ur dhàryate tam eva bhàgadheyam abhisaübhavato devatà và etaü pa÷uü dhàryamàõaü nàbhipràcyavantàsmin yaj¤a à÷aüsamànàd yo 'yam itaras tam agnãùomà upapràcyavetàü tasmàd eùo 'gnãùomãyo 'gnãùomàbhyàü và eùa medhàyàtmànam àlabhate yo dãkùate sa và etenaiva pa÷ån àtmànaü niùkrãõãte sthålaþ pãvà syàd àtmano niùkrãtyai tasmàd agnãùomãyasya pa÷or nà÷itavyaü puruùo hy etenàtmànaü niùkrãõãte tasmàd agnãùomãye saüsthite yajamànasya gçhe '÷itavyaü tarhi niùkrãto 'nçõo vàrtraghnaü và etat somo vai vçtraþ pårvedyur và indro vçtram ahan pårvedyur vàvainam etat sçtvàthàparedyur abhiùuõoti varuõapà÷àbhyàü và eùo 'bhidhãyate yo dãkùate 'horàtre varuõapà÷au yad divà saüsthàpayed anunmukto varuõapà÷àbhyàü syàn naktaü saüsthàpyo varuõapà÷àbhyàm evonmucyata àtmano 'hiüsàyai //MS_3,7.8// yukto 'nyo 'naóvàn bhavati vimukto 'nyo 'thàtithyaü nirvapati yaj¤asya saütatyai patnyà hastàn nirvapati patnã vai pàrãõahyasye÷e patnyaiva ràtam anumataü kriyate yad vai patnã yaj¤e karoti tan mithunaü mithunatvàya vai patnyà hastàn nirvapaty eùa vai patnyà yaj¤asyànvàrambho yad yaj¤e karoty anvàrambhàya vai patnyà hastàn nirvapaty agnes tanår asi viùõave tveti gàyatrãü tena chandasà gçhõàti somasya tanår asi viùõave tveti triùñubhaü tenàtither àtithyam asi viùõave tveti jagatãü tenàgnaye tvà ràyaspoùade viùõave tvety anuùñubhaü tena ÷yenàya tvà somabhçte viùõave tveti gàyatrã vai ÷yenaþ somabhçt tàü và etat punar àlabhate 'yàtayàmnãü pàïktatvàya pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdhaitad vai chandàüsy agrahãt tai÷ chandobhir gçhãtair yaj¤aü gçhõàti yàvanto và atithim anvàyanty api teùàü bhàga÷ chandàüsi và etam amuto 'nvàyanti tebhya eùa bhàgaþ krãyate varuõo vai yaj¤aþ krãto viùõuþ pratataþ pratato và etarhi yaj¤as tasmàd vaiùõavo navakapàlo bhavati trivçtaü và etad yaj¤amukhe vyàyàtayanti trivçtà prayanti te vai trayas trikapàlàs trikapàlo vaiùõavo devatayà viùõuü vai devà ànayan vàmanaü kçtvà yàvad ayaü trir vikramate tad asmàkam iti sa và idam evàgre vyakramatàthedam athàdas tasmàt trikapàlo vaiùõavaþ somasya và etad àtithyaü yad àtithyam athavà etad agner àtithyaü yad agnà agniü manthanty atho yaj¤àya và etat krãtàya devatàü janayanty atho teja evàsmai janayanty atho upasatsu vàvàsmà etad vãraü janayanty à hàsya vãro jàyate ye vai devàþ sàdhyà yaj¤am atyamanyanta teùàü và etad yad atiriktaü yaj¤e kriyate 'tiriktaü và etad yaj¤e kriyate yad agnà agniü juhvati yac caùàlàd uparyåpasya tad evainàü spç÷ati saüsthàpyà3n na saüsthàpyà3m iti mãmàüsante yat saüsthàpayed yaj¤amukhe yaj¤aü saüsthàpayed àtithyaü và upasadàü prayàjàs tànånaptram à÷ãs tasmàd ióàntam eva kàryam àtithyaü và upasadàü prayàjàs tasmàt tà aprayàjà upasado và àtithyasyànuyàjàs tasmàt tàs tisras trayo hy anuyàjàþ ÷iro và àtithyaü grãvà upasado 'thaiùa itaro yaj¤aþ saühitaþ prajàpater và etàni pakùmàõi yad a÷vavàrà asya bhruvà ikùukàõóe yaj¤amukhaü prajàpatir yaj¤amukhàd evàdhi yaj¤amukhaü pratanute '÷vo vai medhyo yaj¤as prajàpatiþ pràjàpatyo '÷vas tasmàd à÷vavàraþ prastaraþ kàrùmaryamayàþ paridhayo bhavanti rakùasàm apahatyai //MS_3,7.9// \\ @<[Page III,90]>@ devà anyonyasya ÷raiùñhye tiùñhamànà÷ caturdhà vyudakràmann agnir vasubhiþ somo rudrair indro marudbhir varuõa àdityais tàn và etena bçhaspatir ayàjayat teùàm indro 'bhavat tad ya etena yajate bhavati te và anyonyasyàbhidrohàd abibhayus teùàü yàþ priyàs tanvà àsaüs tàþ samavàdyaüs tàþ samavàmç÷an // \<÷raiùñhye : FN emended. Ed.: ÷caiùñhye.>\ yo nas tan napàd yo no 'nyonyasmai druhyàd ita eva saü nirçchàt // iti te yadà samavàmç÷aüs tato devà abhavan paràsuràs tad ya evaü vidvàüsaþ samavamç÷anti bhavanty àtmanà paraiùàü bhràtçvyà bhavanti yaü kàmayeta çdhnuyàd iti taü prathamam avamar÷ayed çdhnoti yadi kàmayeta sarve sadç÷àþ syur iti sarvànt sahàvamar÷ayet sarve ha sadç÷à bhavanti ye vai te samavàmç÷ann api và idànãü te 'nyonyasmai na druhyanti tasmàt satànånaptriõe na drogdhavai yad druhyet priyàyai tanvai druhyet te và amuùminn àditye priyàs tanvaþ saünyadadhata tasmàd eùa tejiùñhaü tapati tasmàt såryadevatyà hi sarve somà gçhyante 'tho atra vai devànàü priyàs tanvas tà evàvarunddha àpataye tvà gçhõàmãty agnaye tena vasubhyo gçhõàti paripataye tveti somàya na rutedrebhyas tanånaptrà itãndràya tena marudbhyaþ ÷akmane ÷àkvaràyeti varuõàya tenàdityebhya etebhyo vai tad devebhyo 'gre gçhyate tebhya evainad gçhõàti catur gçhõàti caturdhà hi te vyudakràmann àpataye tvà gçhõàmãty àtmànam eva tena gçhõàti paripataye tveti prajàü tena tanånaptrà iti yaj¤aü tena ÷akmane ÷àkvaràyeti pa÷åüs tena yo vai devànt sàdhyàn veda sidhyati ha và asmai yatra kàmayeta iha me sidhyed itãme vai lokà devàþ sàdhyà àtmànam eva dãkùayà spçõoti prajàm avàntaradãkùayà saütaràm mekhalàm àyachate kanãyo vratam upaity antarà hy àtmànaü prajà dvivratena bhavitavyaü dvau và çtå aha÷ ca ràtri÷ ca yad ekavrataþ syàt patnãm antariyàd yà te agne rudriyà tanår iti vrataü vratayaty eùà và asminn etarhi devatà tàü prãõàti tasyàü hutaü vratayati yad eto 'nyathà vratayed rudra enam abhimànukaþ syàd devatàbhir và eùa sàyujyaü gachati yo dãkùate ya¤ ÷ãtàbhir màrjayeta ÷amayeyur atho yathedam adbhir agnir upasçùña evaü syàd atha yat taptàbhir màrjayate ÷àntyay atho tejo vai madantãs teja evàvarunddhe // \\ \\ \\ ity uparikàõóe saptamaþ prapàñhakaþ //MS_3,7.10// @<[Page III,92]>@ asuràõàü và eùu lokeùu pura àsann ayasmayy asmiül loke rajatàntarikùe hiriõã divi te devàþ saüstambhaüsaüstambhaü paràjayantànàyatanà hy àsaüs ta etàþ pratipuro 'manvita havirdhànaü divy àgnãdhram antarikùe sadaþ pçthivyàü te 'bruvann upasãdàmopasadà vai mahàpuraü jayantãti ta upàsãdaüs tad upasadàm upasattvaü tàn ebhyo lokebhyaþ pràõudanta ta ebhyo lokebhyaþ praõuttà ahar a÷rayanta yat pràtar upasadam upàyann ahna enàüs tena pràõudanta te 'hnaþ praõuttà ràtrãm a÷rayanta yat sàyam upasadam upàyan ràtryà enàüs tena pràõudanta tato devà abhavan paràsuràs tad ya evaü vidvàn upasadam upaity ahoràtràbhyàm eva bhràtçvyam ebhyo lokebhyaþ praõudate bhavaty àtmanà paràsya bhràtçvyo bhavaty atha vai tarhi neùur àsãt te devà etàm iùuü samaskurvann agniü ÷çïgaü somaü ÷alyaü viùõuü kulmalaü te 'bruvan ka imàm iùum avasrakùyatãti te devà abruvann ayam eva rudra iti so 'bravãd bhàgo me 'stv iti vçõãùvety avadan so 'bravãn naivam eka÷ caneùum astàm mãmàüsàtà iti tasmàd etasyeùur astà na mãmàüsitavyà // satyaüham // ity eva bråyàt tàü vai rudro vyasçjad eùa hi devànàü kråratamas tayemàþ puro 'bhinad agninà vai sa tàs tejasàbhinat tasmàd agniþ prathama ijyate yad anyàü devatàü pårvàü yajed avãryavatãþ syur aùñau kçtvo juhvàü gçhõàti catur upabhçti pårvàrdho hãùoþ samàhitatamaþ sakçt paràï atikràmati sakçd dhy eveùuþ paràcy apatad atikramyà÷ràvayati yaj¤asyàbhijityai yad anatikramyà÷ràvayed anabhijito 'sya yaj¤aþ syàt sruveõopasado juhoti puràü và eùa jitànàm anvàroha ekàm ekàhaü juhoty ekàm ekàham ekàü hi ta ekàham ajayann ekàm ekàhaü tisra upasado juhoti trayo và ime lokà eùàü lokànàm abhijityay agninà vai mukhena devà imàül lokàn anvavàyann upasadbhir asuràn paràõudyàgninà và etan mukhena yajamàna imàül lokàn anvavaity upasadbhir bhràtçvyaü paràõudya yàþ sàyam anuvàkyàs tàþ pràtar yàjyàþ syur yàþ pràtar anuvàkyàs tàþ sàyaü yàjyàþ syus tathobhayãr vãryavatãr bhavanti //MS_3,8.1// ayaþ prathamàyàm avadhàya juhoti rajataü madhyamàyàü haritam uttamàyàm etad vai bçhaspatir devebhyaþ pårjayanam akarod yatra puraü yudhyeyus tad etàbhir juhuyàt sarà và eùà yaj¤asya tasmàd yat kiüca pràcãnam agnãùomãyàt tad upàü÷u caranty atha và etad agnãùomãyaü prati vàcaü visçjante yaj¤am evàptvà vàcaü visçjante ghçtaü vai devà vajraü kçtvà somam aghnan srucau bàhå tasmàt srucau saumãm àhutiü nà÷àte avadhiùur và etat somaü yad asya srucau càjyaü càntikam abhàrùur yad àhàü÷uraü÷uù ñe deva somàpyàyatàm iti yad evàsya ghnantaþ kråram akraüs tad akråram akas tad àpyàyayati sarva çtvijà àpyàyayanti sarve hi tàntaü bhiùajyanti yanti và ete 'smàl lokàd ye somam àpyàyayitum udasthuþ parà¤co hi yantã÷varàþ prametor yad àhaiùñà ràyà eùñà vàmàni preùe bhagàyeti tenàsmàl lokàn naiti tenàsmiül loke dhçtà anayor và eùa garbha àbhyàm eùa àvç÷cate yaþ somaü hanti yad àha namo dive namaþ pçthivyà ity àbhyàm eva namo 'kar àtithyaü và upasadàü prayàjàs tànånaptram à÷ãs tasmàn na hotàraü vçõãte nàrùeyam // \<àha : FN àheùñà with following eùñà.>\ sãda hotaþ // ity evàha caturvratas tisra÷ catvàri hãùoþ parõàni trivratas tisras triùandhir hãùuþ ÷çïgaü ÷alyaþ kulmalaü dvivratas tisro dviùandhir hãùuþ ÷alya÷ ca kulmalaü caikavratas tisra ekà hy eveùur eùà vai parovarãyasã dãkùà kanãyo vratam upaiti jyàyàüsaü lokam abhijayaty ekavratas tisro dvivratas tisras trivratas tisra÷ caturvratas tisra eùà và utkràmantã svargakàmasyottaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda yad dvàda÷àgniùñomasyopasadaþ syur a÷àntà nidaheyur yat tisro 'hinasya yathà garãyàn bhàra uùõihàü ni÷çõàty evaü tat tat tisra evàgniùñomasyopasadaþ kàryà dvàda÷àhinasya savãryatvàya //MS_3,8.2// \\ abhyardho vai devebhyo yaj¤a àsãt te nàvidur iha và sa iha vety asti yaj¤a iti tv avidus tena vai saüsçùñim aichaüs taü praiùam aichan tan nàvindaüs taü vayàüsy uparyupari nàtyayataüs tam indra uparyupary atyakràmat tam acàyat so 'ved aciked vai meti so 'bravãt ko 'sà ity ahaü durge hantety atha kas tvam asãty ahaü durgàd àharteti so 'bravãd durge vai hantàvocathà ayaü varàha àmukha ekaviü÷atyàþ puràü pàre '÷mamayãnàü tasminn asuràõàü vasu vàmam antas taü jahãti tasyendro druübhålyàbhyàyatya purastàd bhittvà hçdayaü pràvç÷cad etad và eùàbhyanåktà // atividdhà vithureõà cid astàs triþsapta sànu saühità girãõàm / na tad devo na martyas tuturyàd yàni pravçddho vçùabha÷ cakàra // iti so 'bravãd durgàd và àhartàvocathà etam àhareti taü vai viùõur àharad yaj¤o vai viùõur yaj¤o vai tad yaj¤am asurebhyo 'dhy àharad yaj¤ena vai tad yaj¤aü devà asuràõàm avindantaitad và eùàbhyanåktà // vi÷vet tà viùõur àbharad urukramas tveùitaþ / ÷ataü mahiùàn kùãrapàkam odanaü varàham indra emuùam // iti tad vai devà yaj¤am avindan yad vai tad yaj¤am avindaüs tad devàyajanasya devayajanatvaü yad devayajanam ichanti yaj¤am ichanti yad vindanti yaj¤aü vindanti yad vàva yajamàno joùayate tad devayajanaü yaj¤aü vàvaitad yajamàno joùayate 'suràõàü và iyam agra àsãd yàvan niùadya paràpa÷yaüs tad devànàü te devàþ salàvçkãm abruvan yàvad iyaü triþ samantaü paryeti tad asmàkam iti sà và imàü triþ samantaü paryait tad vai devà imàm avindanta tad vedyà veditvaü viùõuü vai devà ànayan vàmanaü kçtvà yàvad ayaü trir vikramate tad asmàkam iti sa và idam evàgre vyakramatàthedam athàdas tad vai devà iha màm avindanta tad vedyà veditvaü sarvà và iyaü pçthivã vedir iyaü mekhalam iti tv evàsyà yajamànaþ parigçhõãte yàvadyàvad vai yajamàno vedyàþ kurute tàvatàttàvattàt pçthivyà jayati tasmàn mahatã kàryà jyàyasãjyàyasã devà÷ ca và asurà÷ càspardhanta tad yat kiücàsuràõàü svam àsãt tad devà vedyàvindanta tad vedyà veditvaü teùàü yat priyaü vasv àsãt tenàpàdhàvann anena cin mucyàmahà iti tad devà uttaravedyàvindanta tad uttaraü vai ÷reyo 'vidàmahãti tad uttaravedyà uttaraveditvaü tad ya evaü vidvàn vediü cottaravediü ca kurute 'bhipårvam eva sapatnasya bhràtçvyasya vasu vedo vç¤jàna eti //MS_3,8.3// \<'vidàmahãti : FN Corrigenda. Ed.: vidàmahãti.>\ ùañtriü÷at prakramàþ pràcã caturviü÷atir agreõa triü÷aj jaghanena tathà viràjà saümitàtho chandàüsi vai viràñ chandàüsi vàvàsyaitad yaj¤amukhe yunakty etad và eùàbhyanuktà // @<[Page III,97]>@ indràõã patyà sujitaü jigàyodaü÷ena patividye bibheda / triü÷ad yasyà jaghanaü yojanàny upasthà indraü sthaviraü bibharti // iti yad vàva pràcãnapravaõaü tad devayajanaü prà¤caü hi taü ÷ayànam avidann atha yat pràcãnapravaõam udãcãnàpanataü tad yajeta yaþ kàmayetobhayor lokayor çdhnuyàm ity ubhayor và etal lokayor ubhayor eva lokayor çdhnoty atha yasya devayajanasyottaràd anyad devayajanaü tad yajeta yaþ kàmayetàbhi mottaro yaj¤o named ity etad và uttaràvan nàma devayajanam abhy enam uttaro yaj¤o namaty atha yasya devayajanasya madhyato bahulà oùadhayas tat pa÷ukàmo yajeta pa÷avo và oùadhayaþ pa÷umàn bhavati yat samaü pratiùñhitaü tad gata÷rãr yajeta pratiùñhitaü và etat pratiùñhita eùa yo gata÷rãs tad evainaü pratiùñhàpayati pàpo hi sa tataþ pracyavamàno 'tha yasya devayajanasyàpaþ purastàt tad yajeta yaþ kàmayetàbhi mottaro yaj¤o named ity etad vai purohavir nàma devayajanam abhy enam uttaro yaj¤o namaty atha yasya devayajanasya panthàþ purastàd iriõaü và karto và bhràtçvyavàn yajetaitad và àptaü devayajanaü sadevaü yad dhi devayajanàd devayajanam u¤÷iüùed bhràtçvyàya lokam u¤÷iüùed atha yasya devayajanasyàhavanãyàd anyàþ pràcãr àpo dhàvanti gàrhapatyàd anyàþ pratãcãs tad yajeta yaü talpe và pàtre và mãmàüserann anuùakto hi và eùa pàpmanàthaitan mãmàüsanta etad vai vyàvçttaü pàpmanà pàpmanaivainaü vyàvartayanti yad vai yaj¤aþ saütiùñhate pràcãnam asya samçddham eti pratãcãnaü vyçddhaü pa÷avo vai yaj¤asya samçddham àpaþ khalu vai pa÷avo yat pratyaïï avabhçtham abhyaveyàd yaj¤asya vyçdhyena vyçdhyetàtha yat pràï avabhçtham abhyavaiti yaj¤asya và etat samçdhyena samçdhyate yat tryunnataü tad bhràtçvyavàn yajeta yasyàhavanãyaü ca havirdhànaü càntaronnataü yasya havirdhànaü ca sada÷ càntaronnataü yasya sada÷ ca gàrhapatyaü càntaronnatam ato vai viùõur imàül lokàn udajayad viùõor evojjitam anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate 'tha yasya devayajanasya dakùiõata unnataü tad bhràtçvyavàn yajetaitàü vai di÷aü devà asuràn praõudya svargaü lokam àyann athaibhyo 'mum àdityaü paridhiü paryadadhur apunaràbhàvàyaitàü và etad di÷aü yajamàno bhràtçvyaü praõudya svargaü lokam ety athàsmà amum àdityaü paridhiü paridadhàty apunaràbhàvàya sthale yajeta yaþ kàmayetobhayeùàü devamanuùyàõàü prakà÷aü gacheyam iti prakà÷o vai nàmaitad devayajanam ubhayeùàü devamanuùyàõàü prakà÷aü gachaty abhi÷asyamànaü yàjayet parokùaü guhà vane parokùaü pçùñhàny apeyuþ parokùaü và eùa yam abhi÷aüsanti parokùam evàsmàd guhà pàpãyàü vàcaü karoty atha yasya hotà pràtaranuvàkam anubruvann agnim apaþ såryaü tàni pa÷yet tad brahmavarcasakàmo yajeta brahmavarcasaü và agnir brahmavarcasam àpo brahmavarcasam asmà àdityo brahmavarcasam eva saüdadhàti brahmavarcasã bhavaty atha yasya devayajanasyànyàanyà madhyato bahulà oùadhayo 'to và aïgirasaþ pa÷ån asçjanta tat pa÷ukàmo yajetàtha yasya devayajanasya madhyata unnatam ato và aïgirasaþ svargaü lokam àyaüs tat svargakàmo yajeta nirvaske 'bhicaran yajeta yathaivaitaü nirõayaty evaü taü nirõayati yam abhicarati yat kàryam iva syàt tad yajeta yaþ kàrya iva syàd àtmà vai devayajanaü karoty evainaü ye yuvàna àrùeyà çtvijo vahnayas tad devayajanaü tasmàd àhur yuvaivàrtvijãnà ity agnir vàva devayajanaü tad ya evaü vidvàn yatraiva kvacàgnim àdhàya yajate devayajana eva yajate //MS_3,8.4// \\ yad và asyà yaj¤iyaü medhyaü yat sadevaü tad utkramyàtiùñhad antarà devàsurànt saüyatànt siühãråpam iva bhåtvà te 'vidur yataràn và iyam upàvartsyati ta idaü bhaviùyantãti tasyàü và ubhaya aichanta sà nànyataràü÷canopàvartata tàü devà apà÷àsur upa nà àvartasveti sàbravãd bhàgo me 'stv iti vçõãùvety abruvan sàbravãn màm eva parvàm agner vyàghàrayàt sa yatkàmo màü vyàghàrayàt tam eva sa kàmam a÷nuvad iti tàü devàþ pårvàm agner vyàghàrayaüs tato devà abhavan paràsuràs tad ya evaü vidvàn etàü pårvàm agner vyàghàrayati bhavaty àtmanà paràsya bhràtçvyo bhavati yad vai tad utkramyàtiùñhad antarà devàsurànt saüyattànt siühãrupam iva bhåtvà sà và uttaravedis taptàyanã me 'sãti taptà hi te tàm avindanta vittàyanã me 'sãti vittà hi te tàm avindantàvatàn mà nàthitam iti nàthitàü hi sà tàn àvad avatàd vyathitam iti vyathitàü hi sà tàn àvad etadetad và etayà devà asuràõàm avindantaitadetad evaitayà yajamàno bhràtçvyasya vçïkte 'gne aïgiro yo 'syàü pçthivyàm adhyasãti ya evaiùu triùu lokeùv agnayas tàn evàvarunddhe vider agne nabho nàma yattà iti nabho hi nàma so 'gnir àsãd jànudaghnaü kheyametàvatã và asyàþ pçthivyà jãvaü yaj¤iyaü tad evàvarunddhe siühãr asi mahiùãr asãti siühãråpam iva hi tan mahiùãråpam iva bhåtvàtiùñhad devebhyaþ ÷undhasva devebhyaþ ÷umbhasveti devebhya evainàü ÷undhanti devebhyaþ ÷umbhanti niþsàrayati yad evàsyà udghnantaþ kråram akraüs tad akråram akas tan niþsàrayatãndraghoùàs tvà purastàd vasubhiþ pàntv ity etaddevatyà và imà di÷o yathàdevatam evainàü praukùãd ato vai devà asuràn manasà vinudya svargaü lokam àyaüs ta età devatà antato 'dadhatàsuràõàm ananvagbhàvàyàto và etad yajamàno bhràtçvyaü manasà vinudya svargaü lokam eti sa età devatà antato dhatte bhràtçvyasyànanvagbhàvàya te 'kàmayanta sapatnaü bhràtçvyaü sahemahãti siühãr asi sapatnasàhã svàheti tam eva tena kàmam à÷unuvata sapatnaü bhràtçvyaü sàóhvà te 'kàmayanta pa÷avo naþ syur iti siühãr asi ràyaspoùavaniþ svàheti tam eva tena kàmam à÷nuvata sapatnaü bhràtçvyaü sàóhvà pa÷ån bhittvà te 'kàmayanta prajànaþ syàd iti siühãr asi suprajàvaniþ svàheti tam eva tena kàmam à÷nuvata siühãr asy àdityavaniþ sajàtavaniþ svàhety àdityàbhir hi sà prajàbhiþ saha te 'kàmayanta devà no yaj¤aü vidyur iti siühãr asy àvaha devàn devàyate yajamànàya svàheti tam eva tena kàmam à÷nuvata bhåtebhyas tvety uddi÷ati devà hy eva bhåtà yatra và ado 'gnir hotràd bhãùàpàkràmat sa sarveùu bhåteùv avasad yàü pa÷uùv avasat tàm anàchinnastukasyàntarà÷çïgam avasad yàü vanaspatiùu påtudrau yàm oùadhãùu tàü sugandhitejane yat saübhàrànt saübharati yad evàtràgner nyaktaü tat saübharati yàni và ado 'gnir asthàny adhånuta sa påtudrur abhavad yan màüsaü tad guggulu yat påyitam upa÷liùñaü sa sugandhitejano yad ete saübhàrà bhavanti yad evàtràgner nyaktaü tasyàvaruddhyai vi÷vàyur asi pçthivãü dçühety eùàü hy ete lokànàü vidhçtyai paridhãyante dhruvakùitir asy antarikùaü dçühety antarikùaü hi yaj¤o 'cyutakùid asi divaü dçüheti divam evainam ajãgamad agner bhasmàsy agneþ purãùam asãty agner hy etad bhasmàgneþ purãùaü devapàtraü và uttaravedi devebhyo devapàtraü procyaü vaibhràjà devà yad àha vibhràó bçhat pibatu somyaü madhv iti devebhyo và etad devapàtraü pràha pra vasãyasaþ pàtram àpnoti bràhmaõaü tu pàtre na mãmàüseta yaþ pàtriya iva syàt //MS_3,8.5// \\ etàvatã và iyaü pçthivã yàvatã vedir aparimitàd và etad bhràtçvyaü nirbhajya yajamànàya parigçhõàty çkùaü và amedhyam àpo havir yat prokùati medhyam evainat karoty çkùaü và amedhyaü yad barhiþ stçõàti medhyàm evainàü karoty etàvatã và iyaü pçthivã yàvatã vediþ prajà barhir yad barhiþ stçõàty asyàü và etat prajàþ pratiùñhàpayati yajamàno vai prastaraþ prajà barhir yat prastaram uttaraü barhiùaþ sàdayati yajamànaü và etad upariùñàd àsàü prajànàü dadhàty atha yat tçõe antardadhàti tena yajamàno yajamànena vyàvartate bahulaü barhiþ stçõàty akùodhukà asya pa÷avo bhavanti pràcãnaü barhiþ stçõàti pràï hi yaj¤o yat pratãcãnaü stçõãyàt pratyàdàjyàsya ràùñraü ghàtukaü syàd deveùur vai vedir yatra vai deveùvà saünatayà kàmayate tad dhanti yad vediü kalpayati deveùuü và etat saünamati tayà saünatayà yatra yajamànaþ kàmayate tad dhanti trayo vai pårve 'gnayaþ pràdhanvan havyaü devebhyo vahanto vaùañkàraþ pràvç÷cad atha yo 'yam idànãü sa bhãùàpàdravad ãdçg u sa àriùyatãti taü devà apà÷àsur upa nà àvartasveti so 'bravãd bhàgo me 'stv iti vçõãùvety abruvan so 'bravãt trayo vai me pårve bhràtaraþ pràdhanvan havyaü devebhyo vahanto vaùañkàraþ pràvç÷cat teùàü bhàgo 'stv iti vçõãùvety abruvan so 'bravãd yad eva kiücàhutaü bahiùparidhi skandet tad eva teùàü bhàgadheyam asad iti teùàü và etad bhàgadheyam asthanvanto hi vai ta àsann atha te pràdhanvan so 'bravãd asthàni nu dhaviùye 'thopàvartsyàmãti te và anvàyaüs te samantaü paryavi÷an yaj¤asya gopãthàyàyaü vàva yaj¤àyopadhãyate 'yaü yajamànàyàyaü bhràtçvyàyemau prataraü karotãmam apataraü yaj¤ena và etad yajamànaü prataraü karoti yaj¤enàsya bhràtçvyam apataraü karoti saüdhiü pratijuhoti na hy agnim àhutis tarati mukhata evainàn prãõàty atho sutãrthena và etad àhutãs tàrayaty ayaü vàva bhåpatir ayaü bhuvanapatir ayaü bhåtànàü patir atha yo 'yam idànãü sa bhåtir yad àhutaü bahiùparidhi skandet tad abhimantrayeta // \\ bhåpataye svàhà bhuvanapataye svàhà bhåtànàü pataye svàhà // iti bhàgadheyaü vàvaiùàm etat prãõàty evainàn atho haviùà và etat skannena dvitãyàm à÷iùam avarunddha etad dha sma và àhàruõa aupave÷iþ kim u sa yaj¤ena yajeta yo haviùà skannena dvitãyàm à÷iùam avarundhaü na vidyàd iti tad dvitãyàm evaitenà÷iùam avarunddhe //MS_3,8.6// ye purà granthayo bhavanti tàn visraüsayanti mànuùasya vyàvçttyai praõenijati yad evainayor abhiniùaõõaü ÷amalam amedhyaü ta¤ ÷undhanti yu¤jate mana uta yu¤jate dhiyà iti juhoti yuktyà eva sàvitryà juhoti savitçprasåte eva pravartete havir vai havirdhàne yad upànakti havirbhåta eva pravartete atho abhivçtte eva patny upànakti yad vai patnã yaj¤e karoti tan mithunaü mithunatvàya vai patny upànakty eùa vai patnyà yaj¤asyànvàrambho yad yaj¤e karoty anvàrambhàya vai patny upànakti pràcãnam upànakti pràï hi yaj¤as trir anyat trir anyad upànakty aparimitaü hi manuùyà upà¤janti dakùiõata upànakty udãcã hy ete manuùyalokam upàvartete nirçtigçhãto và eùa ubhayataþ saüdaùñaþ ÷uùko yad upànakti ÷amayaty eva ÷uùko và eùa durvàg yajamànasya gçham àvadati sa ã÷varo '÷ànto yajamànaü hiüsitos tad anugçhõanto yanti yady utkùvedet suvàg àvada deva duryàn iti vadec chamayaty evàtho ÷amayitvaivà÷iùam à÷àste havir vai havirdhàne stãrtvà vai barhir havir àsàdayanti tasmàt prastaraü stãrtvà pravartayanti havir vai havirdhàne anåcyamànàsu vai sàmidhenãùu havir àsàdayanti tasmàt pravartyamànayor hotànvàheme và ete ime và etat pravartayanti yad dhavirdhàne tasmàt pårvasyà janatàtà aparà janatà kùetram abhyàrohukà te yarhi pravartayeyus tarhi hotànubruvan manasà padà tàü janatàü pratinuded apa janyaü bhayaü nudeti vió và eùà vi÷aü và etat pratinudate 'nabhyavacàrukàsya viñ kùetraü bhavati nãyànaü vai rakùàüsi yaj¤am avayanti yad vartmani juhoti rakùasàm apahatyai vaiùõavyà juhoti viùõur vai yaj¤o viùõunaiva yaj¤ena yaj¤àd rakùàüsy apahanti yad gàyatryà juhotãmàü tenàkramate yat triùñubhàntarikùaü tenàtha yad àhavanãyaü gachataþ svargaü tena lokaü trãn prakramàn prativikramate trayo và ime lokà imàn eva lokàn yajamànàyo¤÷iüùati vaiùõavam asi viùõus tvottabhnàtv iti vaiùõavaü hi havirdhànaü divo viùõa uta và pçthivyà iti dakùiõasya havirdhànasya methãn nihanti mukhata eva yaj¤asyà÷iùam avarunddhe yam adhvaryuþ prathamaü granthiü grathnàti taü prathamaü visraüsayati yad anyaü pårvaü visraüsayed amehena pramãyeta viùõor nu kaü vãryàõi pravocam ity uttarasya havirdhànasya methãn nihanti vaiùõavyà vaiùõavaü hi havirdhànaü svayaiva devatayà yo askabhàyad uttaraü sadhastham ity ado và uttaraü sadhastham amuùminn eva havirdhànaü saüminoti // à vàm upastham adruhà devàþ sãdantu yaj¤iyàþ / ihàdya somapãtaye // iti ya eva devà yaj¤iyàs tàn havirdhànà àsàdayati tàü ÷vo bhåte 'bhiyajate daõóo và etad auparo vaùañkàreõa nirahan yac chadir abhinidadhàty apihityà achidratvàya viùõoþ pçùñham asãty ada eva viùõo raràñam asãty ada eva viùõoþ ÷ipre sthà itãme eva mukhato và etat svayà devatayà ÷iro yaj¤asya saübharati viùõoþ syår asãti tasmàd idaü ÷iraþ ùoóhàviùkçtaü pra tad viùõuþ stavate vãryeõeti pràï uktramya vadaty ato vai viùõur imàül lokàn udajayad viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate //MS_3,8.7// devasya tvà savituþ prasava iti savitçprasåta evainàm àdatte '÷vinor bàhubhyàm ity a÷vinau vai devànàm adhvaryuþ påùõo hastàbhyàm iti devatàbhir evàbhrir asi nàrir asãti kråram iva và etad yad abhriþ ÷amayaty evedam ahaü rakùaso grãvà apikçntàmãty àha rakùasàü dhvaràyai rakùasàm antarityaãdam ahaü some samàno yo 'samàno 'ràtãyati tasya grãvà apikçntàmãti samàno và hy asamàno vàràtãyati sarvam evaitayà paryàpat pràõà và uparavàþ ÷iro havirdhànaü ÷ãrùan và ime pràõàs tasmàd dhavirdhàne 'ntar và ime ÷ãrùan pràõàs tasmàd anta÷ catvàro và ime ÷ãrùan pràõàs tasmàc catvàraþ saütçõõàþ paraþ saütçõõà hi paraþ pràõà vidhçtà upariùñàd vidhçtà hãma upariùñàt pràõàþ pårvàrdhe và ime mukhasya pràõà etat khalu vai havirdhànasya pårvàrdhaü yad dakùiõaü havirdhànaü tasmàd dakùiõe havirdhàne bçhann asi bçhadràyà iti devà hy eva bçhad bçhatãm indràya vàcaü vadety aindro hi yaj¤o rakùohaõaü valagahanam ity àha rakùasàü dhvaràyai rakùasàm antarityai vaiùõavãm iti viùõur hi yaj¤o 'surà và etàn valagàn devebhyaþ pràõeùu nyakhanaüs tàn bàhumàtre 'nvavindaüs tasmàd bàhumàtraü kheyaü yad vàva kçtyà ya¤ ÷aphaü yad abhicaritaü tad etad udvapati pràõà và uparavàs yad avasi¤cati tasmàd ima udanvantaþ pràõàþ pràõà và uparavà yad avastçõàti tasmàd ime loma÷àþ pràõà atha yad avasi¤caty ava ca stçõàti mastiùko và eùa kriyate hanå adhiùavaõe ÷iro havirdhànaü ÷ãrùan và ime hanå tasmàd dhavirdhàne 'ntar và ime ÷ãrùan hanå tasmàd antar ime và ete yat saütçndyàd ime eva saütçndyàt tat saüpàdye eva dvyaïgulam antarà kàryaü dvyaïgulaü hãdam antarà vai nàkeva ÷iro havirdhànaü pçùñham àgnãdhram udaraü sadaþ pràï hi yaj¤aþ saühito hanå adhiùavaõe jihvàdhiùavaõaü gràvàõo dantà mukhato và etat prajàpateþ somaü pibantãndro vai vçtram ahan sa imàü pràvi÷at taü devatàþ praiùam aichaüs tan nàvidaüs taü bhåtàny upàravanta yo no 'dhipatir abhåt tan na vindàmà iti tad uparavàõàm uparavatvaü yat tad upàravanta tac caturdhàvastàd evaichann ekadhà paro 'nvavindaüs tasmàc caturdhàvastàd ekadhà paro yad uparavàn anumç÷atãndriyasyàvaruddhyai //MS_3,8.8// \\ pçthivyai tvàntarikùàya tvà dive tveti prokùaty eùà hy eùàü lokànàü vidhçtyai mãyate triþ prokùati triùatyà hi devà atho trayo và ime lokà ebhya evainàü lokebhyaþ praukùãd annaü vai yavà årg udumbaro yad yavamatãbhiþ prokùaty årjà và etad annaü samardhayaty çkùaü và amedhyam àpo havir yad avasi¤cati medhyam evainat karoty çkùaü và amedhyaü yad avastçõàti medhyam evainat karoti pitçdevatyaü vai nikhàtam amedhyam anyadevatyam asyàþ khalu và imà uttamàrdha oùadhayo yad avastçõàty asyà evainàm uttamàrdhe minoty anikhàtaivàbhåd annaü vai yavà årg udumbaro yad yavam avàsyaty anne và etad årjaü dadhàti na hy annam çta årjo dhinoti no hy årg çte 'nnàd dhinoti nitànas tvà màruto nihantv iti mano vai nitànaþ pràõà màrutà mitràvaruõau dhruveõa dharmaõeti mitram evainàü dàdhàra varuõaþ kalpayati vidhçtyai ca khalu và eùàü prajànàü këptyai ca mãyate mitràvaruõau vai devànàü dharmadhàrayau daivaü và etad dharmam adãdharatàü yad audumbarã brahmavaniü tvà kùatravaniü paryåhàmãty à÷ãr evaiùà brahma dçüha kùatraü dçühety à÷iùa evaiùa parigraho ghçtena dyàvàpçthivã àpçõeti ghçtenaiva dyàvàpçthivã vyunatty udaraü vai sada årg udumbaro yad audumbary årjaü và etan madhyata àtmano dhatte prajànàü ca prajàpater và etad udaraü yat sadaþ pràjàpatya udgàtà tasmàd udgàtànvàrabhate yajamàno và audumbarã varùiùñhà kàryà varùmainaü samànànàü gamayati vi÷vajanasya chàyàsãti chadir abhinidadhàti gotràdgotràd dhi prasarpanty udaraü vai sado yad anyenànyena saüminoti tasmàd udaram anyenànyenàmena saütata udaraü vai sado yad anåcãnaü minuyàt paràcãnaü jagdham atãyàd atha yat tira÷cãnaü minoti tasmàj jagdhaü sarvàõy aïgàny anuveti prajà và etat samãcãnaü minoti samãcãr enaü prajà abhisamàvartate saüyàta iva sa bhavati samànaü sàükà÷inaü kàryaü samànà hãme pràõà yaü dviùyàt tasyàkùõayà minuyàt pràõàn asya mohayati pramàyuko bhavati yadi kàmayeta varùet parjanyà iti nãcaiþ sado minuyàd vçùñim eva niyachati yadi kàmayeta na varùet parjanyà ity uccaiþ sado minuyàd vçùñim evàpàgrahãn navachadir agniùñome syàt tejasà trivçtà saümitaü pa¤cada÷achadir ukthye pa¤cada÷ena vajreõa saümitaü saptada÷achadir atiràtre saptada÷o vai prajàpatiþ pràjàpatyà ràtrir ànuùñubhã yaj¤akratånàm evaiùà vyàvçttiþ pràcãnavaü÷aü havirdhànaü minoty årdhvà hi dyauþ pràcãnavaü÷am àgnãdhram årdhvaü hy antarikùaü tira÷cãnavaü÷aü sadas tira÷cã hãyaü yajuùà havirdhànaü minoti niruktà hi dyaur yajuùà sado niruktà hãyam ayajuùàgnãdhram aniruktam iva hy antarikùam ardham àgnãdhrasyàntarvedi minoty ardhaü bahirvedy ardhaü hy antarikùasyàsmiül loke 'rdham amuùmin //MS_3,8.9// \\ \\ \\ suvàï nabhràó aïghàre bambhàrà ity ete vai devànàü somarakùaya etebhyo và adhi chandàüsi somam àharaüs te somapãthena vyàrdhyata ta etàni dvitãyàni nàmàny adhatta maïgalechàyai somapãtho nà upanamàd iti tasmàd ete dvinàmanas te và anvàyaüs te na pràpnuvaüs tasmàd ete 'tihàya vaùañ kriyante na hi pràpnuvaüs teùàü và eùa loko yàvad abhi nyupyate tad yo 'vidvàn àkràmaty àrttim àrchaty atha ya evaü vidvàn àkràmati na sadasyàm àrttim àrchati teùàü và eùa bhàgo yad vyàghàryante ta evàsmai tenàbhãùñàþ prãtà bhavanti yaj¤amukhaü vai pavamàno yat pavamàne stute 'gnayo vihriyante yaj¤amukhàd evàdhivihriyante jambho vai nàmàsura àsãt sa yaj¤am agirat sa àgnãdhraü na pràpnot tam àgnãdhràt punar vyarujad etad vai jãvaü tasmàd àgnãdhràd vihriyante dakùiõato vai devàn asurà yaj¤am ajayaüs ta uda¤cà àgnãdhraü samàtiùñhaüs tam àgnãdhràt punar abhyajayann etad và anabhijitaü tasmàd àgnãdhràd vihriyanta etat prati vai devàn asurà yaj¤am ajayaüs ta àgnãdhràd adhi bahiùpavamànena yaj¤am abhijityàgnãn àdhàya barhir astçõata paràjij¤ànà và etat sarpanti yad bahiùpavamànaü stoùyantaþ sarpanti yad bahiùpavamàne stuta àha // \\ agnãd agnãn vihara barhiþ stçõàhi // ity àgnãdhràd và etad adhi bahiùpavamànena yaj¤am abhijityàgnãn àdhàya barhiþ stçõate 'tra và etarhi yaj¤o yatràstutaü stotraü yatraiva yaj¤as tad abhiparyàvçtya juhoti ÷ukravatã vai pårve savane a÷ukraü tçtãyaü savanaü yaj jyotiùmatãs tçtãyasavane vyàghàrayanti tena tçtãyasavanaü ÷ukravat saüvatsaro và agniùñomas tasya và etàs tanvo yad dhiùõyàs tà và asyaitat samuddharùayitvà jyotiùmatãþ kçtvàthàgniùñomena stuvate saüvatsaro và agniùñomo dvàda÷a màsàþ saüvatsaro yat pràcãr àhutayo håyante pratya¤co dhiùõyà vyàghàryante saüvatsarasya vidhçtyay ubhayato vai devàn asuràþ parãyattà àsan purastàd anye pa÷càd anye yat pràcãr àhutayo håyante ye purastàd àsaüs tàüs tenàpànudanta yat pratya¤co dhiùõyà vyàghàryante ye pa÷càd àsaüs tàüs tenàpànudanta tad bhràtçvyasya và eùa vinodo 'dhvaryuõà vai yaj¤o vidhçta idam iva và etad yaj¤asya yad dhiùõyà yad adhvaryuþ pratyaï dhiùõyàn atãyàt pràõàt saükarùeta pramàyukaþ syàd yady atãyàd yaj¤aparuùy atãyàd aindrãm anubråyàd aindraü hi sadaþ svayaivainad devatayopacaraty àtmano 'hiüsàyai pràcãnaü vai dhiùõyebhyo 'dhvaryor loko yad adhvaryuþ pratyaï dhiùõyàn atãyàd anyajanatàsya kùetram abhyàrohukà syàn ny anya upyante nànye tad eùàü mithunaü prajàyati niruktà anye 'niruktà anye ye niruktàs te 'smai lokàya ye 'niruktàs te 'muùmai kùayàya yathà và idaü mekhalàü paryasyate medhyasya càmedhyasya ca vidhçtyà evaü và ete nyupyante yaj¤asya vidhçtyai yat pràcãnaü dhiùõyebhyas tad devànàü yat pratãcãnaü tan manuùyàõàü tasmàt somaü pibate prà¤co dhiùõyà nàtisçpe janaü hy eti devalokam abhyàrohati càtvàlàd vihriyanta eùa và agnãnàü yoniþ svàd eva yoner vihriyante 'skannatvàya teùàü và etad abhyavàyanaü codayanaü ca yad antarà càtvàlaü càgnãdhraü caitad vai yaj¤asya tãrthaü tasmàd etena saücarati tena yo 'vidvànt saücaraty àrtim àrchaty atha ya evaü vidvànt saücarati na sadasyàm àrtim àrchati // \\ ity uparikàõóe asuràõàü nàma aùñamaþ prapàñhakaþ samàptaþ //MS_3,8.10// @<[Page III,112]>@ yaj¤o và eùa saükràmann eti pràyaõãyàd adhy àtithyam àtithyàd adhy upasadaþ sa upasadbhyo 'dhi pràï praõãyate yad agçhãtvàjyàni praõayeyur apaghnãta yajamànam atha yad gçhãtvàjyàni praõayanti yaj¤aü và etad yajamàno 'nvàrabhate prà¤caþ somena prayanti pràcã patnã pårvam agnim abhyudaiti somena và etad ràj¤àbhijayanto yanti yasya vai manuùyaràjo gçham àgachati tasya vai tarhi tad ai÷varye yadà vai sa tataþ plàyate 'tha teùàü tat punar bhavati tasmàd àhur apivratà ity api hy eùàü tasmin vrataü somo và etad ràjà gçhaü pràpa tasya vai tarhi tad ai÷varye yadà vai sa tataþ pracyavate 'tha sa tat tebhyo visçjate tad vaisarjanànàü vaisarjanatvaü tvaü soma tanukçdbhyà iti yad eva tanukçtaü cànyakçtaü cainas tad etenàvayajati dvàbhyàü gàrhapatye juhoti dvipàd yajamànaþ pratiùñhityay àgneyyàgnãdhre 'ntarikùam eva pràpyànyad eva råpam akar vaiùõavyà havirdhàne 'da eva pràpya viùõur vai yaj¤o viùõum eva yaj¤am akar asurà và etaü devànàm àditsanta taü devà aptuü kçtvàmuü lokam aharan yad aptumatyà juhoty aptum evainaü kçtvàmuü lokaü haranti sarvebhyo và eùa bhåtebhyà àhriyate yat saumyà juhoti manuùyebhyas tenàhriyate yad aptumatyà pitçbhyas tena yad àgneyyà devebhyas tena yad vaiùõavyà yaj¤àya tena sarvà và etat prajà varuõo gçhõàti yat saumyà juhoti manuùyàüs tena varuõàn mu¤cati yad aptumatyà pitéüs tena yad àgneyyà devàüs tena yad vaiùõavyà yaj¤aü tena sarvà và etat prajà varuõàn mu¤caty agninà vai mukhena devà imàül lokàn abhyajanayan gàrhapatyenemaü lokam àgnãdhreõàntarikùam àhavanãyenàmuü lokaü tasmàt tredhà agnayà àdhãyanta eùàü lokànàm abhijityaãndràgnã và aparà agnã agnir apara indraþ pårvaþ prajàpatir àhavanãyas tasmàd eùa upopte sàdyata uttaro hi pità putràd uttaro bhràtçvyàd bhavati ya evaü vedàgreõa praõayed gata÷rãþ ÷riya eva parigçhãtyai saumyo vai bràhmaõo devatayà svayaiva devatayà prajà vai pa÷avo 'ü÷avo rudra àhavanãyo yad agreõa praõayed rudràyàsya pa÷ån apidadhyàt pa÷càd eva pràï praõãyaþ pa÷ånàü gopãthàyorv antarikùaü vãhãty antarikùadevatyo và eùa etarhi pracyuta ito 'pràpto 'mutràdityàþ sadà àsãdety àdityo vai yaj¤o 'ditiþ somasya yoniþ sva evainaü yonau dadhàti deva savitar eùa te somà iti manuùyeùu và eùa puràbhåd devebhya evainaü saüpràdàd etat tvaü deva soma devàn upàvçtà iti devo hy eùa devàn upàvartata idam ahaü manuùyànt saha ràyaspoùeõa prajayà copàvartatà ity à÷iùam evà÷àste namo devebhyaþ svadhà pitçbhyà iti namaskàro devànàü svadhàkàraþ pitçõàü nir varuõasya pà÷àd amukùãti varuõapà÷àd eva nirmucyata àtmano 'hiüsàyai svar abhivyak÷am iti yaj¤o vai svar yaj¤am evàbhivipa÷yati jyotir vai÷vànaram ity asau và àdityo jyotir vai÷vànaram agninà và eùa tanvaü viparidhatte yo dãkùate 'gnã rudro yad agninà punar yathàyathaü tanvaü na viparidadhãta rudra enam abhimànukaþ syàd yad àhàgne vratapate yà tava tanår mayy abhåd eùà sà tvayy agne vratapate yà mama tanås tvayy abhåd iyaü sà mayãty agninà và etat punar yathàyathaü tanvaü viparidhatta àtmano 'hiüsàyai //MS_3,9.1// \\ na yåpam achaiùyatà hotavyaü na hi dãkùitasyàgnau juhvati vaiùõavãm anåcyàchetyo vaiùõavo hi yåpas tad àhur hotavyam eva paruùy eva juhoty àyatanà iti tan na sårkùyaü yåpasyaivànte 'gniü mathitvàtha hotavyaü tat svid ubhayam akar juhoty àha na dãkùitasyàgnau juhoty aty anyàn agàü nànyàn upàgàm ity atã hy anyàn eti nànyàn upaity arvàk tvà parebhyaþ paro 'varebhyo 'vidam ity arvàg ghy enaü parebhyaþ paro 'varebhyo vindati taü tvà juùàmahe devayajyàyà ity etaü hy eùa juùate juùñaü viùõavà iti yaj¤àyaivainaü juùñaü viùõave 'kar viùõave tveti paryanakti havirbhåtam evainaü vç÷caty atho abhighçtam eva ya itthaü vetthaü và hurõo medhàt so 'pàvçtto ya çjur årdhva÷alkaþ sa vàva medham upasthito ya çjur upariùñàd upàvanato yo 'dhi÷àkhyo yoniþ sa yo và asyà adhijàyate sa yonimàn iyaü hi vanaspatãnàü yoniþ paruùi vra÷cyo yad aparuùi vç÷ced yathà paruùy avakçttam evaü syàd anakùamaïgaü sthàõur u¤÷iùyo yad akùasaïgaü sthàõum u¤÷iüùed vajro bhåtvà yajamànasya pa÷ån pratihanyàt pa¤càratniþ kàryaþ païktyà saümitaþ ùaóaratniþ kàryà çtubhiþ saümitaþ saptàratniþ kàryaþ saptapadayà ÷akvaryà saümito 'ùñàratniþ kàryo gàyatryà saümito navàratniþ kàryas tejasà trivçtà saümito da÷àratniþ kàryo viràjà saümita ekàda÷àratniþ kàryaþ triùñubhà saümito dvàda÷àratniþ kàryo jagatyà saümitas trayoda÷àratniþ kàryas trayoda÷ena prajàpatinà saümitaþ pa¤cada÷àratniþ kàryaþ pa¤cada÷ena vajreõa saümitaþ saptada÷àratniþ kàryaþ saptada÷ena prajàpatinà saümita ekaviü÷atyaratniþ kàrya ekaviü÷ena saümitas trayoviü÷atyaratniþ kàryas trayoviü÷ena saümitaþ pa¤caviü÷atyaratniþ kàryaþ pa¤caviü÷ena saümitaþ saptaviü÷atyaratniþ kàryas triõavena saümita ekatriü÷adaratniþ kàrya ekatriü÷ena saümitas trayastriü÷adaratniþ kàryas trayastriü÷ena saümito yàvàn puruùa årdhvabàhus tàvàn kàryo yadi và yàvàn rathe tiùñhan yàvàn vai puruùa årdhvabàhuþ saitasyàvamà màtràtha tato varùãyànvarùãyàn eva kàryo yo bahu÷àkho bahuparõaþ sa kàryo bhåmna eva bhåmànaü hy eùa etasya jagràha bhåmànam asya gçhõàti bhåmànam asya pa÷avo 'nåpatiùñhante //MS_3,9.2// \\ \\ \\ oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitir vajràd vàvàsmà etad antardadhàty ahiüsàyai yo và etasyàbhihatasyàgre ÷akalaþ paràpatati tam asya tejo 'nvapakràmati yat taü punar àharati satejastvàya prà¤caü prahàpayati medham evainam anuparyàvartayati vajro vai yåpas tasmàd và ime lokà nãryamàõàd bibhyatã÷varo hy eùo '÷ànto nãryamàõa imàül lokàn hiüsitor yad àha divam agreõa mà hiüsãr antarikùaü madhyena pçthivyàþ saübhava bhràjaü gacheti ÷amayaty eva ÷ànta eva nãryata eùàü lokànàm ahiüsàyai sarvasya và eùa mitraü yo dãkùitaþ sa etam ahiüsãd ã÷varà vanaspatayo 'pidhiùõyaü bhavità yad àvra÷cane juhoti punar evainaü prajanayati tasmàd àvra÷canàd bhåyàüsaþ prajàyante pa÷unà saümitaþ kàryo da÷a vai pa÷oþ pràõà àtmaikàda÷o 'ùñà÷rayo brahmaõã da÷ame àtmaikàda÷as tathà pa÷unà saümito 'ùñà÷riþ kàryo gàyatryà råpaü gàyatro hi yåpo gàyatryà vai patantyà yatra parõaü paràpatat tataþ parõo 'jàyata tasmàt parõamaya etat khalu vai parõasya sàraü yat khadiras tasmàd khàdira iha và asà àditya àsãt tam ito 'dhy amuü lokam aharaüs tad yato 'dhy amuü lokam aharaüs tasmàj jyotiùo bilvo 'jàyata tasmàd bailvo brahmavarcasakàmena kàryo brahmavarcasasya samaùñyay atho jyotiùaiva tamas taratãndro vai yatãnt sàlàvçkeyebhyaþ pràyachat teùàü và eùa brahmacàrã camasàdhvaryur àsãd yo 'yaü hariõas tasya yaþ somapãtha àsãt sa svajo 'bhavat tasmàd dhariõaþ svajaü svàdati somapãtho hy asyaiùa sa yatra camasaü nyaubjat tato rohitako 'jàyata tasmàd rauhãtakas tasmàd rohãtakerohãtake svajaþ pçthivyai tvàntarikùàya tvà dive tveti prokùaty eùàü hy eùa lokànàü vidhçtyai mãyate triþ prokùati triùatyà hi devà atho tripadayaivainaü gàyatryà praukùãd vajro vai yåpo 'nnaü yavo yad yavamatãbhiþ prokùati vajreõa và etad annaü jayati tejo vai yåpa eùa khalu và oùadhãnàü tejo yad yavas tasmàd etaü ÷i÷irà oùadhayo 'nupràõanti yad yavam avàsyati tejasi và etat tejo dadhàti rkùaü và amedhyam àpo havir yad avasi¤cati medhyam evainat karoty çkùaü và amedhyaü yad avastçõàti medhyam evainat karoti takùito và eùa nagno ya¤ ÷akam avàsyaty anagnam evainam akaþ sva evainaü sthàne dadhàty avçkõa evàbhåd ghçtena dyàvàpçthivã àpçõeti tenaiva dyàvàpçthivã àpårayati yajamàno và agniùñhàs tejo ghçtam àntam avichinnam anakti yajamànam eva tejasànakti devas tvà savità madhvànaktv ity etad vai devànàü madhu yad ghçtaü savitçprasåta evainaü madhvànaktãndrasya caùàlam asãty aindraü hi caùàlaü supippalà oùadhãs kçdhãty oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti divam agreõottabhànàntarikùaü madhyenàpçõa pçthivãm upareõa dçühety eùàü hy eùa lokànàü vidhçtyai mãyate tà te dhàmàny u÷masi gamadhyà ity avadadhàti vaiùõavyà vaiùõavo hi yåpaþ svayaiva devatayà viùõoþ karmàõi pa÷yateti saükalpayati saümitatvàya brahmavaniü tvà kùatravaniü paryåhàmãty à÷ãr evaiùà brahma dçüha kùatraü dçühety à÷iùa evaiùa parigraho 'po 'nupariùi¤cati dhçtyai //MS_3,9.3// \\ \\ \\ vajro vai yåpo yad antarvedi minuyàn nirdahed yad bahirvedy anavaruddhaþ syàd ardham antarvedi minoty ardhaü bahirvedy avaruddho ha bhavati na nirdahati noparasyàviþ kartavai yad uparasyàviþ kuryàd garteùñhàþ syàt pramàyuko yajamàno nàtisthålaþ kàryaþ kùudhaü prajà nãyur no atyaõur ubhayam evàntarà yaj¤ena vai devàþ svargaü lokam àyaüs te 'manyantànena vai no 'nye lokam anvàrokùyantãti taü yåpenàyopayaüs tad yåpasya yåpatvaü yad yåpaþ purastàn mãyate svargasya lokasyànuk÷àtyai tad viùõoþ paramaü padam iti samunmàrùñi svargasya lokasya samaùñyai nàbhidaghne parivyayaty årg và oùadhaya årjaü và etan madhyata àtmano dhatte prajànàü ca yadi kàmayeta kùudhaü prajà nãyur ity ara÷anàn yåpàn minuyàt kùudhaü prajà niyanti yadi kàmayeta varùet parjanya årjà yajamànaü samardhayeyam iti parivãyordhvàm udåhed vçùñyà evemàü nyåhaty årjà yajamànaü samardhayati yadi kàmayeta na vaùet parjanya årjà yajamànaü vyardhayeyam iti parivãyàvàcãm avohed vçùñyaivemàü nyåhaty årjà yajamànaü vyardhayati sarvadevatyo vai yåpo yan nikhàtaü tat pitçõàü yad årdhvaü tan manuùyàõàü yatra ra÷anà tad oùadhãnàü yad årdhvaü ra÷anàyàs tad vi÷veùàü devànàm indrasya caùàlaü ye vai devàþ sàdhyà yaj¤am atyamanyanta teùàü và etad yad upariùñàc caùàlasyàïgulimàtraü kàryam aïgulimàtraü hi tad agrà àsãd yat tato varùãyaþ kuryàd vajro bhåtvà yajamànasya pa÷ån avatiùñhed indro vai vçtràya vajram udayachat so 'vlãyata tasya và etad anunaddhyai yac caùàlaü pçthumàtraü kàryaü pçthumàtraü hi tad agrà àsãd yad aõimato 'gçhõàt tasmàd aõimato yad indra udayachat tasmàd aindraü yadi kàmayetànye 'sya lokam anvàrohayeyur ity anyasya vçkùasya svaruü kuryàd anye 'sya lokam anvàrohanti yadi kàmayeta prajàm anusaütanuyàd iti yåpasya svaruü kuryàt prajàm evànusaütanoti yajamàno và agniùñhàs tejo 'gnir yad itthaü vetthaü và minuyàd yajamànaü tejasà vyardhayed agninà sadç÷aü metavyà yajamànasya satejastvàyàvçhya ha sma vai purà saüsthite yaj¤e 'gnau yåpaü pràsyati saübhajya srucas te devà amanyanta yaj¤ave÷asam idaü kuryà iti te 'bruvan paridhibhir eva naþ srucaþ svagàkçtàþ santu svaruõà yåpaþ prastareõa sadà iti teùàü và eùa svagàkàro na ha sma vai purà puruùaü mahàdevo hanti tata idaü rudro 'nvavàtiùñhat te devà etàü rudrasyàveùñim apa÷yaüs triþ parastàd anakti trir avastàt tat ùañ ùaó và çtava çtubhyo và etad rudram avayajaty àhutibhàjo và çtavo 'stomabhàjas ta evàsyaitenàbhãùñàþ prãtà bhavanti yad yåpàj juhoti vanaspatibhyas tenàvayajati yad ra÷anàyà oùadhãbhyas tena yad àtmano manuùyebhyas tena yad àha divaü te dhåmo gachatv iti havirdhànàt tenàntarikùaü jyotir ity àgnãdhràt tena pçthivãü bhasma svàheti sadasas tena sarvato và etad rudram avayajaty à và etaü vanaspatibhyaþ pracyàvayanty upayajya manuùyàþ prayanti tat svàyà devatàyà antardhãyate yåpo vai yaj¤asya duriùñam àmu¤cate yad yåpam upaspç÷ed yaj¤asya duriùñam àmu¤ceta tasmàd yåpo nopaspç÷yaþ ÷ug và eùa mãyate sa ã÷varo '÷ànta imàül lokठ÷ucàrpayitor yady ekaþ syàt // eùa te vàyo // iti bråyàd yadi bahavaþ // ete te vàyo // iti bråyàd vàyågopà vai vanaspatayaþ svàm evaibhyo devatàm apisçjaty eùàü lokànàm ahiüsàyai yathà vai praugaü rajjubhir vyutam evam ime lokà yåpair vyutàs ta enam àrtiü ninayanti yad àha // namaþ svarubhyaþ // iti tebhya eva namo 'kas te 'smai vijihate te 'smai lokaü vindanty ete vai devà nàmçóayan ta asmiüs loke sannàþ svaravo 'bhiroddhàro yàn na pa÷yati te sannà atha yàn pa÷yati te bçhanta årjà yad àha // namaþ svarubhyo bçhadbhyo màrutebhyaþ sannàn màvagàm // iti tàn eva parivçõakty ete và amuùmiül loke 'nnasya pradàtàras te 'smà annaü prayachanti // \\ \\ \\ \\ \\ \\ apa÷càddaghvànnaü bhåyàsam // ity apa÷càddaghvànnaü bhavati //MS_3,9.4// @<[Page III,121]>@ sàdhyà vai devà àsann atha vai tarhi nànyàhutir àsãt te devà agniü mathitvàgnà ajuhavus te vai tayaivàhutyà pa÷ånt sçùñvàtha pa÷um àlabhanta yad agniü mathitvàgnau juhoti tayà và etad àhutyà pa÷ånt sçùñvàtha pa÷um àlabhante 'tho pa÷avo và etad àlabdhà yad devatàü janayanty atho teja evàsmai janayanty agner janitram asãty àyatanam iva và etat kriyate vçùaõau sthà iti reta evaitad dadhàti na hi tasya reto dhãyate yasyaitau na bhavata urva÷y asãti vàg và urva÷ã puråravà asãti pràõa eva tan mithunam àyur asãti samanakti tasminn eva mithune reto dadhàti gàyatram asi triùñub asi jagad asãti chandobhir evainaü prajanayati sàvitrãü prathamàm anvàha prasåtyai savitçprasåtà hi prajàþ prajàyante 'tha dyàvàpçthivãyàm api hi dyàvàpçthivyoþ pa÷uùu dyàvàpçthivã hi pa÷avo 'nuprajàyante gàyatrãr anvàha gàyatro hy agnir gàyatraü chando 'parimità anvàhàparimità hy agnes tanvo 'gninà và anãkenendro vçtram ahaüs tasya samàsçptasya bhãtasya yatra vyàrdhyata tato dhåmno 'sçjyata tasmàd dhåmavatã nànåcyà vyçddhà hi sà rakùasàm ananvavajayàya paridhayaþ paridhãyante yat samayà paridhãn praharet tad anu rakùàüsi yaj¤am avajayeyur agreõa paridhayaþ prahçtyà rakùasàm ananvavajayàya kråram iva và etad yaj¤e kriyate yad agnà agniü juhvati yad àha bhavataü naþ samanasau samokasau sacetasà arepasà iti ÷amayaty eva ÷ànta eva prahriyate yajamànasyàhiüsàyai sruveõàbhijuhoti saüjagmànàbhyàm evàbhyàü bhàgadheyam apidadhàti yaþ kåño vàkarõo và kàõo và ÷uùko vàvartata tasya yàtayàmà sa yo 'pannadan malaü tat pa÷ånàm àgneyaþ pa÷ur agniùñoma àlabhya àgneyo hy agniùñoma aindràgnaþ pa÷ur ukthya àlabhya aindràgnàni hy ukthyàny aindro vçùõiþ ùoóa÷iny àlabhya aindro vai vçùõir aindraþ ùoóa÷ã sàrasvatã meùy atiràtra àlabhyà vàg vai sarasvatã vàg anuùñub ànuùñubhã ràtrir yaj¤akratånàm evaiùà vyàvçttir yathà vai matsyo 'vicito janam avadhånuta evaü và ete prajàyamànà janam avadhånvate yas tvà etàn evaü veda tam etenàvabhånvate kathaü savanàni pa÷umanti vecheti pçched yad vapayà pràtaþsavane caranti tena pràtaþsavanaü pa÷umad yat puroóà÷air màdhyaüdine savane tena màdhyaüdinaü savanaü pa÷umad yad aïgais tçtãyasavane tena tçtãyasavanaü pa÷umat kiyatà tat pa÷o÷ caranti yad vapayà caranti kiyatà tad yat puroóà÷aiþ kiyatà tad yad avadànair råpeõa tat pa÷o÷ caranti yad vapayà caranty àtmanà tad yat puroóà÷aiþ ÷arãreõa tad yad avadànaiþ kasmai pa÷uþ pratyaï niyujyata udaï praõãyate dakùiõata upasàdyate pràï håyata iti pçched yat pratyaï niyujyata imàü tena di÷am abhijayati yad dakùiõata upasàdyata imàü tena yat pràï håyata imàü tena yad udaï praõãyate manuùyalokaü tenàbhijayati yad dakùiõata upasàdyate pitçlokaü tena yat pràï håyate devalokaü tena yad àhutyà årdhvo dhåma udayate svargaü tena lokaü yad ióopahåtaü pratyaï harantãmaü tena lokaü sarvà và imà di÷aþ pa÷uyàjy abhijayati sarvàül lokàn sarvà evàsyemà di÷o 'bhijità bhavanti sarve lokàþ //MS_3,9.5// \\ \\ \\ \\ athaità àpriyaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa età àprãr apa÷yat tàbhir àtmànam àprãõãta yaj¤o vai prajàpatir yad età àpriyo bhavanti yaj¤am evaitàbhir yajamànà àprãõãte vapayà vai pa÷or devàþ pràtaþsavane svargaü lokam àyan yad vapayà pràtaþsavane caranti vapayà và etat pa÷or yajamànaþ pràtaþsavane svargaü lokam eti te vai svaryanto 'sthàni ÷arãràõy adhånvata yad aïgais tçtãyasavane caranty asnàü ÷ãrãõàü niùkrãtyai pa÷uü snapayanti yad evàsyàbhinniùaõõaü ÷amalam amedhyaü ta¤ ÷undhanti pa÷um upàkçtyàgniü manthanti pa÷ånàm avaruddhyai dvau vai vajrau ghoro 'nyaþ ÷ivo 'nyo yaþ ÷uùkaþ sa ghoro ya àrdraþ sa ÷ivo vajreõa khalu vai vãryaü kriyate varjaü và etad àdatte vãryàyeùe tvetãùa evainam upàvir asãty upa hy eùo 'vaty upo devàn daivãr vi÷aþ pràgur ity età vai daivãr vi÷o yat pa÷avo vahnaya u÷ijà ity ete vai vahnaya u÷ijo yad çtvija÷ ca dhiùõyà÷ ca bçhaspate dhàrayà vasånãti brahma vai bçhaspatir brahmaõaivainàü yachati havyà te svadann iti svaditam evainam àlabhate deva tvaùñar vasu raõà iti tvaùñà hi råpàõi vikaroti revatãr amedhyam iti pa÷avo vai revatãr yachaty evainàü devasya tvà savituþ prasava iti savitçprasåta evainàm àdatte '÷vinor bàhubhyàm ity a÷vinau vai devànàm adhvaryuþ påùõo hastàbhyàm iti devatàbhir eva dvau vai pà÷au ghoro 'nyaþ ÷ivo 'nyo yo yaj¤iyaþ sa ghoro yo 'yaj¤iyaþ sa ÷iva çtasya tvà devahaviþ pà÷eneti ya eva yaj¤iyaþ pà÷as tenainam àlabhate pratimu¤càmãty abhi hi manuùyà dadhaty amuùmai tvà juùñam iti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar dharùà mànuùà iti manuùyà hi dhàrayanti ÷uùko và eùo 'medhyo yat pa÷uü niyunakty ubhà evainau medhyau karoti pratya¤caü niyunakti pratya¤co hi pa÷avo medham upatiùñhante pràõeùu và etasya devatà upasthità yat pa÷uü niyunakti pratãcãr evàsmai devatà niyunakty adbhyas tvauùadhãbhyà ity adbhyo hy eùa oùadhãbhyo juùñaü prokùàmãti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar anu tvà màtà manyatàm anu pitety anumata evainaü màtrà pitrà bhràtrà sakhyàlabhate 'numànàvaha devàn devàyate yajamànàyeti devatàbhya evainaü nirdi÷aty apàü perur asãty apàü hy eùa peruþ svàttaü sad dhavir àpo devãþ svadantv iti svaditam evainam àlabhate 'tha yad upa gçhõàty upa ca si¤cati sarvata evainaü medhena samardhayati saü te vàyur vàtena gachatàm iti vàtam evàsya pràõam anvavàrchati saü yajatrair aïgànãti yaj¤iyam evainam akaþ saü yaj¤apatir à÷iùeti yajamànam eva yaj¤asyà÷iùà samardhayati ÷iro và àghàra àtmà havir yad àghàram àghàryaü pa÷unà samanakty àtman và eta¤ ÷iro yaj¤asya pratidadhàti vajro vai svarur vajraþ svadhitir yat svadhitinànakti vajreõaivainaü stçõute yàktà tayà ÷çtasyàvadyati havirbhåtà và eùà haviùaiva haviùo 'vadyati //MS_3,9.6// agninà vai mukhena devà imàül lokàn abhyajayan yat paryagniü karoty agninà và etan mukhena yajamàna imàül lokàn abhijayati rakùàüsi và etaü jighàüsanti yat paryagniü karoti rakùasàm apahatyai triþ paryagniü karoti trayo và ime lokà ebhyo và etal lokebhyo yaj¤àd rakùàüsy apahanti càtvàlam api paryety eùà và agnãnàü yoniþ skandati và etad dhavir yad vi÷cotati yad vilipyate 'gnir vai sarvà devatà atra vai sàpi devatà yasyà àlabhyate yat paryagniü karoti tàm evainad gamayati kiyad vàhaitat pa÷oþ kiyad và yat prayàjà etarhi khalu vai sarvo yarhy àprãtas tasmàd à÷ràvyopapreùyati devatàbhyo vai pårvam à÷u÷ravad atha và atra pa÷or à÷ràvayati tasmàd à÷ràvyopapreùyaty ubhaye và etaü badhyamànam anubadhyante ye gràmyàþ pa÷avo ye càraõyà ye badhyamànam anu badhyamànà anvaikùanta manaseti yaj juhoti teùàü và eùonmokùà yan na juhuyàd anunmuktàþ syur urv antarikùaü vãhãty antarikùadevatyo và eùa etarhi rakùàüsi và etaü jighàüsanti pracyutam ito 'pràptam amutràgniü purastàd dharanti rakùasàü paràõuttyai rakùasàm apahatyay atho havyàya và etat praõãyamànàya devatàþ purastàd dharanty agniü purastàn nidadhàty askannatvàya pa÷or vai màraõàyànãyamànasyàhavanãyaü medhyo 'bhyupakràmati yo vai tarhi pa÷um anvàrabhate taü yaj¤asyà÷ãr gachati yad àha revati predhà yaj¤apatim àvi÷eti yatra và etat kvaca yajamànaü santaü yaj¤asyà÷ãr gachati vapà÷rapaõãbhyàm anvàrabhate tat svid ubhayam akar uro antarikùa sajår devena vàtenety antarikùaü vai pa÷avo vàtaþ pràõaþ pràõàn asmin dadhàti tmanàsya haviùo yajeti devatà eva prãõàti sam asya tanvà bhaveti punar evainaü saübhàvayati varùãyo varùãyasà iti tena yajamàno vasãyàn bhavati yad yaj¤aü pa÷um àhur yat tam abhimanyante kva tarhi yaj¤o bhavatãti yad àha yaj¤aü yaj¤apatau dhà iti yaj¤apatau và etad yaj¤aü pratiùñhàpyàtha pa÷um àlabhante skandati và etad dhavir yad vi÷cotati yad vilipyate yat tçõam upàsyaty askannatvàya pratya¤caü saüj¤apayanti pratya¤co hi pa÷avo medham upatiùñhanta udãcãnapàdaü vyàvçttyai //MS_3,9.7// \<à÷ràvyopapreùyati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \<à÷ràvyopapreùyati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ çtvijo vçõãte chandàüsi và çtvija÷ chandàüsi và etad vçõãte yad dhotàraü vçõãte jagatãü tad vçõãte yad adhvaryuü païktiü tad yad agnãdham atichandasaü tad yan maitràvaruõaü gàyatrãü tad yad bràhmaõà¤÷aüsinaü triùñubhaü tad yat potàram uùõihaü tad yan neùñàraü kakubhaü tad yad àha // agnir daivãnàü vi÷àü puraetà // iti yajamànaü và etad vçõãte sa vçto vaùañkaroti nàchàvàkaü vçõãte pa÷càjeva và eùà hotràþ svargyà yad achàvàkyà dvidevatyàþ ÷aüsati dvipàd yajamànaþ pratiùñhityay atha yad agnãdhaü madhyato vçõãte tasmàd ayam agnir madhyata oùadhãnàü yad uttamaþ saüyajatàü saüyajati tasmàd upariùñàn mathyamànaþ prajàyata etad và asya chandàüsi vçtàni yuktàny abhåvan yad avçtà vaùañkuryur bhràtçvyaü yaj¤asyà÷ãr gached atha yad vçtà vaùañkurvanty ekadhà và etad yajamàne yaj¤asyà÷ãþ pratitiùñhati tasmàd ekaþ pa÷or vaùañkaroty ekaü hi vçõute da÷a vai pa÷or devatà da÷àsmin pràõà yad da÷a prayàjà yà evàsmin devatàs tà etad yajaty atha ya eùa ekàda÷o yasyà eva devatàyai pa÷ur àlabhyate tàm evaitad yajaty atha yad ekàda÷ànuyàjà yà evaitad devatà ayàkùãt tà etair anuprãõàti hato và eùa mçto 'mutra bhåto da÷a vai pa÷or devatà da÷àsmin pràõàþ pràõàþ khalu vai pa÷or devatà yad da÷a prayàjàþ pràõàn evàsya prayajaty àtmà vai pràõànàm ekàda÷a àtmà vapà pa÷or yad eùa ekàda÷aþ pari÷aya àtmà và etad àtmànaü pari÷aye 'tha yad ekàda÷ànuyàjàþ pràõàn asmin dadhàti // iti tçtãyakàóõe navamaþ prapàñhakaþ //MS_3,9.8// patnã vai pracyavamànàmuùyàdityasya lokam abhipracyaveta hinasti khalu và eùa taü yo 'sya lokam abhipracyavate yad àha namas ta àtànety amuùmà eva namo 'kar anarvàk prehãty anenàþ prethãti và etad àha yajamànàya ghçtasya kulyàm anu saha ràyaspoùeõety à÷iùam evà÷àste devãr àpaþ ÷uddhà yåyaü devàn yuyudhvam ity apo và etad bhåùanti påtàbhir àbhiþ påtà÷ caranti tasmàd và etàü bahu ripram amedhyaü carantãm àpo na hiüsanti hato và eùa mçto 'mutra bhåto 'dbhyo vai prajàþ prajàyante patnã prajanayati yad adbhir abhiùi¤cati punar evainaü prajanayati sarvàn pràõànt saümç÷ati sarvàõy aïgàny etàvàn hi pa÷uþ pa÷or vai màryamàõasya pràõठ÷ug çchati yad àha vàcam asya mà hiüsãþ pràõam asya mà hiüsãr ity adbhir vàvàsyaitat pràõठ÷uco mu¤cati yat te kråraü yad àsthitaü tad etena ÷undhasva devebhyaþ ÷umbhasveti yad evàsya gamayantaþ kråram akraüs tad akråram akas ta¤ ÷amayati ye và ete stokà avapadyante ta imàm a÷àntà çchanti tata imठ÷ug çchati yad àha ÷am adbhya iti ÷amayaty eva ÷àntà evemàm çchanty ahiüsàyay oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitir vajràd vàvàsmà etad antardadhàty ahiüsàyai sarvàbhyo vai devatàbhyaþ pa÷ur àlabhyate yad àha rakùasàü bhàgo 'sãty etena và etad bhàgadheyena rakùàüsi pa÷or nirbhajatãdam ahaü rakùo 'vabàdha idam ahaü rakùo 'dhamaü tamo nayàmãty àha rakùasàü dhvaràyai rakùasàm antarityai pa÷avo vai vapà yad upatçndyàt pa÷ån hiüsyàd yan nopatçndyàd ayatàþ syur yatra tanniùñhaü tad upatçndyàt pa÷ånàü yatyaãùe tvorje tvetãùe hy eùorje hy eùà devebhyaþ ÷undhasva devebhyþ ÷umbhasveti devebhya evainàü ÷undhati devebhyaþ ÷umbhati ghçtena dyàvàpçthivã prorõuvàtàm iti ghçtenaiva dyàvàpçthivã prorõauty amuùmai tvà juùñam iti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar namaþ såryasya saüdç÷à ity amuùmà eva namo 'kar itthaü paryàvartata evaü hi yaj¤aþ pary àvartate 'tho amuùya và etad àdityasyàvçtam anu paryàvartata urv antarikùaü vãhãty antarikùadevatyo và eùa etarhi rakùàüsi và etaü jighàüsanti pracyutam ito 'pràptam amutra kàrùmaryamayã vapà÷rapaõã bhavato rakùasàmapahatyai yasmà evàmuto 'gniü purastàd dharanti tasmà ito devatà và etad dhavyam anuparyàvartamànam eti caramata upapratigçhõàty achambañkàràya yad atihared etam evàtihared vi÷vatomukho hy agniþ pratyuùñaü rakùaþ pratyuùñàràtir ity àha rakùasàü dhvaràyai rakùàmantarityai vàyoþ stokànàm iti tçõam upàsyati stokànàü vidhçtyai vàyur hy etàn amuto visçjati prajànàü këptyay agraü và etad dhavyasyàgram oùadhãnàm agreõaivàgraü samardhayaty atho agràya và etad dhavyasyàgram oùadhãnàm idhmaü cinoti haviùo và ete stokàþ skandati và etad dhavir yad vi÷cotati yad vilipyate yad àha juùasva saprathastamaü vaco devapsarastamam / havyà juhvàna àsani // \\ \\ iti tenaivàsya te hutà askannà vaùañkçtà bhavanti nànàdevatyà và ekàda÷inyàü pa÷avà àlabhyante 'thàtràgneyã prathamànåcyate 'gnir vai sarvà devatà atra vai sàpi devatà yasyà àlabhyate tàm evainad gamayati yarhi lohinãva ÷çtà tarhi raudrã yat tarhi juhuyàd rudràyàsya pa÷ån apidadhyàd yarhi ÷yenãvà ÷çtà tarhy àgneyã tarhi hotavyà tathàsya rudraþ pa÷ån anabhimànuko bhavati kravyaü và etarhi pa÷ur yarhy à÷çto yad vapàm abhighàrya pçùaóàjyam abhighàrayed rudràyàsya pa÷ån apidadhyàd atha yat pçùadàjyam abhighàrya vapàm abhighàrayati yathàpårvaü và etat pa÷um upaity atho evam asya rudraþ pa÷ån anabhimànuko bhavati purastàtsvàhàkàrà và anye devà upariùñàtsvàhàkàrà anye ta ubhaye '÷ye medhye 'varudhyante // svàhà devebhyaþ // iti purastàd vapàyà juhuyàt // vi÷vebhyo devebhyaþ svàhà // ity upariùñàt tathàsya ta ubhaye 'varuddhà bhavanti pa÷or vai màryamàõasya pràõठ÷ug çchati pràõànt saügçhya vapàm upavisçjed atmà vapà pa÷or àtmann evàsya pràõàn dadhàti dakùiõasya pårvapadasyàvadeyam iti ha smàhur dàkùàyaõàs tathàsya sarvasya pa÷or avattaü bhavatãti svàhordhvanabhasaü màrutaü devaü gachatam iti vapà÷rapaõã anupràsyaty årdhvanabhaso và ete màrutasya bhàgadheyaü tam evainena gamayatãme và ete viùåcã anupràsyaty anayor vidhçtyai //MS_3,10.1// \<÷ug : FN emended. Ed.: ÷ag.>\ puruùaü vai devà medhàyàlabhanta tasya medho 'pàkràmat so '÷vaü pràvi÷at te '÷vam àlabhanta tasya medho 'pàkràmat sa gàü pràvi÷at te gàm àlabhanta tasya medho 'pàkràmat so 'viü pràvi÷at te 'vimàlabhanta tasya medho 'pàkràmat so 'jaü pràvi÷at te 'jam àlabhanta tasya medho 'pàkràmat sa yavaü pràvi÷at te yavam àlabhanta tasya medho 'pàkràmat sa vrãhiü pràvi÷at te vrãhim àlabhanta taü vrãhà àpnuvan yad vrãhimayaþ puroóà÷o bhavati madhyato và etat pa÷or medho dhãyate suùiro vai tarhi pa÷ur yarhi vapàm utkhidanti yad vrãhimayaþ puroóà÷o bhavaty apihityà asuùiratvàya dvàda÷akapàlo bhavati dvàda÷a màsàþ saüvatsaraþ saüvatsaram anu pa÷avaþ prajàyante prajananàyaikàda÷akapàlaþ kàrya ekàda÷àkùarà triùñub aindram etac chando yat triùñub aindràþ pa÷avaþ pa÷uùv evàsya pa÷ån dadhàti devà anyonyasmai pa÷um àlabhaü svargaü lokam àyaüs te 'manyantànena vai no 'nye lokam anvàrokùyantãti tasya medhaü plàkùàrayan sa plakùo 'bhavat tat plakùasya plakùatvaü klomno vai taü hçdayàt plàkùàrayaüs tasmàd etat suùiraü yat plakùa÷àkhàyà avadyati medhàd evàdhyavadyati pçùadàjyasyopahatya paraiti // ÷çtaü haviþ ÷amità // iti ÷çtatvàya trir àha triùatyà hi devà atho yathedaü bràhmaõebhya odanaü pakvaü pràhaivaü và etad devebhyo haviþ ÷çtaü pràhottarataþ parãtyàbhighàrayati pa÷ånàm avaruddhyai pràõàpànau vai pçùadàjyam àtmà hçdayaü yat pçùadàjyena hçdayam anakti madhyato và etat pa÷oþ pràõàpànau dadhàti somasya và etad barhir yad barhir atha và etat pa÷or yad uttarabarhir barhiþ ÷rad và etad dhavyam akar askannam avikùubdhaü me havyaü devatà gachad iti devànàü vai sarveùàü manàüsi gachati pa÷à àlabhyamàne mano vai manotà yan manotàyà anvàha manàüsy evaiùàü saübhàvayati hato và eùa mçto 'mutra bhåto mano vai manotà yan manotàyà anvàha punar evainaü saübhàvayati //MS_3,10.2// \\ hçdayasyàvadyati manasa eva tenàvadyaty atho yàvàn eva pa÷us tasyàvattaü bhavati jihvàyà avadyati vàca eva tenàvadyaty atho etayà hy agrà oùadhãnàü rasaü prà÷nàti ÷yenasyàvadyati vakùasa eva tenàvadyaty atho atra hi sa rasaþ pratitiùñhati doùõo 'vadàya pàr÷vayor avadyati yaj¤asya parigçhãtyai yakno 'vadyati madhyasyaiva tenàvadyati matasnayor avadyati råpasyaiva tenàvadyati ÷roõyà avadàya gudasyàvadyati tad uttamasyàvadyaty uttamaü hy àyur yad anyasyottarasyàvadyet pràõam asyàpidadhyàt pramàyukaþ syàt tasmàt tasyottamasyàvadyaty uttamaü hy àyur hçdayasyàvadàya jihvàyà avadyati yathàpårvaü và etat pa÷um upaity atho evam asya sarvasya pa÷or avattaü bhavaty ekàda÷a kçtvo 'vadyati da÷a vai pa÷oþ pràõà àtmaikàda÷as tathàsya sarvasya pa÷or avattaü bhavaty ekàda÷a và etàny avadànàni tàni dvirdvir avadyati tad dvàviü÷atis trãõi tryaïgàni tat pa¤caviü÷atiþ pa¤caviü÷ena vai stomena manuþ prajà asçjata tan manustomo và eùa prajananàyaitad vai sarvasya pa÷or avattam atha vai pràõasyàpànasya vyànasya teùàm anavattaü yat tryaïgàõàm avadyati tenaiva pràõasyàpànasya vyànasya teùàm avattaü bhavati vi÷varåpo vai tvàùñraþ pa÷ån abhyavamat tasmàt pa÷avo vi÷varåpo 'bhivànto vai pa÷uþ påyitas tasmàt pçùñãnàü majjà nàdyaþ sa và adhastàn na pràpnod etad vai jãvaü tasmàd ato 'vadyaty akùõayàïgànàm avadyati pa÷uü và etad à÷roõayati tasmàt pa÷avo 'kùõayàïgàni praharanto yanty àgneyo vai sarvaþ pa÷ur atha và utànyasyai devatàyà àlabhyate yad doùõaþ pårvàrdhàd agnaye 'vadyati gudasya madhyataþ ÷roõyà jaghànatas tathàsya sarvasya pa÷or agnaye 'vattaü bhavati tredhà gudaü karoti tredhà hy etarhi pa÷us tryaïgàõi samavattam avadànàni yàvàn eva pa÷us tasminn àyur dadhàti tredhà medaþ karoti medoråpà hi pa÷avaþ sarvàõi vai pa÷or medyato 'ïgàni medyanti yàvàn eva pa÷us tasmin medo råpaü dadhàti bahurmaryà yaj¤akuõapãti ha smàha yaj¤avacà ràjastambàyanaþ pra và ito manuùyàþ pa÷uü cyàvayanti nàmutra gachantãti yad dhiraõyam avadhàya juhoti hiraõyajyotiùam evainaü svargaü lokaü gamayati //MS_3,10.3// \<à÷roõayati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ vasàhomaü prayauti rasaü và etat prayauti svadhitinà prayauty etena hãtareùàm aïgànàm avadyati tat svid avadànam akar atho vajreõaivàhutim avarunddhe yåùa etayànvitaü ÷amayaty årg vai raso yår årjà và etad rasena pa÷uü samardhayaty atho yàvàn eva pa÷us tasmint saüdadhàti pàr÷venàpidadhàty årjaþ parigçhãtyai hato và eùa mçto 'mutra bhåto yat pa÷uü saümç÷ati punar evainaü saübhàvayati havyaü pårvaü devatà gamayitvàtha ÷arãram anvàrohayitavyam ity àhur yad àhutãr hutvà pa÷uü saümç÷ati havyaü và etat pårvaü devatà gamayitvàtha ÷arãram anvàrohayaty ardhaçce juhotãyaü và ardhaçco 'sà ardhaçco 'ntareme antarikùam antarikùam imàþ prajàþ prajàsv eva rasaü dadhàti vanaspatiü yajati somo vai vanaspatiþ saumãr imàþ prajàþ prajàsv eva rasaü dadhàti pràõàpànau vai pçùadàjyam àtmà havir yat pçùadàjyaü juhoty àtman và etat pa÷oþ pràõàpànau dadhàti digbhyo juhotãmà eva di÷o rasena vyunakti pràcãm uttamàü juhoti pràcãm eva di÷aü punar upàvartante 'dhyådhnãü hotre haranti vai÷vadevo vai hotà vai÷vadevãr imàþ prajà ådhaþ khalu vai prajà anåpajãvanti sarvà evainàþ payasvinãþ karoti gudenopayajati pràõà vai gudaþ pràõàd adhi prajàþ prajàyante prajananàya sthavimata upayajati sthavimato hi prajàþ prajàyante yad aõimata upayajet prajananam apihanyàt tasmàt sthavimata upayajaty asaübhindann upayajati pràõànàm asaübhedàya yat saübhindyàt pràõànt saübhindyàd yaü dviùyàt tasya saübhindyàt pràõàn asya saübhinatti nopayajyaü yad upayajet pràõàn upayajet pramàyukaþ syàt tad àhur upayajyam eva prajananaü và upayajo 'pi ha sa prajàyate ya upayajatãty àbhàradvàjeti ha smàha ÷ucivçkùo gaupàlàyanaþ kiü tarhi prajà àsan yarhi yaj¤o nànopayaóbhir àsãn na prajàþ pràjàyanta nauùadhayaþ phalam agçhõan yadà vàva yaj¤a upayaóbhiþ samabhavad atha prajàþ pràjàyantàthauùadhayaþ phalam agçhõann ekàda÷a prayàjà ekàda÷ànuyàjàs ekàda÷opayajas tat trayastriü÷at trayastriü÷ad devatàs tà evàsyaitàbhir abhãùñàþ prãtà bhavanty etad và asya pa÷or anarvàg iùño 'nabhãùño 'bhåd yàsya màtrà tàm enaü gamayati svargyo vai sarvaþ pa÷ur yad anyatràhavanãyàj juhuyàd asvargyaþ syàt pa÷u÷rapaõàd agnim àharanti tena svargyaþ sarvaþ pa÷ur yata eva pårvam avàdàt tato 'param avadyati tasmàt samànàd yoner nànàråpàþ pa÷avaþ prajàyante yaj¤o vai devànàm atyanedat taü devà upayaóbhir apyavapann anatinedàya yad età upayajo bhavanti yaj¤am evaitàbhir apivapanty anatinedàya yadàthà vai puruùaþ pratyaï chidra evaü yaj¤aþ pratyaï chidras taü devà upayaóbhir apyadadhur achidratvàya yad età upayajo bhavanti yaj¤am evaitàbhir apidadhàty achidratvàya //MS_3,10.4// ye kecàrvàcãnam ekàda÷inyàþ pa÷avas tàn uttaram ardhaü yåpasya niyu¤jyàd raudrà vai pa÷avo 'gnir vidhçtir dakùiõe havirdhàne somam àsàdayanti tathàsya rudraþ pa÷ån anabhimànuko bhavati pàtreùu và aham adhvaryuü cànadhvaryuü ca vijànàmãti ha smàhàruõa aupave÷iþ kati pàtràõãti pçched dvàda÷a pàtràõy upàü÷usavanas trayoda÷aü yat tan mãmàüsante pàtrà3ü na pàtrà3m iti mãmàüsante hi trayoda÷aü màsaü màsà3 na màsà3 iti pa¤ca pràtaþsavane puroóà÷à÷ catvàro màdhyaüdine savane catvàras tçtãyasavane ito và etàü niramimãta prajàpatir àtmana eva yata evaitàü niramimãta tad etair apidhãyate devà÷ ca và asurà÷ càspardhantàyatanavanto 'surà àsann anayatanà devà ime lokà asuràõàm àyatanam àsaüs te devàþ saüstambhaüsaüstambhaü paràjayantànàyatanà hy àsaüs te vai savanàny evàyatanam acàyaüs tàni pràvi÷aüs tàni nàdhriyanta te vai puroóà÷àn eva savanànàm àyatanam acàyaüs tàn niravapaüs tàny adhriyanta tato devà abhavan paràsuràs tad ya evaü vedàyatanavàn bhavati bhavaty àtmanà paràsya bhràtçvyo bhavati tasmàd anusavanaü puroóà÷à nirupyàþ savanànàü dhçtyai tasmàd anusavanaü puroóà÷aþ prà÷yaþ somapãthasya dhçtyai ghçtaü vai devà vajraü kçtvà somam aghnann abhi khalu và etaü ghàrayanti yat prà÷nãyàt somapãthaü hanyàd yan na prà÷nãyàt somapãthena vyçdhyeta yatrànabhighçtaü tat prà÷yaþ somapãthasya dhçtyai tan na sårkùyaü prà÷ya evendro vai vçtram ahaüs tan na kiü canàdhinot taü puroóà÷a evàdhinot tasmàt puroóà÷aþ prà÷yaþ somapãthasya dhçtyai pa¤ca pràtaþsavane puroóà÷àþ puroóà÷aþ parivàpo dhànàþ karambhaþ payasyà sà puroóà÷apaïktir dvinàrà÷aüsàþ pràtaþsavane dvinàrà÷aüsà màdhyaüdine savana ekanàrà÷aüsàs tçtãyasavane sà narà÷aüsapaïktis trãõi savanàny avabhçtho 'nubandhyà savanànàü pa¤camã sà savanapaïktir eùà vai sà païktir yàm àhur brahmavàdino vettha tàü païktiü yayà na stuvate na ÷aüsanty atha yaj¤aü vahanty atha yaj¤aü saüsthàpayantà iti //MS_3,10.5// \\ devà÷ ca và asurà÷ càspardhanta teùàü và indriyàõi vãryàõy apàkràmann çksàme và ebhyas tad apàkràmatàü pa÷avo vàg indriyaü pràõàpànau tair và indro 'kàmayata sàyujyaü gacheyam iti // harivaü indro dhànà attu // ity çksàme và indrasya harã çksàmàbhyàm eva sàyujyam agachat // påùaõvàn karambham // iti pa÷avo vai puùà pa÷ubhir eva sàyujyam agachat sarasvatãvàn bhàratãvàn parivàpaþ // iti vàg vai sarasvatã vàcaiva sàyujyam agachat // \\ indrasyàpåpaþ // itãndriyaü và indra indriyeõaiva sàyujyam agachat // mitràvaruõayoþ payasyà // iti pràõàpànau vai mitràvaruõau pràõàpànàbhyàm eva sàyujyam agachat tato devà abhavan paràsuràs tad ya evaü vedaitair evendriyair vãryair etair mahimabhiþ sàyujyaü gachati bhavaty àtmanà paràsya bhràtçvyo bhavati dãrghajihvã vai devànàü pràtaþsavanam avàleñ tad vyamàdyat sà payasyàbhavat tasmàt payasyà vimaditaråpeva maitràvaruõã pràtaþsavane syàt pràõàpànau vai mitràvaruõau pràõàpànau và etan mukhato yaj¤asya dhãyete na gudaþ paryàkartavai yad gudaü paryàkuryàd udàvartaþ prajà hanyàd rakùasàm ananvavajayàya yåpaþ purastàn mãyate yad agreõa yåpaü pa÷uü hareyus tad anu rakùàüsi yaj¤am avajayeyur antaràgniü ca yåpaü ca hçtyo rakùasàm ananvavajayàya //MS_3,10.6// samudraü gacha svàhety apasthaü và etad yajaty antarikùaü gacha svàheti reta evaitad dadhàti devaü savitàraü gacha svàhety àha prasåtyà evàhoràtre gacha svàhety ahoràtre hy anu prajàþ prajàyante mitràvaruõau gacha svàheti pràõàpànau vai mitràvaruõau pràõàpànà evàsu dadhàti dyàvàpçthivã gacha svàhety àbhyàm evainàþ sçùñàþ parigçhõàti chandàüsi gacha svàheti vàg vai chandàüsi vàcam evàsu dadhàti somaü gacha svàhety annaü vai somo 'nnam evàsu dadhàti yaj¤aü gacha svàheti yaj¤iyà evainà akar divyaü nabho gacha svàheti vçùñim evàbhyo ninayanty agniü vai÷vànaraü gacha sveheti saüvatsaro và agnir vai÷vànaraþ saüvatsara evainàþ pratiùñhàpayati saüvatsaràyuùam enàþ karoti mano hàrdiü yachety àha pràõànàü gopãthàyauùadhãbhyas tvety oùadhãùv eva rasaü dadhàti yo vai vidvàn vàvidvàn vopayajo mithunayopa yajati pràõàn và etan mithunayàkurute yad àha mano hàrdiü yacheti pràõàn và etad çtu÷aþ kalpayate pa÷ur và àlabdhaþ ÷ocati tasya madhyaü ÷ug abhisameti sà hçdayeùv àgachati yat puruùam upaspç÷en manuùyठ÷ug çched yad gàm upaspç÷et pa÷å¤ ÷ug çched yad dàråpaspç÷ed vanaspatãü ÷ug çched yat tçõam upaspç÷ed oùadhãþ ÷ug çched yad udakam upaspç÷ed apaþ ÷ug çched yad àrdram anådakaü ta¤ ÷àntaü tatropopyaü tad devatàü ÷ucam avayajati // iti tçtãyakàõóe pàtnãvantà nàma da÷amaþ prapàñhakaþ //MS_3,10.7// samiddhà indra uùasàm anãke purorucà pårvakçd vàvçdhànaþ / tribhir devais triü÷atà vajrabàhur jaghàna vçtraü vi duro vavàra // narà÷aüsaþ prati ÷åro mimànas tanånapàt prati yaj¤asya dhàma / gobhir vapàvàn madhunà sama¤jan hiraõyai÷ candrã yajati pracetàþ // ióito devair harivàü abhiùñir àjuhvàno haviùà ÷ardhamànaþ / puraüdaro gotrabhçd vajrabàhur àyàtu yaj¤am upa no juùàõaþ // juùàõo barhir harivàn nà indraþ pràcãnaü sãdàt pradi÷à pçthivyàþ / uruprathàþ prathamànaü syonam àdityair aktaü vasubhiþ sajoùàþ // indraü duraþ kavaùyo dhàvamànà vçùàõaü yanti janayaþ supatnãþ / dvàro devãr abhito vi÷rayantàü suvãrà vãraü prathamànà mahobhiþ // uùàsànaktà bçhatã bçhantaü payasvatã sudughe ÷åram indram / pe÷asvatã tantunà saüvayantã devànàü devaü yajataþ surukme // daivyà mimànà manasà purutrà hotàrà indraü prathamà suvàcà / mårdhan yaj¤asya madhunà dadhànà pràcãnaü jyotir haviùà vçdhàtaþ // tisro devãr haviùà vardhamànà indraü juùàõà vçùaõaü na patnãþ / achinnaü tantuü payasà sarasvatãóà devã bhàratã vi÷vatårtiþ // tvaùñà dadhad indràya ÷uùmam apàko 'ciùñur ya÷ase puråõi / vçùà yajan vçùaõaü bhåriretà mårdhan yaj¤asya samanaktu devàn // vanaspatir avasçùño na pà÷ais tmanyà sama¤ja¤ ÷amità na devaþ / indrasya havyair jañharaü pçõànaþ svadàtu havyaü madhunà ghçtena // stokànàm induü prati ÷årà indro vçùàyamàõo vçùabhas turàùàñ / ghçtapruùà manasà havyam undant svàhàkçtaü juùatàü havyam indraþ //MS_3,11.1// hotà yakùat samidhàgnim ióaspade '÷vinendraü sarasvatãm ajo dhåmro na godhåmaiþ kuvalair bheùajaü madhu÷aùpair na teja indriyaü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat tanånapàt sarasvatãm avir meùo na bheùajaü pathà madhumad àbharann a÷vinendràya vãryaü badarair upavàkàbhir bheùajaü tokmabhiþ payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùan narà÷aüsaü na nagnahuü patiü suràyà bheùajaü meùaþ sarasvatã bhiùag ratho na candry a÷vinor vapà indrasya vãryaü badarair upavàkàbhir bheùajaü tokmabhiþ payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùad ióeóita àjuhvànaþ sarasvatãm indraü balena vardhayann çùabheõa gavendriyam a÷vinendràya bheùajaü yavaiþ karkandhubhir madhu làjair na màsaraü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùad barhir årõamradà bhiùaï õàsatyà bhiùajà÷vinà÷và ÷i÷umatã bhiùag dhenuþ sarasvatã bhiùag indràya duha indriyaü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùad duro di÷aþ kavaùyo na vyacasvatãr a÷vibhyàü na duro di÷à indro na rodasã dughe duhe dhenuþ sarasvatã ÷ukraü na jyotir indriyaü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat supe÷asoùe naktaü divà÷vinà saüjànàne supe÷asà sama¤jàte sarasvatyà tviùim indreõa bheùajaü ÷yeno na rajasà hçdà payaþ somaþ parisrutà ghçtaü madhu vãtàm àjyasya hotar yaja hotà yakùad daivyà hotàrà bhiùajà÷vinendraü na jàgçvi divà naktaü na bheùajaiþ ÷åùaü sarasvatã bhiùak sãsena duha indriyaü payaþ somaþ parisrutà ghçtaü madhu vãtàm àjyasya hotar yaja hotà yakùat tisro devãr na bheùajaü trayas tridhàtavo 'paso råpam indro hiraõyayam a÷vineóà na bhàratã vàcà sarasvatã mahà indràya duha indriyaü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat tvaùñàraü råpakçtaü supe÷asaü vçùabhaü naryàpasaü tvaùñàram indram a÷vinà bhiùajaü naþ sarasvatãm ojo na jåtir indriyaü vçko na rabhaso bhiùag ya÷aþ suràyà bheùajaü ÷riyà na màsaraü payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùad vanaspatiü ÷amitàraü ÷atakratuü bhãmaü na manyuü ràjànaü vyàghraü namasà÷vinà bhàmaü sarasvatã bhiùag indràya duha indriyaü payaþ somaþ parisrutà ghçtam madhu vetv àjyasya hotar yaja hotà yakùad agniü svàhàjyasya stokànàü svàhà medasàü pçthak svàhà chàgam a÷vibhyàü svàhà meùaü sarasvatyai svàhà çùabham indràya siühàya sahasa indriyaü svàhàgniü na bheùajai svàhà somam indriyaiþ svàhendraü sutràmàõaü savitàraü varuõaü bhiùajàü patiü svàhà vanaspatiü priyaü pàtho na bheùajaiþ svàhà devà àjyapà juùàõo agnir bheùajaü payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja //MS_3,11.2// \\ samiddho agnir a÷vinà tapto gharmo viràñ sutaþ / duhe dhenuþ sarasvatã somaü sukram ihendriyam / tanåpà bhiùajà sute '÷vinobhà sarasvatã / madhvà rajàüsãndriyam indràya pathibhir vaha // indràyenduü sarasvatã narà÷aüsena nagnahum / adhàtàm a÷vinà madhu bheùajaü bhiùajà sute // àjuhvànà sarasvatãndràyendriyàõi vãryam / ióàbhir a÷vinà iùaü sam årjaü saü rayiü dadhuþ // a÷vinà namuceþ sutaü somaü ÷ukraü parisrutà / sarasvatã tam àbharad barhiùendràya pàtave // @<[Page III,144]>@ kavaùyo na vyacasvatãr a÷vibhyàü na duro di÷aþ / indro na rodasã ubhe duhe kàmànt sarasvatã // uùàsà naktam a÷vinà divendraü sàyam indriyaiþ / saüjànàne supe÷asà sama¤jàte sarasvatyà // pàtaü no a÷vinà divà pàhi naktaü sarasvati / daivyà hotàrà bhiùajà pàtam indraü sacà sute // tisras tredhà sarasvaty a÷vinà bhàratãóà / tãvraü parisrutà somam indràyàsuùuvur madam // a÷vinà bheùajaü madhu bheùajaü naþ sarasvatã / indre tvaùñà ya÷aþ ÷riyaü råpaüråpam adhuþ sute // çtuthendro vanaspatiþ ÷a÷amànaþ parisrutà / kãlàlam a÷vibhyàü madhu duhe dhenuþ sarasvatã // gobhir na somam a÷vinà màsareõa parisrutà / samadhàtàü sarasvatyà svàhendre sutaü madhu //MS_3,11.3// @<[Page III,145]>@ a÷vinà havir indriyaü namucer dhiyà sarasvatã / à ÷ukram àsuràd vasu madyam indràya jabhrire // yam a÷vinà sarasvatã haviùendram avardhayan / sa bibheda balaü madyaü namucà àsure sacà // tam indraü pa÷avaþ sacà÷vinobhà sarasvatã / dadhànà abhyanåùata haviùà yaj¤a indriyam // ya indra indriyaü dadhuþ savità varuõo bhagaþ / sa sutràmà haviùpatir yajamànàya sa÷cata // savità varuõo dadhad yajamànàya dà÷uùe / àdatta namucer vasu sutràmà balam indriyam // varuõaþ kùatram indriyaü bhagena savità ÷riyam / sutràmà ya÷asà balaü dadhànà yaj¤am à÷ata // yuvaü suràmam a÷vinà namucà àsure sacà / vipipànà sarasvatãndraü karmasv àvata // hotà yakùad a÷vinau sarasvatãm indram ime somàþ suràmàõa÷ chàgair na meùair çùabhaiþ sutàþ ÷aùpair na tokmabhir làjair mahasvanto madà màsareõa parisrutà ÷ukràþ payasvanto 'mçtàþ prasthità vo madhu÷cyutas tàn a÷vinà sarasvatãndro juùantàü somyaü madhu pibantu madantàü vyantu hotar yaja putram iva pitarà a÷vinobhendràvathuþ kàvyair daüsanàbhiþ / yat suràmaü vyapibaþ ÷acãbhiþ sarasvatã tvà maghavann abhiùõak // a÷vinà gobhir indriyam a÷vebhir vãryaü balam / haviùendraü sarasvatã yajamànam avardhayan // tà nàsatyà supe÷asà hiraõyavarttanã narà / sarasvatã haviùmatãndraü karmasv avatu // tà bhiùajà sukarmaõà sà sudughà sarasvatã / sa vçtrahà ÷atakratur indràya dadhur indriyam // ahàvy agne havir àsye te srucãva ghçtaü camvãva somaþ / vàjasaniü rayim asme suvãraü pra÷astaü dhehi ya÷asaü bçhantam // yasminn a÷vàsa çùabhàsa ukùaõo va÷à meùà avasçùñàsà àhutàþ / kãlàlape somapçùñhàya vedhase hçdà matiü janaye càrum agnaye //MS_3,11.4// @<[Page III,147]>@ devaü barhiþ sarasvatã sudevam indràyà÷vinà tejo na cakùur akùor barhiùà dadhur indriyaü vasuvane vasudheyasya vetu yaja devãr dvàro a÷vinà bhiùajendraü sarasvatã pràõàn na vãryaü nasi dvàro dadhur indriyaü vasuvane vasudheyasya vyantu yaja devã uùàsà a÷vinà sutràmendraü sarasvatã balaü na vàcam àsye uùàbhyàü dadhur indriyaü vasuvane vasudheyasya vãtàü yaja devã joùñrã sarasvaty a÷vinendram avadhayan ÷rotraü na karõayor ya÷o joùñrãbhyàü dadhur indriyaü vasuvane vasudheyasya vãtàü yaja devã årjàhutã dughe sudughendraü sarasvaty a÷vinà bhiùajàvataü ÷ukraü na jyotiþ stanayor àhutã dhatta indriyaü vasuvane vasudheyasya vãtàü yaja devà devànàü bhiùajà hotàrà indram a÷vinà vaùañkàraiþ sarasvatã tviùiü na hçdaye matiü hotçbhyàü dadhur indriyaü vasuvane vasudheyasya vãtàü yaja devãs tisras tisro devãr a÷vineóà sarasvatã ÷åùaü na madhye nàbhyà indràya dadhur indriyaü vasuvane vasudheyasya vyantu yaja deva indro narà÷aüsas trivaråthaþ sarasvatyà÷vibhyàm ãyate ratho reto na råpam amçtaü janitram indràya tvaùñà dadhad indriyàõi vasuvane vasudheyasya vetu yaja devo devair vanaspatir hiraõyaparõo a÷vibhyàü sarasvatyà supippala indràya pacyate madhv ojo na jåtir vçùabho na bhàmaü vanaspatir no dadhad indriyàõi vasuvane vasudheyasya vetu yaja devaü barhir vàritãnàm adhvare stãrõam a÷vibhyàm årõamradàþ sarasvatyà syonam indra te sada ã÷àyà manyuü ràjànaü barhiùà dadhur indriyaü vasuvane vasudheyasya vetu yaja devo agniþ sviùñakçd devàn yakùad yathàyathaü hotàrà indram a÷vinà vàcà vàcaü sarasvatãm agniü somaü sviùñakçt sviùñà indraþ sutràmà savità varuõo bhiùag iùño devo vanaspatiþ sviùñà devà àjyapàþ sviùño agnir agninà hotà hotre sviùñakçt saho na dadhad indriyam årjam apacitiü svadhàü vasuvane vasudheyasya vetu yaja //MS_3,11.5// \\ \<÷ukraü : FN emended. Ed.: ÷akraü>\ somo ràjàmçtaü suta oùadhãnàm apàü rasaþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // adbhyaþ kùãraü vyapibat kruïï àïgiraso dhiyà / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // adbhyaþ somaü vyapibac chandobhir haüsaþ ÷uciùat / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // @<[Page III,149]>@ annàt parisruto rasaü brahmaõà kùatraü vyapibat / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // reto måtraü vijahàti yoniü pravi÷ad indriyam / garbho jaràyuõàvçtà ulbaü jahàti janmanà // çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // dçùñvà råpe vyàkarot satyànçte prajàpatiþ / a÷raddhàm ançte 'dadhठ÷raddhàü satye prajàpatiþ // çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // vedena råpe vyapibat sutàsutau prajàpatiþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // dçùñvà parisruto rasaü ÷ukreõa ÷ukraü vyapibat payaþ somaü prajàpatiþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu //MS_3,11.6// parãto ùi¤catà sutaü somo ya uttamaü haviþ / dadhanvàn yo naryo apsv antarà suùàva somam adribhiþ // somo 'sy a÷vibhyàü pacyasva sarasvatyai pacyasvendràya sutràmõe pacyasva // punàtu te parisrutaü somaü såryasya duhità / vàreõa ÷a÷vatà tanà // vàyuþ påtaþ pavitreõa pràk somo atidrutaþ / indrasya yujyaþ sakhà // vàyoþ påtaþ pavitreõa pratyak somo atisrutaþ / indrasya yujyaþ sakhà // brahma kùatraü pavate teja indriyaü suràyàþ somaþ suta àsuto madàya / ÷ukreõa deva devatàþ pipçgdhi rasenànnaü yajamànàya dhehi // kuvid aïga nànà hi vàm // yà vyàghraü viùåcikobhau vçkaü ca rakùati / ÷yenaü patatriõaü siühaü semaü pàtv aühasaþ // suràvantaü barhiùadaü suvãraü yaj¤aü hinvanti mahiùà namobhiþ / dadhànàþ somaü divi devatàsu madenendraü yajamànàþ svarkàþ // yas te rasaþ saübhçtà oùadhãùu somasya ÷uùmaþ suràyàü sutasya / tena jinva yajamànaü madena sarasvatãm a÷vinà indram agnim // yam a÷vinà namucer àsuràd adhi sarasvaty asunod indriyàya / imaü taü ÷ukraü madhumantam induü somaü ràjànam iha bhakùayàmi // yad atra ÷iùñaü rasinaþ sutasya yam asyendo apiba¤ ÷acãbhiþ / ahaü tam asya manasà ÷ivena somaü ràjànam iha bhakùayàmi //MS_3,11.7// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // trayà devà ekàda÷a trayastriü÷àþ suràdhasaþ / bçhaspatipurohità devasya savituþ save devà devair avantu tvà // prathamàs tvà dvitãyair abhiùi¤cantu dvitãyàs tvà tçtãyais tçtãyàs tvà satyena satyaü tvà brahmaõà brahma tvà yajurbhir yajåüùi tvà sàmabhiþ sàmàni tvà çgbhir çcas tvà puronuvàkyàbhiþ puronuvàkyàs tvà yàjyàbhir yàjyàs tvà vaùañkàrair vaùañkàràs tvàhutibhir abhiùi¤cantv àhutayas te kàmànt samardhayantv asav a÷vinos tvà tejasà brahmavarcasàyàbhiùi¤càmi sarasvatyàs tvà vãryeõa ya÷ase 'nnàdyàyàbhiùi¤càmãndrasya tvendriyeõaujase balàyàbhiùi¤càmi bhåþ svàhà // ÷iro me ÷rãr ya÷o mukhaü tviùiþ ke÷à÷ ca ÷ma÷råõi / ràjà me pràõo amçtaü samràñ cakùur viràñ ÷rotram // @<[Page III,152]>@ jihvà me bhadraü vàï maho mano manyuþ svaràó bhàmaþ / modàþ pramodà aïgulãr aïgàni mitraü me sahaþ // bàhå me balam indriyaü hastau me karma vãryam / àtmà kùatram uro mama // pçùñãr me ràùñram udaram aüsau grãvà÷ ca ÷roõyau / årå aratnã jànunã vi÷o me 'ïgàni sarvataþ // nàbhir me cittaü vij¤ànaü pàyur me 'pacitir bhasat / ànandanandà àõóau me bhagaþ saubhàgyaü pasaþ // lomàni prayatir mama tvaï mà ànatir àgatiþ / màüsaü mà upanatir vasv asthi majjà mà ànatiþ // jaïghàbhyàü padbhyàü dhãro 'smi vi÷i ràjà pratiùñhitaþ / prati brahman pratitiùñhàmi kùatre praty a÷veùu pratitiùñhàmi goùu // prati prajàyàü pratitiùñhàmi pçùñhe prati pràõeùu pratitiùñhàmy àtman dyàvàpçthivyoþ pratitiùñhàmi yaj¤e //MS_3,11.8// @<[Page III,153]>@ sãsena tantraü manasà manãùiõa årõàsåtreõa kavayo vayanti / a÷vinà yaj¤aü savità sarasvatãndrasya råpaü varuõo bhiùajyan // tad asya råpam amçtaü ÷acãbhis tisro dadhur devatàþ saüraràõàþ / lomàni ÷aùpair bahudhà na tokmabhis tvag asya màüsam abhavan na làjàþ // tad a÷vinà bhiùajà rudravartanã sarasvatã vayati pe÷o antaram / asthi majjànaü màsaraü kàrotareõa dadhato gavàü tvaci // sarasvatã manasà pe÷alaü vasu nàsatyàbhyàü vayati dar÷ataü vapuþ / rasaü parisruto na rohitaü nagnahur dhãras tasaraü na vema // payasaþ ÷ukram amçtaü janitraü suràyà måtràj janayanta retaþ / apàmatiü durmatiü bàdhamànà åvadhyaü vàtàt sabvaü tad àràt // indraþ sutràmà hçdayena satyaü puroóà÷ena savità jajàna / yakçt klomànaü varuõo bhiùajyan matasne vàyavyair na minàti pittam // àntràõi sthàlãr madhu pinvamànà gudàþ pàtràõi sudughà na dhenuþ / ÷yenasya pattraü na plãhà ÷acãbhir àsandã nàbhir udaraü na màtà // kumbho vaniùñhur janità ÷acãbhir yasminn agre yonyàü garbho antaþ / plà÷ir vyaktaþ ÷atadhàrà utso duhe na kumbhã svadhàü pitçbhyaþ // mukhaü sadasya ÷irà it satena jihvà pavitram a÷vinàsant sarasvatã / capyaü na pàyur bhiùag asya vàlo vastir na ÷epo harasà tarasvã // a÷vibhyàü cakùur amçtaü grahàbhyàü chàgena tejo haviùà ghçtena / pakùmàõi godhçmaiþ kuvalair utàni pe÷o na ÷ukram asitaü vasàte // avir na meùo nasi vãryàya pràõasya panthà amçtaü grahàbhyàm / sarasvaty upavàkair vyànaü nasyàni barhir badarair jajàna // indrasya råpam çùabho balàya karõàbhyàü ÷rotram amçtaü grahàbhyàm / yavair na barhir bhruvi kesaràõi karkandhu jaj¤e madhu sàraghaü mukhe // àtmann upasthe na vçkasya loma mukhe ÷ma÷råõi na vyàghraloma / ke÷à na ÷ãrùan ya÷ase ÷riyai ÷ikhà siühasya loma tviùir indriyàõi // aïgair àtmànaü bhiùajà tad a÷vinàtmànam aïgaiþ samadhàt sarasvatã / indrasya råpaü ÷atamànam àyuþ ÷ukraü na jyotir amçtaü dadhànà // @<[Page III,155]>@ sarasvatã yonyàü garbham antar a÷vibhyàü patnã sukçtaü bibharti / apàü rasena varuõo na sàmnendraü ÷riyai janayann apsu ràjà // tejaþ pa÷ånàü havir indriyàvat parisrutà payasà sàraghaü madhu / a÷vibhyàü dugdhaü bhiùajà sarasvatã sutàsutàbhyàm amçtaþ somà induþ //MS_3,11.9// punantu mà pitaraþ somyàsaþ punantu mà pitàmahàþ / pavitreõa ÷atàyuùà vi÷vam àyur vya÷navai // punantu mà pitàmahàþ punantu prapitàmahàþ / pavitreõa ÷atàyuùà sarvam àyur vya÷navai // agnà àyåüùi pavase // pavamànaþ svar janaþ pavitreõa vicarùaõiþ / yaþ potà sa punàtu mà // punantu mà devajanàþ punantu manavo dhiyà / punantu vi÷và bhåtà mà jàtavedaþ punàhi mà // pavamànaþ punàtu mà kratve dakùàya jãvase / jyok ca såryaü dç÷e // ubhàbhyàü deva savitaþ pavitreõa savena ca / màü punàhi vi÷vataþ // @<[Page III,156]>@ pavitreõa punàhi mà ÷ukreõa deva dãdyat / agne kratvà kratåür anu // yat te pavitram arciùy agne vitatam antarà / brahma tena punãmahe // vai÷vadevã punatã devy àgàd yasyà bahvyas tanvo vãtapçùñhàþ / tayà madantaþ sadhamàdyeùu vayaü syàma patayo rayãõàm // vai÷vànaro ra÷mibhir mà punàtu vàtaþ pràõeneùiro mayobhåþ / dyàvàpçthivã payasà payobhir çtàvarã yaj¤iye mà punãtàm // bçhadbhiþ savitas tribhir varùiùñhair deva manmabhiþ / agne dakùaiþ punãmahe // ye samànàþ samanasaþ pitaro yamaràjye / teùàü lokaþ svadhà namo yaj¤o deveùu kalpatàm // ye samànàþ samanaso jãvà jãveùu màmakàþ / teùàü ÷rãr mayi kalpatàm asmiül loke ÷ataü samàþ // dve srutã // idaü haviþ prajananaü me astu da÷avãraü sarvagaõaü svastaye / àtmasani prajàsani kùetrasani pa÷usani lokasany abhayasani // agniþ prajàü bahulàü me kçõotv annaü payo reto asmàsu dhehi // @<[Page III,157]>@ yad devà devaheóanaü devàsa÷ cakçmà vayam / agnir mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // yadi svapan yadi jàgrad enàüsi cakçmà vayam / vàyur mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // yadi divà yadi naktam enàüsi cakçmà vayam / såryo mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // dhàmnodhàmno // yad gràme // pavitram asi yaj¤asya pavitraü yajamànasya / tan mà punàtu sarvato vi÷vasmàd devakilbiùàt sarvasmàd devakilbiùàt // drupadàd iven mumucànaþ svinnaþ snàtvã malàd iva / påtaü pavitreõevàjyaü vi÷ve mu¤cantu mainasaþ // samàvçtat pçthivã sam uùàþ sam u såryaþ / vai÷vànarajyotir bhåyàsaü vibhuü kàmaü vya÷ãya bhåþ svàhà //MS_3,11.10// samiddho agniþ samidhà susamiddho vareõyaþ / gàyatrã chanda indriyaü triyavir gaur vayo dadhuþ // @<[Page III,158]>@ tanånapठ÷ucivratas tanåpà÷ ca sarasvatã uùõik chanda indriyaü dityavàó gaur vayo dadhuþ // \\ ióàbhir agnir ãóyaþ somo devo amartyaþ / anuùñup chanda indriyaü pa¤càvir gaur vayo dadhuþ // subarhir agniþ påùaõvànt stãrõabarhir amartyaþ / bçhatã chanda indriyaü trivatso gaur vayo dadhuþ // duro devãr di÷o mahãr brahmà devo bçhaspatiþ / païkti÷ chanda indriyaü turyavàó gaur vayo dadhuþ // uùe yahvã supe÷asà vi÷ve devà amartyàþ / triùñup chanda indriyaü pçùñhavàó gaur vayo dadhuþ // daivyà hotàrà bhiùajendreõa sayujà yujà / jagatã chanda indriyam anaóvàn gaur vayo dadhuþ // tisro devãr ióà mahã bhàratã maruto vi÷aþ / viràñ chanda indriyaü dhenur gaur na vayo dadhuþ // tvaùñà turãpo adbhuta indràgnã puùñivardhanà / dvipadà chanda indriyam ukùà gaur na vayo dadhuþ // ÷amità no vanaspatiþ savità prasuvan bhagam / kakup chanda ihendriyam çùabho gaur vayo dadhuþ // svàhà yaj¤aü varuõaþ sukùatro bheùajaü karat / atichandà indriyaü bçhad va÷à vehad vayo dadhuþ //MS_3,11.11// @<[Page III,159]>@ vasantena çtunà devà vasavas trivçtà stutam / rathantareõa tejasà havir indre vayo dadhuþ // grãùmeõa çtunà devà rudràþ pa¤cada÷e stutam / bçhatà ya÷asà balaü havir indre vayo dadhuþ // varùàbhir çtunàdityàþ stome saptada÷e stutam / vairåpeõa vi÷aujasà havir indre vayo dadhuþ // ÷àradena çtunà devà ekaviü÷a çbhavaþ stutam / vairàjena ÷riyà ÷riyaü havir indre vayo dadhuþ // hemantena çtunà devàs triõave marutaþ stutam / balena ÷akvarãþ saho havir indre vayo dadhuþ // ÷ai÷ireõa çtunà devàs trayastriü÷e 'mçtaü stutam / satyena revatãþ kùatraü havir indre vayo dadhuþ // iti tçtãyakàõóe sautràmaõãyo nàma ekàda÷aþ prapàñhakaþ //MS_3,11.12// imàm agçbhõan ra÷anàm çtasya pårvà àyuni vidatheùu kavyà / sà no asmint suta àbabhåva çtasya sàmant saram àrapantã // @<[Page III,160]>@ abhidhà asi bhuvanam asi yantàsi dhartà sa tvam agniü vai÷vànaraü saprathasaü gacha svàhàkçtaþ svagà tvà devebhyaþ prajàpataye brahmann a÷vaü bhantsyàmi devebhyaþ prajàpataye tena ràdhyàsaü taü badhàna devebhyaþ prajàpataye tena ràdhnuhi prajàpataye tvà juùñaü prokùàmi vàyave tvà juùñaü prokùàmãndràgnibhyàü tvà juùñaü prokùàmi vi÷vebhyas tvà devebhyo juùñaü prokùàmi sarvebhyas tvà devebhyo juùñaü prokùàmi // \\ \\ yo arvantaü jighàüsati tam abhyamãti varuõaþ / paro martaþ paraþ ÷và //MS_3,12.1// agnaye svàhà somàya svàhàpàü modàya svàhà vàyave svàhà savitre svàhà tvaùñre svàhà bçhaspataye svàhendràya svàhà mitràya svàhà varuõàya svàhà //MS_3,12.2// hiükàràya svàhà hiükçtàya svàhà krandate svàhà avakrandàya svàhà prothate svàhà praprothàya svàhà gandhàya svàhà ghràtàya svàhà niviùñàya svàhopaviùñàya svàhà saüditàya svàhà valgate svàhàsãnàya svàhà ÷ayànàya svàhà svapate svàhà jàgrate svàhà kåjate svàhà prabuddhàya svàhà vicçttàya svàhà vijçmbhamàõàya svàhà javàya svàhà balàya svàhàyanàya svàhà pràyaõàya svàhà yate svàhà dhàvate svàhoddràvàya svàhoddrutàya svàhà ÷åkàràya svàhà ÷åkçtàya svàhopasthitàya svàhà saühànàya svàhà niùaõõàya svàhotthitàya svàhà viùñhitàya svàha vivartamànàya svàhà vivçttàya svàhà vidhånvànàya svàhà vidhåtàya svàhà ÷çïvate svàhà ÷u÷råùamàõàya svàhekùitàya svàhà vãkùitàya svàhà vãkùamàõàya svàhà nimeùàya svàhà yad atti tasmai svàhà yat pibati tasmai svàhà yan mehati tasmai svàhà kurvate svàhà kçtàya svàhà //MS_3,12.3// vibhår màtrà prabhåþ pitrà÷vo 'si hayo 'sy atyo 'si mayo 'si naro 'sy arvàsi saptir asi vàjy asi vçùàsi nçmaõà asi yayur nàmàsy àdityànàü patvànvihi devà à÷àpàlà etaü devebhyo a÷vaü medhàya prokùitaü rakùateha dhçtir iha svadhçtir iha rama iha ramantàm //MS_3,12.4// kàya svàhà kasmai svàhà katamasmai svàhà savitre svàhà savitre prasavitre svàhà savitra àsavitre svàhàdityai svàhàdityai mahyai svàhàdityai sumçóãkàyai svàhà sarasvatyai svàhà sarasvatyai bçhatyai svàhà sarasvatyai pàvakàyai svàhà påùõe svàhà påùõe prapathyàya svàhà påùõe naraüdhiùàya svàhà tvaùñre svàhà tvaùñre turãpàya svàhà tvaùñre paruråpàya svàhà viùõave svàhà viùõave ÷ipiviùñàya svàha viùõave nibhåyapàya svàhà //MS_3,12.5// à brahman bràhmaõas tejasvã brahmavarcasã jàyatàm à ràùñre ràjanyaþ ÷åra iùavyo mahàratho jàyatàü dogdhrã dhenur voóhànaóvàn à÷uþ saptiþ sabheyo yuvà puraüdhir yoùà jiùõå ratheùñhà àsya yajamànasya vãro jàyatàü nikàmenikàme naþ parjanyo varùatu phalavatãr nà oùadhayaþ pacyantàü yogakùemo naþ kalpatàm //MS_3,12.6// agnaye svàhà somàya svàhendràya svàhà pçthivyai svàhàntarikùàya svàhà dive svàhà digbhyaþ svàhà÷àbhyaþ svàhorvyai di÷e svàhà pràcyai di÷e svàhà nakùatrebhyaþ svàhà nakùatriyebhyaþ svàhàhoràtrebhyaþ svàhàrdhamàsebhyaþ svàhà màsebhyaþ svàhà çtubhyaþ svàhàrtavebhyaþ svàhà saüvatsaràya svàhà dyàvàpçthivãbhyàü svàhà candramase svàhà såryàya svàhà ra÷mibhyaþ svàhà vasubhyaþ svàhà rudrebhyaþ svàhàdityebhyaþ svàhà marudbhyaþ svàhà vi÷vebhyo devebhyaþ svàhà målebhyaþ svàhà ÷àkhàbhyaþ svàhà vanaspatibhyaþ svàhà puùpebhyaþ svàhà phalebhyaþ svàhauùadhãbhyaþ svàhà //MS_3,12.7// pràcyai di÷e svàhàrvàcyai di÷e svàhà dakùiõàyai di÷e svàhàrvàcyai di÷e svàhà pratãcyai di÷e svàhàrvàcyai di÷e svàhodãcyai di÷e svàhàrvàcyai di÷e svàhordhvàyai di÷e svàhàrvàcyai di÷e svàhà //MS_3,12.8// àyuùe svàhà pràõàya svàhàpànàya svàhà vyànàya svàhà samànàya svàhodànàya svàhà cakùuùe svàhà ÷rotràya svàhà manase svàhà vàce svàhà //MS_3,12.9// pçthivyai svàhàntarikùàya svàhà dive svàhà såryàya svàhà candramase svàhà nakùatrebhyaþ svàhàdbhyaþ svàhauùadhãbhyaþ svàhà vanaspatibhyaþ svàhà pariplavebhyaþ svàhà sarãsçpebhyaþ svàhà caràcarebhyaþ svàhà //MS_3,12.10// asave svàhà vasave svàhà vibhve svàhà vivasvate svàhà gaõa÷riye svàhà gaõapataye svàhàbhiùàhe svàhàbhibhve svàhàdhipataye svàhà ÷åùàya svàhà saüsarpàya svàhà candràya svàhà jyotiùe svàhà malimlucàya svàhà //MS_3,12.11// @<[Page III,164]>@ dharõasàya svàhà draviõàya svàhà prasavàya svàhopayàmàya svàhà sindhave svàhà samudràya svàhà kàñàya svàhàrõavàya svàhà sarasvatyai svàhà vi÷vavyacase svàhà subhåtàya svàhàntarikùàya svàhà //MS_3,12.12// madhave svàhà màdhavàya svàhà ÷ukràya svàhà ÷ucaye svàhà nabhase svàhà nabhasyàya svàheùàya svàhorjàya svàhà sahase svàhà sahasyàya svàhà tapase svàhà tapasyàya svàhà saüsarpo 'sy aühaspatyàya svàhà //MS_3,12.13// savayase svàhàbhivayase svàhordhvavayase svàhà bçhadvayase svàhà sahãyase svàhà sahamànàya svàhà sàsahaye svàhà sahasvate svàhàbhãùàhe svàhàbhibhve svàhàbhimàtiùàhe svàhàbhimàtighne svàhà //MS_3,12.14// ekasmai svàhà dvàbhyàü svàhaikànna÷atàya svàhà ÷atàya svàhaika÷atàya svàhà vyuùñyai svàhà svargàya svàhà //MS_3,12.15// @<[Page III,165]>@ hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmy eùa te yoniþ såryas te mahimà //MS_3,12.16// yaþ pràõato nimiùata÷ ca ràjà patir vi÷vasya jagato babhåva / ã÷e yo asya dvipada÷ catuùpadaþ kasmai devàya haviùà vidhema // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmy eùa te yoni÷ candramàs te mahimà //MS_3,12.17// yu¤janti bradhnam aruùaü carantaü pari tasthuùaþ / rocante rocanà divi // yad vàto 'po aganãgan priyàm indrasya tanvam / etaü stotar anena pathà punar a÷vam àvartayàsi naþ //MS_3,12.18// vasavas tvà¤jantu gàyatreõa chandasà rudràs tvà¤jantu traiùñubhena chandasàdityàs tvà¤jantu jàgatena chandasà bhår bhuvaþ svar làjã3 ÷àcã3 yavye gavya etad annam atta devà etad annam addhi prajàpate // kaþ svid ekàkã carati ka u svij jàyate punaþ / kiü svid dhimasya bheùajaü kim avàvapanaü mahat // sårya ekàkã carati candramà jàyate punaþ / agnir himasya bheùajaü bhåmir àvapanaü mahat // kà svid àsãt pårvacittiþ kiü svid àsãd bçhad vayaþ / kà svid àsãt pilippilà kà svid àsãt pi÷aïgilà // dyaur àsãt pårvacittir a÷va àsãd bçhad vayaþ / avir àsãt pilippilà ràtrir àsãt pi÷aïgilà //MS_3,12.19// pràõàya svàhàpànàya svàhà vyànàya svàhà // amby ambike ambàlike na mà nayati ka÷ cana / sasasty a÷vakaþ subhadrikàü kàmapãlavàsinãm // gaõànàü tvà gaõapatiü havàmahe priyàõàü tvà priyapatiü havàmahe nidhãnàü tvà nidhipatiü havàmahe vaso mamàham ajàni garbhadham à tvam ajàsi garbhadham // @<[Page III,167]>@ tau saha caturaþ padaþ saüprasàrayàvaþ svarge loke prorõuvàtàü vçùà vàm a÷vo retodhà reto dadhàtu //MS_3,12.20// gàyatrã triùñub jagaty anuùñup païktyà saha / bçhaty uùõihà kakub devànàü patnayo vi÷aþ såcãbhiþ ÷amayantu tvà // dvipadà yà catuùpadà tripadà yà ca ùañpadà / vichandà yà ca sachandàþ såcãbhiþ ÷amayantu tvà // rajatàþ sãsà hariõãr yujo yu¤jantu karmabhiþ / a÷vasya vàjinas tvaci syåmàþ kçõvantu ÷àmyantãþ // mahànàmnã revatayo daivyà à÷àþ prasåvarãþ / meghyà vidyuto vàcaþ såcãbhiþ ÷amayantu tvà // yoùàs te patnayo loma vicinvantu yathàyatham / supatnãþ patnayo vàjin prajayà bhukùãmahi // kuvid aïga // iti tçtãyakàõóe dvàda÷aþ prapàñhakaþ //MS_3,12.21// @<[Page III,168]>@ årdhvàm enàm u¤÷ràpaya girau bhàraü harann iva / athàsyà madhyam edhatàü ÷ãte vàte punann iva // yàsakau ÷akuntikàhalag iti va¤cati / àhataü paso nicalcalãti // màtà ca te pità ca te 'graü vçkùasya rohataþ / pratilàmãti te pità // yad dhariõo yavam atti na puùñaü pa÷u manyate / ÷ådrà yad aryajàrà na poùàya dhanàyati // dadhikràvõo akàriùam //MS_3,13.1// a÷vas tåparo gomçgas te pràjàpatyàþ kçùõagrãva àgneyo lalàñe purastàt sàrasvatã meùy adhastàd dhanvoþ ÷yàmaþ pauùõo nàbhyàm à÷vinà adhoràmau bàhvos tvàùñrau loma÷asakthau sakthyoþ sauryayàmau ÷veta÷ ca kçùõa÷ ca pàr÷vayor vàyavyaþ ÷vetaþ pucha indràya svapasyàya vehad vaiùõavo vàmanaþ //MS_3,13.2// \\ @<[Page III,169]>@ babhrur aruõababhruþ ÷ukababhrus te vàruõà rohito dhåmrarohitaþ karkandhurohitas te saumyàþ ÷itibàhur anyataþ÷itibàhuþ samanta÷itibàhus te bàrhaspatyàþ ÷itirandhro 'nyataþ÷itirandhraþ samanta÷itirandhras te sàvitràþ pçùatã kùudrapçùatã sthålapçùatã tà maitràvaruõyaþ //MS_3,13.3// ÷uddhavàlaþ sarva÷uddhàvàlo maõivàlas ta à÷vinàþ ÷yetaþ ÷yetàkùo 'ruõas te rudràya pa÷upataye karõà yàmà avaliptà raudrà nabhoråpàþ pàrjanyàþ //MS_3,13.4// pç÷nis tira÷cãnapç÷nir årdhvapç÷nis te màrutàþ phalgår lohitorõã balakùã tàþ sàrasvatyaþ plãhàkarõaþ ÷uõñhàkarõo 'dhiråóhàkarõas te tvàùñràþ kçùõagrãvaþ ÷itikakùo '¤jiùakthas ta aindràgnàþ kçùõà¤jir alpà¤jir mahà¤jis ta uùasyàþ //MS_3,13.5// ÷ilpà vai÷vadevã rohiõãs tryavayo vàce 'vij¤àtà adityai saråpà dhàtre vatsataryo devànàü patnãbhyaþ //MS_3,13.6// @<[Page III,170]>@ kçùõagrãvà àgneyàþ ÷itibhruvo vasånàü rohità rudràõàü ÷vetà avarokiõa àdityànàü nabhoråpàþ pàrjanyàþ //MS_3,13.7// unnataþ ÷itibàhuþ ÷itipçùñhas ta aindràbàrhaspatyà unnata çùabho vàmanas ta aindràvaiùõavàþ ÷ukaråpà vàjinàþ kalmàùà àgnimàrutàþ ÷yàmàþ pauùõàþ //MS_3,13.8// età aindràgnà dviråpà agnãùomãyà vàmanà anaóvàha àgnàvaiùõavà anyataenãr maitrãr va÷à maitràvaruõyaþ //MS_3,13.9// kçùõagrãvà àgneyà babhravaþ saumyàþ ÷vetà vàyavyà avij¤àtà adityai saråpà dhàtre vatsataryo devànàü patnãbhyaþ //MS_3,13.10// kçùõà bhaumà dhåmrà àntarikùà bçhanto daivàþ ÷abalà vaidyutàþ sidhmàs tàrakàþ //MS_3,13.11// kçùõagrãvà àgneyà babhravaþ saumyà upadhvastàþ sàvitrà vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàþ pç÷nayo màrutàþ pi÷aïgà vai÷vadevà va÷à dyàvàpçthivãyàþ //MS_3,13.12// kçùõagrãvà àgneyà babhravaþ saumyà upadhvastàþ sàvitrà vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõà età aindràgnàþ pç÷nayo màrutàþ kçùõà vàruõàþ kàyàs tåparàþ //MS_3,13.13// agnaye 'nãkavate prathamajàn àlabhate marudbhyaþ sàütapanebhyaþ savàtyàn marudbhyo gçhamedhebhyo vaùkihàn marudbhyaþ krãóibhyaþ saüsçùñàn marudbhyaþ svatavadbhyo 'nusçùñàn //MS_3,13.14// kçùõagrãvà àgneyà babhravaþ saumyà upadhvastàþ sàvitrà vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõà età aindràgnàþ prà÷çïgà aindrà bahuråpà vai÷vakarmaõàþ //MS_3,13.15// kçùõagrãvà àgneyà babhravaþ saumyà upadhvastàþ sàvitrà vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàþ ÷vetà vàyavyàþ prà÷çïgà aindràþ sauryàþ ÷vetàþ //MS_3,13.16// @<[Page III,172]>@ tryavayo gàyatryai pa¤càvayas triùñubhe dityavàho jagatyai trivatsà anuùñubhe turyavàha uùõihe //MS_3,13.17// paùñhavàho viràja ukùàõo bçhatyay çùabhàþ kakubhe dhenavo jagatyay anaóvàhaþ païktyai //MS_3,13.18// dhåmrà vasantàya ÷vetà grãùmàya kçùõà varùàbhyaþ //MS_3,13.19// aruõàþ ÷arade pçùanto hemantàya pi÷aïgàþ ÷i÷iràya // iti tçtãyakàõóe trayoda÷amaþ prapàñhakaþ //MS_3,13.20// vasantàya kapi¤jalàn àlabhate grãùmàya kalaviïkàn varùàbhyas tittirठcharade vartikà hemantàya kakaràn //MS_3,14.1// @<[Page III,173]>@ samudràya ÷i÷umàràn àlabhate parjanyàya maõóåkàn adbhyo matsyàn mitràya pulãkayàn varuõàya nàkràn //MS_3,14.2// somàya haüsàn àlabhate vàyave balàkà indràgnibhyàü kru¤càn mitràya madgån varuõàya cakravàkàn //MS_3,14.3// agnaye kuñarån àlabhate vanaspatayà ulåkàn agnãùomàbhyaü càùàn a÷vibhyàü mayåràn mitràvaruõàbhyàü kapotàn //MS_3,14.4// somàya labàn àlabhate tvaùñre kaulãkàn goùàdãr devànàü patnãbhyaþ pulãkà agnaye gçhapataye pàruùõàn //MS_3,14.5// ahne pàràvatàn àlabhate ràtryai sãcàpår ahnaþ saüdhibhyàü jatåþ saüvatsaràya mahataþ suparõàn màsebhyo dàtyauhàn //MS_3,14.6// bhåmyà àkhån àlabhate 'ntarikùàya pàïktràn dive ka÷àn digbhyo nakulàn babhrukàn avàntaradi÷àbhyaþ //MS_3,14.7// @<[Page III,174]>@ prajàpataye puruùàn hastinà àlabhate vàce pluùãü÷ cakùuùe ma÷akठchrotràya bhçïgàþ //MS_3,14.8// vasubhyo çùyàn àlabhate rudrebhyo rurån àdityebhyo nyaïkån vi÷vebhyo devebhyaþ pçùatàn sàdhyebhyaþ kulaïgàn //MS_3,14.9// ã÷ànàya parasvatà àlabhate mitràya gauràn varuõàya mahiùàn bçhaspataye gavayàüs tvaùñrà uùñràn //MS_3,14.10// prajàpataye ca vàyave ca gomçgo varuõàyàraõyo meùo yamàya kçùõo manuràjàya markañaþ ÷àrdålàya rohid vçùabhàya gavayã kùipra÷yenàya vartikà nãlaïgave kçmiþ samudràya ÷i÷umàro himavate hastã //MS_3,14.11// mayuþ pràjàpatya ulo halikùõo vçùadaü÷as te dhàtre di÷àü kaïko dhuïkùàgneyã kalaviïkaþ puùkarasàdo lohitàhis te tvàùñrà vàce krau¤caþ //MS_3,14.12// somàya kulaïga àraõyo 'jo nakulaþ ÷akà te pauùõàþ kroùñà màyor indrasya gauramçgaþ pidvo nyaïkuþ kakuñhas te 'numatyai prati÷rutkàyai cakravàkaþ //MS_3,14.13// saurã balàkà ÷àrgaþ sçjayaþ ÷ayàõóakas te maitràþ ÷vàvid bhaumã sarasvatyai ÷àriþ puruùavàk ÷àrdålo vçkaþ pçdàkus te manyave sarasvate ÷ukaþ puruùavàk //MS_3,14.14// suparõaþ pàrjanya àtir vàhaso darvidà te vàyave kçkavàkuþ sàvitro haüso vàtasya plavo madgur matsyas te nadãpataye dyàvàpçthivãyaþ kårmaþ //MS_3,14.15// puruùamçga÷ candramaso godhà kàlakà dàrvàghàñas te vanaspatãnàü bçhaspataye vàcaspataye paiïgaràjo 'laja àntarikùo nàkro makaraþ pulãkayas te 'kåpàrasya hriyai ÷alyakaþ //MS_3,14.16// eõy ahno maõóåko måùikà tittiras te sarpàõàü lopà÷a à÷vinaþ kçùõo ràtryay çkùo jatåþ ÷u÷ulåkà ta itarajanànàü jahakà vaiùõavã //MS_3,14.17// anyavàpo 'rdhamàsànàm ç÷yo mayåraþ suparõas te gandharvàõàm apàm udraþ ka÷yapo màsàü rohit kuõóçõàcã golattikà tà apsarasàü mçtyave 'sitaþ //MS_3,14.18// varùàhår çtånàm àkhuþ ka÷o mànthàlavas te pitãõàü vasubhyaþ kapi¤jalo balàyàjagaraþ kapotà ulåkaþ ÷a÷as te nirçtyai ràtryai kçùõaþ //MS_3,14.19// @<[Page III,177]>@ citra àdityànàm uùñro ghçõàvàn vàrdhrànasas te matyà àraõàya sçmaro rurå raudraþ kuvayaþ kuñarur dàtyauhas te vàjinàü kàmàya pikaþ //MS_3,14.20// khaógo vai÷vadevas tarakùuþ ÷và kçùõaþ karõo gardabhas te rakùasàm indràya såkaraþ siüho màrutaþ kçkalàsaþ pippakà ÷akunis te ÷aravyàyai vi÷vebhyo devebhyaþ pçùataþ // iti tçtãyakàõóe caturda÷amaþ prapàñhakaþ //MS_3,14.21// ÷àdaü dadbhir avakàn dantamålair mçdaü barsvai stegàn daüùñràbhyàm avakrandena tàlu vàjaü hanubhyàü sarasvatyà agrajihvaü jihvàyà utsàdam apa àsyena vçùaõà àõóàbhyàm àdityठ÷ma÷rubhiþ panthàü bhråbhyàü dyàvàpçthivã vartobhyàü vidyutaü kanãnikàbhyàü karõàbhyàü ÷rotre ÷rotràbhyàü karõav avàryàõi pakùmàõi pàryà ikùavaþ pàryàõi pakùmàõy avàryà ikùavaþ //MS_3,15.1// \\ vàtaü pràõenàpànena nàsikàm upayàmam adhareõauùñhena sad uttareõa ÷uklàya svàhà kçùõàya svàhà stanayitnuü nirbàdhena mårdhànaü niveùyeõà÷aniü mastiùkeõa vidyutaü kanãnikàbhyàü prakà÷enàntaram anukà÷ena bàhyaü tedanãm adharakaõñhenàpaþ ÷uùkakaõñhena cittaü manyàbhir aditiü ÷ãrùõà nirçtiü nirjalpena ÷ãrùõà pràõànt saükroùair reùmàõaü ståpena //MS_3,15.2// ma÷akàn ke÷air indraü svapasà vahena bçhaspatiü ÷akunisàdena kårmठ÷aphair àkramaõaü sthåràbhyàü balaü kuùñàbhyàü javaü jaïghàbhir adhvànaü bàhubhyàü jàmbilenàraõyam agnim atãrugbhyàü rudraü roràbhyàü påùaõaü dorbhyàm a÷vinà aüsàbhyàm //MS_3,15.3// agneþ pakùatir vàyor nipakùatiþ somasya tçtãyàpàü caturthy adityàþ pa¤camy agnãùomayoþ ùaùñhã marutàü saptamã bçhaspater aùñamã påùõo navamã tvaùñur da÷amãndrasyaikàda÷ã varuõasya dvàda÷ã yamasya trayoda÷ã //MS_3,15.4// indràgnyoþ pakùatiþ sarasvatyà nipakùatir indrasya tçtãyà bçhaspate÷ caturthã nirçtyàþ pa¤camãndràõyàþ ùaùñhã sarpàõàü saptamã viùõor aùñamy aryamõo navamã dhàtur da÷amãndrasyaikàda÷ã varuõasya dvàda÷ã yamyàs trayoda÷ã dyàvàpçthivyor dakùiõaü pàr÷vaü vi÷veùàü devànàm uttaram //MS_3,15.5// marutàü skandhà vi÷veùàü devànàü mprathamà kãkasà rudràõàü dvitãyàdityànàü tçtãyà vàyoþ pucham agnãùomayor bhàsadau kru¤cau ÷roõibhyàü mitràvaruõà årubhyàm indràvaruõà algàbhyàm àkramaõaü kuùñhàbhyàm atsaràbhiþ kapi¤jalàn //MS_3,15.6// indrasya kroóo 'dityàþ pàjasyaü di÷àü jatravo 'dityà bhasad jãmåtàn hçdayaupa÷àbhyàm antarikùaü pulãtatà nabha udaryeõa valmãkàn klomnà glaubhir gulmàü÷ cakravàkau matasnàbhyàü divaü vçkkàbhyàü hiràbhiþ sravantãr girãn plà÷ibhyàm upalàn plãhnà hradàn kukùibhyàü samudram udareõa vai÷vànaraü bhasmanà //MS_3,15.7// @<[Page III,180]>@ vidhçtiü nàbhyà ghçtaü rasenàpo yåùõà marãcãr vipruùà nãhàram åùmaõà ÷ãnaü vasayà hràdunãr dåùãkàbhiþ pruùvà a÷rubhir asnà rakùàüsi citràõy aïgair nakùatràõi råpaiþ pçthivãü tvacà jumbakàya svàhà //MS_3,15.8// påùaõaü vaniùñhunàndhàhãnt sthåragudayà sarpàn gudàbhir vihruta àntrair apa àsyena vçùaõà àõóàbhyàü ÷eùo vàjinena prajàü retasà càùàn pittena pradaràn pàyunà kåùmठ÷akapiõóaiþ //MS_3,15.9// agnaye gàyatràya trivçte ràthantaràya vàsantikàya puroóà÷am aùñàkapàlaü nirvapatãndràya traiùñubhàya pa¤cada÷àya bàrhatàya graiùmàya puroóà÷am ekàda÷akapàlaü vi÷vebhyo devebhyo jàgatebhyaþ saptada÷ebhyo vairåpebhyo vàrùikebhyaþ puroóà÷aü dvàda÷akapàlaü mitràvaruõàbhyàm ànuùñubhàbhyàm ekaviü÷àbhyàü vairàjàbhyàü ÷àradàbhyàü payasyàü bçhaspataye pàïktàya triõavàya ÷àkvaràya haimantikàya caruü savitra àtichandasàya trayastriü÷àya raivatàya ÷ai÷iràya puroóà÷aü dvàda÷akapàlam anumatyai caruü vai÷vànaraü dvàda÷akapàlam adityai viùõupatnyai caruü kàyam ekakapàlam //MS_3,15.10// @<[Page III,181]>@ agnaye 'ühomuce puroóà÷am aùñàkapàlaü nirvapatãndràyàühomuce puroóà÷am ekàda÷akapàlaü mitràvaruõàbhyàm àgomugbhyàü payasyàü vàyusavitçbhyàm àgomugbhyàü payo '÷vibhyàm àgomugbhyàü dhànà marudbhya enomugbhyaþ puroóà÷aü saptakapàlaü vi÷vebhyo devebhya enomugbhyaþ puroóà÷aü dvàda÷akapàlam anumatyai caruü vai÷vànaraü dvàda÷akapàlaü dyàvàpçthivãbhyàm aühomugbhyàü puroóà÷aü dvikapàlam // iti tçtãyakàõóe pa¤cada÷amaþ prapàñhakaþ //MS_3,15.11// mà no mitro varuõo aryamàyur indra çbhukùà marutaþ parik÷an / yad vàjino devajàtasya sapteþ pravakùyàmo vidathe vãryàõi // yan nirõijà rekõasà pràvçtasya ràtiü gçbhãtàü mukhato nayanti / supràï ajo memyad vi÷varåpa indràpåùõoþ priyam apyetu pàthaþ // \\ eùa chàgaþ puro a÷vena vàjinà påùõo bhàgo nãyate vi÷vadevyaþ / abhi priyaü yat puroóà÷am arvatà tvaùñed enaü sau÷ravasàya jinvati // yad dhaviùyam çtu÷o devayànaü trir mànuùàþ pary a÷vaü nayanti / atrà påùõaþ prathamo bhàga eti yaj¤aü devebhyaþ prativedayann ajaþ // upa pràgàt suman me 'dhàyi manma devànàm à÷à upa vãtapçùñhaþ / anv enaü viprà çùayo madanti devànàü puùñe cakçmà subandhum // hotàdhvaryur àvayà agnimindho gràvagràbha uta ÷aüstà suvipraþ / tena yaj¤ena svaraükçtena sviùñena vakùaõà àpçõadhvam // yåpavraskà uta ye yåpavàhà÷ caùàlaü ye a÷vayåpàya takùati / ye càrvate pacanaü saübharanty uto teùàm abhigårtir na invatu // yad vàjino dàma saüdànam arvato yà ÷ãrùaõyà ra÷anà rajjur asya / yad và ghàsya prabhçtam àsye tçõaü sarvà tà te api deveùv astu // yad åvadhyam udarasyàpavàti ya àmasya kraviùo gandho asti / sukçtà ta¤ ÷amitàraþ kçõvantåta medhaü ÷çtapàkaü pacantu // yad a÷vasya kraviùo makùikà÷a yad và svarau svadhitau ripram asti / yad dhastayoþ ÷amitur yan nakheùu sarvà tà te api deveùv astu // yat te gàtràd agninà pacyamànàd abhi ÷ålaü nihatasyàvadhàvati / mà tad bhåmyàm à÷riùan mà tçõeùu devebhyas tad u÷adbhyo ràtam astu // ye vàjinaü paripa÷yanti pakvaü ya ãm àhuþ surabhir nirhareti / ye càrvato màüsabhikùàm upàsate uto teùàm abhigårtir na invatu // \\ yan nãkùaõaü màüspacanyà ukhàyà yà pàtràõi yåùõa àsecanàni / åùmaõyàpidhànà caråõàm aïkàþ sånàþ paribhåùanty a÷vam // yad a÷vàya vàsa upastçõanty adhivàsaü yà hiraõyàny asmai / saüdànam arvantaü paóvã÷aü priyà deveùv àyàmayanti // nikramaõaü niùadanaü vivartanaü yac ca paóvã÷am arvataþ / yac ca papau yac ca ghàsiü jaghàsa sarvà tà te api deveùv astu // mà tvàgnir dhanayãd dhåmagandhir mokhà bhràjanty abhivikta jaghriþ / iùñaü vãtam abhigårtaü vaùañkçtaü taü devàsaþ pratigçbhõanty a÷vam //MS_3,16.1// \\ samiddho a¤jan kçdaraü matãnàü ghçtam agne madhumat pinvamànaþ / vàjã vahan vàjinaü jàtavedo devànàü vakùi priyam à sadhastham // tanånapàt saü patho devayànàn prajànan vàjy apyetu devàn / anu tvà sapte pradi÷aþ sacantàü svadhàü devair yajamànàya dhehi // ãóya÷ càsi vandya÷ càsi vàjinn à÷u÷ càsi medhya÷ càsi sapte / agniù ñvà devair vasubhiþ sajoùàþ prãtaü vahniü vahatu jàtavedàþ // stãrõaü barhiþ suùñarãmà juùàõoru pçthu prathamànaü pçthivyàm / devebhir aktam aditiþ sajoùàþ syonaü kçõvànà suvite dadhàtu // età u vaþ subhagà vi÷vavàrà vi pakùobhiþ ÷rayamàõà ud àtaiþ / çùvàþ satãþ kavaùaþ ÷umbhamànà dvàro devãþ supràyaõà bhavantu // antarà mitràvaruõà carantã mukhaü yaj¤ànàm abhi saüvidàne / uùàsà vàü suhiraõye su÷ilpe çtasya yonà iha sàdayàmi // prathamà vàü sarathinà suvarõà devau pa÷yantau bhuvanàni vi÷và / apiprayaü codanà vàü mimànà hotàrà jyotiþ pradi÷à di÷antà // àdityair no bhàratã vaùñu yaj¤aü sarasvatã saha rudrair na àvãt / ióopahåtà vasubhiþ sajoùàþ syonaü kçõvànà suvite dadhàtu // tvaùñà vãraü devakàmaü jajàna tvaùñur arvà jàyata à÷ur a÷vaþ // tvaùñemà vi÷và bhuvanà jajàna bahoþ kartàram iha yakùi hotaþ // a÷vo ghçtena tmanyà samaktà upa devaü çtu÷aþ pàtha etu / vanaspatir devalokaü prajànann agninà havyà svaditàni vakùat // prajàpates tapasà vàvçdhànaþ sadyo jàto dadhiùe yaj¤am agne / svàhàkçtena haviùà purogà yàhi sàdhyà havir adantu devàþ //MS_3,16.2// yu¤janti bradhnam aruùaü carantaü pari tasthuùaþ / rocante rocanà divi // yu¤janty asya kàmyà harã vipakùasà rathe / ÷oõà dhçùõå nçvàhasà // ketuü kçõvann aketave pe÷o maryà ape÷ase / sam uùadbhir ajàyathàþ // jãmåtasyeva bhavati pratãkaü yad varmã yàti samadàm upasthe / anàviddhayà tanvà jaya tvaü sa tvà varmaõo mahimà pipartu // dhanvanà gà dhanvan àjiü jayema dhanvanà tãvràþ samado jayema / dhanuþ ÷atror apakàmaü kçõotu dhanvanà sarvàþ pçtanà jayema // vakùyantãved àganãganti karõaü priyaü sakhàyaü pariùasvajànà / yoùeva ÷iïkte vitatàdhi dhanva¤ jyà iyaü samane pàrayantã // te àcarantã samaneva yoùà màteva putraü bibhçtàm upasthe / apa ÷atrån vidhyataþ saüvidàne àrtnã ime visphurantã amitràn // @<[Page III,186]>@ bahånàü pità bahur asya putraþ ci÷cà kçõoti samanàvagatya / iùudhiþ saïkàþ pçtanà÷ ca sarvàþ pçùñhe ninaddho jayati prasåtaþ // rathe tiùñhan nayati vàjinaþ puro yatrayatra kàmayate suùàrathiþ / abhã÷ånàü mahimànaü panàyata manaþ pa÷càd anuyachanti ra÷mayaþ // tãvràn ghoùàn kçõvate vçùapàõayo '÷và rathebhiþ saha vàjayantaþ / avakràmantaþ prapadair amitràn kùiõanti ÷atrånr anapavyayantaþ // vanaspate vãóvaïgo hi bhåyà asmatsakhà prataraõaþ suvãraþ / gobhiþ saünaddho asi vãóayasvàsthàtà te jayatu jetvàni // divas pçthivyàþ pary antarikùàd vanaspatibhyaþ pary àvçtaü sahaþ / apàm ojmànaü pari gobhir àvçtam indrasya vajraü haviùà rathaü yaja // indrasya vajro marutàm anãkaü mitrasya garbho varuõasya nàbhiþ / semàü no havyadàtiü juùàõo deva ratha prati havyà gçbhàya // svàduùaüsadaþ pitaro vayodhàþ kçchre÷ritaþ ÷aktãvanto gabhãràþ / citrasenà iùubalà amçdhràþ satovãrà uravo vràtasàhàþ // bràhmaõàsaþ pitaraþ somyàsaþ ÷ive no dyàvàpçthivã ubhe stàm / påùà naþ pàtu duritàd çtàvçdho rakùà màkir no agha÷aüsa ã÷ata // çjãte parivçïgdhi no '÷mà bhavatu nas tanåþ / somo adhibravãtu no 'ditiþ ÷arma yachatu // suparõaü vaste mçgo asyà danto gobhiþ saünaddhà patati prasåtà / yatrà naraþ saü ca vi ca dravanti tatràsmabhyam iùavaþ ÷arma yaüsan // ahir iva bhogaiþ paryeti bàhuü jyàyà hetiü paribàdhamànaþ / hastaghno vi÷và vayunàni vidvàn pumàn pumàüsaü paripàtu vi÷vataþ // àjaïghanti sànv eùàü jaghanaü upajighnatu / a÷vàjani pracetaso '÷vànt samatsu nodaya // upa÷vàsaya pçthivãm uta dyàü purutrà te manutàü viùñhitaü jagat / saü dundubhe sajår indreõa devair àràd davãyo apasedha ÷atrån // àkrandaya balam ojo nà àdhà niùñanihi durità bàdhamànaþ / apaprotha dundubhe duchunà ita indrasya muùñir asi vãóayasva // \\ àmår aja pratyàvartayemàþ ketumad dundubhir vàvadãti / sam a÷vaparõà÷ carantu no naro 'smàkam indra rathino jayantu //MS_3,16.3// samid di÷àm à÷ayànaþ svarvin madhu reto màdhavaþ pàtv asmàn / agnir devo duùñarãtur adabdha idaü kùatraü rakùatu pàtv asmàn // rathantaraü sàmabhiþ pàtv asmàn gàyatrã chandasàü vi÷varåpà / trivçn no viùñhayà stomo ahnà samudro vàta idam ojaþ pipartu // ugrà di÷àm abhibhåtir vayodhàþ ÷uciþ ÷ukre ahann ojasãne / indràdhipatyaiþ pipçtàd ato no mahi kùatraü vi÷vato dhàrayedam // bçhat sàma kùatrabhçd vçddhavçùõaü triùñubhaujaþ ÷ubhitam ugravãram / indraþ stomena pa¤cada÷ena madhyam idaü vàtena sagareõa rakùatu // pràcã di÷àü sahaya÷à ya÷asvatã vi÷ve devàþ pràvçùàhnàü svarvatã / vairåpe sàmann adhi ta¤ ÷akeyaü jagatyainaü vikùv àve÷ayàmi // idaü kùatraü duùñaram astv ojo 'nàdhçùñaü sahasyaü sahasvat / vi÷ve devàþ saptada÷ena varca idaü kùatraü salilavàtam ugram // dhartrã di÷àü kùatram idaü dàdhàropasthà÷ànàü mitravad astv ojaþ / mitràvaruõà ÷aradàhnà cikittam asme ràùñràya mahi ÷arma yachatam // vairàje sàmann adhi me manãùànuùñubhà saübhçtaü vãryaü sahaþ / idaü kùatraü mitravad àrdradànu mitràvaruõà rakùatam àdhipatyaiþ // samràó di÷àü sahasàmnã sahasvaty çtur hemanto viùñhayà naþ pipartu / avasyuvàtà bçhatã na ÷akvarã di÷àü tevy avatu no ghçtàcã // svarvatã sudughà naþ payasvatãmaü yaj¤am avatu yà ghçtàcã / tvaü gopàþ puraetota pa÷càd bçhaspate yàmyàü yuïgdhi vàcam // årdhvà di÷àü rantãr à÷auùadhãnàü saüvatsareõa savità no ahnà / revat sàmàtichandà u chando 'jàta÷atruþ syonà no astu // stomas trayastriü÷e bhuvanasya patnã vivasvadvàte abhi no gçõãhi / ghçtavatã savitur àdhipatye payasvatã ràtir à÷à no astu // anv adya no anumatir yaj¤aü deveùu manyatàm / agni÷ ca havyavàhano bhavataü dà÷uùe mayaþ // anv id amumate tvaü manyàsai ÷aü ca nas kçdhi / kratve dakùàya no hinu pra nà àyåüùi tàriùat // vai÷vànaro na åtyà prayàtu paràvataþ / agnir ukthena vàhasà // pçùño divi // dhruvà di÷àü viùõupatny aghoràsye÷ànà sahaso yà manotà / bçhaspatir màtari÷vota vàyuþ saüdhvànà vàtà abhi no gçõantu // @<[Page III,190]>@ viùñambho divo dharuõà pçthivyà asye÷ànà jagato viùõupatnã / vyacasvatãùayantã subhåtiþ ÷ivà no astv aditer upasthe // kayà naþ // ko adya yuïkte dhuri gà çtasya ÷imãvato bhàmino durhçõàyån / àsanniùån hçtsvaso mayobhån ya eùàü bhçtyàm çõadhat sa jãvàt //MS_3,16.4// agner manve prathamasyàmçtànàü yaü pà¤cajanyaü bahavaþ samindhate / vi÷vasyàü vi÷i pravivi÷ivàüsam ãmahe sa no mu¤catv aühasaþ // yasyedaü pràõan nimiùad yad ejati yasya jàtaü janamànaü ca kevalam / staumy agniü nàthito johavãmi sa no mu¤catv aühasaþ // indrasya manve prathamasya pracetaso vçtraghnaþ stomà upa màm upàguþ / yo dà÷uùaþ sukçto havam upa gantà sa no mu¤catv aühasaþ // yaþ saügràmaü nayati saü va÷ã yudhe yaþ puùñàni saümçjati trayàõi / staumãndraü nàthito johavãmi sa no mu¤catv aühasaþ // manve vàü mitràvaruõà tasya vittaü satyaujasà durhçõà yaü nudethe / yà ràjànà sarathaü yàta ugrà tà no mu¤catam àgasaþ // yo vàü ratha çjura÷miþ satyadharmà mithucarantam upayàti dåùayan / staumi mitràvaruõau nàthito johavãmi tà no mu¤catamàgasaþ // vàyoþ savitur vidathàni manmahe yà àtmanvad bibhçto yau ca rakùataþ / yau vi÷vasya paribhå babhåvathus tà no mu¤catam àgasaþ // upa ÷reùñhà na à÷iro devayor dharmà asthiran / staumi vàyuü savitàraü nàthito johavãmi tà no mu¤catam àgasaþ // rathãtamau rathãnàm ahva åtaye ÷ubhaü gamiùñhau suyamebhir a÷vaiþ / yayor vàü devau deveùv aniùitam ojas tà no mu¤catam àgasaþ // yad ayàtaü vahatuü såryàyàs tricakreõa saüsadam ichamànau / staumi devà a÷vinau nàthito johavãmi tà no mu¤catam àgasaþ // marutàü manve adhi no bruvantu premàü vàcaü vi÷vàm avantu vi÷ve / à÷ån huve suyamàn åtaye te no mu¤cantv enasaþ // tigmam àyudhaü vãóitaü sahasvad divyaü ÷ardhaþ pçtanàsu jiùõu / staumi devàn maruto nàthito johavãmi te no mu¤cantv enasaþ // devànàü manve adhi no bruvantu premàü vàcaü vi÷vàm avantu vi÷ve / à÷ån huve suyamàn åtaye te no mu¤cantv enasaþ // yad idaü màbhi÷ocati pauruùeyeõa daivyena / staumi vi÷vàn devàn àthito johavãmi te no mu¤cantv enasaþ // anv adya no anumatir anv id anumate tvaü vai÷vànaro na åtyà // @<[Page III,192]>@ tvam agne ÷ociùà ÷o÷ucànà à rodasã apçõà jàyamànaþ / tvaü devaü abhi÷aster amu¤co vai÷vànara jàtavedo mahitvà // urvã rodasã varivas kçõotaü kùetrasya patnã adhi no bruvàthaþ / staumi dyàvàpçthivã nàthito johavãmi te no mu¤catam aühasaþ // ye aprathetàm amitebhir ojobhir ye pratiùñhe abhavatàü vasånàm / staumi dyàvàpçthivã nàthito johavãmi te no mu¤catam aühasaþ // yac cid dhi te puruùatrà yaviùñhàcittibhi÷ cakçmà kaccid àgaþ / kçdhã ùv asmaü aditer anàgàn enàüsi ÷i÷ratho viùvag agne // yathà ha tyad vasavo gauryaü cit padi ùitàm amu¤catà yajatràþ / evo ùv asman mu¤catà vy aühaþ pratàry agne prataraü nà àyuþ //MS_3,16.5// @<[Page IV,1]>@ vanaspatãn và ugro deva udauùat taü ÷amyà adhya÷amayaüs ta¤ ÷amyàþ ÷amãtvaü ya¤ ÷amã÷àkhayà vatsàn apàkaroti ÷àntyai parõavatã kàryà pa÷ånàü và etad råpaü pa÷umàn bhavati yad aparõà syàd daõóasya tad råpaü vajro daõóo vajreõa pa÷ån abhipravartayet tçtãyasyàü vai divi soma àsãt taü gàyatrã ÷yeno bhåtvàharat tasya parõam achidyata tataþ parõo 'jàyata tat parõasya praõatvaü tasmàt sarve 'nye vanaspatayaþ parõino 'thaiùa parõa ucyate yat parõa÷àkhayà vatsàn apàkaroti tam eva somam avarunddhe devà vai brahman samavadanta tat parõa upà÷çõot su÷ravà vai nàmaiùa na badhiro bhavati ya evaü veda brahma vai parõo yat parõa÷àkhayà pràrpayati brahmaõaivainàþ pràrpayatãùe tvetãùam årjaü yaj¤e ca yaj¤apatau càdhàd vàyavaþ stheti vàyur và antarikùasyàdhyakùo 'ntarikùadevatyàþ pa÷avo vàyur evainàn antarikùàya paridadàti pra và enàn etad àkaroti yad vàyavaþ sthety àhàraõyasyeva hi vàyur devo vaþ savità pràrpayatv iti savitçprasåta evainàþ pràrpayati ÷reùñhatamàya karmaõà iti yaj¤o vai ÷reùñhatamo yaj¤àyaivainàþ pràrpayaty àpyàyadhvam aghnyà devebhyà iti vatsebhya÷ ca và età manuùyebhya÷ ca puràpyàyante 'thaitarhi devebhya evainà àpyàyayati mà vaþ stena ã÷ata màgha÷aüsà ity à÷iùam evà÷àste dhruvà asmin gopatau syàta bahvãr iti praiva janayati // \\ ÷uddhà apaþ suprapàõe pibantãþ // iti punàty evainàþ // rudrasya hetiþ pari vo vçõaktu // iti rudràd evainàs tràyante // påùà vaþ paraspà aditiþ pretvarãyà indro vo 'dhyakùo 'naùñàþ punar eta // iti trayo và ime lokà ebhya evainà lokebhyaþ punar àvartayati yajamànasya pa÷ån pàhãti yajamànasyaiva pa÷ånàü gopãthàyàhiüsàyai // pratãcãü ÷àkhàm upagåhati tasmàd gràmyàþ pa÷avaþ sàyam araõyàd gràmam àyanti pratya¤ca enaü pa÷avo bhavanti ya evaü veda //MS_4,1.1// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainàü devatàbhir àdatte prajàpatir và oùadhãþ paru÷÷o veda pràjàpatyo '÷vo yad a÷vapara÷và barhir dàty oùadhãnàm ahiüsàyai goùad asãti rayiü yajamàne dadhàti pratyuùñaü rakùà iti rakùasàm apahatyai preyam agàd dhiùaõà barhir acheti vidyà vai dhiùaõà vidyayaivainad achaiti manunà kçtà svadhayà vitaùñeti manunà hy eùà kçtà svadhayà vitaùñà tayàvahante kavayaþ purastàd iti bràhmaõàþ kavaya çùayaþ kavayaþ // \\ @<[Page IV,3]>@ devebhyo juùñam iha barhir àsade // iti devebhya evainaü juùñaü karoti devànàü pariùåtam asãti yad và idaü kiüca tad devànàü pariùåtaü yathà ÷reyase procya karma karoty evaü và etad devebhyaþ procya barhir dàti yàvat paridi÷ati tat sarvaü dàti yat tat sarvaü na dàti yaj¤asya tad atirecayati yad vai yaj¤asyàtiricyate bhràtçvyaü tena vardhayaty ekaü stambaü paridi÷ati taü sarvaü dàti yaj¤asyànatirecàya viùõoþ stupa iti viùõor vai stupo 'chidyata sa pçthivãü pràvi÷ad yat prathamaü notsçjed àrtim àrched devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü barhir devasadanaü dàmãti savitçprasåta evainad devatàbhir dàti // màdho mopari parusta çdhyàsam // ity oùadhãnàm ahiüùàyai // àchettà te màrùam // iti yàvadyàvad evam avidvàn adhvaryur barhir dàti tàvad asyàtmano mãyate nàsyàtmano mãyate ya evaü vedàtas tvaü brhiþ ÷ataval÷aü virohety oùadhãùv eva bhåmànaü dadhàti sahasraval÷à vi vayaü ruhemety à÷iùam evà÷àste 'dityà ràsnàsãtãyaü và aditir asyà evainad ràsnàü karotãndràõyàþ saünahanam itãndràõã và agre devatànàü samanahyatà çddhikàmà sàrdhnod çddhyay çdhnoti ya evaü veda barhiþ saünahyati prajà vai barhiþ prajànàü saütatyai prajànàm aparàvàpàya tasmàt snàvnà prajàþ saütatàþ påùà te granthiü grathnàtv iti puùñir vai påùà puùñiü yajamàne dadhàti sa te mà sthàd iti yajamànasyàhiüsàyai // \\ àpas tvàm a÷vinau tvàm çùayaþ sapta màmçjuþ / barhiþ såryasya ra÷mibhir uùasàü ketum àrabhe // iti a÷vinau vai devànàü bhiùajau tà enad bhiùajyata indrasya tvà bàhubhyàm udyachà itãndrasyaivainad bàhubhyàm udyachate bçhaspater mårdhnàharàmãti brahma vai bçhaspatir brahmaõaivainad dharaty urv antarikùam iti samiùñhyà evàdityàs tvà pçùñhe sàdayàmãtãyaü và aditir asyàm evainad asãùadat // barhir asi devaügamam // ity àsannam abhimantrayate bahu và etasya pårvedyur àhriyamàõasyeha ceha ca skandaty askannam enad devatàbhyaþ saüpràdàd yajamànasyàhiüsàyai //MS_4,1.2// pårvedyur idhmà barhiþ kurvanti yaj¤am evàrabhyopavasati prajàpatiþ prajà asçjata tasyokhe asraüsetàü sa etàbhyàm ukhàbhyàü pratyadhatta yad ete ukhe bhavataþ prajàpater evokhe pratidadhàti ÷undhadhvaü daivyàya karmaõà iti devebhya evainàni ÷undhati vasånàü pavitram asãti vasånàü và etad bhàgadheyaü tebhya evainat karoti pavitram apidadhàty oùadhãnàü ca pa÷ånàü ca payaþ saüsçjati vàcaü yachati yaj¤asya dhçtyai dhàrayann àste dhàrayanta iva hi duhanti dyaur asi pçthivy asãty àbhyàm evainàü pravçõakti màtari÷vano gharma ity antarikùaü vai màtari÷vano gharmo 'ntarikùasya dhçtyai kàm adhukùaþ sà vi÷vàyuþ sà vi÷vabhåþ sà vi÷vakarmety asau vàva vi÷vàyur antarikùaü vi÷vabhår iyaü vi÷vakarmemàn và etal lokàn yathàpårvaü pradàpayata imàül lokàn yathàpårvaü prattàn duhe ya evaü veda tisro yajuùàbhimantrayate trayo và ime lokà eùu và etal lokeùu rasaü dadhàti tasmàd imàül lokàn prajà upajãvanti hutaþ stoko huto drapsa ity abhimantrayate askandàya // \\ indràya devebhyo havir bahu dugdhi // iti trir udvadati triùatyà hi devà na dàrupàtreõa duhyàd agnimad vai dàrupàtraü yàtayàmena haviùà yajeta tad dha smàhur dàtreyàþ puroóà÷amukhaü havir na và itaitaþ puroóà÷aü haviùo yàmo 'sti dogdhavyam eveti na ÷ådro duhyàd asato và eùa saübhåto 'sant syàd yad vai pavitram atyeti tad dhavir agnihotram eva ÷ådro na duhyàt tad dhi notpunanti // saüpçcyadhvam çtàvarãr årmiõà madhumattamàþ / pç¤catãþ payasà payo mandrà dhanasya sàtaye // iti pratinayati ÷çtatvàya ÷çtakàmà hi devà indràya tvà bhàgaü somenàtanacmãti somam evainat karoti tasya ha tvai somapãthaþ saütato ya evaü vidvànt sànnàyyaü pibati // adastam asi viùõave tvà // iti yaj¤o vai viùõur yaj¤àyaivainad adastaü karoti viùõo havyaü rakùasveti yathàhaiùa te bhàgas taü rakùasvety evaü và etad viùõum àhaitat te havyaü tad rakùasveti na mçtpàtreõàpidadhyàt pitçdevatyaü haviþ syàd dàrupàtreõàpidadhyàd agnimad vai dàrupàtram agnir eva havyaü rakùaty udanvat kàryam àpo vai rakùoghnãr apo rakùàüsi na taranti rakùasàm apahatyai //MS_4,1.3// yo vai ÷raddhàm anàlabhya yajate nàsya devamanuùyà iùñàya ÷raddadhaty apaþ praõayaty àpo vai ÷raddhà ÷raddhàm evàlabhya yajata àpo yaj¤o yaj¤aü tatvà pracaraty àpo devànàü priyaü dhàma devànàü priyaü dhàma praõãya pracaraty àpaþ satyaü satyam evàlabhya yajata àpo rakùoghnãr rakùasàm apahatyay àpo vajro vajraü bhràtçvyàya praharati stçtyay àpaþ ÷raddhà ÷rad dhàsya devàþ ÷ran manuùyà iùñàya dadhate yasyaivaü viduùa evaü vidvàn apaþ pràõayati devãr àpo 'greguvà iti yaj¤am eva praõayati devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainad devatàbhir àdatta urv antarikùam iti samiùñyà eva pratyuùñaü rakùà iti rakùasàm apahatyai dhår asi dhvara dhvarantam iti dhuryo vai nàmaiùo 'gnir yad anàlabhyàtãyàd yajamànaü ÷ucàrpayed dvau vàva puruùasya bhràtçvyau yaü dveùñi ya÷ cainaü dveùñi tà eva ÷ucàrpayati //MS_4,1.4// devànàm asi vahnitamaü sasnitamaü papritamaü juùñatamaü devahåtamam iti devebhya evainad vahnitamaü sasnitamaü pipritamaü juùñatamaü devahåtamaü karoty ahrutam asi havirdhànaü dçühasva mà hvàr iti dçühaty evainad viùõoþ kramo 'sy uru vàtàyeti yad vai kiüca vàto nàbhivàti tad varuõasyàvaruõyam evainat karoti mitrasya va÷ cakùuùà prekùà iti mitram evainàn kurute // årjaü gçhõãta // ity årjaü yajamàne dadhàti // prabhåtyai vaþ // iti praivainàn bhàvayati devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü yachantu pa¤ca gopãthàya vo nàràtaye 'gnaye vo juùñàn nirvapàmãti savitçprasåta evainàn devatàbhir nirvapati yachantu pa¤ceti pa¤ca và çtava çtån và etat prãõàti te 'smai prãtàþ kalpante gopãthàya vo nàràtayà iti rakùasàm apahatyay agnaye vo juùñàn ity agnaya evainàn juùñàn karoty atho yasyai devatàyai nirvapati tasyà enàn juùñàn karotãdaü devànàm idam u naþ saheti vyàvçttyai dçühantàü duryà iti haviùo gçhãtàd ime lokà udavepanta tàn devà etena yajuùàdçühan yad etad yajur vedaty eùàü lokànàü dhçtyai nir varuõasya pà÷àd amukùãti varuõapà÷àd eva nirmucyata àtmano 'hiüsàyai svar abhivyak÷am iti tama iva và eùa prapadyate parãõahaü svar evàbhivipa÷yati jyotir vai÷vànaram ity asau và àdityo jyotir vai÷vànaram // urv antarikùam anvemi // iti yad vãhãti bråyàd vyàyuko 'dhvaryuþ syàt // urv antarikùam anvemi // ity avyàyuko 'dhvaryur bhavaty adityà va upasthe sàdayàmãtãyaü và aditir asyàm evainàn asãùadat // agne havyaü rakùasva // iti pura upasàdayaty agnir eva havyaü rakùate //MS_4,1.5// viùõor manasà påte sthaþ // iti yaj¤o vai viùõur yaj¤àyaivaine punàti devo vaþ savitotpunàtv iti savitçprasåta evainà utpunàty agnaye vo juùñàn ity agnaya evainàn juùñàn karoty atho yasyai devatàyai prokùati tasyà enàn juùñàn karoti yad vo '÷uddha àlebhe ta¤ ÷undhadhvam iti ÷undhaty evainàny adityàs tvag asãtãyaü và aditir asyà evainat tvacaü karoty avadhåtaü rakùà iti rakùasàm apahatyai pratãcãnagrãvaü kçùõàjinam upastçõàti tasmàt pratya¤caþ pa÷avo medham upatiùñhante pçthugràvàsi vànaspatya iti gràvàõam evainat karoty agner jihvàsi vàco visarjanam ity agner hy eùà jihvà vàco visarjanaü yadà hi pa÷avà oùadhãnàm a÷nanty atha vàcaü visçjanta àyuùe và ity àyur yajamàne dadhàti bçhadgràvàsi vànaspatya iti gràvàõam evainat karoti devebhyo havyaü ÷amãùveti devebhya evainat karoti // apahataü rakùaþ // iti rakùasàm apahatyai // haviùkçd ehi // iti yo devànàü haviùkçt taü hvayati trir hvayati triùatyà hi devà manor vai ÷raddhàdevasya yajamànasyàsuraghnã vàg yaj¤àyudhàni praviùñàsãt tasyà vadantyà yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavann evaü vidvàn bràhmaõo bhràtçvyàõàü madhye 'vasàya yajeta yàvanta evàsya bhràtçvyà yaj¤àyudhànàm upa÷çõvanti teùàü teja indriyaü vãryaü vçïkte kuñarur asi madhujihvas tvayà vayaü saüghàtaüsaüghàtaü jeùmeti saüghàtaüsaüghàtaü vàvaitena yajamàno bhràtçvyaü jayatãùam àvadorjam àvada ràyaspoùam àvadety à÷iùam evà÷àste //MS_4,1.6// varùavçddham asi prati tvà varùavçddhaü vetv iti pratiùñhityay asnà vai devàþ pa÷ubhyo rakùàüsi niravàdayanta tuùair oùadhãbhyo yad àha paràpåtaü rakùaþ paràpåtàràtir ity etàvataiva yaj¤asya rakùàüsi niravadayate // devo vaþ savità vivinaktu // iti savitçprasåta evainàn vivinakti // suvicà vivicyadhvam // ity à÷iùam evà÷àste suphalãkçtàn kuryàn medhyàn enàn yaj¤iyàn karoti triþ phalãkaroti triùatyà hi devà adityàs tvag asãtãyaü và aditir asyà evainat tvacaü karoty avadhåtaü rakùà iti rakùasàm apahatyai pratãcãnagrãvaü kçùõàjinam upastçõàti tasmàt pratya¤caþ pa÷avo medham upatiùñhante 'dityàþ skambho 'sãti ÷amyàm upadadhàtãme vai sahàstàü te ÷amyàmàtraü÷amyàmàtraü vyaitàü ya¤ ÷amyàm upadadhàty anayor eva vidhçtyai dhànyam asi dhinuhi devàn ity etasya vai yajuùo vãryeõa yàvad ekà devatà kàmayate yàvad ekà tàvad asyà àhutiþ prathate prathate prajayà pa÷ubhir ya evaü veda pràõàya tvàpànàya tvà vyànàya tveti pràõam apànaü vyànaü tàn yajamàne dadhàti dãrghàm anu prasçtiü saüspç÷ethàm àyuùe và ity àyur asmin dadhàti mitrasya va÷ cakùuùàvekùà iti mitram evainàn kurute devo vaþ savità hiraõyapàõir upagçhõàtv iti savitçprasåta evainàn upagçhõàti //MS_4,1.7// nirdagdhaü rakùà iti rakùasàm apahatyai yad adhastàd aïgàram upavartayaty asmiüs tena loke jyotir dhatte yad upariùñàd antarikùe tenàsà asmà àdityo 'muùmiül loke jyotir bhavaty atho divaivàsmà amuùmiül loke bhavati sarve 'smà ime lokà jyotiùmanto bhavati ya evaü veda trãõi samãcãnàny upadadhàti trayo và ime lokà eùàü lokànàü dhçtyay apàgne 'gnim àmàdaü jahãti ya àmàt kravyàt tam apahatya devayajane yaj¤iyà upadadhàti dhruvam asi pçthivãü dçüheti pçthivãm eva dçühati dharuõam asy antarikùaü dçühety antarikùam eva dçühati dhratram asi divaü dçüheti divam eva dçühati dharmàsi vi÷và vi÷vàni dçüheti di÷a eva dçühati prajàpatir vai yat samabhavat sa etàva¤÷a eva samabhavad ekaü và agre ÷ãrùõaþ kapàlaü saübhavaty atha dvitãyam atha tçtãyam atha caturtham atha pa¤camam atha ùaùñham atha saptamam athàùñamaü yad aùñà upadadhàty àtmànaü và etad yajamànaþ saüskurute taü saüskçtam amuùmiül loke 'nuparaiti yad aùñà upadadhàti gàyatrãü tena chanda àpnoti yad ekàda÷a triùñubhaü tena yad dvàda÷a jagatãü tenàtho sarvàõy eva chandaþsaümitàny upadadhàti // citaþ stha paricitaþ stha // iti yajuùmanti karoti vasånàü rudràõàm àdityànàü bhçgåõàm aïgirasàü gharmasya tapasà tapyadhvam iti etàsàm enàni devatànàü tapasà tapati // yàni gharme kapàlàny upacinvanti vedhasaþ / påùõas tàny api vrata indravàyå vimu¤catàm // iti yajuùaiva yujyante yajuùà vimucyante //MS_4,1.8// devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü saüvapàmãti savitçprasåta evainàü devatàbhiþ saüvapati pavitravat saüvapati haviþ karoti devo vaþ savitotpunàtv iti savitçprasåta evainà utpunàty apa upasçjaty amçtaü và àpo 'mçtam eva haviþ karoti sam àpà oùadhãbhir gachantàü sam oùadhayo rasena saü revatãr jagatãr ity anyà và etàsàm anyà jinvanty àpà oùadhãr jinvanty oùadhãr apaþ ÷ivàþ ÷ivàbhiþ samasçkùatàpà ity àpo vai revatãr oùadhayo madhumatãþ pa÷avo jagatãr apa oùadhãþ pa÷åüs tàn asmai saüsçjyaikadhà madhumataþ karoti // makhasya ÷iro 'si // ity àha yaj¤o vai makhas tasya và eta¤ ÷iraþ krãyate sãdantu vi÷o janayatyai tveti mithunam eva karoti gharmo 'si vi÷vàyur gharma gharme ÷rayasvoru prathasvoru te yaj¤apatiþ prathatàm iti prathayaty evainaü // prati prathasva pçthivãm uta dyàm // itãme eva prathayati gharmo và eùo 'rdhamàse'rdhamàse pravçjyate sa ã÷varo '÷àntas tejasà yajamànasya pa÷ån nirdaho yat paryagniü karoti pa÷um eva karoti ÷àntyà anirdàhàya triþ paryagniü karoti trayo và ime lokà ebhya evainaü lokebhyaþ ÷amayati puroóà÷aü và adhi÷ritaü rakùàüsy ajighàüsan sa nàko nàma divi rakùohàgniþ so 'smàd rakùàüsy apàhan yad àha devas tvà savità ÷rapayatu varùiùñhe adhi nàke pçthivyà iti rakùasàm apahatyai ÷iro và etad yaj¤asya yat puroóà÷aþ ke÷à vedo yathà ÷ãrùõaþ kapàlàny evaü kapàlàni yathà mastiùka evaü puroóà÷aþ su÷çtaþ kàryo medhyatvàya yat puroóà÷aü nàbhivàsayed àvir mastiùkaþ syàd yad abhivàsayati tasmàd guhà mastiùkas tvacaü gràhayati tasmàn mastiùkaþ paritato bhasmanàbhyúhati tasmàn màüsenàsthi chinnaü jvàlair abhivàsayati tasmàt ke÷aiþ ÷ira÷ chinnaü yat tvacam agràhayitvà bhasmanàbhivàsayet palitaübhàvuko 'dhvaryuþ syàd jvàlair abhivàsayaty apalitaübhàvuko 'dhvaryur bhavati te vai devàs taü nàvindan yasmin yaj¤asya kråram àrkùyàmahà iti so 'gnir abravãd ahaü vastaü janayiùyàmi yasmin yaj¤asya kråram àrkùadhvà iti so 'po 'ïgàreõàbhyapàtayat tata ekato 'jàyata dvitãyaü tato dvitas tçtãyaü tatas trito yad adbhyo 'dhiniramimãta tad àpeyànàm àpeyatvaü yad àtmano 'dhiniramimãta tad àtmeyànàm àtmeyatvam antarvedi juhoti tad evàvarunddha upariùñàd abhighàrayati ÷çtatvàya ÷çtakàmà hi devàs te devà atimçjànà àyan såryàbhyudite te 'mçjata yaü suptaü såryo 'bhyudeti såryàbhyuditaþ såryàbhinimrukte såryàbhinimruktaþ ÷yàvadati ÷yàvadan kunakhini kunakhy agredadhuùy agredadhuþ parivitte parivittaþ parivividàne parivividàno vãrahaõi vãrahà bhråõahanam eno nàtyeti //MS_4,1.9// \\ \\ devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainaü devatàbhir àdatte sahasrabhçùñiþ ÷atatejà iti vajraü và etat saü÷yati bhràtçvyàya prahariùyan pçthivi devayajani mà hiüsiùaü tà oùadhãnàü målam ity oùadhãnàm ahiüsàyai vrajaü gacha gosthànam iti chandàüsi vai vrajo gosthàna÷ chandàüsy evàsmai vrajaü gosthànaü karoti varùatu te parjanyà iti parjanyàd eva vçùñiü vanute badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvatãti dvau vàva puruùasya bhràtçvyau yaü dveùñi ya÷ cainaü dveùñi tà eva badhnàti paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà mocãty à÷iùam evà÷àste drapsas te divaü mà skàn iti yo và asyà rasaþ sa drapsas tam imaü prajà upajãvanti tam asyàü yachaty askandàya // ararus te dyàü mà paptat // ity ararur vai nàmàsura àsãt sa pçthivãm upamrucyà÷ayat tam indro 'càyat tam apàraruü pçthivyà adevayajanam ity apàhan sa divam apipatiùat tam // ararus te dyàü mà paptat // iti divaþ pratyanudata ya evaü vidvàü stambayajur haraty ebhyo và etal lokebhyo yajamàno bhràtçvyaü nirbhajati triþ kçtvo harati trayo và ime lokà ebhya eva lokebhyo bhràtçvyaü nirbhajati tåùõãü caturthaü harati yo loko nirukto 'parimitas tasmàd bhràtçvyaü nirbhajaty asuràõàü và iyaü pçthivy àsãt te devà abruvan datta no 'syàþ pçthivyà iti te vai svayam eva brådhvam iti tato vai vasavaþ pràcãü di÷am udajayan rudrà dakùiõàm àdityàþ pratãcãü marutà udãcãü tato vai devà imàm asuràõàm avindanta tato devà asuràn ebhyo lokebhyo nirabhajaüs tato devà abhavan paràsurà yad evam etàbhir devatàbhir vediü parigçhõàtãmàü và etad yajamàno bhràtçvyasya vçïkte 'syà bhràtçvyaü nirbhajati bhavaty àtmanà paràsya bhràtçvyo bhavati pçthivyà vai medhyaü càmedhyaü ca vyudakràmat pràcãnam udãcãnaü medhyam udakràmad dakùiõà pratãcãnam amedhyaü pràcãm udãcãü vediü pravaõàü kuryàn medhyàn enàn yaj¤iyàn karoty atho yad evàsyà udghnantaþ kråram akraüs tad akråram akas ta¤ ÷amayaty atho medhyasya caivàmedhyasya ca vyàvçttyai prà¤cau bàhå nayaty àhavanãyaü tena parigçhõàti pratãcã ÷roõã gàrhapatyaü parigçhõàti målaü vai rakùàüsy anåtpibanti yan nakhena chindyàt kunakhã syàt sphyena chinatti vajro vai sphyo vajreõaiva rakùàüsi hanti //MS_4,1.10// yo vai srucàü yogam avidvàn adhvaryà iti håtaþ prati÷çõoty à devatàbhyo vç÷cate 'pa÷ur bhavaty atha yaþ srucàü yogaü vidvàn adhvaryà iti håtaþ prati÷çõoti na devatàbhyà àvç÷cate pa÷umàn bhavati dyaur juhår antarikùam upabhçt pçthivã dhruvà di÷a àjyadhàny asà àdityaþ sruvaþ sa yat // oü ÷ràvaya // ity àha juhvaü tena yunakti // astu ÷rauùañ // ity upabhçtam // yaja // iti dhruvàm // ye yajàmahe // ity àjyadhànãü vaùañkàreõa sruvaü juhvà adhi dhruvàm abhighàrayati dhruvàyà adhi juhvam asau hy asyai prayacchatãyam amuùyai saütatam asmà annàdyam avyavachinnaü pradãyate 'smiüs ca loke 'muùmiü÷ ca pårvàsya janatàmàyataþ kãrtir àgachati ya evaü veda //MS_4,1.11// ghçtaü ca vai madhu ca prajàpatir àsãd yato madhv àsãt tataþ prajà asçjata tasmàn madhoþ prajànanam asti tasmàn madhunà na pracaranti yàtayàmaü hi tad àjyena pracaranty ayàtayàmaü và etat pràjàpatyaü ghçtam ayàtayàmà devànàü prajàpatir gàrhapatye 'dhi÷rayati patny avekùate 'nvàrambho và eùa yaj¤asya patnyà yaj¤am enàm anvàrambhayaty atho yat patnã yaj¤e karoti mithunaü và etat kriyate prajàtyay amedhyaü và etad ayaj¤iyaü yat patny avekùata àhavanãye 'dhi÷rayati punàty evainàn medhyam enad yaj¤iyaü karoti sphyasya vartma sàdayati rakùasàm apahatyai devas tvà savitotpunàtv iti savitçprasåta evainad utpunàti havir asi vai÷vànaram iti dvàda÷aità vyàhçtayo dvàda÷a màsàþ saüvatsaraþ saüvatsareõa và etat teja indriyaü vãryaü yajamàno bhràtçvyasya vçïkta ubhayato vai÷vànaraü bhavaty ubhayato vai÷vànaraü hy etan niùñejà asya nirvãryo bhràtçvyo jàyate 'tho mçdhratara eva bhavati devà÷ ca và asurà÷ ca saüyattà àsan sa indra etam avakà÷am apa÷yat tenàsuràn abhyabhavad abhi bhràtçvyaü yaj¤ena bhavati ya evaü vidvàn yajata àjyenànyàni havãüùy abhighàrayanti kenàjyam iti brahmavàdino vadanti satyena và àjyam abhighçtaü yad àha satyena tvàbhighàrayàmãti cakùur vai satyaü cakùur yajamànaþ pradadhàti saümãlyaitad yajur vadati na cakùuþ pradadhàty àjyaü vai yaj¤o yaj¤as viùõuþ // idaü viùõur vicakrame tredhà nidadhe padà / samåóham asya pàüsure // iti yad odanapacane 'dhi÷rityàtha gàrhapatye 'thàhavanãye 'dhi÷rayaty etad vàva tat trir viùõur vikramate pratyuùñaü rakùà iti rakùasàm apahatyai srucaþ saümàrùñi punàty evainà medhyà enà yaj¤iyàþ karoti // ani÷itàþ sapatnakùayaõãþ / ity ani÷ità hy etàþ sapatnakùayaõãþ sruvaü saümàrùñi pumàüsaü và àsàü tad agre saü÷yaty atha juhvam athopabhçtam atha dhruvàm asà àdityaþ sruvo dyaur juhår antarikùam upabhçt pçthivã dhruvemàn và etal lokàn yathàpårvaü saümàrùñy ebhyo lokebhya àtmànaü paridatte 'hiüsàyai juhvam agre saümàrùñy àtmà vai juhår àtmànam evopaity athopabhçtaü prajà và upabhçt prajàm evopaiti pareva hy àtmanaþ prajàtha dhruvàü pa÷avo vai dhruvà pa÷ån evopaiti para iva hi prajàyàþ pa÷avo yad uttànàþ saümçjyàd apratiùñhàyukaü retaþ syàd yan nãcãr apratiùñhàyukaü retaþ syàt tira÷cãþ saümàrùñi tiryag vai retaþ sicyate pratiùñhàyukaü reto bhavati yad agreõa mukhaü daõóaü ca saümçjyàd rakùobhya÷ càbhuvebhya÷ ca samadaü dadhyàd agreõa mukhaü saümàrùñi jaghanena daõóaü na rakùobhya÷ càbhuvebhya÷ ca samadaü dadhàty antarato juhvaü pràcãü saümàrùñi bahiùñàt pratãcãü bahiùñàd upabhçtaü pràcãm antarataþ pratãcãü sarvataþ samàhàrya dhruvàü pràõàn evàsya yathàpårvaü kalpayati yajamànadevatyà vai juhår bhràtçvyadevatyopabhçc catur gçhõa¤ juhvàü bhåyà àjyaü gçhõàty aùñau gçhõann upabhçti kanãya upastiü bhràtçvyam akçta //MS_4,1.12// \<àtmànaü : FN emended. Ed.: àtmàna.>\ \\ bahvãr àsàdayed yàvatãr vai prokùaõãr àsàdayati tàvatãr asyàmuùmiül loka àpas tasmàd bahvãr àsàdyà agner medhyo 'pàkràmat sa kçùõo bhåtvà vanaspatãn pràvi÷ad yad àha kçùõo 'sy àkhareùñhà agnaye ghçtaü bhaveti tam eva medham avarunddhe vedir asi barhiùe tvà juùñaü prokùàmãti prajà vai barhiþ pçthivã vedir asyàü và etat prajà svagàkaroti yad upariùñàt prokùyàdhastàt prokùati tasmàd upariùñàd vçùñàd adhastàd oùadhayo jàyante / årjà pçthivãü yachata / ity asyàm årjam adhàt tasmàd imàü prajà upajãvanti viùõoþ stupo 'sãti mukhataþ prastaraü gçhõàti mukhyam enaü tena ÷ãrùaõyaü karoti yàvad dhastena paryàpnuyàt tàvantaü gçhõãyàd akùodhuko yajamàno bhavati nordhvam unmçjyàd yad asya vittaü vedyaü tat pramçjyàn nàvàcãnam avamçjyàd yad enam àgamiùyat tat pratinudeta na vidhånuyàt prajàü pa÷ån vidhånuyàd yad upatiùñhet tad upasaügçhõãyàd yathà÷itàyopacinoty evam eva tad dakùiõataþ ÷ulbaü stçõàti tasmàd dakùiõato nãvãr uru prathasvorõamradam iti prathayaty evainat svàsasthaü devebhyà iti devebhya evainat karoti prastaraü dhàrayan paridhãn paridadhàti svayaü và etad yajamàna àtmànaü paridhatte 'hiüsàyai na purastàt paridadhàty udyan và asà àdityo rakùàüsy apàhatodyann evàsmà asà àdityo rakùàüsy apahanty årdhve samidhà àdadhàty upariùñàd asmàt tena rakùàüsy apahanti dve àdadhàti mithunatvàya vidhçtã sthà iti vidhçtã evaine karoti // adityàs tvopasthe sàdayàmi // itãyaü và aditir asyàm evainam asãùadad vasånàü rudràõàm àdityànàü sado 'sãty età và etàm agre devatàm abhyajayaüs tàbhya evainat sadaþ karoti dyaur asi janmanà juhår nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãdety etad và àsàü priyaü nàma yad ghçtavat tad evàvarunddhe tà viùõo pàhi pàhi yaj¤aü pàhi yaj¤apatiü pàhi màü yaj¤anyam iti yathàhaiùa te bhàgas taü rakùasvety evaü và etad viùõum àhaitat tà àjyaü tad rakùasveti vedir devebhyo 'pàkràmat tàü devà vedenàvindaüs tad vedasya vedatvaü strã vediþ pumàn vedo yad vedena vediü saümàrùñi mithunatvàya saütatam àhavanãyàt stçõann eti yaj¤asya saütatyai taü saütatam uttare 'rdhamàse 'bhiyajate vanaspatãnàü và eùa pariveùñà yad upaveùa çddhà asya ve÷à bhavanti ya evaü veda purastàt pratya¤cam upahanti tasmàt pratãcãnàvasità ve÷àþ sthavimata upahanty anativàdina enaü ve÷à bhavanti sarvasmai vai yaj¤e krãyate sarpo và upaveùo valmãka utkaro yad upaveùam utkara upahanti tasmàt sarpàõàü valmãko gçhàþ //MS_4,1.13// \\ @<[Page IV,19]>@ bhuvanam asi // iti bhåtim à÷àste // viprathasva // iti prathayaty evainad ita indras tiùñhan vãryam akçõod devatàbhiþ samàrabhyety ato hãndras tiùñhan vãryam akçõod devatàbhiþ samàrabhya // juhv ehy agniù ñvà hvayati devàn yakùyàvo devayajyàyay upabhçd ehi devas tvà savità hvayati devàn yakùyàvo devayajyàyai // iti na và ete aviduùà svàdàne iva varuõapà÷àn hy àkràmaty etàbhir ene devatàbhir àdatte varuõapà÷ànàm anàkramàya viùõoþ kramo 'sãty atikràmati yaj¤asyànavakràmàyordhvo adhvaro divispçg ahruto yaj¤o yaj¤apater ity çjum årdhvam àghàram àghàrayati yaj¤asyàhårchàyendravànt svavàn iti sendraü yaj¤am akçtàtho indriyaü tenàvarunddhe // vasumatas te chàyàm upastheùam // ity agnir vai vasumàn agner eva chàyàm upatiùñhata çjum årdhvam àghàram àghàrayet pràõo và àghàraþ sarvam àyur yajamàna eti yaü dviùyàt tasyàghàrya kçdhu chindyàt pràõam asya chinatti tàjak pramãyate ÷iro và etad yaj¤asya yad àghàra àtmàjyaü yad àghàram àghàryopabhçtà sama¤jyठ÷iro yaj¤asya prachindyàd àjyadhànyà samanakti // samaktam agninà haviþ samaktaü haviùà ghçtam // ity àtman yaj¤asya ÷iraþ pratyadhàd atho mana eva yaj¤e pratidadhàti stanaü staninãþ prajà upajãvanti kim astanà iti brahmavàdino vadanty aptubhã rihàõà vyantu vayà ity etad vàva tà upajãvanti va÷à pç÷nir bhåtvà maruto gacheti maruto vai vçùñyà ã÷ate te 'smai vçùñiü ninayanti tato no vçùñyàvateti marudbhya eva vçùñiü vanute cakùuùpà agne 'si cakùur me pàhãti cakùur evàsya pàti ÷rotrapà agne 'si ÷rotraü me pàhãti ÷rotram evàsya pàti tanåpà agne 'si tanvaü me pàhãti tanvam evàsya pàti yan me agna ånaü tanvas tan mà àpçõety à÷iùam evà÷àste // yaü paridhiü paryadhatthà agne deva paõibhir vãyamànaþ / taü ta etam anu joùaü bharàmi ned eùa yuùmad apacetayàtai // iti yajuùaiva yujyante yajuùà vimucyante saüsràvabhàgàþ stheùà bçhantà iti paridhãn prahçtyàbhijuhoty agnayo và ete tàn prãõàti tठ÷amayati bhàgadheyena brahmavàdino vadanti sa tvà adhvaryuþ syàd yo yato yaj¤aü prayuïkte tat pratiùñhàpayatãti devà gàtuvido gàtuü vittvà gatum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàhety ato và adhvaryur yaj¤aü prayuïkte tad evainaü pratiùñhàpayati //MS_4,1.14// prajàpatir và eka àsãt so 'kàmayata bahuþ syàü prajàyeyeti sa manasàtmànam adhyàyat so 'ntarvàõ abhavat sa vijàyamàno garbheõàtàmyat sa tàntaþ kçùõaþ ÷yàvo 'bhavat tasmàt tàntaþ kçùõaþ ÷yàva iva bhavati tasya và asur evàjãvat tenàsunàsuràn asçjata tad asuràõàm asuratvaü sa yas tad asuràõàm asuratvaü vedàsumàn ha bhavati nainam asur jahàti so 'surànt sçùñvà pitevàmanyata tena pitén asçjata tat pitãõàü pitçtvaü sa yas tat pitãõàü pitçtvaü veda piteva ha samànànàü bhavati yanty asya pitaro havaü tasmai pitént sasçjànàya divàbhavat tena devàn asçjata tad devànàü devatvaü sa yas tad devànàü devatvaü veda divà ha và asmai devatrà bhavati yanty asya devà devahåtiü sa devànt sçùñvàmanasyateva tena manuùyàn asçjata tan manuùyàõàü manuùyatvaü sa yas tan manuùyàõàü manuùyatvaü veda manasvàn ha bhavati nainaü mano jahàty uta yad atãva vadaty ati và carati tiùñhante 'sya manuùyà manuùe tato yà yonir uda÷iùyata sà gaur abhavad yonir vai nàmaiùaitad và asyàþ pratyakùaü nàmàtho àhuþ parokùam iti pra sahasraü pa÷ån àpnoti ya evaü veda tasyàü vai payaþ paryapa÷yaüs tàü devà aduhra haritena pàtreõàmçtaü duhe 'mçtaü ya evaü vedàtha pitaro 'duhra rajatena pàtreõa svadhàü duhe svadhàü ya evaü vedàtha manuùyà aduhra dàrupàtreõànnaü vavç duhe 'nnaü vavç ya evaü vedàthàsurà aduhràyaspàtreõa snavatà suràü te 'sravan sravaty asya bhràtçvyo ya evaü veda tasmàt sravatà na hastà avanenijãta na pibed ete và asyà dohàþ sarvair evàsyà dohaiþ sarvaiþ kàmair bhuïkte ya evaü veda catvàri vai nabhàüsi devàþ pitaro manuùyà asuràþ sarveùu ha và eteùv ambho nabha iva bhavati ya evaü veda tàü và akàmayanta mayi syàn mayi syàd iti tàü devàþ kàmye // ity àhvayan sà và enàn abhyakàmayatobhaye ha và enaü devamanuùyà abhikàmayante vàrukà enam àrtvijye bhavanti ya evaü veda // \\ ÷ravye // iti manuùyàþ sà và enàn a÷u÷råùatobhaye ha và enaü devamanuùyàþ ÷u÷råùante pårvàsya janatàm àyataþ kãrtir àgachati ya evaü veda // ilànde // iti pitaras tebhyo và atiùñhata tiùñhanty asmin pa÷avo ya evaü vedàtha yathàsurà àhvayaüs tebhyo và atrasad yaü dviùyàt tasya tathà goùñha àhvayet trasanty asmàt pa÷ava etair eva juhuyàt // gonàmaiþ saü÷çïgyà gor mårdhan pa÷ukàmaþ // \\ kàmyàyai svàhà ÷ravyàyai svàhelàndàyai svàhà // iti goùñho vai nàmaiùa lakùmãþ sve và etad goùñhe yajamàno bhràtçvyasya pa÷ån vçïkta etair vai te tà avç¤jata tair evainà vçïkte saü÷çïgã bhavati pa÷ånàü parigçhãtyai yo vai cakùuùo vibhaktiü veda cakùuùmàn ha bhavati nainaü cakùur jahàti yad divà pa÷yàmas tad devànàü cakùuùà pa÷yàmo 'sau và àdityo devànàü cakùuþ pa÷yan ha vai devatrà karoti pra devayànaü panthàü jànàti ya evaü veda yaj jyotsnàyàü pa÷yàmas tat pitãõàü cakùuùà pa÷yàma÷ candramà vai pitãõàü cakùur na ha và enam amuùmiül loke cakùur jahàti pra pitçyàõaü panthàü jànàti ya evaü veda yat tamisnàyàü pa÷yàmas tan manuùyàõàü cakùuùà pa÷yàma etàvad vàva naþ svaü cakùur na ha và enam asmiül loke cakùur jahàti sarvam àyur eti ya evaü veda yad agner ante pa÷yàmas tad asuràõàü cakùuùà pa÷yàma uc ca và eùa dãpyate nisvariùyati dãpyamànaü bhràtçvyasya gçhàd dhared rayim evàsya puùñiü haraty à tu såryasyodetor jàgçyàd yat svapnàd àrtim àrchet taj jàgaritavyaü rayim eva puùñim anujàgarti //MS_4,2.1// \\ \\ yo và ióàü dhenuü veda sarvà ha và asmai di÷o dhenavo bhavanti sarve pratijanà danakàmàs tàm iùvà÷anãr àmitra÷ocanir vidàücakàra tasmai sarvà di÷o dhenavo 'bhavant sarve pratijanà dànakàmàs tasmàt sa sarvaiþ pratijanair vyavahatopajanant sant sarvà hy asmai di÷o dhenavo 'bhavant sarve pratijanà dànakàmàs tad ya evaü veda sarvà evàsmai di÷o dhenavo bhavanti sarve pratijanà dànakàmàs tasyà và iyam eva pàdo 'ntarikùaü pàdo dyauþ pàdaþ samà pàdo 'tho àhuþ kçùiþ pàdà iti tena prati tvadànãü tiùñhati na tvadànãü yadà susasyaü bhavaty atha pratitiùñhati yadà na sasyaü bhavaty atha na pratitiùñhati bhavati ha và asya sasyaü nasya sasyaü vyçdhyate ya evaü veda tasyà và ada eva pçùñham antarikùam àtmeyam uro di÷aþ pàr÷ve samudrau kukùã asà àdityaþ ÷iro 'gnir àsyaü vàtaþ pràõo gàyatry abhidhànã sarvam àyur eti ya evaü vedodhar uttaravediþ pavamàno vatsa eùa và enàü prastauti prattàn ha và imàül lokàn duhe ya evaü veda bçhadrathantare dvau stanau vàmadevyaü ca yaj¤àyaj¤iyaü ca dvav oùadhãr eva devebhyo rathantareõàduha pa÷ån bçhatàpo vàmadevyena yaj¤aü yaj¤àyaj¤iyena tad ya evaü vedauùadhãr evàsmai rathantareõa duhe pa÷ån bçhatàpo vàmadevyena yaj¤aü yaj¤àyaj¤iyeneóà và idaü sarvaü sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti ya evaü veda //MS_4,2.2// yatra pràcãnapravaõaü samålaü bhåmyà syàt tad upodaye såryasya hastà avanijya darbhastamba uda÷aràvaü ninayet kàmaükàmaü mà àvartaya // iti kàmenaivàsmai kàmam àvartayati yatkàmo bhavati yo vai kàmaü sàkùàd veda tàjag gha và enaü sa kàmà àgachati yatkàmo bhavati pa÷uùu và asmàkaü kàmaþ pa÷ånàm oùadhãùv oùadhãnàm apsv oùadhãr eva kàmena samasràñ tà asmai kàmaü samardhayanti yatkàmo bhavaty àpa evàsyà và eùa vavrir utsçùña÷ carati loma÷o loma÷àyàs tasmàd eùà ÷à÷vasaty ety agnir hy asyà àsyaü vàtaþ pràõo yatra gobhiþ saügacheta tad bråyàt // \\ pra÷astàþ stha kalyàõyaþ // itãyaü và eùemàü và etat sabhàgayaty atràsukà asmàt pa÷avo bhavanti ya evaü veda devà÷ ca và asurà÷ càspardhantàditir deveùv àsãt kustàsureùu te devà amanyanta yady abhijeùyàmaþ kustàyàþ ÷irà àhaniùyàmà iti yady abhijeùyàmà ity asurà amanyantàdityàþ ÷irà àhaniùyàmà iti tàü devà abhijityàghnata yasya vai jitaü yasya vijitaü tasyaiùà gçhe hanyata eùà vai kùut kùudhaü và etad dhate tad ya evaü vidvàn ekàùñakàyàü gàü hate saüvatsaràyaiva kùudhaü hate prajàpatir và eka àsãt so 'kàmayata bahum anu syàü prajàyeyeti sa àtmànam aiñña sa mano 'sçjata tan mana ekadhàsãt tad àtmànam aiñña tad vàcam asçjata sà vàg ekadhàsãt sàtmànam aiñña sà viràjam asçjata sà viràó ekadhàsãt sàtmànam aiñña sà gàm asçjata sà gaur ekadhàsãt sàtmànam aiñña seóàm asçjata seóaikadhàsãt sàtmànam aiñña semàn bhogàn asçjata yair asyà idaü manuùyà bhu¤jata ete và asyà bhogàþ sarvair ekàsyà bhogaiþ sarvaiþ kàmair bhuïkte ya evaü veda gaur vai vàg gaur viràó gaur ióà gauþ khalv eva gaur gaur idaü sarvaü sarvà ha và enam etàþ ÷rayante ya evaü veda yad vai tad àtmànam aiñña seóàbhavat tad ióàyà idàtvaü sa yas tad ióàyà ióàtvaü vedeññe ha vai svam àtmànaü bhåtyai //MS_4,2.3// yà rohiõã tàm aruõà tàü gaurã tàü babhråþ // tad indrà udàjata vasur nàma råpaü pa÷ånàm // vindate vasu na vasu ruõaddhi ya evaü veda yà ÷itipçùñhà tàü mandis tàü menã tàü ÷abalã tàü ÷itibàhus tàü ÷uddhavàlà // tad bçhaspatir udàjateóà nàma råpaü pa÷ånàm // bahvãr ha và enam ióàþ ÷rayante ya evaü veda yà pçùatã tàü pi÷aïgã tàü sàraïgã tàü kalmàùã tàü pç÷nis tàü ÷vetà // tan marutà udàjanta jyotir nàma råpaü pa÷ånàm // jyotiùmàn bhavati ya evaü veda yà suråpà tàü ÷yàtà tàü ÷yenã tàü kçùõà // tat prajàpatir udàjatàyur nàma råpaü pa÷ånàm // àyuùmàn bhavati ya evaü veda catasraþ prathamà÷ catasra uttamà dviþ ùaõ madhyatas tà dvir da÷a da÷àkùarà viràó vairàjàþ pa÷avaþ pa÷ån evàvarunddhe // vasvyai hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd bahiþpavamànasya vadet // ióàyai hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd àjyànàü vadet // jyotiùe hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàn màdhyaüdinasya pavamànasya vadet // àyuùe hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd àrbhavasya pavamànasya vadet // yaj¤o vai pa÷ånàm àyatanaü sve và etad àyatane yajamàno bhràtçvyasya pa÷ån vçïkte 'napakràmukà asmàt pa÷avo bhavanti //MS_4,2.4// vasãyasy ehi ÷reyasy ehi bhåyasy ehi città ehi dadhçùy ehãóà ehi sånçtà ehi cid asi manàsi dhãr asi vasvã rantiþ sumanàþ // sånari vi÷và tvà bhåtànupràõantu vi÷và tvaü bhåtànupràõa bhåyasy àyur asãùñir asi saråpavarùà ehi // emàm anu sarpatemau bhadrau dhuryà abhi / nãva ÷ãrùàõi mçóhvam // sà naþ supratårtiþ priyà naþ suhàr õaþ priyavanir maghavanir antà ehi juùñà ehãdà ehy adità ehy upahåta upahavaü te '÷ãya suhavà nà ehi saha ràyaspoùeõa devãrdevãr abhi mà nivartadhvam // syonà syonena ghçtena mà samukùata // name tad upadambhiùar dhçùir brahmà yad dadau / samudràd udajani vaþ srucà // vàr agre viprasya tiùñhati ÷çïgebhir da÷abhir di÷am //MS_4,2.5// vasãyasy ehãti brahma vai vasãyo brahma và etad atyàhvayati ÷reyasy ehãti kùatraü vai ÷reyaþ kùatraü và etad atyàhvayati bhåyasy ehãti vió vai bhåyasã vi÷aü và etad atyàhvayati città ehãti mano vai cittaü mano và etad atyàhvayati dadhçùy ehãti vàg vai dadhçùi vàcaü và etad atyàhvayatãóà ehãti pa÷avo và ióà pa÷ån và etad atyàhvayati sånçtà ehãty annaü vai sånçtànnaü và etad atyàhvayaty età vai sapta devagavyas tàþ krãto vaitahotro vidàücakàra tàbhir adaþ kuråõàü kaunte pa÷ån atyàhvayat tàþ kuravo bràhmaõeùv anvaichaüs tàþ kumàravatyà÷vadakùiõà avindan so 'bravãn mà sårkùyataitàbhir và aham età atyàhvayiùyàmãtaràbhir itarà yàni khalu và etàsàü priyàõi dhàmàni tàni krãto na vedeti sa saüyatte saügràme chadirdar÷a etàbhir evaità atyàhvayiùyàmãtaràbhir itarà yataratra khalu và età atyàhåyante tat pa÷avo 'bhisaükràmanti yatra pa÷avas tad devà yatra devàs tad indro yataràn và ete 'bhisaükràmanti te jayanti jayati saügràmam //MS_4,2.6// sà vai sçùñobhayàn devamanuùyàn atyamanyata tàü devà dar÷apårõamàsàbhyàm upapràstçõata tàü và etad àpnuvan yad ióàü tàü và etad àptvà haranto manyante yad ióàm upahvayante yarhi tåùõãm upahvayeta tarhy etàþ sapta vaded yarhy uccais tarhy uttaràþ sapta dhàmadhàm àsàü varõaüvarõam upagachaty à ha và enam apratik÷àtaü gachati ya evaü veda yatra samålà oùadhãr upagachet pa÷ån và tad età eva sapta vaded dhàmadhàm àsàü varõaüvarõam upagachaty à ha và enam apratik÷àtaü gachati ya evaü veda sapta sthàvãryeõa yàjayed yasya sapta sthavirà÷ caramà antamà syur vasãyasy ehi ÷reyasy ehãty etadetad evàsmà atyàhvayati yo vai÷yaþ ÷ådro và bahupuùñaþ syàt tasya gavàü sàõóaü vatsataram apagamayeta // \\ \\ \\ \\ ilàndàþ stha // iti ilàndà hi pa÷avaþ påùõo nakùatraü poùayiùõu // iti vi÷yeùu và etac carati påùõo nakùatraü poùayiùõu tad evàpadhàpayate tam apàkurvãta // àyur me dà varco me dà rayiü me dàþ puùñiü me dàþ // iti rayim evàsya puùñiü harati tam ito 'bhisçjyàtheto 'tyàhvayed vasãyasy ehi ÷reyasy ehãty etadetad evàsyà atyàhvayati nàsya kiücanoda÷iùad gràmakàmaü yàjayet sàrasvata çgbhyàü saüvatsaro vai sarasvàn saüvatsareõaivàsmai gràmaü cyàvayati vasãyasy ehi ÷reyasy ehãty etadetad evàsyà atyàhvayati pa÷ukàmaü yàjayet sàrasvata çgbhyàü saüvatsaro vai sarasvàn saüvatsareõaivàsmai pa÷åü÷ cyàvayati vasãyasy ehi ÷reyasy ehãty etadetad evàsmà atyàhvayati sarvàsàü dugdhe catuþ÷aràvam odanaü paced bràhmaõebhyaþ pa÷ukàmo yac catuþ÷aràvo digbhya evàsmai tena pa÷ån avarunddhe yad bràhmaõebhyo brahmaõas tena na chinnaü deyaü pa÷ukàma iva hy eùa vàso hiraõyaü và deyam ãjànasyàsya pa÷avo bhåyàüso bhavanti //MS_4,2.7// prajàpatir vai na vyàharat sa àtmany eva puõyam àyachad àtmanaþ puõyaü na niravadad etad vai tad yajur vadan nànyathà bråyàt // puõyaü pra÷astam // iti bråyàd àtmany eva puõyaü yachaty àtmanaþ puõyaü na nirvadati yàm adànãyàya dadàti tàm asya pa÷avo 'nvapakràmanti yadi manyetàdànãyàyàdàm ity etad eva yajur vaden name tad upadambhiùar dhçùir brahmà yad dadà iti tad evaitenàpårayati tad àpyàyayati samudra iva ha và asya vyacya màno na kùãyate ya evaü veda // \\ vãravatãr bhåyàsta yà no vãravato 'karta // iti pumàüsaü jàtam abhimantrayeta // bhåyasãr bhåyàsta yà no bhåyaso 'karta // iti striyaü jàtàm // annàdà bhåyàsta ye no 'nnàdàn akarta // iti balihçto 'bhimantrayeta // @<[Page IV,30]>@ bhåyàüso bhåyàsta ye no bhåyaso 'karta // iti sabhàsadaþ pàdau pratyavahared ete vai pa÷ava upopa ha và enaü pa÷avo yanti nàpayanti ya evaü veda // puõyà puõyam asåc citrà citram asåd aióo me bhagavo 'janiùñhà maitràvaruõa årjà me bhagavaþ saha janiùñhàþ saüvidaü me vinda // iti pumàüsaü jàtam abhimantrayetorjaivàsmai saha jàyate gachati pa÷ånàü saüvidam // \\ puõyà puõyàm asåc citrà citràm asåd aióã me bhagavaty ajaniùñhà maitràvaruõã ràyaspoùeõa me bhagavatã saha janiùñhà j¤àtraü me vinda // iti striyaü jàtàü ràyaspoùeõaivàsmai saha jàyate gachati pa÷ånàü j¤àtraü ye pràcãnam ekàùñakàyà jàyante pårvasya te sasyasyottamà ye pratãcãnam aparasya te sasyasya prathamàs tàn ubhayànt sahàbhimantrayetobhayàn enànt sahàvarunddhe //MS_4,2.8// \\ yo vai ÷aktiü veda sa ta¤ ÷aknoti ya¤ ÷ikùatãyaü vai ÷aktir yo và asyà bhåyiùñhabhàg bhavati sa ta¤ ÷aknoti ya¤ ÷ikùati bhåyiùñhabhàg gha và asyà bhavati ya evaü veda pa÷avo vai ÷aktir yo vai pa÷ånàü bhåyiùñhabhàg bhavati sa ta¤ ÷aknoti ya¤ ÷ikùati bhåyiùñhabhàg gha vai pa÷umàn bhavati ya evaü veda tasyà vrataü na hateti bråyàt // kuruta iti bråyàn nàntarvatnãti bråyàd vijanyà iti bråyàd bhuvanam asi sahasram indràya tvà sçmo 'dadàt // iti sçmo vai nàmàsura àsãt tasyeyaü pçthivã pa÷ubhiþ pårõàsãt tàn indro 'vçïkta tasmàd àhur aindràþ pa÷avà iti yàvatãnàm idaü karomi bhåyasãnàm uttaràü samàü kriyàsam // iti gavàü lakùma kuryàd bhåyasãnàm evottaràü samàü karoti pa÷avo vai sçùñà ekaikaü nakùatram upàtiùñhanta tena pràjàyanta na bhåmànam agachaüs tasmàd yat kiüca pa÷ånàü kurvãta tad revatyàü kurvãtopa hy enaü pa÷avas tiùñhanti pràsya pa÷avo bhavanti ya evaü veda yasya dakùiõataþ pratibhinnaü dakùiõata upà÷carat tat tvaùñur lakùma devalakùmaü yaj¤iyaü yaj¤akàmaþ kurvãtopa hy enaü yaj¤o namati yasyobhayataþ pratibhinnam ubhayata upà÷carat tad gàyatraü lakùma pa÷avyaü pa÷ukàmaþ kurvãta pa÷umàn bhavati yasyobhayataþ pratibhinnam ubhayata upà÷carat tat traiùñubhaü lakùma påtasya råpaü pratiùñhàkàmaþ kurvãta gachati pratiùñhàü vasiùñhasya sthåõàkarõyo vasiùñho vai rayim apa÷yat tàm àtmann adhatta yat sthåõàkarõãþ kurute pa÷uùv eva rayiü dhatte jamadagneþ karkarikarõyo jamadagnir vai puùñim apa÷yat tàm àtmann adhatta yat karkarikarõãþ kurute pa÷uùv eva puùñiü dhatte 'suràõàü sàsnàkçtyaþ kùipraü bahvãr bhavanti kùipraü paràbhavanty amedhyàþ karõàþ kùipraü bahvãr bhavanti yaj¤as tv enàn anåpanamatãva nirçtyàþ chidrakarõyo yac chidrakarõãþ kurvãta nirçtir asya pa÷or nigçhõãyàn na prachindyà karõyaþ kàryà na dàtràkarõyaþ paràcãnam iva hi tan nivçttam agastyasya viùñyakarõyaþ ka÷yapasya kambunyuddhatà indrasyàklastà atho àhuþ prajàpater ity ubhayaü jyeùñhalakùmaü jyaiùñhyakàmaþ kurvãta pra samànànàü jyaiùñhyam àpnoti prajàpatiþ pa÷ån asçjata sa và asçg eva nàsçjatàsçùñaü và etat tad asno 'sçktvaü kråraü pa÷ånàü kàrùyà iti vai so 'sçg nàsçjata kråraü và eùa pa÷ånàü kurute yo 'kùõute yad akùitàs tenàkùità atha yad anakùità iti ÷råyante tenàkùitàs tad àhur na và etam età amutràgachanti yà anakùità iti tasmàd akùitavyà na tejanenàkùõuyàd vajro vai tejanaü yat tejanenàkùõuyàd vajreõa pa÷ån arpayen na ÷yàmenàyasà kråraü tad a÷àntam ikùukàõóam apsu vàsayitvà tenàkùitavyàs tad dhi ÷ivaü ta¤ ÷àntam atho àhur lohitenàyaseti tad dhi ÷ivaü ta¤ ÷àntam //MS_4,2.9// \\ iha prajà vi÷varåpà ramantàm asmin goùñhe vi÷vabhçto janitrãþ / agniü kulàyam abhi saüvi÷antãþ samàsçjantu payasà ghçtena // iti gàþ sàyam àyatãr abhimantrayetàgnir và etàsàü yonir agniþ kulàyaü sva evainà yonau sve kulàye saüve÷ayati nàsya pa÷avo naktam àrtim àrchanti ya evaü veda // @<[Page IV,33]>@ saü vaþ sçjatv aryamà saü påùà saü bçhaspatiþ / sam indro yo dhanaüjayaþ / saüjagmànà avihrutà asmin goùñhe purãùiõãþ / svàve÷à nà àgata // \\ iti gàþ saüsçjed yà asya purà syur yà÷ cànyato vindeta pa÷avo vai ghçtam agnã rudro yaj juhuyàd rudràyàsya pa÷ån apidadhyàt tat saüsçjyà evobhayãr ha bhåyasãr bhavanti saü vaþ sçjatv aryameti yaj¤o và aryamà yaj¤enaivainàþ saüsçjati saü påùeti puùñir vai påùà puùñyaivainàþ saüsçjati saü bçhaspatir iti brahma vai bçhaspatir brahmaõaivainàþ saüsçjati sam indro yo dhanaüjaya itãndriyaü và indra indriyeõaivainàþ saüsçjati revatã tantiþ pçthivã màtà revatãr àpà oùadhayaþ // tà no hinvantu sàtaye dhiye juùe // iti tantiü vitanuyàt tàm anumçjyàt // rayyà tvà puùñyànumàrjmi // iti rayyaivainàü puùñyànumàrùñi tasyà vrataü na riktà syàn noparyupari saücareyur nàbhivarùen nàbhitaped etad vai basto ràmakàyano vidàücakàra tantyà vitananaü sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti ya evaü veda // pità vatsànàü patir aghnyànàm utàyaü pità mahatàü gargaràõàm / retodhàü tvà ya÷odhàü ràyaspoùàyotsçjet // ity çùabhasya karõa utsçjamàno vaded retodhàm evainaü ya÷odhàü ràyaspoùàyotsçjate yo vai÷yaþ ÷ådro và bahupuùñaþ syàt tasya gavàü goùñhàd ekaviü÷atiü ÷akàny àhçtyaikaviü÷atim àhutãr juhuyàd ekaviü÷atir vai manuùyalokà manuùyalokebhya evàsmai pa÷ån avarunddha etair eva juhuyàt gonàmair agretvaryà gorbhasadi pa÷ukàmo mukhaü và eùa pa÷ånàü mukhata evàsmai pa÷ån ninayati //MS_4,2.10// yàsàm indra udàjata vasu nàma råpaü pa÷ånàm uùasaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü bçhaspatir udàjateóà nàma råpaü pa÷ånàü saügavaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü maruta udàjanta jyotir nàma råpaü pa÷ånàü madhyandinaü dhàma pa÷yamànàþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü prajàpatir udàjatàyur nàma råpaü pa÷ånàm aparàhõaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàd etàni và ahno råpàõy eteùu và ahno råpeùu devàþ pa÷ånàü råpàõy avç¤jata tad eteùv evàhno råpeùu yajamàno bhràtçvyasya pa÷ån vçïkte ghçtena juhoti pa÷avo vai ghçtaü pa÷ubhir eva pa÷ån vçïkte tan na sårkùyaü pràtar evàntargoùñhàsu goùu hotavyaü sarvà enàþ sahàvarunddha etair eva juhuyàd goùv àkçtàsu yonito và etat pa÷ån agrahãd apihãnàþ paripariõas kçõvanty etair eva juhuyàt saügràme 'thà÷vàn abhimantrayeta // mitrabhçtaþ kùatrabhçtà ojobhçto balabhçto vayaü jayema vayaü sahema vayaü bhavema vayaü puùema // iti jayati saügràmam // rohiõãr vo vç¤je gàyatreõa chandasàruõà vo vç¤je traiùñbhena chandasà gaurãr vo vç¤je jàgatena chandasà babhruvo vo vç¤jà ànuùñubhena chandasà garbhàn vo vç¤je vç¤je pàïktena chandasà råpàõi vo vç¤je ÷àkvareõa chandasà sarvàn vo vç¤je 'nàptena chandasà tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe gàyatrã prathamà gàyatry uttamà tejo vai gàyatrã brahmavarcasaü tejasà ca vàvàsmà etad brahmavarcasena cobhayataþ pa÷ån parigçhõàti //MS_4,2.11// prajàpatir vai trãn mahimno 'sçjatàgniü vàyuü såryaü te catvàraþ pitàputràþ sattram àsata te svedaü samavaukùaüs tad abhavat tad và asyaitan nàmàbhåd iti sarvam abhåd iti tad và asyaite nàmanã kråre a÷ànte tasmàd ete na grahãtavye kråre hy ete a÷ànte prajàpatir vai svàü duhitaram abhyakàmayatoùasaü sà rohid abhavat tàm ç÷yo bhåtvàdhyait tasmà apavratam achadayat tam àyatayàbhiparyàvartata tasmàd và abibhet so 'bravãt pa÷ånàü tvà patiü karomy atha me mà sthà iti tad và asyaitan nàma pa÷upatir iti tam abhyàyatyàvidhyat so 'rodãt tad và asyaitan nàma rudra iti te và asyaite nàmanã ÷ive ÷ànte tasmàd ete kàmaü grahãtavye ÷ive hy ete ÷ànte tato yat prathamaü retaþ paràpatat tad agninà paryainddha tad àsàm aghnyàtvaü tato yad atyasravat tad bçhaspatir upàgçhõàt tad àsàm usriyàtvam a÷akàmeti tad àsàü ÷akvarãtvaü gàtum avidàmeti tad àsàü gotvam etàni và àsàü nàmàni sarvair evàsàü nàmabhiþ sarvaiþ kàmair bhuïkte ya evaü veda pa÷avo vai sçùñà etàni nakùatràõy anvapàkràman paurõamàsãm aùñakàm amàvàsyàü citràm a÷vatthaü tasmàt teùu gaur nàpàkçtyà yàm apàkuryàt tàm asya pa÷avo 'nvapakràmeyuþ //MS_4,2.12// devà vai sarve sahàntarvanto 'bhavaüs te sarve saha vyajàyanta tad ekavçd a÷ayat saüvçttaü tad devà itthaü cetthaü ca vyatyacaraüs tan mitràvaruõà acàyatàü syàd vai ya enad vikuryàd iti tad gàü dvipadãm akurutàü sà na pratyatiùñhat tasyà anyata àhçtyermau pratyadhattàü tasmàd età abaddhà asthan sà catuùpadã bhåtvà pratyatiùñhat prati prajayà ca pa÷ubhi÷ ca tiùñhati ya evaü veda tasyàü vai payaþ paryapa÷yaüs tàü devà aduhra haritena pàtreõa yaj¤aü càmçtaü ca duhe yaj¤aü càmçtaü ca ya evaü vedàtha pitaro 'duhra rajatena pàtreõorjaü ca svadhàü ca duha årjaü ca svadhàü ca ya evaü vedàtha manuùyà aduhra dàrupàtreõànnaü ca prajàü ca duhe 'nnaü ca prajàü ca ya evaü vedàthà çùayo 'duhra camasena chandàüsi ca pa÷åüs ca duhe chandàüsi ca pa÷åü÷ca ya evaü vedàtha gandharvàpsaraso 'duhra puùkaraparõena puõyaü gandhaü duhe puõyaü gandhaü ya evaü vedàtha sarpà aduhràlàpunà viùaü duhe bhràtçvyàya viùaü ya evaü vedàthàsurà aduhràyaspàtreõa sravatà bhåtiü ca paràbhåtiü ca duhe bhràtçvyàyàbhåtiü ca paràbhåtiü ca ya evaü veda tàü và indro 'nayaivopàsãdatedaü sarvam aduhad yad idaü kiüca tàü dugdhvà pratyanudata sà pratinuttà kumanà atiùñhad dhyàyantã tàü prajàpatir acàyad dhyàyati và iti so 'bravãt kiü dhyàyasãti sàbravãd ye màdhukùata te mà pratyanudanteti so 'bravãn mà sårkùas tathà vai tvà karùyàmi yathobhayeùàü devamanuùyàõàü priyà bhaviùyasãti tasyà ghçtaü padbhyo 'kùarat tasya ghçtasyàdàya mukhaü vyamàrñ // ubhayeùàü tvà devamanuùyàõàü priyàü karomi // iti tasmàd eùobhayeùàü devamanuùyàõàü priyaitenaiva ÷rotriyasya mukhaü vimçjyàd ubhaye hy etaü devamanuùyà vidur etena kumàryà etena patikàmàyà etad vai govarcasaü na sarvasmà iva kuryàd yasmai tu kuryàt tejasvã syàt //MS_4,2.13// yo lalàmaþ ÷itipठ÷itikaku¤ ÷itibhasa¤ ÷itivàlaþ sà÷àriþ sàmaktàùñayåthà pràùñau yåthàny àpnoti yasya tàdçïï çùabho bhavati yasya vàlatuùaþ pratiùñhitaþ sà pratiùñhità prati prajayà ca pa÷ubhi÷ ca tiùñhati yasya tàdçïï çùabho bhavati yaþ samantaþ ÷itibàhuþ sà samantà samantaþ prajayà ca pa÷ubhi÷ ca bhavati yasya tàdçïï çùabho bhavati yaþ ÷itipçùñhaþ sà tantiþ pa÷umàn bhavati yasya tàdçïï çùabho bhavaty atha yasyaikaråpasya sato lakùma bhavati sàdàrasçn nàsyàmitro gà vidhàvati yasya tàdçïï çùabho bhavati yàjalomnã sà poùayiùõur ajà iva prajàyante yasya tàdçïï çùabho bhavati yà ÷yàmà sà poùayiùõuþ kùipraü bahvãr bhavanty apaniùàdukàs tu yàruõà sà poùayiùõuþ kùipraü bahvãr bhavanti himeravas tu yà ÷vetà sà poùayiùõuþ kùipraü bahvãr bhavanti du÷carmàõas tu nà¤jiþ kàryo na pç÷nir amithunaü tad atho vyàghraråpaü vai pç÷nir bibhyaty asmàt pa÷avaþ kanãyàüso 'sya pa÷avo bhavanti yasya tàdçïï çùabho bhavati tad àhur bãjam evotsçjyam ity etad và àsàü bãjaü yad rohitaü råpaü pa÷umàn bhavati yasya tàdçïï çùabho bhavati yo dhåmras tàmradhåmraþ sa prajàpatiþ pra prajayà ca pa÷ubhi÷ ca jàyate yasya tàdçïï çùabho bhavati yasya loma÷à kakut sa stambã stambãva prajayà ca pa÷ubhi÷ ca bhavati yasya tàdçïï çùabho bhavati yasyordhvà kakut tà årdhvà àpyàyanta årdhvà asya pa÷avà àpyàyante yasya tàdçïï çùabho bhavati yasya dakùiõataþ pannaü sà pàpã sà sravanty atha yasya savyata unnataü sà puõyà sopàharantã yà utpçùñis tà årdhvà àpyàyanta årdhvà asya pa÷avà àpyàyante yasya tàdçïï çùabho bhavati yasya savyataþ pannaü sà pàpã sà sravanty atha yasya dakùiõata unnataü sà puõyà sopàharantã yà savyasàcinã sà puõyà sopàharantã yà saü÷çïgã sà goùñhas tàü na prachindyàd anusçùñasya goùu syàtàm etau vai pa÷ånàm askannaü havir askannam asya havir bhavati yasyànusçùñir goùu bhavaty ukùà càsya vehac ca goùu syàtàm etau vai pa÷ånàm årjaü bibhçto 'kùodhukà asya pa÷avo bhavanti yasyokùà ca vehac ca goùu bhavataþ //MS_4,2.14// @<[Page IV,39]>@ aràtãyanti và anye puruùàya nànye ye 'ràtãyanti sà nirçtir ye nàràtãyanti sànumatis tebhya ubhayebhyaþ saha nirvapanty ubhau saha ÷çtau kurvanti nairçtena pårveõa pracaranti dakùiõà paretya svakçtà iriõa etad vai nirçtigçhãtaü pçthivyà nirçtigçhãta eva nirçtiü niravadayata ekolmukaü nidhàya visraüsikàyàþ kàõóàbhyàü juhoti juùàõà nirçtir vetu svàhà vàsaþ kçùõaü bhinnàntaü dakùiõety etad dhi nirçtyà råpam ardhaü vai puruùasya nirçtigçhãtam ardham anirçtigçhãtaü yan nirçtigçhãtaü tad evàsmàt tena niravadayate punar etyànumatyà aùñàkapàlena pracaranti nirçtim eva niravadàyeyaü và anumatir vàg vay anumatam evainaü savam àkramayaty aùñàkapàlo bhavati gàyatrã hãyaü gàyatrã vàg dhenur dakùiõaitad dhy anumatyà råpam atha ya uda¤caþ ÷amyàm ati÷ãyante tàn udaï paretya valmãkavapàm udrujya juhuyàd idam amuùyàmuùyàyaõasya kùetriyam avayajà iti tat punar apidadhàtãdam aham amuùyàmuùyàyaõasya kùetriyam apidadhàmãti kùetriyaü và etaü gçhõàti ye cainam anv iyaü kùetrasya patny asyàm eva kùetriyam avayajyàthainaü savam àkramayati ÷vo bhåta àdityebhyo bhuvadvadbhyo ghçte carur ity àdityà và ita uttamàþ svargaü lokam àyaüs tebhya eva procya svargaü lokam ety àdityà và asmiül loka çddhà àdityà amuùminn ubhayor eva lokayor çdhnoti varo dakùiõà vareõaiva svargaü lokam abhyàrohati ÷vo bhåta àgnàvaiùõava ekàda÷akapàlà ity agnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdhàgnir vai yaj¤asyànto 'vastàd viùõuþ parastàd ubhayata eva yaj¤asyàntà udagrahãd ubhayata eva yaj¤asyàntà udgçhya yathotsaïga àvapetaivaü và etad yaj¤am àvapate tasya yathàkàmaü nirvapamàõa ety anaóvàn vàmano dakùiõà yad vahã tenàgneyo yad vàmanas tena vaiùõavo råpeõaivainaü samardhayati ÷vo bhåte 'gnãùomãyà ekàda÷akapàlà ity agnãùomàbhyàü vai vãryeõendro vçtram ahan vçtraü khalu và eùa hanti yo ràjasåyenàbhiùi¤cate tad vàrtraghnam evaitad dhiraõyaü dakùiõà satyaü vai hiraõyaü satyenaiva hanti ÷vo bhåta aindràgna ekàda÷akapàlà ity agnãùomàbhyàü vai vãryeõendro vçtram ahan sa ojasà vãryeõa vyàrdhyata sa etam aindràgnam apa÷yat tenaujo vãryam àtmann adhattaujasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cata ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayato 'naóvàn çùabho dakùiõà yad vahã tenàgneyo yan muùkaras tenaindro råpeõaivainaü samardhayati ÷vo bhåta àgneyo 'ùñàkapàlo màhendraü dadhãty çddhyà evàgneya indro vai vçtram ahan so 'nyàn devàn atyamanyata sa mahendro 'bhavat sa etam uddhàram udaharad vçtraü hatvà tad uddhàra evàsyaiùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajayat payasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yat payaþ payasaivainaü samardhayatãndriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yad aindram indriyeõaivainaü vãryeõa samardhayati devatàbhir và eùa vyçdhyate yo ràjasåyenàbhiùi¤cate sarvadevatyaü vai vàso yad vàsaþ kùaumaü dakùiõà devatàbhir evainaü samardhayati //MS_4,3.1// \\ @<[Page IV,41]>@ devà oùadhãùu pakvàsv àjim ayuþ sa indro 'ved agnir vàvemàþ prathama ujjeùyatãti so 'bravãd yataro nau pårva ujjayet tan nau saheti tà agnir udajayat tad indro 'nådajayat tasmàd aindràgnam atho àhur àgnendraü kàryam ity agnir hi tà agra udajayat tad ujjityà evàgràyaõo dvàda÷akapàlo bhavati dvàda÷a màsàþ saüvatsaraþ saüvatsaràd dhi tad adhy abhavat saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd dhi tad adhi bhavaty ekà vai tarhi yavasya muùñir àsãd ekà vrãher ekà màùasyaikà tilasya tad vi÷ve devà abruvan vayaü va etat prathayiùyàmo bhàgo no 'stv iti tad vi÷ve devà aprathayaüs tad bhåmna eva vai÷vadevo 'tho prathayaty evaitena payasi syàd vai÷vadevo vai÷vadevaü hi payo 'tha và iyam abravãn mayi và etad adhy asau vçùñyà pacati naitad ito 'dhy ujjeùyatha bhàgo nà astv iti tad àbhyàü vàvaiùa bhàgaþ kriyata ujjityay atho pratiùñhityà eva yad dyàvàpçthivãyaþ saumãr và oùadhayaþ somà oùadhãnàm adhiràjas tasya và eùa bhàgo yad akçùñapacyaü tad uddhàra evàsyaiùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate gràmyà và anyà oùadhaya àraõyà anyàs tà evàsyaitenobhayãr aveùñà bhavanti yàþ phàlakçùñàs tàsàm etenàgràyaõaü karoti yà àraõyàs tàsàm uttareõànãto và eùa devànàü ya àhitàgnir yad akçtvàgràyaõaü navasyà÷nãyàd devànàü bhàgaü pratikëptam a÷nãyàd àrtim àrchet sarvebhyo và eùo 'nyebhyo 'bhiùicyate yo ràjasåya àgràyaõo 'nnàdyasyàvaruddhyai vatsaþ prathamajo dakùiõà reta iva hy eùo 'prajàtaþ prajàtyai //MS_4,3.2// @<[Page IV,42]>@ athaitàni càturmàsyàni saüvatsaraü vai càturmàsyàni parãjyante saüvatsaràd evainàny adhy àptvàvarunddha utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddhe pa÷avo và ete càturmàsyebhyo 'dhy atiricyate ya¤ ÷unàsãryaü tàn evàpnoti varùya udake yajetaitad dhi pa÷ånàü nediùñham athaitàni pa¤ca havãüùi saütatyai gràmakàmo yajeta vàyur và imàþ prajà nasyotà itthaü cetthaü ca nenãyate yad vàyave vàyur evàsmai nasyotàü vi÷aü ninayaty annakàmo yajeta saüvatsaro và indraþ ÷unàsãraþ saüvatsaro 'nnàdyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà annàdyaü prayachati varùya udake yajetaitad dhy annàdyasya nediùñaü vçùñikàmo yajeta vàyur và ime samãrayati sa àpyàyayati tato varùati saüvatsaro và indraþ ÷unàsãraþ saüvatsaram anuvarùati //MS_4,3.3// devà÷ ca và asurà÷ càspardhanta sa vçtra indram abravãt tvaü devànàü ÷reùñho 'sy aham asuràõàü saü÷aknavàva mà nà anyo 'nyaü vadhãd iti tau vai samàmetàm anabhidrohàya te devà vçtram amanyantàyaü vàvedaü bhaviùyatãti ta indra aichan hanàmemam iti so 'bravãt saüdhà vai me saühitàn abhidrohàyeti tam agnir abravãd aham eva tvetaþ pàsyàmãti pçthivyà aham antarikùàd iti varuõo 'haü diva iti rudras tato vai devà vçtram aghnan vçtraü khalu và eùa hanti yo ràjasåyenàbhiùi¤cate tad vàrtraghnam evaitad devà÷ ca và asurà÷ ca samayatanta tàn agnis tredhàtmànaü kçtvà pratyayatata agnir evàsmiül loke bhåtvà varuõo 'ntarikùe rudro divi sa indro 'manyatàyaü vàvedaü bhaviùyatãti so 'bravãd ahaü vi÷vàbhyà à÷àbhyà iti tato và ajayaüs taj jityà evaitad etenaiva yàjayet saügràme jayati saügràmam etenaiva yàjayed bhràtçvyavantaü yo vàsya priyaþ syàt taü bhavaty àtmanà paràsya bhràtçvyo bhavati yad vai tad indras turãya upasamapadyata tasmàd indraturãyaü dhenur anaóvàhã dakùiõà yad vahinã tenàgneyã yad dhenuþ satã dàntà tena vàruõã yad gaus tena raudrã yat payas tenaindrã råpair evainàü samardhayatãndro vai namuciü nàlabhata sa ra÷mãn kulàyaü kçtvànvàrohad amum àdityaü taü và anvamantrayata sakhàyà asàveti so 'bravãn nàhaü haniùyàmãti so 'bravãt saüdhàü te saüdadhai yathà tvà na divà hanàni na naktaü na ÷uùkeõa nàrdreõeti tasya và upodaye såryasya nãhàraü saütatyàpàü phenena ÷iro 'chinat tad và enam anvavartata mitradrug asãti pàpmà vai namuceþ ÷iraþ pàpmà và enaü tad anvavartata pàpmànaü vai sa tenàpàhata tat pàpmànam evaitenàpahate 'pàü nyayanàd apàmàrgàn àharanty àpo vai rakùoghnãr apo rakùàüsi na taranti rakùasàm apahatyai varo dakùiõà vareõaiva varaü spçõoty àtmà hi vara àtmànaü hi tasya tad anvavartata ye devàþ puraþsado agninetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhety etaddevatyà và imà di÷o yathàdevataü và etad àbhyo digbhyo 'dhi rakùàüsy apahanty anuparikràmaü juhoti sarvàbhya eva digbhyo 'dhi rakùàüsy apahantãdam ahaü rakùobhiþ samåhàmy agne saüdaha rakùaþ saüdagdhaü rakùà ity àha rakùasàü dhvaràyai rakùasàm antarityay atha yat punaþ samåhya juhoti yàbhya eva digbhyo 'dhi rakùàüsy apàvadhãt tà bhàginãþ karoty ahiüsàyai rathaþ pa¤cavàhã dakùiõà pa¤ca di÷aþ pa¤ca devatàþ samçddhyai //MS_4,3.4// \\ \\ \\ somenejànaü yàjayet saüvatsaraü và etasya chandàüsi yàtayàmàni bhavanti yaþ somena yajate chandàüsi vai devikà÷ chandàüsi vàvàsmà etad ayàtayàmàni punaryàmàõi karoti ràjasåyenàbhiùiùicànaü yàjayet paùñhauhã dakùiõà÷àü và eùa upàbhiùi¤cata à÷à paùñhauhy à÷àm evàsmà akaþ pa÷ukàmaü yàjayec chandàüsi vai devikàþ pa÷ava÷ chandàüsi gàyatry anumatis triùñub ràkà jagatã sinãvàlã kuhår anuùñub dhàtà vaùañkàro yà pårvà paurõamàsã sànumatir yottarà sà ràkà yà pårvàmàvàsyà sà sinãvàlã yottarà sà kuhå÷ candramà eva dhàtà yad dve avare dve pare tan mithunaü yat påryate 'nyàü nànyàü tan mithunaü yat pa÷yanty anyàü nànyàü tan mithunaü yad amàvàsyàyà adhi candramàþ prajàyate tan mithunaü tasmàd evàsmai mithunàt pa÷ån prajanayati prajàkàmaü yàjayed dhàtàram uttamaü kuryàt striyo vai devikàþ pumàn dhàtà paràcãr vai prajà reto dadhate paràcãùv evàsu reto dadhàti tad àhur na vai tena paràdhatte yad antarà pravãyatà iti vyavadadhyàd dhàtàraü madhyataþ sarvà evainà vçùamodinãþ karoti tad àhur jàyata eva pa÷càccara iva tu bhavati strãbhyo hy enaü pa÷càt pariõayantãti sa yadà jàyetàtha dhàtre purastàn nirvaped agraü vai dhàtàgram evainaü pariõayati //MS_4,3.5// @<[Page IV,45]>@ àmayàvinaü yàjayed dhàtàraü madhyataþ kuryàt saüvatsaro vai dhàtà saüvatsaro hi và etasya mugdho 'thaitasyàmayati saüvatsaraü vàvàsmà etan madhyato 'cãkëpad athainam etasmàn mithunàt prajanayatã÷varàõi và etam etàni chandàüsy çte pa÷or a÷àntàni nirmçjaþ pa÷ur apy àlabhyaþ ÷àntyà anirmàrgàyaite vai pa÷avo yad vrãhaya÷ ca yavà÷ ca yad vrãhimayaþ puroóà÷o bhavati tenaiva pa÷ur àlabhyate ÷àntyà anirmàrgàya vãrasthà và anye pa÷avo 'vãrasthà anye ye purastàtpuroóà÷às te vãrasthà ye pa÷càtpuroóà÷às te 'vãrasthà ye purastàtpuroóà÷à bhu¤jatas ta upatiùñhante prajàpatiü hy ete pratiùñhàm abhyasçjyanta ye pa÷càtpuroóà÷àþ parà te bhavanti yàsu sthàlãùu somàþ syus te caravaþ syuþ somo vai retodhàþ prajananàya sarvavedasenejànaü yàjayet pa÷ubhir và eùa vyçdhyate yaþ sarvaü dadàty atra và eùa jaghanyaü pa÷ån pa÷yati yatrainàn vibhajati yatraivainàn vibhajati tata enàn punar avarunddhe ya eva ka÷ ca somena yajeta taü yàjayet saüvatsaraü và etasya chandàüsi yàtayàmàni bhavanti yaþ somena yajate chandàüsi vai devikà÷ chandàüsi vàvàsmà etad ayàtayàmàni punaryàmàõi karoti //MS_4,3.6// athaitat triùaüyuktaü yat pårvaü triùaüyuktam ita evàsmai tenordhvàn imàül lokàn dàdhàra yad uttaraü triùaüyuktam amuta evàsmai tenàrvàca imàül lokàn dàdhàra tad eùàü vàvaite lokànàü vidhçtyai yat pårvaü triùaüyuktaü vãrajananaü tad yad uttaraü pa÷ujananaü tad yat pårvaü triùaüyuktaü vãràn evàsmai tena janayati yad uttaraü pa÷åüs tena yat pårvaü triùaüyuktaü reta eva tena dadhàti yad uttaraü pra tena janayati yat pårvaü triùaüyuktaü tena yaj¤akàmo yajetàgnir vai sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdhaindro vai yaj¤o viùõur yaj¤as tad yaj¤asyaivaiùa àrambho 'tha yad vaiùõavo viùõur vai yaj¤o yaj¤a eva pratitiùñhati yad uttaraü triùaüyuktaü tena pa÷ukàmo yajeta somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayatãndriyeõa vai pa÷avaþ prajàyante påùà prajanayatãndriyeõaivàsmai påùà pa÷ån prajanayaty atha yat pauùõaþ pa÷avo vai påùà pa÷uùv eva pratitiùñhaty athaitad vai÷vànaravàruõaü saüvatsaro và agnir vai÷vànaras tasya và ete svà yad çtavas teùàü và eùo 'bhiùikto ràjàbhiùikto vai devànàü varuõa etau vai devànàü såtav etau savapatã etau savasye÷àte tà enaü suvàte yàvanto và etasya svà anukà vai ta etam anukà devà varuõaü yàvanta evàsya svàs tàn asmà anukàn avivàdinaþ karotãyàü÷ carur bhavaty etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoti tasmàd ràjasåyàbhiùiktasya jarasà dantà ava÷ãyante saüvatsare hy enaü pratiùñhàpayati saüvatsaràyuùam enaü karoti yo jyogàmayàvã syàt tam etena yàjayed varuõena hi và eùa pàpmanà gçhãto 'thaitasya jyog àmayati yad vàruõo varuõàd evainaü tena mu¤catãyàü÷ carur bhavaty etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoti //MS_4,3.7// athaite ratninaþ kùatrasya và etàny aïgàni yasya và etàny ojasvãni bhavanti tad ràùñram ojasvã bhavati tàny evàsyaujasvãni karoti kùatrasya và etàny aïgàni yasya và etàni tejasvãni bhavanti tad ràùñraü tejasvã bhavati tàny evàsya brahmaõà tejasvãni karoti bàrhaspatya÷ carur brahmaõo gçha iti brahma vai bçhaspatir bçhaspatipurohita khalu vai ràùñram çdhnoti brahma và etat purastàd ràùñrasyàtyauhãd atho brahmaõa eva ràùñram anukaü karoty aindra ekàda÷akapàlo ràj¤o gçha itãndriyaü và indra indriya eva pratitiùñhaty àditya÷ carur mahiùyà gçha itãyaü và aditir asyà evainaü màtràü gamayatãmàm evainaü prajàbhya upajãvanãyaü karoti dhenur dakùiõaitad dhy adityà råpaü nairçta÷ carur nakhàvapåtànàü parivçktyà gçha iti nirçtigçhãtà hi và eùàthaitàü parivç¤janti nirçtim eva niravadàyeyaü và anumatir asyà evainaü màtràü gamayatãmàm evainaü prajàbhya upajãvanãyaü karoti ÷yenã vaõóàpasphurà dakùiõaitad dhi nirçtyà råpam àgneyo 'ùñàkapàlaþ senànyo gçha ity agnir vai sarvà devatà devatàbhir evàsya senàmukhaü jityai saü÷yati hiraõyaü dakùiõà satyaü vai hiraõyaü satyenaiva jayaty à÷vino dvikapàlaþ saügrahãtur gçha iti rathareùam evàsmàt tena niravadayate savatyau dakùiõeti savatyà iva hi savyasthasàrathã ratham abhi sàvitro 'ùñàkapàlaþ kùattur gçhe prasåtyay atho saviteva hy eùa prajàbhyaþ prasuvati vàruõo yavamayo da÷akapàlaþ såtasya gçhe màrutaþ saptakapàlo vai÷yasya gràmaõyo gçha iti såtamukhà vai viñ kùatram upatiùñhate såtamukhàü vàvàsmà etad vi÷aü mukhato 'nnàdyàyopadadhàti pauùõa÷ carur bhàgadughasya gçha iti puùñir vai påùà puùñim evàsya bhàge dadhàti vaiùõavas trikapàlas takùarathakàrayor gçha iti viùõur vai yaj¤o yaj¤a eva pratitiùñhati raudro gàvãdhuka÷ carur akùàvàpasya gçhe govikartasya cety antata evàsmàt tena rudraü niravadayate 'tho rudra iva hy etau pa÷å abhimanyate ekàda÷a và etàni havãüùy ekàda÷àkùarà triùñub vãryaü triùñub vãrya eva pratitiùñhati nànà và eta eteùàm à÷iùo 'varundhate yat saha nirvapeyur aratninaþ syur aindra ekàda÷akapàlo ràj¤o gçha itãndriyaü và indra ekadhà và etad yajamàne yaj¤asyà÷ãþ pratitiùñhaty aindro hi yajamànaþ //MS_4,3.8// \\ indràyàühomucà ekàda÷akapàlaü nirvaped yad eva kiücàrvàcãnaü janitor enaþ karoti tata enam aühomuï mu¤catãndràya sutràmõà ekàda÷akapàlaü ya evopavàdã yo 'bhidàsati tata enaü sutràmà tràyate 'thaitan maitràbàrhaspatyaü satyaü vai mitro brahma bçhaspatiþ satyaü caiva brahma càlabhya dãkùate kùatraü vai mitro brahma bçhaspatiþ kùatraü caiva brahma càlabhya dãkùate yasya ràùñraü ÷ithiram iva syàt tam etena yàjayen maitràbàrhaspatyena kùatraü vai mitro brahma bçhaspatir brahmaõi và etat kùatraü pratiùñhàpayati draóhimne '÷ithiratvàyàthaite devasva ete vai devànàü såtà ete savapataya ete savasye÷ate ta enaü suvate tasmàd và etam àhuþ pårvedyur và eùa såyate 'bhita÷ ca sicyatà ity athaiùa màruta ekaviü÷atikapàlas trir vai saptasapta maruto viõ maruto vi÷o và etan madhyataþ såyate tasmàd và eùa vi÷aþ priyo vi÷o hi madhyataþ såyate varuõasya và abhiùicyamànasyendriyaü vãryam apàkràmat tat tredhàbhavad bhçgus tçtãyam abhavac chràyantãyaü tçtãyaü sarasvatãü tçtãyaü pràvi÷ad yad bhàrgavo hotà bhavati ÷ràyantãyaü brahmasàmaü sàrasvatãr àpas tad evendriyaü vãryaü teja àpnoti vàcà và etam abhiùi¤canti yam abhiùi¤canti vàk sarasvatã sàrasvatãr àpo yat sàrasvatãbhiþ såyate yàvaty eva vàk tayà såyate //MS_4,3.9// apàü và etàni citràõy apàü và etac citràõi saübharanty apàm enaü citrair abhiùi¤canti citram asmin dadhati tasmàd và eùo 'bhiùikta÷ citraü ràjeti ÷råyate 'pàü hy enaü citrair abhiùi¤canti citram asmin dadhati yathà và idaü madhukçto madhu saübharanty evaü và etad apàm oùadhãnàü rasaü saübharanty apàm enam oùadhãnàü rasenàbhiùi¤canti rasam asmin dadhati tasmàd và etam àhur asã ràjà puõyà ity apàü hy enam oùadhãnàü rasenàbhiùi¤canti rasam asmin dadhati varuõasavo và eùa vàruõãr àpo yad adbhir abhiùi¤cati varuõam evainam akar viùuvàn vai sarasvatã sàrasvatãr àpo yat sàrasvatãbhiþ såyate viùuvàn bhavati ùoóa÷a grahà gçhyante ùoóa÷a homà håyante tad dvàtriü÷ad dvàtriü÷adakùarànuùñub yàvaty eva vàk tayà såyate //MS_4,3.10// pratãpam anya årmir yudhyaty anvãpam anyo mithunatvàya yat tasya gçhõàti yaþ pratãpaü yudhyaty ojasà và eùa vãryeõa pratãpaü yudhyaty ojasà và etad vãryeõa ràùñra ojo vãryaü dadhàty atha yat tasya gçhõàti yo 'nvãpam ãrayati màhiùaü tena tokaü prajanayaty atha yan nadãpater apàü và etan mithunam apàü và etan mithunena ràùñre mithunaü dadhàty atha yad aprahàvarãõàü madhyameùñheyaü tenàvarunddhe 'tha yat parivàhiõãnàü pàrevasyantyàs tena tokaü prajanayaty atha yà àpo '¤÷erà ojasà và età vãryeõàpo '¤÷erà ojasà và etad vãryeõa ràùñra ojo vãryaü dadhàty atha yat kåpyànàm ubhayãs tenàpo 'varunddhe yà÷ ca samudriyà yà÷ càsamudriyà ã÷varà và etam età srotasyà àpo '÷àntà nirmçjo yat sthàvaràõàü gçhõàti ÷àntyà anirmàrgàya yà àtapati varùati yà÷ ca paridadç÷re tà àpo brahmavarcasyàs tàbhã ràùñre brahmavarcasaü dadhàty atha yad dhràdunãnàü vi÷as tena vãryam avarunddhe 'tha yat puùpàõàm àraõyaü tenàtha yad ulbyànàü vajro vai pa÷avo vajrà ulbyà vajreõa và etad ràùñre vajraü dadhàty atha yat payasaþ payasà và etad ràùñre payo dadhàty atha yad ghçtasyaità và àpo 'nàdhçùyàs tàbhã ràùñram anàdhçùyaü karoty atha yan madhor apàü và eùa oùadhãnàü raso 'pàü và etad oùadhãnàü rasena ràùñre rasaü dadhàti ùoóa÷a và ete grahàþ pràjàpatyàþ samànãtaþ saptada÷aþ prajàpatiþ saptada÷aþ prajàpatim evàpnoti //MS_4,4.1// devãr àpo madhumatãþ saüsçjyadhvaü mahi kùatraü kùatriyàya vanvànà ity età hi kùatrasya vantrãr anàdhçùñàþ sãdatorjasvatãr mahi varcaþ kùatriyàya dadhatãr ity età hi kùatrasya dhàtrãr anibhçùñam asãty anibhçùñaü hy eva ràùñram akas tapojà iti tapojà hi ràùñraü somasya dàtram iti somasya hy etad dàtraü ÷ukrà vaþ ÷ukreõa punàmi candrà va÷ candreõa punàmãty àyur vai hiraõyam àyuùyà evainà akar varco vai hiraõyaü varcasyà evainà akar devo vaþ savità punàtv achidreõa pavitreõety etad và achidraü pavitraü yat såryasa ra÷mayo 'chidreõaivainàþ pavitreõa punàti svàhà ràjasåyà iti ràjasåyà hy etàþ sadhamàdo dyumnyà årjà ekà iti vyànayati vàruõyà vàruõãr hy àpaþ svayaiva devatayà rudra yat te giriparaü nàmeti rudram evàsmàt tena niravadayate tasmin hutam asi yameùñam asi svàheti mçtyur vai yamo mçtyum evàsmàt tena niravadayate somà indro varuõo mitro agnis te devà dharmadhçto dharmaü dhàrayantv ity ete vai devà dharmadhçto yad ime pràõà yad enam etebhyo 'procyàbhiùi¤ceyur aparodhukà enaü syur atha yad enam etebhyaþ procyàbhiùi¤canti tathà hainam anaparodhukà bhavanti parõasya và agre 'nte brahma samavadanta tad vàva su÷ravà yat tad a÷çõot parõamayenàbhiùi¤cati brahmàbhiùi¤cati brahmavarcasenaivainam abhiùi¤caty atho brahma vai brahmà brahmaõaivainaü brahmàbhiùi¤caty à÷vatthena vai÷yo vi÷o vãryam apàkràmat tad a÷vatthaü pràvi÷at sa tena vãryeõa bharbharàbhavat tad vi÷a evaitena vãryam avarunddha audumbareõa bhràtçvya årg và udumbarà årjaü và etad annàdyaü yajamàno bhràtçvyasya vçïkte yo janyo mitraü sa naiyagrodhena mitreõa vai kùatraü vyavatatam avarodhair nyagrodho mitreõa và etat kùatraü vyavatanoti draóhimne '÷ithiratvàya //MS_4,4.2// \<÷ukrà : FN emended. Ed.: ÷rukrà. cf.2.6.8:68.12>\ \\ kùatrasya yonir asi kùatrasyolbam asi kùatrasya nàbhir asãtãndro vai yad ajàyata tasya và eùa yonir àsãd yat tàrpyam ulbaü pàõóaraü nàbhir uùõãùaþ såtava÷àyà adhyajàyata sånà catuþpady ådhar àsãn nãvàràþ pãyåùas tasmàn naivàraþ puroóà÷aþ pa¤cà÷atam anyasminn akùaõy ànakty ekapa¤cà÷atam anyasmin ÷atàyur vai puruùaþ ÷atavãryà àyur eva vãryam àpnoty apa upaspç÷aty amçtaü và àpo 'mçtenaivainaü saürambhayaty àvitto agnir gçhapatir iti gàrhapatyàyaivainam àvedayaty àvittà indro vçddha÷ravà itãndriyaü và indra indriyàyaivainam àvedayaty àvittau mitràvaruõau dhçtavratà ity ahoràtre vai mitràvaruõav ahoràtràbhyàm evainam àvedayaty àvitte dyàvàpçthivã çtàvçdhà iti dyàvàpçthivãbhyàm evainam àvedayaty àvittaþ påùà vi÷vavedà iti pa÷avo vai påùà pa÷ubhya evainam àvedayaty àvittà devy aditir ity àdityà và imàþ prajàs tàbhya evainam àvedayaty àvitto 'yam asà àmuùyàyaõo 'muùyàþ putro 'muùyàü vi÷ãti vi÷a evainam àvedayati tasmàd và eùa vi÷aþ priyo vi÷e hy enam àvedayaty eùa te janate ràjeti janatàyà evainam àvedayati somo 'smàkaü bràhmaõànàü ràjeti brahmoddharati sarvebhya evainam anyebhyo bhåtebhya àvedayati brahmoddharati tasmàd àhur brahmoddhçtam iti brahma hy uddharatãndrasya varjo 'si vàrtraghnas tvayàyaü vçtraü vadhyàd iti dhanuþ prayacchati vajro vai dhanur vajro ràjanyo vajreõaiva vajraü samardhayati ÷atrubàdhanàþ stheti bàõavato 'nto vai bàõavanto 'nto ràjanyo 'ntenaivàntaü samardhayati trãn prayacchati tisro vai ÷aravyà divyà pàrthivà samudriyà tà asmàd yoyàva pàta prà¤caü pàta pratya¤caü pàta tirya¤caü pàtànva¤caü pàtordhaü digbhya enaü pàteti digbhya enaü pànti mitro 'sãtãmam abhimantrayate mitrasya hy etad råpaü varuõo 'sãtãmaü varuõasya hy etad råpaü hiraõyavarõam uùaso vyuùñà ity udvatà abhimantrayetordhvabàhuü tiùñhantam abhiùi¤cati bçhat sàma bhavati svargam evainaü lokam abhisaütanoti //MS_4,4.3// \\ \\ \<årdhvabàhuü : FN emended. Ed.: årdhvabàhus. Dharmadhikari, p.485>\ di÷a enaü vyàsthàpayati vajreõa và etad imà di÷o 'bhijayati tasmàd và etasya sarvà di÷o 'bhijità yàüyàm abhiparyàvartate di÷o vai svargo loka etaddevatyà và imà di÷o yathàdevataü và etad àbhyo digbhyo 'dhi svargaü lokam eti somasya tviùir asi tviùimat taveva me tviùir bhåyàd iti vyàghracarmaü viveùñayati some và ekà tviùir vyàghra ekà sarpa ekà tà evàvarunddhe pratyastaü namuceþ ÷irà iti sãsaü paõóagàya pratyasyati pàpmà vai namuceþ ÷iraþ pàpmànaü vàvàsmà etat pratyasyati svargaü lokam abhyàrohann aveùñà danda÷åkà iti lohitàyasaü ke÷avàpàya danda÷åkàn evàsmàt tena niravadayate tasmàd và etasya nàbhicàro 'sti yàvanto hi mçtyavas tàn asmàn niravadayate mçtyoþ pàhãti rajataü rukmam adhastàd upohate mçtyor và etad råpaü yad vyàghro 'mçtaü hiraõyam amçtenaiva mçtyum antardhatte didivaþ pàhãti haritaü rukmam upariùñàd adhyåhate divyàyà evainam a÷anyà yoyàveyaü vai rajatàsau hariõy àbhyàm evainaü parigçhyàyur vai hiraõyam àyuùyà evainam abhyatikùaranti varco vai hiraõyaü varcasyà evainam abhyatikùaranti varuõasya và abhiùicyamànasyàpa indriyaü vãryaü niraghnan yad rukmam antardadhàtãndriyasya vãryasyànirghàtàya ÷atamàno bhavati ÷atakùaraþ ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti //MS_4,4.4// athaitàni pàrthàni saüvatsaro vai pàrthàni saüvatsaraü và etan madhyataþ pravi÷ati tasmàd và eùa duþparàõodaþ saüvatsaraü hi madhyataþ pravi÷ati girã và etau ràjasåyasya bàrhaspatyam anyeùàm uttamaü bhavaty aindram anyeùàü prathamaü vãryaü vai bçhaspatir vãryam indro vãrya evainam abhisaüdhatta àdityanàmàni và etàny àdityà và imàþ prajàs tàbhya eva såyate somasya tvà dyumnenàgnes tejasendrasyendriyeõa vi÷veùàü tvà devànàü kratunàbhiùi¤càmãty etair evainam indriyair etàbhir devatàbhir abhiùi¤catãndrasya yonir asi janayety ato và adhãndro 'jàyata svàd evainaü yoner janayaty ati dyån pàhãty àha svargasya lokasya samaùñyai samàvavçtrann adharàg udak tà iti samunmàrùñãndriyaü và etad vãryam abhiùicyamànasya vyavaiti tad eva samunmàrùñi tenainaü samardhayaty aindryà triùñubhà brahmànvety aindro vai ràjanyas triùñupchandàþ svenaivainaü chandasànvety atho prajàpatir vai brahmà yaj¤asya prajàpater adhãndro 'såyata prajàpater evàdhi såyata indrasya vajro 'si vàjasanis tvayàyaü vàjaü sed iti ratham upàvaharati svayaiva devatayà mitràvaruõayos tvà pra÷àstroþ pra÷iùà yunajmãti yunakti svayaiva devatayà viùõoþ kramo 'si sapatnaheti ratham abhyàtiùñhaty ato vai viùõur imàül lokàn udajayad viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate marutàü prasave jayeti màruta eva gaõo bhåtvojjayati ràjanyaü jinàty antam evàkramãt tad asya na ka÷canàjyeya u¤÷iùyate tasmai tàm iùum asyati tad asyàmoghàyàstam abhåd àptaü manaþ sam indriyeõety uktvà vartate 'ntam eva gatvàvartata àtmano 'hiüsàyay eùa vajro vàjasàtamas tena nau putro vàjaü sed iti patnyai dhanvàrtiü prayachaty eùa vai patnyà yaj¤asyànvàrambhaþ saha svarge loke bhavataþ //MS_4,4.5// iyad asy àyur asy àyur me dhehãty àyur evàsmin dadhàti yuïï asi varco 'si varco me dhehãti varca evàsmin dadhàty årg asy årjaü mayi dhehãtãyaü vai rajatàsau hariõãme evàlabhyorg và udumbara årjaü và etan madhyata àtmano dhatte prajànàü ca mitro 'sãtãmam upàvaharati mitrasya hy etad råpaü varuõo 'sãtãmaü varuõasya hy etad råpaü sad asi sam ahaü vi÷vair devair iti hastà àmikùàm abhyavaharati sad và àmikùà sad evàbhyavaharati tatra te hiraõye dadàti sà dakùiõà hinasti khalu và eùa pa÷ån pçthivãm abhyavarohan namo màtre pçthivyà iti vàràhã upànahà abhyavarohaty àraõyàn eva pa÷ån abhyavarohati varàhas tv evaitaü sagdhum arhati tad varàha evainaü saghnoti prati tyan nàma ràjyam adhàyi svàü tanvaü varuõo 'suùod iti varuõasavo và eùa varuõàyaivainaü pràha ni trito jarimàõaü na ànaó iti jarimàõam evàsmin yunakti syonàsi suùadeti syonà hy eùà suùadà syonàm àsãda suùadàm àsãdeti suùadaivainaü sàdayati // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // iti varuõasavo và eùa varuõam evainam akar agnaye svàhà somàya svàhendrasyaujase svàhà marutàü balàya svàheti rathavimocanãyaü juhoti yajuùaiva yujyante yajuùà vimucyante haüsaþ ÷uciùad vasur antarikùasad iti rathaü và etat parivadati saha sàrathinà rathavàhane ratham àdadhati sarvatvàyaiva prasavàya brahmà3üs tvaü brahmàsãti kim abhåü kim abhåm iti và etad àha savitàsi satyasavà itãdam asãdam asãti vàvainam etad àha yadyad bhavaty eùa vajras tena me radhyeti sphyaü prayachati vajro vai sphyo vajreõa và etad ràùñraü randhayate tam avarasparaü prayachati tenàvarasparaü ràùñraü randhayamàõa eti tasmàd và eta etasmà avarasparaü raddhà baliü haranti tena sphyenàdhidevanaü kurvanti tatra paùñhauhãü vidãvyanta à÷àü và eùa upàbhiùi¤cata à÷à paùñhauhy à÷àm evàsmà akas tata÷ catuþ÷atam akùàõ avohyàha // udbhinnaü ràj¤aþ // iti catvàro vai puruùà bràhmaõo ràjanyo vai÷yaþ ÷ådras teùàm evainam udbhedayati tataþ pa¤càkùàn prayachann àha di÷o abhyabhåd ayam itãmà evàsmai pa¤ca di÷o 'nnàdyàya prayachati kùetraü dadàti tena kùetre dhçto bhavati varaü vçõãte so 'smai kàmaþ samçdhyate yatkàmo bhavati maïgalyanàmno hvayati yat pårvaü vyàhàrùaü tan nen mogham asad ity asà amuùya putro 'muùyàsau putra iti nàmanã vyatiùajati svargasya lokasya samaùñyai //MS_4,4.6// @<[Page IV,58]>@ samàno và eùa yaj¤akratuþ saüvatsaraü bhavati vi và etad da÷apeya÷ chidyate yad avabhçtham avayanti yad apàü naptre svàhorjo naptre svàhàgnaye gçhapataye svàheti juhvata àyanti yaj¤asya saütatyà avichedàya yaj¤o vai devebhyas tiro 'bhavat taü devàþ saüsçpsv anvaichan yat sàvitraþ savitçprasåtà evànvaichan yat sàrasvato vàg vai sarasvatã vàcy evànvaichan yat pauùõaþ pa÷avo vai påùà pa÷uùv evànvaichan yad bàrhaspatyo brahma vai bçhaspatir brahmaõy evànvaichan yad aindra indriyaü và indra indriya evànvaichan yad vàruõo varuõa evànvaichan yat tvàùñraþ saüvatsaro vai tvaùñà saüvatsara evànvaichan yad àgneyo 'gnir vai sarvà devatà devatàsv evànvaichan yat saumyaþ saumãr và oùadhaya oùadhãùv evànvaichan yad vaiùõavo viùõur vai yaj¤o yaj¤a evànvaichaüs taü viùõà avindan da÷ame tasmàd eùa da÷amo da÷ame hy avindan da÷a camasà da÷a camasàdhvaryavo da÷ada÷a camasàn abhità à da÷amàt puruùàd anvàcaùñe samçddhyai da÷asamçddho hy eùa yaj¤a etaü vai te tad yaj¤am anvaichaüs ta àrdhnuvaüs tad ya etena yajata çdhnoti saptada÷aþ sarvo bhavati prajàpatir vai saptada÷aþ prajàpatim evàpnoty utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddha indro vai vçtram ahaüs tasyeme råpàõy upaitàü citràõãyam nakùatràõy asau nakùatràõàü và avakà÷e puõóarãkaü jàyate kùatrasya và etad råpaü kùatrasyaiva råpaü pratimu¤cate dvàda÷apuõóarãkà bhavanti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe //MS_4,4.7// \\ @<[Page IV,59]>@ rukmo hotur àgneyo vai hotà na và etasmai vyuchati vy evàsmai vàsayati srag udgàtuþ sauryo và udgàtàtho amum evàsmà àdityam àptvonnayati pràvepà adhvaryor yamà iva hy adhvaryuþ // a÷vaþ prastotuþ pràjàpatyo và a÷vaþ pràjàpatyaþ prastotàtho preva hy eùa prothati preva prastotà dhenuþ pratihartuþ pratãvà hy eùà harati pratãva pratihartà va÷à maitràvaruõasya va÷aü mà nayàd ity çùabho bràhmaõà¤÷aüsinaþ sendriyatvàya vàsaþ potuþ pavitratvàyànaóvàn neùñur agnãdho 'nyo yuktyà eva sthåri yavàcitam achàvàkasya sthårãr iva hy eùà hotrà svargyà yad achàvàkyàtho nirvaruõatvàyaiva yavà na và asyai tarhi sadasyebhyo dakùiõà dãyante ta evàsyai tenàbhãùñàþ prãtà bhavanti dvàda÷a paùñhauhãr garbhiõãr brahmaõo vàg vai dhenur garbho mantro vàcy evàsya mantraü dadhàty àmantraõãyo ha bhavati dhenuübhavyà bhavanti dvàda÷a vai payàüsi tàny asmin dadhàti tasmàd và etam àhuþ payasvã ràjà puõyà iti yàvad dhi payas tad asmin dhãyate //MS_4,4.8// ÷ràyantãyaü brahmasàmaü bhavaty anuùñupsu yaj¤àyaj¤iyaü prohanti vàravantãyam agniùñomasàmam indro vai vçtram ahan sa ojasà vãryeõa vyàrdhyata sa etat sàmàpa÷yat tenàtmànaü sama÷rayataujasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate tad etenaivàtmànaü saü÷rayate brahma vai yad agre vyabhavad çk sàma yajus tasya và eùa raso yad yaj¤àyaj¤iyaü yad yaj¤àyaj¤iyaü gàyate brahmaõy eva rasaü dadhàti vàcà và eùa vyçdhyate yo ràjasåyenàbhiùi¤cate vàg anuùñub yad anuùñupsu yaj¤àyaj¤iyaü bhavati vàcy evàsya rasaü dadhàtãndriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cata indriyaü vãryaü vàravantãyaü yad vàravantãyam agniùñomasàmaü bhavatãndriyasya vãryasyàvaruddhyay a÷rayan vàva ÷ràyantãyenàvàrayanta vàravantãyena tad indriyasyaivaite vãryasya parigçhãtyai yatra và enam ado di÷o vyàsthàpayati tat svargaü lokam abhyàrohati yad imaü lokaü punar nopàvarohed atijanaü và gached ud và màdyed yad età di÷àm aveùñaya imaü và etal lokaü punar upàvarohaty annakàmo yajetaitaddevatyà và imà di÷o yathàdevataü và etad àbhyo digbhyo 'dhy annàdyam avarunddhe yadi bràhmaõo yajeta bàrhaspatyaü madhye nidhàyàhutimàhutiü hutvàbhighàrayed yadi vai÷yo vai÷vadevaü yadi ràjanya aindram ekadhaivàsminn annàdyaü pratiùñhàpayati samàno và eùa yaj¤akratuþ saüvatsaraü bhavati vi và etad yaj¤a÷ chidyate yat saütiùñhate yad etàþ prayuja upaiti sàyam anyàþ pràtar anyà dvau và çtå aha÷ ca ràtri÷ ca tà eva prayuïkte ùaó anyàþ ùaó anyàþ ùaó và çtava çtån eva prayuïkte tà ubhayãr dvàda÷a dvàda÷a màsàþ saüvatsaraþ saüvatsaram eva prayuïkte 'naóvàhau dakùiõà yuktyà eva màrutã pç÷niþ paùñhauhã garbhiõãti vió vai maruto vi÷o và enam etad garbhaü karoti tasmàd và eùa vi÷aþ priyaþ priyo hi garbha àdityàjà malihà garbhiõãtãyaü và aditir asyà và enam etad garbhaü karoti tasmàd và eùa duþparàõodo 'syà hi garbho 'thaite satyadåtàþ prasavàya sàvitro devà asurair vijayam upayanto '÷vinoþ påùaõi satyaü nyadadhata vàg vai sarasvatã vàcà satyaü prahiõoti // \\ abhyaùikùi ràjàbhåm // iti ÷rad dhàsmai suùuvàõàya dadhati saüvatsaram agnihotraü juhoty anusaütatyai //MS_4,4.9// agniùñomam agre jyotiùñomam àharati yaj¤amukhaü và agniùñomo yaj¤amukham evàlabhya savam àkramate 'thaiùa triùñomas tasya trivçt pràtaþsavanaü pa¤cada÷aü màdhyaüdinaü savanaü tejo vai trivçt kùatraü pa¤cada÷as teja evàsya kùatre dadhàti na và atràpi saptada÷as tàyate prajàpatir vai saptada÷o yaj¤aþ prajàpatir yad yaj¤as tàyate tena saptada÷o 'nantaritaþ pa¤cada÷aü màdhyaüdinaü savanam ekaviü÷aü tçtãyasavanam iti vió và ekaviü÷aþ kùatraü pa¤cada÷o vi÷i vàvàsyaitat kùatraü pratiùñhàpayàm akaþ sarve catustriü÷àþ pavamànà abhiùecanãyasya trayastriü÷ad devatàs tà evàsyaitenàbhãùñàþ prãtà bhavanty atha ya eùa catustriü÷aþ prajàpatir vai catustriü÷aþ prajàpatim evàpnoti saü÷aro và eùa stomànàm ayathàpårvaü yad viùamàþ stomà yat samàþ pavamànàs tenaivàsaü÷aras tena yathàpårvam àtmanà và agniùñomena çdhnoty àtmanà puõyo bhavati prajà và ukthàni pa÷ava ukthàni yad ukthyo 'nusaütatyai yo vai savàd eti nainaü sava upanamati yaþ sàmabhyà eti pàpãyànt suùuvàõo bhavati yàni devaràjànàü sàmàni yat tebhyo naiti tenaiva savàn naity etàni vai sàmàni yat pçùñhàni yat pçùñhàny upayanti tenaiva sàmabhyo naiti yàni devaràjànàü sàmàni tair asmiül loka çdhnoti yàni manuùyaràjànàüs tair amuùmiüs tad ubhayor evaitair lokayor çdhnoty asmiü÷ càmuùmiü÷ codvatãùu sruvata udvad và anuùñubho råpam ànuùñubho ràjanyas tasmàd udvatãùu sruvate 'nuùñup prathamà bhavaty anuùñub uttamà vàg và anuùñub vàcà và etat prayanti vàcodyanti saury anuùñub uttamà bhavati svargasya lokasya samaùñyay ekaviü÷aü ke÷avapanãyasya bahiùpavamànam ekaviü÷am abhiùecanãyasyottamam iti vió và ekaviü÷aþ kùatraü saptada÷o vi÷o và etan madhyataþ såyate tasmàd và eùa vi÷aþ priyo vi÷o hi madhyataþ såyate yatra và enam ado di÷o vyàsthàpayati tat svargaü lokam abhyàrohati yad imaü lokaü punar nopàvarohed atijanaü và gached ud và màdyed yad eùa pratãcãnastoma imaü và etal lokaü punar upàvarohati //MS_4,4.10// \\ \<çdhnoty : FN TB.1.8.7.2: àtmanaivàgniùñomenardhnoti>\ \\ apo vai vçtraþ parya÷ayat tato yà atyamucyanta tà jãvà yaj¤iyà girir vai vçtro yà atimumucànà dhàvanti tà jãvà yaj¤iyà yad vahantãnàü gçhõàti yà eva jãvà yaj¤iyàs tàsàm eva gçhõàti pratãpam upamàrayaty achambañkàràya såryasyàvakà÷e gçhõàti sendrà eva gçhõàti haviùmatãr imà àpà iti haviùmatãr eva gçhõàty àviþsårye gçhyà uttaram eva yaj¤akratum abhigçhõàty anuùñubhà gçhõàty anuùñub vai sarvàõi chandàüsi sarvair evainà÷ chandobhir gçhõàti varùma và eùà chandasàü varùmainaü samànànàü gamayati caturbhir gçhõàti tribhiþ sàdayati tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe 'po vai ràtrir divà bhåte pravi÷ati tasmàd àpo divà kçùõà apo 'har naktaü tasmàd àpo naktaü ÷uklà yad divà gçhõàty ubhe evàhoràtre gçhõàti divà vai manuùyà yaj¤ena caranti naktaü devàs tasmàd ràtribhiþ ÷ravasyate saüsthàpya vai manuùyà yaj¤aü niþpadyanta àpaþ khalu vai vi÷ve devà yad apaþ pariharanty adbhyo và etad yaj¤aü saüpràdàd anyaste 'sya yaj¤e kriyate yad vai yaj¤asyàntaryanti tac chidraü tad anu rakùàüsi yaj¤am avayanty àpo vai rakùoghnãr apo rakùàüsi na taranti yad apaþ pariharanti rakùasàm ananvavàyàya yà divà gçhõàti yà atrãþ prajàs tàsàm età yonis tà età anuprajàyante yà naktaü gçhõàti yà àdyàþ prajàs tàsàm età yonis tà età anuprajàyanta ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ càgnãdhre sàdayaty etad và anabhijitam atho atra hi tàü ràtriü devatà upavasanti devà vai yaj¤asya ÷vastanaü nàpa÷yaüs te và etad eva yaj¤asya ÷vastanam apa÷yan yad vasatãvarãr yad vasatãvarãr gçhãtvopavasanti ÷vastanaü và etad yaj¤asyàlabhyopavasanty atho àpo vai vi÷ve devàþ sarvà và etad devatà àlabhyopavasanti yasyàgçhãtàþ såryo 'bhinimroced ya àhitàgniþ somayàjã tasya kumbhàd gçhyàs tasya hi gçhãtà agnim upariùñàd dhàrayeyur atha gçhõãyàd jyotiùmatãr evainà gçhõàti hiraõyaü haste bhavaty atha gçhõàti satyaü vai hiraõyaü satyenaivainà gçhõàti varo dakùiõà vareõaivainà gçhõàti yat tatra dhanam adàsyant syàt tad deyam //MS_4,5.1// pracaraõyàm agre gçhõàty eùà hy agre pracaraty apo vai somasya rasaþ praviùño 'gniþ sarvà devatà vai÷vadevãr àpo yaj¤amukhaü gràvàõaþ savitçprasåto và etat sarvàbhir devatàbhir apàü somasya rasam achaiti ÷çõotv agniþ samidhà havaü mà iti yasminn evàgnau juhoti tam etad àha ÷çõvantv àpà iti yà evàpo 'chaiti tà etad àha dhiùaõà ca devãti vàg vai dhiùaõà devã vàcaü và etad àha ÷çõota gràvàõo viduùo nu yaj¤am iti yaj¤amukhaü hi gràvàõaþ ÷çõotu devaþ savità havaü mà ity àha prasåtyà eva // apa iùya hotaþ // iti yaj¤aü preùyeti và etad àha // pra brahmaõà iti brahmaõaiva yaj¤am achaiti maitràvaruõasya camasenàchaity eùa hy agre pracaraty atho mitràvaruõau hy apàm ã÷àte yaj¤amukhaü vai mitràvaruõau yaj¤amukham àpo yaj¤amukhenaiva yaj¤amukham achaiti yatra hotuþ pràtaranuvàkam anubruvata upa÷çõuyàt tad apo 'dhvaryur gçhõãyàd yan nopa÷çõuyàd badhiraþ syàd vàco hi chidyate 'tha yaj juhoti havir bhåtà evainà gçhõàty atho abhighçtà eva tçõaü pràsya juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàd ghçtaü vai devà vajraü kçtvà somam aghnann abhi khalu và età ghàrayanti tasmàd àhutim apaplàvayaty atho àhutiü ned dharàõãti kàrùy asãty àhutim apaplàvayati samudrasya vo 'kùityà unnayà ity upasàrayaty apàm evàkùityay apo vai somasya rasaþ praviùñaþ somam apàü raso 'pàc ca khalu vai napàc càpàü somasya rasasye÷àte tau và etad àhutyà bhàgadheyenàpàü somasya rasaü nirayàciùñobhe ahoràtre vasatãvarãùu grahãtavye ity àhuþ pårvedyur anyà gçhõàti purànyàþ såryasyodetos tathàsyobhe ahoràtre vasatãvarãùu gçhãte bhavataþ pårvedyur anyà gçhõàti purànyàþ såryasyodetor ubhayãr evainàþ sadyogçhãtà akar bhràtçvyà và età gçhyante yà maitràvaruõasya camase yà÷ ca nigràbhyàs tà ubhayãr upariùñàc càtvàlasya samanakti saüj¤ànam àbhyaþ karoti mitram àbhyo dadàti càtvàlàn nirgçhyanta eùa và apàü yoniþ svàd eva yoner nirgçhyante 'skannatvàya // \\ aver apo 'dhvaryà3om // ity avido yaj¤à3m iti và etad àha // utem anamnamur utemaü pa÷ya // ayaü me raddha iti và etad àha yady agniùñomo juhoti na và agnim agniùñomasya stotreõa na ÷astreõàtiyanty agniùñomam eva yaj¤akratum anusaütanoti yady ukthyaþ paridhim anakati pare và agneþ paridhayaþ paràõi paridhibhya ukthàny ukthàny eva yaj¤akratum anusaütanoti yady atiràtra etad eva yajur vadan havirdhànaü prapadyeta paraü vai paridhibhyo havirdhànaü parokthebhyo ràtrã ràtrãm eva yaj¤akratum anusaütanoti stenaü mano 'nçtavàdinã vàg atha kena somà gçhyante kena håyantà iti pçched çtaü vai satyaü hiraõyam çtenaiva satyena gçhyanta çtena håyante //MS_4,5.2// devebhyo vai manuùyebhyaþ svargàya lokàya yaj¤a àhriyate yad dhçde tveti tena devebhyo yan manase tveti tena manuùyebhyo yad àha dive tvà såryàya tveti tad anu yaj¤aü svargaü lokaü samàrohayati vi và etad yaj¤a÷ chidyate yasmai kam àhriyate tad dhy enam anu svargaü lokaü samàrohayati yad àha divi deveùu hotrà yacheti hotràbhir vai yaj¤aþ saütato hotràbhir eva yaj¤aü saütanoti // devebhyaþ pràtaryàvabhyo 'nubråhi // iti chandàüsi vai devàþ pràtaryàvàõa÷ chandobhyo và etad anuvàca àha purà vàcaþ pravaditoþ pràtaranuvàkam anvàha yajamànàyaiva vàcaü gçhõàti na và etarhi yajamàno hastà avanenikte yad apsumatãü prathamàm anvàha pràtaravanego và eùa yajamànasya yatra và ado 'paþ pariharanty adbhyo và etad yaj¤aü saüpràdàd yad apsumatãü prathamàm anvàhàdbhyo và etad yaj¤aü punar àlabhate sarveùàü vai devànàü pràtaranuvàka àpaþ khalu vai vi÷ve devà yad apsumatãü prathamàm anvàha sarvà và etad devatà apnoti sarvà vya÷noti yathà vai sàmidhenãr evaü pràtaranuvàka àsàdya vai haviþ sàmidhenãr anvàhur etat khalu và etarhi havir yat somas tasmàt somam upàvahçtyànvàha gàyatrãü ca saüpàdayati jagatãü ca tad dve chandasã ekaü chando 'bhisaüpàdayati bçhatãü triùñubhaü ca kakubhaü ca tad dve chandasã ekaü chando 'bhisaüpàdayati bçhatãm anuùñubhaü ca païktiü ca tat ùañ chandàüsy ekaü chando 'bhisaüpàdayati bçhatãm anuùñuppratipatkàni chandàüsi kuryàd yaj¤àvakãrõasya vàg và anuùñub vàcaivainaü bhiùajyati samayà triùñubhaü ca jagatãü cànubråyàt pa÷ukàmasya pa÷avo vai jagatã pa÷umàn bhavati sarvàõi chandàü÷y anvàha prajàpatir vai chandàüsi prajàpatim evàpnoti prajàpater và etad ukthaü yat pràtaranuvàko vyuùñàyàü purà såryasyodetor anubråyàd eùa hi prajàpater lokaþ pavitraü vai pràtaranuvàko yajamànam evaitena punàti ÷atam anubråyàd àyuþkàmasya ÷atàyur vai puruùaþ ÷atavãrya àyur eva vãryam àpnoti sapta ca ÷atàni viü÷atiü cànubråyàt pa÷ukàmasyaitàvanti vai saüvatsarasyàhoràtràõi saüvatsareõaivàsmai pa÷ån avarunddhe sahasram anubråyàt svargakàmasya yàvad vai sahasraü tàvad ite 'sau lokaþ svargasya lokasya samaùñyay aparimità anvàhàparimitasyàvaruddhyai païktyà paridadhàty uttaram eva yaj¤akratum abhigçhõàti //MS_4,5.3// yaj¤asya và etàþ pannejanãþ puüsàm agnãt strãõàü neùñà yad agnãn neùñur upastham àsãdati mithunaü và etat saübhavato yat tarhy apa upapravartayati tasminn eva mithune reto dadhàti patny upapravartayati patnyà hi prajàþ prajàyanta åruõopapravartayaty åruü hy anu prajàþ prajàyante dakùiõenoruõopapravartayati dakùiõaü hy úrum anu prajàþ prajàyante 'ntarata upapravartayaty antarato hi prajàþ prajàyante yad dakùiõà pravartayet pitçloka enà nidhuved atha yad udãcãr upapravartayati manuùyalokam evainà upaprajanayati pràjàpatyo và udgàtà saük÷àpyamàno và udgàtà patnyà retà àdatte yad àha vàmã te saüdç÷i vi÷vaü reto dheùãyeti tathà ha nàdatte dvàda÷e stotra upapravartayati dvàda÷a màsàþ saüvatsaro dvàda÷àgniùñome stotràõy àpaþ ÷àntir yat tarhy apa upapravartayati ÷amayaty eva devasya tvà savituþ prasava iti savitçprasåta evainam àdatte '÷vinor bàhubhyàm ity a÷vinau vai devànàm adhvaryå påùõo hastàbhyàm iti devatàbhir eva gràvàsãti ràte hy eùa devebhyaþ somam adhvarakçd devebhyà ity advaraü hy eùa devebhyaþ karotãndràya tvà suùuttamaü madhumantaü payasvantam ity aindro hi yaj¤a indraü khalu và etarhy anyà devatà anv indràya tvà vasumate rudravatà iti vasava÷ ca hy enam etarhi rudrà÷ cànv indràya tvàdityavatà ity àdityà hy enam etarhy anv agnaye tvà ràyaspoùada ity agnir vai sarvà devatà età hy enam etarhi devatà anu viùõave tveti viùõur hi yaj¤o vyàno và upàü÷usavanaþ prajà aü÷avo vyànaü và etat prajàsu dadhàti ÷vàtràþ stha vçtraturà ity eùa và apàü somapãtha etaü vai vi÷vàmitro 'pàü somapãthaü vidàücakàra tasmai sindhavo dhokùam anamantàpàü và eùa somapãtho 'po và etat somapãthena samardhayati yo và apàü somapãthaü veda na ha và àsv àrtim àrchati karoty àsu vãryaü yat te soma divi jyotir iti somo vai vàjas tasya candramàs tçtãyam ayaü yaþ pavate sa tçtãyaü yena yajante sa tçtãyaü garbhàn amunà dàdhàra pràõàn anena yachaty ayaü yaþ pavate 'nnam anena dàdhàra yena yajante tasya vai vàjasya satyaü vàjinam annaü vàjinaü dakùiõà vàjinaü tà và asyaitat tanvaþ saübhçtya taü sarvaü satanuü bhåtam àpyàyayanti vajro vai gràvà hanå adhiùavaõe kråram iva và etad yaj¤e kriyate yad àha dhiùaõe ãóite ãóethàm iti ÷amayaty eva //MS_4,5.4// vasatãvarãbhiþ somam àpyàyayanti na hi somena soma àpyàyate 'dbhir hi soma àpyàyate nigràbhyàbhir upàü÷um ato hãtare somà gçhyante pràõo và upàü÷ur aïgànãtare grahà yad anyata àpyàyayeyuþ pràõena yaj¤aü vichindyur aùñau kçtvaþ pràtar abhiùuõoty aùñàkùarà gàyatrã gàyatrãü và etat pràtaþsavane vyàyàtayanti devà÷ ca và asurà÷ càspardhanta te devà upàü÷au yaj¤aü saüsthàpyam apa÷yaüs tam upàü÷au samasthàpayaüs tad upàü÷à eva yaj¤aþ saüsthàpyo 'ùñau kçtvaþ pràtar abhiùuõoty aùñàkùarà gàyatrã gàyatrãm evàpnoti yad ekàda÷a triùñubhaü tena yad dvàda÷a jagatãü tena trir vigçhõàti trãõi vai savanàni savanàny evàpnoty etad và upàü÷au yaj¤aü samatiùñhipaüs tena saüsthitenàriùñena bhåtena pracaranti trir vigçhõàti trayo hãme pràõàþ pràõo 'pàno vyàno 'tho trayo và ime lokà imàn eva lokàn àpnoty asau và upàü÷ur antarikùam antaryàma iyam upayàmo yad upayàmagçhãtà gçhyante 'nayà và etad gçhyante tad askannà và ete 'nayà hi gçhyante yat sthàlyà gçhyante 'nayà và etad gçhyante 'syà và eùàdhikriyate tad askannà và ete 'nayà hi gçhyante yad dàrumayeõa gçhyante 'nayà và etad gçhyanta iyaü hi vanaspatãnàü yonis tad askannà và ete 'nayà hi gçhyanta eùa te yonir iti sàdayatãyaü vai somasya yonir asyàþ somo 'dhi jàyate sva evainaü yonau dadhàtãyaü vai devapàtraü tad ya evaü veda pra vasãyasaþ pàtram àpnoti bràmaõaü tu pàtre na mãmàüseta yaþ pàtriya iva syàd anupayàmagçhãto gçhyate 'nupayàmagçhãtaü hi prajàþ pràõam upajãvanty apavitrapåto gçhyate 'pavitrapåtaü hi prajàþ pràõam upajãvanty asanno håyate 'sannaü hi prajàþ pràõam upajãvanti pavitrapåtà và anye somà atha và eùa vàkpåto yad upàü÷us tasmàd vàcaspataye pavasvety àha vàkpåto hy eùo 'ü÷ubhiþ pàvayati pràõà và aü÷avaþ pràõair evainaü pàvayati dvàbhyàüdvàbhyàü pàvayati dvaudvau hãme pràõà devo devànàü pavitram asãti yat svit somaü somena punàti svàükçto 'sãti pràõam eva svam akçta manas tvàùñv iti manasaiva pràõam àpnoti svàhà tvà subhava såryàyeti såryadevatyà hi sarve somà håyante 'tho atra vai devànàü priyàs tanvas tà evàvarunddhe devebhyas tvà marãcipebhyà iti ra÷mayo vai devà marãcipàþ paridhayo ra÷mayo 'sà àditya àhavanãyas tàn eva prãõàty årdhvas tiùñhan juhoty årdhvo hi tiùñhan vãryavattaro yaü dviùyàt tasya jihmas tiùñhan juhuyàt pràõàn asya vlinàti vihvàruko bhavati yady abhicared à tamitos tiùñhed agnir àhutim abhitvaramàõas tàjag anugachati yadi kàmayeta varùet parjanyà iti parimçjyordhvam unmçjyàd oùadhãbhyo và eùo 'muto varùaty oùadhãr eva nedãyo vçùñyà akar yadi kàmayeta varùet parjanyà iti parimçjyàvàcãnam avamçjyàd vai÷vànareõaiva vçùñim api hanti nàpidheyo yad apidadhyàt pràõam asyàpidadhyàt pramàyukaþ syàd yaü dviùyàt tasyàpidadhyàt pràõam evàsyàpidadhàti yady abhicaret // idam aham amuùyàmuùyàyaõasya pràõam apidadhàmi // ity apidadhyàt pràõam evàsyàpidadhàti // \\ idam aham amuùyàmuùyàyaõasya pràõe sàdayàmi // ity abhicarant sàdayet pràõa evàsya sàdayati pramàyuko bhavati pràõàya tvety anabhicarant sàdayet //MS_4,5.5// pavitraü vitanvanti pràõàpànayor vidhçtyay upayàmagçhãto gçhyate 'pànena vai pràõo dhçtaþ pràõasya dhçtyay antarikùaü và antaryàmo 'ntarikùam imàþ prajà yad etad pàtraü sådavat sàdayati prajàsv eva rasaü dadhàti devà÷ ca và asurà÷ càspardhanta te devà upàü÷um apa÷yaüs tam agçhõata taü purà stotràt purà ÷astràd dhotum upodatiùñhaüs te 'surà acikayur juhvati và iti te vajram àdàyàbhyapataüs te devà antaryàmam apa÷yaüs tam agçhõata tenàsuràn ebhyo lokebhyo 'ntaradadhata tato devà abhavan paràsuràs tad ya evaü vidvàn antaryàmaü gçhõãte 'ntaryàmenaiva bhràtçvyam ebhyo lokebhyo 'ntardhatte bhavaty àtmanà paràsya bhràtçvyo bhavati pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavano yad eùa gràvàntaraite pàtre sàdyate pràõàpànayor vidhçtyai yo và età ãjate yenaitau vidhçtà eùa vàva sa upàü÷usavano gràvà pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavano yad ete pàtre etaü gràvàõam à tçtãyàt savanàn na jahãtas tasmàt suptasya sarvàõy anyàni ÷rotràõy apakràmanti pràõàpànau tv enaü na jahãto 'tha yat punar ardayati tasmàt suptvà punaþ prabudhyante pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavano yad ete pàtre etaü gràvàõam à tçtãyàt savanàn na jahãtas tasmàt pakùiõo viyatya pakùàn ãrayanto nàvapadyante 'tha yat punar ardayati tasmàt punar abhyàyuvate pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavano yad ete pàtre punaþ prayujyete tasmàd imau dvà adhastàt pràõau ghnanti và etat somaü yad abhiùuõvanty advaryuþ prathamo 'bhiùuõoti vyardhuko bhavati yatra målaü tad abhiùutya etad và asya videvatamaü tathà hàvyardhuko ha bhavati yo vai devakùetraü vidvàü samarpayaty àrtim àrchati pàtràõi vàva devakùetraü yatra và agre 'dhvaryuþ somaü juhoti tad enaü devatàþ pratyàsata iha no paramà ha riùyatãti yat tato 'nyatra juhuyàd yad asya svaü tad anyebhyaþ prayached asvo ha bhavaty etad và adhvaryoþ svaü yad à÷ràvayati yad à÷ràvyàhutvà pracyaveta yad asya svaü tasmàt pracyavetàsvo ha bhavaty etad và adhvaryoþ svaü yad vàyavyaü yad vàyavyam anàlabhyà÷ràvayed yad asya svaü tasmàc chidyetàsvo ha bhavati tad ya evaü vidvàn à÷ràvya hutvà vàhutvà và pracyavate bahv asya svaü bhavati na svàc chidyate vàyavyam àlabhyà÷ràvayati svavàn eva bhavati //MS_4,5.6// brahmavàdino vadanti kiü tad yaj¤e kriyate yasmàd dhastàdànà anye pa÷avo mukhàdànà anya iti yad upàü÷ur hastena gçhyate tasmàn markañaþ puruùo hastã te hastàdànà mukhaü vai vàyavyaü yad vàyavye netare grahà gçhyante tasmàd itare pa÷avo mukhàdànà brahmavàdino vadanti kiü tad yaj¤e kriyate yasmàt sadyo jàtàþ pa÷avaþ pratitiùñhanti saüvatsare puruùà ity upàü÷vantaryàmau và anv anye pa÷avaþ puruùas tvai yaj¤ena saümitaþ pràõàpànau và upàü÷vantaryàmau yad etau grahà asannau håyete tasmàt sadyo jàtàþ pa÷avaþ pratitiùñhanti saüvatsaro và agniùñomo dvàda÷a màsàþ saüvatsaro yad eta itare grahàþ sàdyante tasmàt puruùo jàtaþ saüvatsare pratitiùñhati yat te somàdàbhyaü nàma jàgçvãty eùa vai somasya somapãthaþ somaü và etat somapãthena samardhayati yo vai somasya somapãthaü veda na somapãthàc chidyate somo và imà di÷o 'bhyakàmayata pràg apàg andharàg udag ity àbhir enaü digbhiþ samåhaty àbhiþ samardhayati kàmam enaü gamayati kàmaü ha gachati kàmukà enaü striyo bhavanti yàü kàmayeta tàü tarhi manasà dhyàyet sà hainaü kàmayate 'mba nismareti smareti và etad àha sam arir vidàm iti sam anena vitsveti và etad àha catvàro vai pç÷neþ stanà àsaüs tatas tribhir devebhyo 'duhat ku÷ãbhir eko 'nunaddha àsãt taü và indra evàpa÷yat tenendràyaivàduhat tad và asya kau÷ikatvaü yad àha // bràhmaõa kau÷ikà iva // iti catur nigràbham upaiti catvàri vai payàüsi yàvad eva payas tad àpnoti triþ saübharati tasmàd etasyàü trayo bhàgàþ pràtar madhyaüdine sàyaü catur nigràbham upaiti triþ saübharati tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe nava kçtvo nigràbham upaiti triþ saübharati tad dvàda÷a dvàda÷a màsàþ saüvatsaro dvàda÷àgniùñome stotràõy eùà yaj¤asya màtrà svarbhànur và àsuraþ såryaü tamasàvidhyat tasya devàs tamo 'pàghnan yat prathamaü tamo 'pàghnant sàviþ kçùõàbhavad yad dvitãyaü sà lohinã yat tçtãyaü sà balakùã sa svena råpeõa niramucyata yad balakùaþ pavitraü bhavati tataþ ÷ukro gçhyate yajamànasya và etat pavitraü yajamànam evaitena punàty amotaü syàd àtmana evainad akçta yad anyatrotam apavitraü tad yajamànasya //MS_4,5.7// \\ vàg và aindravàyavaþ sà vai vàg ekadhàvadadyàvadavyàvçttàsãt sa indro 'bravãn mahyam atràpi somaü gçhõãtàhaü va etàü vàcaü vyàvartayiùyàmãti sa vai vàcaiva vàcaü vyàvartayad yad aindravàyavo gçhyate vàco vyàvçttyai vàyave prathamaü gçhõàti vàyava uttamaü madhyata indràyendriyeõa và iyaü vàï madhyato vidhçtendriyavatãü vàcaü vadati ya evaü veda devà vai somam ajighàüsaüs taü nà÷aknuvan hantuü vàyur hy asminn antaràsãt pràõas taü devà apà÷àsur upa nà àvartasveti so 'bravãd bhàgo me 'stv iti vçõãùvety abruvan so 'bravãn maddevatyàny eva pàtràõy àsann iti tasmàd apaturãyaü vàyoþ pàtram atha vàyavyàny ucyante tato vai devàþ somam aghnan sa hato 'påyat tasmàd devà udabãbhatsanta sa vàyur abravãd ahaü va etaü somaü svadayiùyàmi bhàgo me 'stv iti vçõãùvety abruvan so 'bravãn madagrà eva grahà gçhyàntà iti taü vàyur madhyato vyavàñ tam asvadyat tasmàd vàyvagrà grahà gçhyante tasmàd u ÷uktaü pravàte viùajanti devà vai pràtaþsavanam udyamaü nà÷aknuvaüs tçtãyasavane tarhi vàyur àsãt taü devàþ pràtaþsavanam abhiparyauhaüs tena pràtaþsavanam udayachanta yad aindravàyavaþ pràtaþsavane gçhyate pràõo vai vàyuþ pràõena va etan mukhato yaj¤am udyachante devà vai vçtram ajighàüsan sa mitro 'bravãn mitro 'ham asmi nàhaü haniùyàmãti te 'bruvan jahy eveti so 'bravãd bhàgo me 'stv iti vçõãùvety abruvan so 'bravãt payasaiva me somaü ÷rãõàn iti tasmàt pa÷avo 'pàkràman mitraþ sann adruhà iti pa÷åõàü hi payo yan maitràvaruõaü payasà ÷rãõàti pa÷ubhir evainaü samya¤caü dadhàti yan maitràvaruõaü payasà ÷rãõàti dvidevatyatvàya ya¤ ÷ãtaü tena maitraü yat taptaü tena vàruõaü brahma vai mitraþ kùatraü varuõo brahmaõi ca và etat kùatre ca payo dadhàti tasmàd brahma ca kùatraü ca payasvitame pa¤ca vai bràhmaõasya devatà agniþ somaþ savità bçhaspatiþ sarasvatã tasmàd bràhmaõam anye manuùyà upadhàvanty etasya hi bhåyiùñhà devatàs tàsàü tisro 'vàntaraü ÷rotriyasyàgnir bçhaspatiþ sarasvatã tasmठ÷rotriyam a÷rotriyà upadhàvanty etasya hy avàntaraü bhåyiùñhà devatàs tà maitràvaruõaü prati nyàgachanti yan maitràvaruõaü payasà ÷rãõàti tàsv eva payo dadhàti nànà vai purà mitràvaruõàbhyàü somà agçhõaüs tàþ prajà anyànyasyàþ parihàyam àdadata tato mitràvaruõàbhyàü saha somam agçhõaüs tato và akalpata yan maitràvaruõaü payasà ÷rãõàti mitreõa và etad varuõaü kalpayati varuõena mitraü mitraü vai vçtraü jaghnivàüsaü varuõo 'gçhõàt sa deveùv anàthata te 'bruvan varuõe nàthasveti sa varuõe 'nàthata so 'bravãd bhàgo me 'stv iti vçõãùvety abruvan so 'bravãt sahaiva nau payasà somaü ÷rãõàn iti yan maitràvaruõaü payasà ÷rãõàti yajamànasya nirvaruõatvàya yady enaü bhràtçvyo 'tãva syàd aïgulyàïguùñham avagçhõãyàd yady anv aïguùñhenàïgulim // \\ \\ yo no mitràvaruõà abhidàsàt sapatno bhràtçvya utpipãte bçhaspate / idam ahaü tam adharaü pàdayàmi yathàham uttama÷ cetayàni // ity uttamo ha cetayati //MS_4,5.8// devà vai sattram àsata kurukùetre 'gnir makho vàyur indras te 'bruvan yatamo naþ prathama çdhnavat tan naþ saheti teùàü vai makha àrdhnot tan nyakàmayata tan na samasçjata tad asya pràsahàditsanta sa ita eva tisro 'janayateto dhanus tat tisçõàü ca dhanvana÷ ca janma sa pratidhàyàpàkràmat tan nàbhyadhçùõuvat sa dhanvàrtiü pratiùkabhyàtiùñhat sa indro vamrãr abravãd etàü jyàm apyatteti tà abruvann abhimçtàyàü và asyàü na ÷akùyàmo jãvituü bhàgo no 'stv iti so 'bravãd rasam evàsyà upajãvàtheti tasmàd etàþ ÷uùkàd àrdram uddihanti rasaü hy asyà upajãvanti tà vai jyàm apyàdaüs tasya dhanvàrtir udardya ÷iro 'chinat sa samràó abhavad athetaraü tredhà vyagçhõatàgniþ pårvàrdham indro madhyaü vàyur jaghanàrdhaü tasmàd àgneyaü pràtaþsavanam aindraü màdhyaüdinaü savanaü vai÷vadevaü tçtãyasavanaü vàyur hi vi÷ve devàþ pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavano vàg aindravàyavo dakùakratå maitràvaruõa à÷vinaþ ÷rotraü cakùuùã ÷ukràmanthinav àtmàgràyaõo 'ïgàny ukthyàs àyur dhruvaþ stanà çtupàtre mårdhà droõakala÷aþ kukùã kala÷au hanå adhiùavaõe jihvàdhiùavaõaü gràvàõo dantà akùàþ paridhayo nàsikottaravediþ ÷ikhà yåpaþ ÷iro havirdhànaü pçùñham àgnãdhram udaraü sado yad antar udare tad dhiùõyàþ pàõã àgnãdhra÷ ca màrjàlãya÷ ca pàrùõã gàrhapatyaþ pratiùñhà vedir eùa vai prajàpatiþ pàtrãyaþ sa ha tvà enaü veda ya evaü veda //MS_4,5.9// \\ \\ \\ \\ \\ @<[Page IV,78]>@ navaite pràtar grahà gçhyanta ime và ete gçhyante nava pràõà à÷vino da÷amo gçhyate vyàno và eùa gçhyate nàbhir eva da÷amo gçhyate tçtãyo håyate tçtãyo hy ayaü pràõaþ pràõànàü saütatyai sarve và ete grahàþ stotravantaþ ÷astravanto nidànavanto nidànavàn bhavati ya evaü veda hotà và adya pràtar upàü÷um ayajat tenaita ukthavanto 'tha yaü hotà tåùõãü÷aüsaü ÷aüsati tenaivaita ukthavanto navaite pràtar grahà gçhyante navabhir bahiùpavamàne stuvate tair ete sàmanvanto hiükàreõà÷vinaþ sàmanvàn aindravàyaveõaindravàyavo maitràvaruõena maitràvaruõa aindreõa ÷ukràmanthinau vai÷vadevenàgrayaõa ukthàyokthyo gçhyata ukthàya dhruvaþ saütatyà aindràgnaþ saütatyai mrutvatãyà adhvaryur juhoti hotà vaùañkaroti pràõàn và etat pradhatto yena mantreõàdhvaryuþ prayachati tena hotà pratigçhõàti pràõànàü gopãthàya prajàpatir vai svayaü hotàsãt so 'tàmyat taü devà dvidevatyair abhyadhàvan pràõà vai dvidevatyà yad adhvaryur dvidevatyàn hutvà kùipraü hotàram abhyàdravati pràõair và etad dhotàram abhidhinoti vaùañkàrevaùañkàre vai hotà pràõasyàntaü gachati pràõà vai dvidevatyà yad adhvaryur dvidevatyàn hutvà kùipraü hotàram abhyàdravati pràõair và etad dhotàram abhidhinoti pràõà vai dvidevatyàþ pa÷avà ióà yad dvidevatyàn abhakùayitveóàm upahvayeta pa÷ubhiþ pràõàn antariyàd atha yad dvidevatyàn bhakùayitveóàm upahvayate pràõàn và etad àtman dhitvàtha pa÷ån upahvayata indriyaü vai somaþ pa÷ava indriyaü yat somaü bhakùayatãndriyam evàtmandhatte sarvata à÷vinaü parihàraü bhakùayati tasmàt sarvà di÷aþ ÷çõoti //MS_4,6.1// \\ @<[Page IV,79]>@ yad vai pàtraü riktam anunmuktaü tad anu rakùàüsi yaj¤am avayanti yad aindravàyave puroóà÷am avadadhàti maitràvaruõe payasyàm à÷vine dhànàm ariktatvàya vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhate yad etàni pàtràõy à tçtãyàt savanàt pari÷ere yaj¤asya saütatyà avichedàya vàyavyàyàü ÷asyamànàyàü pàtràõi vimu¤cati pràõo vai vàyuþ pràõena yaj¤aþ saütataþ pràõenaiva yaj¤aü saütanoti // ekayà ca da÷abhi÷ ca svabhåte dvàbhyàm iùñaye viü÷atyà ca tisçbhi÷ ca vahase triü÷atà ca niyudbhir vàya iha tà vimu¤ca // ity àha vimuktyà evàvagataü và adhvaryupàtraü niruddhaü pratiprasthànaü yadi kàmayeta yo bahis taü gràme kuryàü yo gràme taü bahir iti // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyà vi÷o niråhàmi // ity adhvaryupàtraü niruhya // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i sàdayàmi // iti pràtiprasthànaü sàdayed yo bahis taü gràme karoti yo gràme taü bahir adhvaryupàtraü vai yajamànasya pàtraü pratiprasthànaü bhràtçvyasya yadi kàmayeta samàvadvãryam enaü bhràtçvyeõa kuryàm iti prabàhug gçhõãyàtàü prabàhuk sàdayetàü prabàhug juhuyàtàü samàvadvãryam evainaü bhràtçvyeõa karoty adhvaryupàtraü vai pàtraü pàpãyaþ pratiprasthànaü yadi kàmayeta pàpavasãyasaü syàd iti pårvo gçhõãyàt pårvaþ sàdayet pårvo juhuyàd etena vai vipåjanaþ sauràkiþ pàpavasãyasaü cakàra tat pàpavasãyasam evaitena karoti yaj¤asya vai sçùñasya ÷iro 'chidyata tasmai devàþ pràya÷cittim aichann atha và etau tarhi devànàü bhiùajà àstàm a÷vinà asomapau tà upàdhàvan yathà bhiùajam upadhàvanty evam idaü yaj¤asya ÷iraþ pratidhattam iti tà abråtàü bhàgo nà astv iti vçõàthàm ity abruvaüs tà abråtàü grahaü nau gçhõantu somapãtham a÷navàvahà iti tad và a÷vinau pratyadhattàü tasmàd à÷vinãbhir abhiùñuvanty a÷vinau hi pratyadhattàü tau vai bahiùpavamànenaiva pàvayitvà tàbhyàü påtàbhyàü yaj¤iyàbhyàü bhåtàbhyàü graham agçhõaüs tasmàd bahiùpavamàne stuta à÷vinau gçhyete tasmàd bràhmaõena bahiùpavamànam abhisçpyaü pavitraü hi tat tasmàd yaü dviùyàt taü paribàdheta tad vai bheùajaü tredhà vinyadadhur agnau tçtãyaü bràhmaõe tçtãyam apsu tçtãyaü tad ya evaü vidvàn agner ante bràhmaõàya procyàpsu bheùajaü karoti samardhukaü ha bhavati yàvad dhi bheùajaü tat kriyate vàstuhàni và etat pàtràõi bhavanti yad grahàn gçhãtvà bahiùpavamànaü sarpanti vaiùõavya çcà punar etya saümç÷ati viùõur vai yaj¤o viùõunaivainàni yaj¤ena svargaü lokaü samàrohayati //MS_4,6.2// prajàpater và ete cakùuùã ya¤ ÷ukràmanthinav asà àdityaþ ÷ukra÷ candramà manthã tasya vai prajàpateþ savyaü cakùur a÷vayat tato ye stokà avàpadyanta tair idaü varùaty ekaviü÷atir vai te 'vapedus tàn vàyur amuto visçjati prajànàü këptyai tasya yà kanãnikà paràpatat sa yavo 'bhavad yan manthinaü saktubhiþ ÷rãõàti cakùur evàsya saübhàvayati mithunaü vai soma÷ ca saktava÷ ca yan manthinaü saktubhiþ ÷rãõàti mithunatvàyàrtaü và etat pàtraü yan manthipàtraü yaü dviùyàd çtvijàü tasmai hared àrtim àrchati ùaõóàmarkau và asuràõàü purohità àstàü tàn devà nà÷aknuvan hantuü bràhmaõavanto hy àsaüs tau devà apà÷àsur upa nà àvartethàm iti tà abråtàü bhàgo nà astv iti vçõàthàm ity abruvaüs tà etau ÷ukràmanthinà avçõàtàü te devà amanyanta yad imà asuryau somau hoùyàmas tad anv asurà àbhaviùyanti yan na hoùyàmas tad anv àbhaviùyantãti tà apanudyàthendràyàjuhuvus tasmàd età anyadevatyau gçhyete athendràya håyete apanuttau ùaõóàmarkau saha tena yaü dviùma iti ùaõóàmarkayor evainaü sahàpanodenàpanudate // àyuþ pàhi prajàü pàhy amuùya vãratàü pàhi // iti sàdayed yo 'sya priyaþ syàt tasya ÷ukraü vai prati ràùñraü manthinaü niruddhaü mathyatà iti hy etad ràùñram àhur yan niruddhaü bhavati yadi kàmayeta yo bahis taü gràme kuryàü yo gràme taü bahir iti // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyà vi÷o niråhàmi // iti ÷ukrapàtraü niruhya // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i sàdayàmi // iti manthipàtraü sàdayed yo bahis taü gràme karoti yo gràme taü bahir àrtaü và etat pàtraü yan manthipàtraü ya¤ ÷ukrapàtraü punaþ prayujyate tasmàd ime samàvadvãrye tasmàd àbhyàü samàvat pa÷yaty asau và àdityaþ ÷ukra÷ candramà manthã yad apidhàya prà¤cà itas tasmàd etau prà¤cau yantau na pa÷yanty atha yad anapidhàya pratya¤cau tiùñhantau juhutas tasmàt pratya¤cau yantau pa÷yanti yad apidhàya prà¤cà itas tasmàt paràï pràõo 'tha yad anapidhàya pratya¤cau tiùñhantu juhutas tasmàt punar apàno yad apidhàya prà¤cà itas tasmàt parà¤co garbhà dhãyante 'tha yad anapidhàya pratya¤cau tiùñhantau juhutas tasmàt pratya¤caþ prajàyante cakùuùã vai ÷ukràmanthinau nàsikottaravedir yad aïguùñhàbhyàm àkramete cakùuùã và etat pradhatto 'tha yad upariùñàd àkramete tasmàd ime upariùñàc cakùuùã tutho 'si janadhàyà devàs tvà ÷ukrapàþ praõayantv iti yà atrãþ prajàs tàsàm eùa yonis tà etam anuprajàyante tutho 'si janadhàyà devàs tvà manthipàþ praõayantv iti yà àdyàþ prajàs tàsàm eùa yonis tà etam anuprajàyanta ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ ca ÷ukram anvàrabhante tejo vai ÷ukro brahmavarcasaü teja eva brahmavarcasam anvàrabhanta indreõa manyunà yujeti ÷ukreõa pariyanti manyunà vai yujendro 'suràn avàbàdhata manyunà và etad yujà yajamàno bhràtçvyam avabàdhate saüjagmànau divà pçthivyety aratnã saüdhatta imàni và etat saüdhatte yat pàtre saüdadhyàtàü nedam antarà syàd atha yad aratnã saüdhattas tasmàd idam antarà cakùuùor vidhçtyai pumàüsaü garbham àdhattaü gavãnyor iti tad anu strãùvo yajamànasya gàvo bhavanti vãraü patnã janayati ÷ukrasyàdhiùñhànam asi manthino 'dhiùñhànam asãti ÷akalau pràsyataþ samid và eùaitayor atho àhutãnàü pratiùñhityai nirastaþ ùaõóo nirasto markaþ saha tena yaü dviùma iti ÷akalau nirasyata etàvàül loko yàvad uddhataü yàvàn eva lokas tasmàd yajamàno bhràtçvyaü nirbhajati ÷rãõanty anyànt somàn nànyàüs tat somànàü mithunaü yठ÷rãõanti tàn anuvarùati yàn na ÷rãõanti tàn anuvãdhrati dàrumayàny anyàni pàtràõi mçnmayàny anyàni tat pàtràõàü mithunaü yo vai somasya ca pàtràõàü ca mithunaü veda mithunà enaü pa÷avà upatiùñhante //MS_4,6.3// prajàpatir và àgràyaõo ye devà divy ekàda÷a sthety etàvanto vai devà yàvanta eva devàs tebhyo gçhyata àgràyaõaü vai gçhãtvà devàþ svargaü lokam àyann apàsurà abhraü÷anta tato devà abhavan paràsuràs tad ya evaü vidvàn àgràyaõaü gçhõãte bhavaty àtmanà paràsya bhràtçvyo bhavati ya ànujàvaraþ syàt sa àgràyaõàgràn grahàn gçhõãtàgraü hy àgràyaõo yady abhicaret // \\ \\ vidad yadi saramà rugõam adrer mahi pàthaþ pårvyaü sadhryak kaþ / agraü nayat supady akùaràõàm achà ravaü prahamà jànatã gàt // \\ iti purorucaü kuryàd rujati haivàtho vàg vai saramà vàcam evaiùàü vçïkte sarà và eùà yaj¤asya tasmàd yat kiüca pràcãnam àgràyaõàt tad upàü÷u caranty atha và etad àgràyaõaü prati vàcaü visçjante yaj¤am evàptvà vacaü visçjante vàg vai devebhyo 'pàkràmat te devàs tåùõãü yaj¤am atanvata sà vàg amanyatàntar vai mà yaj¤àd yantãti sàgràyaõaü prati nyàdravat tasmàd àgràyaõaü prati vàcaü visçjante hiükçtya vàcaü visçjante pràõo vai hiükàro vàk pràõas tad vàca evaiùa yuktis trir hiükaroti tredhà hãyaü vàg vadati ÷anair uccair atha såccair yàvaty eva vàk sàsya yujyate trayo vai pràjàpatyà çtvija udgàtà prastotà pratihartà te và asyaitarhy avçttà ayuktà yad dhiükaroti tenaivàsya te vçttà yuktà bhavanti vàk ca mana÷ càvadetàm ahaü ÷reyàn asmy ahaü ÷reyàn asmãti tau prajàpatiü pra÷nam aitàü sà vàg abravãn naiva mayà kiü canànabhyuditaü kriyatà ity atha mano 'bravãn naiva mayà kiü canànabhigataü kriyatà iti sa manase 'nvabravãt sà vàg abravãd ahavyavàó evàhaü tubhyam asànãti tasmàd eùà prajàpataye 'havyavàñ tasmàd yat kiücopàü÷u kriyate tad àhuþ kçtam etat kriyatà iti prajàpataye hi kriyate dvàbhyàü dhàràbhyàü pràtaþsavane gçhõàti tisçbhyo màdhyaüdine savane catasçbhyas tçtãyasavane tan nava nava pràõà àtmàgràyaõaþ pràõàn evàtman dhatte vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhante ye devà divy ekàda÷a stha pçthivyàm adhy ekàda÷a sthàpsukùito mahinaikàda÷a stheti devatàbhir vai yaj¤aþ saütato devatàbhir eva yaj¤aü saütanoti prajàpatir và àgràyaõo yat sarveùu savaneùv abhipraskandayati prajàpatir và etat prajà abhijighrati prajàpatir và àgràyaõo yat sarveùu savaneùu gçhõàty àtmanaiva yaj¤aü saütanoti prajàpatir và àgràyaõo yad eùo 'tiricyate tasmàt puruùaþ pa÷ånàü daviùñham ety àgràyaõo vai gàyatryà vatsaras taü và etad à tçtãyàt savanàd abhipratidhàvati gàyatryà và ete loke sarve somà gçhyante tàü và etat sarvàõi savanàny abhipratidhàvanty atha yat sthàlyà gçhãto vij¤àtasthàlyà hoùyantã3 dàrumayeõà3 iti tasmàd avij¤àtena garbheõa bhråõahàtha yat sthàlãü ri¤canti na dàrumayaü tasmàt pumàn dàyàdaþ stry adàyàd atha yat sthàlãü paràsyanti na dàrumayaü tasmàt striyaü jàtàü paràsyanti na pumàüsam atha striya evàtiricyante //MS_4,6.4// \\ \\ indro vai vçtràya vajram udayachat sa vajram udyataü dçùñvàbibhet so 'bravãd asti và idaü tyasminn antar vãryaü tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachad yaj¤aü và asmai tat pràyachat pa÷ån ukthyam eva yad ukthyo gçhyate yaj¤asya ca pa÷ånàü càvaruddhyay etàvàn vai yaj¤o yàvàn ukthyo 'ntaþ÷leùaõam evànye grahàþ plavo và eùa yaj¤asya yad ukthyo yathà và idaü plavaü saünahya prasnàty evaü và etad ukthyam àlabhya prasnàti sa enam à yaj¤asyodçcaþ saüpàrayaty aïgàni và ukthyo yaj¤asya saütatyai gçhyate tasmai tvà viùõave tveti viùõur vai yaj¤o viùõunà yaj¤aþ saütato viùõunaiva yaj¤ena yaj¤aü saütanoty etena và idam ukthàni saütatàni tasmàt puruùaþ snàvabhir anusaütataþ sada àlabhyàvanayati yaj¤aü và etat saütatya saüpràpyàvanayati cakùur vai ÷ukra÷ cakùur ukthya÷ cakùur và etat purastàd dhriyate 'tho yathedaü purastàt pa÷càt pa÷yann anvety evaü tad atha yad ekaþ saüs tredhà kriyate tasmàd ekaþ ÷reùñhaþ pårvàrdhe 'vasyati yad etau grahau bhåyiùñhàþ somà anu håyante pàpavasãyasasya vyàvçttyai yad etat pàtraü bhåyiùñhàþ somà anvàyanti tasmàd ekaü ÷reùñhaü yantaü bahavaþ pa÷càd anuyanti pàtràõi và adhvaryuü puro viduhra ukthàmadàni pa÷caindryà sadà upacaraty àgneyyàgnãdhraü vaiùõavyà havirdhànaü yathàdevatam evainàny upacarati tathà hainaü na viduhre 'ntaràhavanãyaü ca havirdhànaü càdhvaryor loko 'ntarà havirdhànaü ca sada÷ ca yajamànasya sadaþ sadasyànàü yadi kàmayetàdhvaryuü ya÷a çched ity antaràhavanãyaü ca havirdhànaü càvanayet somo vai ya÷a eùo 'dhvaryor loko 'dhvaryum eva ya÷asàrpayati yadi kàmayeta yajamànaü ya÷a çched ity antarà havirdhànaü ca sada÷ càvanayet somo vai ya÷a eùa yajamànasya loko yajamànam eva ya÷asàrpayati yadi kàmayeta sadasyàn ya÷a çched ity antaþ sadasyàvanayet somo vai ya÷a eùa sadasyànàü lokaþ sadayàn eva ya÷asàrpayati sada àlabhyàvanayaty aindraü vai sada aindràõy ukthàny ukthànàü saütatyay ukthànàm anapachedàya // \\ upayàmagçhãto 'si mitràvaruõàbhyàü tvà // iti gçhõàti pràtaþsavane maitràvaruõàya // indràya tvà // iti bràhmaõà¤÷aüsine // indràgnibhyàü tvà // ity achàvàkàya // upayàmagçhãto 'sãndràya tvendràya tvà // iti gçhõàti sarvebhyo màdhyaüdine savane // upayàmagçhãto 'sãndràvaruõàbhyàü tvà // iti gçhõàti tçtãyasavane maitràvaruõàya // indràbçhaspatibhyàü tvà // iti bràhmaõà¤÷aüsine // indràviùõubhyàü tvà ity achàvàkàyaivam asya yathokthaü yathàdevataü gçhãtà bhavanti //MS_4,6.5// àyur vai dhruvas tam uttamaü gçhõàty uttamaü hy àyuþ sthàlyà gçhõàty àyuùo dhçtyai pårõaü gçhõàti sarvam àyur eti pràõo vai gàyatry àyur dhruvo yad eùa à tçtãyàt savanàt pari÷aye tasmàd yàvad àyus tàvàn pràõa àyur vai dhruvo yad agniùñomam àsta àyur evàptvà niþsarpaty àyur vai dhruvo yat kevalaü juhuyàd àyuþ prajànàü pradadhyàt paridhànãyàyàü ÷asyamànàyàm avanayati sa hy anto hotu÷ camase 'vanayati vai÷vadevo vai hotà vai÷vadevãr imàþ prajàþ sarvàsu và etat prajàsv àyur dadhàti janànàm ity àhuþ sarvàsàü và etat prajànàm àyuþ sarvàbhyaþ prajàbhyo gçhyata ubhayatovai÷vànaro gçhyata ubhayatovai÷vànaro hy ayaü pràõo 'yaü vàva vai÷vànaro yo 'yam avàï pràõo yad eùa kevalà uttare havirdhàne sàdyate tasmàd eùo 'rdhabhàk pràõànàm ardhabhàjà itare hiraõye 'dhi sàdayed àyuþkàmasyàmçtaü vai hiraõyam àyur dhruvo 'mçta evàsyàyur dadhàty upopte 'nye grahàþ sàdyante 'nupopte dhruvas tasmàd asthnànye pa÷avaþ pratitiùñhanti màüsena puruùaþ pràõà và uparavà yad eta upopte grahàþ sàdyante sve và etad yonau sàdyante pårvàrdhe và ime mukhasya pràõà etat khalu vai havirdhànasya pårvàrdhaü yad dakùiõaü havirdhànaü tasmàd dakùiõe havirdhàne pràõà và eta itare grahà àyur dhruvo nava vai pràõà àyur da÷amaü tasmàd eùa da÷amo gçhyate da÷amaü hy àyur ràjaputro dhruvaü gopàyati sarvàsàü và etat prajànàm àyur gopàyati tasmàd ràjaputro vãryavattamo yady abhicareta // \\ idam aham amuùyàmuùyàyaõasyàyuþ pravartayàmi // iti dhruvaü pravartayed àyur evàsya pravartayati yat pravartayet sarvàsàü prajànàm àyuþ pravartayec chuk prajà çched avartir yajamànaü gçhõãyàt kùodhuko 'dhvaryuþ syàt tad vyaïgya eva // dhruvaü tvà dhruvakùitim amum àsthànàc cyàvayàmi // ity àsthànàd evainaü cyàvayati pramàyuko bhavati dhruvaü vai pracyavamànaü vi÷và bhåtànu pracyavante pra yajamàna àsthànàc cyavate tad abhimç÷yo divi divyàn dçühàntarikùe antarikùyàn pçthivyàü pàrthivàn iti yathàsthàma và etat prajà dçühati sva àyatane yajamànam àyuùà và eùa vãryeõa vyçdhyate yasya dhruvaþ skandaty àyur vãryaü dhruvas tad abhimç÷yaþ // àyurdhà asi dhruvàyur me dhehi // ity àyur evàsmin dadhàti varo dakùiõà vareõaiva varaü spçõoty àtmà hi varaþ putrasenasya ha vai bhaimasene dhruva upadadàsa taü ÷çõvànaþ sthairabrahmaõa çtenaibhyo lokebhya àpyàyayàücakàra // svàhà diva àpyàyasva // iti sa tçtãyaü babhåva // svàhàntarikùàd àpyàyasva // iti sa dvibhàgaü babhåva // svàhà pçthivyà àpyàyasva // iti sa pupåre tad çtenaivaibhyo lokebhyo dhruva àpyàyayitavyo dvàda÷e stotre 'vanayati // dvàda÷a màsàþ saüvatsaraþ saüvatsaro yaj¤o yaj¤aþ prajàpatiþ pràjàpatyaþ puruùo yàvàn eva puruùas tasminn àyur dadhàti yat ståyamàne 'vanayed garbhàþ prapàdukàþ syur ya¤ ÷asyamàne yuvànaþ pramãyeran ya¤ ÷aste bahiþ pràõàn dadhyàt sakç¤ ÷astàyàü madhyato 'vanãyo madhyato và etat prajànàm àyur dadhàti // svayaübhår asi ÷reùñho ra÷miþ priyo devànàü saüsadanãyaþ // taü tvà subhava devà abhisaüvi÷antu // àyurdhà asi dhruvàyur me dhehi // ity àyur evàsmin dadhàti // varcodhà asi dhruva varco me dhehi // iti varca evàsmin dadhàti // iùo 'si tveùo 'si nçmõo 'si vrato 'si dakùo 'si tasya ta iùasya tveùasya nçmõasya vratasya dakùasya bhakùãya svasya càraõasya ca ÷ådrasya càryasya ca yathà tvaü såryàsi vi÷vadar÷ata evam ahaü vi÷vadar÷ato bhåyàsam // iti vi÷vadar÷ato ha bhavaty asau và àdityaþ svayaübhåþ ÷reùñho ra÷mir yathaiùa svayam abhavad evaü svayaü bhavati ya evaü veda //MS_4,6.6// athaita çtugrahàþ saüvatsarasya và ete vidhçtyai gçhyante dvàda÷a màsàþ saüvatsaras tasmàd dvàda÷a çtugrahà madhu÷ ca màdhava÷ ca vàsantikà çtå asannà håyante 'sannà hãma çtavo nànyo'nyam abhiprapadyate yad anyo'nyam abhiprapadyeta çtà çtur abhãyàd atha yad anyo'nyaþ prapadyate tasmàd idam çtà çtur anunihitàþ pariplavanta ubhayatomukham çtupàtram ubhayatomukhà hãma çtavo na vai tad vidma yata çtånàü mukhaü saha prathamaü gçhõàte sahottamaü saha yujyete saha vimucyete caturda÷a và etat kuruto 'ti và etad recayato 'sti màsas trayoda÷as tam evaitenàptvàvarunddha çtubhyo vai prajàþ prajàyante yat ùaó çtunà catur çtubhir çtubhyo vàvàsmà etac catuùpadaþ pa÷ån prajanayato 'tha yac catur çtubhir dvir çtunartubhyo vàvàsmà etad dvipadaþ pa÷ån prajanayato yad dvir çtunà dvau hãmà çtå atha yad dve çtupàtre dvaudvau hãma çtavo nànuyajati vai÷vànaro vaùañkàro yad anuyajed vai÷vànaram çtuùv anvavasçjed andho và idam àsãd avyàvçttam ahar àsãn na ràtris tad devà çtugrahair vyàvartayan yad çtugrahà gçhyante 'horàtrayor vyàvçttyai saüvatsaro vai svargo lokas tasya và eta àkramà yad çtugrahà yad çtugrahà gçhyante svargasya lokasyàkràntyai //MS_4,6.7// \\ \\ \\ àdityà và ita uttamàþ svargaü lokam àyaüs te và itaþ pratisaühitàþ purastàd evànyat sarvaü saüvatsaro vai svargo lokaþ saüvatsaram etau kalpayituü plàyete yad adhvaryå yad aindràgnam çtupàtreõa gçhõàti saüvatsaraü và etad anvàrabhate svargàya lokàyàtho jyotir upariùñàd dadhàti svargasya lokasya samaùñyay asau và àdityaþ ÷ukraþ puruùo vai÷vadevo ya¤ ÷ukrapàtreõa vai÷vadevaü gçhõàti tasmàt puruùa evàmuü pratyak sarve 'nye nya¤caþ pa÷avo devà÷ ca và asurà÷ càspardhanta te devàþ pràtaþsavane vai÷vadeve yaj¤aü saüsthàpyam apa÷yaüs taü pràtaþsavane samasthàpayan yad vai÷vadevaþ pràtaþsavane gçhyate pràtaþsavane và etad vai÷vadeve yaj¤aü saüsthàpayati tena saüsthitenàriùñena bhåtena pracaranti devà vai sarve pràtaþsavanam abhyàyachan nottaràbhyàü savanàbhyàm atiùñhanta yad vai÷vadevaþ pràtaþsavane håyate pràtaþsavane và etad vai÷vadeve devatàs tarpayanti tàs tçptà uttare savane abhisçjyamànà yanti vajro vai marutvatãyà vajra eva prathamo 'pagårtir dvitãyaþ stçtir uttamo vajro vai dhanur dhanur eva prathamaþ pratihitir dvitãyo visçùñas tçtãya÷ cakriyau và ete yaj¤asya yan marutvatãyà akùo madhyamaþ pakùasã abhito marudbhir vai vãryeõendro vçtram ahan na çte marudbhyo '÷aknod vãryaü kartuü yan marutvatãyo graho gçhyate marutvatãyaü ÷asyate tena màdhyaüdinaü savanaü vãryavat kathaü savanàny çtumanti vettheti pçched çtugrahaiþ pràtaþsavanam çtuman marutvatãyair màdhyaüdinaü savanaü sàvitreõa tçtãyasavanaü marutvatãyayoþ sannayor dakùiõà dãyante sve và etad yonau dakùiõà dãyante paridhayo và ete yaj¤asya yan marutvatãyàs tasmàn marutvatãyàn dakùiõà nàtidãyante yad atidadyàd yathà bahiùparidhi skannam evaü syàd yadi kàmayeta vió ojãyasã syàd abalãyaþ kùatram iti yasyà marutvatãyaþ pårvo 'rdhaçcas tàü purorucaü kuryàd vi÷aü và etad ojãyasãm akar abalãyaþ kùatraü yadi kàmayeta kùatram ojãyaþ syàd abalãyasã vió iti yasyà aindraþ pårvo 'rdhaçcas tàü purorucaü kuryàt kùatraü và etad ojãyo 'kar abalãyasãü vi÷aü jàmi và etad yaj¤e kriyate yan marutvatãyo graho gçhyate marutvatãyaü ÷asyate pa÷avo vai maruto 'jàmi pa÷avas tena tad ajàmy çtupàtram àlabhya pratigçhõàty çtavo vai marutaþ saüvatsara çtava àyuþ saüvatsara àyuùi và etad adhvaryuþ ÷rayate vçtraü và eùa hanti yo marutvatãyàn grahàn gçhõãte màhendre sarve kàmàþ sarvàn và etat kàmàn àpnoti sarvàn vya÷notãndro vai vçtram ahan so 'nyàn devàn atyamanyata sa mahendro 'bhavat sa etam uddhàram udaharata vçtraü hatvà tad uddhàra evàsyaiùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate ÷ukrapàtreõa màhendraü gçhõàti vadanti gràvàõo vadanty aulåkhalà manthanty à÷iram indre và etad agrà àgate ghoùam akurvatàtho yajamàna eva tejo dadhati //MS_4,6.8// \\ \\ @<[Page IV,92]>@ etad và eùàbhyanåktà // aùñau putràso aditer ye jàtàs tanvas pari / devaü upa prait saptabhiþ parà màrtàõóam àsyat // ity eùa vàva sa upàü÷usavano gràvà tasya và eùa somapãtho yad àdityaü mekùayanti // vivasvann àdityaiùa te somapãthaþ // iti somapãthenaivainaü samardhayati vyàno và upàü÷usavanaþ prajà àdityo vyànaü và etat prajàsu dadhàti pa÷avo và àdityo yad dadhnà madhyataþ ÷rãõàti madhyato và etat pa÷ånàü payo dadhàty atha yat taptàtaïkyaü tasmàd àmà satã pakvaü duhe yadi kàmayeta varùet parjanyà iti // yà divyà vçùñis tayà tvà ÷rãõàmi // iti dadhnopariùñàd àdityaü ÷rãõãyàt pa÷avo và àdityaþ pa÷ubhya eùo 'muto varùati pa÷ån eva vçùñyàbhijigharti yadi kàmayeta garbhàþ ÷rãvyeyur ity udgçhyàdityam avekùeta garbhà ha ÷revukà bhavanti ÷ukravatã vai pårve savane a÷ukraü tçtãyaü savanaü yad dvidevatyànàü saüsravàn avanayaty àgràyaõam abhipraskandayati tena tçtãyasavanaü ÷ukravad devà asuràn hatvà mçtyor abibhayus te nàthaiùiõo nya¤canaiùiõa età devatà bhåyiùñhàþ pràvi÷an yad dvidevatyàüs tasmàd dvidevatyebhya àdityo nirgçhyate bçhatãbhyàü gçhõàti pa÷avo vai bçhatãþ prajà àditya etàvàül loko yàvad uddhataü yat saüprasàrayitvà gçhõàti lokaü và etad annàdyaü yajamàno bhràtçvyasya vçïkte 'tho imà eva prajà annàdyàyàvarunddhe yady asya bhràtçvyo yajeta bahirvedi tiùñhet tathà hainaü nàvarunddhe pa÷avo và àdityo 'gnã rudro 'gner etàs tanvo yad dhiùõyà yat saüprasàrayitvà gçhõàti rudràd và etat pa÷ån antardadhàty apidhàyopa niùkràmati pa÷ånàü gopãthàyàdityo vai dvidevatyànàm anuyàjas tasmàt tàn nànuyajati dvidevatyà và àdityasya prayàjàs tasmàt tàn nànuyajati pa÷avo và àdityo 'gnã rudro bràhmaõa upadraùñà yad ãkùamàõo juhuyàt pradhãyamànànàm eùàm upadraùñà syàd anyatrekùamàõena hotavyam anupadraùñaiùàü bhavati //MS_4,6.9// \<÷ukravatã : FN emended. Ed.: ÷ukravatãr>\ \\ \\ gàyatro vai devànàü savità gàyatryà eùa loke somo gçhyate yad àgrayaõas tasmàd àgràyaõàt sàvitro nirgçhyate so 'da à tçtãyàt savanàt pari÷aye kriyamàõasyakriyamàõasya prasavàyàntarikùaü và antaryàmo 'ntarikùam imàþ prajà yad antaryàmapàtreõa sàvitraü gçhõàti savità và etat prajàþ prasuvati prajananàyàsanno håyate 'sannà hãmàþ prajà nelayanti nànuyajati yad anuyajet sçùñiü prajànàü vichindyàd atho samànapàtrau hy etau somau gçhyete tasmàn nànuyajati devà vai tçtãyasavanam udyamaü nà÷aknuvan pràtaþsavane tarhi savitàsãt taü devàs tçtãyasavanam abhiparyauhaüs tena tçtãyasavanam udayachanta yat sàvitras tçtãyasavane gçhyate savitçprasåtà và etat tçtãyaü savanam udyachante sàvitrasya saüsrave vai÷vadevam abhigçhõàti vai÷vadevãr imàþ prajàþ savitçprasåtàþ khalu vai prajàþ prajàyante mano vai savità vai÷vadevãr imàþ prajàþ sarvàsu và etat prajàsu mano dadhàty à÷ãrmataþ savanasya gçhõàti vai÷vadevatvàya su÷armàsi supratiùñhàna iti yat svit somaþ some pratitiùñhati bçhadukùe namà iti yad bçhad iti tena devebhyo yan namà iti tena pitçbhya ukthabhàjo vai pitaro 'stomabhàja ukthàyaiùa gçhyate na stotràya yatra gçhyate ta¤ ÷asyate sva àyatatne //MS_4,7.1// \\ \\ ghçtasya yajaty eùa vai prathamo dhiùõyànàü yad àhavanãyas taü và etad agre vyàghàrayaty àgnàvaiùõavyà vyàghàrayati paràï và etarhi yaj¤o 'gniþ sarvà devatà viùõur yaj¤o devatà÷ caiva yaj¤aü càlabdha ghnanti và etat somaü yad abhiùuõvanti yat saumyaþ somaü và etat saübhàvayanti somam àpàyayanty avadhiùur và etat somaü yad abhyasuùuvur anustaraõã và eùà somasya yat saumyaþ pitãõàm anustaraõã tasmàt pitçmatyà yajati dakùiõà tiùñhan juhoti dakùiõà hi pitãõàm upasadàü và ete 'nuyàjà àgnàvaiùõavyà ghçtasya yajati saumyà somasya yà evàda upasatsu devatà ayàkùãt tà etad amutra và eùa bhåtàya kriyate yad và etasya vyàrdhi yat pràmàyi tad asyàmuü lokaü gachaty atha påta evo¤÷iùyate pavitraü vai saumyo yajamànam evaitena punàti sàmadevatyo vai somaþ somasya khalu vai saumyaþ sàmne và etad dhriyate // satrà ta etad yad u ta iha // iti paripa÷yati yo 'gatàsuþ sa paripa÷yati yo gatàsur na sa paripa÷yati yadi na paripa÷yed atha vadet // yan me mano yamaü gataü yad và me aparàgatam / ràj¤à somena tad vayam asmàsu dhàrayàmasi // hçdispçk kratuspçg varcodhà asi varco me dhehi // iti à÷iùam evà÷àste //MS_4,7.2// athaite 'tigràhyà devà vai somam agçhõatàtha và etàn indro 'gçhõãta so 'ven na và aham imàn çte brahmaõaþ saviùyàmãti sa brahmopàdhàvat tàn brahmaõàsaghnod brahma vai gàyatrã tasmàd gàyatrãbhir gçhyante yad evàdaþ param annàdyam anavaruddhaü tasyaite 'varuddhyai gçhyante ye và amã vairàjasya stobhà atiriktàs tair ete sàmanvantaþ sarve và eta aindrà ya aindra aindraþ so 'sà àditya indraþ samànam agni÷ càsau càdityo viràjo vai teja àgneyaþ ÷akvarãõàm aindro revatãnàü sauryo yatra pçùñhàni yujyeraüs tad etàn juhuyàt sàmnàü satejastvàya saü và etad yaj¤aþ pa÷càt stotreõa ca ÷astreõa càdhãyate yad atigràhyàþ pratyuttabdhyai cakriyau và ete yaj¤asya yat pçùñhàny upastambhanam atigràhyàs tasmàt pràtaþsavane gçhyàþ pratyuttabdhyai yad àgneyas tejas tenàvarunddhe yad aindra indriyaü tena yat sauryo rucaü tena trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàti tejo và agnir indriyam indro brahmavarcasam asà àdityas tejasà ca vàvàsmà etad brahmavarcasena cobhayata indriyaü parigçhõàti // agne÷ ca tvà brahmaõa÷ ca tejasà juhomi tejodàü tejo mà mà hàsãn màhaü tejo hàsiùaü svàhendrasya ca tvà kùatrasya caujasà juhomy ojodàm ojo mà mà hàsãn màham ojo hàsiùaü svàhà såryasya ca tvauùadhãnàü ca varcasà juhomi varcodàü varco mà mà hàsãn màhaü varco hàsiùaü svàhàgna àyuþkàràyuùmàüs tvaü tejasvàn deveùv edhy àyuùmantaü màü tejasvantaü manuùyeùu kurv indraujaskàraujasvàüs tvaü sahasvàn deveùv edhy ojasvantaü màü sahasvantaü manuùyeùu kuru sårya bhràjaskàra bhràjasvàüs tvaü varcasvàn deveùv edhi bhràjasvantaü màü varcasvantaü manuùyeùu kuru // ete homà bhakùaükàra÷ ca bhavanty eteùàü vai vãryeõa bambavi÷vavayasà imàül lokàn arvàca÷ ca paràca÷ ca pràjànãtàü saü ha và asmà ime lokà arvà¤ca÷ ca parà¤ca÷ ca bhànti ya evaü veda supraj¤ànà và ita itthaü lokà amutas tvà arvà¤co duþpraj¤ànà eùa ha tv evàmuto 'rvàca imàül lokàn prajànànti yasyaite håyante //MS_4,7.3// @<[Page IV,97]>@ upàü÷upàtreõa pàtnãvataü gçhõàti pràõo và upàü÷uþ pràõena và etat prayanti pràõenodyanty atho pràõànàü pratipraj¤àtyay atho yat prathamaü pàtraü yujyate tad uttamaü vimucyate pràõànàü gopãthàya hotà và adya pràtar upàü÷um ayajad yad etaü hotà vaùañkuryàd yat puro 'kas tat pa÷càt pariharet pramàyukaþ syàt tasmàd etam agnãd vaùañkaroti puro hy agnãt pràõo và upàü÷uþ pràõàd adhi prajàþ prajàyante yad upàü÷upàtreõa pàtnãvataü gçhõàti prajananàyàsanno håyate 'sannà hi prajàþ prajàyante nànuyajati yad anuyajet prajananam apihanyàd atho samànapàtrau hy etau somau gçhyete tasmàn nànuyajati mithunaü vai ghçtaü ca soma÷ ca yat pàtnãvataü ghçtena ÷rãõàti mithunatvàya bçhaspatisutasya tà iti brahma vai bçhaspatir brahmaõo vai yoneþ prajàpatiþ prajà asçjata brahmaõo và etad yoner yajamànaþ prajàyata inda indriyàvatà itãndriyaü hi garbho 'gnà3i patnãvà3n iti mithunaü và agnãc ca patnã÷ ca sajås tvaùñrà somaü pibeti tvaùñà hi råpàõi vikaroti ghçtaü vai devà vajraü kçtvà somam aghnann abhi khalu và etaü ghàrayanti yat pàtnãvataü ghçtena ÷rãõàtãndriyeõa và etat patnã vyardhayati tasmàn nirindriyà strã pumàn indriyavàüs tasmàt pumàüsaþ sabhàü yanti na striyo yad itarànt somठ÷rãõãyur na pàtnãvataü striyaþ sabhàm ãyur na pumàüsa indro vai vçtram ahaüs tasya yan mårdhànam udarujat sa droõakala÷o 'bhavat tato yaþ somaþ samasravat sa hàriyojanas tasmàd etaü droõakala÷ena juhoti yonir hy asyaiùa indro vçtraü hatvà tasya yat klomno hçdayàt somaü samasi¤cat sa hàriyojano 'bhavat sa indro 'manyata yad imam asuryaü somaü hoùyàmi tad anv asurà àbhaviùyanti yan na hoùyàmi tad anv àbhaviùyantãti taü saüsthite prahçteùu paridhiùv ajuhod yat saüsthite prahçteùu paridhiùu juhoti tat svid ubhayam akar juhoty aha saüsthite juhoty atirikto và eùa çtvijàü ya unnetà tasmàd etaü na vçõate na vaùañkaroty aty eùa somo 'reci sa và unnetàram evàbhyatiricyate 'dhvaryur vai pårvànt somàn juhoti yad etam adhvaryur juhuyàd àhutãþ saüsçjet samadaü kuryàt tasmàd etam unnetà juhoti prajàpatir và etam amanyata somaü hoùyaüs tam agnir abravãn na mayi tvam etam asuryaü somaü hoùyasy a÷çtam advatãyaü dvitãyam astv iti yad dhànàbhiþ ÷rãõàti ÷çtatvàyàtho dvitãyatvàyàthaità dhànà yatra và ado devebhyaþ kàmadughàþ kàmam aduhra tad età api duduhre tat puùñim evaitàbhir avarunddhe prajàpatir và àgràyaõo yad eùo 'tiricyate tasmàd ayam atirikto 'parimita imàþ prajà abhipavata çksàme và indrasya harã tayoþ paridhaya àdhànaü niràdhànàya khalu và a÷vàya ghàsam apidadhàti yat saüsthite prahçteùu paridhiùv ajuhod yat saüsthite prahçteùu paridhiùu juhoti niràdhànàbhyàm evàbhyàü ghàsam apidadhàti pa÷avo vai dhànà yat saükhàdet pa÷ån hiüsyàd yan na saükhàded ayatàþ syuþ saüdç÷ya rayyai tvà poùàya tvety upavapati tat svid ubhayam akaþ pa÷ånàü yatyai bhu¤janta enaü pa÷avà upatiùñhante //MS_4,7.4// \<àbhaviùyantãti : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ \\ yaj¤ena vai devàþ svargaü lokam àyaüs te 'manyantànena vai no 'nye lokam anvàrokùyantãti te chandàüsy apa÷yaüs tàni vyatyaùajan svargasya lokasyànanuk÷àtyai yac chandàüsi vyatiùajati lokaü và etac chandàüsi yajamàno bhràtçvyasya mohayati svargasya lokasyànanuk÷àtyai deveùu và anyàni chandàüsy àsann asureùv anyàni kanãyàüsi deveùv àsan jyàyàüsy asureùu te devàþ kanãyobhi÷ chandobhir jyàyàüsi chandàüsy asuràõàm avç¤jata yat kanãyobhi÷ chandobhir jyàyàüsi chandàüsi vi÷aüsati lokaü và etac chandàüsi yajamàno bhràtçvyasya vçïkte lokam enam achandaskam akar anuùñubhaü sarvàõi chandàüsy abhisaü÷aüsati vàg và anuùñub ànuùñubhaþ puruùas tasmàt puruùaþ sarvà vàco vadati pa÷avo vai chandàüsi vàg anuùñub ànuùñubhaþ puruùo yat sarvàõi chandàüsi saü÷asyànuùñubham uttamàü ÷aüsati tasmàt puruùa upariùñàd avàcaþ pa÷ån atti sarvàõi chandàüsi saü÷aüsati pajàpatir vai chandàüsi prajàpatim evàpnoti ùaó akùaràõi stotràd atiricyante ùaó và çtava çtuùv eva pratitiùñhati tata÷ catvàri ÷astraü punar upàvartante catuùpadas tena pa÷ån avarunddhe 'tha dve evàtiricyete dve viràjam ati satyaü cànçtaü ca viràjam evàpnoti //MS_4,7.5// \\ prajàpatir vai devebhyo yaj¤àn vyakalpayat so 'manyatàtmànam antar agàm iti teùàü và indriyàõi vãryàõi punaþ samabçhat sa ùoóa÷y abhavad atha vai tarhãndro devànàm àsãd avamatamaþ ÷ithiratamas tasmai và etaü ùoóa÷inaü pràyachat tenendro 'bhavat tato devà abhavan paràsuràs tad ya evaü vidvàn etaü ùoóa÷inaü gçhõãte bhavaty àtmanà paràsya bhràtçvyo bhavati prajàpatir vai devebhyas tanår vyakalpayat tàsàü yà harivaty àsãt tàm àtmann a÷iüùat preõà yad dharivatã purorug grahasya bhavati yaivàsya harivatã priyà tanås tàm àpnoti na ùoóasã nàma yaj¤o 'stãty àhur atha kasmàt ùoóa÷ãti yat stotreõa ca ÷astreõa ca saüpadyate tasmàt ùoóa÷ã yaj¤ena vai devàþ svargaü lokam àyan sa eùàü na pràbhavat tasmin và etaü ùoóa÷inaü pratyagrathnaüs tenàmuü lokaü vyàpnuvaüs tad amuùya vàva lokasya vyàptyai ùoóa÷ã gçhyate 'muùya lokasya samaùñyay agniùñome ràjanyasya gçhõãyàd a÷ànta enaü vajro bhåtyà inddhe 'tiràtre bràhmaõasya vajro vai ùoóa÷ã÷varo '÷ànto yajamànaü hiüsito ràtrir eva vajraü ÷amayati pràtaþsavane gçhyas tejo vai pràtaþsavanaü tejasa eva vajraü nirmimãte màdhyaüdine savane gçhya ojo vai màdhyaüdinaü savanam ojasa eva vajraü nirmimãte tçtãyasavane gçhyaþ pa÷avo vai tçtãyasavanaü pa÷ubhya eva vajraü nirmimãte yat pràtaþsavane gçhõãyàd vajrà uttare savane abhyatiricyeta yan màdhyaüdine savane madhyato vajro nihanyàt tçtãyasavane gçhyas tat sarveùu savaneùu gçhõàti na pårve savane àrtiü nãtaþ pa¤cada÷aþ kàryo vajro vai pa¤cada÷o vajram evàsmà àdhàt tena vijitiü bhåtiü gachati ùoóa÷ã kàryo yajamàno vai pa¤cadaso vajraþ ùoóasã vajram evàsmà àdhàt sa enaü bhåtyai ÷remõa inddhe saptada÷aþ kàryaþ prajàpatir vai saptada÷aþ pràjàpatyaþ ùoóa÷ã sva evainaü yonau dadhàty ekaviü÷aþ kàrya ekaviü÷atidhàmnã và anuùñub ànuùñubhaþ ùoóa÷y etad và asyàyatanatamaü tasmàd ekaviü÷aþ kàryo madhyame 'haüs triràtrasya gçhyo madhyamaü và ahas triràtrasya ÷ithiram ahno draóhimne '÷ithiratvàya caturthe 'haü÷ catåràtrasya gçhya÷ caturthaü và aha÷ catåràtrasya ÷ithiram ahno draóhimne '÷ithiratvàya caturthecaturthe 'hann ahãnasya gçhya÷ caturthaücaturthaü và ahar ahãnasya ÷ithiram ahno draóhimne '÷ithiratvàya na dviràtre 'vakalpate dve và ete chandasã gàyatraü ca traiùñubhaü càchandaskam anàyatanaü gçhõãte 'nàyatano yajamàno bhavaty uttare 'han dviràtrasya gçhyo ràtrim evàyatanam abhyatiricyate //MS_4,7.6// \\ athaiùo 'dàbhyo devà÷ ca và asurà÷ càspardhanta te devà etam apa÷yaüs tam agçhõata tàn asurà nàdabhnuvaüs tad adàbhyasyàdàbhyatvaü nainaü bhràtçvyo dabhnoti ya etaü gçhõãte ghnanti và etat somaü yad abhiùuõvanty eùà vai somasyàtimokùiõã tanår yàn etàn aü÷ån pravçhanty evaü và etaü lokaü yajamàno 'nvatimucyate vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhante yad etàn aü÷ån punar apyasyati yaj¤asya saütatyà avichedàya vçùñyai và eùa gçhyate marunnàmàni hi varùati parjanyo yatraiùa gçhyate 'gniþ pràtaþsavanàt pàtv asmàn iti savanàni và etena devà asuràõàm avç¤jata savanàny evaitena yajamàno bhràtçvyasya vçïkte 'gnaye tvà pravçhàmi gàyatreõa chandaseti chandàüsi ca và etena devatà÷ ca devà asuràõàm avç¤jata chandàüsi caivaitena devatà÷ ca yajamàno bhràtçvyasya vçïkte catur àdhånoti di÷o và etena devà asuràõàm avç¤jata di÷a evaitena yajamàno bhràtçvyasya vçïkte jãvagraho và eùa somasyàhutasya hy anabhiùutasya gçhyate yajuùà ca và àhutyà ca yaj¤aþ saütato yad yajur vadann àhutiü juhoti yajuùà caivàhutyà ca yaj¤aü saütanoti devà vai somam agçhõata sa prajàpatir aved yo và iha prathamaþ somaü grahãùyate sa idaü bhaviùyatãti sa etam agçhõãta so 'bhavad yo bhåtikàmaþ syàt sa etaü gçhõãte bhavati yadi ÷aknoti grahãtum ubhau bhavato yadi na ÷aknoti grahãtum ubhau na bhavataþ paràcãnena pràõatà grahãtavyaþ paràï hi sa pràõaiþ ÷riyo 'ntam agachad apànatà grahãtavyo 'pànaü hi sa tam agçhõãta pràõyàpànyàvyavànatà grahãtavyo 'vyavànaü hi sa tam agçhõãta yad vyavànet pràõàn vichindyàd yadi vyavàned dhiraõyenàpidadhyàd amçtaü vai hiraõyam amçtenaiva pràõànt saüdadhàti sakçd abhiùuõoti sakçd gçhõàty eko vai prajàpatiþ prajàpatim evàpnoti catuþsraktinà grahãtavya÷ catuþsraktinà và etaü prajàpatir agçhõãta sa sarvàsu dikùv àrdhnot sa sarvàsu dikùv çdhnoti ya evaü vidvàn etaü catuþsraktinà gçhõãte 'po vai somasya rasaþ praviùñaþ somam apàü raso yathà và idaü gàvau saüjagmàne anyànyàü hata evaü và etau saüjagmànà anyo 'nyasyendriyaü vãryaü vinirhatas tayor và eùa raso yad dadhi yad dadhnà juhoti svenaivainau rasena ÷amayati //MS_4,7.7// kçùõa÷ãrùàgneyo meùã sàrasvatã babhruþ saumyaþ ÷yàmaþ pauùõaþ ÷itipçùñho bàrhaspatyaþ pi÷aïgo vai÷vadevo vçùõir aindraþ kalmàùo màrutaþ saühita aindràgno 'dhoràmaþ sàvitraþ petvo vàruõaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa etàm ekàda÷inãm apa÷yat tayàtmànam àprãõãta yaj¤o vai prajàpatis tad ya evaü vidvàn etàm ekàda÷inãü vibadhnãte yad evàsyàtmana ånaü tad àprãõãte prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa etànãndriyàõi vãryàõy apa÷yat tàni dvandvam àtmànam abhisamabadhnãtàtmàgneyo vàk sarasvatãndriyaü somo vàcaü caivendriyaü càtmànam abhisamabadhnãta puùñiþ pauùõo brahma bçhaspatiþ puùñiü caiva brahma càtmànam abhisamabadhnãta balaü vi÷ve devà vãryam indro balaü caiva vãryaü càtmànam abhisamabadhnãtaujo marutaþ saha indràgnã oja÷ caiva sahasa÷ càtmànam abhisamabadhnãta prasavàya sàvitro nirvaruõatvàya vàruõa àgneyàya sarvà upabadhyante 'gnir vai sarvà devatàþ sarvàbhya eva devatàbhya upabadhyante mithunatvàyaiva sàrasvaty atha yat saumyaþ somo vai retodhà reto 'smin dadhàty atha yat pauùõaþ prajananaü vai påùà prajananàya brahma bçhaspatir vai÷vadevãr imàþ prajà brahma và etat purastàd àsàü prajànàm atyauhãd atho brahmaõa evemàþ prajà anukàþ karoti viõ maruto vi÷aü và etat kùatràya niyunakty atho vi÷am eva kùatràyànukàü karoty ojasà và etad vi÷aü kùatràya parigçhõàty àlabdha àgneya àlabdha aindro 'thaiùa aindràgna àlabhyate brahma caiva kùatraü ca sayujà akar yad agni÷ cendra÷ ca bhåyiùñhabhàjau devatànàü tasmàd bràhmaõa÷ ca ràjà ca bhåyiùñhabhàjau manuùyàõàü prasavàya sàvitro nirvaruõatvàya vàruõaþ samudro vai varuõo dakùiõà samudro yad vàruõo dakùiõàrdha àlabhyate yajamànasya nirvaruõatvàyaitad và eùàbhyanåktà // sudevo asi varuõa yasya te sapta sindhavaþ / anukùaranti kàkudaü sårmyaü suùiràm iva // iti //MS_4,7.8// ye devànàü balapatayas tebhyo dakùiõàrdha àlabhyante tasmàt prajà dakùiõàbhijayantãr yanti yad àgneyaþ saumyo bàrhaspatyas te sàrdham àlabhyanta oja evaitat saüdhãyate yad àgneya÷ ca bàrhaspatya÷ ca saumyam abhitas tejasà ca vàvàsmà etad brahmavarcasena cobhayata indriyaü parigçhõàty ekàda÷a và eteùàü pa÷ånàü devatà meùã sàrasvatã devatànàü dvàda÷ã yad eùàtiricyate tasmàt striyaþ puüso 'tiricyante 'tha dve ekasya ra÷ane dve ekasya tasmàt striyaü jàtàü paràsyanti na pumàüsam atha striya evàtiricyante yaü và amum indro vçtràya vajraü pràharat sa tredhàbhavad yad agraü tejà àsãt sa sphyo 'bhavad yan madhyaü sa ratho yajjaghanaü sa yåpaþ sphyena parilikhati rathàkùeõa vimimãte yåpo bhavati vajra evaiùa saübhriyata etàvatã và iyaü pçthivã yàvatã vedir vajra ekàda÷inã tira÷cãü minoti vajreõa và etad imàü jayati dakùiõata unnatà metavyà devayajanasya råpam atho vajraü và etad yajamàno bhràtçvyàyo¤÷rayati trayo madhyataþ samà metavyàþ samatvàya samaü hi pa÷avo 'nåpatiùñhante pa÷ubhir evainaü samya¤caü dadhàti yaü kàmayeta pitçloka çdhnuyàd iti tasyoparasaümitàü minuyàt pitçloka eva çdhnoty atha yaü kàmayeta manuùyaloka çdhnuyàd iti tasya madhyasaümitàü minuyàn manuùyaloka eva çdhnoty atha yaü kàmayeta devaloka çdhnuyàd iti tasya caùàlasaümitàü minuyàd devaloka eva çdhnoti tàsàü và eùà samçddhatamà yà caùàlasaümità tasmàc caùàlasaümità metavyà samçddhatvàya yasya pa÷càd upasthaþ purastàn nirõataü taü minuyàd yaü kàmayeta bhràtçvyàya lokaü kuryàd yajamànaü nirbàdheteti bhràtçvyàyaiva lokaü karoti yajamànaü nirbàdhate 'tha yasya purastàd upasthaþ pa÷càn nirõataü taü minuyàd yaü kàmayeta yajamànàya lokaü kuryàd bhràtçvyaü nirbàdheteti yajamànàyaiva lokaü karoti bhràtçvyaü nirbàdhate sarve 'gniùñhàþ kàryà yà agniùñhà a÷rayas tà agniùñhàþ kàryàs tena sarve 'gniùñhà atha yad agniùñhàd adhi ra÷anà vihriyante tena sarve 'gniùñhà nànà và eteùàü pa÷avo nànà devatà atha ya eùa dvàda÷o yajamàna evaitasya pa÷ur yad asmai pa÷uü na nirdi÷et tat pramàyuko yajamànaþ syàd yaü dviùyàt taü bråyàt // \\ asau te pa÷uþ // iti tam evàsmai pa÷uü nirdi÷ati pramàyuko bhavati yady abhicaret // idam aham amum àmuùyàyaõam amuùyàþ putram indravajreõàbhinidadhàmi // ity abhinidadhyàd indravajreõaivainam abhinidadhàti pramàyuko bhavaty atho dvàda÷asyaivaiùa màso 'varuddhyai //MS_4,7.9// manor vai pàtràõy àsaüs teùàü samàhanyamànànàü yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavann atha và etau tarhy asuràõàü bràhmaõà àstàü tçùñàvarutrã tà abruvaü÷ cikitsataü nà iti tà abråtàü mano yajvà vai ÷raddhàdevo 'sãmàni nau pàtràõi dehãti tàni và àbhyàm adadàt tàny agninà samakùàpayatàü tàn jvàlàn çùabhaþ samaleñ taü sà menir anvapadyata tasya ruvato yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavaüs tà abråtàü mano yajvà vai ÷raddhàdevo 'sy anena tva çùabheõa yàjayàveti tena và enam ayàjayatàü tasya ÷roõim anavattàü suparõa udamathnàt sà manàyyà upastham àpadyata tàü sà menir anvapadyata tasyà vadantyà yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavaüs tà abråtàü mano yajvà vai ÷raddhàdevo 'sy anayà tvà patnyà yàjayàveti tàü prokùya paryagniü kçtvedhmàbarhir achaitàü sa indro 'ved ime vai te asuramàye manuü patnyà vyardhayatà iti tam indro bràhmaõo bruvàõa upait so 'bravãn mano yajvà vai ÷raddhàdevo 'si yàjayàni tvà katamas tvam asi bràhmaõaþ // \\ kiü bràhmaõasya pitaraü kim u pçchasi màtaram / ÷rutaü ced asmin vedyaü sa pità sa pitàmahaþ // kenety àbhyàü bràhmaõàbhyàm itã÷e 'haü bràhmaõayor itã÷iùa hãty abravãd atithipatir vàvàtithãnàm ãùñà iti sa dvitãyàü vedim uddhantum upàpadyata tà idhmàbarhir bibhratà aitàü tà abråtàü kim idaü karoùãtãmaü manuü yàjayiùyàmãti keneti yuvàbhyàm iti tà avittàm indro vàveti tau nyasyedhmàbarhiþ palàyetàü tau yad adhàvatàü parastàd evendraþ pratyaut // \\ tau vç÷a÷ caivàùa÷ càbhavatàü tad vç÷asya caivàùasya ca janma sa manur indram abravãt saü me yaj¤aü sthàpaya mà me yaj¤o vikçùño bhåd iti so 'bravãd yatkàma etàm àlabdhàþ sa te kàmaþ samçdhyatàm athotsçjeti tàü và udasçjat tad çddhyà eva pàtnãvatas tvàùñraþ syàt tvàùñrà hi pa÷avo 'vàcãnaü nàbhyàþ kàryo 'vàcãnaü hi nàbhyàþ striyà vãryavad vyavavlinàti và ekàda÷inã yaj¤aü yat pàtnãvataþ pratyuttabdhyai //MS_4,8.1// \\ amuùmin vai loke yajamàno bubhåùaty amuùya khalu và àdityasyàsau loko yat saurãbhyàü juhoty amuùmin và etal loke yajamàno bhavati dvàbhyàü juhoti dvipàd yajamànaþ pratiùñhityai hiraõyam avadhàya juhoti hiraõyajyotiùam evainaü svargaü lokaü gamayati baddhena juhoti dakùiõànàü và eùo 'nvàrambho dyàü gacha svar gachety uddharati svargasya lokasya samaùñyai råpaü vo råpeõàbhyemãti råpaü hiraõyaü råpaü pa÷avas tutho vo vi÷vavedà vibhajatv ity eùa vai tutho vi÷vavedà yad agnir eùa vai taü veda yo dakùiõãyo yo 'dakùiõãya etat te agne ràdha eti somacyutam ity agnãdhe và etad dãyate tat soma÷ cyàvayati tan mitrasya pathà nayety eùa vai mitrasya panthà yad yaj¤a àgneyyàgnãdhre juhoty àgneyaü hy àgnãdhraü vàruõyà dvitãyayà yady ano và ratho và dãyate vàruõaü hi tad çtasya pathà pretety eùa và çtasya panthà yad yaj¤a÷ candradakùiõà iti candraü hi dãyate bràhmaõam adya çdhyàsaü pitçmantaü paitçmatyam ity eùa vai bràhmaõaþ pitçmàn paitçmatyo ya àrùeyaþ ÷u÷ruvàn sudhàtudakùiõam iti sudhàtv evàsya yaj¤aü dadhàti vi svaþ pa÷ya vy antarikùam ity ada eva pràpya vadati yatasva sadasyair ity aràtãyanti và eta etasmai dadata ã÷varà bràhmaõàþ somapà÷ cakùuùàpahantos tàn eva ÷amayaty asmadràtà madhumatãr devatrà gachata pradàtàram àvi÷ateti tathà hainam amutràgachanti bahurmaryà yaj¤akuõapãti ha smàha yaj¤avacà ràjastambàyanaþ pra và ito manuùyà dakùiõà÷ cyàvayanti nàmutra gachantãti yad àhànavahàyàsmàn devayànena pathà sukçtàü loke sãdata tan naþ saüskçtam iti tathà hainam iha càmutra càgachanti //MS_4,8.2// \\ ghnanti và etat somaü yad abhiùuõvanti yaj¤aü và etad ghnanti yad dakùiõà dãyante yaj¤aü và etad dakùayanti tad dakùiõànàü dakùiõàtvaü yat tad dakùayanti svargo vai loko màdhyaüdinaü savanaü yan màdhyaüdine savane dakùiõà dãyante svargasya lokasyàkràntyai bahu deyaü setuü và etat kurute svargasya lokasya samaùñyai hiraõyaü haste bhavaty atha nayati satyaü vai hiraõyaü satyenaivainà nayaty agreõa gàrhapatyaü jaghanena sadas tà udãcãr utsçjanty antarà càtvàlaü càgnãdhraü caitena và aïgirasaþ svargaü lokam àyaüs tam evainàþ panthàm apinayati dvàbhyàü gàrhapatye juhotãmàü tenàkramata àgneyyàgnãdhre 'ntarikùaü tenàtha yad dakùiõà dãyante svargaü tena lokam agnãdhe 'gre dadàti yaj¤amukhaü và agnãd yaj¤amukham eva nàpàràó atho agnir vai sarvà devatà devatà evàsya tayàbhãùñàþ prãtà bhavanti brahmaõe dadàti pràjàpatyo vai brahmà prajàpatim eva tayà prãõàty çtvigbhyo dadàti hotrà eva tayà prãõàti yàü sadasyebhyo dadàti somapãthaü tayà niùkrãõãte yàm àrùeyàya ÷u÷ruvuùe dadàti chandàüsi tayà prãõàti na hi tasmàd arhanti somapãthaü niùkrãyaü yàm àrùeyàya ÷u÷ruvuùe dadàti devaloke tayà çdhnoti yàm anàrùeyàya ÷u÷ruvuùe manuùyaloke tayà yàm aprasçptàya dadàti vanaspatayas tayà prathante yàü yàcamànàya dadàti bhràtçvyaü tayà jinvati yàü bhãùà kùatraü tayà brahmàtti yàü pratinudate sà vyàghrã dakùiõà yat tàü punaþ pratigçhõãyàd vyàghry enaü bhåtà pravlinãyàd anyayà saha pratigçhyà tathà hainaü na pravlinàti yad ajaü dadàty àgneyo và ajo 'gner eva tena priyaü dhàmopaiti yad aviü dadàty àvyan tenàpajayati yad gàü dadàti vai÷vadevã gaur vi÷veùàü devànàü tayà priyaü dhàmopaiti yad vàso dadàti sarvadevatyaü vai vàso devatà evàsya tenàbhãùñàþ prãtà bhavanti yat kçtànnaü dadàti màüsaü tena niùkrãõãte yad ano và rathaü và ÷arãraü tena yad dhiraõyaü dadàty àyus tena varùãyaþ kurute yad a÷vaü dadàti pràjàpatyo và a÷vaþ prajàpater eva tena priyaü dhàmopaity atho amuùyàdityasya lokaü jayaty antataþ pratihartre deyaü raudro vai pratihartà yan madhyataþ pratihartre dadyàn madhyato rudram anvavanayet tasmàd antataþ praihartre deyaü svarbhànur và àsuraþ såryaü tamasàvidhyat tam atrir anvapa÷yad yad àtreyàya hiraõyaü dadàti tama evàpahate 'tho jyotir upariùñàd dadhàti svargasya lokasyànuk÷àtyai //MS_4,8.3// \<àvyan : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ vi÷varåpo và etat tvàùñro yaj¤asya vyçddham amanyata yad çksàme vyuhyete sa etàny apa÷yad yaj¤asya niùkçtyai yad evàtra yaj¤asya vyçddhaü tasyaitàni niùkçtyai håyante ùaó çgmyàõi bhavanti ùaó và çtava çtuùv eva pratitiùñhati trãõi yajåüùi trãõi vai savanàni savanàny evàpnoti navaitàni samiùñayajåüùi juhoti navabhir bahiùpavamàne stuvate tan nava nava pràõàþ pràõàn evàtman dhatta årdhvas tiùñhan juhoty årdhvo hi tiùñhan vãryavattaro yaü dviùyàt tasya tåùõãü tiùñhan juhuyàt pràõàn asyàntareti saütataü juhoti pràõànàü saütatyay avichindan juhoti pràõànàm avichedàya yad vichindyàt pràõàn vichindyàd yaü dviùyàt tasya vichindyàt pràõàn asya vichinatti samànena vigràhaü juhoti samànà hãme pràõà yaj¤asya và età àõã etau vai vi÷vàmitro yaj¤asyàõã apa÷yat tad yaj¤asyaivaità àõã kriyete yato yaj¤a àdãyate tat punar nidheyà iti ha smàha bharadvàjo yato và etad yaj¤a àdãyate tat punar nidhãyate //MS_4,8.4// @<[Page IV,112]>@ pa¤casavano vai yaj¤as trãõi savanàny avabhçtho 'nåbandhyà savanànàü pa¤camã pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha yad vai yaj¤asyàtiricyate tad varuõo gçhõàty atiriktaü và etad yaj¤asya yad çjãùo 'dhiùavaõam adhiùavaõe tasmàt tenàvabhçtham abhyavayanty apo 'bhyavayanty àpo hi varuõaþ sthàvarà abhyavayanti tà hi sàkùàd varuõo yad vahantãr abhyaveyuþ pa÷ån nirvaheyur atha yat sthàvarà abhyavayanti pa÷ånàm anirvàhàyàpo vai varuõo vàto varuõo yad uda¤co 'vabhçtham abhyaveyur abhãpataþ prajà varuõo gçhõãyàd atha yad dakùiõàvabhçtham abhyavayanti yajamànasya nirvaruõatvàyoruü hi ràjà varuõa÷ cakàreti càtvàlàt prayanto vadanty eùa và apariparaþ panthà arakùasyo yenàsà àditya ety amuùya và etad àdityasya patha iti ÷ataü te ràjan bhiùajaþ sahasram ity apaþ paràdç÷ya vadanty apo và etad bhåùanti påtàbhir àbhiþ påtà÷ caranty ekakapàlà bhavanti na vai puruùaþ kapàlair àpya ekadhaivainam àpnoty atho ekà và iyam asyàm eva pratitiùñhati tçõaü pràsya juhoty agnimaty eva juhoty àyatanavaty andho 'dhvaryuþ syàd yad anàyatane juhuyàd apabarhiùaþ prayàjàn yajati prajà vai barhiþ prajà eva mçtyor utsçjaty àjyabhàgau yajati yaj¤atàyai varuõaü yajati nirvaruõatàyay agnãvaruõau yajaty ubhayata evainaü varuõàn mu¤cati nànuyàjàn yajati na saüsthàpayanty atiriktam iva hi tan manyante samudre te hçdayam apsv antar iti saha srucopamàrayati yad evàtra kråraü kriyate ta¤ ÷amayaty avabhçtha nicuïkuõety avabhçtha evàsyaiùa tato ya çjãùa utplavate taü bhakùayanti somapãtham iva hi tan manyante varuõo và çjãùo yad bhakùayed varuõam àtmany a¤jãta tad àhur bhakùayitavyam eva pa÷avo và çjãùaþ pa÷ån evàtmany aïktà iti vicçtto varuõasya pà÷à iti varuõapà÷am eva viùyati pratyasto varuõasya pà÷à iti varuõapà÷am eva pratyasyati namo varuõasya pà÷àyeti varuõapà÷àyaiva namo 'kar aïgiraso và uttiùñhato rakùàüsy anådatiùñhaüs tàn và etena bçhaspatir anvavait tenaibhyo rakùàüsy apàhan yad etenànvavaiti rakùasàm apahatyai yad årdhvastobhaü tena bàrhaspatyam atha yat tristobhaü trayo và ime lokà ebhyo và etal lokebhyo yaj¤àd rakùàüsy apahanti yad atichandasà sarvàõi vai chandàüsy atichandàþ sarvair và etac chandobhir yaj¤àd rakùàüsy apahanti yad àgneyyàgnir vai sarvà devatàþ sarvàbhir và etad devatàbhir yaj¤àd rakùàüsy apahanty apo 'bhyavayanty àpo vai rakùoghnãr apo rakùàüsi na taranti rakùasàm apahatyay anapekùamàõà àyanti varuõasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva varuõaü niravadayanta edho 'sy edhiùãmahãti nirvaruõà eva bhåtvaidhitum upayanti samid asi samedhiùãmahãti samiddhyà eva //MS_4,8.5// yaþ kàmayeta sarvo me yaj¤aþ syàt sarasà iti sa etàs tisro va÷à àlabheta yaj¤asya sarvatvàyàtho sarasatvàya vai÷vadevãü madhyata àlabheta reto và etan madhyato dadhàti madhyato hi reto 'niruktayà pracaranty anirukam iva hi reto yàtayàmaü và etasya devatà÷ ca brahma ca yad vai÷vadevã ca bàrhaspatyà ca va÷e bhavato devatànàü ca brahmaõa÷ càyàtayàmatvàya dugdhàni và etasya chandàüsi yàtayàmàni bhavanti chandasy eva rasaü dadhàti bàrhaspatyàm antata àlabheta brahma vai bçhaspatir brahmaõi và etad antato yaj¤asya yajamànaþ pratitiùñhati yad vai yaj¤aþ saütiùñhate mitro 'sya sviùñaü yuvate varuõo duriùñaü yan maitràvaruõy anåbandhyà bhavati mitreõa và etan mitràd yaj¤asya sviùñaü mu¤cati varuõena varuõàd duriùñam ubhayata enaü muktvà yajamànàya prayachati yathà vai làïgalenorvaràü prabhindanty evam ukthàmadàni yaj¤aü prabhindanti yathà matyam anvavàsyaty evam eùà yaj¤asya yad duùñutaü yad duþ÷astaü yad vilomaü tad etayà kalpayati videvo và ãjànaþ sadevo 'nãjàna à hy anãjàne devatàþ ÷aüsante yathà và anadvàn vimukto 'pakràmaty evam ãjànàd devatà apakràmanti yad àgneya udavasànãyo bhavaty agnir vai sarvà devatà devatà eva punar àlabhate 'ùñàkapàlo bhavati gàyatro hy agnir gàyatrachandàþ pa¤cakapàlaþ kàryaþ pàïkto yaj¤o yàvàn eva yaj¤as tam àlabdha yatra và ado 'gnau puruùaü pramãtam àdadhati tad enam abhi satyaü sarvà enam anyà devatà jahaty agnir enaü devatànàü na jahàti //MS_4,8.6// pra và çcà ha prayachati yajuùà gamayati graheõa stotràya và çk ÷astràya yajuþ saübaddhe vai stotraü ca ÷astraü ca saübaddhe çk ca yaju÷ coccair çcà kriyata uccaiþ sàmnopàü÷u yajuùà te devà amanyantedaü yaj¤asya ÷ithiram iti tat purorucam upàdadhur a÷ithiratvàya devatà vai sarvà à÷aüsante grahe gçhyamàõe mahyaü gçhõàti mahyaü gçhõàtãti yat purorug devatànàü vyàvçttyai // jãvà nàma stha tà imaü jãvayata jãvikà nàma stha tà imaü jãvayata saüjãvà nàma stha tà imaü saüjãvayata // iti yavàn ekaviü÷atiü darbhapi¤jålàni càvadhàya paribråyàd athàbhimantrayeta // pràõàpànau ta upàü÷vantaryàmau pàtàü vyànaü ta upàü÷usavanaþ pàtu vàcaü ta aindravàyavaþ pàtu dakùakratu te maitràvaruõaþ pàtu ÷rotraü ta à÷vinaþ pàtu cakùuùã te ÷ukràmanthinau pàtàm àtmànaü ta àgràyaõaþ pàtv aïgàni ta ukthyaþ pàtv àyus te dhruvaþ pàtu stanau ta çtupàtre pàtàü mårdhànaü te droõakala÷aþ pàtu kukùã te kala÷au pàtàü puùñapate cakùuùe cakùuþ smane smànaü vàce vàcaü pràõàya pràõaü punar dehy asmai svàhà // iti juhuyàd etad dha sma và àha vàsiùñhaþ sàtyahavyaþ pàtreùu và ahaü tad bràhmaõaü veda yathà puruùaþ sakçdàhçtim àhçyate sakçt tv eva kuryàn na tataþ puro yat punaþ kuryàt pramãyeta yady abhicared etad eva yajur uditvàthàbhimantrayeta // punar itarathà //MS_4,8.7// @<[Page IV,116]>@ punar anyàni pàtràõi prayujyante nànyàni yàni punaþ prayujyante tàny asmai lokàya yàni na punaþ prayujyante tàny amuùmai kùayàyàthaitad ukthyapàtraü punaþ prayujyata àraõyàn và etat pa÷ån praty àraõyàn evaitena pa÷ån dàdhàra yad etat punaþ prayujyate tasmàd etàn pa÷yataþ parãtya ghnanty athaitad çtupàtraü punaþ prayujyate '÷vaü và etat praty a÷vam evaitena dàdhàra yad etat punaþ prayujyate tasmàd etasyà÷vasyevàdhastठ÷apho 'thaitad àdityapàtraü punaþ prayujyate gàü và etat prati gàm evaitena dàdhàra yad bhåyiùñhàbhir çgbhir bhåyiùñhaþ somo gçhyate tasmàd gaur hanyamànàdyamànà pa÷ånàü bhåyiùñhàthaita¤ ÷ukrapàtraü punaþ prayujyate puruùaü và etat prati puruùam evaitena dàdhàràsau và àdityaþ ÷ukro ra÷maya çtavo 'ntaram çtupàtraü ÷ukrapàtraü punaþ prayujyate 'ntare hy amuùmàd àdityàd ra÷mayo 'thaitad upàü÷upàtraü punaþ prayujyate 'viü và etat praty avim evaitena dàdhàràthaitad antaryàmapàtraü punaþ prayujyate 'jàü và etat praty ajàm evaitena dàdhàra prajàpatir và àgràyaõo yad eùa punaþ prayujyate tasmàt prajàpatiþ prajà veda prajàpater và etat pàtraü yad droõakala÷o yad eùa punaþ prayujyate tasmàd ayaü kùayo 'sti sapta vai pàtràõi punaþ prayogam arhanti tàni hi bandhumanti sapta chandàüsi chandàüsi vàg yàvaty eva vàk tàm àpnoti sapta chandàüsi sapta hotràþ sapta gràmyàþ pa÷avas tàn evàvarunddhe trãõi vai pàtràõi pratyakùabandhåni parokùabandhv evànyat sarvaü gàyatry aindravàyavas triùñup ÷ukro jagaty àgràyaõo 'chinnaü sràvayitavyaþ kàmo hàsya samardhuko bhavaty atho ajãmåtavarùã parjanyo bhavati na camasam abhyupàkuryàd yac camasam abhyupàkuryàd garbhamçtaþ prajàþ syur yenaivàgre sarpanti tena punaþ sarpeyur yad anyena sarpeyur garbhà veùñukàþ syur yåpena và àhutayaþ svargaü lokaü yanty adhvaryuõà dakùiõà årdhvo yåpo mãyata årdhvas tiùñhan pratigçõàti svargasya lokasya samaùñyai //MS_4,8.8// yo jyeùñhabandhuþ syàt sa aindravàyavàgràn grahàn gçhõãtàgraü hy aindravàyavo ya àmayàvã sa maitràvaruõàgràn pràõàpàõau hi mitràvaruõau yaþ pa÷càt somapãthaþ sa à÷vinàgràn pa÷ceva hy etau somapãtham à÷nuvàtàü yo brahmavarcasakàmaþ sa ÷ukràgràüs tejo vai ÷ukro brahmavarcasaü yo 'bhicaret sa manthyagràn àrtaü và etat pàtraü yan manthipàtraü ya ànujàvaraþ sa àgràyaõàgràn agraü hy àgràyaõa eti và eùa yaj¤amukhàd ya aindravàyavàgrebhyo grahebhyo 'nyàgràn grahàn gçhõãte dhàrayeyus taü yaü kàmàya gçhõãyàd athaindravàyavaü sàdayed yathàpårvaü và etat kriyate na yaj¤amukhàd eti yady àgràyaõaþ skanded upa và dasyed itarebhyo grahebhyo nirgçhõãyàd yathà pità putràn kùita upadhàvaty evaü tat yadãtare grahàþ skandeyur upa và dasyeyur àgràyaõàn nirgçhõãyàd yathà putràþ pitaraü kùita upadhàvanty evaü tat droõakala÷àn nirgçhyanta eùa và eteùàü yoniþ svàd eva yoner nirgçhyante 'skannatvàya somaþ skantsyati tam ito grahãùyàmãti tasya và eùa pari÷aye yadà và etam avanayaty athaiùa ubhayataþ÷ukro 'tho sarvataþ÷ukraþ pa÷ubhir và eùa vyçdhyate yasya somaþ skandati vy asya yaj¤a÷ chidyate pa÷avo vai pçùadàjyaü yat pçùadàjyaü juhoti pa÷ubhir evainaü samya¤caü dadhàti mano jyotir juùatàm àjyasya vichinnaü yaj¤aü sam imaü dadhàtv iti yaj¤am eva saüdadhàti // \\ \\ vardhatàü bhåtir dadhnà ghçtena mu¤catu yaj¤aü yaj¤apatim aühasaþ // svàhà // iti juhuyàd iyaü và etad yaj¤asya gçhõàti yad àrchatãyaü bhåtir asyà evainad adhi mu¤cati drapsa÷ caskanda pçthivãm anu dyàm ity abhimç÷ati hotràsv evainat pratiùñhàpayati trayastriü÷ad apo 'nvatiùi¤caty àpo hi yaj¤o yaj¤aü và etasya vimathnate yasya pa÷uü vimathnate vy asya yaj¤a÷ chidyate yad avadànaü na vindet tad àjyasyàvadyet sarvà và anyà devatà yàtayàmnãþ prajàpatir evàyàtayàmà pràjàpatyam àjyaü pràjàpatyà devàþ prajàpatihutam evàsya bhavati yadi kàmayeta ye pa÷uü vyamathiùata ta àrtim àrcheyur iti kuvid aïga yavamanto yavaü cid iti namauktimatya çcàgnãdhre juhuyàn namauktãr evaiùàü vçïkte tàjag àrtim àrchanty athaiùàùñàpadã yad garbhasyàvadyed avadànàny atirecayed yan nàvadyet prokùitasya haviùo nàvadyed rasena juhoty ava prokùitasya haviùo dyati nàvadànàny atirecayati //MS_4,8.9// yathà vai ÷àlaivaü saüvatsaras tasya yathà pakùasã evaü pakùasã yathà madhyamo vaü÷a evaü divàkãrtyaü yathà và idaü ÷àlàyàþ pakùasã madhyamaü vaü÷am abhisamàgachanty evaü và etat saüvatsarasya pakùasã divàkãrtyam abhisaütanoti yathà madhyamo vaü÷a evaü divàkãrtyaü yad eùa ÷ithiraþ syàd ava÷ãryeta yad etasminn ahany ete grahà gçhyante 'hno draóhimne '÷ithiratvàya ÷ukràgrà etad ahar grahà bhavanti traiùñubho vai ÷ukras traiùñubham etad ahaþ pratyuttabdhyai sayattvàya sauryo graho gçhyate sauryaþ pa÷ur àlabhyate 'sà àditya etad ahas taü sàkùàd çdhnoti ùaó grahà gçhyante pa÷uþ saptama àlabhyate sapta vai ÷ãrùan pràõà asà àdityaþ ÷iraþ ÷ãrùan và etat pràõàn dadhàtãndro vai vçtram ahan sa imaü lokam abhyajayad amuü tu lokaü nàbhyajayat taü vi÷vakarmà bhåtvàbhyajayad yad vai÷vakarmaõo graho gçhyate 'muùya lokasyàbhijityai yanti và ete 'smàl lokàd ye vai÷vakarmaõaü grahaü gçhõate parà¤co hi yantã÷varàþ prametoþ ÷vo bhåta àdityaü gçhõãrann iyaü và aditir iyaü pratiùñhà yad àdityo 'syàm ava pratitiùñhanti tayor anyamanyam à paràrdhàt pakùaso gçhõãran vi÷vam anyena karma kurvàõà yantãyaü và aditir asyàm anyena pratitiùñhanti tà ubhau sahàrke gçhõãrann antaü gatvàntam eva gatvobhayor lokayoþ pratitiùñhanty àdityenàsmiül loke vai÷vakarmaõenàmuùmin //MS_4,8.10// \\ yu¤jate mana uta yu¤jate dhiyo viprà viprasya bçhato vipa÷citaþ / vi hotrà dadhe vayunàvid ekà in mahã devasya savituþ pariùñutiþ // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // abhrir asi nàrir asi // uttiùñha brahmaõaspate devayantas tvemahe / upa prayantu marutaþ sudànavà indra prà÷år bhavà sacà // praitu brahmaõaspatiþ pra devy etu sånçtà / achà vãraü naryaü païktiràdhasaü devà yaj¤aü nayantu naþ // @<[Page IV,121]>@ devã dyàvàpçthivã anu me 'maüsàthàm çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe devãr vamrãr asya bhuvanasya prathamajà çtàvarãr çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // iyaty agra àsãd ato devy çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // indrasyaujo 'si prajàpate retaþ // çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // madhu tvà madhulà kçõotu // makhasya ÷iro 'si // yaj¤asya pade sthaþ // gàyatro 'si // traiùñubho 'si // jàgato 'si // makhasya ràsnàsi // såryasya rasà à÷rayasva // vçùõo a÷vasya niùpad asi vçùõas tvà÷vasya niùpadà dhåpayàmasi // varuõas tvà dhçtavrato dhåpayatu mitràvaruõau dhruveõa dharmaõà // aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avaña devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatu mahàvãràn // arciùe tvà ÷ociùe tvà jyotiùe tvà harase tvà / abhãmàn mahinà divo mitro babhåva saprathàþ // uta ÷ravasa à pçthivãm // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // @<[Page IV,122]>@ devas tvà savitodvapatu supàõiþ svaïguriþ / subàhur uta ÷aktyà // çjave tvà sàdhave tvà sukùityai tvà // idam aham amum àmuùyàyaõaü tejasà brahmavarcasena paryåhàmi // idam aham amum àmuùyàyàõaü vi÷à kùatreõa paryåhàmi // idam aham amum àmuùyàyaõaü prajayà pa÷ubhiþ paryåhàmi // chçõattu tvà vàk chçõattu tvork chçõattu tvà haviþ // devapura÷ carasa çdhyàsaü tvà //MS_4,9.1// \\ namo vàce namo vàcaspataye yà codità yà ca nodità tasyai vàce namo namà çùibhyo mantrakçdbhyo mantravidbhyo mantrapatibhyo mà màm çùayo mantrakçto mantravidaþ pràdur daivãü vàcam udyàsaü juùñàü devebhyaþ svadhàvarãü pitçbhyo 'numatàn manuùyebhyas tan mà devà avantu ÷obhàyi pitaro 'numadantu // gàyatrãü chandaþ prapadye triùñubhaü chandaþ prapadye jagatãü chandaþ prapadye 'nuùñubhaü chandaþ prapadye païktiü chandaþ prapadye chandàüsi chandaþ prapadye // tàni no 'vantu tàni naþ pàlayantu tàni sà çchatu yo asmàn dveùñi yaü ca vayaü dviùmaþ // brahman pravargyeõa pracariùyàmo hotar gharmam abhiùñuhy agnãd rajanarohiõau puroóà÷àv adhi÷raya pratiprasthàtar vihara prastotaþ sàmàni gàya // yajur yuktaü sàmabhir çktakhaütà vi÷vàbhir dhãbhiþ saübhçtaü dakùiõàbhiþ / pratataü pàrayiùõuü stubho vahantu sumanasyamànàþ // bhår bhuvaþ svar devasya savituþ prasave bçhaspatiprasåtà // \\ om indravantaþ pracarata //MS_4,9.2// yamàya tvà // makhàya tvà // såryasya harase tvà // devas tvà savità madhvànaktu // pçthivyàþ saüpçcas pàhi // arciùe tvà ÷ociùe tvà jyotiùe tvà tapase tvà // arcir asi ÷ocir asi jyotir asi tapo 'si såryasya tapas tapaþ // saüsãdasva mahaü asi ÷ocasva devavãtamaþ / vi dhåmam agne aruùaü medhya sçja pra÷asta dar÷atam // a¤janti yaü prathayanto na viprà vapàvanto nàgninà tapantaþ / pitur na putra upasi preùñhà à gharmo agnir amçto na sàdi // @<[Page IV,124]>@ anàdhçùñàsi purastàd agner àdhipatyà àyur me dàþ putravatã dakùiõata indrasyàdhipatye prajàü me dàþ // suùadà pa÷càt savitur àdhipatye cakùur me dàþ // à÷rutir uttarato mitràvaruõayor àdhipatye ÷rotraü me dàþ // vidhçtir upariùñàd bçhaspater àdhipatye vàcaü me dàþ // brahma me dàþ kùatraü me dàþ payo me dàþ // manor a÷vàsi bhåriputrà såpasadanà vi÷vàbhyo mà daüùñràbhyas pàhi //MS_4,9.3// cid asi // svàhà marudbhyaþ pari÷rayasva // màsi // pramàsi // pratimàsi // vimàsi // saümàsi // unmàsi // antarikùasyàntardhir asi // divaþ saüpçcas pàhi // arhan bibharùi sàyakàni dhanvà / arhan niùkaü yajataü vi÷varåpam / arhann idaü dayase vi÷vam à dhanvà / ojãyo rudras tad asti // @<[Page IV,125]>@ gàyatro 'si // traiùñubho 'si // jàgatam asi // madhu / madhu / madhu // rucito gharmaþ //MS_4,9.4// da÷a pràcãr da÷a bhàsi dakùiõà da÷a pratãcãr da÷a bhàsy udãcãr da÷ordhvà bhàsi sumanasyamànaþ // sà naþ prajàü pa÷ån pàhy araõãyamànaþ // agniù ñvà vasubhiþ purastàd rocayatu sa mà rucito rocaya // pitaras tvà yamaràjànaþ pitçbhir dakùiõato rocayantu sa mà rucito rocaya // savità tvàdityaiþ pa÷càd rocayatu sa mà rucito rocaya // mitràvaruõau tvottarato marudbhã rocayetàü sa mà rucito rocaya // bçhaspatiù ñvà vi÷vair devair upariùñàd rocayatu sa mà rucito rocaya // deva gharma rucitas tvaü deveùv à surucitaü màü devamanuùyeùu kuru rucaü mayi dhehi rucir asi ruco 'si sa yathà tvaü rucyà rocasa evam ahaü rucyà rociùãya taveva me rocamànasya roco bhåyàsur dhràjir asi dhràjo 'si sa yathà tvaü dhràjyà dhràjasa evam ahaü dhràjyà dhràjiùãya taveva me dhràjamànasya dhràjo bhåyàsur bhràjir asi bhràjo 'si sa yathà tvaü bhràjyà bhràjasa evam ahaü bhràjyà bhràjiùãya taveva me bhràjamànasya bhràjo bhåyàsuþ //MS_4,9.5// apa÷yaü gopàm anipadyamànam à ca parà ca pathibhi÷ carantam / sa sadhrãcãþ sa viùåcãr vasànà àvarãvarti bhuvaneùv antaþ // garbho devànàü janità matãnàü matiþ kavãnàü patiþ prajànàü dhartà kùatrasya // saü devo devena savitrà yajatra saü såryeõa rocate // hçde tvà manase tvà dive tvà såryàya tvà // årdhvam imam adhvaraü divi deveùu hotrà yacha // dhartà divo rajaso vibhàti dhartà pçthivyà dhartoror antarikùasya dhartà // devo devànàm amartyas tapojà apsu pràvãþ // vi÷vàsàü bhuvàü pate vi÷vasya bhuvanaspate vi÷vasya manasaspate vi÷vasya vacasaspate vi÷vasya brahmaõaspate // deva÷rut tvaü deva gharma devàn pàhi tapojàn // vàjam asmin nidhehi devàyuvam // madhu màdhvãbhyàü madhu màdhåcãbhyàü madhumàn devavãtaye // sam agnir agninàgata saü devo devena savitrà yajatra saü såryeõàrociùña svàhà // sam agnis tapasàgata saü devo devena savitrà yajatra saü såryeõàyuktàyurdàs tvam asmabhyaü gharma varcodà asi pitàsi pità no bodhiùãmahi tvà namas te astu mà mà hiüsãþ // tvaùñrimantas tvà sapema //MS_4,9.6// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // adityà ràsnàsi // ióà ehy adità ehy asàv ehi sarasvaty ehy asàv ehi // yas te stanaþ ÷a÷ayo yo mayobhår yena vi÷và puùyasi vàryàõi // adityà uùõãùam asi // påùà tvopàvasãdatu // vàyur asy a÷vibhyàü pradhàpaya // gharmàya ÷aükùva // bçhaspatiù ñvopasãdatu // dànavaþ stha // preravaþ stha // a÷vibhyàü pinvasva // sarasvatyai pinvasvendràya pinvasvendràya pinvasva // upa mehi sahorjo bhàgena // madhuhavir asi svàhà tvà vàtàya såryasya ra÷maye sità vçùñisanaye saüjuhomi svàhà // \\ @<[Page IV,128]>@ indrà÷vinà madhunaþ sàraghasya gharmaü pàta vasavo yajatrà veñ // gàyatram asi // traiùñubham asi // jàgatàsi // dyàvàpçthivãbhyàü tvà parigçhõàmi // antarikùeõopayachàmi // divispçï mà mà hiüsãþ // antarikùaspçï mà mà hiüsãþ // pçthivãspçï mà mà hiüsãþ // tejo 'si tejo 'nuprehi //MS_4,9.7// salilàya tvà vàtàya svàhàrõavàya tvà vàtàya svàhà sindhave tvà vàtàya svàhà samudràya tvà vàtàya svàhà ÷imidvate tvà vàtàya svàhà kumudvate tvà vàtàya svàhàvasyave tvà vàtàya svàhà duvasyave tvà vàtàya svàhànàdhçùyàya tvà vàtàya svàhàpratidhçùyàya tvà vàtàya svàhàgnaye tvà vasumate svàhà somàya tvà rudravate svàhendràya tvà marutvate svàhà yamàya tvà pitçmate 'ïgirasvate svàhà // savitre tvarbhåmate vibhåmate vàjavate bçhaspativate vi÷vadevyàvate svàhà // ahaþ ketunà juùatàü svarjyotir juùatàü svàhà // ràtriþ ketunà juùatàü svarjyotir juùatàü svàhà //MS_4,9.8// @<[Page IV,129]>@ divi dhà imaü yaj¤am imaü yaj¤aü divi dhàþ svasti gharmàya savati gharmapitve // vi÷và à÷à dakùiõasad vi÷vàn devàn ayàó iha // oü ÷ràvaya // astu ÷rauùañ // gharmasya yaja // a÷vinà gharmaü pibataü hàrdrànum anu màü dyàvàpçthivã anu me 'maüsàtàm ihaiva ràtayaþ santi saü yajurbhiþ svàhendràya svàhendràya vañ // svàhàkçtasya gharmasya madhoþ pibatam a÷vinà gharmam apàtam a÷vinà vahad divyàbhir åtibhiþ svaü pedravaü yathà veñ // \\ iùe pipãhi // årje pipãhi // asmai brahmaõe pipãhi // asmai kùatràya pipãhi // iùa årje pipãhi // subhåtàya pipãhi // brahmavarcasàya pipãhi // asyai vi÷e mahyaü jyaiùñhyàya pipãhi // gharmo 'si gharmam emy asme brahmàõi dhàraya // kùatraü dhàraya // vi÷aü dhàraya // påùõe ÷arasi svàhà // gràvabhyaþ svàhà // pratiravebhyaþ svàhà // dyàvàpçthivãbhyàü svàhà pitçbhyo gharmapebhyaþ svàhà // @<[Page IV,130]>@ rudràya rudrahotre svàhà // hutaü havir madhuhavir asãndratame 'gnau svàhà // a÷yàma te deva gharma çbhåmato vibhåmato vàjavato bçhaspativato vi÷vadevyàvataþ pitçmato 'ïgirasvata u÷ãmahi tvà namas te astu mà mà hiüsãþ // saüsàdyamànàyànubråhi // ahne svàhà // ràtryai svàhà //MS_4,9.9// pa÷ånàü jyotir asi vibhçtaü devatrà jyotir bhà asi // vanaspatãnàm apàm oùadhãnàü raso vàjinaü tvà vàjiny avanayàmy årdhvaü manaþ svargyam // payo 'si payasvã bhåyàsam // gharma yà te divi ÷ug yà divi yà bçhati yà stanayitnau yà jàgate chandasãyaü te tàm avayaje tasyai te svàhà // gharma yà te 'ntarikùe ÷ug yàntarikùe yà vàte yà vàmadevye yà traiùñubhe chandasãyaü te tàm avayaje tasyai te svàhà // gharma yà te pçthivyàü ÷ug yà pçthivyàü yàgnau yà rathantare yà gàyatre chandasãyaü te tàm avayaje tasyai te svàhà // prastotaþ sàma gàya // anv adya na ity eùà brahmaõas tvà paraspàya kùatrasya tanvas pàhi // vi÷as tvà dharmaõà vayam anu parikràmàma suvitàya navyase // @<[Page IV,131]>@ prastotaþ sàma gàya // anv adya na ity eùà pràõasya tvà paraspàya cakùuùas tanvas pàhi // ÷rotrasya tvà dharmaõà vayam anu parikràmàma suvitàya navyase // prastotaþ sàma gàya // anv adya na ity eùà divas tvà paraspàya // antarikùasya tanvas pàhi // pçthivyàs tvà dharmaõà vayam anu parikràmàma suvitàya navyase catuþsraktir çtasya nàbhiþ sado gharmo vi÷vàyuþ ÷arma saprathàþ // apa dveùo apa hvaro anyavratasya sa÷cima valgur asi ÷aüyordhàyàþ // ÷i÷ur janadhàyàþ // ÷aü ca vakùi // pari ca vakùi // gharmaitat te 'nnam etat purãùam // tena vardhasva càpyàyasva vardhiùãmahi ca vayamà ca pyàyiùãmahi ca vy asau yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_4,9.10// \\ rantir nàmàsi divyo gandharvas tasya te padvad dhavirdhànam agnir adhyakùo rudro adhipatir vi÷vàvasuü soma gandharvam àpo dadç÷uùãs tad çtenànvavàyaüs tad indrasya vai rudro ràrahàõa àsàü pari såryasya paridhãür aporõu vãrebhir adhi tan no gçõàno rajaso vimàno yad và ghà satyam uta yan na vidma // dhiya invàno dhiya in no avyàt // sasnim avindac caraõe nadãnàm apàvçõod duro asmadrathànàm // pràsàü gandharvo amçtàni vocat // induü dakùaü paridadàd ahãnàm // vàrùàharaü sàma gàya // cid asi samudrayoniþ // indur dakùaþ ÷yena çtàvà hiraõyapakùaþ ÷akuno bhuraõyuþ / mahànt sadhasthe dhruva à niùatto namas te astu mà mà hiüsãþ // somapãthànu mehi // iùñàhotrãyaü sàma gàya punar årjà saha rayyety eke ÷yaitaü sàma gàya // ud u tyaü citram ity eke // vàmadevyaü sàma gàya // imam u ùu tvam asmàkaü saniü gàyatraü navyàüsam // agnir deveùu pra voca // bhåþ svàhà //MS_4,9.11// @<[Page IV,133]>@ mà no gharma vyathito vivyadhãn mà na àyuþ param avaraü mànadonaiþ / mo ùvatvam asmàn taràdhàn mà rudriyàso abhi gulbadhànaþ // mà naþ kratubhir hãóiùebhir asmaddviùaþ sunãtho mà parà daiþ / mà no agniü nirçtir mà na àùñàn mà no dyàvàpçthivã hãóiùethàm // utà no mitràvaruõà ihàgataü manmà dãdhyànà utà naþ sakhàyà / àdityànàü prasçtir hetir ugrà ÷arà vàùñàd dhaviùà vàrõaþ // vidhuü dadràõaü samane bahånàü yuvànaü santaü palito jagàra / devasya pa÷ya kàvyaü mahitvàdyà mamàra sahyaþ samànaþ // \\ jari cetãd abhi÷iùaþ purà cakçbhyà àtçda / saüdhàtà saüdhir maghavà puruvasur niùkartà vihrutaü punaþ // ud u tiùñha svadhvara årdhva å ùu õa ity eke // \\ punar årjà saha rayyety eke // ud u tyaü citram ity eke // bhåþ svàhà // bhuvaþ svàhà // svaþ svàhà // bhår bhuvaþ svaþ svàhà //MS_4,9.12// bhår bhuvaþ svar mayi tad indriyaü vãryaü mayi ràyo mayi rakùo mayi dakùo mayi kratur mayi dhehi suvãryam // tisçbhir gharmo vibhàty àkåtyà manasà saha viràjà jyotiùà saha tapasà brahmaõà saha tasya doham a÷ãmahi tasya bhakùam a÷ãmahi tasya tà upahåtà upahåtasya bhakùayàmi //MS_4,9.13// ud asya ÷uùmàd bhànor nàvyà bibharti bhàraü pçthivã na bhåmãþ // \\ pra ÷ukraitu devã manãùà asmat sutaùño ratho na vàõãþ //MS_4,9.14// \\ cid asi // bçhaspatiù ñvà sàdayatu pçthivyàþ pçùñhe tena çùiõà tena vidhinà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_4,9.15// @<[Page IV,135]>@ prajàpatiù ñvà sàdayatu pçthivyàþ pçùñhe tena çùiõà tena vidhinà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_4,9.16// ugra÷ ca bhãma÷ ca dhvànta÷ ca dhanavàü÷ ca sahasàvàü÷ ca sahãyasaþ // vikùipaþ // vijye vivye vikùipet //MS_4,9.17// saüvatsaro 'si parivatsaro 'sãdàvatsaro 'sy udvatsaro 'si vatsaro 'si // tasya te vasantaþ ÷iro grãùmo dakùiõaü pak÷aü varùà uttaraü ÷arat pucham // hemanto madhyaü ÷i÷iraü pratiùñhànaü tasya te màsà÷ càrdhamàsà÷ ca çtavaþ parivatsaràþ // ahoràtre te kalpetàm ehi prehi vãhi samihy udãcã //MS_4,9.18// @<[Page IV,136]>@ asçïmukho rudhireõàbhyakto yamasya dåta÷ ca vàg vidhàvati // gçdhraþ suparõaþ kuõapaü niùevati yamasya dåtaþ prahita eùa eti vy asau yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_4,9.19// tac cakùur devahitaü purastठ÷ukram uccarat // pa÷yema ÷radaþ ÷ataü jãvema ÷aradaþ ÷ataü prabruvàma ÷aradaþ ÷ataü ÷çõuyàma ÷aradaþ ÷atam //MS_4,9.20// nidhàyo và3 nidhàyo và3 nidhàyo và3 oü và3 oü và3 oü và3 e ai oü svarõajyotiþ //MS_4,9.21// bçhadbhà3 bçhadbhà3 bçhadbhà3 bçhadbhà im bçhadbhà im bçhadbhà im // im im im svarõajyotiþ //MS_4,9.22// pçthivã samit tàm agniþ saminddhe sàgniü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // @<[Page IV,137]>@ antarikùaü samit tàü vàyuþ saminddhe sà vàyuü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // dyauþ samit tàm àdityaþ saminddhe sàdityaü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // di÷aþ samit tàü prajàpatiþ saminddhe sà prajàpatiü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà //MS_4,9.23// agne vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyaü tena ÷akeyaü tena ràdhyàsam // vàyo vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyaü tena ÷akeyaü tena ràdhyàsam // sårya vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyaü tena ÷akeyaü tena ràdhyàsam // vratànàü vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyaü tena ràdhyàsam //MS_4,9.24// pçthivã samit tàm agniþ samindhiùña sàgniü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // antarikùaü samit tàü vàyuþ samindhiùña sà vayuü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // dyauþ samit tàm àdityaþ samindhiùña sàdityaü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // di÷aþ samit tàü prajàpatiþ samindhiùña sà prajàpatiü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà //MS_4,9.25// agne vratapate vratam acàrùaü tat te pràvocaü tad a÷akaü tenà÷akaü tenàràtsyam // vàyo vratapate vratam acàrùaü tat te pràvocaü tad a÷akaü tenà÷akaü tenàràtsyam // sårya vratapate vratam acàrùaü tat te pràvocaü tad a÷akaü tenà÷akaü tenàràtsyam // vratànàü vratapate vratam acàrùaü tat te pràvocaü tad a÷akaü tenà÷akaü tenàràtsyam //MS_4,9.26// ÷aü no vàto 'bhivàtu ÷aü nas tapatu såryaþ // ahàni ÷aü bhavantu naþ ÷aü ràtrã pratidhãyatàm // pçthivã ÷àntiþ sauùadhãbhiþ ÷àntir antarikùaü ÷àntis tad vàyunà ÷àntir dyauþ ÷àntiþ sà vçùñyà ÷àntir àpaþ ÷àntir oùadhayaþ ÷àntir vanaspatayaþ ÷àntir vi÷ve devàþ ÷àntir brahma ÷àntir bràhmaõàþ ÷àntiþ ÷àntiþ sarva÷àntis tvayàhaü ÷àntyà sarva÷àntyà mahyaü dvipade ca catuùpade ca ÷àntiü karomi ÷àntir babhåva ÷àntir asi ÷àntir no astv abhayaü no astu // àpo hi ùñhà mayobhuvas tà na årje dadhàtana / mahe raõàya cakùase // yo vaþ ÷ivatamo rasas tasya bhàjayateha naþ / u÷atãr iva màtaraþ // tasmà araü gamàma vo yasya kùayàya jinvatha / àpo janayathà ca naþ // ã÷ànà vàryàõàü kùayantã÷ carùaõãnàm / apo yàtàm abheùajaü tà naþ kçõvantu bheùajam // kayà na÷ citra àbhuvad åtã sadàvçdhaþ sakhà / kayà ÷aciùñhayà vçtà // kas tvà satyo madànàü maühiùñho matsad andhasaþ / dçóhà cid àruje vasu // abhã ùu õaþ sakhãnàm avità jaritãõàm / ÷ataü bhavàsy åtibhiþ // tràtàram indram avitàram indraü havehave suhavaü ÷åram indram / huve nu ÷akraü puruhåtam indraü svasti no maghavà dhàtv indraþ // @<[Page IV,140]>@ svasti nà indro vçddha÷ravàþ svasti naþ påùà vi÷vavedàþ / svasti nas tàrkùyo ariùñanemiþ svasti no bçhaspatir dadhàtu // yathàdityà aü÷um àpyàyayanti yathàkùitim akùitayaþ pibanti / evàsmàn indro varuõo bçhaspatir àpyàyayantu bhuvanasya gopàþ // ud vayaü tamasas pari jyotiþ pa÷yantà uttaram / devaü devatrà såryam aganma jyotir uttamam // mitrasya va÷ cakùuùà samãkùàmahe // mitrasya va÷ cakùuùà samãkùadhvam // brahmaõa upastaraõam asi brahmaõe tvopastçõàmi //MS_4,9.27// agnir vçtràõi jaïghanad draviõasyur vipanyayà / samiddhaþ ÷ukra àhutaþ // tvaü somàsi satpatis tvaü ràjota vçtrahà / tvaü bhadro asi kratuþ // @<[Page IV,141]>@ agnir mårdhà bhuvo yaj¤asya // piprãhi devaü u÷ato yaviùñha vidvaü çtåür çtupate yajeha / ye daivyà çtvijas tebhir agne tvaü hotãõàm asy àyajiùñhaþ // agne yad adya vi÷o adhvarasya hotaþ pàvaka÷oce veù ñvaü hi yajvà / çtà yajàsi mahinà vi yad bhår havyà vaha yaviùñha yà te adya // pçthupàjà amartyo ghçtanirõik svàhutaþ / agnir yaj¤asya havyavàñ // taü sabàdho yatasruca itthà dhiyà yaj¤avantaþ / àcakrur agnim åtaye // agne rakùà õo aühasaþ prati ùma deva rãùataþ / tapiùñhair ajaro daha // tvaü naþ soma vi÷vato rakùà ràjann aghàyataþ / na riùyet tvàvataþ sakhà // vai÷vànaro na åtyà pçùño divi // vi÷vàni no durgahà jàtavedaþ sindhuü na nàvà duritàni parùi / agne atrivan namasà gçõàno 'smàkaü bodhy avità tanånàm // @<[Page IV,142]>@ agne tvaü pàrayà navyo asmànt svastibhir ati durgàõi vi÷và / på÷ ca pçthvã bahulà na urvã bhavà tokàya tanayàya ÷aü yoþ // agnàviùõå sajoùasemà vardhantu vàü giraþ / dyumnair vàjebhir àgatam // agnàviùõå mahi dhàma priyaü vàü pàtho ghçtasya guhyàni nàma / damedame sapta ratnà dadhànà prati vàü jihvà ghçtam uccaraõyat // pàvakà naþ sarasvatã vàjebhir vàjinãvatã / yaj¤aü vaùñu dhiyàvasuþ // à no divo bçhataþ parvatàd à sarasvatã yajatà gantu yaj¤am / havaü devã jujuùàõà ghçtàcã ÷agmàü no vàcam u÷atã ÷çõotu // \<à : FN emended. Ed.: à.>\ ye te sarasva årmayo madhumanto ghçta÷cutaþ / teùàü te sumnam ãmahe // yasya vrataü pa÷avo yanti sarve yasya vratam upatiùñhantà àpaþ / yasya vrate puùñipatir niviùñas taü sarasvantam avase huvema // agniþ pratnena manmanà ÷umbhànas tanvaü svàm / kavir vipreõa vàvçdhe // soma gãrbhiù ñvà vayaü vardhayàmo vacovidaþ / sumçóãko nà àvi÷a // @<[Page IV,143]>@ tvam agne vãravad ya÷o deva÷ ca savità bhagaþ / diti÷ ca dàti vàryam // tvaü bhago nà à hi ratnam iùe parijmeva kùayasi dasmavarcàþ / agne mitro na bçhata çtasyàsi kùattà vàmasya deva bhåreþ // preddho agne // imo agne vãtatamàni havyàjasro vakùi devatàtim acha / prati na ãü surabhãõi vyantu // agnà àyåüùi pavase 'gnir çùiþ // taü hi ÷asvantà ãóate srucà devaü ghçta÷cutà / agniü havyàya voóhave // agnimagniü havãmabhiþ sadà havanta vi÷patim / havyavàhaü purupriyam // agne pàvaka rociùà sa naþ pàvaka dãdivo 'gniþ ÷ucivratatama ud agne ÷ucayas tava // sa havyavàó amartya u÷ig dåta÷ canohitaþ / agnir dhiyà samçõvati // agniü stomena bodhaya samidhàno amartyam / havyà deveùu no dadhat // kim it te viùõo paricakùyaü bhåt pra yad vavakùe ÷ipiviùño asmi / mà varpo asmad apagåha etad yad anyaråpaþ samithe babhåtha // pra tat te adya ÷ipiviùña nàmàryaþ ÷aüsàmi vayunàni vidvàn / taü tvà gçõàmi tavasam atavyàn kùayantam asya rajasaþ paràke // sutràmàõaü pçthivãü dyàm anehasaü su÷armàõam aditiü supraõãtim / daivãü nàvaü svaritràm anàgasam asravantãm àruhemà svastaye // mahãm å ùu màtaraü suvratànàm çtasya patnãm avase huvema / tuvikùatràm ajarantãm uråcãü su÷armàõam aditiü supraõãtim // agnãùomà savedasà sahåtã vanataü giraþ / saü devatrà babhåvathuþ // yuvam etàni divi rocanàny agni÷ ca soma sakratå adhattam / yuvaü sindhåür abhi÷aster avadyàd agnãùomà amu¤cataü gçbhãtàn //MS_4,10.1// @<[Page IV,145]>@ agnà àyàhi vãtaye gçõàno havyadàtaye / ni hotà satsi barhiùi // agniü dåtaü vçõãmahe hotàraü vi÷vavedasam / asya yaj¤asya sukratum // agninàgniþ samidhyate kavir gçhapatir yuvà / havyavàó juhvàsyaþ // agnir vçtràõi jaïghanad agniü stomena bodhayàgnà àyåüùi pavase 'gne tam adya àbhiù ñe adya // ebhir no arkair bhavà no arvàï svar õa jyotiþ / agne vi÷vebhiþ sumanà anãkaiþ // \\ adhà hy agne // agneþ stomaü manàmahe sidhram adya divispç÷aþ / devasya draviõasyavaþ // agnà yo martyo duvo dhiyaü jujoùa dhãtibhiþ / bhasan nu ùa pra pårvya iùaü vurãtàvase // @<[Page IV,146]>@ tvam agne saprathà asi juùño hotà vareõyaþ / tvayà yaj¤aü vitanvate // vçùà soma dyumaü asi vçùà deva vçùavrataþ / vçùà dharmàõi dadhiùe // agnir jàto arocata ghnan dasyån jyotiùà tamaþ / avindad gà apaþ svaþ // agre bçhan // \\ imaü me varuõa ÷rudhã havam adyà ca mçóaya / tvàm avasyur àcake // \<÷rudhã : FN Pada: ÷rudhi>\ tat tvà yàmy agninàgniþ // tvaü hy agne agninà vipro vipreõa sant satà / sakhà sakhyà samidhyase // pra sa mitra marto astu prayasvàn yas ta àditya ÷ikùati vratena / na hanyate na jãyate tvoto nainam aüho a÷noty antito na dåràt // anamãvàsà ãóayà madanto mitaj¤avo varimann à pçthivyàþ / àdityasya vratam upakùiyanto vayaü mitrasya sumatau syàma // \\ @<[Page IV,147]>@ tat såryasya devatvaü tan mahitvaü madhyà kartor vitataü saüjabhàra / yaded ayukta haritaþ sadhasthàd àd ràtrã vàsas tanute simasmai // \\ bhadrà a÷và haritaþ såryasya citrà etagvà anumàdyàsaþ / namasyanto diva à pçùñham asthuþ pari dyàvàpçthivã yanti sadyaþ // tvam agne vratapà asi // yad vo vayaü praminàma vratàni viduùàü devà aviduùñaràsaþ / agniù ñad vi÷vam àpçõàti vidvàn yebhir devaü çtubhiþ kalpayàti // agne naya // à devànàm api panthàm aganma ya¤ ÷aknavàma tad anu pravoóhum / agnir vidvànt sa yajàt sed u hotà so adhvarànt sa çtån kalpayàti // agniþ ÷ucivratatama ud agne ÷ucayas tavàkrandad agnir naktoùàsà // àyàhi tapasà janiùvàgne pàvako arciùà / upemàü suùñutiü mama // à no yàhi tapasà janiùvàgne pàvaka dãdyat / havyà deveùu no dadhat //MS_4,10.2// @<[Page IV,148]>@ abhi tvà deva savitar ã÷ànaü vàryàõàm / sadàvan bhàgam ãmahe // mahã dyauþ pçthivã ca nas tvàm agne puùkaràd adhi tam u tvà dadhyaïï çùis tam u tvà pàthyo vçùà // uta bruvantu jantavà ud agnir vçtrahàjani / dhanaüjayo raõeraõe // à yaü haste na khàdinaü ÷i÷uü jàtaü na bibhrati / vi÷àm agniü svadhvaram // pra devaü devavãtaye bharatà vasuvittamam / à sve yonau niùãdatu // à jàtaü jàtavedasi priyaü ÷i÷ãtàtithim / syona à gçhapatim // agninàgnis tvaü hy agne agninà // taü marjayanta sukratuü puroyàvànam àjiùu / sveùu kùayeùu vàjinam // yaj¤ena yaj¤am ayajanta devàs tàni dharmàõi prathamàny àsan / te ha nàkaü mihimànaþ sacanta yatra pårve sàdhyàþ santi devàþ // samidho agnà àjyasya vyantu tanånapàd agnà àjyasya vetv ióo agnà àjyasya vyantu barhir agnà àjyasya vetu duro agnà àjyasya vyantåùàsànaktàgnà àjyasya vãtàü daivyà hotàràgnà àjyasya vãtàü tisro devãr agnà àjyasya vyantu svàhàgniü svàhà somaü svàhàgniü svàhàgniü hotràt svàhà devà àjyapà juùàõà agnà àjyasya vyantu // agne yaü yaj¤am adhvaraü vi÷vataþ paribhår asi / sa id deveùu gachati // tvaü naþ soma vi÷vato 'gnir mårdhà bhuvo yaj¤asya // soma yàs te mayobhuva åtayaþ santi dà÷uùe / tàbhir no 'vità bhava // yà te dhàmàni divi yà pçthivyàü yà parvateùv oùadhãùv apsu / tebhir no vi÷vaiþ sumanà aheóan ràjant soma prati havyà gçbhàya // tat savitur vareõyaü bhargo devasya dhãmahi / dhiyo yo naþ pracodayàt // acittã yac cakçmà daivye jane dãnair dakùaiþ prabhåtã puruùatvatà / deveùu ca savitar mànuùeùu ca tvaü no atra suvatàd anàgasaþ // @<[Page IV,150]>@ pàvakà naþ sarasvaty à no divaþ // påùà gà anvetu naþ påùà rakùatv arvataþ / påùà vàjaü sanotu naþ // ÷ukraü te anyad yajataü te anyad viùuråpe ahanã dyaur ivàsi / vi÷và hi màyà avasi svadhàvo bhadrà te påùann iha ràtir astu // iheha vaþ svatavasaþ kavayaþ såryatvacaþ / yaj¤aü marutà àvçõe // pra citram arkaü gçõate turàya màrutàya svatavase bharadhvam / ye sahàüsi sahasà sahante rejate agne pçthivã makhebhyaþ // vi÷ve devà çtàvçdha çtubhir havana÷rutaþ / juùantàü yujyaü payaþ // vi÷ve devàso asridhà ehimàyàso adruhaþ / medhaü juùanta vahnayaþ // dyàvà naþ pçthivã imaü sidhram adya divispç÷am / yaj¤aü deveùu yachatàm // pra pårvaje pitarà navyasãbhir gãrbhiþ kçõudhvaü sadane çtasya / à no dyàvàpçthivã daivyena janena yàtaü mahi vàü varåtham // @<[Page IV,151]>@ sa havyavàó agniü stomena // devaü barhir vasuvane vasudheyasya vetu devãr dvàro vasuvane vasudheyasya vyantu devã uùàsànaktà vasuvane vasudheyasya vãtàü devã joùñrã vasuvane vasudheyasya vãtàü devã årjàhutã vasuvane vasudheyasya vãtàü devà daivyà hotàrà vasuvane vasudheyasya vãtàü devãs tisras tisro devãr vasuvane vasudheyasya vyantu devo narà÷aüso vasuvane vasudheyasya vetu devo agniþ sviùñakçt sudraviõà mandraþ kaviþ satyamanmàyajã hotà hoturhotur àyajãyàn agne yàn devàn ayàó yaü apiprer ye te hotre amatsata tàü sasanuùãü hotràü devaügamàü divi deveùu yaj¤am erayemaü sviùñakçc càgne hotàbhår vasuvane vasudheyasya namovàke vãhi // vàjevàje ÷aü no bhavantu //MS_4,10.3// pra devaü devyà dhiyà bharatà jàtavedasam / havyà no vakùad ànuùak // ayam u ùya pra devayur hotà yaj¤àya nãyate / ratho na yor abhãvçto ghçõãvठcetati tmanà // @<[Page IV,152]>@ ayam agnir uruùyaty amçtàd iva janmanaþ / sahasa÷ cit sahãyàn devo jãvàtave kçtaþ // ióàyàs tvà pade vayam // agne vi÷vebhiþ svanãka devair årõàvantaü prathamaþ sãda yonim / kulàyinaü ghçtavantaü savitre yaj¤aü naya yajamànàya sàdhu // sãda hotar ni hotà // tvaü dåtas tvam u naþ paraspàs tvaü vasyà à vçùabha praõetà / agne tokasya nas tane tanånàm aprayuchan dãdyad bodhi gopàþ // agninà rayim a÷navat poùam eva divedive / ya÷asaü vãravattamam // gayasphàno amãvahà vasuvit puùñivardhanaþ / sumitraþ soma no bhava // indràgnã rocanà divaþ pari vàjeùu bhåùathaþ / tad vàü ceti pra vãryam // pra carùaõibhyaþ pçtanàhaveùu pra pçthivyà riricàthe diva÷ ca / pra sindhubhyaþ pra giribhyo mahitvà prendràgnã vi÷và bhuvanàty anyà // @<[Page IV,153]>@ maruto yad dha vo divaþ sumnàyanto havàmahe / à tå nà upagantana // yà vaþ ÷arma ÷a÷amànàya santi tridhàtåni dà÷uùe yachatàdhi / asmabhyaü tàni maruto viyanta rayiü no dhatta vçùaõaþ suvãram // imaü me varuõa tat tvà yàmi kayà naþ ko adya piprãhi devàn agne yad adyàpsv agne sadhiù ñava // apsu me somo abravãd antar vi÷vàni bheùajà / àpa÷ ca vi÷va÷aübhuvaþ // ud uttamaü varuõa pà÷am asmat // ava te heóo varuõa namobhir ava yaj¤ebhir ãmahe havirbhiþ / kùayann asmabhyam asura pracetà ràjann enàüsi ÷i÷rathaþ kçtàni // tvaü no agne varuõasya vidvàn devasya heóo 'vayàsisãùñhàþ / yajiùñho vahnitamaþ ÷o÷ucàno vi÷và dveùàüsi pramumugdhy asmat // sa tvaü no agne 'avamo bhavotã nediùñho asyà uùaso vyuùñau / avayakùva no varuõaü raràõo vãhi mçóãkaü suhavo na edhi //MS_4,10.4// @<[Page IV,154]>@ agnir vçtràõi jaïghanat tvaü somàsi satpatiþ // anãkair dveùo ardayàgne vi÷vàbhir åtibhiþ / rayiü no dhehi yaj¤iyam // sainànãkena suvidatro asme yaùñà devaü àyajiùñhaþ svasti / adabdho gopà uta naþ paraspà agne dyumad uta revad didãhi // piprãhi devàn à devànàm // sàütapanà idaü havir marutas taj jujuùñana / yuùmàkotã ri÷àdasaþ // yo no maruto abhi durhçõàyus tira÷ cittàni vasavo jighàüsati / druhaþ pà÷àn prati sa mucãùña tapiùñhena hanmanà hantanà tam // \\ agniþ pratnena manmanà soma gãrbhiù ñvà vayam // gçhamedhàsà àgata maruto màpabhåtana / imà havyà jujuùñana // pra budhnyà va ãrate mahàüsi pra nàmàni prayajyavas tiradhvam / sahasriyaü damyaü bhàgam etaü gçhamedhãyaü maruto juùadhvam // preddho agna imo agne // @<[Page IV,155]>@ agnim ãóe purohitaü yaj¤asya devam çtvijam / hotàraü ratnadhàtamam // vçùà soma dyumaü asi // krãóaü vaþ ÷ardho màrutam anarvàõaü rathe÷ubham / kaõvà abhi pragàyata // atyàso na ye marutaþ sva¤co yakùadç÷o na ÷ubhayanta maryàþ / te harmyeùñhàþ ÷i÷avo na ÷ubhrà vatsàso na prakrãóinaþ payodhàþ // taü hi ÷a÷vanto 'gnimagnim // indràgnã navatiü puro dàsapatnãr adhånutam / sàkam ekena karmaõà // ÷nathad vçtram uta sanoti vàjam indrà yo agnã sahurã saparyàt / irajyantà vasavyasya bhåreþ sahastamà sahasà vàjayantà // tam indraü vàjayàmasi // yuje rathaü gàeùaõaü haribhyàm upa brahmàõi jujuùàõam asthuþ / vibàdhiùña sya rodasã mahitvendro vçtràõy apratã jaghanvàn // \\ vi÷vakarman vàcaspatim //MS_4,10.5// @<[Page IV,156]>@ u÷antas tvà havàmahe // à no agne sucetunà rayiü vi÷vàyupoùasam / màróãkaü dhehi jãvase // tvaü soma mahe bhagaü tvaü yåna çtàyate / dakùaü dadhàsi jãvase // tvaü soma pracikito manãùà tvaü rajiùñham anu neùi panthàm / tava praõãtã pitaro na indo deveùu ratnam abhajanta dhãràþ // tvayà hi naþ pitaraþ soma pårve karmàõi cakruþ pavamàna dhãràþ / vanvann avàtaþ paridhãür aporõu vãrebhir a÷vair maghavà bhavà naþ // tvaü soma pitçbhiþ saüvidàno 'nu dyàvàpçthivã àtatantha / tasmai ta indo haviùà vidhema vayaü syàma patayo rayãõàm // barhiùadaþ pitara åty arvàg imà vo havyà cakçmà juùadhvam / ta àgatàvasà ÷aütamenàthà naþ ÷aü yor arapo dadhàtana // upahåtàþ pitaraþ somyàso barhiùyeùu nidhiùu priyeùu / ta àgamantu ta iha ÷ruvantv adhibruvantu te 'vantv asmàn // àhaü pitént suvidatraü avitsi napàtaü ca vikramaõaü ca viùõoþ / barhiùadaþ svadhayà ye sutasya bhajanta pitvas ta ihàgamiùñhàþ // idaü pitçbhyo namo astv adya ye pårvàso ya uparàsa ãyuþ / ye pàrthive rajasy à niùattà ye và nånaü suvçjanàsu vikùu // udãratàm avarà ut paràsà un madhyamàþ pitaraþ somyàsaþ / asuü ya ãyur avçkà çtaj¤às te no 'vantu pitaro haveùu // agniùvàttà çtàvçdhaþ pitaro mçóatà su naþ / dãrghàyutvàya jãvase // agniùvàttàn çtumato havàmahe narà÷aüse somapãthaü ya à÷uþ / te no vipràsaþ suhavà mçóantu ÷aü no bhavantu dvipade ÷aü catuùpade // agniùvàttàþ pitarà eha gachata sadaþsadaþ sadata supraõãtayaþ / attà havãüùi prayatàni barhiùy athà rayiü sarvavãraü dadhàtana // sa pratnathà sahasà jàyamànaþ sadyaþ kàvyàni baó adhatta vi÷và / àpa÷ ca mitraü dhiùaõà ca sàdhan devà agniü dhàrayan draviõodàm // sa pårvayà nividà kavyatàyor imàþ prajà ajanayan manånàm / vivasvatà cakùasà dyàm apa÷ ca devà agniü dhàrayan draviõodàm // \\ ye tàtçùur devatrà jehamànà hotràvidaþ stomataùñàso arkaiþ / àgne yàhi suvidatrebhir arvàk satyaiþ kavyaiþ pitçbhir gharmasadbhiþ // pra vàyum achà bçhatã manãùà bçhadrayiü vi÷vavàraü rathapràm / dyutadyàmà niyutaþ patyamànaþ kaviþ kavim iyakùasi prayajyo // pra yàbhir yàsi dà÷vàüsam achà niyudbhir vàya iùñaye duroõe / ni no rayiü subhojasaü yuvasva ni vãraü gavyam a÷vyaü ca ràdhaþ // indraü vayaü ÷unàsãram asmin yaj¤e havàmahe / sa naþ parùad ati dviùaþ // so 'horàtraiþ so 'rdhamàsaiþ sa màsaiþ sa çtubhiþ pari yaj¤aü babhåva / saüvatsarasya mahimànam etaü ÷unàsãram indram adyàhuvema // sapta tvà harito rathe vahanti deva sårya / ÷ociþke÷aü purupriya // taraõir vi÷vadar÷ato jyotiùkçd asi sårya / vi÷vam àbhàsi rocanam //MS_4,10.6// @<[Page IV,159]>@ indràgnã rocanà divaþ pra carùaõibhya indràgnã navatiü puraþ ÷nathad vçtram // juùño damånà atithir duroõa imaü no yaj¤am upayàhi vidvàn / vi÷và agne abhiyujo vihatyà ÷atråyatàm àbharà bhojanàni // agne ÷ardha mahate saubhagàya tava dyumnàny uttamàni santu / saü jàspatyaü suyamam àkçõuùva ÷atråyatàm abhitiùñhà mahàüsi // pra vàm arcanty ukthino nãthàvido jaritàraþ / indràgnã iùà àvçõe // upo ha yad vidathaü vàjino gur dhãbhir vipràþ pramatim ichamànàþ / arvanto na kàùñhàü nakùamàõà indràgnã johuvato naras te // agnir dadàti satpatiü sàsàha yo yudhà nçbhiþ / agnir atyaü raghuùyadaü jetàram aparàjitam // agnis tuvi÷ravastamaü tuvibrahmàõam uttamam / atårtaü ÷ràvayatpatiü putraü dadàti dà÷uùe // yà vàü santi puruspçho niyuto dà÷uùe narà / indràgnã tàbhir àgatam // ÷uciü nu stomaü navajàtam adyendràgnã vçtrahaõà juùethàm / ubhà hi vàü suhavà johavãmi tà vàjaü sadya u÷ate dheùñhà // påùà gà anvetu naþ ÷ukraü te anyat // kùetrasya patinà vayaü hiteneva jayàmasi / gàm a÷vaü poùayitnv à sa no mçóàtãdç÷e // madhumatãr oùadhãr dyàvà àpo madhuman no bhavatv antarikùam / kùetrasya patir madhumàn no astv ariùyanto anv enaü carema // saüsam it // sakhàyaþ saü vaþ samya¤cam iùaü stomaü càgnaye / varùiùñhàya kùitãnàm årjo naptre sahasvate // vai÷vànaro na åtyà pçùño divi // çtàvànaü vai÷vànaram çtasya jyotiùas patim / ajasraü gharmam ãmahe // vai÷vànara tava dhàmàny àcake yebhiþ svarvid abhavo vicakùaõa / jàta àpçõo bhuvanàni rodasã agne tà vi÷và paribhår asi tmanà // ióàm agne // @<[Page IV,161]>@ tvaü no agne sanaye dhanànàü ya÷asaü kàruü kçõuhi stavànaþ / ÷akema karmàpasà navena devair dyàvàpçthivã pràvataü naþ // vai÷vànarasya sumatau syàma ràjà hi kaü bhuvanànàm abhi÷rãþ / ito jàto vi÷vam idaü vicaùñe vai÷vànaro yatate såryeõa // asmàkam agne maghavatsu dhàrayànàmi kùatram ajaraü suvãram / vayaü jayema ÷atinaü sahasriõaü vai÷vànara vàjam agne tavotibhiþ // vi÷vaü vivyàca pçthivãva puùñam anyam anyat pratigçbhõàty àyat / vai÷vànarasya mahato mahimnà syonam annaü madhuman me kçõomi // sa jàyamànaþ parame vyomani vratàny agnir vratapà arakùata / vy antarikùam amimãta sukratur vai÷vànaro mahinà nàkam aspç÷at // yathà ha tyat // trãõy àyåüùi tava jàtavedas tisra àjànãr uùasas te agne / tàbhir devànàm avo yakùi vidvàn athà bhava yajamànàya ÷aü yoþ // ny agniü jàtavedasaü hotravàhaü yaviùñhyam / dadhàtà devam çtvijam // @<[Page IV,162]>@ ióàyàs tvà pade vayaü dadhikràvõo akàriùam // dadhikràvàõaü bubudhàno agnim upa bruva uùasaü såryaü gàm / bradhnaü maü÷cator varuõasya babhruü te vi÷vàsmad durità yàvayantu // agnir hotà nyasãdad yajãyàn upasthe màtuþ surabhà uloke / yuvà kaviþ puruniùñha çtàvà dhartà kçùñãnàm uta madhya iddhaþ // sàdhvãm akar devavãtiü no adya yaj¤asya jihvàm avidàma guhyam / sa àyur àgàt surabhir vasàno bhadràm akar devahåtiü no adya // yac cid dhi te // maha÷ cid agnà enaso abhãka årvàd devànàm uta martyànàm / mà te sakhàyaþ sadam id riùàma yachà tokàya tanayàya ÷aü yoþ // mahã dyauþ pçthivã ca naþ // ghçtavatã bhuvanànàm abhi÷riyorvã pçthvã madhudughe supe÷asà / dyàvàpçthivã varuõasya dharmaõà viùkabhite ajare bhåriretasà //MS_4,11.1// @<[Page IV,163]>@ pçthupàjàs taü sabàdhaþ // ãóe agniü vipa÷citaü girà yaj¤asya sàdhanam / ÷ruùñãvànaü dhitàvànam // agne ÷akema te vayaü yamaü devasya vàjinaþ / ati dveùàüsi tarema // upa tvà raõvasaüdç÷aü prayasvantaþ sahaskçta / agne saüsçjmahe giraþ // upa chàyàm iva ghçõer aganma ÷arma te vayam / agne hiraõyasaüdç÷aþ // agnir vçtràõi jaïghanat tvaü somàsi satpatir agnãùomà yuvam etàni ÷rãõàm udàraþ // somasya mà tavasaü vakùy agne vahniü cakartha vidathe yajadhyai / devaü achà dãdyad yu¤je adriü ÷amàye agne tanvaü juùasva // somàpåùaõà jananà rayãõàü jananà divo jananà pçthivyàþ / jàtau vi÷vasya bhuvanasya gopau devà akçõvann amçtasya nàbhim // @<[Page IV,164]>@ imau devau jàyamànau juùantemau tamàüsi gåhatàm ajuùñà / àbhyàm indraþ pakvam àmàsv antaþ somàpåùabhyàü janad usriyàsu // uta no brahman haviùa uktheùu devahåtamaþ / ÷aü naþ ÷ocà marudvçdho 'gne sahasrasàtamaþ // nå no ràsva sahasravat tokavat puùñimad vasu / dyumad agne suvãryaü varùiùñham anupakùitam // tvà yujà tava tat soma sakhya indro apo manave sasrutas kaþ / ahann ahim ariõàt sapta sindhån apàvçõod apihiteva khàni // çdådareõa sakhyà saceya yo mà na riùyed dharya÷va pãtaþ / ayaü yaþ somo nyadhàyy asme tasmà indraü pratiram emy àyuþ // tvaü no agne sa tvaü no agne 'gniü vaþ pårvyaü girà // makùå devavato rathaþ ÷åro và pçtsu kàsucit / devànàü ya in mano yajamànà iyakùaty abhãd ayajvano bhuvat // @<[Page IV,165]>@ nakiù ñaü karmaõà na÷an na prayoùan na yoùati / devànàü ya in mano yajamànà iyakùaty abhãd ayajvano bhuvat // asad atra suvãryam uta tyad à÷va÷vyam / devànàü ya in mano yajamànà iyakùaty abhãd ayajvano bhuvat // upakùaranti sindhavo mayobhuva ãjànaü ca yakùyamàõaü ca dhenavaþ / pçõantaü ca papuriü ca ÷ravasyavo ghçtasya dhàrà upayanti vi÷vataþ // somàrudrà yuvam etàny asme vi÷và tanåùu bheùajàni dhattam / avasyataü mu¤cataü yan no asti tanåùu baddhaü kçtam eno asmat // somàrudrà dhàrayethàm asuryaü pra vàm iùñayo 'ram a÷nuvantu / damedame sapta ratnà dadhànà ÷aü no bhåtaü dvipade ÷aü catuùpade // somàrudrà vivçhataü viùåcãm amãvà yà no gayam àvive÷a / àre bàdhethàü nirçtiü paràcair asme bhadrà sau÷ravasàni santu // tigmàyudhau tigmahetã su÷evau somàrudrà iha su mçóataü naþ / mumuktam asmàn grasitàn abhãke prayachataü vçùaõà ÷aütamàni // agnàviùõå sajoùasàgnàviùõå mahi dhàma priyaü vàm // agnàviùõå mahi tad vàü mahitvaü vãtho ghçtasya guhyà juùàõà / damedame suùñutã vàvçdhànà nu vàü jihvà ghçtam àcaraõyat // pàvakà naþ sarasvatã // sarasvaty abhi no neùi vasyo màpa spharãþ payasà mà nà àdhak / juùasva naþ sakhyà ve÷yà ca mà tvat kùetràõy araõyàni ganma // à no divaþ // bçhaspate juùasva no havyàni vi÷vadevya / ràsva ratnàni dà÷uùe // evà pitre vi÷vadevàya vçùõe yaj¤air vidhema namasà havirbhiþ / bçhaspate suprajà vãravanto vayaü syàma patayo rayãõàm // à no mitràvaruõà ghçtair gavyåtim ukùatam / madhvà rajàüsi sukratå // pra bàhavà sisçtaü jãvase nà à no gavyåtim ukùataü ghçtena / à no jane ÷ravayataü yuvànà ÷rutaü me mitràvaruõà havemà // aurvabhçguva¤ ÷ucim apnavànavad àhuve / agniü samudravàsasam // @<[Page IV,167]>@ à savaü savitur yathà bhagasyeva bhujiü huve / agniü samudravàsasam // huve vàtasvanaü kaviü parjanyakradyaü sahaþ / agniü samudravàsasam // vçùà soma dyumaü asi // à ye tanvanti ra÷mibhis tiraþ samudram arõavam / marudbhir agnà àgahi // à vo yantådavàhàso adya vçùñiü ye vi÷ve maruto junanti / ayaü yo agnirmarutaþ samiddha etaü juùadhvaü kavayo yuvànaþ // yaü tvà devàpiþ ÷u÷ucàno agna àrùñiùeõo manuùyaþ samãdhe / vi÷vebhir devair anumadyamànaþ pra parjanyam ãrayà vçùñimantam // agne bàdhasva vi mçdho vi durgahàpàmãvàm apa rakùàüsi sedha / asmàt samudràd bçhato divo no 'pàü bhåmànam upa naþ sçjeha // priyà vo nàma huve turàõàm à yat tçpan maruto vàva÷ànaþ // ÷riyase kaü bhànubhiþ saümimikùire te ra÷mmibhis ta çkvabhiþ sukhàdayaþ / te và÷ãmanta iùmiõo abhãravo vidre priyasya màrutasya dhàmnaþ // maruto yad dha vo divaþ // praiùàm ajmeùu vithureva rejate bhåmir yàmeùu yad dha yu¤jate ÷ubhe / te krãóayo dhunayo bhràjadçùñyaþ svayaü mahitvaü panayanta dhåtayaþ //MS_4,11.2// kayà ÷ubhà savayasaþ sanãóàþ samànyà marutaþ saümimikùuþ / kayà matã kutà etàsa ete 'rcanti ÷uùmaü vçùaõo vasåyà // kasya brahmàõi jujuùur yuvànaþ ko adhvare marutà àvavarta / ÷yenaü iva dhrajato antarikùe kena mahà manasà rãramàma // kutas tvam indra màhinaþ sann eko yàsi satpate kiü ta itthà / saüpçchase samaràõaþ ÷ubhànair voces tan no harivo yat te asme // brahmàõi me matayaþ ÷aü sutàsaþ ÷uùma iyarti prabhçto me adriþ / à÷àsate pratiharyanty ukthemà harã vahatas tà no acha // ato vayam antamebhir yujànàþ svakùatrebhis tanvaþ ÷umbhamànàþ / mahobhir ekam upayujmahe nv indraþ svadhàm anu hi no babhåtha // @<[Page IV,169]>@ kva syà vo marutaþ svadhàsãd yan màm ekaü samadhattàhihatye / ahaü hy ugras taviùas tuviùmàn vi÷vasya ÷atror anamaü vadhasnaiþ // bhåri cakartha yujyebhir asme samànebhir vçùabha pauüsyebhiþ / bhårãõi hi kçõavàmà ÷aviùñhendraþ kçtvà maruto yad va÷àma // vadhãü vçtraü maruta indriyeõa svena bhàmena taviùo babhåvàn / aham età manave vi÷va÷candràþ sugà apa÷ cakara vajrabàhuþ // anuttam à te maghavan nakir õu na tvàvaü asti devatà vidànaþ / na jàyamàno na÷ate na jàto yàni kariùyà kçõuhi pravçddha // ekasya cin me vibhv astv ojo yà nu dadhçùvàn kçõavai manãùà // ahaü hy ugro maruto vidàno yàni cyavam indrà id ã÷a eùàm // amandan mà marutaþ stomo atra yan me naraþ ÷rutyaü brahma cakra / indràya vçùõe sumakhàya mahyaü sakhye sakhàyas tanve tanåbhiþ // eved ete prati mà rocamànà anedyaþ ÷ravà eùo dadhànàþ / saücakùyà maruta÷ candravarõà achànta me chadayàthà ca nånam // ko nv atra maruto màmahe vaþ prayàtana sakhãür achà sakhàyaþ / manmàni citrà apivàtayanta eùàü bhåta navedà ma çtànàm // à yad duvasyàd duvase na kàrur asmàü÷ cakre mànyasya medhà / o ùå varta maruto vipram achemà brahmàõi jarità vo arcat // eùa vaþ stomo maruta iyaü gãr màndàryasya mànyasya kàroþ / eùà yàsãùña tanve vayàü vidyàmeùaü vçjanaü jãradànum //MS_4,11.3// indraü vo vi÷vatas pari havàmahe janebhyaþ / asmàkam astu kevalaþ // à te ÷uùmo vçùabha etu pa÷càd ottaràd adharàd à purastàt / à vi÷vato abhi sametv arvàï indra dyumnaü svarvad dhehy asme // maruto yad dha vo divo yà vaþ ÷arma // @<[Page IV,171]>@ à tå na indra vçtrahann asmàkam ardham àgahi / mahàn mahãbhir åtibhiþ // tvaü mahaü indra tubhyaü ha kùà anu kùatraü maühanà manyata dyauþ / tvaü vçtraü ÷avasà jaghanvànt sçjaþ sindhåür ahinà jagrasànàn // maruto yad dha vo balaü janaü acucyavãtana / girãür acucyavãtana // çùñayo vo maruto aüsayor adhi sahà ojo bàhvor vo balaü hitam / nçmõà ÷ãrùasv àyudhà ratheùu no vi÷và vaþ ÷rãr adhi tanåùu pipi÷e // purutrà hi sadçïï asi vi÷o vi÷và anu prabhuþ / samatsu tvà havàmahe // samatsv agnim avase vàjayanto havàmahe / vàjeùu citraràdhasam // agne nayà devànàü tvam agne vratapà asi yad vo vayam // tvam agne vratabhç¤ ÷ucir agne devaü ihàvaha / upa yaj¤aü havi÷ ca naþ // @<[Page IV,172]>@ vratà nu bibhrad vratapà adabdho yajàno devo ajaraþ suvãraþ / dadhad ratnàni sumçóãko agne gopàya no jãvase jàtavedaþ // ÷reùñhaü yaviùñha bhàratàgne dyumantam àbhara / vaso puruspçhaü rayim // tubhyaü bharanti kùitayo yaviùñha balim agne antità ota dåràt / à bhandiùñhasya sumatiü cikiddhi mahat te agne mahi ÷arma bhadram // tvàm agne vàjasàtamaü viprà vardhanti suùñutam / sa no ràsva suvãryam // ayaü no agnir anãkair dveùo ardaya sainànãkenedaü viùõuþ pra tad viùõuþ // à vo ràjànam adhvarasya rudraü hotàraü satyayajaü rodasyoþ / agniü purà tanayitnor acittàd dhiraõyaråpam avase kçõudhvam // kad dhiùõyàsu vçdhasàno agne kad vàtàya pratavase ÷ubhaüye / parijmane nàsatyàya kùe bravaþ kad agne rudràya nçghne // ukùànnàya va÷ànnàya // @<[Page IV,173]>@ vàtopadhåta iùito va÷aü anu triùu yad annà veviùad vitiùñhase / à te yatante rathyo yathà pçthak ÷ardhàüsy agne ajaràõi dhakùataþ //MS_4,11.4// kçõuùva pàjà iti pa¤ca // sa te jànàti sumatiü yaviùñha ya ãvate brahmaõe gàtum airat / vi÷vàny asmai sudinàni ràyo dyumnàny aryo vi duro abhidyaut // sed agne astu subhagaþ sudànur yas tvà nityena haviùà ya ukthaiþ / piprãùati sva àyuùi duroõe vi÷ved asmai sudinà sàsad iùñiþ // arcàmi te sumatiü ghoùy arvàk saü te vàvàtà jaratàm iyaü gãþ / sva÷vàs tvà surathà marjayemàsme kùatràõi dhàrayer anu dyån // iha tvà bhåry àcared upa tman doùàvastar dãdivàüsam anu dyån / krãóantas tvà sumanasaþ sapemàbhi dyumnà tasthivàüso janànàm // yas tvà sva÷vaþ suhiraõyo agna upayàti vasumatà rathena / tasya tràtà bhavasi tasya sakhà yas ta àtithyam ànuùag jujoùat // maho rujàmi bandhutà vacobhis tan mà pitur gotamàd anviyàya / tvaü no asya vacasa÷ cikiddhi hotar yaviùñha sukrato damånàþ // @<[Page IV,174]>@ asvapnajas taraõayaþ su÷evà atandràso 'vçkà a÷ramiùñhàþ / te pàyavaþ sadhrya¤co niùadyàgne tava naþ pàntv amåra // ye pàyavo màmateyaü te agne pa÷yanto andhaü duritàd arakùan / rarakùa tànt sukçto vi÷vavedà dipsantà id ripavo nàha debhuþ // tvayà vayaü sadhanyas tvotàs tava praõãty a÷yàma vàjàn / ubhà ÷aüsà sådaya satyatàte 'nuùñhuyà kçõuhy ahrayàõa // ayà te agne samidhà vidhema prati stomaü ÷asyamànaü gçbhàya / dahà÷aso rakùasaþ pàhy asmàn druho nido mitramaho avadyàt // agnã rakùàüsi sedhati ÷ukra÷ocir amartyaþ / ÷uciþ pàvaka ãóyaþ // tvaü naþ soma vi÷vataþ //MS_4,11.5// yukùvà hi devahåtamàn // uta no deva devaü achà voco viduùñaraþ / ÷rad vi÷và vàryà kçdhi // tvaü ha yad yaviùñhya sahasaþ såna àhuta / çtàvà yaj¤iyo bhuvaþ // @<[Page IV,175]>@ ayam agniþ sahasriõaþ // taü nemim çbhavo yathà namasva sahåtibhiþ / nedãyo yaj¤am aïgiraþ // tasmai nånam abhidyave vàcà viråpa nityayà / vçùõe codasva suùñutim // kam u ùvid asya senayàgner apàkacakùasaþ / paõiü goùu staràmahe // mà no devànàü vi÷aþ prasnàtãr ivosràþ / kç÷aü na hàsur aghnyàþ // mà naþ samasya dåóhyaþ paridveùaso aühatiþ / årmir na nàvam àvadhãt // namas te agnà ojase gçõanti deva kçùñayaþ / amair amitram ardaya // imaü yaj¤am idaü vaco jujuùàõa upàgahi / soma tvaü no vçdhe bhava // kuvit su no gaiùñaye 'gne saüveùiùo rayim / urukçd uru õas kçdhi // mà no asmin mahàdhane parà varg bhàrabhçd yathà / saüvargaü saü rayiü jaya // yasyàjuùan namasvinaþ ÷amãm adurmakhasya và / taü hed agnir vidhàvati // anyam asmad bhiyà iyam agne siùaktu duchunà / vardhà no amava¤ ÷avaþ //MS_4,11.6// idaü vàm àsye haviþ priyam indràbçhaspatã / ukthaü mada÷ ca ÷asyate // asme indràbçhaspatã rayiü dhattaü ÷atagvinam / a÷vàvantaü ashasriõam // ehy u ùu bravàõi te 'gna itthetarà giraþ / ebhir vardhàsà indubhiþ // \<'gna : FN emended. Ed.: gne>\ imaü yaj¤am idaü vacaþ // tyàn nu kùatriyaü ava àdityàn yàciùàmahe / sumçóãkaü abhiùñaye // yebhyo màtà madhumat pinvate payaþ pãyåùaü dyaur aditir adribarhàþ / uktha÷uùmàn vçùabharànt svapnasas taü àdityaü anumadàt svastaye // dhàrayanta àdityàso jagat sthà devà vi÷vasya bhuvanasya gopàþ / dãrghàdhiyo rakùamàõà asuryam çtàvàna÷ cayamànà çõàni // trã rocanà divyà dhàrayanta hiraõyayà ÷ucayo dhàrapåtàþ / avçjinà anavadyà adabdhà uru÷aüsà çjave martyàya // tat såryasya bhadrà a÷và hiraõyagarbho yaþ pràõataþ // bçhaspatiþ prathamaü jàyamàno maho jyotiùaþ parame vyoman / saptàsyas tuvijàto raveõa vi saptara÷mir adhamat tamàüsi // @<[Page IV,178]>@ yadà vàjam asanad vi÷varåpam à dyàm arukùad uttaràõi sadma / bçhaspatiü vçùaõaü vardhayanto nànà santo bibhrato jyotir àsàm // bçhaspatiü havàmahe vi÷vataþ sagaõaü vayam / upa no yaj¤am àgamat // sa suùñubhà sa çkvatà gaõena valaü ruroja phaligaü raveõa / bçhaspatir usriyà havyasådaþ kanikradad vàva÷atãr udàjat // brahmaõaspate tvam asya yantà såktasya bodhi tanayaü ca jinva / vi÷vaü tad bhadraü yad avanti devà bçhad vadema vidathe suvãràþ // brahmaõaspate såyamasya vi÷vahà ràyaþ syàma rathyo vayasvataþ / vãreùu vãraü upapçïdhi nas tvaü yad ã÷àno brahmaõà veùi me havam // uttiùñha brahmaõaspate devayantas tvemahe / upa prayantu marutaþ sudànavà indra prà÷ur bhavà sacà // agnir ukthe purohito gràvàõo barhir adhvare / çcà yàmi maruto brahmaõaspatiü devaü avo vareõyam // namas te rudra manyava imà rudràya // ko addhà veda ka iha pravocat kutà àjàtà kuta iyaü visçùñiþ / arvàg devà asya visarjanenàthà ko veda yata àbabhåva // @<[Page IV,179]>@ iyaü visçùñir yata àbabhåva yadi và dadhe yadi và na / yo asyàdhyakùaþ parame vyomant so aïga veda yadi và na veda // idaü viùõur vicakrame // tad asya priyam abhi pàtho a÷yàü naro yatra devayavo madanti / urukramasya sa hi bandhur itthà viùõoþ pade parame madhvà utsaþ // vi÷ve devà çtàvçdhaþ // vi÷ve devàþ ÷çõutemaü havaü me ye antarikùe ya upa dyavi ùñha / ye agnijihvà uta và yajatrà àsadyàsmin barhiùi màdayadhvam // indràõã patyà sujitaü jigàya senà ha nàma pçthivã dhanaüjayà vi÷vavyacà aditiþ såryatvak / indràõã pràsahà saüjayantã tasyai ta enà haviùà vidhema // upaprehi vàcaspate devena manasà saha / vasupate viramaya mayy eva tanvaü mama // ye trisaptàþ pariyanti vi÷và råpàõi bibhrataþ / vàcaspatir balà teùàü tanvo 'dya dadhàtu me //MS_4,12.1// @<[Page IV,180]>@ agniþ prathamo vasubhir no avyàt somo rudrair abhirakùatu tmanà / indro marudbhir çtuthà kçõotv àdityair no varuõaþ ÷arma yaüsat // sam agnir vasubhir no avyàt saü somo rudriyàbhis tanåbhiþ / sam indro ràtahavyo marudbhiþ sam àdityair varuõo vi÷vavedàþ // agne dà dà÷uùe rayiü vãravantaü parãõasam / ÷i÷ãhi naþ sånumataþ // dà no agne ÷atino dàþ sahasriõo duro na vàjaü ÷rutyà apàvçdhi / pràcã dyàvàpçthivã brahmaõà kçdhi svar õa ÷ukram uùaso vididyutuþ // hiraõyapàõim åtaye savitàram upahvaye / sa cettà devatà padam // vàmam adya savitar vàmam u ÷vo divedive vàmam asmabhyaü sàvãþ // vàmasya hi kùayasya deva bhårer ayà dhiyà vàmabhàjaþ syàma // pra vàyuü pra yàbhiþ // syonà pçthivi bhavànçkùarà nive÷anã / yachà naþ ÷arma saprathaþ // @<[Page IV,181]>@ baó itthà parvatànàü khidraü bibharùi pçthivi / pra yà bhåmiü pravatvati mahnà hinoùi mahini // pårvàparaü carato màyayaitau ÷i÷å krãóantau pariyàto adhvaram / vi÷vàny anyo bhuvanà vicaùña çtåür anyo vidadhaj jàyate punaþ // navonavo bhavati jàyamàno 'hnàü ketur uùasàm ety agram / bhàgaü devebhyo vidadhàty àyan pra candramàs tirate dãrgham àyuþ // yathàdityà aü÷um àpyàyayanti yathàkùitim akùitayaþ pibanti / evàsmàn indro varuõo bçhaspatir àpyàyayantu bhuvanasya gopàþ // pràcyàü di÷i tvam indràsi ràjotodãcyàü vçtrahan vràtrahàsi / yatra yanti srotyàs taj jitaü te dakùiõato vçùabho havya edhi // asyed eva praririce mahitvaü divas pçthivyàþ pary antarikùàt / svaràó indro damà à vi÷vagårtaþ svarir amatro vavakùe raõàya // tvam indràsy adhiràjas tvaü bhavàdhipatir janànàm / daivãr vi÷as tvam utà viràjaujasvat kùatram ajaraü te astu // à yasmint sapta vàsavà rohanti pårvyà ruhaþ / çùir ha dãrgha÷ruttamà indrasya gharmo atithiþ // @<[Page IV,182]>@ mado na yaþ somyo bodhicakùà vàta÷ ca nu cyavana induvikùàþ / sa tapnuþ ÷ucase na såraþ sa svedayuþ ÷u÷ucàno na gharmaþ // indriyàõi ÷atakrato yà te janeùu pa¤casu / indra tàni tà àvçõe // anu te dàyi maha indriyàya satrà te vi÷vam anu vçtrahatye / anu kùatram anu saho yajatrendra devebhir anu te nçùahye // anavas te ratham a÷vàya takùan tvaùñà vajraü puruhåta dyumantam / brahmàõà indraü mahayanto arkair avardhayann ahaye hantavà u // vçùõe yat te vçùaõo arkam arcàn indra gràvàõo aditiþ sajoùàþ / ana÷vàso ye pavayo 'rathà indreùità abhyavartanta dasyån //MS_4,12.2// viveùa yan mà dhiùaõà jajàna stavai purà pàryàd indram ahnaþ / aühaso yatra pãparad yathà no nàveva yàntam ubhaye havante // aühomuce prabharemà manãùàü bhåyiùñhadàvne sumatim àvçõànaþ / idam indra prati havyaü juùasva satyàþ santu yajamànasya kàmàþ // tràtàram indram avitàram indraü havehave suhavaü ÷åram indram / huve nu ÷akraü puruhåtam indraü svasti no maghavà dhàtv indraþ // mà te asyàü sahasàvan pariùñà aghàya bhåma harivaþ paràdaiþ / tràyasva no 'vçkebhir varåthais tava priyàsaþ såriùu syàma // anu tvàhighne adha deva devà madan vi÷ve kavitamaü kavãnàm / karo yatra varivo bàdhitàya dive janàya tanve gçõànaþ // anu dyàvàpçthivã tat tà ojo 'martyà jihata indra devàþ / kçùvà kçtno akçtaü yat te asty ukthaü navãyo janayasva yaj¤aiþ // abhi prabhara dhçùatà dhçùanmanaþ ÷rava÷ cit te asad bçhat / arùantv àpo javasà vi màtaro hano vçtraü jayà svaþ // asmà id u prabharà tåtujàno vçtràya vajram ã÷ànaþ kiyedhàþ / gor na parva viradà tira÷ceùyann arõàüsy apàü caradhyai // vi na indra mçdho jahi nãcà yacha pçtanyataþ / adhaspadaü tam ãü kçdhi yo asmaü abhidàsati // mçgo na bhãmaþ kucaro giriùñhàþ paràvatà àjaganthà parasyàþ / sçkaü saü÷àya pavim indra tigmaü vi ÷atrån tàóhi vi mçdho nudasva // @<[Page IV,184]>@ àkare vasor jarità panasyate 'nehasaþ stubhà indro duvasyati / vivasvataþ sadanà à hi pipriye satràsàham abhimàtihanaü stuhi // tvaü sapatnàn pçtanàsu jiùõur indràbhiùàó abhimàtãr apaghnan / pibà somaü vajrabàho viùahyàsmabhyaü paõãür arvasv àmukhàya // puruùñutasya nàmabhiþ ÷atena mahayàmasi / indrasya carùaõãsahaþ // \\ nàmàni te ÷atakrato vi÷vàbhir gãrbhir ãmahe / indràbhimàtiùàhye // arvàvato nà àgahi paràvata÷ ca vçtrahan / imà juùasva no giraþ // yad antarà paràvatam arvàvataü ca håyase / indreha tatà àgahi // endra sànasiü rayiü sajitvànaü sadàsaham / varùiùñham åtaye bhara // prasasàhiùe puruhåta ÷atrån jyeùñhas te ÷uùma iha ràtir astu / indràbhara dakùiõenà vasåni patiþ sindhånàm asi revatãnàm // indraü naro nemadhità havante yat pàryà yunajate dhiyas tàþ / ÷åro nçùàtà ÷ravasa÷ cakàna à gomati vraje bhajà tvaü naþ // hçdaü na hi tvà nyçùanty årmayo brahmàõãndra tava yàni vardhanà / tvaùñà cit te yujyaü vàvçdhe ÷avas tatakùa vajram abhibhåtyojasam // abhi svavçùñiü made asya yudhyato raghvãr iva pravaõe sasrur åtayaþ / indro yad vajrã dhçùamàõo andhasà bhinad valasya paridhãür iva tritaþ // tam indraü vàjayàmasi yuje ratham // vçtraturaü maghavànaü ÷acãpatim indraü giro bçhatãr abhyanåùata / vàvçdhànaü puruhåtaü suvçktibhir amartyaü jaramàõaü divedive // \\ ahan vçtraü vçtrataraü vyaüsam indro vajreõa mahatà vadhena / skandhàüsãva kuli÷enà vivçkõàhiþ ÷ayata upapçk pçthivyàþ // \\ abhitiùñha pçtanyato 'dhare santu ÷atravaþ / indra iva dasyuhà bhavàpaþ kùetràõi saüjaya // à÷ãr nà årjam uta suprajàstvam iùaü dadhàtu draviõaü savarcasam / saüjayan kùetràõi sahasàham indra kçõvàno anyaü adharànt sapatnàn // tvam indràsy adhiràjaþ // indro jayati na paràjayate adhiràjo ràjasu ràjayate / vi÷và abhiùñiþ pçtanà jayaty upasadyo namasyo yathàsat // à te maha indroty ugra samanyavo yat samaranta senàþ / patàti didyun naryasya bàhvor mà te mano viùvadryag vicàrãt // yo jàta eva prathamo manasvàn devo devàn kratunà paryabhåùat / yasya ÷uùmàd rodasã abhyasetàü nçmõasya mahnà sa janàsà indraþ // manyur indro manyur evàsa devo manyur hotà varuõo vi÷vavedàþ / manyuü vi÷a ãóate mànuùãr yà avà no manyo tapasà sajoùàþ // tvaü hi manyo abhibhåtyojàþ svayaüjo bhàmo abhimàtiùàhaþ / vi÷vacarùaõiþ sahuriþ sahàvànt sa håyamàno amçtàya gachat // ióàm agne tvaü no agne kim it te viùõo pra tat te adya // dãrghas te astv aïku÷o yenà vasu prayachasi / yajamànàya sunvate // bhadrà te hastà sukçtota pàõã prayantàrà stuvate ràdha indra / kà te niùattiþ kim u no mamatsi kiü nod ud u harùase dàtavà u //MS_4,12.3// \\ @<[Page IV,187]>@ indràvaruõà yuvam adhvaràya no vi÷e janàya mahi ÷arma yachatam / dãrghaprayajyum ati yo vanuùyati vayaü jayema pçtanàsu dåóhyaþ // samràó anyaþ svaràó anya ucyate vàü mahàntà indràvaruõà mahàvaså / vi÷ve devàsaþ parame vyomani saü vàm ojo vçùaõà saü balaü dadhuþ // vi÷vàhendro adhivaktà no astv aparihçtàþ sanuyàma vàjam / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // enàü mukhena vàyum indravanto 'ciùyàma vçjane vi÷va åtã / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // kutrà cid yasya samçtau raõvà naro nçùadane / arhanta÷ cid yam indhate saüjanayanti jantavaþ // saü yad iùo vanàmahe saü havyà mànuùàõàm / uta dyumnasya ÷avasa çtasya ra÷mim àdade // yad adya sårya bravo 'nàgà udyan mitràya varuõàya satyam / vayaü devatràdite syàma tava priyàso aryaman gçõantaþ // ud vàü pçkùàso madhumanto asthur à såryo aruha¤ ÷ukram arõaþ / yasmà àdityà adhvano radanti mitro aryamà varuõaþ sajoùàþ // upem asçkùi vàjayur vacasyàü cano dadhãta nàdyo giro me / apàü napàd à÷uhemà kuvit sa supe÷asas karati joùiùad dhi // sam anyà yanti // apàü napàd à hy asthàd upasthaü jihmànàm årdhvo vidyutaü vasànaþ / tasya jyeùñhaü mahimànaü vahantãr hiraõyavarõàþ pariyanti yahvãþ // tam asmerà yuvatayo yuvànaü marmçjyamànàþ pariyanty àpaþ / sa ÷ukrebhiþ ÷ikvabhã revad agnir dãdàyànidhmàü ghçtanirõig apsu // agnà àyåüùi pavase // àyurdà deva jarasaü vçõàno ghçtapratãko ghçtapçùñho agne / ghçtaü pibann amçtaü càru gavyaü piteva putraü jarase ma emam // gayasphàno amãvahà // yà te dhàmàni haviùà yajanti tà te vi÷và paribhår astu yaj¤am / gayasphànaþ prataraõaþ suvãro 'vãrahà pracarà soma duryàn // sutràmànaü mahãm å ùv imaü me varuõa tat tvà yàmi vai÷vànaro na åtyà pçùño divy abhi tvà ÷åra nonumas tvàm id dhi havàmahe // @<[Page IV,189]>@ àpapràtha mahinà vçùõyà vçùan vi÷và ÷aviùñha ÷avasà / asmaü ava maghavan gomati vraje vajri¤ citràbhir åtibhiþ // bodhà su me maghavan vàcam emàü yàü te vasiùñho arcati pra÷astim / imà brahma sadhamàde juùasva // revatãr naþ sadhamàdà indre santu tuvivàjàþ / kùumanto yàbhir madema // pro ùv asmai puroratham indràya ÷åùam arcata / abhãke cid ulokakçt saïge samatsu vçtrahà / asmàkaü bodhi codità nabhantàm anyakeùàü jyàkà adhi dhanvasu // à no agne sucetunà // à no agne rayiü bhara satràsàhaü vareõyam / vi÷vàsu pçtsu duùñaram // indro madàya vàvçdhe ÷avase vçtrahà nçbhiþ / tam in mahatsv àjiùåtem arbhe havàmahe sa vàjeùu pra no 'viùat // mademade hi no dadir yåthà gavàm çjukratuþ / saügçbhàya purå ÷atobhayàhastyà vasu ÷i÷ãhi ràya àbhara // tà asya namasà sahaþ saparyanti pracetasaþ / vratàny asya sa÷cire puråõi pårvacittaye vasvãr anu svaràjyam // tà asya pç÷anàyuvaþ somaü ÷rãõanti pç÷nayaþ / priyà indrasya dhenavo vajraü hinvanti sàyakaü vasvãr anu svaràjyam // ghçtaü na påtaü tanår arepàþ ÷uci hiraõyam / tat te rukmo na rocata svadhàvaþ // obhe su÷candra vi÷pate // àryamà yàti vçùabhas turàùàó dàtà vasåni vidadhe tanåpàþ / sahasràkùo gotrabhid vajrabàhur asmàsu devo draviõaü dadhàtu // ye te 'ryaman bahavo devayànàþ panthàno ràjan diva àcaranti / tebhir no deva mahi ÷arma yacha ÷aü no bhava dvipade ÷aü catuùpade // ud agne ÷ucayas tavàyam agnir vãratamas tat såryasya bhadrà a÷vàþ sapta tvà harito rathe taraõir vi÷vadar÷ataþ // cakùur no dhehi cakùuùe cakùur vikhyai tanåbhyaþ / saü cedaü vi ca pa÷yema // susaüdç÷aü tvà vayaü prati pa÷yema sårya / vi pa÷yema nçcakùasaþ //MS_4,12.4// @<[Page IV,191]>@ yuvaü suràmam a÷vinà // hotà yakùad a÷vinau sarasvatãm indraü suràmõàü somànàü pibatu madantàü vyantu hotar yaja / putram iva pitarau // indraþ sutràmà svavaü avobhiþ sumçóãko bhavatu vi÷vavedàþ / bàdhatàü dveùo abhayaü kçõotu suvãryasya patayaþ syàma // tasya vayaü sumatau yaj¤iyasyàpi bhadre saumanase syàma / sa sutràmà svavaü indro asmad àràc cid dveùaþ sanutar yuyotu // agne vàjasya gomataþ // bhadro no agnir àhuto bhadrà ràtiþ subhaga bhadro adhvaraþ / bhadrà uta pra÷astayaþ // saüsam id enà vo agnim à te agnà idhãmahy agne trã te vàjinà trã ùadhasthà // trir agnir balabhid balaü bhittvà sahasram airayat / ÷åro jetàparàjitaþ // trir ahnaþ pavate vçùà somaþ ÷ukràbhir åtibhiþ / vàjã sahasrasàtamaþ // @<[Page IV,192]>@ saü vàü karmaõà sam iùà hinomãndràviùõå apasas pàre asya / juùethàü yaj¤aü draviõaü ca dhattam ariùñair naþ pathibhiþ pàrayantà // ubhà jigyathuþ // indràviùõå dçühitàþ ÷ambarasya nava puro navatiü ca ÷nathiùñam / ÷ataü varcinaþ sahasraü ca sàkaü hatho apraty asurasya vãràn // uta màtà mahiùam anvavenad amã tvà jahati putra devàþ / athàbravãd vçtram indro haniùyant sakhe viùõo vitaraü vikramasva // trãõy àyåüùi tava jàtavedaþ // agnir asmi janmanà jàtavedà ghçtaü me cakùur amçtaü ma àsan / arkas tridhàtå rajaso vimàno 'jasro gharmo havir asmi nàma // vidmà te agne tredhà trayàõi // vçùaõaü tvà trikakubhaü trimårdhànaü trisaüdç÷am / varùman pçthivyà ãmahe agne havyàya voóhave // atividdhàsyed evà // \\ parjanyàya pragàyata divas putràya mãóhuùe / sa no yavasam ichatu // @<[Page IV,193]>@ pra vàtà vànti patayanti vidyutà ud oùadhãr jihate pinvate svaþ / irà vi÷vasmai bhuvanàya jàyate yat parjanyaþ pçthivãü retasàvati // yas tastambha sahasà vi jmo antàn bçhaspatis triùadhastho raveõa / taü pratnàsà çùayo dãdhyànàþ puro viprà dadhire mandrajihvam // vibhidyà puraü ÷ayathem apàcãü nis trãõi sàkam udadher akçntat / bçhaspatir uùasaü såryaü gàm arkaü viveda stanayann iva dyauþ // kçùõaü niyànaü harayaþ suparõà apo vasànà divam utpatanti / ta àvavçtrant sadanàd çtasyàd id ghçtena pçthivã vyudyate // à te suparõà aminanta evaiþ kçùõo nonàva vçùabho yadãdam / ÷ivàbhir na smayamànàbhir àgàt patanti mihaþ stanayanty abhrà // và÷reva vidyun mimàti vatsaü na màtà siùakti / yad eùàü vçùñir asarji // parvata÷ cin mahi vçddho bibhàya diva÷ cit sànu rejata svane vaþ / yat krãóatha maruta çùñimantà àpa iva sadhrya¤co dhavadhve // sçjanti ra÷mim ojasà panthàü såryàya yàtave / te bhànubhir vitasthire // @<[Page IV,194]>@ bahiùñhebhir viharan yàsi tantum avavyayann asitaü deva vasma / davidhvato ra÷mayaþ såryasya carmevàvàdhus tamo apsv antaþ // såryo apo vigàhate ra÷mibhir vàjasàtamaþ / bodhàt stomair vayo dadhat //MS_4,12.5// arvà¤co adyà bhavatà yajatrà à vo hàrdi bhayamàno vyayeyam / tràdhvaü no devà nijuro vçkasya tràdhvaü kartàd avapado yajatràþ // pra và eko mimaya bhåry àgo yan mà piteva kitavaü ÷a÷àsa / àre pà÷à àre aghàni devà mà màdhi putre vim iva grabhãùña // à ghà ye agnim indhate stçõanti barhir ànuùak / yeùàm indro yuvà sakhà // yàbhyàü svar ajanann agra eva yà àtasthatur bhuvanàni vi÷và / pra carùaõã vçùaõà vajrabàhum agnim indraü vçtrahaõaü huvema // agnà indra÷ ca dà÷uùo duroõe sutàvato yaj¤am ihopayàtam / amardhantà somapeyàya devà // anv adya no anumatir anv id anumate tvam // ràkàm ahaü suhavàü suùñutã huve ÷çõotu naþ subhagà bodhatu tmanà / sãvyatv apaþ såcyàchidyamànayà dadàtu vãraü ÷atadàyam ukthyam // yàs te ràke sumatayaþ supe÷aso yàbhir dadàsi dà÷uùe vasåni / tàbhir no adya sumanà upàgahi sahasrapoùaü subhage raràõà // \\ sinãvàli pçthuùñuke yà devànàm asi svasà / juùasva havyam àhutaü prajàü devi didióóhi naþ // yà supàõiþ svaïguriþ suùåmà bahusåvarã / tasyai vi÷patnyai haviþ sinãvàlyai juhotana // kuhåm ahaü sukçtaü vidmanàpasam asmin yaj¤e suhavàü johavãmi / sà no dadàtu ÷ravaõaü pitãõàü tasyai te devi haviùà vidhema // kuhår devànàm amçtasya patnã havyà no asya haviùaþ ÷çõotu / sa dà÷uùe kiratu bhåri vàmaü ràyaspoùaü cikituùe dadhàtu // dhàtà dadhàtu no rayiü pràcãü jãvàtum akùitàm / vayaü devasya dhãmahi sumatiü satyadharmaõaþ // dhàtà dadàtu dà÷uùe vasåni prajàkàmàya mãóhuùe duroõe / tasmai devà amçtàþ saüvyayantàü vi÷ve devàso aditiþ sajoùàþ // pràtar yajadhvam a÷vinà hinota na sàyam asti devayà ajuùñam / utànyo asmad yajate vi càvaþ pårvaþpårvo yajamàno vanãyàn // @<[Page IV,196]>@ pràtaryàvàõà prathamà yajadhvaü purà gçdhràd araruùaþ pibàtaþ / pràtar hi yaj¤am a÷vinà dadhàte pra÷aüsanti kavayaþ pårvabhàjaþ // indrà nu påùaõà vayaü sakhyàya svastaye / huvema vàjasàtaye // yan nirõijà // tvam agne bçhad vayo dadhàsi deva dà÷uùe / kavir gçhapatir yuvà // havyavàó agnir ajaraþ pità no vibhur vibhàvà sudç÷ãko asme / sugàrhapatyàþ sam iùo didãhy asmadryak saümimãhi ÷ravàüsi // tvaü ca soma no va÷o jãvàtuü na maràmahe / priyastotro vanaspatiþ // brahmà devànàü padavãþ kavãnàü kavir vipràõàü mahiùo mçgàõàm / ÷yeno gçdhràõàü svadhitir vanànàü somaþ pavitram atyeti rebhan // à vi÷vadevaü satpatiü såktair adyà vçõãmahe / satyasavaü savitàram // à kçùõena rajasà vartamàno nive÷ayann amçtaü martyaü ca / hiraõyayena savità rathenà devo yàti bhuvanà vipa÷yan // udapruto na vayo rakùamàõà vàvadato abhriyasyeva ghoùàþ / giribhrajo normayo madanto bçhaspatim abhy arkà anàvan // haüsair iva sakhibhir vàvadadbhir a÷manmayàni nahanà vyasyan / bçhaspatir abhikanikradad gà uta pràstaud uc ca vidvaü agàyat // tvaü sutasya pãtaye sadyo vçddho ajàyathàþ / indra jyaiùñhyàya sukrato // bhuvas tvam indra brahmaõo mahàn bhuvo vi÷veùu savaneùu yaj¤iyaþ / bhuvo néü÷ cyautno vi÷vasmin bhare jyeùñha÷ ca mantro vi÷vacarùaõe // pra sa mitrànamãvàsaþ // \\ yac cid dhi te vi÷o yathà pra deva varuõa vratam / minãmasi dyavidyavi // yat kiücedaü varuõa daivye jane 'bhidrohaü manuùyà÷ caràmasi / acittã yat tava dharmà yuyopima mà nas tasmàd enaso deva rãriùaþ // yathà no aditiþ karat pa÷ve nçbhyo yathà gave / yathà tokàya rudriyam // mà nas toke tanaye mà nà àyuùi mà no goùu mà no a÷veùu rãriùaþ / vãràn mà no rudra bhàmito vadhãr haviùmanto namasà vidhema te // @<[Page IV,198]>@ ya imà vi÷và jàtàny à÷ràvayati ÷lokena / pra ca suvàti savità // vi÷và råpàõi // a÷vinà yaj¤am àgataü dà÷uùaþ purudaüsasà / påùà rakùatu no rayim // imaü yaj¤am a÷vinà vardhayantemau vãryaü yajamànàya dhattàm / imau pa÷ån rakùatàü vi÷vato naþ påùà naþ pàtu sadam aprayuchan // pra te mahe sarasvati subhage vàjinãvati / satyavàce bhare matim // idaü te havyaü ghçtavat sarasvati satyavàce prayatemà havãüùi / imàni ta udità ÷aütamàni tebhir vayaü subhagàsaþ syàma //MS_4,12.6// @<[Page IV,199]>@ pra devaü devyà dhiyety aùñau // a¤janti tvàm adhvare devayanto vanaspate madhunà daivyena / yad årdhvas tiùñhà draviõeha dhattàd yad và kùayo màtur asyà upasthe // u¤÷rayasva vanaspate varùman pçthivyà adhi / sumitã mãyamàno varco dhà yaj¤avàhase // \\ samiddhasya ÷rayamàõaþ purastàd brahma vanvàno ajaraü suvãram / àre asmad amatiü bàdhamànà u¤÷rayasva mahate saubhagàya // årdhva å ùu õa åtaye // årdhvo naþ pàhy aühaso ni ketunà vi÷vaü sam atriõaü daha / kçdhã na årdhvठcarathàya jãvase vidà deveùu no duvaþ // jàto jàyate sudinatve ahnàü samarya à vidathe vardhamànaþ / punanti dhãrà apaso manãùà devayà viprà udiyarti vàcam // yuvà suvàsàþ parivãtà àgàt sa u ÷reyàn bhavati jàyamànaþ / taü dhãràsaþ kavayà unnayanti svàdhyo manasà devayantaþ //MS_4,13.1// abhi tvà deva savitar iti trayoda÷a hotà yakùad agniü samidhà suùamidhà samiddhaü nàbhà pçthivyàþ saügathe vàmasya varùman diva ióas pade vetv àjyasya hotar yaja hotà yakùat tanånapàtam aditer garbhaü bhuvanasya gopàü madhvàdya devo devebhyo devayànàn patho anaktu vetv àjyasya hotar yaja hotà yakùan narà÷aüsaü nç÷astaü néüùpraõetraü gobhir vapàvànt syàd vãraiþ ÷aktãvàn rathaiþ prathamayàvà hiraõyai÷ candrã vetv àjyasya hotar yaja hotà yakùad agnim ióa ãóito devo devaü à ca vakùad dåto havyavàó amårà upemaü yaj¤am upemàü devo devahåtim avatu vetv àjyasya hotar yaja hotà yakùad barhiþ suùñarãmorõamradà asmin yaj¤e vi ca pra ca prathatàü svàsasthaü devebhya em enad adya vasavo rudrà àdityàþ svadantu priyam indrasyàstu vetv àjyasya hotar yaja hotà yakùad dura çùvàþ kavaùyo ko÷adhàvanãr ud àtàbhir jihatàü vi pakùobhiþ ÷rayantàü supràyaõà asmin yaj¤e vi÷rayantàm çtàvçdho vyantv àjyasya hotar yaja hotà yakùad uùàsànaktà bçhatã supe÷asà néüù patibhyo yoniü kçõvàne saüsmayamàne indreõa devair edaü barhiþ sãdatàü vãtàm àjyasya hotar yaja hotà yakùad daivyà hotàrà mandrà potàrà kavã pracetasà sviùñam adyànyaþ karad iùà svabhigårtam anya årjà satavasemaü yaj¤aü divi deveùu dhattàü vãtàm àjyasya hotar yaja hotà yakùat tisro devãr apasàm apastamo 'chidram adyedam apas tanvatàü devebhyo devãr devam apo vyantv àjyasya hotar yaja hotà yakùat tvaùñàram aciùñum apàkaü retodhàü vi÷ravasaü ya÷odhàü pururåpam akàmakar÷anaü supoùaþ poùaiþ syàt suvãro vãrair vetv àjyasya hotar yaja hotà yakùad vanaspatim upàvasrakùad dhiyo joùñàraü ÷a÷aman naraþ svadàt svadhitir çtuthàdya devo devebhyo havyàvàó vetv àjyasya hotar yaja //MS_4,13.2// \\ samiddho adya manuùo duroõe devo devàn yajasi jàtavedaþ / à ca vaha mitramaha÷ cakitvàn tvaü dåtaþ kavir asi pracetàþ // tanånapàt patha çtasya yànàn madhvà sama¤jant svadayà sujihva / manmàni dhãbhir uta yaj¤am çndhan devatrà ca kçõuhy adhvaraü naþ // narà÷aüsasya mahimànam eùàm upastoùàma yajatasya yaj¤aiþ / ye sukratavaþ ÷ucayo dhiyaüdhàþ svadantu devà ubhayàni havyà // àjuhvànà ãóyo vandya÷ càyàhy agne vasubhiþ sajoùàþ / tvaü devànàm asi yahva hotà sa enàn yakùãùito yajãyàn // @<[Page IV,202]>@ pràcãnaü barhiþ pradi÷à pçthivyà vastor asyà vçjyate agre ahnàm / vy u prathate vitaraü varãyo devebhyo aditaye syonam // vyacasvatãr urviyà vi÷rayantàü patibhyo na janayaþ ÷umbhamànàþ / devãr dvàro bçhatãr vi÷vaminvà devebhyo bhavata supràyaõàþ // à suùvayantã yajate upàke uùàsànaktà sadatàü ni yonau / divye yoùaõe bçhatã surukme adhi ÷riyaü ÷ukrapi÷aü dadhàne // daivyà hotàrà prathamà suvàcà mimànà yaj¤aü manuùo yajadhyai / pracodayantà vidatheùu kàrå pràcãnaü jyotiþ pradi÷à di÷antà // à no yaj¤aü bhàratã tåyam etv ióà manuùvad iha cetayantã / tisro devãr barhir edaü syonaü sarasvatã svapasaþ sadantu // ya ime dyàvàpçthivã jantrã råpair apiü÷ad bhuvanàni vi÷và / tam adya hotar iùito yajãyàn devaü tvaùñàram iha yakùi vidvàn // upàvasçja tmanyà sama¤jan devànàü pàtha çtuthà havãüùi / vanaspatiþ ÷amità devo agniþ svadantu havyaü madhunà ghçtena //MS_4,13.3// @<[Page IV,203]>@ agnir hotà no adhvare vàjã san pariõãyate / devo deveùu yaj¤iyaþ // pari triviùñy adhvaraü yàty agnã rathãr iva / à deveùu prayo dadhat // pari vàjapatiþ kaviþ // ajaid agnir asanad vàjaü ni devo devebhyo havyàvàñ prà¤jobhir hinvàno dhenàbhiþ kalpamàno yaj¤asyàyuþ pratirann upapreùya hotar havyà devebhyo daivyàþ ÷amitàra uta manuùyà àrabhadhvam upanayata medhyà dura à÷àsànà medhapataye medhaü pràsmà agniü bharata stçõãta barhir anv enaü màtà manyatàm anu pitànu bhràtà saügarbhyo 'nu sakhà sayåthya udãcãnàü asya pado nidhattàt såryaü cakùur gamayatàd vàtaü pràõam anvavasçjatàd antarkùam asuü pçthivãü ÷arãram ekadhàsya tvacam àchyatàt purà nàbhyà api÷aso vapàm utkhidatàd antar evoùmàõaü vàrayatàc chyenam asya vakùaþ kçõutàt pra÷asà bàhå ÷alà doùaõã ka÷yapevàüsàchidre ÷roõã kavaùorå srekaparõàùñhãvantà ùaóviü÷atir asya vaïkrayas tà anuùñhuyoccyàvayatàd gàtraügàtram asyànånaü kçõutàd åvadhyagohaü pàrthivaü khanatàd asnà rakùaþ saüsçjatàd vaniùñum asya mà ràviùñoråkaü manyamànà ned vas toke tanaye ravità ravad adhrigo ÷amãdhvaü su÷ami ÷amãdhvaü ÷amãdhvam adhrigo // adhrigu÷ ca vipàpa÷ ca devànàü ÷amitàrau / tà enaü pravidvàüsau ÷rapayataü yathàsya ÷rapaõaü tathà //MS_4,13.4// juùasva saprathastamam // imaü no yaj¤am amçteùu dhehãmà havyà jàtavedo juùasva / stokànàm agne medaso ghçtasya hotaþ prà÷àna pahrathamo niùadya // ghçtavantaþ pàvaka te stokàþ ÷cotanti medasaþ / svadharman devavãtaye ÷reùñhaü no dhehi vàryam // tubhyaü stokà ghçta÷cuto 'gne vipràya santya / çùiþ ÷reùñhaþ samidhyase yaj¤asya pràvità bhava // tubhyaü ÷cotanty adhrigo ÷acãvaþ stokàso agne medaso ghçtasya / kavi÷asto bçhatà bhànunàgà havyà juùasva medhira // ojiùñhaü te madhyato medà udbhçtaü pra te vayaü dadàmahe / ÷cotanti te vaso stokà adhi tvaci prati tàn deva÷o vihi // hotà yakùad agniü svàhàjyasya svàhà medasaþ svàhà stokànàü svàhà svàhàkçtãnàü svàhà havyasåktãnàü svàhà devà àjyapà juùàõà agnà àjyasya vyantu hotar yaja // sadyo jàto vyamimãta yaj¤am agnir devànàm abhavat purogàþ / asya hotuþ pradi÷y çtasya vàci svàhàkçtaü havir adantu devàþ // agnir vçtràõi jaïghanat // hotà yakùad agnim àjyasya juùatàü havir hotar yaja // tvaü somàsi satpatiþ // hotà yakùat somam àjyasya juùatàü havir hotar yaja // ÷uciü nu stomam // hotà yakùad indràgnã chàgasya vapàyà medaso juùetàü havir hotar yaja // ÷nathad vçtram ubhà vàm indràgnã // hotà yakùad indràgnã puroóà÷asya juùetàü havir hotar yaja // pra carùaõibhya ióàm agne hotà yakùad agniü puroóà÷asya juùatàü havir hotar yaja // agniü sudãtiü sudç÷aü gçõanto namasyàmas tveóyaü jàtavedaþ / tvàü dåtam aratiü havyavàhaü devà akçõvann amçtasya nàbhim // ióopahåtopahåteóopàsmaü ióà hvayatàm ióopahåtà mànavã ghçtapadã maitràvaruõã // brahma devakçtam upahåtaü daivyà adhvaryavà upahåtà upahåtà manuùyà ya imaü yaj¤am avàn ye ca yaj¤apatiü vardhàn upahåte dyàvàpçthivã pårvaje çtàvarã devã devaputre upahåto 'yaü yajamànà uttarasyàü devayajyàyàm upahåto bhåyasi haviþkaraõe divye dhàmann upahåto devà ma idaü havir juùantàm iti tasminn upahåtaþ //MS_4,13.5// \\ \\ \\ tvaü hy agne prathamo manotàsyà dhiyo abhavo dasma hotà / tvaü sãü vçùann akçõor duùñarãtu saho vi÷vasmai sahase sahadhyai // adhà hotà nyasãdo yajãyàn ióas pada iùayann ãóyaþ san / tvaü tvà naraþ prathamaü devayanto maho ràye citayanto anugman // vçteva yantaü bahubhir vasavyais tve rayiü jàgçvàüso anugman / ru÷antam agniü dar÷ataü bçhantaü vapàvantaü vi÷vahà dãdivàüsam // padaü devasya namasà vyantaþ ÷ravasyavaþ ÷rava àpann amçktam / nàmàni cid dadhire yaj¤iyàni bhadràyàü te raõayanta saüdçùñau // tvàü vardhanti kùitayaþ pçthivyàü tvàü ràya ubhayàso janànàm / tvaü tràtà taraõe cetyo bhåþ pità màtà sadam in mànuùàõàm // saparyeõyaþ sa priyo vikùv agnir hotà mandro niùasàdà yajãyàn / taü tvà vayaü damà à dãdivàüsam upa j¤ubàdho namasà sadema // taü tvà vayaü sudhyo navyam agne sumnàyava ãmahe devayantaþ / tvaü vi÷o anayo dãdyàno divo agne bçhatà rocanena // vi÷àü kaviü vi÷patiü ÷a÷vatãnàü nito÷anaü vçùabhaü carùaõãnàm / pretãùaõim iùayantaü pàvakaü ràjantam agniü yajataü rayãõàm // so agna ãje ÷a÷ame ca marto yas tà ànañ samidhà havyadàtim / ya àhutiü pari vedà namobhir vi÷vet sa vàmà dadhate tvotaþ // asmà u te mahi mahe vidhema namobhir agne samidhota havyaiþ / vedã såno sahaso gãrbhir ukthair à te bhadràyàü sumatau yatema // à yas tatantha rodasã vi bhàsà ÷ravobhi÷ ca ÷ravasyas tarutraþ / bçhadbhir vàjaiþ sthavirebhir asme revadbhir agne vitaraü vibhàhi // nçvad vaso sadam id dhehy asme bhåri tokàya tanayàya pa÷vaþ / pårvãr iùo bçhatãr àreaghà asme bhadrà sau÷ravasàni santu // puråõy agne purudhà tvàyà vasåni ràjan vasutà te a÷yàm / puråõi hi tve puruvàra santy agne vasu vidhate ràjani tve //MS_4,13.6// @<[Page IV,208]>@ à vçtrahaõà vçtrahabhiþ ÷uùmair indra yàtaü namobhir agne arvàk / yuvaü ràdhobhir akavebhir indràgne asme bhavatam uttamebhiþ // hotà yakùad indràgnã chàgasya haviùà àttàm adya madhyato medà udbhçtaü purà dveùobhyaþ purà pauruùeyyà gçbho ghastàü nånaü ghàseajràõàü yavasaprathamànàü sumatkùaràõàü ÷atarudriyàõàm agniùvàttànàü pãvopavasanànàü pàr÷vataþ ÷roõitaþ ÷itàmata utsàdato 'ïgàdaïgàd avattànàü karata evendràgnã juùetàü havir hotar yaja // gãrbhir vipraþ pramatim ichamànà ãññe rayiü ya÷asaü pårvabhàjam / indràgnã vçtrahaõà suvajrà pra no navyebhis tirataü deùõaiþ // devebhyo vanaspate havãüùi hiraõyaparõa pradivas te artham / pradakùiõid ra÷anayà niyåya çtasya vakùi pathibhã rajiùñhaiþ // hotà yakùad vanaspatim abhi hi piùñatamayà rabhiùñhayà ra÷anayàdhita yatràgner àjyasya priyà dhàmàni yatra somasyàjyasya haviùaþ priyà dhàmàni yatrendràgnyo÷ chàgasya haviùaþ priyà dhàmàni yatra vanaspateþ priyà pàthàüsi yatra devànàm àjyapànàü priyà dhàmàni yatràgner hotuþ priyà dhàmàni tatraitaü prastutyevopastutyevopàvasrakùad rabhãyàüsam iva kçtvã karad evaü devo vanaspatir juùatàü havir hotar yaja // @<[Page IV,209]>@ vanaspate ra÷anayà niyåya piùñatamayà vayunàni vidvàn / vahà devatrà dadhiùo havãüùi pra ca dàtàram amçteùu vocaþ // piprãhi devàn // hotà yakùad agniü sviùñakçtam ayàó agnir agneþ priyà dhàmàny ayàñ somasyàjyasya haviùaþ priyà dhàmàny ayàó indràgnyo÷ chàgasya haviùaþ priyà dhàmàny ayàó vanaspateþ priyà pàthàüsy ayàó devànàm àjyapànàü priyà dhàmàni yakùad agner hotuþ priyà dhàmàni yakùat svaü mahimànam àyajatàm ejyà iùaþ kçõotu so adhvarठjàtavedà juùatàü havir hotar yaja // agne yad adyeóopahåtà //MS_4,13.7// devaü barhiþ sudevaü devaiþ syàt suvãraü vãrair vastor vçjyetàktoþ prabhriyetàty anyàn ràyà barhiùmato madema vasuvane vasudheyasya vetu yaja devaü barhir vasuvane vasudheyasya vetu devãr dvàraþ saüghàte vãóvãr yàma¤ ÷ithirà dhruvà devahåtau vatsa ãm enàs taruõà àmimãyàt kumàro và navajàto mainà arvà reõukakàñaþ praõag vasuvane vasudheyasya vyantu yaja devãr dvàro vasuvane vasudheyasya vyantu devã uùàsànaktàdyàsmin yaj¤e prayaty ahvetàm api nånaü daivãr vi÷aþ pràyàsiùñàü suprãte sudhite vasuvane vasudheyasya vãtàü yaja devã uùàsànaktà vasuvane vasudheyasya vãtàü devã joùñrã vasudhitã yayor anyàghà dveùàüsi yåyavad ànyà vakùad vasu vàryàõi yajamànàya vasuvane vasudheyasya vãtàü yaja devã joùñrã vasuvane vasudheyasya vãtàü devã årjàhutã iùam årjam anyà vakùat sagdhiü sapãtim anyà navena pårvaü dayamànàþ syàma puràõena navaü tàm årjam årjàhutã årjayamàne adhàtàü vasuvane vasudheyasya vãtàü yaja devã årjàhutã vasuvane vasudheyasya vãtàü devà daivyà hotàrà potàrà neùñàrà hatàgha÷aüsà àbharadvaså vasuvane vasudheyasya vãtàü yaja devà daivyà hotàrà vasuvane vasudheyasya vãtàü devãs tisras tisro devãr ióà sarasvatã bhàratã dyàü bhàraty àdityair aspçkùat sarasvatãmaü rudrair yaj¤am àvãd ihaiveóayà vasumatyà sadhamàdaü madema vasuvane vasudheyasya vyantu yaja devãs tisras tisro devãr vasuvane vasudheyasya vyantu devo narà÷aüsas tri÷ãrùà ùaóakùaþ ÷atam id enaü ÷itipçùñhà àdadhati sahasramãü pravahanti mitràvaruõed asya hotram arhato bçhaspatiþ stotram a÷vinàdhvaryavaü vasuvane vasudheyasya vetu yaja devo narà÷aüso vasuvane vasudheyasya vetu devo vanaspatir varùapràvà ghçtanirõig dyàm agreõàspçkùad àntarikùaü madhyenàpràþ pçthivãm upareõàdçühãd vasuvane vasudheyasya vetu yaja devo vanaspatir vasuvane vasudheyasya vetu devaü barhir vàritãnàü nidhedhàsi pracyutãnàm apracyutaü nikàmadharaõaü puruùaspàrhaü ya÷asvad enà barhiùànyà barhãüùy abhiùyàma vasuvane vasudheyasya vetu yaja devaü barhir vàritãnàü vasuvane vasudheyasya vetu devo agniþ sviùñakçd yaja devo agniþ sviùñakçt //MS_4,13.8// agnim adya hotàram avçõãtàyaü yajamànaþ pacan paktãþ pacan puroóà÷aü gçhõann agnayà àjyaü gçhõant somàyàjyaü badhnann indràgnibhyàü chàgaü såpasthà adya devo vanaspatir abhavad agnayà àjyena somàyàjyenendràgnibhyàü chàgenàghastàü taü medastaþ pratipacatàgrabhãùñàm avãvçdhetàü puroóà÷ena tvàm adya çùa àrùeya çùãõàü napàd avçõãtàyaü yajamàno bahubhyà à saügatebhya eùa me deveùu vasu vàryàyakùyatà iti tà yà devà devadànàny adus tàny asmà à ca ÷àsvà ca gurasveùita÷ ca hotar asi bhadravàcyàya preùito mànuùaþ såktavàkàya såktà bråhãdaü dyàvàpçthivã bhadram abhåd àrdhma såktavàkam uta namovàkam çdhyàsma såktocyam agne tvaü såktavàg asy upa÷ruti divas pçthivyor omanvatã te 'smin yaj¤e yajamàna dyàvàpçthivã stàü ÷aügavã jãradànå atrasnå apravede asaübàdhe urugavyåtã abhayaükçtau vçùñidyàvà rãtyàpà ÷aübhuvau mayobhuvaårjasvatã ca payasvatã ca såpacaraõà ca svadhicaraõà ca tayor àvidy agnir idaü havir ajuùatàvãvçdhata maho jyàyo 'kçta soma idaü havir ajuùatàvãvçdhata maho jyàyo 'kçtendràgnã idaü havir ajuùetàm avãvçdhetàü maho jyàyo 'kràtàü vanaspatir idaü havir ajuùatàvãvçdhata maho jyàyo 'kçta devà àjyapà àjyam ajuùantàvãvçdhanta maho jyàyo 'krata agnir hotreõedaü havir ajuùatàvãvçdhata maho jyàyo 'kçtàsyàm çdhad dhotràyàü devaügamàyàm à÷àste 'yaü yajamàna àyur à÷àste suprajàstvam à÷àste vi÷vaü priyam à÷àste yad anena haviùà÷àste tad a÷yàt tad çdhyàt tad asmai devà ràsantàü tad agnir devo devebhyo vanutàü vayam agner mànuùà iùñaü ca vãtaü cobhe ca no dyàvàpçthivã aühasas pàtàm eha gatir vàmasyedaü namo devebhyaþ //MS_4,13.9// \\ ta¤ ÷aüyor àvçõãmahe gàtuü yaj¤àya gàtuü yaj¤apataye daivã svastir astu naþ savastir mànuùebhyaþ / årdhvaü jigàtu bheùajaü ÷aü no astu dvipade ÷aü catuùpade // àpyàyasva saü te payàüsi // iha tvaùñàram agriyaü vi÷varåpam upahvaye / asmàkam astu kevalaþ // tan nas turãpam adha poùayitnu deva tvaùñar vi raràõaþ syasva / yato vãraþ karmaõyaþ sudakùo yuktagràvà jàyate devakàmaþ // devànàü patnãr u÷atãr avantu naþ pràvantu nas tujaye vàjasàtaye / yàþ pàrthivàso yà apàm api vrate tà no devãþ suhavàþ ÷arma yachata // uta gnà vyantu devapatnãr indràõy agnàyy a÷vinã ràñ / à rodaùã varuõànã ÷çõotu vyantu devãr ya çtur janãnàm // ràkàm ahaü yàs te ràke sinãvàli yà supàõiþ kuhåm ahaü kuhår devànàm // agnir hotà gçhapatiþ sa ràjà vi÷và veda janimà jàtavedàþ / devànàm uta yo martyànàü yajiùñhaþ sa prayajatàm çtàvà // @<[Page IV,214]>@ havyavàó agnir ióopahåtà //MS_4,13.10// somo dhenuü somo arvantam à÷uü somo vãraü karmaõyaü dadàti / sàdanyaü vidathyaü sabheyaü pitç÷ravaõaü yo dadà÷ad asmai // aùàóhaü yutsu pçtanàsu papriü svarùàm apsàü vçjanasya gopàm / bhareùujàü sukùitiü su÷ravasaü jayantaü tvàm anumadema soma // tvaü soma kratubhiþ sukratur bhås tvaü dakùaiþ sudakùo vi÷vavedàþ / tvaü vçùà vçùatvebhir mahitvà dyumnebhir dyumny abhavo nçcakùàþ // yà te dhàmàni divi yà pçthivyàm // tvam imà oùadhãþ soma vi÷vàs tvam apo ajanayas tvaü gàþ / tvam àtatanthorv antarikùaü tvaü jyotiùà vi tamo vavartha // yà te dhàmàni haviùà yajanti somàpåùaõemau devau // @<[Page IV,215]>@ somàpåùaõà rajaso vimànaü saptacakraü ratham avi÷vaminvam / viùåvçtaü manasà yujyamànaü taü jinvatho vçùaõà pa¤cara÷mim // divy anyaþ sadanaü cakra uccà pçthivyàm anyo adhy antarikùe / tà asmabhyaü puruvàraü purukùuü ràyas poùaü viùyatàü nàbhim asme // dhiyaü påùà jinvatu vi÷vaminvo rayiü somo rayipatir dadhàtu // avatu devy aditir anarvà bçhad vadema vidathe suvãràþ // vi÷vàny anyo bhuvanà jajàna vi÷vam anyo abhicakùàõa eti / somàpåùaõà avataü dhiyaü me yuvàbhyàü vi÷vàþ pçtanà jayema // prajàpate nahi tvat tàny anyo vi÷và jàtàni pari tà babhåva / yasmai kaü juhumas tan no astu vayaü syàma patayo rayãõàm // rayãõàü patiü yajataü bçhantam asmin bhare nçtamaü vàjasàtau / prajàpatiü prathamajàm çtasya yajàma devam adhi no bravãtu // prajàpate tvaü nidhipàþ puràõo devànàü pità janità prajànàm / patir vi÷vasya jagataþ paraspà havir no deva vihave juùasva // taveme lokàþ pradi÷o di÷a÷ ca paràvato nivata udvata÷ ca / prajàpate vi÷vasçg jãvadhanya idaü no deva pratiharya havyam // prajàpatiü prathamaü yaj¤iyànàü devànàm agre yajataü yajadhvam / sa no dadàtu ÷ravaõaü pitãõàü tasmai te deva haviùà vidhema // yo ràya ã÷e ÷atadàya ukthyo yaþ pa÷ånàü rakùità viùñhitànàm / prajàpatiþ prathamajà çtasya sahasradhàmà juùatàü havir naþ //MS_4,14.1// vàyo ÷ataü harãõàü yuvasva poùyàõàm / uta và te sahasriõo rathà àyàtu pàjasà // ã÷ànàya prahutiü yas tà ànañ ÷uciü somaü ÷ucipàs tubhyaü vàyo / kçõoùi taü martyeùu pra÷astaü jàtojàto jàyate vàjy asya // yukùvà hi tvaü rathàsahà yuvasva poùyà vaso / àn no vàyo madhu pibàsmàkaü savanàgahi // kuvid aïga namasà ye vçdhàsaþ purà devà anavadyàsà àsan / te vàyave manave bàdhitàyàvàsayann uùasaü såryeõa // à no vàyo mahe tane yàhi makhàya pàjase / vayaü hi te cakçmà bhåri dàvane sadya÷ cin mahi dàvane // saü te vàyuþ // pãvoannaü rayivçdhaþ sumedhàþ ÷vetaþ siùakti niyutàm abhi÷rãþ / te vàyave samanaso vitasthur vi÷ven naraþ svapatyàni cakruþ // ràye nu yaü jaj¤atå rodasãme ràye devã dhiùaõà dhàti devam / adha vàyuü niyutaþ sa÷cata svà uta ÷vetaü vasudhitiü nireke // à vàyo pra vàyuü pra yàbhiþ // à no niyudbhiþ ÷atinãbhir adhvaraü sahasriõãbhir upayàhi yaj¤am / vàyo asmint savane màdayasva yåyaü pàta svastibhiþ sadà naþ // devànàü bhadrà sumatir çjåyatàü devànàü ràtir abhi no nivartatàm / devànàü sakhyam upasedimà vayaü devà nà àyuþ pratirantu jãvase // bhadraü karõebhiþ ÷çõuyàma devà bhadraü pa÷yemàkùabhir yajatràþ / sthirair aïgais tuùñuvàüsas tanåbhir vya÷ema devahitaü yad àyuþ // ÷atam in nu ÷arado anti devà yatrà na÷ cakrà jarasaü tanånàm / putràso yatra pitaro bhavanti mà no madhyà rãriùatàyur gantoþ // à vo devàsa ãmahe // uta devà avahitaü devà unnayathà punaþ / utàga÷ cakruùaü devà devà jãvayathà punaþ // yaj¤ena yaj¤am ayajanta devàþ //MS_4,14.2// agne naya // pra vaþ ÷ukràya bhànave bharadhvaü havyaü matiü càgnaye supåtam / yo daivyàni mànuùà janåüùy antar vi÷vàni vidmanà jigàti // agne tvaü pàraya // achà giro matayo devayantãr agniü yanti draviõaü bhikùamàõàþ / susaüdç÷aü supratãkaü sva¤caü havyavàham aratiü mànuùàõàm // agne tvam asmad yuyodhy amãvà anagnitrà abhyamanta kçùñãþ / punar asmabhyaü suvitàya deva kùàü vi÷vebhir amçtebhir yajatra // pra kàravo mananà vacyamànà devadrãcãü nayata devayantaþ / dakùiõàvàó vàjinã pràcy eti havir bharanty agnaye ghçtàcã // ud uttamam astabhnàd dyàm imàü dhiyam // kitavàso yad riripur na dãvi yad và ghà satyam uta yan na vidma / sarvà tà viùya ÷ithireva devàthà te syàma varuõa priyàsaþ // ava te heóo varuõa tat tvà yàmi // pàvãravã kanyà citràyuþ sarasvatã vãrapatnã dhiyaü dhàt / gnàbhir achidraü ÷araõaü sajoùà duràdharùaü gçõate ÷arma yaüsat // à no divaþ // imà juhvànà yuùmad à namobhiþ prati stomaü sarasvati juùasva / tava ÷arman priyatame dadhànà upastheyàma ÷araõaü na vçkùam // yas te stanaþ ÷a÷ayo yo mayobhår yeõa vi÷và puùyasi vàryàõi / yo ratnadhà vasuvid yaþ sudatraþ sarasvati tam iha dhàtave kaþ // sarasvaty abhi no neùi vasya idaü te havyam //MS_4,14.3// à vedhasaü nãlapçùñhaü bçhantaü bçhaspatiü sadane sàdayadhvam / sàdadyoniü damà à dãdivàüsaü hiraõyavarõam aruùaü sapema // sa hi ÷uciþ ÷atapatraþ sa ÷undhyur hiraõyavà÷ãr iùiraþ svarùàþ / bçhaspatiþ sa svàve÷a çùvaþ purå sakhibhya àsutiü kariùñhaþ // bçhaspatiþ sa suùñubhà // bçhaspate ati yad aryo arhàd dyumad vibhàti kratumaj janeùu / yad dãdaya¤ ÷avasa çtaprajàta tad asmàsu draviõaü dhehi citram // evà pitre vi÷vadevàya vçùõe // såryo devãm uùasaü rocamànàü maryo na yoùàm abhyeti pa÷cà / yatrà naro devayanto yugàni vitanvate prati bhadràya bhadram // bhadrà a÷vàs tat såryasya // tan mitrasya varuõasyàbhicakùe såryo råpaü kçõute dyaur upasthe / anantam anyad ru÷ad asya pàjaþ kçùõam anyad dharitaþ saübharanti // adyà devà udità såryasya nir aühasaþ pipçtà nir avadyàt / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // citraü devànàm udagàd anãkaü sutràmàõaü mahãm å ùv aditiþ pà÷àn // @<[Page IV,221]>@ aditir dyaur aditir antarikùam aditir màtà sa pità sa putraþ / vi÷ve devà aditiþ pa¤ca janà aditir jàtam aditir janitvam // viùñambho divaþ stãrõaü barhiþ //MS_4,14.4// viùõor nu kaü tad asya pra tad viùõuþ // paro màtrayà tanvà vçdhàna na te mahitvam anva÷nuvanti / ubhe te vidma rajasã pçthivyà viùõo deva tvaü paramasya vitse // vicakrame pçthivãm eùa etàü kùetràya viùõur manuùe da÷asyan / dhruvàso asya kãrayo janàsa urukùitiü sujanimà cakàra // trir devaþ pçthivãm eùa etàü vicakrame ÷atarcasaü mahitvà / pra viùõur astu tavasas tavãyàüs tveùaü hy asya sthavirasya nàma // indraü naro nemadhità yuje ratham // jagçhmà te dakùiõam indra hastaü vasåyavo vasupate vasånàm / vidmà hi tvà gopatiü ÷åra gonàm asmabhyaü citraü vçùaõaü rayiü dàþ // tavedaü vi÷vam abhitaþ pa÷avyaü yat pa÷yasi cakùasà såryasya / gavàm asi gopatir eka indra bhakùãmahi te prayatasya vasvaþ // sam indra naþ // àrठ÷atrum apabàdhasva dåram ugro yaþ ÷ambaþ puruhåta tena / asme dhehi yavamad gomad indra kçdhã dhiyaü jaritre vàjaratnàm // indro balaü rakùitàraü dughànàü kareõeva vicakartà raveõa / svedà¤jibhir à÷iram ichamàno 'rodayat paõim à gà amuùõàt // adhvaryavo yo dçbhãkaü jaghàna yo gà udàjad api hi balaü vaþ / tasmà etam antarikùe na vàtam indraü somair orõuta jår na vastraiþ // indrà oùadhãr asanod ahàni vanaspatãür asanod antarikùam / bibheda valaü nunude vivàco 'thàbhavad damitàbhikratånàm // yo hatvàhim ariõàt sapta sindhån yo gà udàjad apadhà valasya / yo a÷manor antar agniü jajàna saüvçk samatsu sa janàsà indraþ // abhi svavçùñim // bhinad valam aïgirobhir gçõàno vi parvatasya dçühitàny airat / riõag rodhàüsi kçtrimàny eùàü somasya tà madà indra÷ cakàra //MS_4,14.5// @<[Page IV,223]>@ viùõuü devaü varuõam åtaye bhagaü medasà devà vapayà yajadhvam / tà no yaj¤am àgataü vi÷vadhenà prajàvad asme draviõeha dhattam // medasà devà vapayà yajadhvaü viùõuü ca devaü varuõaü ca ràtim / tà no amãvàm apabàdhamànà imaü yaj¤aü juùamàõà upetam // viùõåvaruõà yuvam adhvaràya no vi÷e janàya mahi ÷arma yachatam / dãrghaprayajyå haviùà vçdhànà jyotiùàràtãr dahataü tamàüsi // yayor ojasà skabhità rajàüsi vãrebhir vãratamà ÷aviùñhà / yà patyete apratãtà sahobhir viùõå agan varuõà pårvahåtim // viùõåvaruõà abhi÷astipàvà devà yajanta haviùà ghçtena / apàmãvàü sedhataü rakùasa÷ càthà dhattaü yajamànàya ÷aü yoþ // aühomucà vçùabhà supratårtã devànàü devatamà ÷aviùñhà / viùõåvaruõà pratiharyataü na idaü narà prayatam åtaye haviþ // à devo yàti savità suratno 'ntarikùaprà vahamàno a÷vaiþ / haste dadhàno naryà puråõi nive÷aya¤ ca prasuva¤ ca bhåma // abhãvçtaü kç÷anair vi÷varåpaü hiraõya÷amyaü yajato bçhantam / àsthàd rathaü savità citrabhànuþ kçùõà rajàüsi taviùãü dadhànaþ // sa ghà no devaþ savità sahàvàsàviùad vasupatir vasåni / vi÷rayamàõo amatim uråcãü martabhojanam adha ràsate naþ // @<[Page IV,224]>@ à kçùõena rajasà vàmam adya // bhagaü dhiyaü vàjayantaþ puraüdhiü narà÷aüso gnàspatir no avyàt / àye vàmasya saügathe rayãõàü priyà devasya savituþ syàma // yà oùadhayo '÷vàvatãm oùadhãr iti màtaro 'ti vi÷vàþ pariùñhà yad oùadhayaþ saügachante 'nyà vo anyàm //MS_4,14.6// \\ mahã dyàvàpçthivã iha jyeùñhe rucà bhavatàü ÷ucayadbhir arkaiþ / yat sãü variùñhe bçhatã viminvan ruvad dhokùà paprathànebhir evaiþ // pra pårvaje // sa it svapà bhuvaneùv àsa ya ime dyàvàpçthivã jajàna / urvã gabhãre rajasã sumeke avaü÷e dhãraþ ÷acyà samairat // bhåri dve acarantã carantaü padvantaü garbham apadã dadhàte / nityaü na sånuü pitror upasthe dyàvà rakùataü pçthivã no abhvàt // idaü dyàvàpçthivã satyam astu pitar màtar yad ihopabruve vàm / bhåtaü devànàm avame avobhir vidyàmeùaü vçjanaü jãradànum // @<[Page IV,225]>@ urvã pçthvã bahule dåreante upabruve namasà yaj¤e asmin / dadhàte ye subhage supratårtã dyàvà rakùataü pçthivã no abhvàt // indro bhåtasya bhuvanasya ràjendro dàdhàra pçthivãm utemàm / indre ha vi÷và bhuvanà ÷ritànãndraü manye pitaraü màtaraü ca // indraþ pçõantaü papuriü cendrà indraþ stuvantaü stavitàram indraþ / dadhàti ÷akraþ sukçtasya loka indraü manye pitaraü màtaraü ca // indro dyaur urvy uta bhåmir indrà indraþ samudro abhavad gabhãraþ / urv antarikùaü sa janàsà indrà indraü manye pitaraü màtaraü ca // indro vçtraü vajreõàvadhãd dhãndro vyaüsam uta ÷uùõam indraþ / indraþ puraþ ÷ambarasyàbhinad dhãndraü manye pitaraü màtaraü ca // indro babhåva brahmaõà gabhãra indrà àbhåtaþ paribhåùv indraþ / indro bhaviùyad uta bhåtam indrà indraü manye pitaraü màtaraü ca // indro 'smaü avatu vajrabàhur indre bhåtàni bhuvanànãndre / asmàkam indro bhavatu prasàha indraü manye pitaraü màtaraü ca // uta syà naþ sarasvatã juùàõopa÷ruvat subhagà yaj¤e asmin / dyutadyubhir namasyair iyàõà ràyà yujà cid uttarà sakhibhyaþ // pra kùodasà dhàyasà sasra eùà sarasvatã dharuõam àyasã påþ / pra bàdhamànà rathyeva yàti vi÷và apo mahinà sindhur anyàþ // ekàcetat sarasvatã nadãnàü ÷ucir yatã giribhyà à samudràt / ràya÷ cetantã bhuvanasya bhårer ghçtaü payo duduhe nàhuùàya // idam adadàd rabhasam çõacyutaü divodàsaü vadhrãya÷vàya dà÷uùe / yà ÷asvantam àcakhàdàvasaü paõiü tà te dàtràõi taviùà sarasvati // ayam u te sarasvati vasiùñho dvàrà çtasya subhage vyàvaþ / vardha ÷ubhre stuvate ràsi vàjàn yåyaü pàta svastibhiþ sadà naþ // iyaü ÷uùmebhir bisakhà ivàrujat sànu girãõàü taviùebhir årmibhiþ / pàràvataghnãm avase suvçktibhiþ sarasvatãm àvivàsema dhãtibhiþ //MS_4,14.7// ÷uciü nu stomaü ÷nathad vçtram ubhà vàm indràgnã pra carùaõibhya à vçtrahaõà gãrbhir vipras tvaùñà dadhat tan nas turãpaü tvaùñà vãram // @<[Page IV,227]>@ pi÷aïgaråpaþ subharo vayodhàþ ÷ruùñã vãro jàyate devakàmaþ / prajàü tvaùñà viùyatu nàbhim asme adhà devànàm apyetu pàthaþ // deva tvaùñaþ // àviùñyo vardhate càrur àsu jihmànàm årdhvaþ svaya÷à upasthe / ubhe tvaùñur bibhyatur jàyamànàt pratãcã siühaü praticetayete // jagçhmà te dakùiõam indra hastam // subrahmàõaü devavantaü mahàntam uruü gabhãraü pçthubudhnam indra / ÷rutaçùim ugram abhimàtiùàham asmabhyaü citraü vçùaõaü rayiü dàþ // vanãvàno mama dåtàsà indraü stomà÷ caranti sumatãr iyàõàþ / hçdispç÷o manasà vacyamànà asmabhyaü citraü vçùaõaü rayiü dàþ // svàyudhaü svavasaü sunãthaü catuþsamudraü dharuõaü rayãõàm / carkçtyaü ÷aüsyaü bhårivàram ugram asmabhyaü citraü vçùaõaü rayiü dàþ // a÷vàvantaü rathinaü vãravantaü sahasriõaü ÷atinaü vàjam indra / bhadravràtaü vipravãraü svarùàm asmabhyaü citraü vçùaõaü rayiü dàþ // sanadvàjaü vipravãraü tarutraü dhanuspçtaü ÷å÷uvàüsaü sudakùam / dasyuhanaü pårbhidam indra satyam asmabhyaü citraü vçùaõaü rayiü dàþ //MS_4,14.8// @<[Page IV,228]>@ tvaùñà patnãbhir iha naþ sajoùà devo devãbhir haviùo juùàõaþ / upo rayiü bahulaü viùyatà naþ ÷çõota naþ sumatiü yaj¤iyàsaþ // retodhà yasya bhuvanasya devaþ sasàda yonau janità janiùñhaþ / råpàõi kçõvan vidadhad vapåüùi tvaùñà patnãbhi÷ carati prajànan // tvaùñà patnãbhir anu maühanevàgreyàvà dhiùaõe yaü dadhàte / vi÷và vasu hastayor àdadhàno 'ntar mahã rodasã yàti sàdhan // à no vãrebhir janità matãnàü gobhir a÷vebhir vasubhir vasåyan / sama¤jàno dhàmabhir vi÷varåpais tvaùñà patnãbhi÷ carati prajànan // tvaùñà reto bhuvanasya patnãr vikçõvànàs tanayaü bhåri pa÷vaþ / gnà vo devã rodasã ta¤ ÷çõotà no rayiü janata vi÷vavàram // yaj¤aü ca nas tanvaü ca prajàü ca rayiü ca no janata vi÷varåpam / yonau reto dadhad asme nu tvaùñà devãþ patnãr janata jãvase naþ // vi ma¤ ÷rathàya ra÷anàm ivàga çdhyàma te varuõa khàm çtasya / mà tantu÷ chedi vayato dhiyaü me mà màtrà ÷àry apasaþ pura çtoþ // para çõà sàvãr adha matkçtàni màhaü ràjann anyakçtena bhojam / avyuùñà in nu bhåyasãr uùàsà à no vãràn varuõa tàsu ÷àdhi // @<[Page IV,229]>@ apo ùu myakùa varuõa bhiyasaü mat samràó çtàvo 'nu no gçbhàya / dàmeva vatsàd vimumugdhy aüho nahi tvad àre nimiùa÷ cane÷e // \\ yo me ràjan yujyo và sakhà và svapne bhayaü bhãrave mahyam àha / steno và yo dipsati no vçko và tvaü tasmàd varuõa pàhy asmàn // mà no vadhair varuõa ye ta iùñà enaþ kçõvantam aruõa bhrãõanti / mà jyotiùaþ pravasathàni ganma vi ùå mçdhaþ ÷i÷ratho jãvase naþ // kva tyàni nau sakhyà babhåvuþ sacàvahai yad avçkaü purà cit / bçhantaü mànaü varuõa svadhàvaþ sahasradvàraü jagamà gçhaü te // mårdhànaü divaþ pçùño divi vai÷vànarasya sumatau syàma tvam agne ÷ociùà ÷o÷ucàno 'gniþ pràtaþ savanàd vi÷vaü vivyàca //MS_4,14.9// à vàü ratho rodasã badbadhàno hiraõyayo vçùabhir yàtv a÷vaiþ / ghçtavartaniþ pavibhã rucàna iùàü voóhà nçpatir vàjinãvàn // sa paprathàno abhi pa¤ca bhåmà trivandhuro manasàyàtu yuktaþ / vi÷o yena gachatho devayantãþ kutrà cid yàmam a÷vinà dadhànà // sva÷và ya÷asàyàtam arvàg dasrà nidhiü madhumantaü pibàthaþ / vi vàü ratho vadhvà yàdamàno 'ntàn divo bàdhate vartanibhyàm // yo ha sya vàü rathirà vasta usrà ratho yujànaþ pariyàti vartiþ / tena naþ ÷aü yor uùaso vyuùñau ny a÷vinà vahataü yaj¤e asmin // yuvoþ ÷riyaü pari yoùàvçõãta såro duhità paritakmyàyàm / yad devayantam avathaþ ÷acãbhiþ pari ghraüsam omanà vàü vayo gàt // yuvaü bhujyum avaviddhaü samudra udåhathur arõaso asridhànaiþ / patatribhir a÷ramair avyathibhir daüsanàbhir a÷vinà pàrayantà // brahmaõaspate tvam asya yantà // sa ãü satyebhiþ sakhibhiþ ÷ucadbhir godhàyasaü vi dhanasair adardaþ / brahmaõaspatir vçùabhir varàhair gharmasvedebhir draviõaü vyànañ // brahmaõaspater abhavad yathàva÷aü satyo manyur mahi karmà kariùyataþ / yo gà udàjat sa dive vi càbhajan mahãva rãtiþ ÷avasàsarat pçthak // indhàno agniü vanavad vanuùyataþ kçtabrahmà ÷å÷uvad ràtahavyà it / jàtena jàtam ati sa prasarsçte yaüyaü yujaü kçõute brahmaõaspatiþ // @<[Page IV,231]>@ brahmaõaspate såyamasya vi÷vahà // sa ij janena sa vi÷à sa janmanà sa putrair vàjaü bharate dhanà nçbhiþ / devànàü yaþ pitaram àvivàsati ÷raddhàmanà haviùà brahmaõaspatim // àyàtaü mitràvaruõà su÷asty upa priyà namasà håyamànà / saü yà apnaþstho apaseva janठ÷rudhãyata÷ cid yatatho mahitvà // yuvaü vastràõi pãvasà vasàthe yuvor achidrà mantavo ha sargàþ / avàtiratam ançtàni vi÷va çtena mitràvaruõà sacethe // ko nu vàü mitràvaruõà çtàyan divo và mahaþ pàrthivasya và de / çtasya và sadasi tràsãthàü no yaj¤àyate và pa÷uùo nu vàjàn // tat su vàü mitràvaruõà mahitvam ãrmà tasthuùãr ahabhir duduhre / vi÷vàþ pinvathaþ svasarasya dhenà anu vàm ekaþ pavir àvavarta // yad baühiùñhaü nàtividhe sudànå achidraü ÷arma bhuvanasya gopà / tena no mitràvaruõà aviùñaü siùàsanto jigãvàüsaþ syàma // \\ @<[Page IV,232]>@ pra bàhavà //MS_4,14.10// à no vi÷và àskrà gamanta devà mitro aryamà varuõaþ sajoùàþ / bhuvan yathà no vi÷ve vçdhàsaþ karant suùàhà vithuraü na ÷avaþ // ÷aü no devà vi÷vadevà bhavantu ÷aü sarasvatã saha dhãbhir astu / ÷am abhiùàcaþ ÷am u ràtiùàcaþ ÷aü no divyàþ pàrthivàþ ÷aü no apyàþ // ye savituþ satyasavasya vi÷ve mitrasya vrate varuõasya devàþ / te saubhagaü vãravad gomad apno dadhàtana draviõaü citram asme // sugà vo devà vi÷ve devàþ // dyauþ pitaþ pçthivi màtar adhrug agne bhràtar vasavo mçóatà naþ / vi÷va àdityà adite sajoùà asmabhyaü ÷arma bahulaü viyanta // \\ ãóe agniü svavasaü namobhir iha prasatto vicayat kçtaü naþ / rathair iva prabhare vàjayadbhiþ pradakùiõin marutàü stomam a÷yàm // tviùãmanto adhvarasyeva didyut triùucyavaso juhvo nàgneþ / arcatrayo dhunayo na vãrà bhràjajjanmàno maruto adhçùñàþ // agne yàhi dåtyaü mà riùaõyo devaü achà brahmakçtà gaõena / sarasvatãü maruto a÷vinàpo yakùi devàn ratnadheyàya vi÷vàn // pra citram arkaü gçõate turàya // ye agnayo na ÷o÷ucann idhànà dvir yat trir maruto vàvçdhanta / areõavo hiraõyayàsa eùàü sàkaü nçmõaiþ pauüsyebhi÷ ca bhåvan // à vo yantådavàhàso adya // satyaü bçhad çtam ugraü dãkùà tapo brahma yaj¤àþ pçthivãü dhàrayanti / sà no bhåtasya bhuvanasya patny uruü lokaü pçthivã naþ kçõotu // asaübàdhà yà madhyato mànavebhyo yasyà udvataþ pravataþ samaü mahat / nànàråpà oùadhãr yà bibharti pçthivã naþ prathatàü ràdhyatàü naþ // yàü rakùanty asvapnà vi÷vadànãü devà bhåmiü pçthivãm apramàdam / sà no madhu ghçtaü duhàm atho ukùatu varcasà // yasyàü pårve pårvajanà vicakrire yasyàü devà asuràn abhyavartayan / yà bibharti bahudhà pràõad ejat sà no bhåmiþ pårvapeyaü dadhàtu // yàs te pràcãþ pradi÷o yà udãcãr yà÷ ca bhåmy adharàg yà÷ ca pa÷cà / ÷ivàs tà mahyaü carate bhavantu mà nipaptaü bhuvane ÷i÷riyàõaþ // @<[Page IV,234]>@ vi÷vaübharà vasudhànã purukùud dhiraõyavarõà jagataþ pratiùñhà / vai÷vànaraü bibhratã bhåmir agnim indra çùabhà draviõaü no dadhàtu //MS_4,14.11// à vàü mitràvaruõà havyadàtiü namasà devà avasà vavçtyàm / asmàkaü brahma pçtanàsu sahyà asmàkaü vçùñir divyà supàrà // çtasya gopà adhitiùñhatho rathaü satyadharmàõà parame vyoman / yam atra mitràvaruõàvatho yuvaü tasmai vçùñir madhumat pinvate divaþ // vàcaü su mitràvaruõà çtàvarãü parjanya÷ citràü vadati tviùãmatãm / abhrà vasata marutaþ su màyayà dyàü varùayatam aruõàm arepasam // \\ samràjà asya bhuvanasya ràjatho mitràvaruõà vidathe svardç÷à / vçùñiü vàü ràdho amçtatvam ãmahe dyàvàpçthivã vicaranti tanyavaþ // à no mitràvaruõà havyajuùñiü ghçtair gavyåtim ukùatam ióàbhiþ / prati vàm atra varam à janàya pçõãtam udno divyasya càroþ // samràjà ugrà vçùabhà divas patã pçthivyà mitràvaruõà vicarùaõã / citrebhir abhrair upatiùñhato ravaü dyàü varùayato asurasya màyayà // à te maho yo jàta evàbhi gotràõi // àbhiþ spçdho mithatãr ariùaõyann amitrasya vyathayà manyum indra / àbhir vi÷và abhiyujo viùåcãr àryàya vi÷o 'vatàrãr dàsãþ // ayaü ÷çõve adha jayann uta ghnann ayam uta prakçõute yudhà gàþ / yadà satyaü kçõute manyum indro vi÷vaü dçóhaü bhayatà ejad asmàt // anu svadhàm akùarann àpo asyàvardhata madhyà à nàvyànàm / sadhrãcãnena manasà tam indrà ojiùñhena hanmanàhann abhi dyån // indras tarasvàn abhimàtihogro hiraõyavarõa iùiraþ svarùàþ / tasya vayaü sumatau yaj¤iyasyàpi bhadre saumanase syàma // hiraõyavarõo abhayaü kçõotv abhimàtihendraþ pçtanàsu jiùõuþ / sa naþ ÷arma trivaråthaü viyaüsad yåyaü pàta svastibhiþ sadà naþ // indraü stuhi vajriõaü somapçùñhaü puroóà÷asya juùatàü havir naþ / hatvàbhimàtãþ pçtanàþ sahasvàn athàbhayaü kçõuhi vi÷vato naþ // stuhi ÷åraü vajriõam apratãkaü vçtrahaõaü puruhåtam indram / ya ekà i¤ ÷atapatir janeùu tasmà indràya haviùà juhota // indro devànàm adhipàþ purohito vi÷àü patir abhavad vàjinãvàn / abhimàtihà taviùas tuviùmàn asmabhyaü citraü vçùaõaü rayiü dàt // ya ime dyàvàpçthivã mahitvà balenàdçühad abhimàtihendraþ / sa no haviþ pratigçbhõàtu ràtaye devànàü devo nidhipà no avyàt //MS_4,14.12// indro vçtram atarad vçtratårye 'nàdhçùyo maghavà ÷årà indraþ / anv enaü vi÷o amadanta pårvãr ayaü ràjà jagata÷ carùaõãnàm // sa eva vãraþ sa u vãryàvànt sa ekaràjo jagataþ paraspàþ / yadà vçtram atara¤ ÷årà indro athaikaràjo abhavaj janànàm // indro yaj¤aü vardhayan vi÷vavedàþ puroóà÷asya juùatàü havir naþ / vçtraü tãrtvà dànavaü vajrabàhur di÷o 'dçühad dçühità dçühaõena // imaü yaj¤aü vardhayan vi÷vavedàþ puroóà÷aü pratigçbhõàtv indraþ / yadà vçtram atara¤ ÷årà indro athàbhavad damitàbhikratånàm // ahan vçtram // indro devठ÷ambarahatya àvad indro devànàm abhavat purogàþ / indro yaj¤e haviùà vàvçdhàno vçtratår no abhayaü ÷arma yaüsat // @<[Page IV,237]>@ indrasya vçùõo janiùñhà ugra indra eùàü netà bhåri cakartha // tvaü mànebhya indra vi÷vajanyà radà marudbhiþ ÷urudho goagràþ / stavànebhiþ stavasa indra devair vidyàmeùaü vçjanaü jãradànum // yaþ sapta sindhåür adadhàt pçthivyàü yaþ sapta lokàn akçõod di÷a÷ ca / indro haviùmànt sagaõo marudbhir vçtratår no yaj¤am ihopayàsat // samiddhà indro 'navas te // indrasya nu vãryàõi pravocaü yàni cakàra prathamàni vajrã / ahann ahim anv apas tatarda pra vakùaõà abhinat parvatànàm // ahann ahiü parvate ÷i÷riyàõaü tvaùñàsmai vajraü svaryaü tatakùa / và÷rà iva dhenavaþ syandamànà a¤jaþ samudram avajagmur àpaþ // indro yàto 'vasitasya ràjà ÷amasya ca ÷çïgiõo vajrabàhuþ / sed u ràjà kùayati carùaõãnàm aràn na nemiþ pari tà babhåva // abhi sidhmo ajigàd asya ÷atrån vi tigmena vçùabheõà puro 'bhet / saü vajreõàbhinad vçtram indraþ pra svàü matim atira¤ ÷à÷adànaþ //MS_4,14.13// @<[Page IV,238]>@ tvam apo vi duro viùåcãr indra dçóham arujaþ parvatasya / ràjàbhavo jagata÷ carùaõãnàü sàkaü såryaü janayan dyàm uùàsam // indro ràjà jagata÷ carùaõãnàm adhi kùami viùuråpaü yad asti / tato dadàti dà÷uùe vasåni codad ràdha upastuta÷ cid arvàk // svàdor itthà viùåvato madhvaþ pibanti gauryaþ / yà indreõa sayàvarãr dasrà madanti ÷obhase vasvãr anu svaràjyam // yudhmasya te vçùabhasya svaràj¤a ugrasya yånaþ sthavirasya ghçùveþ / ajåryato vajriõo vãryàõãndraþ ÷rutasya mahato mahàni // idaü namo vçùabhàya svaràj¤a uktha÷uùmàya tavase 'vàci / asminn indra vçjane sarvavãràþ smat såribhis tava ÷armant syàma // asmàkam indraþ samçteùu dhvajeùu // àdityànàm avasà nåtanena sakùãmahi ÷armaõà ÷aütamena / anàgàstve adititve turàsa imaü yaj¤aü dadhatu ÷roùamàõàþ // na dakùiõà vicikite na savyà na pràcãnam àdityà nota pa÷cà / pàkyà cid vasavo dhãryà cid yuùmànãto abhayaü jyotir a÷yàm // @<[Page IV,239]>@ dhàrayantaþ // tisro bhåmãr dhàrayaüs trãnr uta dyåüs trãõi vratà vidathe antar eùàm / çtenàdityà mahi vo mahitvaü tad aryaman varuõa mitra càru // yaj¤o devànàü pratyetu sumnam // ÷ucir apaþ såyavasà adabdhà upakùayanti vçddhavayàþ suvãraþ / nakiù ñaü ghnanty antito na dåràd ya àdityànàü bhavati praõãtau // àdityo deva udagàt purastàd vi÷và bhåtàni prati modamànaþ / tasya devàþ prasavaü yanti sarve yatràsya nàma paramaü guhà viduþ // yasya bhànti ketavo yasya ra÷mayo yasyemà vi÷và bhuvanàni sarvà / tasyàdityasya prasavaü manàmahe yas tejasà prathamajà vibhàti // vibhàti ketur aruõaþ purastàd àdityo vi÷và bhuvanàni sarvà / sugaü nu panthàm anveti prajànan pità devànàm asuro vipa÷cit // vratena yaü vratino vardhayanti devà manuùyàþ pitara÷ ca sarve / tasyàdityasya prasavaü manàmahe yas tejasà prathamajà vibhàti // àdityaþ ÷ukra udagàt purastàj jyotiþ kçõvan vi tamo bàdhamànaþ / àbhàsamànaþ pradi÷o nu sarvà bhadrasya kartà rocamànà àgàt // yaded enam adadhur yaj¤iyàso divi devàþ såryam àditeyam / yadà cariùõå mithunà abhåtàm àd it pràpa÷yan bhuvanàni vi÷và //MS_4,14.14// @<[Page IV,240]>@ vayam u tvà gçhapate janànàm agne akarma samidhà bçhantam / asthåri no gàrhapatyàni santu tigmena nas tejasà saü÷i÷àdhi // agne sa kùeùad çtapà çtejà uru jyotir na÷ate devayuù ñe / yaü tvaü mitreõa varuõaþ sajoùà deva pàsi tyajasà martam aühaþ // tejiùñhà yasyàratir vaneràñ todo adhvan na vçdhasàno adyaut / adrogho na dravità cetati tmann amartyo 'vartra oùadhãùu // à yad iùe nçpatiü tejà ànañ ÷uci reto niùiktaü dyaur abhãke / agniþ ÷ardham anavadyaü yuvànaü svàdhyaü janayat sådayac ca // sa tejãyasà manasà tvota uta ÷ikùa svapatyasya ÷ikùoþ / agne ràyo nçtamasya prabhåtau bhåyàma te suùñutaya÷ ca vasvaþ // sa id asteva pratidhàd asiùya¤ ÷i÷ãta tejo 'yaso na dhàràm / citradhrajatir aratir yo aktor ver na druùadvà raghupatmajaühàþ // havyavàó agnir ajaraþ pità naþ // mathãd yad ãü viùño màtari÷và hotàraü vi÷vàpsuü vi÷vadevyam / ni yaü dadhur manuùyàsu vikùu svar õa citraü vapuùe vibhàvam // ayaü sa yasya ÷armann avobhir agner edhate jaritàbhiùñau / jyeùñhebhir yo bhànubhir çbhåõàü paryeti parivãto vibhàvà // adidyutat sv apàko vibhàvàgne yajasva rodasã uråcã / àyuü na yaü namasà ràtahavyà a¤janti suprayasaü pa¤ca janàþ // sa no vibhàvà cakùaõir na vastor agnir vandàru vedya÷ cano dhàt / vi÷vàyur yo amçto martyeùu pary abhåd atithir jàtavedàþ // yo bhànubhir vibhàvà vibhàty agnir devebhir çtàvàjasraþ / à yo vivàya sakhyà sakhibhyo 'parihvçto atyo na saptiþ // yad agna eùà samitir bhavàti devã deveùu yajatà yajatra / ratnà ca yad vibhajàsi svadhàvo bhàgaü no atra vasumantaü vãtàt // età te agna ucathàni vedho juùñàni santu manase hçde ca / ÷akema ràyaþ sudhuro yamaü te 'dhi ÷ravo devabhaktaü dadhànàþ // vi pçkùo agne maghavàno a÷yur vi sårayo dadato vi÷vam àyuþ / sanema vàjaü samitheùv aryo bhàgaü deveùu ÷ravase dadhànàþ // à no gahi sakhyebhiþ ÷ivebhir mahàn mahãbhir åtibhiþ saraõyan / asme rayiü bahulaü saütarutraü suvàcaü bhàgaü ya÷asaü kçdhã naþ // kurmas tà àyur ajaraü yad agne yathà yukto jàtavedo na riùyàþ / athà vahàsi sumanasyamàno bhàgaü devebhyo haviùaþ sujàta // haviùãva bhajamàno nà àbhàg devebhyaþ ÷ikùann uta mànuùebhyaþ / tvaü devànàm asi yahva hotà sa enàn yakùãùito yajãyàn //MS_4,14.15// agne dà dà no agne 'gnir dadàty annapate annasya no dehy agninà rayim a÷navat saüsam id yuvase vçùan yàs te // yamo no gàtuü prathamo viveda naiùà gavyåtir apabhartavà u / yatrà naþ pårve pitaraþ pareyur enà jaj¤ànàþ pathyà anu svàþ // prehi prehi pathibhiþ pårvebhir yatrà naþ pårve pitaraþ paretàþ / ubhà ràjànà svadhayà madantà yamaü pa÷yàsi varuõaü ca devam // aïgirobhir àgahi yaj¤iyebhir yama vairåpair iha màdayasva / vivasvantaü huve yaþ pità te 'smin yaj¤e barhiùy à niùadya // imaü yama prastaram à hi sãdàïgirobhiþ pitçbhiþ saüvidànaþ / à tvà mantràþ kavi÷astà vahantv enà ràjan haviùà màdayasva // màtalã kavyair yamo aïgirobhir bçhaspatir çkvabhir vàvçdhànaþ / yàü÷ ca devà vàvçdhur ye ca devànt svàhànye svadhayànye madanti // pareyivàüsaü pravato mahãr anu bahubhyaþ panthàm anupaspa÷ànam / vaivasvataü saügamanaü janànàü yamaü ràjànaü haviùà duvasya // yàs te påùan nàvo antaþ samudre hiraõyayãr antarikùe caranti / tàbhir yàsi dåtyaü såryasya kàmena kçtaþ ÷rava ichamànaþ // ÷ukraü te anyad yajataü te anyat // påùemà à÷à anuveda sarvàþ so asmaü abhayatamena meùat / svastidà àghçõiþ sarvavãro 'prayuchan pura etu prajànan // prapathe pathàm ajaniùña påùà prapathe divaþ prapathe pçthivyàþ / ubhe abhi priyatame sadhasthe à ca parà ca carati prajànan // påùà subandhur diva à pçthivyà ióas patir maghavà dasmavarcàþ / yaü devàso adaduþ såryàyai kàmena kçtaü tavasaü sva¤cam // ajà÷vaþ pa÷upà vàjapastyo dhiyaüjinvo bhuvane vi÷ve arpitaþ / aùñràü påùà ÷ithiràm udvarãvçjat saücakùàõo bhuvanà deva ãyate //MS_4,14.16// yad devà devaheóanaü yad vàcànçtam odima / àdityàs tasmàn mu¤catartasya tv enam àmutaþ // devà jãvanakàmyà yad vàcànçtam odima / tasmàn na iha mu¤cata vi÷ve devàþ sajoùasaþ // çtena dyàvàpçthivã çtena tvaü sarasvati / kçtàn naþ pàhy aühaso yat kiücànçtam odima // indràgnã mitràvaruõau somo dhàtà bçhaspatiþ / te no mu¤cantv enaso yat kiücànçtam odima // sajàta÷aüsàd uta jàmi÷aüsàj jyàyasaþ ÷aüsàd uta và kanãyasaþ / anàdhçùñaü devakçtaü yad enas tasmàt tvam asmàn jàtavedo mumugdhi // @<[Page IV,245]>@ yad antarikùaü pçthivãm uta dyàü yan màtaraü pitaraü và jihiüsima / agnir nas tasmàd enaso gàrhapatyaþ pramu¤catu duritàni yàni kàni ca cakçma // yena trito arõavàn nirbabhåva yena såryaü tamaso niramoci / yenendro vi÷và ajahàd aràtãs tenàhaü jyotiùà jyotir àna÷àna ayàkùi // yad daivyam çõam ahaü babhåva dhipsyaü và saücakara janebhyaþ / agnir nas tasmàd indra÷ ca saüvidànau pramu¤catàm // yat kusãdam apratãtaü mayeha yena yamasya nidhinà caràvaþ / etat tad agne ançõo bhavàmi jãvann eva prati hastànçõàni // yad dhastàbhyàü cakara kilbiùàny akùàõàü vagmum avajighram àpaþ / ugraü pa÷yàc ca ràùñrabhçc ca tàny apsarasàm anudattànçõàni // ugraü pa÷yed ràùñabhçt kilbiùàni yad akùavçttam anudattam etat / nem na çõàn çõavàn ãpsamàno yamasya loke nidhir ajaràya // @<[Page IV,246]>@ imaü me varuõa ÷rudhã havam adyà ca mçóaya / tvàm avasyur àcake // tat tvà yàmi brahmaõà vandamànas tad à÷àste yajamàno havirbhiþ / aheóamàno varuõeha bodhy uru÷aüsa mà nà àyuþ pramoùãþ // ud uttamaü varuõa pà÷am asmad avàdhamaü vi madhyamaü ÷rathàya / athà vayam àditya vrate tavànàgaso aditaye syàma // ava te heóo varuõa namobhir ava yaj¤ebhir ãmahe havirbhiþ / kùayann asmabhyam asura pracetà ràjann enàüsi ÷i÷rathaþ kçtàni // tvaü no agne varuõasya vidvàn devasya heóo 'vayàsisãùñhàþ / yajiùñho vahnitamaþ ÷o÷ucàno vi÷và dveùàüsi pramumugdhy asmat // sa tvaü no agne 'vamo bhavotã nediùñho asyà uùaso vyuùñau / avayakùva no varuõaü raràõo vãhi mçóãkaü suhavo na edhi // saükasuko vikasuko nirçto ya÷ ca nisvanaþ / te 'smad yakùmam anàgaso dåràd dåram acãcatam // nir yakùmam acãcate kçtyàü nirçtiü cakàra / tena yo 'smat samçchàtai tam asmai prasuvàmasi // duþ÷aüsànu÷aüsàbhyàü ghanenànughanena ca / tena yo 'smat samçchàtai tam asmai prasuvàmasi // saü varcasà payasà saü tanåbhir aganmahi manasà saü ÷ivena / tvaùñà sudatro vidadhàtu ràyo 'nu no màrùñu tanvo yad viriùñam //MS_4,14.17// ÷ucã vo havyà marutaþ ÷ucãnàü ÷uciü hinomy adhvaraü ÷ucibhyaþ / çtena satyam çtasàpa àya¤ ÷ucijanmànaþ ÷ucayaþ pàvakàþ // yà vaþ ÷arma ÷a÷amànàya santi // aüseùv à marutaþ khàdayo vo vakùaþsu rukmà upa÷i÷riyàõàþ / vi vidyuto na vçùñibhã rucànà anu svadhàm àyudhair yachamànàþ // çùñayo vo maruto aüsayor adhi // ime turaü maruto ràmayantãme sahaþ sahasà ànamanti / ime ÷aüsaü vanuùyato nipànti guru dveùo araruùe dadhanti // arà ived acaramà aheva praprajàyante akavà mahobhiþ // pç÷neþ putrà upamàso rabhiùñhàþ svayà matyà marutaþ saümimikùuþ // @<[Page IV,248]>@ agnãùomà imaü yuvam etàni // agnãùomà yo adya vàm idaü vacaþ saparyati / tasmai dhattaü suvãryaü gavàü poùaü sva÷vyam // ànyaü divo màtari÷và jabhàràmathnàd anyaü pari ÷yeno adreþ / agnãùomà brahmaõà vàvçdhànoruü yaj¤àya cakrathur ulokam // agnãùomà ya àhutiü yo vàü dà÷àd dhaviùkçtim / sa prajayà suvãryaü vi÷vam àyur vya÷navat // agnãùomà haviùaþ prasthitasya vãtaü haryataü vçùaõà juùethàm / su÷armàõà svavasà hi bhåtam athà dhattaü yajamànàya ÷aü yoþ // à carùaõiprà vçùabho janànàü ràjà kçùñãnàü puruhåta indraþ / stutaþ ÷ravasyann avasopa madrig yuktvà harã vçùaõàyàhy arvàk // viveùa yan mà dhiùaõà jajàna // taü sadhrãcãr åtayo vçùõyàni pauüsyàni niyutaþ sa÷cur indram / samudraü na sindhava uktha÷uùmà uruvyacasaü girà àvi÷anti // satyam it tan na tvàvaü anyo 'stãndra devo na martyo jyàyàn / ahann ahiü pari÷ayànam arõo 'vàsçjo apo achà samudram // prasasàhiùe puruhåta ÷atrån // @<[Page IV,249]>@ sa ÷evçdham adhidhà dyumnam asme mahi kùatraü janàùàó indra tavyam / rakùà ca no maghonaþ pàhi sårãn ràye ca naþ svapatyà iùe dhàþ //MS_4,14.18//