Maitrayani-Samhita Based on Schroeder, Leopold von: MaitrÃyaïÅ SaæhitÃ. Die Saæhità der MaitrÃyaïÅya-ÁÃkhÃ. Leipzig : 1881-1886 Repr. Wiesbaden : 1970-1972 Input by Thesaurus Indogermanischer Text- und Sprachmaterialien (TITUS) [GRETIL-Version vom 01.12.2016] LICENSE This file is based on the text available at: http://titus.uni-frankfurt.de/texte/etcs/ind/aind/ved/yvs/ms/ms.htm Electronically prepared by Makoto Fushimi, Osaka, 2015; TITUS version by Jost Gippert, Frankfurt a/M, 5.5.2016 It is provided under the following notice on copyright and etiquette: All texts that can be downloaded via http from the TITUS server can be used freely for scholarly purposes, provided that they are quoted as sources and the name(s) of the editor(s) and the date of last changes are indicated in publications. The texts must not be used for any kind of commercial usage. Downloading of some of the texts is restricted to members of the TITUS project. (http://titus.uni-frankfurt.de/texte/titus.htm#titus) STRUCTURE OF REFERENCES MS_n,nn.nn = MaitrÃyaïÅ-SaæhitÃ_KÃï¬a,PrapÃÂhaka.AnuvÃka MARKUP \\ @@ ANALYTIC VERSION according to source file Resolved sandhis have been maintained and are indicated by comma (,). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ MaitrÃyaïÅ-Saæhità @<[Page I,1]>@ i«e tvà subhÆtÃya vÃyava÷ stha devo va÷ savità prÃrpayatu Óre«ÂhatamÃya karmaïe, ÃpyÃyadhvam aghnyà devebhyà indrÃya bhÃgam, mà va÷ stena ÅÓata mÃghaÓaæso dhurvà asmin gopatau syÃta bahvÅs, yajamÃnasya paÓÆn pÃhi //MS_1,1.1// go«ad asi pratyu«Âaæ rak«a÷ pratyu«ÂÃrÃti÷ // preyam agÃd dhi«aïà barhir acha manunà k­tà svadhayà vita«Âà / tayÃvahante kavaya÷ purastÃt // devÃnÃæ pari«Ætam asi vi«ïo÷ stupas, atis­«Âo gavÃæ bhÃgas, devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ barhir devasadanaæ dÃmi // @<[Page I,2]>@ atas tvaæ barhi÷ ÓatavalÓaæ viroha sahasravalÓà vi vayaæ ruhema // ayupità yonis, adityà rÃsnÃsi, indrÃïyÃ÷ saænahanam, pÆ«Ã te granthiæ grathnÃtu sa te mÃsthÃt, indrasya tvà bÃhubhyÃm udyache b­haspater mÆrdhnÃharÃmi, urv antarik«aæ vÅhi, adityÃs tvà p­«Âhe sÃdayÃmi //MS_1,1.2// Óundhadhvaæ daivyÃya karmaïe vasÆnÃæ pavitram asi ÓatadhÃraæ sahasradhÃram achidratanu // dyaur asi p­thivy asi mÃtariÓvano gharma÷ // viÓvahotur dhÃmant sÅda // po«Ãya tvÃ, adityà rÃsnÃsi kÃm adhuk«a÷ sà viÓvÃyur astv asau kÃm adhuk«a÷ sà viÓvabhÆr astv asau kÃm adhuk«a÷ sà viÓvakarmÃstv asau huta÷ stokas, huto drapsas, agne pÃhi vipru«a÷ supacà devebhyo havyaæ paca, agnaye tvà b­hate nÃkÃya svÃhà dyÃvÃp­thivÅbhyÃm indrÃya tvà bhÃgaæ somenÃtanacmi vi«ïo havyaæ rak«asva, Ãpo jÃg­ta //MS_1,1.3// ve«Ãya vÃm, karmaïe vÃm, suk­tÃya vÃm, devÅr Ãpo 'greguvo 'greïÅyo 'gre 'sya yaj¤asya preta, agraæ yaj¤aæ nayatÃgraæ yaj¤apatim, yu«mÃn indro 'v­ïÅta v­tratÆrye yÆyam indram av­ïÅdhvaæ v­tratÆrye prok«itÃ÷ stha saæsÅdantÃæ daivÅr viÓas, vÃnaspatyÃsi var«av­ddham asi, urv antarik«aæ vÅhi pratyu«Âaæ rak«a÷ pratyu«ÂÃrÃtir dhÆr asi dhvara dhvarantaæ yo asmÃn dhvarÃt, yaæ vayaæ dhvarÃma taæ dhvara //MS_1,1.4// @<[Page I,3]>@ devÃnÃm asi vahnitamaæ sasnitamaæ papritamaæ ju«Âatamaæ devahÆtamam ahrutam asi havirdhÃnam, d­æhasva mà hvÃr vi«ïo÷ kramo 'si, uru vÃtÃya mitrasya vaÓ cak«u«Ã prek«e devasya va÷ savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm, yachantu pa¤ca gopÅthÃya vo nÃrÃtaye, agnaye vo ju«ÂÃn nirvapÃmi, amu«mai vo ju«ÂÃn idaæ devÃnÃm idam u na÷ saha d­æhantÃæ duryÃ÷ svÃhà dyÃvÃp­thivÅbhyÃm, nir varuïasya pÃÓÃd amuk«i svar abhivyakÓaæ jyotir vaiÓvÃnaram urv antarik«aæ vÅhi, adityà va upasthe sÃdayÃmi //MS_1,1.5// devo va÷ savitotpunÃtv achidreïa pavitreïa / vaso÷ sÆryasya raÓmibhi÷ // agnaye vo ju«ÂÃn prok«Ãmi, amu«mai vo ju«ÂÃn yad vo 'Óuddha Ãlebhe ta¤ Óundhadhvam adityÃs tvag asi, avadhÆtaæ rak«as, avadhÆtÃrÃtis, adityÃs tvag asi prati tvÃdityÃs tvag vettu p­thugrÃvÃsi vÃnaspatya÷ prati tvÃdityÃs tvag vettu, agner jihvÃsi vÃco visarjanam Ãyu«e vas, b­hadgrÃvÃsi vÃnaspatyas, devebhyo havyaæ ÓamÅ«va suÓami ÓamÅ«va kuÂarur asi madhujihvas tvayà vayaæ saæghÃtaæsaæghÃtaæ je«ma, i«am Ãvada, Ærjam Ãvada rÃyaspo«am Ãvada //MS_1,1.6// @<[Page I,4]>@ var«av­ddham asi prati tvà var«av­ddhaæ vettu parÃpÆtaæ rak«a÷ parÃpÆtÃrÃti÷ praviddho rak«asÃæ bhÃgas, adityÃs tvag asi, avadhÆtaæ rak«as, avadhÆtÃrÃtis, adityÃs tvag asi prati tvÃdityÃs tvag vettu dhi«aïÃsi pÃrvatÅ prati tvÃdityÃs tvag vettu dhi«aïÃsi pÃrvatÅ prati tvà pÃrvatÅ vettu, adityÃ÷ skambho 'si dhÃnyam asi dhinuhi devÃn prÃïÃya tvÃ, apÃnÃya tvà vyÃnÃya tvà dÅrghÃm anu pras­tiæ saæsp­ÓethÃm Ãyu«e vas, mitrasya vaÓ cak«u«Ãvek«e devo va÷ savità hiraïyapÃïir upag­hïÃtu //MS_1,1.7// nirdagdhaæ rak«as, nirdagdhÃrÃti÷ samudraæ mà dhÃk, dhruvam asi p­thivÅæ d­æha, apÃgne 'gnim ÃmÃdaæ jahi ni÷ kravyÃdaæ nudasva, agne devayajanaæ vaha dharuïam asi, antarik«aæ d­æha dhartram asi divaæ d­æha dharmÃsi viÓvà viÓvÃni d­æha cid asi paricid asi viÓvÃsu dik«u sÅda sajÃtÃn asmai yajamÃnÃya pariveÓaya sajÃtà imaæ yajamÃnaæ pariviÓantu vasÆnÃæ rudrÃïÃm ÃdityÃnÃæ bh­gÆïÃm aÇgirasÃæ gharmasya tapasà tapyadhvam // yÃni gharme kapÃlÃny upacinvanti vedhasa÷ / pÆ«ïas tÃny api vrata indravÃyÆ vimu¤catÃm //MS_1,1.8// devasya va÷ savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ saævapÃmi // @<[Page I,5]>@ devo va÷ savitotpunÃtv achidreïa pavitreïa / vaso÷ sÆryasya raÓmibhi÷ // sam Ãpà o«adhÅbhir gachantÃæ sam o«adhayo rasena / saæ revatÅr jagatÅ÷ ÓivÃ÷ ÓivÃbhi÷ samas­k«atÃpa÷ // sÅdantu viÓas, janayatyai tvà gharmo 'si viÓvÃyus, gharma gharme Órayasva, uru prathasva, uru te yaj¤apati÷ prathatÃm, saæ te tanvà tanva÷ p­cyantÃm // pari vÃjapati÷ kavir agnir havyÃny akramÅt / dadhad ratnÃni dÃÓu«e // devas tvà savità Órapayatu var«i«Âhe adhi nÃke p­thivyÃs, agne brahma g­hïÅ«va //MS_1,1.9// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade, indrasya bÃhur asi dak«iïa÷ sahasrabh­«Âi÷ ÓatatejÃs, vÃyus tigmatejÃ÷ p­thivi devayajani mà hiæsi«aæ tà o«adhÅnÃæ mÆlam, vrajaæ gacha gosthÃnam, var«atu te parjanyas, badhÃna deva savita÷ Óatena pÃÓai÷ paramasyÃæ parÃvati yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas tam atra badhÃna so 'to mà moci mà va÷ Óivà o«adhayo mÆlaæ hiæsi«am, vrajaæ gacha gosthÃnam, var«atu te parjanyas, badhÃna deva savita÷ Óatena pÃÓai÷ paramasyÃæ parÃvati yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas tam atra badhÃna so 'to mà moci drapsas te divaæ mà skÃn vrajaæ gacha gosthÃnam, var«atu te parjanyas, badhÃna deva savita÷ Óatena pÃÓai÷ paramasyÃæ parÃvati yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas tam atra badhÃna so 'to mà moci vasavas tvà parig­hïantu gÃyatreïa chandasà rudrÃs tvà parig­hïantu trai«Âubhena chandasÃ, ÃdityÃs tvà parig­hïantu jÃgatena chandasÃ, apÃraruæ p­thivyà adevayajanam, satyasad asi, ­tasad asi gharmasad asi // purà krÆrasya vis­po virapÓina udÃdÃya p­thivÅæ jÅradÃnum / tÃm airayaæÓ candramasi svadhÃbhis tÃæ dhÅrÃsa÷ kavayo 'nudiÓyÃyajanta //MS_1,1.10// pratyu«Âaæ rak«a÷ pratyu«ÂÃrÃtir Ãyu÷ prÃïaæ mà nirmÃrjÅs, cak«u÷ Órotraæ mà nirmÃrjÅs, vÃcaæ paÓÆn mà nirmÃrjÅs, yaj¤aæ prajÃæ mà nirmÃrjÅs tejo 'si Óukram asi jyotir asi, am­tam asi vaiÓvadevam asi // havir asi vaiÓvÃnaram unnÅtaÓu«maæ satyaujÃ÷ / saho 'si sahasvÃrÃtiæ sahasva p­tanÃyata÷ // sahasravÅryam asi tan mà jinva, ÃjyasyÃjyam asi havi«o havi÷ satyasya satyam, satyÃbhigh­tam, satyena tvÃbhighÃrayÃmi, adabdhena tvà cak«u«Ãvek«e rÃyaspo«Ãya suprajÃstvÃya // dhÃmÃsi priyaæ devÃnÃm anÃdh­«Âaæ devayajanam / devavÅtyai tvà g­hïÃmi // devÅr Ãpa÷ Óuddhà yÆyaæ devÃn yuyudhvam, Óuddhà vayaæ suparivi«ÂÃ÷ parive«ÂÃro vo bhÆyÃsma k­«ïo 'sy Ãkhare«Âhas, agnaye gh­taæ bhava vedir asi barhi«e tvà ju«Âaæ prok«Ãmi barhir asi vedyai tvà ju«Âaæ prok«Ãmi svÃhà pit­bhyo gharmapÃvabhya÷ //MS_1,1.11// \<Ãkhare«Âhas : FN saædhi is strange. Ed.: Ãkhare«Âhà agnaye. P: Ãkhare«Âha÷.>\ pÆ«Ã te granthiæ vi«yatu vi«ïo÷ stupo 'si, uru prathasvorïamradaæ svÃsasthaæ devebhyas, gandharvo 'si viÓvÃvasur viÓvasmÃd Å«amÃïas, yajamÃnasya paridhir i¬a Ŭitas, indrasya bÃhur asi dak«iïas, yajamÃnasya paridhir i¬a Ŭitas, mitrÃvaruïau tvottarata÷ paridhattÃm, yajamÃnasya paridhir asŬa Ŭita÷ // nityahotÃraæ tvà kave dyumanta÷ samidhÅmahi // var«i«Âhe adhi nÃke p­thivyÃ÷ sÆryas tvà raÓmibhi÷ purastÃt pÃtu kasyÃÓcid abhiÓastyÃs, viÓvajanasya vidh­tÅ sthas, vasÆnÃæ rudrÃïÃm ÃdityÃnÃæ sado 'si srucÃæ yonis, dyaur asi janmanà juhÆr nÃma priyà devÃnÃæ priyeïa nÃmnà dhruve sadasi sÅda, antarik«am asi janmanopabh­n nÃma priyà devÃnÃæ priyeïa nÃmnà dhruve sadasi sÅda p­thivy asi janmanà dhruvà nÃma priyà devÃnÃæ priyeïa nÃmnà dhruve sadasi sÅda ­«abho 'si ÓÃkvaras, va«aÂkÃrasya tvà mÃtrÃyÃæ sÃdayÃmi // dhruvà asadann ­tasya yonau suk­tasya loke tà vi«ïo pÃhi // pÃhi yaj¤am, pÃhi yaj¤apatim, pÃhi mÃæ yaj¤anyam // vi«ïÆni stha vai«ïavÃni dhÃmÃni stha prÃjÃpatyÃni //MS_1,1.12// sÆyame me 'dya staæ svÃv­tau sÆpÃv­tau, agnÃvi«ïÆ vijihÃthÃm, mà mà hiæsi«Âam, lokaæ me lokak­tau k­ïutam, mà modo«i«Âam ÃtmÃnaæ me pÃtam, Óivau bhavatam adya nas, vi«ïo÷ sthÃmÃsi, ita indras ti«Âhan vÅryam ak­ïod devatÃbhi÷ samÃrabhya // Ærdhvo adhvaro divisp­g ahruto yaj¤o yaj¤apate÷ / indravÃnt svavÃn b­hadbhÃ÷ // vÅhi madhor gh­tasya svÃhà saæ jyoti«Ã jyoti÷ // vÃjasya mà prasavenodgrÃbheïodajigrabhat / athà sapatnÃn indro me nigrÃbheïÃdharaæ aka÷ // udgrÃbhaÓ ca nigrÃbhaÓ ca brahma devaæ avÅv­dhat / athà sapatnÃn indrÃgnÅ me vi«ÆcÅnÃn vyasyatÃm // @<[Page I,9]>@ vasur asi, upÃvasur asi viÓvÃvasur asi, aptubhÅ rihÃïà vyantu vayas, vaÓà p­Ónir bhÆtvà maruto gacha tato no v­«ÂyÃvata // saæsrÃvabhÃgÃ÷ sthe«Ã b­hanta÷ prastare«Âhà barhi«adaÓ ca devÃ÷ / imÃæ vÃcam abhi viÓve g­ïanta÷ svÃhà devà am­tà mÃdayantÃm // devà gÃtuvido gÃtuæ vittvà gÃtum ita manasaspate sudhÃtv imaæ yaj¤aæ divi deve«u vÃte dhÃ÷ svÃhà //MS_1,1.13// Ãpo devÅ÷ Óundhata mà madhumantaæ madhumatÅr devayajyÃyai // o«adhe trÃyasvainaæ svadhite mainaæ hiæsÅ÷ / yà te Óivatamà tanÆs tayainam upasp­Óa // devaÓrud imÃn pravape svasty uttaraæ aÓÅya // hiraïyavarïÃ÷ Óucaya÷ pÃvakÃ÷ pracakramur hitvÃvadyam Ãpa÷ / Óataæ pavitrà vitatÃny Ãsu tebhir mà deva÷ savità punÃtu // @<[Page I,10]>@ Ãpo mà mÃtara÷ sÆdayantu gh­tena mà gh­tapva÷ punantu / viÓvaæ hi ripraæ pravahantu devÅr ud id Ãbhya÷ Óucir à pÆta emi // vi«ïo÷ ÓarmÃsi Óarma me yaccha, Ærje tvà mahÅnÃæ payo 'sy apÃm o«adhÅnÃæ rasas, varcodhà asi varco me dhehi // v­trasyÃsi kanÅnikà cak«u«o me vayodhÃs, antar ahaæ tvayà dve«o antar arÃtÅr dadhe mahatà parvatena cak«u«pà asi cak«ur me pÃhi // citpatis tvà punÃtu vÃcaspatis tvà punÃtu // devas tvà savità punÃtv achidreïa pavitreïa / vaso÷ sÆryasya raÓmibhi÷ // tasya te pavitrapate pavitreïa yasmai kaæ pune ta¤ Óakeyam //MS_1,2.1// ÃkÆtyai prayuje agnaye svÃhà medhÃyai manase agnaye svÃhà dÅk«Ãyai tapase agnaye svÃhà sarasvatyai pÆ«ïe agnaye svÃhà // Ãpo devÅr b­hatÅr viÓvaÓaæbhuvo dyÃvÃp­thivÅ uro antarik«a / b­haspatir no havi«Ã v­dhÃtu // svÃhà // viÓvo devasya netur marto vurÅta sakhyam / viÓvo rÃya i«udhyati dyumnaæ v­ïÅta pu«yase // svÃhà // ­ksÃmayo÷ Óilpe sthas te vÃm Ãrabhe, à mod­ca÷ pÃtam, vi«ïo÷ ÓarmÃsi Óarma me yacha namas te astu mà mà hiæsÅ÷ // @<[Page I,11]>@ imÃæ dhiyaæ Óik«amÃïasya deva kratuæ dak«aæ varuïa saæÓiÓÃdhi / yayÃti viÓvà durità tarema sutarmÃïam adhi nÃvaæ ruheyam // sÆryÃgnÅ dyÃvÃp­thivÅ uro antarik«Ãpa o«adhayÃs, upa mà dÅk«ÃyÃæ dÅk«Ãpatayo hvayadhvam, deva savitas tvaæ dÅk«Ãyà dÅk«Ãpatir asi, itthaæ mà santaæ pÃhi, Ærg asy ÃÇgirasy ÆrïamradÃs, Ærjaæ mayi dhehi, indrasya yonir asi gopÃya mà namas te astu mà mà hiæsÅ÷ // k­«iæ susasyÃm utk­«e supippalà o«adhÅs k­dhi / vi«Ãïe vi«yaitaæ granthiæ yad asya gu«pitaæ h­di mano yad asya gu«pitam // b­hann asi vÃnaspatya÷ sudyumno dyumnaæ yajamÃnÃya dhehi nak«atrÃïÃæ mÃtÅkÃÓÃt pÃhi // à vo devÃsa Åmahe vÃmaæ prayaty adhvare / yad vo devÃsa Ãguri yaj¤iyÃso havÃmahe // svÃhà yaj¤aæ manasa÷ svÃhà diva÷ svÃhà p­thivyÃ÷ svÃhoror antarik«Ãt svÃhà vÃtÃt parig­hïÃmi svÃhà //MS_1,2.2// nak«atrÃïÃæ sakÃÓÃn mà yau«am, vrataæ carata // daivÅæ dhiyaæ manÃmahe sum­¬ÅkÃm abhi«Âaye / varcodhÃæ yaj¤avÃhasaæ sutÅrthà no asad vaÓe // ye devà manujÃtà manoyuja÷ sudak«Ã dak«apitaras te no 'vantu te na÷ pÃntu tebhya÷ svÃhà // @<[Page I,12]>@ ÓivÃ÷ pÅtà bhavata yÆyam Ãpo asmÃkaæ yonà udare suÓevÃ÷ / irÃvatÅr anamÅvà anÃgasa÷ Óivà no bhavata jÅvase // kÃmo havi«Ãæ mandi«Âho 'gne tvaæ su jÃg­hi vayaæ su mandi«Åmahi / gopÃya na÷ svastaye prabudhe na÷ punas k­dhi // punar mana÷ punar Ãyur nà ÃgÃt puna÷ prÃïa÷ punar ÃkÆtam ÃgÃt / vaiÓvÃnaro 'dabdhas tanÆpà apabÃdhatÃæ duritÃni viÓvà // tvam agne vratapà asi deva à martye«v à / tvaæ yaj¤e«v Ŭyo vratam asmÃsu dhÃraya // pÆ«Ã sanÅnÃm, somo rÃdhasÃm, mà p­ïan pÆrtyà virÃdhi«Âa mà vayam Ãyu«Ã varcasà ca rÃsveyat soma, à bhÆyo bhara deva÷ savità vasor vasudÃvà vÃyur gopÃs tva«ÂÃdhipati÷ pu«Ã pratigrahÅtà devÅr Ãpo apÃæ napÃd ya Ærmir havi«ya indriyÃvÃn madintamas taæ vo mà krami«am, yÃ÷ paÓÆnÃm ­«abhe vÃcas tÃ÷ sÆryo agre Óukro agre tÃ÷ prahiïomi yathÃbhÃgaæ vo atra Óivà na÷ punar Ãyantu vÃcas, vÃyave tvà varuïÃya tvà rudrÃya tvà nir­tyai tvÃ, indrÃya tvà marudbhyas tvà //MS_1,2.3// @<[Page I,13]>@ iyaæ te Óukra tanÆr idaæ varcas tayà saæbhava bhrÃjaæ gacha jÆr asi dh­tà manasà ju«Âà vi«ïave tasyÃs te satyasavasa÷ prasave tanvo yantram aÓÅya svÃhà Óukram asi candram asi, am­tam asi vaiÓvadevam asi cid asi manÃsi dhÅr asi dak«iïÃsi yaj¤iyÃsi k«atriyÃsi, aditir asy ubhayata÷ÓÅr«ïÅ sà na÷ suprÃcÅ supratÅcÅ bhava mitras tvà padi badhnÃtu pÆ«Ãdhvana÷ pÃtu, indrÃyÃdhyak«Ãya, anu tvà mÃtà manyatÃm anu pitÃ, anu bhrÃtà sagarbhyas, anu sakhà sayÆthya÷ sà devi devam achehi, indrÃya somam, rudras tvÃvartayatu svasti somasakhà punar ehi vasvy asi rudrÃsi, aditir asi, ÃdityÃsi candrÃsi rudrÃsi b­haspati« Âvà sumne ramïÃtu rudro vasubhir Ãcake p­thivyÃs tvà mÆrdhann Ãjigharmi yaj¤iyà i¬ÃyÃs pade gh­tavati svÃhÃ, asme ramasva, asme te rÃyas tava rÃyas tavatava rÃyas, mà rÃyaspo«eïa viyau«ma tva«Ârimantas tvà sapema //MS_1,2.4// sÆryasya cak«ur Ãruham agner ak«ïa÷ kanÅnikÃm / yad etaÓebhir Åyase bhrÃjamÃno vipaÓcità // @<[Page I,14]>@ api panthÃm aganmahi svastigÃm anehasam / yena viÓvÃ÷ pari dvi«o v­ïakti vindate vasu // ÃsmÃko 'si Óukras te graha÷ svÃhà tvà vicidbhya÷ // abhi tyaæ devaæ savitÃramoïyo÷ kavikratum arcÃmi satyasavasaæ ratnadhÃm abhi priyaæ matim / Ærdhvà yasyÃmatir bhà adidyutat savÅmani hiraïyapÃïir amimÅta sukratu÷ k­pà sva÷ // prajÃbhyas tvà prajÃs tvÃnuprÃïantu prajÃ÷ pÃhi Óukraæ te Óukra Óukreïa candraæ candreïÃm­tam am­tena krÅïÃmi deva soma Óakma yat te gos, asme te candrÃïi tapasas tanÆr asi prajÃpater varïa÷ sahasrapo«aæ pu«yantÅ parameïa paÓunà krÅyasva, asme te bandhu÷ suvÃÇ nabhrì aÇghÃre bambhÃre 'star ahasta k­ÓÃno, ete va÷ somakrayaïÃs tÃn rak«adhvam, mà vo dabhan duÓcak«Ã vo mÃvakÓat //MS_1,2.5// \\ @<[Page I,15]>@ svajà asi svabhÆr asi, asme karmaïe jÃtas, ­tena tvà g­hïÃmi, ­tena na÷ pÃhi mitro nà ehi sumitradha÷ saha rÃyaspo«eïa, indrasyorum ÃviÓa dak«iïam uÓann uÓantaæ syona÷ syonam // ud Ãyu«Ã svÃyu«od o«adhÅnÃæ rasena / ut parjanyasya dhÃmnodasthÃm am­taæ anu // urv antarik«aæ vÅhi, adityÃ÷ sadà ÃsÅda // astabhnÃd dyÃm ­«abho antarik«am amimÅta varimÃïaæ p­thivyÃ÷ / ÃsÅdad viÓvà bhuvanÃni samrì viÓvet tÃni varuïasya vratÃni // vane«u vy antarik«aæ tatÃna vÃjam arvatsu payo aghnyÃsu / h­tsu kratuæ varuïaæ dik«v agniæ divi sÆryam adadhÃt somam adrau // dhÆr asi dhvara dhvarantaæ yo asmÃn dhvarÃt, yaæ vayaæ dhvarÃma taæ dhvara // vÃruïam asi varuïas tvottabhnÃtu varuïasya skambho 'si // pracyavasva bhuvanaspate viÓvÃny abhi dhÃmÃni / mà tvà paripariïo mà paripanthino mà tvà v­kà aghÃyavo vidan // Óyeno bhÆtvà parÃpata yajamÃnasya no g­he saæsk­tam / devebhya÷ sutyÃyai // namo mitrasya varuïasya cak«ase maho devÃya tad ­taæ saparyata / dÆred­Óe devajÃtÃya ketave divas putrÃya sÆryÃya Óaæsata // @<[Page I,16]>@ vÃruïam asi varuïas tvottabhnÃtu varuïasya skambhasarjanam asi // vic­tto varuïasya pÃÓa÷ pratyasto varuïasya pÃÓas, namo varuïasya pÃÓÃya, agnes tanÆr asi vi«ïave tvà somasya tanÆr asi vi«ïave tvÃ, atither Ãtithyam asi vi«ïave tvÃ, agnaye tvà rÃyaspo«ade vi«ïave tvà ÓyenÃya tvà somabh­te vi«ïave tvà vÃruïam asi varuïo 'si dh­tavratas, varuïasya ­tasadanam ÃsÅda varuïÃya tvà //MS_1,2.6// agner janitram asi v­«aïau sthas, urvaÓy asi, Ãyur asi purÆravà asi gÃyatram asi tri«Âub asi jagad asi // bhavataæ na÷ samanasau samokasau sacetasà arepasau // mà yaj¤aæ hiæsi«Âaæ mà yaj¤apatiæ jÃtavedasau Óivau bhavatam adya na÷ // agnà agniÓ carati pravi«Âà ­«ÅïÃæ putro adhirÃja e«a÷ // tasmai vidhema havi«Ã vayaæ mà devÃnÃæ yÆyupÃma bhÃgadheyam // Ãpataye tvà g­hïÃmi paripataye tvà g­hïÃmi tanÆnaptre Óakmane ÓakvarÃya Óakmanà oji«ÂhÃya, anÃdh­«Âam asy anÃdh­«yaæ devÃnÃm oja÷ // abhiÓastipà anabhiÓastenyam // anu ma idaæ vrataæ vratapatir manyatÃm anu dÅk«Ãæ dÅk«Ãpatis, a¤jasà satyam upÃgÃm, suvite mà dhÃs, agne vratapate yà mama tanÆr e«Ã sà tvayi, agne vratapate yà tava tanÆr iyaæ sà mayi saha nau vratapate vratinor vratÃni, aæÓuraæÓu« Âe deva somÃpyÃyatÃm indrÃyaikadhanavide, à tvam indrÃya pyÃyasva, à tubhyam indra÷ pyÃyatÃm ÃpyÃyaya sakhÅnt sanyà medhayà svasti te deva soma sutyÃm aÓÅya svasty ud­cam e«Âà rÃyà e«Âà vÃmÃni pre«e bhagÃya ­tam ­tavÃdibhyas, namo dive nama÷ p­thivyai // yà te agne 'yÃÓayà tanÆr var«i«Âhà gahena«Âhà / tve«aæ vaco apÃvadhÅr ugraæ vaco apÃvadhÅ÷ // svÃhà // yà te agne rajÃÓayà yà te agne harÃÓayà yà te agne rudriyà tanÆs tayà na÷ pÃhi tasyai te svÃhà //MS_1,2.7// taptÃyanÅ me 'si vittÃyanÅ me 'si, avatÃn mà nÃthitam avatÃd vyathitam agne aÇgiro yo 'syÃæ p­thivyÃm adhy asy Ãyunà nÃmnehi vasavas tvà harantu gÃyatreïa chandasà vitsva yaj¤apates, yat te 'nÃdh­«Âaæ dhÃmÃnÃdh­«yaæ tena tvÃdadhe, agne aÇgiro yo dvitÅyasyÃæ p­thivyÃm adhy asy Ãyunà nÃmnehi rudrÃs tvà harantu trai«Âubhena chandasà vitsva yaj¤apates, yat te 'nÃdh­«Âaæ dhÃmÃnÃdh­«yaæ tena tvÃdadhe, agne aÇgiro yas t­tÅyasyÃæ p­thivyÃm adhy asy Ãyunà nÃmnehi, ÃdityÃs tvà harantu jÃgatena chandasà vitsva yaj¤apates, yat te 'nÃdh­«Âaæ dhÃmÃnÃdh­«yaæ tena tvÃdadhe vider agne nabho nÃma yat te siæhÅr asi mahi«År asi devebhya÷ Óundhasva devebhya÷ Óumbhasva, indragho«Ãs tvà purastÃd vasubhi÷ pÃntu pitaras tvà manojavà dak«iïata÷ pÃntu rudrÃs tvà pracetasa÷ paÓcÃt pÃntu viÓvakarmà tvÃdityair uttarÃt pÃtu siæhÅr asi sapatnasÃhÅ svÃhà siæhÅr asi rÃyaspo«avani÷ svÃhà siæhÅr asi suprajÃvani÷ svÃhà siæhÅr asy Ãdityavani÷ sajÃtavani÷ svÃhà siæhÅr asi, Ãvaha devÃn devÃyate yajamÃnÃya svÃhà bhÆtebhyas tvà viÓvÃyur asi p­thivÅæ d­æha dhruvak«itir asi, antarik«aæ d­æha, acyutak«id asi divaæ d­æha, agner bhasmÃsi, agne÷ purÅ«am asi, agne÷ kulÃyam asi // vibhrì b­hat pibatu somyaæ madhv Ãyur dadhad yaj¤apatà avihrutam / vÃtajÆto yo abhirak«ati tmanà prajÃ÷ piparti bahudhà virÃjati //MS_1,2.8// devaÓrutau deve«v Ãgho«ethÃm // yu¤jate mana uta yu¤jate dhiyo viprà viprasya b­hato vipaÓcita÷ / vi hotrà dadhe vayunÃvid ekà in mahÅ devasya savitu÷ pari«Âuti÷ // apa janyaæ bhayaæ nuda mà cakrà Ãv­tsata / g­haæ somasya gachataæ gachad indrasya ni«k­tam // idaæ vi«ïur vicakrame tredhà nidadhe padà / samƬham asya pÃæsure // irÃvatÅ dhenumatÅ hi bhÆtaæ sÆyavasinÅ manave yaÓasye / vya«kabhnà rodasÅ vi«ïa ete dÃdhartha p­thivÅm abhito mayÆkhai÷ // suvÃg Ãvada deva duryaæ ari«yann ari«yata÷ // à no vÅro jÃyatÃæ karmaïyo 'bhiÓastipà anabhiÓastenya÷ / yaæ bahavo 'nujÅvÃn yo bahÆnÃm asad vaÓÅ // vai«ïavam asi vi«ïus tvottabhnÃtu // divo vi«ïa uta và p­thivyà uror và vi«ïo b­hato antarik«Ãt / hastau p­ïasva bahubhir vasavyair à prayacha dak«iïÃd ota savyÃt // vi«ïor nu kaæ vÅryÃïi pravocaæ ya÷ pÃrthivÃni vimame rajÃæsi / yo askabhÃyad uttaraæ sadhasthaæ vicakramÃïas tredhorugÃya÷ // vi«ïo÷ p­«Âham asi vi«ïo rarÃÂam asi vi«ïo÷ Óipre sthas, vi«ïo÷ syÆr asi vi«ïor dhruvo 'si vai«ïavam asi vi«ïave tvà // pra tad vi«ïu÷ stavate vÅryeïa m­go na bhÅma÷ kucaro giri«ÂhÃ÷ / yasyoru«u tri«u vikramaïe«v adhik«iyanti bhuvanÃni viÓvà //MS_1,2.9// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade, abhrir asi nÃrir asi, idam ahaæ rak«aso grÅvà apik­ntÃmi, idam ahaæ yo me samÃno yo 'samÃno 'rÃtÅyati tasya grÅvà apik­ntÃmi b­hann asi b­hadrÃyÃs, b­hatÅm indrÃya vÃcaæ vada rak«ohaïaæ valagahanaæ vai«ïavÅm, samrì asi sapatnahÃ, idam ahaæ tÃn valagÃn udvapÃmi yÃn me samÃno yÃn asamÃno nicakhÃna ye kulphadaghne nirasto valaga÷ svarì asy abhimÃtihÃ, idam ahaæ tÃn valagÃn udvapÃmi yÃn me sajÃto yÃn asajÃto nicakhÃna ye jÃnudaghne nirasto valagas, virì asi rak«ohÃ, idam ahaæ tÃn valagÃn udvapÃmi yÃn me sabandhur yÃn asabandhur nicakhÃna ye nÃbhidaghne nirasto valaga÷ satrarì asy aÓastihÃ, idam ahaæ tÃn valagÃn udvapÃmi yÃn me bhrÃt­vyo yÃn abhrÃt­vyo nicakhÃna ye aæsadaghne nirasto valaga÷ sarvarì asy arÃtÅyato hantÃ, idam ahaæ tÃn valagÃn udvapÃmi yÃn me sajanyo yÃn asajanyo nicakhÃna ye ÓÅr«adaghne nirasto valaga÷ // saæm­Óa imÃn Ãyu«e varcase ca devÃnÃæ nidhir asi dve«oyavana÷ / yuyodhy asmad dve«Ãæsi yÃni kÃni ca cak­ma // devÃnÃm idaæ nihitaæ yad asty athÃbhÃhi pradiÓaÓ catasra÷ / k­ïvÃno anyaæ adharÃnt sapatnÃn //MS_1,2.10// p­thivyai tvÃ, antarik«Ãya tvà dive tvà ÓundhantÃæ lokÃ÷ pit­«adanÃs, yavo 'si yavaya dve«o asmat, yavayÃrÃtim, pit­«adanaæ tvà lokam avast­ïÃmi // u¤Órayasva vanaspate sajÆr devena barhi«Ã / nitÃnas tvà mÃruto nihantu mitrÃvaruïau dhruveïa dharmaïà // @<[Page I,21]>@ brahmavaniæ tvà k«atravaniæ paryÆhÃmi brahma d­æha k«atraæ d­æha rÃyaspo«aæ d­æha prajÃæ d­æha sajÃtÃn asmai yajamÃnÃya d­æha // gh­tena dyÃvÃp­thivÅ Ãp­ïa viÓvajanasya chÃyÃsi // pari tvà girvaïo gira imà bhavantu viÓvata÷ / v­ddhÃyum anu v­ddhayo ju«Âà bhavantu ju«Âaya÷ // indrÃya tvÃ, indrasya syÆr asi, indrasya dhruvo 'si, aindram asi, indrÃya tvà rak«oghno vo valagaghna÷ prok«Ãmi vai«ïavÃn rak«ohaïaæ tvà valagahanam avasi¤cÃmi vai«ïavam, rak«ohaïaæ tvà valagahanam avast­ïÃmi vai«ïavam, rak«oghnÅ vÃæ valagaghnÅ upadadhÃmi vai«ïavÅ rak«oghnÅ vÃæ valagaghnÅ paryÆhÃmi vai«ïavÅ rak«ohaïaæ tvà valagahanam Ãst­ïÃmi vai«ïavam //MS_1,2.11// vibhÆr asi pravÃhaïas, vahnir asi havyavÃhana÷ ÓvÃtro 'si pracetÃs tutho 'si viÓvavedÃs, avasyur asi duvasvÃn aÇghÃrir asi bambhÃris, uÓig asi kavi÷ Óundhyur asi mÃrjÃlÅya÷ samrì asi k­ÓÃnu÷ pari«adyo 'sy Ãstavyas, nabho 'si pratakvÃ, asaæm­«Âo 'si havyasÆdana÷ sagaro 'si viÓvavedÃs, ­tadhÃmÃsi svarjyoti÷ samudro 'si viÓvavyacÃs, ajo 'sy ekapÃt, ahir asi budhnya÷ kavyo 'si kavyavÃhanas, raudreïÃnÅkena pÃhi mÃgne pip­hi mà namas te astu mà mà hiæsÅ÷ //MS_1,2.12// tvaæ soma tanÆk­dbhyo dve«obhyo 'nyak­tebhya÷ / uru yantÃsi varÆtham // svÃhà // ju«Ãïo aptur Ãjyasya vetu // svÃhà // agne naya supathà rÃye asmÃn viÓvÃni deva vayunÃni vidvÃn / yuyodhy asmaj juhurÃïam eno bhÆyi«ÂhÃæ te namauktiæ vidhema // uru vi«ïo vikramasvoru k«ayÃya nas k­dhi / gh­taæ gh­tavane piba prapra yaj¤apatiæ tira // svÃhà // evà vandasva varuïaæ b­hantaæ namasyà dhÅram am­tasya gopÃm / sa na÷ Óarma trivarÆthaæ viyaæsat pÃtaæ no dyÃvÃp­thivÅ upasthe // urv antarik«aæ vÅhi, adityÃ÷ sadà ÃsÅda deva savitar e«a te somas taæ rak«asva mà tvà dabhan duÓcak«Ãs te mÃvakÓat, etat tvaæ deva soma devÃn upÃv­ta, idam ahaæ manu«yÃnt saha rÃyaspo«eïa prajayà copÃvarte namo devebhya÷ svadhà pit­bhyas, nir varuïasya pÃÓÃd amuk«i svar abhivyakÓaæ jyotir vaiÓvÃnaram agne vratapate yà tava tanÆr mayy abhÆd e«Ã sà tvayi, agne vratapate yà mama tanÆs tvayy abhÆd iyaæ sà mayi punar nau vratapate vratinor vratÃni yathÃyathaæ nau vratapate vratinor vratÃni vi vratÃni s­jÃvahai //MS_1,2.13// \\ \\ \\ @<[Page I,23]>@ aty anyÃn agÃæ nÃnyÃn upÃgÃm arvÃk tvà parebhya÷ paro 'varebhyo 'vidam, taæ tvà ju«Ãmahe devayajyÃyai ju«Âaæ vi«ïave vi«ïave tvà // uru vi«ïo vikramasvoru k«ayÃya nas k­dhi / gh­taæ gh­tavane piba prapra yaj¤apatiæ tira // svÃhà // o«adhe trÃyasvainaæ svadhite mainaæ hiæsÅ÷ / yà te Óivatamà tanÆs tayainam upasp­Óa // yaæ tvÃm ayaæ svadhitis tigmatejÃ÷ praïinÃya mahate saubhagÃya / divam agreïa mà hiæsÅs, antarik«aæ madhyena p­thivyà saæbhava bhrÃjaæ gacha / vanaspate ÓatavalÓo viroha sahasravalÓà vi vayaæ ruhema // p­thivyai tvÃ, antarik«Ãya tvà dive tvà ÓundhantÃæ lokÃ÷ pit­«adanÃs, yavo 'si yavaya dve«o asmat, yavayÃrÃtim, pit­«adanaæ tvà lokam avast­ïÃmi // svÃveÓo 'sy agregà netãïÃm adhi tvà sthÃsyati tasya vitsva // gh­tena dyÃvÃp­thivÅ Ãp­ïa devas tvà savità madhvÃnaktu // indrasya ca«Ãlam asi supippalà o«adhÅs k­dhi divam agreïottabhÃna, antarik«aæ madhyenÃp­ïa p­thivÅm upareïa d­æha // tà te dhÃmÃny uÓmasi gamadhyai gÃvo yatra bhÆriÓ­Çgà ayÃsa÷ / atrÃha tad urugÃyasya vi«ïo÷ paramaæ padam avabhÃti bhÆri // vi«ïo÷ karmÃïi paÓyata yato vratÃni paspaÓe / indrasya yujya÷ sakhà // @<[Page I,24]>@ brahmavaniæ tvà k«atravaniæ paryÆhÃmi brahma d­æha k«atraæ d­æha rÃyaspo«aæ d­æha prajÃæ d­æha sajÃtÃn asmai yajamÃnÃya d­æha // tad vi«ïo÷ paramaæ padaæ Óacyà paÓyanti sÆraya÷ / divÅva cak«ur Ãtatam // parivÅr asi pari tvà daivÅr viÓo vyayantÃm, parÅmaæ yajamÃnaæ manu«yÃ÷ saha rÃyaspo«eïa prajayà ca vyayantÃm, diva÷ sÃnÆpe«a divaæ te dhÆmo gachatu, antarik«aæ jyoti÷ p­thivÅæ bhasma svÃhà //MS_1,2.14// i«e tvÃ, upÃvÅr asi, upo devÃn daivÅr viÓa÷ prÃgur vahnaya uÓijas, b­haspate dhÃrayà vasÆni havyà te svadam, deva tva«Âar vasu raïe revatÅ ramadhvam, devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade, ­tasya tvà devahavi÷ pÃÓena pratimu¤cÃmi, amu«mai tvà ju«Âam, dhar«Ã mÃnu«Ãs, adbhyas tvau«adhÅbhyo ju«Âaæ prok«Ãmi, anu tvà mÃtà manyatÃm anu pitÃ, anu bhrÃtà sagarbhyas, anu sakhà sayÆthyas, anumÃnÃvaha devÃn devÃyate yajamÃnÃya, apÃæ perur asi svÃttaæ sad dhavir Ãpo devÅ÷ svadantu saæ te vÃyur vÃtena gachatÃm, saæ yajatrair aÇgÃni saæ yaj¤apatir ÃÓi«Ã gh­tenÃktau paÓÆæs trÃyethÃm // \\ ye badhyamÃnam anu badhyamÃnà anvaik«anta manasà cak«u«Ã ca / agni« Âaæ agre pramumoktu deva÷ prajÃpati÷ prajayà saærarÃïa÷ // \<Âaæ : FN P: tÃn.>\ revati predhà yaj¤apatim ÃviÓoro antarik«a sajÆr devena vÃtena // tmanÃsya havi«o yaja sam asya tanvà bhava / var«Åyo var«Åyaso yaj¤aæ yaj¤apatau dhÃ÷ // svarvid asi svar vittvà svar ihi svar mahyam, sva÷ paÓubhyas, lokavid asi lokaæ vittvà lokam ihi lokaæ mahyam, lokaæ paÓubhyas, nÃthavid asi nÃthaæ vittvà nÃtham ihi nÃthaæ mahyam, nÃthaæ paÓubhyas, gÃtuvid asi gÃtuæ vittvà gÃtum ihi gÃtuæ mahyam, gÃtuæ paÓubhya÷ // na và etan mriyase nota ri«yasi devaæ id e«i pathibhi÷ Óivebhi÷ / yatra yanti suk­to nÃpi du«k­tas tatra tvà deva÷ savità dadhÃtu // ÓamitÃra upetana yaj¤aæ devebhir anvitam / pÃÓÃt paÓuæ pramu¤cata bandhÃd yaj¤apatiæ pari // aditi÷ pÃÓÃn pramumoktv etÃn paÓo÷ pÃÓÃn paÓupater adhi / yo no dve«Ây adhara÷ sa padyatÃæ tasmin pÃÓÃn pratimu¤cÃma etÃn //MS_1,2.15// \\ namas ta ÃtÃna, anarvà prehi yajamÃnÃya gh­tasya kulyÃm anu saha rÃyaspo«eïa devÅr Ãpa÷ Óuddhà yÆyaæ devÃn yuyudhvam, Óuddhà vayaæ suparivi«ÂÃ÷ parive«ÂÃro vo bhÆyÃsma vÃcam asya mà hiæsÅs, prÃïam asya mà hiæsÅs, cak«ur asya mà hiæsÅs, Órotram asya mà hiæsÅs, yat te krÆraæ yad Ãsthitaæ tad etena Óundhasva devebhya÷ Óumbhasva gÃtrÃïy asya mà hiæsÅs, caritrÃn asya mà hiæsÅs, nÃbhim asya mà hiæsÅs, me¬hram asya mà hiæsÅs, pÃyum asya mà hiæsÅs, Óam adbhya÷ // o«adhe trÃyasvainaæ svadhite mainaæ hiæsÅ÷ / yà te Óivatamà tanÆs tayainam upasp­Óa // p­thivyai tvà rak«asÃæ bhÃgo 'si, idam ahaæ rak«o 'vabÃdhe, idam ahaæ rak«o 'dhamaæ tamo nayÃmi, i«e tvÃ, Ærje tvà devebhya÷ Óundhasva devebhya÷ Óumbhasva // gh­tena dyÃvÃp­thivÅ prorïuvÃtÃm amu«mai tvà ju«Âam, nama÷ sÆryasya saæd­Óe // urv antarik«aæ vÅhi pratyu«Âaæ rak«a÷ pratyu«ÂÃrÃtis, vÃyo÷ stokÃnÃm, prayutà dve«Ãæsi svÃhordhvanabhasaæ mÃrutaæ devaæ gachatam //MS_1,2.16// \\ \\ ju«Âaæ devebhyo havyaæ gh­tÃvat, amu«mai tvà ju«Âam, re¬ asi, agni« Âvà ÓrÅïÃtu, Ãpas tvà samariïvan vÃtasya tvà dhrÃjyai pÆ«ïo raæhyà ƫmaïo 'vyathi«e 'pÃm o«adhÅnÃæ rasas, gh­taæ gh­tapÃvÃna÷ pibata vasÃæ vasÃpÃvÃna÷ pibata, antarik«asya havir asi svÃhà tvà vÃtÃya diÓa÷ pradiÓa ÃdiÓo vidiÓa uddiÓo diÓas, aindra÷ prÃïo aÇge aÇge nidÅdhyat, aindro 'pÃno aÇge aÇge nibobhuvat, aindro vyÃno aÇge aÇge vibobhuvat // deva tva«Âar bhÆri te sat sametu salak«ma yad vi«urÆpaæ babhÆva / devatrà yantam avase sakhÃyo anu tvà mÃtà pitaro madantu //MS_1,2.17// samudraæ gacha svÃhÃ, antarik«aæ gacha svÃhà devaæ savitÃraæ gacha svÃhÃ, ahorÃtre gacha svÃhà mitrÃvaruïau gacha svÃhà dyÃvÃp­thivÅ gacha svÃhà chandÃæsi gacha svÃhà somaæ gacha svÃhà yaj¤aæ gacha svÃhà divyaæ nabho gacha svÃhÃ, agniæ vaiÓvÃnaraæ gacha svÃhà mano hÃrdiæ yacha, o«adhÅbhyas tvà // dhÃmnodhÃmno rÃjann ito varuïa no mu¤ca yad Ãpo aghnyà varuïeti ÓapÃmahai / tato varuïa no mu¤ca // ud uttamaæ varuïa pÃÓam asmad avÃdhamaæ vi madhyamaæ ÓrathÃya / athà vayam Ãditya vrate tavÃnÃgaso aditaye syÃma // sumitrà nà Ãpà o«adhaya÷ santu durmitrÃs tasmai santu / yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ //MS_1,2.18// havi«matÅr imà Ãpo havi«mÃn devo adhvara÷ / havi«maæ ÃvivÃsati havi«maæ astu sÆrya÷ // @<[Page I,29]>@ agner vo 'pannag­hasya sadasi sÃdayÃmi devÃnÃæ bhÃgadheyÅ÷ stha, indrÃgnyor bhÃgadheyÅ÷ stha mitrÃvaruïayor bhÃgadheyÅ÷ stha viÓve«Ãæ devÃnÃæ bhÃgadheyÅ÷ stha sumnÃyuva÷ sumnyÃya sumnaæ dhatta // \\ \\ h­de tvà manase tvà dive tvà sÆryÃya tvà / Ærdhvam imam adhvaraæ divi deve«u hotrà yacha // Ó­ïotv agni÷ samidhà havaæ me Ó­ïvantv Ãpo dhi«aïÃÓ ca devÅ÷ / Ó­ïota grÃvÃïo vidu«o nu yaj¤aæ Ó­ïotu deva÷ savità havaæ me // \\ devÅr Ãpo apÃæ nÃpÃd ya Ærmir havi«ya indriyÃvÃn madintamas taæ devebhya÷ Óukrapebhyo dÃta ye«Ãæ bhÃga÷ stha svÃhà kÃr«y asi samudrasya vo 'k«ityà unnaye vasÆnÃæ rudrÃïÃm ÃdityÃnÃæ pannejanÅ÷ stha vasavo rudrà Ãdityà età va÷ pannejanÅ÷ samudraæ gandharve«ÂhÃm anvÃti«Âhata vÃtasya patmane¬ità vÃmÅ te saæd­Ói viÓvaæ reto dhe«Åya tava vÃmÅr anu saæd­Ói // @<[Page I,30]>@ yam agne p­tsu martyam avà vÃje«u yaæ junÃ÷ / sa yantà ÓaÓvatÅr i«a÷ // ju«Âo vÃco bhÆyÃsam, ju«Âo vÃcaspatis, yad vÃco madhumat tasmai svÃhà svÃhà sarasvatyai //MS_1,3.1// nigrÃbhyÃ÷ stha devaÓrutas tarpayata mÃ, Ãyur me tarpayata tarpayata mà prÃæaæ me tarpayata tarpayata mÃ, apÃnaæ me tarpayata tarpayata mà vyÃnaæ me tarpayata tarpayata mà cak«ur me tarpayata tarpayata mà Órotraæ me tarpayata tarpayata mà mano me tarpayata tarpayata mà vÃcam me tarpayata tarpayata mÃ, ÃtmÃnaæ me tarpayata tarpayata mà prajÃæ me tarpayata tarpayata mà g­hÃn me tarpayata tarpayata mà paÓÆn me tarpayata tarpayata mà gaïair mà mà vitÅt­«ata tarpayata mà //MS_1,3.2// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade grÃvÃsy adhvarak­d devebhyas, gabhÅram imam adhvaraæ k­dhi // indrÃya tvà su«uttamaæ madhumantaæ payasvantam / indrÃya tvÃbhimÃtighne, indrÃya tvà vasumate rudravate, indrÃya tvÃdityavate // agnaye tvà rÃyaspo«ade vi«ïave tvà ÓyenÃya tvà somabh­te vi«ïave tvà // @<[Page I,31]>@ ÓvÃtrÃ÷ stha v­traturo rÃdhvaæ gÆrtà am­tasya patnÅ÷ / tà devÅr devatremaæ yaj¤aæ dhattopahÆtÃ÷ somasya pibata // yat te soma divi jyotir yat p­thivyÃæ yad urà antarik«e tenÃsmai yaj¤apataya uru rÃye k­dhi, adhi dhÃtre vocas, mà bhais, mà saævikthÃs, Ærjaæ dhatsva, Ærjam asmÃsu dhehi dhi«aïe Ŭite ŬethÃm Ærjaæ dadhÃthÃm Ærjam asmÃsu dhattam, mà vÃæ hiæsi«am, mÃsmÃn yuvaæ hiæsi«Âam //MS_1,3.3// vÃcaspataye pavasva v­«ïo aæÓubhyÃæ gabhastipÆta÷ // devo devÃnÃæ pavitram asi ye«Ãæ bhÃgo 'si // madhumatÅr nà i«as k­dhi svÃæk­to 'si, urv antarik«aæ vÅhi viÓvebhya indriyebhyo divyebhya÷ pÃrthivebhyas, manas tvëÂu svÃhà tvà subhava sÆryÃya devebhyas tvà marÅcipebhya÷ prÃïÃya tvà yat te somÃdÃbhyaæ nÃma jÃg­vi tasmai te soma somÃya svÃhà prÃg apÃg adharÃg udag etÃs tvà diÓà ÃdhÃvantu, amba nismara sam arir vidÃm //MS_1,3.4// \\ upayÃmag­hÅto 'si // antar yacha maghavan pÃhi somam uru«ya rÃya÷ sam i«o yajasva // antas te dyÃvÃp­thivÅ dadhÃmy antar dadhÃmy urv antarik«am / sajo«Ã devair avarai÷ paraiÓ cÃntaryÃme maghavan mÃdayasva // vÃk tvëÂu svÃhà tvà subhava sÆryÃya devebhyas tvà marÅcipebhyas, apÃnÃya tvà //MS_1,3.5// à vÃyo bhÆ«a Óucipà upa na÷ sahasraæ te niyuto viÓvavÃra / upo te andho madyam ayÃmi yasya deva dadhi«e pÆrvapeyam // upayÃmag­hÅto 'si vÃyave tvà // indravÃyÆ ime sutà upa prayobhir Ãgatam / indavo vÃm uÓanti hi // upayÃmag­hÅto 'si vÃyava indravÃyubhyÃæ tvÃ, e«a te yoni÷ sajo«obhyÃæ tvà //MS_1,3.6// ayaæ vÃæ mitrÃvaruïà suta÷ soma ­tÃv­dhà / mamed iha Órutaæ havam // @<[Page I,33]>@ upayÃmag­hÅto asi mitrÃvaruïÃbhyÃæ tvÃ, e«a te yonir ­tÃyubhyÃæ tvà //MS_1,3.7// yà vÃæ kaÓà madhumaty aÓvinà sÆn­tÃvatÅ / tayà yaj¤aæ mimik«atam // upayÃmag­hÅto 'si, aÓvibhyÃæ tvÃ, e«a te yonis, mÃdhvÅbhyÃæ tvà //MS_1,3.8// upayÃmag­hito 'si devebhyas tvÃ, upayÃmag­hÅto 'si viÓvadevebhyas tvÃ, upayÃmag­hÅto 'si viÓvebhyas tvà devebhya÷ // dite÷ putrÃïÃm aditer akÃri«am uruÓarmaïÃæ b­hatÃæ varÆthinÃm / ye«Ãæ nÃmÃni vihitÃni dhÃmaÓaÓ cittair yajanti bhuvanÃya jÅvase // upayÃmag­hÅto 'si vi«ïos tvorukrame g­hïÃmi vi«ïa urukramai«a te somas taæ rak«asva mà tvà dabhan duÓcak«Ãs te mÃvakÓat, ayaæ vasu÷ purovasur vÃkpà vÃcaæ me pÃtu, ayaæ vasur vidadvasuÓ cak«u«pÃÓ cak«ur me pÃtu, ayaæ vasu÷ saæyadvasu÷ ÓrotrapÃ÷ Órotraæ me pÃtu //MS_1,3.9// @<[Page I,34]>@ ayaæ venaÓ codayat p­Ónigarbhà jyotirjarÃyÆ rajaso vimÃne / imam apÃæ saægame sÆryasya ÓiÓuæ na viprà matibhÅ rihanti // upayÃmag­hÅto 'si Óaï¬Ãya tvÃ, e«a te yonis, vÅratÃyai tvà //MS_1,3.10// taæ pratnathà pÆrvathà viÓvathemathà jye«ÂharÃjaæ barhi«adaæ svard­Óam / pratÅcÅnaæ v­janaæ dohase girÃÓuæ jayantam anu yÃsu vardhase // upayÃmag­hÅto 'si markÃya tvÃ, e«a te yoni÷ prajÃbhyas tvà //MS_1,3.11// apanuttau Óaï¬Ãmarkau saha tena yaæ dvi«mas, achinnasya te deva soma dak«asya rÃyaspo«asya suvÅryasyÃbhirahÅtÃra÷ syÃma // tutho 'si janadhÃyÃs, devÃs tvà ÓukrapÃ÷ praïayantu tutho 'si janadhÃyÃs, devÃs tvà manthipÃ÷ praïayantu, anÃdh­«ÂÃsi suvÅrÃ÷ prajÃ÷ prajanayan parÅhi suprajÃ÷ prajÃ÷ prajanayann abhiparÅhi // indreïa manyunà yujÃvabÃdhe p­tanyata÷ / ghnatà v­trÃny aprati // saæjagmÃnau divà p­thivyà Óukrau ÓukraÓoci«au tau devau ÓukrÃmanthinà Ãyur yaj¤e dhattam Ãyur yaj¤apatau pumÃæsaæ garbham Ãdhattaæ gavÅïyo÷ prÃïÃn paÓu«u yachatam, ÓukrasyÃdhi«ÂhÃnam asi manthino 'dhi«ÂhÃnam asi nirasta÷ Óaï¬as, nirasto marka÷ saha tena yaæ dvi«ma÷ // yà prathamà saæsk­tir yaj¤e asmin ya÷ paramo b­haspatiÓ cikitvÃn / yo madhyamo varuïo mitro agnis tasmà indrÃya sutam Ãjuhota tasmai sÆryÃya sutam Ãjuhota //MS_1,3.12// ye devà divy ekÃdaÓa stha p­thivyÃm adhy ekÃdaÓa stha / apsuk«ito mahinaikÃdaÓa stha te devÃso yaj¤am imaæ ju«adhvam // \\ upayÃmag­hÅto 'si, ÃgrÃyÃïo 'si svÃgrÃyaïas, jinva yaj¤am, jinva yaj¤apatim abhi savanÃni pÃhi, atas tvà vi«ïu÷ pÃtu viÓaæ tvaæ pÃhÅndriyeïa, e«a te yonis, viÓvebhyas tvà devebhya÷ //MS_1,3.13// upayÃmag­hÅto 'si // indrÃya tvà b­hadvate vayasvata ukthÃyuvam / yat ta indra b­had vayas tasmai tvà vi«ïave tvà // e«a te yonis, indrÃya tvÃ, upayÃmag­hÅto 'si devebhyas tvà devÃyuvaæ g­hïÃmi punarhavir asi devebhyas tvà devÃyuvaæ p­ïacmi yaj¤asyÃyu«e //MS_1,3.14// mÆrdhÃnaæ divo aratiæ p­thivyà vaiÓvÃnaram ­ta à jÃtam agnim / kaviæ samrÃjam atithiæ janÃnÃm Ãsann à pÃtraæ janayanta devÃ÷ // upayÃmag­hÅto 'si vaiÓvÃnarÃya tvà // dhruvo 'si dhruvak«itir dhruvÃïÃæ dhruvatamo 'cyutÃnÃm acyutak«ittamas, e«a te yonis, vaiÓvÃnarÃya tvà // dhruvaæ dhruveïa havi«Ã va÷ somaæ nayÃmasi / yathà na÷ sarvà ij jana÷ saægame sumanà asat // divi divyÃn d­æhÃntarik«e antarik«yÃn p­thivyÃæ pÃrthivÃn //MS_1,3.15// upayÃmag­hÅto 'si madhave tvà mÃdhavÃya tvà ÓukrÃya tvà Óucaye tvà nabhase tvà nabhasyÃya tvÃ, i«Ãya tvÃ, ÆrjÃya tvà sahase tvà sahasyÃya tvà tapase tvà tapasyÃya tvà //MS_1,3.16// indrÃgnÅ Ãgataæ sutaæ gÅrbhir nabho vareïyam / asya pÃtaæ dhiye«ità // upayÃmag­hÅto 'si, indrÃgnibhyÃæ tvÃ, e«a te yonis, indrÃgnibhyÃæ tvà //MS_1,3.17// @<[Page I,37]>@ omÃsaÓ car«aïÅdh­to viÓve devÃsà Ãgata / dÃÓvÃæso dÃÓu«a÷ sutam // upayÃmag­hÅto 'si viÓvebhyas tvà devebhyas, e«a te yonis, viÓvebhyas tvà devebhya÷ //MS_1,3.18// indra marutva iha pÃhi somaæ yathà ÓÃryÃte apiba÷ sutasya / tava praïÅtÅ tava ÓÆra Óarmann ÃvivÃsanti kavaya÷ suyaj¤Ã÷ // upayÃmag­hÅto 'si, indrÃya tvà marutvate, e«a te yonis, indrÃya tvà marutvate //MS_1,3.19// jani«Âhà ugra÷ sahase turÃya mandra oji«Âho bahulÃbhimÃna÷ / avardhann indraæ marutaÓ cid atra mÃtà yad vÅraæ jajanaj jani«Âham // upayÃmag­hÅto 'si, indrÃya tvà marutvate, e«a te yonis, indrÃya tvà marutvate //MS_1,3.20// marutvantaæ v­«abhaæ vÃv­dhÃnam akavÃriæ divyaæ ÓÃsam indram / viÓvÃsÃham avase nÆtanÃyograæ sahodÃm iha taæ huve // upayÃmag­hÅto 'si, indrÃya tvà marutvate, e«a te yonis, indrÃya tvà marutvate //MS_1,3.21// @<[Page I,38]>@ marutvaæ indra v­«abho raïÃya pibà somam anu«vadhaæ madÃya / Ãsi¤casva jaÂhare madhva Ærmiæ tvaæ rÃjÃsi pradiva÷ sutÃnÃm // upayÃmag­hÅto 'si, indrÃya tvà marutvate, e«a te yonis, indrÃya tvà marutvate //MS_1,3.22// sajosà indra sagaïo marudbhi÷ somaæ piba v­trahà ÓÆra vidvÃn / jahi ÓatrÆær apa m­dho nudasvÃthÃbhayaæ k­ïuhi viÓvato na÷ // upayÃmag­hÅto 'si, indrÃya tvà marutvate, e«a te yonis, indrÃya tvà marutvate //MS_1,3.23// mahaæ indro ya ojasà parjanyo v­«Âimaæ iva / stomair vatsasya vÃv­dhe // upayÃmag­hÅto 'si mahendrÃya tvÃ, e«a te yonis, mahendrÃya tvà //MS_1,3.24// mahaæ indro n­vad à car«aïiprà uta dvibarhà amina÷ sahobhi÷ / asmadryag vÃv­dhe vÅryÃyoru÷ p­thu÷ suk­ta÷ kart­bhir bhÆt // upayÃmag­hÅto 'si mahendrÃya tvÃ, e«a te yonis, mahendrÃya tvà //MS_1,3.25// @<[Page I,39]>@ kadà cana starÅr asi nendra saÓcasi dÃÓu«e / upopen nu maghavan bhÆyà in nu te dÃnaæ devasya p­cyate // upayÃmag­hÅto 'si, Ãdityebhyas tvà // kadà cana prayuchasy ubhe nipÃsi janmanÅ / turÅyÃditya savanaæ ta indriyam Ãtasthà am­taæ divi // upayÃmag­hÅto 'si, Ãdityebhyas tvà // yaj¤o devÃnÃæ pratyetu sumnam ÃdityÃso bhavatà m­¬ayanta÷ / à vo 'rvÃcÅ sumatir vav­tyÃd aæhoÓ cid yà varivovittarÃsat // ahaæ parastÃd aham avastÃd ahaæ viÓvasya bhuvanasya rÃjà / ahaæ sÆryam ubhayato dadarÓa yad antarik«aæ tad u na÷ pitÃbhÆt // unnambhaya p­thivÅæ bhindhy ado divyaæ nabha÷ / udno divyasya no dhÃtar ÅÓÃno vi«yà d­tim //MS_1,3.26// adabdhebhi÷ savita÷ pÃyubhi« Âvaæ Óivebhir adya paripÃhi no v­dhe / hiraïyajihva÷ suvitÃya navyase rak«Ã mÃkir no aghaÓaæsa ÅÓata // upayÃmag­hÅto 'si sÃvitro 'si janadhÃyÃs, jinva yaj¤am, jinva yaj¤apatim abhi savanÃni pÃhi, atas tvà vi«ïu÷ pÃtu viÓaæ tvaæ pÃhÅndriyeïa //MS_1,3.27// @<[Page I,40]>@ upayÃmag­hÅto 'si // suÓarmÃsi suprati«ÂhÃnas, b­haduk«e nama÷ // e«a te yonis, viÓvebhyas tvà devebhya÷ //MS_1,3.28// upayÃmag­hÅto 'si b­haspatisutasya ta inda indriyÃvata÷ // patnÅvantaæ grahaæ rÃdhyÃsam // agnÃ3i patnÅvÃ3nt sajÆs tva«Ârà somaæ piba //MS_1,3.29// upayÃmag­hÅto 'si harir asi hÃriyojano harivÃn haryo÷ sthÃtà stutastomasya te deva soma Óastokthasye«Âayaju«a÷ // harivato hÃriyojanasya harivantaæ grahaæ rÃdhyÃsam // haryor dhÃnà harivatÅ÷ sahasomà indrÃya rayyai tvà po«Ãya tvà //MS_1,3.30// @<[Page I,41]>@ agnà ÃyÆæ«i pavasà Ãsuvorjam i«aæ ca na÷ / Ãre bÃdhasva duchunÃm // upayÃmag­hÅto 'si agnaye tvÃyu«mate, e«a te yonis, agnaye tvÃyu«mate //MS_1,3.31// ojas tad asya titvi«a ubhe yat samavartayat / indraÓ carmeva rodasÅ // upayÃmag­hÅto 'si, indrÃya tvaujasvate, e«a te yonis, indrÃya tvaujasvate //MS_1,3.32// ad­Órann asya ketavo vi raÓmayo janaæ anu / bhrÃjanto agnayo yathà // upayÃmag­hÅto 'si sÆryÃya tvà bhrÃjasvate, e«a te yoni÷ sÆryÃya tvà bhrÃjasvate //MS_1,3.33// indram id dharÅ vahato 'pratidh­«ÂaÓavasam / ­«ÅïÃæ ca stutÅr upa yaj¤aæ ca mÃnu«ÃïÃm // upayÃmag­hÅto 'si, indrÃya tvà harivate, e«a te yonis, indrÃya tvà harivate //MS_1,3.34// upayÃmag­hÅto 'si prajÃpataye tvà jyoti«mate jyoti«mantaæ g­hïÃmi rÃtaæ devebhyas, dak«Ãya dak«av­dham agnihvarebhyas tvà ­tÃyubhyà indrajye«Âhebhyo varuïarÃjabhyo vÃtÃpibhya÷ parjanyÃtmabhya÷ p­thivyai tvÃ, antarik«Ãya tvà dive tvÃ, adbhyas tvÃ, o«adhÅbhyo vanaspatibhyas tvà prÃïÃya tvÃ, apÃnÃya tvà vyÃnÃya tvà sate tvÃ, asate tvà bhÆtÃya tvà bhavyÃya tvà yena prajà achidrà ajÃyanta tasmai tvà prajÃpataye viÓvakarmaïe viÓvavyacase vibhÆdÃvne vibhuæ bhÃgaæ juhomi svÃhà // tisro jihvasya samidha÷ parijmano 'gner ak­ïvann uÓijo am­tyave / tÃsÃm ekÃm adadhur martye bhujaæ lokam u dve upa jÃmÅ Åyatu÷ //MS_1,3.35// agni÷ prÃta÷ savanÃt pÃtv asmÃn vaiÓvÃnaro viÓvaÓrÅr viÓvaÓaæbhÆ÷ / sa na÷ pÃvako draviïaæ dadhÃtv Ãyu«manta÷ sahabhak«Ã÷ syÃma // agnaye tvà prav­hÃmi gÃyatreïa chandasÃ, indrÃya tvà prav­hÃmi trai«Âubhena chandasÃ, Ãdityebhyas tvà prav­hÃmi jÃgatena chandasà reÓÅnÃæ tvà patmann ÃdhÆnomi mÃndÃnÃæ tvà patmann ÃdhÆnomi bhandanÃnÃæ tvà patmann ÃdhÆnomi pÆtanÃnÃæ tvà patmann ÃdhÆnomi pastyÃnÃæ tvà patmann ÃdhÆnomi mÃdhvÅnÃæ tvà patmann ÃdhÆnomi madughÃnÃæ tvà patmann ÃdhÆnomi devayÃnÅnÃæ tvà patmann ÃdhÆnomi, upayÃmag­hÅto 'si Óukraæ tvà Óukra ÓukrÃya g­hïÃmy ahno rÆpe sÆryasya raÓmi«u // à samudrà acucyavur divo dhÃrà asaÓcata // @<[Page I,43]>@ kakubhaæ rÆpaæ v­«abhasya rocate b­hat, vasÆnÃm ÃdhÅtau rudrÃïÃæ karmann ÃdityÃnÃæ cetasi, indrÃya tvà vibhÆvase juhomi, uÓik tvaæ deva soma gÃyatreïa chandasÃgner dhÃmopehi vaÓÅ tvaæ deva soma trai«Âubhena chandasendrasya dhÃmopehi, asmatsakhà deva soma jÃgatena chandasà viÓve«Ãæ devÃnÃæ priyaæ pÃthà upehi //MS_1,3.36// ud u tyaæ jÃtavedasaæ devaæ vahanti ketava÷ / d­Óe viÓvÃya sÆryam // citraæ devÃnÃm udagÃd anÅkaæ cak«ur mitrasya varuïasyÃgne÷ / Ãprà dyÃvÃp­thivÅ antarik«aæ sÆrya Ãtmà jagatas tasthu«aÓ ca // dyÃæ gacha svar gacha rÆpaæ vo rÆpeïÃbhyemi vayasà vayas tutho vo viÓvavedà vibhajatu var«i«Âhe adhi nÃke p­thivyÃ÷ // etat te agne rÃdha eti somacyutam, tan mitrasya pathà naya // ayaæ no agnir varivas k­ïotv ayaæ m­dha÷ pura etu prabhindan / ayaæ ÓatrÆn jayatu jarh­«Ãïo 'yaæ vÃjaæ jayatu vÃjasÃtau // ­tasya pathà preta candradak«iïÃs, brÃhmaïam adya ­dhyÃsaæ pit­mantaæ pait­matyam ­«im Ãr«eyaæ sudhÃtudak«iïam // vi sva÷ paÓya vyantarik«am, yatasva sadasyais, asmadrÃtà madhumatÅr devatrà gachata pradÃtÃram ÃviÓata, anavahÃyÃsmÃn devagÃnena pathà suk­tÃæ loke sÅdata tan na÷ saæsk­tam //MS_1,3.37// dhÃtà rÃti÷ savitedaæ ju«antÃæ prajÃpatir varuïo mitro agni÷ / vi«ïus tva«Âà prajayà saærarÃïo yajamÃnÃya draviïaæ dadhÃtu // sam indra no manasà ne«i gobhi÷ saæ sÆribhir hariva÷ saæ svastyà / saæ brahmaïà devak­taæ yad asti saæ devÃnÃæ sumatau yaj¤iyÃnÃm // saæ varcasà payasà saæ tanÆbhir aganmahi manasà saæ Óivena / tva«Âà sudatro vidadhÃtu rÃyo 'nu no mÃr«Âu tanvo yad viri«Âam // sugà vo devÃ÷ sadanà k­ïomi ya Ãjagmedaæ savanaæ ju«ÃïÃ÷ / jak«ivÃæsa÷ papivÃæsaÓ ca viÓve 'sme dhatta vasavo vasÆni // yÃn Ãvaha uÓato deva devÃæs tÃn preraya sve agne sadhasthe / vahamÃnà bharamÃïà havÅæ«y asuæ gharmaæ divam Ãti«ÂhatÃnu // yad adya tvà prayati yaj¤e asminn agne hotÃram av­ïÅmahÅha / ­dhag ayì ­dhag utÃÓami«Âa vidvÃn prajÃnann upayÃhi yaj¤am // yaj¤a yaj¤aæ gacha yaj¤apatiæ gacha svaæ yoniæ gacha svÃhÃ, e«a te yaj¤o yaj¤apate sahasÆktavÃka÷ suvÅras tena saæbhava bhrÃjaæ gacha devà gÃtuvido gÃtuæ vittvà gÃtum ita manasaspate sudhÃtv imaæ yaj¤aæ divi deve«u vÃte dhÃ÷ svÃhà //MS_1,3.38// uruæ hi rÃjà varuïaÓ cakÃra sÆryÃya panthÃm anvetavà u / apade pÃdà pratidhÃtave 'kar utÃpavaktà h­dayÃvidhaÓ cit // Óataæ te rÃjan bhi«aja÷ sahasram urvÅ gabhÅrà sumati« Âe astu // Ãre bÃdhasva nir­tiæ parÃcai÷ k­taæ cid ena÷ pramumugdhy asmat // agner anÅkam apa ÃviveÓÃpÃæ napÃt pratirak«ad asuryÃn // damedame samidhaæ yak«y agne prati te jihvà gh­tam uccaraïyat // samudre te h­dayam apsv anta÷ saæ tvà viÓantv o«adhÅr utÃpa÷ / yaj¤asya te yaj¤apate sÆktoktau namovÃke vidhema // svÃhÃ, avabh­tha nicuÇkuïa nicerur asi nicuÇkuïas, g­haæ g­has, ava no devair devak­tam eno yak«i, ava martyair martyak­taæ cikitvÃn uror à no deva ri«as pÃhi, apsu dhautasya te deva soma n­bhi÷ «Âutasya yas te gosanir bhak«o yo aÓvasanis tasya tà upahÆtà upahÆtasya bhak«ayÃmi vic­tto varuïasya pÃÓa÷ pratyasto varuïasya pÃÓas, namo varuïasya pÃÓÃya, unnetar vasÅyo nà unnayÃbhi // udut te madhumattamà gira÷ stomÃsa Årate / satrÃjito dhanasà ak«itotayo vÃjayanto rathà iva // kaïvà iva bh­gava÷ sÆryà iva viÓvam id dhitam ÃnaÓu÷ / udeta prajÃm uta varco dadhÃnà yu«mÃn rÃya uta yaj¤Ã asaÓcata // gÃyatraæ chando anu saærabhadhvam athà syÃta surabhayo g­he«u / edho 'sy edhi«Åmahi samid asi samedhi«Åmahi // apo adyÃnvacÃri«aæ rasena samas­k«mahi / payasvÃn agnà Ãgamaæ taæ mà saæs­ja varcasà //MS_1,3.39// @<[Page I,47]>@ mamÃgne varco vihave«v astu vayaæ tvendhÃnÃs tanvaæ pu«ema / mahyaæ namantÃæ pradiÓaÓ catasras tvayÃdhyak«eïa p­tanà jayema // agne vratapate vratam Ãlapsye tat te prabrÆmas tan no gopÃya ta¤ Óakeyam // agniæ hotÃram upa taæ huve devÃn yaj¤iyÃn iha yÃnyajÃmahai / vyantu devà havi«o me asyà devà yantu sumanasyamÃnÃ÷ // yunajmi tvà brahmaïà daivyena havyÃyÃsmai vo¬have jÃtaveda÷ / indhÃnÃs tvà suprajasa÷ suvÅrà jyog jÅvema balih­to vayaæ te // asmÃsv indra indriyaæ dadhÃtv asmÃn rÃyo maghavÃna÷ sacantÃm / asmÃkaæ santv ÃÓi«a÷ // Ãm ÃÓi«o dohakÃmà indravanto havÃmahe / dhuk«Åmahi prajÃm i«am // sà me satyÃÓÅr devÃn gamyÃjj u«ÂÃj ju«Âatarà païyÃt païyatarà // @<[Page I,48]>@ are¬atà manasà devÃn gacha yaj¤o devÃn gachatu yaj¤o devÃn gamyÃt // vi te mu¤cÃmi raÓanÃæ vi raÓmÅn vi yoktrÃïi paricartanÃni / dhattÃd asmabhyaæ draviïeha bhadraæ pra mà brÆtÃd bhÃgadÃæ devatÃsu // i«Âo yaj¤o bh­gubhir draviïodà yatibhir ÃÓÅrdà vasubhi÷ / aÇgiraso me asya yaj¤asya prÃtaranuvÃkair ahau«u÷ // tasya mà yaj¤asye«Âasya vÅtasya draviïehÃgamyÃt, vasur yaj¤as, vasumÃn yaj¤as tasya mà yaj¤asya vasor vasumato vasv ihÃgachatu, ado mÃgachatu, ado mÃgamyÃt //MS_1,4.1// saæ yaj¤apatir ÃÓi«Ã sad asi san me bhÆyÃ÷ pÆrïam asi pÆrïaæ me bhÆyÃ÷ sarvam asi sarvaæ me bhÆyÃs, ak«itam asi, ak«itaæ me bhÆyÃ÷ prÃcyà diÓà devà ­tvijo mÃrjayantÃm, dak«iïayà diÓà mÃsÃ÷ pitaro mÃrjayantÃm, pratÅcyà diÓà g­hÃ÷ paÓavo mÃrjayantÃm udÅcyà diÓÃpà o«adhayo vanaspatayo mÃrjayantÃm Ærdhvayà diÓà yaj¤a÷ saævatsaro mÃrjayatÃm, vi«ïu÷ p­thivyÃæ vyakraæsta gÃyatreïa chandasà nirbhakta÷ sa yaæ dvi«mas, vi«ïur antarik«e vyakraæsta trai«Âubhena chandasà nirbhakta÷ sa yaæ dvi«mas, vi«ïur divi vyakraæsta jÃgatena chandasà nirbhakta÷ sa yaæ dvi«mas, aganma sva÷ saæ jyoti«ÃbhÆma, idam aham amu«ya prÃïaæ nive«ÂayÃmi tejo 'si sam ahaæ prajayà saæ mayà prajà sam ahaæ paÓubhi÷ saæ mayà paÓavas, agne g­hapate sug­hapatir ahaæ tvayà g­hapatinà bhÆyÃsam, sug­hapatis tvaæ mayà g­hapatinà bhÆyÃs, asthÆri ïau gÃrhapatyaæ dÅdÃya¤ Óataæ himà dvÃyÆ rÃdhÃæsi saæpr¤cÃnà asaæp­¤cÃnau tanvas, asà anu mà tanu, achinno divyas tantur mà mÃnu«aÓ chedi divyÃd dhÃmno mà chitsi mà mÃnu«Ãt, jyoti«e tantave tvà //MS_1,4.2// ye devà yaj¤ahana÷ p­thivyÃm adhy Ãsate / agnir nas tebhyo rak«atu gachema suk­to vayam // ye devà yaj¤amu«a÷ p­thivyÃm adhy Ãsate / agnir nas tebhyo rak«atu gachema suk­to vayam // yÃs te rÃtraya÷ savitar devayÃnÅ÷ sahasrayaj¤am abhi saæbabhÆvu÷ / g­haiÓ ca sarvai÷ prajayà nv agre svo ruhÃïÃs taratà rajÃæsi // ye devà yaj¤ahano antarik«e adhy Ãsate / vÃyur nas tebhyo rak«atu gachema suk­to vayam // ye devà yaj¤amu«o antarik«e adhy Ãsate / vÃyur nas tebhyo rak«atu gachema suk­to vayam // Ãganma mitrÃvaruïà vareïa rÃtrÅïÃæ bhÃgo yuvayor yo asti / nÃkaæ g­bhïÃnÃ÷ suk­tasya loke t­tÅye p­«Âhe adhi rocane diva÷ // ye devà yaj¤ahano divy adhy Ãsate sÆryo nas tebhyo rak«atu gachema suk­to vayam // ye devà yaj¤amu«o divy adhy Ãsate / sÆryo nas tebhyo rak«atu gachema suk­to vayam // yenendrÃya samabharan payÃæsy uttamena havi«Ã jÃtaveda÷ / tenÃgne tvam uta vardhayà mÃæ sajÃtÃnÃæ madhye Órai«Âhyà à dhehi mà // vedo 'si vedo mà Ãbhara t­pto 'ham, t­ptas tvam // gh­tavantaæ kulÃyinaæ rÃyaspo«aæ sahasriïam / vedo vÃjaæ dadÃtu me // @<[Page I,51]>@ nir dvi«antaæ nir arÃtiæ daha rudrÃs tvÃyachan, ÃdityÃs tvÃst­ïan // gomaæ agne 'vimaæ aÓvÅ yaj¤o n­vatsakhà sadam id apram­«ya÷ / i¬ÃvÃn e«o asura prajÃvÃn dÅrgho rayi÷ p­thubudhna÷ sabhÃvÃn // saæ patnÅ patyà suk­te«u gachatÃæ yaj¤asya yuktau dhuryà abhÆtÃm / ÃprÅïÃnau vijahatà arÃtiæ divi jyotir uttamam ÃrabhethÃæ svÃhà // \\ patni patny e«a te lokas, namas te astu mà mà hiæsÅs, yà sarasvatÅ veÓayamanÅ tasyai svÃhà // yà sarasvatÅ veÓabhagÅnà tasyÃs te bhaktivÃno bhÆyÃsma // ayÃÓ cÃgne 'sy anabhiÓastiÓ ca satyam it tvam ayà asi / ayÃ÷ san manasà k­tto 'yÃ÷ san havyam Æhi«e, ayà no dhehi bhe«ajaæ svÃhà //MS_1,4.3// devÃn janam agan yaj¤as tato mà yaj¤asyÃÓÅr Ãgachatu pitÌn janam agan yaj¤as tato mà yaj¤asyÃÓÅr Ãgachatu manu«yÃn janam agan yaj¤as tato mà yaj¤asyÃÓÅr Ãgachatu, apa o«adhÅr vanaspatÅn janam agan yaj¤as tato mà yaj¤asyÃÓÅr Ãgachatu pa¤cajanaæ janam agan yaj¤as tato mà yaj¤asyÃÓÅr Ãgachatu pa¤cÃnÃæ tvà vÃtÃnÃæ dhartrÃya g­hïÃmi pa¤cÃnÃæ tvà diÓÃæ dhartrÃya g­hïÃmi pa¤cÃnÃæ tvà salilÃnÃæ dhartrÃya g­hïÃmi pa¤cÃnÃæ tvà p­«ÂhÃnÃæ dhartrÃya g­hïÃmi pa¤cÃnÃæ tvà pa¤cajanÃnÃæ dhartrÃya g­hïÃmi caros tvà pa¤cabilasya dhartrÃya g­hïÃmi // dhÃmÃsi priyaæ devÃnÃm anÃdh­«Âaæ devayajanam / devavÅtyai tvà g­hïÃmi // bhÆr asmÃkam, havyaæ devÃnÃm ÃÓi«o yajamÃnasya devatÃbhyas tvà devatÃbhir g­hïÃmi //MS_1,4.4// sam­tayaj¤o và e«a yad darÓapÆrïamÃsau kasya vÃha yak«yamÃïasya devatà yaj¤am Ãgachanti kasya và na bahÆnÃæ samÃnam ahar yajamÃnÃnÃm, ya÷ pÆrvedyur agniæ g­hïÃti sa Óvo bhÆte devatà abhiyajate mamÃgne varco vihave«v astv iti pÆrvam agniæ g­hïÃti devatà và etat pÆrvedyur agrahÅt tÃ÷ Óvo bhÆte 'bhiyajate barhi«Ã vai pÆrïamÃse vratam upayanti vatsair amÃvÃsyÃyÃm, purà vatsÃnÃm apÃkartor daæpatÅ aÓnÅyÃtÃm, hastà avanijya dak«iïato 'gnim upati«Âheta, agne vratapate vratam Ãlapsye, iti, agnir vai devÃnÃæ vratapatir brÃhmaïo vratabh­t, vratapataya eva procya vratam Ãlabhate, agniæ hotÃram upa taæ huve, iti yena havir nirvapsyant syÃt tad abhim­Óet, devatÃnÃæ và e«a grahas, devatà và etad agrahÅt, yunajmi tvà brahmaïà daivyena, iti paridhi«u paridhÅyamÃïe«u vadet, agner và e«a yogas, agnim etad yunakti yunakto 'smai havyaæ vahati, asmÃsv indra indriyaæ dadhÃtu, iti, i¬ÃyÃm upahÆyamÃnÃyÃæ vadet, i¬Ãyà và e«a dohÃs, i¬Ãæ và etad duhe, atho indriyaæ và i¬Ã, indriyam evÃtman dhatte, Ãm ÃÓi«o dohakÃmÃs, iti, ÃÓi«o vai dohakÃmà yajamÃnam abhisarpanti tà dak«iïato yajamÃnalokam upati«Âhate tà yathà dhenavo 'dugdhà apakrÃmanty evam asmÃd ÃÓi«o 'dugdhà apakrÃmanti ya evaæ na veda, atha ya evaæ vedÃÓi«a eva duhe sà me satyÃÓÅr devÃn gamyÃt, iti prastare prahriyamÃïe vadet satyÃæ và etad ÃÓi«aæ devÃn gamayitvÃtha varaæ v­ïÅte, etad dha sma và ÃhaupÃvir jÃnaÓruteya÷ sahasreïe«Âvà kam u «vid ato 'dhi varaæ vari«yÃmahe, iti sahasreïa yak«Åya, iti ha sma vÃva tata÷ purÃha vi te mu¤cÃmi raÓanÃæ vi raÓmÅn iti paridhi«u prahriyamÃïe«u vadet, devatà và etat svargaæ lokaæ gamayitvà prati«ÂhÃpya vyamauk, i«Âo yaj¤o bh­gubhir iti yaj¤asya và e«a dohas, yaj¤am etad duhe, etad dha sma và Ãha kapivano bhauvÃyana÷ kim u sa yaj¤ena yajeta yo gÃm iva yaj¤aæ na duhÅta sudohataro hi gor iti //MS_1,4.5// saæ yaj¤apatir ÃÓi«Ã, iti yajamÃno yajamÃnabhÃgaæ prÃÓnÃti yajamÃno vai yaj¤apatis, yaj¤o yajamÃnabhÃgas, yad yajamÃno yajamÃnabhÃgaæ prÃÓnÃti yaj¤apatà eva yaj¤aæ prati«ÂhÃpayati yadi pravaset sami«Âayaju«Ã saha juhuyÃt, agnà eva yaj¤aæ prati«ÂhÃpayati yad dhavir nirvapsyann agnau ni«Âapati, agner eva yaj¤aæ nirmimÅte, atha yad dhavir nirvapsyan yajamÃnÃya prÃha yaj¤apater evÃdhi yaj¤aæ nirmimÅte, agnir vai bhÆyÃæsaæ pradahati, etaæ vai lokaæ yajamÃno nv atimucyate yad età Ãpo 'tis­jyante, achinnaæ srÃvÃyitavyÃs, adbhir và etad yajamÃno 'gner ÃtmÃnam antardhatte dvayà vai devà yajamÃnasya g­ham Ãgachanti somapà anye 'somapà anye hutÃdo 'nye 'hutÃdo 'nye, ete vai devà ahutÃdo yad brÃhmaïÃs, etaddevatya e«a ya÷ purÃnÅjÃnas, ete và etasya prajÃyÃ÷ paÓÆnÃm ÅÓate te 'syÃprÅtà i«am Ærjam ÃdÃyÃpakrÃmanti yad anvÃhÃryam anvÃharati tÃn eva tena prÅïÃti dak«iïata÷sadbhya÷ parihartavà Ãha dak«iïÃvataiva yaj¤ena yajate, Ãhutibhir eva devÃn hutÃda÷ prÅïÃti te 'smai prÅtà i«am Ærjaæ niyachanti //MS_1,4.6// sad asi san me bhÆyÃs, iti, ÃÓi«o và etÃs tà evÃvarunddhe pÆrïam asi pÆrïaæ me bhÆyÃs, iti pÆrïo ha và amutrÃÇgai÷ saæbhavati sarvam asi sarvaæ me bhÆyÃs, iti sarvo ha và amutrÃÇgai÷ saæbhavati, ak«itam asy ak«itaæ me bhÆyÃs, iti, ak«ito ha và amutrÃÇgai÷ saæbhavati prÃcyà diÓà devà ­tvijo mÃrjayantÃm iti, età vai yaj¤asya m­«Âayas, etÃ÷ ÓÃntayas tà baijavÃpayo vidÃm akran, te«Ãæ m­«Âo yaj¤a÷ ÓÃnto 'bhÆd aghÃtuka÷ paÓupati÷ paÓÆn, tad ya evaæ veda m­«Âa evÃsya yaj¤a÷ ÓÃnto bhavaty aghÃtuka÷ paÓupati÷ paÓÆn vi«ïu÷ p­thivyÃæ vyakraæsta gÃyatreïa chandasÃ, iti vi«ïumukhà vai devà asurÃn ebhyo lokebhya÷ praïudya svargaæ lokam Ãyan, tad vi«ïumukho và etad yajamÃno bhrÃt­vyam ebhyo lokebhya÷ praïudya svargaæ lokam eti, aganma svar iti svargam eva lokam eti saæ jyoti«ÃbhÆma, iti jyotir hi svargo lokas, idam aham amu«ya prÃïaæ nive«ÂayÃmi, iti prÃïam evÃsya nive«Âayati, itthaæ paryÃvartate, evaæ hi yaj¤a÷ paryÃvartate, atho amu«ya và etad ÃdityasyÃv­tam anu paryÃvartate tejo 'si, ity Ãha tejo hy agni÷ sa vai hitvà prajÃæ ca paÓÆæÓ ca svar eti yad Ãha sam ahaæ prajayà saæ mayà prajà sam ahaæ paÓubhi÷ saæ mayà paÓavas, iti prajÃyÃæ caiva paÓu«u ca pratiti«Âhati, agne g­hapate sug­hapatir ahaæ tvayà g­hapatinà bhÆyÃsam, sug­hapatis tvaæ mayà g­hapatinà bhÆyÃs, iti, agrahaïau saæjÅryata÷ sarvam Ãyur itas, nÃrtiæ nÅta÷ putrasya nÃma g­hïÃti prajÃm evÃnu samatÃnÅt sa vai mÃnu«am evÃbhy upÃvartate manu«yasya hi nÃma g­hïÃti yad Ãha, achinno divyas tantur mà mÃnu«aÓ chedi, iti divyaæ caiva mÃnu«aæ ca samatÃnÅt, divyÃd dhÃmno mà chitsi mà mÃnu«Ãt, iti, ubhà imaæ lokaæ jayata÷ saha svarge loke bhavata÷ //MS_1,4.7// \<'bhÆd : FN from abhÆd. Ed.: bhÆd>\ iti ya eva devà yaj¤ahanaÓ ca yaj¤amu«aÓ ca p­thivyÃæ tÃæs tÅrtvÃntarik«am Ãruhat, ya eva devà yaj¤ahanaÓ ca yaj¤amu«aÓ cÃntarik«e tÃæs tÅrtvà divam agan ya eva devà yaj¤ahanaÓ ca yaj¤amu«aÓ ca divi tÃæs tÅrtvà sajÃtÃnÃæ madhye Órai«Âhyà ÃdhÃd enam, Óiro và etad yaj¤asya yat puro¬ÃÓa÷ keÓà vedas, yad vedena puro¬ÃÓaæ saæmÃr«Âi yaj¤asya sarvatvÃya, atho medhyatvÃya yaj¤o vai devebhyas tiro 'bhavat taæ devà vedenÃvindan, tad vedasya vedatvam, yad vedena vedyÃm Ãste yaj¤am evÃsmai vindati patnyai vedaæ prayachati duranuvedo và amutra yaj¤as, yaj¤am evÃsmai vindati tri÷ prayachati tri«atyà hi devÃs, upasthà Ãsyate pumÃæsaæ jÃnukà bhavati paÓavo vai vedas, o«adhayo hy e«a e«a khalu vai paÓÆnÃæ loko yad antarÃgnÅ sve và etal loke yajamÃno bhrÃt­vyasya paÓÆn v­Çkte, ardhamÃse'rdhamÃse vai yaj¤o vichidyate saætatam ÃhavanÅyÃt st­ïann eti yaj¤asya saætatyai taæ saætatam uttare 'rdhamÃse 'bhiyajate gomaæ agne 'vimaæ aÓvÅ yaj¤as, iti gomantam evÃvimantam aÓvinaæ yaj¤am akar i¬ÃvÃn e«o asura prajÃvÃn dÅrgho rayi÷ p­thubudhna÷ sabhÃvÃn iti, ÃÓi«am evÃÓÃste saæ patnÅ patyà suk­te«u gachatÃm iti, e«a vai patnyà yaj¤asyÃnvÃrambha÷ saha svarge loke bhavatas, yà và etasya patnÅ saitaæ saæprati paÓcÃd anvÃste yat saæprati paÓcÃd anvÃsÅta prajÃm asyà nirdahet, yad Ãha patni patny e«a te lokas, iti lokam evÃsyà akar anirdÃhuko 'syÃ÷ prajÃæ bhavati yà sarasvatÅ veÓayamanÅ, iti veÓayamanam, veÓÃn evÃsmai tena yachati, utÃsyÃjÅvanta÷ sajÃtà upÃsate vÃcam in nv asya brÃhmaïasya và rÃjanyasya vopÃsmahe, iti mÃæsaæ tu na paceyus tasminn agnau yat paceyu÷ kravyÃdaæ kuryus, na hi tasminn agnau mÃæsaæ pacanti yasminn ÃhutÅr juhvati, ayÃÓ cÃgne 'sy anabhiÓastiÓ ca, iti, ayà vai nÃmai«Ãgne÷ priyà tanÆs, ayà maryÃdhair yeïa, iti khalu và Ãhus, yac caivÃtra yaj¤e kriyate yac ca na yÃæ caivÃtra yaj¤asya prÃyaÓcittiæ vidma yÃæ ca na tasyai«obhayasya prÃyaÓcitti÷ //MS_1,4.8// \\ devÃn janam agan yaj¤as, iti skannam abhimantrayeta janaæ và etad yaj¤asya gachati yat skandati jano hÅyam asmad adhi yaj¤asya và etaj janaæ gatasyÃÓi«am avarunddhe pa¤cÃnÃæ tvà vÃtÃnÃæ dhartrÃya g­hïÃmÅti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha, ayaæ vÃva ya÷ pavata e«a yaj¤as tam evÃgrahÅt pa¤cÃnÃæ tvà diÓÃæ dhartrÃya g­hïÃmi, iti, imà eva pa¤ca diÓo 'grahÅt pa¤cÃnÃæ tvà salilÃnÃæ dhartrÃya g­hïÃmÅti paÓavo vai salilam, paÓÆn evÃgrahÅt pa¤cÃnÃæ tvà p­«ÂhÃnÃæ dhartrÃya g­hïÃmi, iti p­«ÂhÃny evÃgrahÅt tenÃsya p­«Âhavantau darÓapÆrïamÃsau saætatà avichinnau bhavata÷ pa¤cÃnÃæ tvà pa¤cajanÃnÃæ dhartrÃya g­hïÃmÅti chandÃæsi vai pa¤ca pa¤cajanÃs, chandÃæsy evÃgrahÅt, caros tvà pa¤cabilasya dhartrÃya g­hïÃmÅti, ime vai lokÃÓ caru÷ pa¤cabilas, imÃn eva lokÃn agrahÅt // dhÃmÃsi priyaæ devÃnÃm anÃdh­«Âaæ devayajanam / devavÅtyai tvà g­hïÃmi // iti praj¤Ãta Ãjyagraha÷ pathÃgÃt, bhÆr asmÃkam, havyaæ devÃnÃm ÃÓi«o yajamÃnasya, iti bhÆtim evÃtmana ÃÓÃste havyaæ devebhyas, ÃÓi«o yajamÃnÃya devatÃbhyas tvà devatÃbhir g­hïÃmi, iti devatÃbhya evainaæ devatÃbhir agrahÅt //MS_1,4.9// @<[Page I,58]>@ devatÃnÃæ và etad Ãyatanaæ yad ÃhavanÅyas, yad antarÃgnÅ tat paÓÆnÃm, manu«yÃïÃæ gÃrhapatya÷ pitãïÃm odanapacana÷ sarvà ha và asya yak«yamÃïasya devatà yaj¤am Ãgachanti ya evaæ veda pÆrvaæ cÃgnim aparaæ ca paristarÅtavà Ãha manu«yÃïÃæ vai navÃvasÃnaæ priyam, navÃvasÃnam evÃkar medhyatvÃya, agner jihvÃsi vÃco visarjanam iti puro¬ÃÓyÃn Ãvapati devatÃnÃæ và e«a grahas, devatà và etad agrahÅt, etad dha sma và ÃhÃruïa aupaveÓis, ahutÃsu và aham Ãhuti«u devatà havyaæ gamayÃmi saæsthitena yaj¤ena saæsthÃæ gachÃni, iti tad ya evaæ vedÃhutÃsv evÃsyÃhuti«u devatà havyaæ gachati saæsthitena yaj¤ena saæsthÃæ gachati, aulÆkhalÃbhyÃæ vai d­«adà havi«k­d ehi // iti devà yaj¤Ãd rak«Ãæsy apÃghnata yad aulÆkhalà udvÃdayanti d­«adau samÃghnanti // havi«k­d ehi // ity Ãha rak«asÃm apahatyai, apa÷ praïÅya vÃcaæ yachati manasà vai prajÃpatir yaj¤am atanuta, aulÆkhalayor udvaditor adhvaryuÓ ca yajamÃnaÓ ca vÃcaæ yachetÃm, prajÃpatir eva bhÆtvà manasà yaj¤aæ tanvÃte na sarvÃïi saha yaj¤ÃyudhÃni prah­tyÃni mÃnu«aæ tat kriyate naikamekam, pit­devatyaæ tat, dvedve saha prah­tye yÃjyÃnuvÃkyayo rÆpam upavasati, ubhayÃæs tena paÓÆn avarunddhe grÃmyÃæs cÃraïyÃæÓ ca yad grÃmyasya nÃÓnÃti tena grÃmyÃn avarunddhe, atha yad ÃraïyasyÃÓnÃti tenÃraïyÃn atho indriyaæ và Ãraïyam indriyam evÃtman dhatte na mëÃïÃm aÓnÅyÃt, ayaj¤iyà vai mëÃs, na tasya sÃyam aÓnÅyÃd yasya prÃtar yak«yamÃïa÷ syÃt, apratijagdhena vai devà havyena vasÅyobhÆyam agachan pratijagdhenÃsurÃ÷ parÃbhavan, tad apratijagdhena và etad dhavyena yajamÃno vasÅyobhÆyaæ gachati parÃsya bhrÃt­vyo bhavati yo vai ÓraddhÃm anÃlabhya yajate pÃpÅyÃn bhavati, Ãpo vai Óraddhà na vÃcà g­hyante na yaju«Ã, ati và età vÃcaæ nedanty ati vartram, manas tu nÃtinedanti yarhy apo g­hïÅyÃd imÃæ tarhi manasà dhyÃyet, iyaæ và etÃsÃæ pÃtram anayaivainà agrahÅt, ÓraddhÃm Ãlabhya yajate na pÃpÅyÃn bhavati //MS_1,4.10// brahmavÃdino vadanti predhmam uk«anti pra havis, idhma÷ prathama ÃhutÅnÃm, kasmÃd anye«Ãæ havi«Ãæ yÃjyÃnuvÃkyÃ÷ santi kasmÃd idhmasya neti // agnaye samidhyamÃnÃyÃnubrÆhi // iti puronuvÃkyà sÃmidhenÅr yÃjyopavÃko va«aÂkÃras, yatra vai yaj¤asyÃtiriktaæ kriyate tad yajamÃnasyÃtiriktam Ãtman jÃyate yad anÃptaæ vi yaj¤aÓ chidyate k«odhuko yajamÃno bhavati paridhÃnÅyayà sÃmidhenÅnÃm uttamam idhmasya samardhayati, ak«odhuko yajamÃno bhavati nÃsyÃtiriktam Ãtman jÃyate yo vai prajÃpatiæ saptadaÓaæ yaj¤e 'nvÃyattaæ veda nÃsya yaj¤o vyathate prajÃpatau yaj¤ena pratiti«Âhati // o ÓrÃvaya // iti caturak«aram // astu Órau«a // iti caturak«aram // ye yajÃmahe // iti pa¤cÃk«aram, dvyak«aro va«aÂkÃras, e«a vai prajÃpati÷ saptadaÓo yaj¤e 'nvÃyattas, yady anuvÃkyÃyà eti yadi yÃjyÃyà ataÓ ced eva naiti nÃsya yaj¤o vyathate prajÃpatau yaj¤ena pratiti«Âhati na vai tad vidma yadi brÃhmaïà và smo 'brÃhmaïà và yadi tasya và ­«e÷ smo 'nyasya và yasya brÆmahe yasya ha tv eva bruvÃïo yajate taæ tad i«Âam Ãgachati netaram upanamati tat pravare pravaryamÃïe brÆyÃt // devÃ÷ pitara÷ pitaro devÃs, yo 'smi sa san yaje yo 'smi sa san karomi Óunaæ ma i«Âaæ Óunaæ ÓÃntaæ Óunaæ k­taæ bhÆyÃt // iti tad ya eva kaÓ ca sa san yajate taæ tad i«Âam Ãgachati netaram upanamati // yaj¤asya tvà pramayÃbhimayà parimayonmayà parig­hïÃmi // iti gÃyatrÅ vai yaj¤asya pramà tri«Âub abhimà jagatÅ parimÃ, anu«Âub unmÃ, etÃni vai chandÃæsi yaj¤aæ vahanti tair evainaæ parig­hïÃti //MS_1,4.11// keÓinaæ vai dÃrbhyaæ gandharvÃpsaraso 'p­chan kathà yajamÃno yajamÃnena bhrÃt­vyeïa sad­ÇÇ asi, iti, ahaæ vedà ity abravÅt te 'bruvan, aÇga no yaj¤aæ vyÃcak«và iti tebhyo yaj¤aæ vyÃca«Âa te 'bruvan, utaitena yajamÃno yajamÃnÃd bhrÃt­vyÃt pÃpÅyÃnt syÃd iti te 'bruvan, tathà vai te yaj¤aæ vidhÃsyÃmo yathà yajamÃno yajamÃnaæ bhrÃt­vyam abhibhavi«yasi, iti tasmà ÃhutÅr yaj¤aæ vyadadhus tata÷ keÓÅ «aï¬ikam audbhÃrim abhyabhavat, abhi bhrÃt­vyaæ yaj¤ena bhavati ya evaæ veda prÃïo và ÃghÃra÷ pÆrvÃrdhe hotavyas, mukhata evÃsya prÃïaæ dadhÃti prÃïo và ÃghÃras, madhyato hotavyas, madhyata evÃsya prÃïaæ dadhÃti, ÃghÃraæ bhÆyi«Âham ÃhutÅnÃæ juhuyÃt prÃïo và ÃghÃra÷ prÃïam evÃsya bhÆyi«Âhaæ karoti saætatam ÃghÃram ÃghÃrayet prÃïo và ÃghÃra÷ prÃïasya saætatyai, Ærdhvam ÃghÃram ÃghÃrayet svargakÃmasya yajamÃno và ÃghÃras, yajamÃnam eva svargaæ lokaæ gamayati yaæ dvi«yÃt tasya nya¤cam ÃghÃrayet pÃpÅyÃn bhavati, abhikrÃmantÅ và ekÃhutis, apakrÃmanty ekà prati«Âhitaikà yÃm abhikrÃmaæ juhoti sÃbhikrÃmantÅ yÃm apakrÃmaæ juhoti sÃpakrÃmantÅ yÃæ samÃnatra ti«Âhan juhoti sà prati«Âhità yaæ kÃmayeta, abhitaraæ vasÅyä ÓreyÃnt syÃd iti tasyÃbhikrÃmaæ juhuyÃt tena so 'bhitaraæ vasÅyä ÓreyÃn bhavati, atha yaæ kÃmayeta, apataraæ pÃpÅyÃnt syÃd iti tasyÃpakrÃmaæ juhuyÃt tena so 'pataraæ pÃpÅyÃn bhavati, atha yaæ kÃmayeta na vasÅyÃnt syÃn na pÃpÅyÃn iti tasya samÃnatra ti«Âhan juhuyÃt tena sa na vasÅyÃn na pÃpÅyÃn bhavati, ­tavo vai prayÃjÃ÷ samÃnatra hotavyÃs, ­tÆnÃæ prati«Âhityai yÃgner ÃjyabhÃgasya sottarÃrdhe hotavyà tato yottarà sà rak«odevatyà yà somasyÃjyabhÃgasya sà dak«iïÃrdhe hotavyà tato yà dak«iïà sà pit­devatyÃ, etad và antarÃhutÅnÃæ loka÷ kÊptà asyÃhutayo yathÃpÆrvaæ hÆyante ya evaæ veda dhÆme juhoti tÃæ tamasi juhoti tato yajamÃno 'rocuko bhavati yÃm aÇgÃre«u juhoti sÃndhÃhutis tato yajamÃnasya cak«u÷ pramÃyukaæ bhavati, ubhe jyoti«mati hotavye rocuko yajamÃno bhavati nÃsya cak«u÷ pramÅyate yÃm abrÃhmaïa÷ prÃÓnÃti sà skannÃhutis tasyà vasi«Âha eva prÃyaÓcittiæ vidÃæcakÃra // bradhna pÃhi // iti puro¬ÃÓam abhim­Óet, bhajatÃæ bhÃgÅ mÃbhÃgo bhakta brÃhmaïÃnÃm idaæ havi÷ somyÃnÃæ somapÃnÃm, nehÃbrÃhmaïasyÃpy asti kurvato me mà k«e«Âa dadato me mopadasat // iti dak«iïÅye«v eva yaj¤aæ prati«ÂhÃpayaty askannam avik«ubdham uta yÃm abrÃhmaïa÷ prÃÓnÃti sÃsya hutaiva bhavati //MS_1,4.12// yasyÃjyam anutpÆtaæ skandati sà vai citrà nÃmÃhutis tato yajamÃnasya citraæ pramÃyukaæ bhavati citraæ deyam, saiva tasya prÃyaÓcittis, atha yasyotpÆtaæ skandati sà vai skannà nÃmÃhutis tato yajamÃna÷ pramÃyuko bhavati varo deya÷ saiva tasya prÃyaÓcittis, atha yasya puro¬ÃÓau du÷Ó­tau bhavatas tad dhavir yamadevatyam, yadà tad dhavi÷ saæti«ÂhetÃtha catu÷ÓarÃvam odanaæ paktvà brÃhamaïebhyo jÅvataï¬ulam ivopaharet saiva tasya prÃyaÓcittis, atha yasya puro¬ÃÓau k«Ãyatas taæ yaj¤aæ varuïo g­hïÃti yadà tad dhavi÷ saæti«ÂhetÃtha tad eva havir nirvapet, yaj¤o hi yaj¤asya prÃyaÓcittis, atha yo 'dak«iïena yaj¤ena yajate taæ yajamÃnaæ vidyÃt, adak«iïena hi và ayaæ yaj¤ena yajate 'tha na vasÅyÃn bhavatÅti, urvarà sam­ddhà deyà saiva tasya prÃyaÓcittis, atha yasya kapÃlaæ bhidyeta tat saædadhyÃt, gÃyatryà tvà ÓatÃk«arayà saædadhÃmi // iti vÃg vai gÃyatrÅ ÓatÃk«arà vÃcaivainat saædadhÃti, atha yasya kapÃlaæ naÓyati taæ và iyaæ svargÃl lokÃd antardadhÃti yadà tad dhavi÷ saæti«ÂhetÃthÃgnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet, ayaæ và agnir vaiÓvÃnaras, imÃm eva bhÃgadheyenopÃsarat svargasya lokasyÃnantarhityai, atha yasyÃhutir bahi«paridhi skandati sà vai jÅvana¬ Ãhutis, agnÅdhaæ brÆyÃt // \\ etÃæ saæka«ya juhudhi // iti, agnir vai sarvà devatÃ÷ sarvÃbhir evÃsya devatÃbhir hutaæ bhavati pÆrïapÃtram agnÅdhe deyam, saiva tasya prÃyaÓcittis, yajamÃno vai juhÆs, bhrÃt­vya upabh­t, na prak«iïateva hotavyam, yat prak«iïÅyÃd yajamÃnaæ prak«iïÅyÃt, vy­«ateva hotavyam, deve«avo và età yad Ãhutayas, yaæ dvi«yÃt taæ tarhi manasà dhyÃyet, deve«ubhir evainaæ vy­«ati st­ïuta eva paÓavo và Ãhutayo rudro 'gni÷ svi«Âak­t, na saha hotavyam, yat saha juhuyÃd rudrÃyÃsya paÓÆn apidadhyÃt, uttarÃrdhapÆrvÃrdhe hotavyam ÃhutÅnÃm asaæs­«Âyai, atho evam asya rudra÷ paÓÆn anabhimÃnuko bhavati //MS_1,4.13// ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvaped darÓapÆrïamÃsà ÃlapsyamÃnas, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabhya darÓapÆrïamÃsà Ãlabhate jayÃn u tvo juhvati devÃÓ ca và asurÃÓ cÃspardhanta sa prajÃpatir etÃn jayÃn apaÓyat tÃn indrÃya prÃyachat tai÷ saæstambhaæsaæstambham asurÃn ajayat saæstambhaæsaæstambhaæ bhrÃt­vyaæ jayati yasyaite hÆyante // ÃkÆtaæ cÃkÆtiÓ ca // iti yaj¤o và ÃkÆtam, dak«iïÃkÆti÷ // cittaæ ca cittiÓ ca // iti mano vai cittam, vÃk citti÷ // ÃdhÅtaæ cÃdhÅtiÓ ca // iti prajà và ÃdhÅtam, paÓavà ÃdhÅti÷ // vij¤Ãtaæ ca vij¤ÃtiÓ ca // iti, ­g vai vij¤Ãtam, sÃma vij¤Ãti÷ // bhagaÓ ca kratuÓ ca // iti prajÃpatir vai bhagas, yaj¤a÷ kratu÷ // darÓaÓ ca pÆrïamÃsaÓ ca // iti darÓapÆrïamÃsà eva tad dvÃdaÓa dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe prajÃpati÷ prÃyacchaj jayÃn indrÃya v­«ïa ugra÷ p­tanÃsu ji«ïu÷ // \\ tebhir vÃjaæ vÃjayanto jayema tebhir viÓvÃ÷ p­tanà abhi«yÃma // iti trayodaÓÅm Ãhutiæ juhuyÃt, asti mÃsas trayodaÓas tam evaitayÃptvÃvarunddhe // agne balada sahà oja÷ kramamÃïÃya me dà abhiÓastik­te 'nabhiÓastenyÃya // asyà janatÃyÃ÷ Órai«ÂhyÃya svÃhà // iti juhuyÃd yatra kÃmayeta citram asyÃæ janatÃyÃæ syÃm iti citram aha tasyÃæ janatÃyÃæ bhavati Óabalaæ tv asyÃtman jÃyate //MS_1,4.14// agnaye bhagine '«ÂÃkapÃlaæ nirvaped ya÷ kÃmayeta bhagy annÃda÷ syÃm iti prajÃpatir vai bhagas, yaj¤a÷ kratu÷ tasmÃt sarvo manyate mÃæ bhago 'ri«yati mÃæ bhago 'ri«yatÅti yad agnaye bhagine bhagam eva sÃk«Ãd ÃptvÃvarunddhe bhagy annÃdo bhavati, ubhau saha darÓapÆrïamÃsà Ãlabhyau, ud và anyaÓ­Çge sito mucyate darÓo và etayo÷ pÆrva÷ pÆrïamÃsà uttaras, atha pÆrïamÃsaæ pÆrvam Ãlabhante tad ayathÃpÆrvaæ kriyate tat pÆrïamÃsam ÃlabhamÃna÷ sarasvatyai caruæ nirvapet sarasvate dvÃdaÓakapÃlam amÃvÃsyà vai sarasvatÅ pÆrïamÃsa÷ sarasvÃn ubhà evainau yathÃpÆrvaæ kalpayitvÃlabhate, ­ddhyai, ­dhnoty eva, atho mithunatvÃya //MS_1,4.15// upaprayanto adhvaraæ mantraæ vocemÃgnaye / Ãre asme ca Ó­ïvate // agnir mÆrdhà diva÷ kakut pati÷ p­thivyà ayam // apÃæ retÃæsi jinvati // ubhà vÃm indrÃgnÅ Ãhuvadhyà ubhà rÃdhasa÷ saha mÃdayadhyai // ubhà dÃtÃrà i«Ãæ rayÅïÃm ubhà vÃjasya sÃtaye huve vÃm // ayam iha prathamo dhÃyi dhÃt­bhir hotà yaji«Âho adhvare«v Ŭya÷ / yam apnavÃno bh­gavo virurucur vane«u citraæ vibhvaæ viÓeviÓe // asya pratnÃm anu dyutaæ Óukraæ duduhre ahraya÷ / paya÷ sahasrasÃm ­«im // ayaæ te yonir ­tviyo yato jÃto arocathÃ÷ / taæ jÃnann agnà Ãroha tato no vardhayà rayim // dadhikrÃvïo akÃri«aæ ji«ïor aÓvasya vÃjina÷ / surabhi no mukhà karat pra nà ÃyÆæ«i tÃri«at // agnà ÃyÆæ«i pavasà Ãsuvorjam i«aæ ca na÷ / Ãre bÃdhasva duchunÃm // agnir ­«i÷ pavamÃna÷ päcajanya÷ purohita÷ / tam Åmahe mahÃgayam // agne pavasva svapà asme varca÷ suvÅryam / dadhat po«aæ rayiæ mayi // agne pÃvaka roci«Ã mandrayà deva jihvayà / à devÃn vak«i yak«i ca // sa na÷ pÃvaka dÅdivo 'gne devaæ ihÃvaha / upa yaj¤aæ haviÓ ca na÷ // agni÷ Óucivratatama÷ Óucir vipra÷ Óuci÷ kavi÷ / ÓucÅ rocatà Ãhuta÷ // @<[Page I,67]>@ ud agne Óucayas tava Óukrà bhrÃjanta Årate / tava jyotÅæ«y arcaya÷ // agnÅ«omà imaæ su me Ó­ïutaæ v­«aïà havam / prati sÆktÃni haryataæ bhavataæ dÃÓu«e maya÷ // agnis tigmas tigmatejÃ÷ prati rak«o dahatu sahatÃm arÃtim / apÃghaÓaæsaæ nudatÃm // agne sapatnasÃha sapatnÃn me sahasva / mà mà titÅr«an tÃrÅt //MS_1,5.1// tvam agne sÆryavarcà asi saæ mÃm Ãyu«Ã varcasà s­ja saæ tvam agne sÆryasya jyoti«ÃgathÃ÷ // sam ­«ÅïÃæ stutena saæ priyeïa dhÃmnà sam aham Ãyu«Ã saæ varcasà saæ prajayà saæ rÃyaspo«eïa gmÅya // indhÃnÃs tvà Óataæ himà dyumanta÷ samidhÅmahi / vayasvanto vayask­taæ sahasvanta÷ sahask­tam / agne sapatnadambhanaæ suvÅrÃso adÃbhyam // agne÷ samid asi, abhiÓastyà mà pÃhi somasya samid asi paraspà ma edhi yamasya samid asi m­tyor mà pÃhi, Ãyurdhà agne 'si, Ãyur me dhehi varcodhà agne 'si varco me dhehi cak«u«pà agne 'si cak«ur me pÃhi Órotrapà agne 'si Órotraæ me pÃhi tanÆpà agne 'si tanvaæ me pÃhi yan me agna Ænaæ tanvas tan mà Ãp­ïa, agne yat te tapas tena taæ pratitapa yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, agne yat te Óocis tena taæ pratiÓoca yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, agne yat te arcis tena taæ pratyarca yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, agne yat te haras tena taæ pratihara yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, agne yat te tejas tena taæ pratititigdhi yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, agne rucÃæ pate namas te ruce mayi rucaæ dhÃs, citrÃvaso svasti te pÃram aÓÅya, arvÃgvaso svasti te pÃram aÓÅya, ambha÷ stha, ambho vo bhak«Åya maha÷ stha maho vo bhak«Åya, Ærja÷ stha, Ærjaæ vo bhak«Åya rÃyaspo«a÷ stha rÃyaspo«aæ vo bhak«Åya // revatÅ ramadhvam asmin yonà asmin go«Âhe, ayaæ vo bandhus, ito mÃpagÃta bahvÅr bhavata mà mà hÃsi«Âa // saæhitÃsi viÓvarÆpÃ, à morjà viÓà gaupatyenà prajayà rÃyaspo«eïa // @<[Page I,69]>@ mayi vo rÃya÷ ÓrayantÃm, sahasrapo«aæ vo 'ÓÅya //MS_1,5.2// upa tvÃgne divedive do«Ãvastar dhiyà vayam / namo bharanta emasi // rÃjantam adhvarÃïÃæ gopÃm ­tasya dÅdivim / vardhamÃnaæ sve dame // sa na÷ piteva sÆnave 'gne sÆpÃyano bhava / sacasvà na÷ svataye // agne tvaæ no antama uta trÃtà Óivo bhavà varÆthya÷ / taæ tvà Óoci«Âha dÅdiva÷ sumnÃya nÆnam Åmahe sakhibhya÷ // vasur agnir vasuÓravà achà nak«i dyutattamaæ rayiæ dÃ÷ / sa no bodhi ÓrudhÅ havam uru«yà no aghÃyata÷ samasmÃt // abhyasthÃæ viÓvÃ÷ p­tanà arÃtÅs tad agnir Ãha tad u soma Ãha / b­haspati÷ savitendras tad Ãha pÆ«Ã nà ÃdhÃt suk­tasya loke // Ærjà va÷ paÓyÃmy Ærjà mà paÓyata / rayyà va÷ paÓyÃmi rayyà mà paÓyata // @<[Page I,70]>@ saæpaÓyÃmi prajà aham i¬aprajaso mÃnavÅ÷ / sarvà bhavantu no g­he // i¬Ã÷ stha madhuk­ta÷ syonà mÃviÓateraæmada÷ / sahasrapo«aæ vo 'ÓÅya // bhuvanam asi sahasrapo«apu«i tasya no rÃsva tasya te bhaktivÃno bhÆyÃsma, i¬Ãsi vratabh­t tvayi vratam, vratabh­d asi //MS_1,5.3// mahi trÅïÃm avo 'stu dyuk«aæ mitrasyÃryamïa÷ / durÃdhar«aæ varuïasya // nahi te«Ãm amà satÃæ nÃdhvasu vÃraïe«u ca / ÅÓe ripur aghaÓaæsa÷ // te hi putrÃso aditeÓ chardir yachanty ajasram / pra dÃÓu«e vÃryÃïi // somÃnaæ svaraïaæ k­ïuhi brahmaïaspate / kak«Åvantaæ ya auÓija÷ // yo revÃn yo amÅvahà vasuvit pu«Âivardhana÷ / sa na÷ si«aktu ya÷ Óiva÷ // mitrasya car«aïÅdh­ta÷ Óravo devasya sÃnasi / dyumnaæ citraÓravastamam // kadà cana starÅr asi kadà cana prayuchasi // pari te dƬabho ratho 'smaæ aÓnotu viÓvata÷ / yena rak«asi dÃÓu«a÷ // nimrado 'si ny ahaæ taæ m­dyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas, abhibhÆr asi, abhy ahaæ taæ bhÆyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ prabhÆr asi prÃhaæ tam atibhÆyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ // pÆ«Ã mà pathipÃ÷ pÃtu pÆ«Ã mà paÓupÃ÷ pÃtu pÆ«Ã mÃdhipÃ÷ pÃtu prÃcÅ dig agnir devatà yo maitasyà diÓo abhidÃsÃd agniæ sà ­chatu daksiïà dig indro devatà yo maitasyà diÓo abhidÃsÃd indraæ sà ­chatu pratÅcÅ diÇ maruto devatà yo maitasyà diÓo abhidÃsÃn maruta÷ sà ­chatu, udÅcÅ diÇ mitrÃvaruïau devatà yo maitasyà diÓo abhidÃsÃn mitrÃvaruïau sà ­chatu, Ærdhvà dik somo devatà yo maitasyà diÓo abhidÃsÃt somaæ sà ­chatu dharmo mà dharmaïa÷ pÃtu vidharmo mà vidharmaïa÷ pÃtu, ÃyuÓ ca prÃyuÓ ca cak«aÓ ca vicak«aÓ ca prÃÇ cÃpÃÇ ca, uruka urukasya te vÃcà vayaæ saæ bhaktena gamemahy agne g­hapate //MS_1,5.4// yasya và agnihotre stomo yujyate svargam asmai bhavati ayaj¤o và e«a yatra stomo na yujyate, upaprayanto adhvaram iti, iyaæ và upotis, ita eva somaæ yunakti, atho imÃm eva stomam upayunakti, atho yà eva prajà bhÆtà nÃmanvatÅs tà eva stomam upayunakti, asya pratnÃm anu dyutam iti, asau vai loka÷ pratnam amuta eva stomaæ yunakti, atho devà vai pratnam, tÃn eva stomam upayunakti, ubhayata eva stomaæ yunaktÅtas cÃmutaÓ ca devÃn và e«a prayujya svargaæ lokam eti yad Ãha, upopen nu maghavan bhÆyà in nu tà iti, iyaæ và upotis, asyÃm eva pratiti«Âhati, atha yad upavat padam Ãha yà eva prajà Ãbhavi«yantÅs tà eva stomam upayunakti pari te dƬabho rathà iti, ubhayata evaitayà stomaæ yuktaæ parig­hïÃtÅtas cÃmutaÓ ca, agnir mÆrdheti svargà tena diva÷ kakud iti svargà tena pati÷ p­thivyà ayam iti mithunà tena, apÃæ retÃæsi jinvatÅti retasvatÅ paÓavyà sarvasam­ddhÃs, gÃyatryopÃsthita gÃyatro hy agnir gÃyatrachandÃ÷ svenaivainaæ chandasopÃsthita, ubhà vÃm indrÃgnÅ Ãhuvadhyà iti, ubhau hy etau saha, amuæ và ayaæ divà bhÆte praviÓati tasmÃd asau divà rocate, imÃm asau naktam, tasmÃd ayaæ naktam, yad ubhà vÃm ity Ãha, ubhà evainà achambaÂkÃram upati«Âhate, ubhayor lokayo rocate 'smiæÓ cÃmu«miæÓ ca tri«ÂubhopÃsthita, ayam iha prathamo dhÃyi dhÃt­bhir iti, agnir hy asyÃæ prathamo 'dhÅyata hotà yaji«Âho adhvare«v Ŭyà iti, e«a hi hotà yaji«Âho adhvare«v Ŭyas, yam apnavÃno bh­gavo virurucur iti, apnavÃno hy etaæ bh­gavo vyarocayan vane«u citraæ vibhvaæ viÓeviÓà iti, e«a hÅdaæ sarvaæ vibhÆs, jagatyopÃsthita, asya pratnÃm anu dyutam iti svargo vai loka÷ pratnam, svarga eva loke pratiti«Âhati, ayaæ te yonir ­tviyà iti, e«a hy etasya yonir ­tviyas, agni÷ sÆryasya, anu«ÂubhopÃsthita //MS_1,5.5// upaprayanto adhvaram iti pravÃpayaty evaitayÃ, angir mÆrdheti pravÃpita evaitayà reto dadhÃti, ubhà vÃm indrÃgnÅ Ãhuvadhyà iti prÃïÃpÃnau và indrÃgnÅ prÃïÃpÃnau và etan mukhato yaj¤asya dhÅyete // ayam iha prathamo dhÃyi dhÃt­bhir iti garbham evÃdhÃt, asya pratnÃm anu dyutam iti, udhar evÃkar ayaæ te yonir ­tviyà iti, ajÅjanac caivÃvÅv­dhac ca «a¬bhir upati«Âhate «a¬ vai p­«ÂhÃni p­«ÂhÃny evÃcÅkÊpat, dadhikrÃvïo akÃri«am iti dadhikrÃvatyopati«Âhate, e«Ã và agner dadhikrÃvatÅ priyà tanÆ÷ paÓavyà sarvasam­ddhÃ, agner evaitayà priyaæ dhÃmopaiti, atho paÓumÃn bhavati, atho ÃtmÃnam evaitayà yajamÃna÷ punÅte saptabhir upati«Âhate saptapadà ÓakvarÅ ÓÃkvarÃ÷ paÓava÷ paÓÆn evÃvarunddhe jÅryati và e«a Ãhita÷ paÓur hy agnis tad etÃny evÃgnyÃdheyasya havÅæ«i saævatsaresaævatsare nirvapet tena và e«a na jÅryati tenainaæ punarïavaæ karoti tan na sÆrk«yam etÃbhir evÃgneyapÃvamÃnÅbhir agnyÃdheyasya yÃjyÃnuvÃkyÃbhir upastheyas tena và e«a na jÅryati tenainaæ punarïavaæ karoti dvÃdaÓabhir upati«Âhate dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe, agnÅ«omÅyayà trayodaÓyopastheyas, asti mÃsas trayodaÓas tam evaitayÃptvÃvarunddhe //MS_1,5.6// @<[Page I,75]>@ brahmavÃdino vadanti kasmÃt sÃyam agnim upati«Âhante kasmÃt prÃtar neti, asau và Ãditya÷ sÃyam Ãsuvati tasmÃt sÃyam upati«Âhante, e«a prÃta÷ prasuvati tasmÃt prÃtar nopati«Âhante tasmÃt sÃyam ahute 'gnihotre 'gnihotriïà nÃÓitavyam, tasmÃd u prÃtar ahute nÃÓitavyam, tasmÃt sÃyam atithaye pratyenasa÷ puïyatvÃt tu prÃtar dadati prÃtaravanegena prÃtar upastheyas, adhiÓrita unnÅyamÃne và hastà avanenijÅta tatra vihavyasya catasrà ­co vadet prÃtaravanege catasra÷ prÃtaravanegena và anÃptam Ãpnoty anavaruddham avarunddhe tad anÃptam evaitenÃpnoty anavaruddham avarunddhe, abibhed và e«a uddh­tas taæ devÃÓ chandobhi÷ paryast­ïan yad upati«Âhate chandobhir evainaæ parist­ïÃti, ubhayam asmà akar agnÅ«omÅyayà pÆrvapak«a upastheyas, agnÅ«omÅyo vai pÆrvapak«as, aparapak«Ãyaivainaæ paridadÃti, aindrÃgnyÃparapak«a upastheyas, aindrÃgno và aparapak«a÷ pÆrvapak«Ãyaivainaæ paridadÃti sarvà ha và enaæ devatÃ÷ saæpradÃyam anapek«aæ gopÃyanti ya evaæ vidvÃn agnim upati«Âhate //MS_1,5.7// tvam agne sÆryavarcà asÅti vasÅyase Óreyasa ÃÓi«am ÃÓÃste saæ mÃm Ãyu«Ã varcasà s­jety Ãtmanà ÃÓÃste saæ tvam agne sÆryasya jyoti«Ãgathà iti saha hy ete tarhi jyoti«Å bhavata÷ sam ­«ÅïÃæ stuteneti chandÃæsi và ­«ÅïÃæ stutam, chandobhir evainaæ samardhayati saæ priyeïa dhÃmneti, Ãhutayo và agne÷ priyaæ dhÃma, Ãhutibhir evainaæ samardhayati // sam aham Ãyu«Ã saæ varcasà saæ prajayà saæ rÃyaspo«eïa gmÅyeti, ÃÓi«am evÃÓÃste, indhÃnÃs tvà Óataæ himà iti p­tanÃjid dhy ÃhÆtis tayà rÃjanyà upati«Âheta yadà hi rÃjanya÷ p­tanà jayaty atho bhavati, utÃrÃjanyà upati«Âheta sarvo hi p­tanà jigÅ«ati sarvo bubhÆ«ati manor vai daÓa jÃyà Ãsan daÓaputrà navaputrëÂaputrà saptaputrà «aÂputrà pa¤caputrà catu«putrà triputrà dviputraikaputrà ye navÃsaæs tÃn eka upasamakrÃmat, ye '«Âau tÃn dvau ye sapta tÃæs trayas, ye «a tÃæÓ catvÃras, atha vai pa¤caiva pa¤cÃsan, tà imÃ÷ pa¤ca daÓata imÃn pa¤ca nirabhajan yad eva kiæca mano÷ svam ÃsÅt tasmÃt te vai manum evopÃdhÃvan manà anÃthanta tebhya etÃ÷ samidha÷ prÃyachat tÃbhir vai te tÃn niradahan, tÃbhir enÃn parÃbhÃvayan parà pÃpmÃnaæ bhrÃt­vyaæ bhÃvayati ya evaæ vidvÃn etÃ÷ samidha ÃdadhÃti, agne÷ samid asi, abhiÓastyà mà pÃhÅti, abhiÓastyà enaæ pÃti somasya samid asi paraspà ma edhÅti paraspà asya bhavati yamasya samid asi m­tyor mà pÃhÅti m­tyor enaæ pÃti, etad dha sma và Ãha nÃradas, idaæ vÃvÃgnyupasthÃnam Ãseti, abhiÓastyà enaæ pÃti paraspà asya bhavati m­tyor enaæ pÃti //MS_1,5.8// @<[Page I,77]>@ Ãyurdhà agne 'si, Ãyur me dhehÅti, Ãyur evÃsmin dadhÃti varcodhà agne 'si varco me dhehÅti varca evÃsmin dadhÃti cak«u«pà agne 'si cak«ur me pÃhÅti cak«ur evÃsya pÃti Órotrapà agne 'si Órotraæ me pÃhÅti Órotram evÃsya pÃti tanÆpà agne 'si tanvaæ me pÃhÅti tanvam evÃsya pÃti yan me agna Ænaæ tanvas tan mà Ãp­ïeti yad evÃsyÃtmana Ænaæ yat prajÃyà yat paÓÆnÃæ tad evaitenÃpÆrayati tad ÃpyÃyayati, agne yat te tapà iti, età và agnes tanvo jyoti«matÅs, etad dha sma và ÃhÃruïa aupaveÓis, yÃn vasÅyasa÷ Óreyasa Ãtmano bhrÃt­vyÃn abhiprÃjÃnÅm Ãbhi« ÂÃn agnes tanÆbhir jyoti«matÅbhi÷ parÃbhÃvayÃmeti parà pÃpmÃnaæ bhrÃt­vyaæ bhÃvayati ya evaæ vidvÃn agnim upati«Âhate, agne rucÃæ pate namas te ruce mayi rucaæ dhà iti ÓÃntam eva rucam Ãtman dhatte tejasvÅ brahmavarcasÅ bhavati citrÃvaso svasti te pÃram aÓÅyeti rÃtrir vai citrÃvasus, ahar arvÃgvasus, agnir vai rÃtris, asà Ãdityo 'har ete vai bhaÇge te ÅÂÂe trir Ãha tri«atyà hi devÃs, rocate ha và asya yaj¤o và brahma và ya evaæ veda, ambha÷ stha, abho vo bhak«Åyeti, ambho hy etÃs, maha÷ stha maho vo bhak«Åyeti maho hy etÃs, Ærja÷ stha, Ærjaæ vo bhak«Åyeti, Ærjo hy etÃs, rÃyaspo«a÷ stha rÃyaspo«aæ vo bhak«Åyeti rÃyaspo«o hy etÃs, revatÅ ramadhvam asmin yonà asmin go«Âha iti sva evainà yonau sve go«Âhe saæveÓayati, ayaæ vo bandhus, ito mÃpagÃta bahvÅr bhavata mà mà hÃsi«Âeti, ÃÓi«am ÃÓÃste vatsam Ãlabhate vatsanikÃntà hi paÓavas, e«a vai sahasrapo«asyeÓe pu«yati sahasraæ na sahasrÃd avapadyate ya evaæ veda saæhitÃsi viÓvarÆpeti rÆpeïarÆpeïa hy e«Ã saæhità rÆpair evainÃæ samardhayati nÃmÃsÃm agrahÅt, mitram Ãbhir ak­ta, uta hi yadà mitrasya nÃma g­hïÃti mitram evainena kurute //MS_1,5.9// sapta vai bandhumatÅr i«Âakà agnau cityà upadhÅyante tà vai tà amu«mà eva lokÃya sapta grÃmyà i«ÂakÃs tà atropadheyà gauÓ cÃÓvaÓ cÃÓvataraÓ ca gardabho 'jà cÃviÓ ca puru«as, yad gÃm Ãlabhate gavaiva cità bhavanti, atho Ãlabdha evopadhÅyante parÃÇ và e«a chandobhi÷ svargaæ lokam ety anyadanyac chanda÷ samÃroham upa tvÃgne divedivà iti yad etena gÃyatreïa t­cenopati«Âhate, iyaæ vai gÃyatrÅ, asyÃm eva pratiti«Âhati, agne tvaæ no antamà iti, e«Ã và agner astaryà priyà tanÆr varÆthyà tÃm eva praiti nainam abhidÃsant st­ïute catas­bhir dvipadÃbhir upati«Âhate catu«pÃdo vai paÓavas, dvipÃd yajamÃnas, g­hà gÃrhapatyas, g­he«u caiva paÓu«u ca pratiti«Âhati, Ærjà va÷ paÓyÃmy Ærjà mà paÓyateti, ÆrjainÃ÷ paÓyaty Ærjainaæ paÓyanti rayyà va÷ paÓyÃmi rayyà mà paÓyateti rayyainÃ÷ paÓyati rayyainaæ paÓyanti // @<[Page I,79]>@ saæpaÓyÃmi prajà aham i¬aprajaso mÃnavÅ÷ / sarvà bhavantu no g­he // iti, ai¬ÅÓ ca và imÃ÷ prajà mÃnavÅÓ ca tà evÃvÃruddha tà Ãdyà ak­ta, i¬Ã÷ stha madhuk­tà iti, i¬Ã hy età madhuk­ta÷ syonà mÃviÓateraæmadà iti, iraæmado hy etÃs, bhuvanam asi sahasrapo«apu«Åti bhuvanaæ hy etat sahasrapo«apu«i tasya no rÃsva tasya te bhaktivÃno bhÆyÃsmeti, ÃÓi«am evÃÓÃste, i¬Ãsi vratabh­d iti, i¬Ã hy e«Ã vratabh­t tvayi vrataæ vratabh­d asÅti vratabh­d dhy e«Ã //MS_1,5.10// \\ mahi trÅïÃm avo 'stv iti prÃjÃpatyena t­cenopati«Âhate prÃjÃpatyà và imÃ÷ prajÃs tà evÃvÃruddha tà Ãdyà ak­ta, atho prajÃpatim evopaiti prajÃpatà eva devatÃsu pratiti«Âhati somÃnaæ svaraïam iti brÃhmaïaspatyayopati«Âhate brahmaïi pratiti«Âhati, atho brahmavarcasam evÃvarunddhe yo vai brahmaïi prati«Âhitena spardhate pÆrvo 'smÃt padyate, ubhayÅr và agnihotriïi devatà ÃÓaæsante yÃbhyaÓ ca juhoti yÃbhyaÓ ca na mitrasya car«aïÅdh­tà iti maitryopati«Âhate, ubhayata evaitayà mitram ak­tetaÓ cÃmutaÓ ca kadà cana starÅr asÅty aindrÅbhyÃæ b­hatÅbhyÃm upati«Âhate, aindrà vai paÓavas tÃn evÃvÃruddha tÃn ÃdyÃn ak­ta pari te dƬabho rathà iti, asau và Ãdityo dƬabho rathas, e«a và imà ubhau lokau samÅyate sarvam evaitayà parig­hïÃti nimrado 'si ny ahaæ taæ m­dyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma iti pÃr«ïyÃvag­hïÅyÃd yadi pÃpÅyasà spardheta, abhibhÆr asi, abhy ahaæ taæ bhÆyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma iti dak«iïata÷ pado 'vag­hïÅyÃd yadi sad­Óena spardheta prabhÆr asi prÃhaæ tam atibhÆyÃsaæ yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma iti prapadenÃvag­hïÅyÃd yadi Óreyasà spardheta sarvÃn evainÃn abhibhavati sarvÃn atibhavati sarvÃn atikrÃmati pÆ«Ã mà pathipÃ÷ pÃtv iti, iyam eva pÆ«Ã mà paÓupÃ÷ pÃtv iti, antarik«am eva pÆ«Ã mÃdhipÃ÷ pÃtv iti, asà eva, imÃn eva lokÃn upÃsarat, ebhyo lokebhya ÃtmÃnaæ paridhatte, ahiæsÃyai prÃcÅ dig agnir devateti tanÆpÃnÃm eva dik«u nidhatte, atha yena spardhate yena và vyabhicarate sa età eva devatà ­tvà pÆrva÷ parÃbhavati sapta vai puru«e mahimÃnas te và enene¬yÃs te vai te sapta­«aya eva prÃïà vai sapta­«aya÷ prÃïÃn và etad ÅÂÂe, ÅÂÂe ha vai svÃn prÃïÃn v­Çkte bhrÃt­vyasya prÃïÃn nainam abhidÃsant st­ïute ya evaæ veda dharmo mà dharmaïa÷ pÃtu vidharmo mà vidharmaïa÷ pÃtu, ÃyuÓ ca prÃyuÓ ca cak«aÓ ca vicak«aÓ ca prÃÇ cÃpÃÇ coruka iti, ayaæ và urukas, e«a vibhajati tad yad e«a bhajati tad etasminn eva punar Ãbhajati, agne g­hapate 'gniæ samindhe yajamÃnas, etad vai yajamÃnasya svaæ yad agnis, etad agner yad yajamÃnas, Ãyatanam iva và etat kriyate jyoti«e tantave tvety antarÃgnÅ upaviÓya vadet, yÃm eva pura ÃÓi«am ÃÓÃste yÃæ paÓcÃt tÃm Ãtman dhatte //MS_1,5.11// \\ \\ \\ dadan mà iti vai dÅyate sadadi và e«a dadÃti yo 'gnihotraæ juhoti yadyat kÃmayeta tattad aghihotry agniæ yÃced upa hainaæ tan namati tad Ãhus, ­chati và e«a devÃn ya enÃnt sadadi yÃcatÅti tasmÃt tarhi nopastheyas, yamo và amriyata te devà yamyà yamam apÃbruvan, tÃæ yad ap­chant sÃbravÅt, adyÃm­teti te 'bruvan na và iyam imam itthaæ m­«yate rÃtrÅæ s­jÃmahà iti, ahar vÃva tarhy ÃsÅn na rÃtris te devà rÃtrim as­janta tata÷ Óvastanam abhavat tata÷ sà tam am­«yata tasmÃd Ãhus, ahorÃtrÃïi vÃvÃghaæ mar«ayantÅti sà vai rÃtri÷ s­«Âà paÓÆn abhisamamÅlat te devÃÓ chandobhir eva paÓÆn anvapaÓyan, chandobhir enÃn punar upÃhvayanta yad upati«Âhate chandobhir và etat paÓÆn anupaÓyati chandobhir enÃn punar upahvayate, atho Ãhus, varuïo vai sa tad rÃtrir bhÆtvà paÓÆn agrasateti te devÃÓ chandobhir eva varuïÃt prÃmu¤caæÓ chandobhir enÃn punar upÃhvayanta yad upati«Âhate chandobhir và etad varuïÃt paÓÆn pramu¤cati chandobhir enÃn punar upahvayate yaj¤oyaj¤o vai sam­chate, athÃkasyavido manyante soma eva sam­chatà iti, agnÅ«omÅyÃyÃ÷ purastÃd vihavyasya catasrà ­co vadet, Ãgneyasya puro¬ÃÓasya dve yÃjyÃnuvÃkye kuryÃt, etenaiva havÅæ«y ÃsannÃny abhim­Óet, v­Çkte 'nyasya yaj¤aæ nÃsyÃnyo yaj¤aæ v­Çkte sayaj¤o bhavaty ayaj¤Ã itara÷ //MS_1,5.12// \\ \\ \\ @<[Page I,82]>@ agniæ và ete cityaæ cinvate ya ÃhitÃgnayo darÓapÆrïamÃsinas te«Ãæ và ahorÃtrÃïy eve«Âakà upadhÅyante yatra pa¤ca rÃtrÅ÷ saæhità vaset taj juhuyÃt pa¤ca rÃtraya÷ pa¤cÃhÃni sà daÓat saæpadyate tan naivaæ kartavai, ayataæ tat, daÓasv eva rÃtri«v antamaæ hotavyam, tathà yataæ kriyate na sarve«u yukte«u hotavyam, vÃstau juhuyÃt, nÃyukte«u, ayataæ kriyate sarvÃïy anyÃni yuktÃni syur agni«Âhasya dak«iïo yukta÷ syÃt savyasya yoktraæ parih­tam atha juhuyÃt, na vÃstau juhoti yatam utkriyate tan na sÆrk«yam, sarve«v eva yukte«u hotavyam, vÃsto«patyaæ hy etat, na hÅnam anvÃhartavai rudrÃya hi tad dhÅyate yad dhÅnam anvÃhareyÆ rudraæ bhÆtam anvÃhareyus, yady anuvÃha÷ syÃt pÆrvaæ taæ pravaheyur apa voddhareyus, yad dhÅyeta hÅyetaiva tat, atha juhuyÃt // \\ amÅvahà vÃsto«pate viÓvà rÆpÃïy ÃviÓan / sakhà suÓeva edhi na÷ // vÃsto«pate prati jÃnÅhy asmÃn svÃveÓo anamÅvo bhavà na÷ / yat tvemahe prati tan no ju«asva Óaæ no bhava dvipade Óaæ catu«pade //MS_1,5.13// paÓÆn me Óaæsya pÃhi tÃn me gopÃyÃsmÃkaæ punar ÃgamÃt // agne sahasrÃk«a ÓatamÆrdha¤ Óataæ te prÃïÃ÷ sahasram apÃnÃs tvaæ sÃhasrasya rÃya ÅÓi«e tasmai te vidhema vÃjÃya // prajÃæ me narya pÃhi tÃæ me gopÃyÃsmÃkaæ punar ÃgamÃt, agne g­hapate sug­hapatir ahaæ tvayà g­hapatinà bhÆyÃsam, sug­hapatis tvaæ mayà g­hapatinà bhÆyÃs, annaæ me budhya pÃhi tan me gopÃyÃsmÃkaæ punar ÃgamÃt // imÃn me mitrÃvaruïau g­hÃn gopÃyataæ yuvam / avina«ÂÃn avihrutÃn pÆ«ainÃn abhirak«atu, ÃsmÃkaæ punar ÃgamÃt // paÓÆn me Óaæsya pÃhi tÃn me gopÃyÃsmÃkaæ punar ÃgamÃd ity ÃhavanÅyam upati«Âhate, ÃhavanÅyÃyaiva paÓÆn paridÃya praiti, agne sahasrÃk«a ÓatamÆrdhann iti sahasrÃk«o hy e«a ÓatamÆrdhà Óataæ te prÃïÃ÷ sahasram apÃnà iti Óataæ hy etasya prÃïÃ÷ sahasram apÃnÃs tvaæ sÃhasrasya rÃya ÅÓi«e tasmai te vidhema vÃjÃyeti, ÃÓi«am evÃÓÃste // prajÃæ me narya pÃhi tÃæ me gopÃyÃsmÃkaæ punar ÃgamÃd iti gÃrhapatyam upati«Âhate gÃrhapatyÃyaiva prajÃæ paridÃya praiti, agne g­hapate sug­hapatir ahaæ tvayà g­hapatinà bhÆyÃsam, sug­hapatis tvaæ mayà g­hapatinà bhÆyà iti, agrahaïau saæjÅryata÷ sarvam Ãyur itas, nÃrtiæ nÅtas, annaæ me budhya pÃhi tan me gopÃyÃsmÃkaæ punar ÃgamÃd iti dak«iïÃgnim upati«Âhate dak«iïÃgnaya evÃnnaæ paridÃya praiti // imÃn me mitrÃvaruïau g­hÃn gopÃyataæ yuvam / avina«ÂÃn avihrutÃn pÆ«ainÃn abhirak«atu, ÃsmÃkaæ punar ÃgamÃt // iti, ahorÃtre vai mitrÃvaruïau paÓava÷ pÆ«Ã, ahorÃtrÃbhyÃæ caiva mitrÃvaruïÃbhyÃæ ca g­hÃn paridÃya prati // agniæ samÃdhehi // ity Ãha bhasma tvà upati«Âhate // @<[Page I,84]>@ paÓÆn me ÓaæsyÃjugupas tÃn me punar dehi // ity ÃhavanÅyaæ punar etyopati«Âhate, ÃhavanÅyenaiva paÓÆn guptÃn Ãtman dhatte // agne sahasrÃk«a ÓatamÆrdha¤ Óataæ te prÃïÃ÷ sahasram apÃnÃs tvaæ sÃhasrasya rÃya ÅÓi«e tasmai te vidhema vÃjÃya // prajÃæ me naryÃjugupas tÃæ me punar dehi // iti gÃrhapatyaæ punar etyopati«Âhate gÃrhapatyenaiva prajÃæ guptÃm Ãtman dhatte // agne g­hapate sug­hapatir ahaæ tvayà g­hapatinà bhÆyÃsam, sug­hapatis tvaæ mayà g­hapatinà bhÆyÃs, annaæ me budhyÃjugupas tan me punar dehi // iti dak«iïÃgniæ punar etyopati«Âhate dak«iïÃgninaivÃnnaæ guptam Ãtman dhatte // imÃn me mitrÃvaruïau g­hÃn jugupataæ yuvam / avina«ÂÃn avihrutÃn pÆ«ainÃn abhyarak«Åd ÃsmÃkaæ punar ÃgamÃt // iti, ahorÃtre vai mitrÃvaruïau paÓava÷ pÆ«Ã, ahorÃtrÃbhyÃæ caiva mitrÃvaruïÃbhyÃæ ca g­hÃn guptÃn Ãtman dhatte //MS_1,5.14// pra vo vÃjà abhidyavo havi«manto gh­tÃcyà / devÃn jigÃti sumnayu÷ // @<[Page I,85]>@ upa tvà juhvo mama gh­tÃcÅr yantu haryata / agne havyà ju«asva na÷ // ud agne tava tad gh­tÃd arcÅ rocatà Ãhutam / niæsÃnaæ juhvo mukhe // prajà agne saævÃsayehÃÓÃÓ ca paÓubhi÷ saha / rëÂrÃïy asmin dhehi yÃny Ãsant savitu÷ save // ayaæ te yonir ­tviyo yato jÃto arocathÃ÷ / taæ jÃnann agnà Ãroha tato no vardhayà rayim // Ãyaæ gau÷ p­Ónir akramÅd asadan mÃtaraæ pura÷ / pitaraæ ca prayant sva÷ // triæÓaddhÃmà virÃjati vÃk pataægÃya hÆyate / vyakÓan mahi«o divam // antaÓ caraty arïave asya prÃïÃd apÃnata÷ / prati vÃæ sÆro ahabhi÷ // ito jaj¤e prathamaæ svÃd yoner adhi jÃtavedÃ÷ / sa gÃyatryà tri«Âubhà jagatyÃnu«Âubhà ca devebhyo havyà vahatu prajÃnan // yo no agni÷ pitaro h­tsv antar amartyo martyaæ ÃviveÓa / tam Ãtmani parig­hïÅmasÅha ned e«o asmÃn avahÃya parÃyat // dohyà ca te dugdhabh­c corvarÅ te te bhÃgadheyaæ prayacchÃmi tÃbhyÃæ tvÃdadhe gharma÷ Óiras tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asi yat te Óukra Óukraæ jyotis tena rucà rucam aÓÅthÃ÷ // mayi g­hïÃmy aham agre agniæ saha prajayà varcasà dhanena / mayi k«atraæ mayi rÃyo dadhÃmi madema ÓatahimÃ÷ suvÅrÃ÷ // bhÆr bhuvas, aÇgirasÃæ tvà devÃnÃæ vratenÃdadhe, agne« Âvà devasya vratenÃdadhe, indrasya tvà marutvato vratenÃdadhe mano« Âvà grÃmaïyo vratenÃdadhe // Ãchadi tvà chando dadhe dyaur mahnÃsi bhÆmir bhÆnà / tasyÃs te devy adita upasthe 'nnÃdam agnim annapatyÃyÃdadhe // agnà ÃyÆæ«i pavase, agnir ­«is, agne pavasva //MS_1,6.1// yà vÃjinn agne÷ pavamÃnà priyà tanÆs tÃm Ãvaha yà vÃjinn agne÷ pÃvakà priyà tanÆs tÃm Ãvaha yà vÃjinn agne÷ Óuci÷ priyà tanÆs tÃm Ãvaha // yad akranda÷ prathamaæ jÃyamÃna udyant samudrÃd uta và purÅ«Ãt / Óyenà te pak«Ã hariïota bÃhÆ upastutyaæ janima tat te arvan // ojase balÃya tvodyacche v­«ïe Óu«mÃya sapatnatÆr asi v­tratÆ÷ // prÃcÅm anu pradiÓaæ prehi vidvÃn agner agne puro agnir bhaveha / viÓvà ÃÓà dÅdyad vibhÃhy Ærjaæ no dhehi dvipade catu«pade // @<[Page I,87]>@ abhyasthÃæ viÓvÃ÷ p­tanà arÃtÅs tad agnir Ãha tad u soma Ãha / b­haspati÷ savitendras tad Ãha pÆ«Ã nà ÃdhÃt suk­tasya loke // bhuva÷ svar aÇgirasÃæ tvà devÃnÃæ vratenÃdadhe, agne« Âvà devasya vratenÃdadhe, indrasya tvà marutvato vratenÃdadhe mano« Âvà grÃmaïyo vratenÃdadhe // Ãchadi tvà chando dadhe dyaur mahnÃsi bhÆmir bhÆnà / tasyÃs te devy adita upasthe 'nnÃdam agnim annapatyÃyÃdadhe // yat te Óukra Óukraæ jyoti÷ Óukraæ dhÃmÃjasraæ tena tvÃdadhe // i¬ÃyÃs tvà pade vayaæ nÃbhà p­thivyà adhi / jÃtavedo nidhÅmahy agne havyÃya vo¬have // samràca svaràcÃgne ye te tanvau tÃbhyÃæ mà Ærjaæ yacha viràca prabhÆÓ cÃgne ye te tanvau tÃbhyÃæ mà Ærjaæ yacha vibhÆÓ ca paribhÆÓ cÃgne ye te tanvau tÃbhyÃæ mà Æjraæ yacha // samudrÃd Ærmir madhumaæ udÃrad upÃæÓunà sam am­tatvam Ãna / gh­tasya nÃma guhyaæ yad asti jihvà devÃnÃm am­tasya nÃbhi÷ // vayaæ nÃma prabravÃmà gh­tasyÃsmin yaj¤e dhÃrayÃmà namobhi÷ / upa brahmà ӭïava¤ ÓasyamÃnaæ catu÷Ó­Çgo 'vamÅd gaura etat // catvÃri Ó­Çgà trayo asya pÃdà dve ÓÅr«e sapta hastÃso asya / tredhà baddho v­«abho roravÅti maho devo martyaæ ÃtatÃna // @<[Page I,88]>@ ye agnaya÷ samanasà o«adhÅ«u vanaspati«u pravi«ÂhÃ÷ / te virÃjam abhisaæyantu sarvà Ærjaæ no dhehi dvipade catu«pade // sapta te agne samidha÷ sapta jihvÃ÷ sapta ­«aya÷ sapta dhÃma priyÃïi / sapta ­tvija÷ saptadhà tvà yajanti sapta hotrà ­tuthà nu vidvÃnt sapta yonÅr Ãp­ïasva gh­tena svÃhà // ye agnayo divo ye p­thivyÃ÷ samÃgachantÅ«am Ærjaæ vasÃnÃ÷ / te asmà agnaye draviïaæ dattve«ÂÃ÷ prÅtà ÃhutibhÃjo bhÆtvà yathÃlokaæ punar astaæ pareta svÃhà // ni«asÃda dh­tavrato varuïa÷ pastyÃsv à / sÃmrÃjyÃya sukratu÷ // uta no 'hir budhnya÷ Ó­ïotv aja ekapÃt p­thivÅ samudra÷ / stutà mantrÃ÷ kaviÓastà avantu na enà rÃjan havi«Ã mÃdayasva // pra nÆnaæ brahmaïaspatir mantraæ vadaty ukthyam / yasminn indro varuïo mitro aryamà devà okÃæsi cakrire // gharma÷ Óiras tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asi yachà tokÃya tanayÃya Óaæ yos, arko jyotis tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asi yachà tokÃya tanayÃya Óaæ yos, vÃta÷ prÃïas tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asi yachà tokÃya tanayÃya Óaæ yo÷ // avi«aæ na÷ pituæ paca // kalpetÃæ dyÃvÃp­thivÅ kalpantÃm Ãpà o«adhaya÷ / kalpantÃm agnaya÷ p­thaÇ mama jyai«ÂhyÃya savratÃ÷ // ye agnaya÷ samanasà o«adhÅ«u vanaspati«u pravi«ÂÃ÷ / te virÃjam abhisaæyantu sarvà Ærjaæ no dhatta dvipade catu«pade //MS_1,6.2// prajÃpatir và idam agra ÃsÅt taæ vÅrudho 'bhyarohan, asuryo và età yad o«adhayas tà atiti«Âighi«ann ati«Âighaæ nÃÓaknot so 'Óocat so 'tapyata tato 'gnir as­jyata tam agniæ s­«Âaæ vÅrudhÃæ tejo 'gachat tà aÓu«yan na tata÷ purÃÓuÓyan, sa prajÃpatir agnim Ãdhatta, imà evÃsahà iti tà asahata tat sìhyai vÃvai«a ÃdhÅyate tad yathÃdo vasantÃÓiÓire 'gnir vÅrudha÷ sahata evaæ sapatnaæ bhrÃt­vyam avartiæ sahate ya evaæ vidvÃn agnim Ãdhatte, etÃvad và asyà anabhim­taæ yÃvad vedi÷ parig­hÅtà tÃm uddhatyÃpa upas­jyÃgnim Ãdhatte yaj¤iyÃm evainÃæ medhyÃæ k­tvÃdhatte, agner và iyaæ s­«ÂÃd abibhet, ati mà dhak«yatÅti yad apa upas­jyÃgnim Ãdhatte, asyà anatidÃhÃya, e«Ã vai prajÃpate÷ sarvatà tanÆr yad Ãpa÷ sarvata enaæ prajÃ÷ sarvata÷ paÓavo 'bhi puïyena bhavanti ya evaæ vidvÃn apa upas­jyÃgnim Ãdhatte yÃvad vai varÃhasya ca«Ãlaæ tÃvatÅyam agra ÃsÅt, yad varÃhavihatam upÃsyÃgnim Ãdhatte, imÃm eva tan nÃpÃrÃÂ, asyà enaæ mÃtrÃyÃm adhyÃdhatte tasmÃd e«Ã varÃhÃya vimradate, e«a hy asyà mÃtrÃæ bibharti devapÃïayo vai nÃmÃsurà Ãsan, te devagavÅr apÃjan, tà anvagachan, tà abhyÃjan, tÃsÃæ payo 'hÅyata te 'bruvan yad và ÃsÃæ varam abhÆt tad ahÃsteti tad varÃho bhÆtvÃsurebhyo 'dhi devÃn Ãgachat tasmÃd varÃhaæ gÃvo 'nudhÃvanti svaæ payo jÃnÃnÃs tad yÃvatpriyam eva paÓÆnÃæ dvipadÃæ catu«padÃæ payas tÃvatpriya÷ paÓÆnÃæ dvipadÃæ catu«padÃæ bhavati ya evaæ vidvÃn varÃhavihatam upÃsyÃgnim Ãdhatte, etad và asyà anabhim­taæ yad valmÅkas, yad valmÅkavapÃm upakÅryÃgnim Ãdhatte, asyà evainam anabhim­te 'dhyÃdhatte raso và e«o 'syà udai«ad yad valmÅkas, yad valmÅkavapÃm upakÅryÃgnim Ãdhatte, asyà evainaæ rase 'dhyÃdhatte, Ærg và e«o 'syà udai«ad yad valmÅkas, yad valmÅkavapÃm upakÅryÃgnim Ãdhatte, asyà evainam Ærj adhyÃdhatte prajÃpater và e«a stano yad valmÅkas, yad valmÅkavapÃm upakÅryÃgnim Ãdhatte prajÃpatir evÃsmai stanam apidadhÃti, annÃdyam asmà avarunddhe, ak«udhyatÃæ svÃnÃæ pura÷sthÃtà bhavati ya evaæ veda, etÃvad và amu«yà iha yaj¤iyaæ yad Æ«Ãs, yad Æ«Ãn upakÅryÃgnim Ãdhatte, amu«yà evainaæ yaj¤iye 'dhyÃdhatte na và anÆ«ariha÷ paÓavo reto dadhatte yad Æ«Ãn upakÅryÃgnim Ãdhatte reta evaitad dadhÃti paÓÆnÃæ pu«Âyai prajÃtyai, e«a và agnir vaiÓvÃnaro yad asà Ãditya÷ sa yad ihÃsÅt tasyaitad bhasma yat sikatÃs, yat sikatà upakÅryÃgnim Ãdhatte sva evainaæ yonau sve bhasmann Ãdhatte Óithirà và iyam agra ÃsÅt tÃæ prajÃpati÷ ÓarkarÃbhir ad­æhat, ya¤ Óarkarà upakÅryÃgnim Ãdhatte, imÃm eva tad d­æhati dh­tyai tad yathemÃæ prajÃpati÷ ÓarkarÃbhir ad­æhad evam asmin paÓavo d­æhante ya evaæ vidvä Óarkarà upakÅryÃgnim Ãdhatte, indro vai v­trÃya vajraæ prÃharat tasya yà vipru«Ã Ãsaæs tÃ÷ Óarkarà abhavan ya¤ Óarkarà upakÅryÃgnim Ãdhatte vajram eva sapatnÃya bhrÃt­vyÃya praharati yaæ dvi«yÃt tam tarhi manasà dhyÃyet, vajram evÃsmai praharati st­ïuta eva purÅ«Åti vai g­hamedhinam Ãhu÷ purÅ«asya khalu và etan nirÆpaæ yad Ãkhukiris, yad Ãkhukirim upakÅryÃgnim Ãdhatte purÅ«Å g­hamedhÅ bhavati //MS_1,6.3// \<Ãdhatte : FN M2. Ed (M1, H, Bb): Ãdhatte>\ agniæ vai devà vibhÃjaæ nÃÓaknuvan yat präcam aharant sarva÷ puro 'bhavat, yat pratya¤cam aharant sarva÷ paÓcÃbhavat tam aÓvena pÆrvavÃhodavahan, tad aÓvasya pÆrvavÃha÷ pÆrvavÃÂtvam agner vai vibhaktyà aÓvo 'gnyÃdheye dÅyate, avibhakto và etasyÃgnir anÃhito yo 'Óvam agnyÃdheye na dadÃti, atha yo 'Óvam agnyÃdheye dadÃti vibhaktyai vibhÃjyaivainam Ãdhatte stomapurogavà vai devà asurÃn abhyajayan, e«a khalu stomo yad aÓvas, yad aÓvaæ purastÃn nayanti, abhijitvai, abhijityaivainam Ãdhatte prajÃpater vai cak«ur aÓvayat tasya ya÷ Óvayathà ÃsÅt so 'Óvo 'bhavat, yad aÓvaæ purastÃn nayanti yajamÃnÃyaiva cak«ur dadhÃti na parÃÇ avas­jyas, yat paräcam avas­jed yajamÃnaæ cak«ur jahyÃt, andha÷ syÃt pratyavag­hyÃdheyas, yajamÃnÃyaiva cak«u÷ pratyavÃgrahÅt, na pada Ãdheyas, vÃstavyaæ kuryÃt, rudro 'sya paÓÆn abhimÃnuka÷ syÃt pÃrÓvata ito veto vÃdheyas, na vÃstavyaæ karoti, aghÃtuko 'sya paÓupati÷ paÓÆn bhavati gÃyatrÅæ vai devà yaj¤am acha prÃhiïvan, sà riktÃgachat tasyà agnis teja÷ prÃyachat so 'jo 'bhavat, yad ajam agnyÃdheye dadÃti teja evÃvarunddhe, agnÅdhe deyas, yaj¤amukhaæ và agnÅt, yaj¤amukhenaiva yaj¤amukhaæ samardhayati dhenuæ cÃna¬vÃhaæ ca dadÃti tat sarvaæ vayo 'varunddhe, etad vai sarvaæ vayo yad dhenuÓ cÃna¬vÃæÓ ca, etau vai yaj¤asya mÃtà ca pità ca yad dhenuÓ cÃna¬vÃæÓ ca, Ãjyaæ ca payaÓ ca dhenvÃ÷ puro¬ÃÓaÓ ca caruÓ cÃna¬uhas tad Ãhu÷ kÃmadughÃæ và e«o 'varunddhe yo 'gnyÃdheye dhenuæ cÃna¬vÃhaæ ca dadÃtÅti tad ye«Ãæ paÓÆnÃæ bhÆyi«Âhaæ pu«Âiæ kÃmayeta te«Ãæ dityauhÅæ vayaso dadyÃd dityavÃhaæ ca mu«karam, tan mithunaæ paÓÆnÃæ pu«Âyai prajÃtyai vÃg vai somakrayaïÅ dityauhÅ vayasa÷ somakrayaïÅ yad dityauhÅæ vayaso dadÃti vÃcam evÃvarunddhe cÃru vadati ya evaæ veda, upabarhaïaæ sarvasÆtraæ deyam, chandasÃæ và etan nirÆpaæ yad upabarhaïaæ sarvasÆtram, yad upabarhaïaæ sarvasÆtraæ dadÃti chandÃæsy evÃvarunddhe paÓavo vai chandÃæsi paÓÆn evÃvarunddhe, ayaj¤iyo vai amedhya ÃhanasyÃj jÃyate puru«ak«Åraæ dhayati hiraïyaæ dadÃti, ÃtmÃnam eva tena punÅte ÓatamÃnaæ bhavati ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti pÆrvayor havi«or dve triæÓanmÃne deye uttarasmiæÓ catvÃriæÓanmÃnam, tad enam udagrahÅt tena sa uttaraæ vasÅyä ÓreyÃn bhavati, ajÃto vai tÃvat puru«o yÃvad agniæ nÃdhatte sa tarhy eva jÃyate yarhy agnim Ãdhatte k«aume vasÃnà agnim ÃdadhÅyÃtÃm, te adhvaryave deye ulbasya và etan nirÆpaæ yat k«aumam ulbam evÃpalumpete hiraïyaæ suvarïam upÃsyÃgnir Ãdheyas, hiraïyaæ và agnes teja÷ satejasam evainam Ãdhatte tan na nirastavai yathÃnuhitaæ nirasyed evaæ tat, yan nirasyed anudhyÃyÅ k«odhuka÷ syÃt tan na nirastavai, ananudhyÃyy ak«odhuko bhavati //MS_1,6.4// \\ yo và asyÃyaæ manu«yo 'gnir etam upÃsÅno 'nnam atti, etam upÃsÅna÷ prajÃæ vindate, etam upÃsÅnaæ paÓavà upati«Âhante yad etam abhÃgadheyam utsÃdayeta tasmà Ãv­Óceta, anudhyÃyÅ k«odhuka÷ syÃt tad ye vanaspataya Ãraïyà Ãdyaæ phalaæ bhÆyi«Âhaæ pacyante tasya parïÃbhyÃæ yavamayaÓ cÃpÆpo vrÅhimayaÓ ca saæg­hyopÃsyÃdheyas tad enaæ dvayaæ bhÃgadheyam abhyutsÃdayÃm akar grÃmyaæ cÃraïyaæ ca tena tasmai nÃv­Ócate, ananudhyÃyy ak«odhuko bhavati yavo vai pÆrva ­tumukhe pacyate, ita÷ khalu và etaæ präcam uddharanti tasmÃd yavamaya÷ paÓcopÃsyo vrÅhimaya÷ puras tad yasyertsed yavamayam eva tasya paÓcopÃsyed vrÅhimayaæ pura÷ prajÃpater và etau stanau yaj¤am asya devà upajÅvanti var«aæ manu«yÃs, annÃdyam asmà avarunddhe, ak«udhyatÃæ svÃnÃæ pura÷sthÃtà bhavati ya evaæ veda, etad dha sma và Ãha keÓÅ sÃtyakÃmi÷ keÓinaæ dÃrbhyam annÃdaæ janatÃyai, evam iva vayam etasmà agnyÃdheye 'nnam avÃrudhma yathai«o 'nnam atti tad Ãhu÷ sarvaæ vÃvaitasyedam annam, yajamÃnaæ tv evÃsyaitad Ãsann apidadhÃti tad evaæ veditor na tv evaæ kartavà iti trir và idaæ prajÃpati÷ satyaæ vyÃharat // \\ \\ bhÆr bhuva÷ sva÷ // iti, idaæ vÃva bhÆr idaæ bhuvo 'da÷ svar, tad yo brÃhmaïa ÃÇgirasa÷ syÃt tasyÃdadhyÃt, bhÆr bhuvas, aÇgirasÃæ tvà devÃnÃæ vratenÃdadhà iti paÓcà bhuva÷ svar iti puras, dvi÷ paÓcà dvi÷ puras tad dvedhà yaj¤a÷ satye pratya«ÂhÃd dvedhà yaj¤apatis, atha yo brÃhmaïo vaiÓvÃnara÷ syÃt tasyÃdadhyÃt, bhÆr bhuvas, agne« Âvà devasya vratenÃdadhà iti paÓcà bhuva÷ svar iti puras, dvi÷ paÓcà dvi÷ puras tad dvedhà yaj¤a÷ satye pratya«ÂhÃd dvedhà yaj¤apatis, atha rÃjanyasyÃdadhyÃt, bhÆr bhuvas, indrasya tvà marutvato vratenÃdadhà iti paÓcà bhuva÷ svar iti puras, dvi÷ paÓcà dvi÷ puras tad dvedhà yaj¤a÷ satye pratya«ÂhÃd dvedhà yaj¤apatis, aindro vai rÃjanyo devatayà mÃrutÅ viÂ, viÓà khalu vai rÃjanyo bhadro bhavati viÓam asmà avarunddhe, atha vaiÓyasyÃdadhyÃt, bhÆr bhuvas, mano« Âvà grÃmaïyo vratenÃdadhà iti paÓcà bhuva÷ svar iti puras, dvi÷ paÓcà dvi÷ puras tad dvedhà yaj¤a÷ satye pratya«ÂhÃd dvedhà yaj¤apatis, grÃmaïÅthyena khalu vai vaiÓyo bhadro bhavati grÃmaïÅthyam asmà avarunddhe, agnir vai s­«Âa ulbam apalumpaæ nÃÓaknot tasya prajÃpatir ÃgneyapÃvamÃnÅbhir ulbam apÃlumpat, yad ÃgneyapÃvamÃnÅbhir ÃÓvatthÅ÷ samidha ÃdadhÃti, ulbam evÃsyÃpalumpati punÃty enam, yathà ÓiÓuæ mÃtà re¬hi vatsaæ và gaur evam enaæ re¬hi, agner vai s­«Âasya tejà udadÅpyata tad aÓvatthaæ prÃviÓat, yad ÃÓvatthÅ÷ samidha ÃdadhÃti teja evÃvarunddhe, agnir vai s­«Âo bibibÃbhavann ati«Âhad asamidhyamÃna÷ sa prajÃpatir abibhet, mÃæ vÃvÃyaæ hiæsi«yatÅti taæ Óamyà samaindhat tam aÓamayat ta¤ ÓamyÃ÷ ÓamÅtvam, ya¤ chamÅmayÅ÷ samidha ÃdadhÃti sam enam inddhe Óamayaty eva sa Óaæ yajamÃnÃya bhavati Óaæ paÓubhyas, devà yatrorjaæ vyabhajanta tata udumbarà udati«Âhat, yad audumbarÅæ samidham ÃdadhÃti, Ærjam evÃvarunddhe //MS_1,6.5// vipriyo và e«a paÓubhir ÃdhÅyate, e«a hi rudro yad agnis tad vÃcayet, gharma÷ Óiras tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asÅti tad enaæ saæpriyaæ paÓubhi÷ purÅ«iïam akar yat te Óukra Óukraæ jyotis tena rucà rucam aÓÅthà iti rucam evainam ajÅgamat, e«a và agnir vaiÓvÃnaro yad asà Ãdityas, yad uttarato hared e«o 'ta÷ syÃt, ayam ito jÅvantam evainaæ pradahet sa dak«iïata eva hÃrya÷ sa yadà samayÃdhvaæ gached atha yajamÃno varaæ dadyÃt tad virÃjaæ madhyato 'dhita virì evÃsyÃgnÅn vidadhate paÓavo vai viràpaÓÆn và etan madhyato 'dhita, as­«Âo và agnir ÃsÅt, atha prajÃpati÷ prajà as­jata tà andhe tamasÅmÃæl lokÃn anuvyanaÓyan, so 'Óocat so 'tapyata tato 'gnir as­jyata tam agniæ s­«Âam adho vyadadhÃt taæ yà asmiæl loka Ãsaæs tà abhisamÃvartanta taæ kulphadaghnam udag­hïÃt taæ yà uttarasmiæl loka Ãsaæs tà abhisamÃvartanta taæ jÃnudaghnaæ taæ nÃbhidaghnaæ tam aæsadaghnaæ taæ karïadaghnam udag­hïÃt taæ yà uttarasmiæl loka Ãsaæs tà abhisamÃvartanta taæ karïadaghnaæ nÃtyudg­hyas, yat karïadaghnam atyudg­hïÅyÃd yajamÃno var«i«Âha÷ paÓÆnÃæ yajamÃnam upari«ÂÃd agnir abhyavadahet tad Ãhu÷ katham adyaitam brahmaïÃhitaæ pracyÃvayeyu÷ Óithiraæ vÃvainam etad aka÷ parainaæ vapatÅti tam anidhÃyaivÃtha jÃnudaghnam udg­hïÅyÃd atha nÃbhidaghnam athÃæsadaghnam, tad yathaiva prajÃpatiæ prajà ebhyo lokebhyo 'bhisamÃvartantaivam eva yajamÃnaæ paÓava ebhyo lokebhyo 'bhisamÃvartante ya evaæ vidvÃn agnim Ãdhatte, agninà vai devatayà vi«ïunà yaj¤ena devà asurÃn pravlÅya vajreïÃnvavÃs­jan ya÷ sapatnavÃn bhrÃt­vyavÃn và syÃt tasya rathacakraæ trir anuparivartayeyus tad yathaiva devà asurÃn agninà devatayà vi«ïunà yaj¤ena pravlÅya vajreïÃnvavÃs­jann evam eva yajamÃna÷ sapatnaæ bhrÃt­vyam agninà devatayà vi«ïunà yaj¤ena pravlÅya vajreïÃnvavas­jati ya evaæ vidvÃn agnim Ãdhatte //MS_1,6.6// e«a vai prajÃpatÅ rÆpeïa yat pÆrïà sruk, yat pÆrïÃæ srucaæ juhoti prajÃpatim evÃpnoti sapta te agne samidha÷ sapta jihvà iti, etÃvatÅr và agnes tanva÷ «o¬hà saptasapta yo và asyaità agnim ÃdadhÃno vitar«ayati vi ha t­«yati tà evÃsya tarpayati ÓamÅmayÅs tisra÷ samidhà ÃdadhÃti gh­tÃnvaktà gh­tastomyÃbhi÷ sam enam inddhe Óamayaty eva sa Óaæ yajamÃnÃya bhavati saæ paÓubhyas, ye và e«u tri«u loke«v agnayas te samÃgacchanti, asya draviïam ÃdadÃmahe, ati no 'kramÅt, havyavì bhavatÅti taj juhuyÃt // \<ÃdadÃmahe : FN ÃdadÃmahai is also possible>\ ye agnayo divo ye p­thivyÃ÷ samÃgachantÅ«am Ærjaæ vasÃnÃ÷ / te asmà agnaye draviïaæ dattve«ÂÃ÷ prÅtà ÃhutibhÃjo bhÆtvà yathÃlokaæ punar astaæ pareta // svÃheti tad imam eva draviïavantaæ k­tve«ÂÃ÷ prÅtà ÃhutibhÃjo bhÆtvà yathÃlokaæ punar astaæ parÃyanti tad vÃcayet, gharma÷ Óiras tad ayam agni÷ saæpriya÷ paÓubhir bhava purÅ«am asÅti tad enaæ saæpriyaæ paÓubhi÷ purÅ«iïam akar yat te Óukra Óukraæ jyoti÷ Óukraæ dhÃmÃjasraæ tena tvÃdadhà iti satejasam evainam Ãdhatte // i¬ÃyÃs tvà pade vayaæ nÃbhà p­thivyà adhi / jÃtavedo nidhÅmahy agne havyÃya vo¬have // iti havyÃvÃham evainam akar agner vai s­«Âasya paÓavo 'k«yà avakÓÃya prÃpatan, sa prajÃpatir vÃravantÅyam as­jata tÃn avÃrayata, etarhi khalu và e«a s­jyate yarhy ÃdhÅyate tad yathaitasmÃt s­«ÂÃt paÓava÷ prÃpatann evam asmÃd ÃhitÃtpaÓava÷ prapatanti, e«a hi rudro yad agnis tad ya evaæ vidvÃn vÃravantÅyaæ gÃyate paÓÆn eva vÃrayate vÃravantÅyaæ vai s­«Âvà prajÃpatir yaæ kÃmam akÃmayata tam Ãrdhnot tam eva kÃmam ­dhnoti yajamÃno yaæ kÃmaæ kamayamÃno 'gnim Ãdhatte ya evaæ vidvÃn vÃravantÅyaæ gÃyate, agnir vai kravyÃd viÓvadÃvya imÃæl lokÃn adahat taæ prajÃpatir vÃravantÅyaæ gÃyamÃno varaïaæ bibhrat pratyait tam aÓamayat, yad evÃsya kravyÃd yad viÓvadÃvyaæ ta¤ Óamayati ya evaæ vidvÃn vÃravantÅyaæ gÃyate tasmÃd varaïo yaj¤Ãvacara÷ syÃt, na tv enena juhuyÃt, yad và idaæ sad yad bhÆtaæ yad bhavad yad bhavi«yad yad ime antarà dyÃvÃp­thivÅ tad vÃmadevyaæ tad evÃvarunddhe ya evaæ vidvÃn vÃmadevyaæ gÃyate brahmaïo và e«a raso yad yaj¤Ãyaj¤iyam, yad yaj¤Ãyaj¤iyaæ gÃyate brahmaïy eva rasaæ dadhÃti //MS_1,6.7// agniæ vai s­«Âaæ prajÃpati÷ pavamÃnenÃgrà upÃdhamat, yat pavamÃnÃya nirvapati, upaivainaæ tad dhamati yat pÃvakÃya punÃty enam, ya¤ Óucaye yad evÃsyÃpÆtaæ tad etena punÃti yat pavamÃnÃya nirvapati paÓavo vai pavaæana÷ paÓÆn evÃvarunddhe yat pÃvakÃya, annaæ vai pÃvakam annam evÃvarunddhe ya¤ Óucaye pÆta evÃsmin rucaæ dadhÃti yaæ kÃmayeta, apataraæ pÃpÅyÃnt syÃd iti tasyaikamekaæ havÅæsi nirvapet tad enam apÃgrahÅt tena so 'pataraæ pÃpÅyÃn bhavati, atha yaæ kÃmayeta na vasÅyÃnt syÃn na pÃpÅyÃn iti tasya sarvÃïi sÃkaæ havÅæ«i nirvapet tad enaæ saæruïaddhi tena sa na vasÅyÃn na pÃpÅyÃn bhavati, atha yaæ kÃmayed uttaraæ vasÅyä ÓreyÃnt syÃd iti tasyÃgnaye pavamÃnÃya nirupyÃtha pÃvakÃya ca Óucaye cottare havi«Å samÃnabarhi«i nirvapet tad enam udagrahÅt tena sa uttaraæ vasÅyä ÓreyÃn bhavati, atha yasya tri«Âubhau vÃnu«Âubhau và jagatÅ và saæyÃjye syÃtÃm ati gÃyatraæ krÃmed arvÃk chandobhyo 'vapadyeta tad yasyertsed gÃyatryà eva tasya saæyÃjye kuryÃt, gÃyatro hy agnir gÃyatrachandÃ÷ sva evainaæ yonau sve chandasi prati«ÂhÃpayati, ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvapet, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha vi«ïave Óipivi«ÂÃya tryuddhau gh­te caruæ nirvapet, yad vi«ïave vi«ïur vai yaj¤as, yaj¤am evÃlabdha ya¤ Óipivi«Âam, paÓavo vai Óipivi«Âam, paÓÆn evÃvarunddhe yat tryuddhau trayo và ime lokÃs, imÃn eva lokÃn Ãpnoti yad gh­te tejo vai gh­tam, teja evÃvarunddhe, Ãdityaæ gh­te caruæ nirvapet paÓukÃmas, dhenvà vai gh­taæ payo 'na¬uhas taï¬ulÃs tan mithunam, paÓÆnÃæ pu«Âyai prajÃtyai, agnÅ«omÅyaæ puro¬ÃÓaæ dvitÅyam anunirvapet tad bhÆyo havyam upÃgÃt, no asyÃnya ÅÓe yarhi và etaæ purà brÃhmaïà niravapaæs tarhy e«Ãæ na kaÓ canaiÓa na hi và etam idÃnÅæ nirvapanti, athai«Ãæ sarva ÅÓe yad Ãgneyas tejo và agnis teja evÃvarunddhe yat saumya÷ somo vai Óukro brahmavarcasam, brahmavarcasam evÃvarunddhe tad yo 'sà Ãdityo gh­te carus taæ brahmaïe parihareyus taæ catvÃra÷ prÃÓnÅyus tebhya÷ samÃno varo deyas, catur và idam agre mithunam audyata, ekaÓ caikà ca dvau ca dve ca trayaÓ ca tisraÓ ca catvÃraÓ ca catasraÓ ca tan mithunam, paÓÆnÃæ pu«Âyai prajÃtyai //MS_1,6.8// phalgunÅpÆrïamÃse brÃhmaïasyÃdadhyÃt phalgunÅpÆrïamÃso và ­tÆnÃæ mukham agnir devatÃnÃm, brÃhmaïo manu«yÃïÃm, grÅ«me rÃjanyasyÃdadhyÃt, grÅ«me và indro v­tram ahan v­traæ khalu vai rÃjanyo bubhÆ«an jighÃæsati Óaradi vaiÓyasyÃdadhyÃt, annaæ vai Óarat, annena vaiÓyo bhadro bhavati, annÃdyam asmà avarunddhe yady anyasminn ­tà ÃdadhÅta yadi và asmai sa eka ­tu÷ Óiva÷ syÃd athÃsmà itare 'Óivà duryoïà bhaveyus tad yasyertset phalgunÅpÆrïamÃsa eva tasyÃdadhyÃt tad asmai sarva ­tava÷ Óivà bhavanti sarva enam ­tavo jinvanti saævatsarasya và etad Ãsyaæ yat phalgunÅpÆrïamÃsyam ahar yat phalgunÅpÆrïamÃsyam ahar ÃdadhyÃt saævatsarasyainam Ãsann apidadhyÃt, dvyahe và puraikÃhe vÃdheyas, tad dvitÅyasya ­tor abhig­hïÃti nainaæ saævatsarasyÃsann apidadhÃti tad yad dvitÅyasya ­tor abhig­hïÃti dvitÅyam eva sapatnasya bhrÃt­vyasyendriyaæ paÓÆn k«etraæ v­¤jÃna eti k­ttikÃsu brÃhmaïasyÃdadhyÃt, ÃgneyÅ÷ k­ttikÃs, Ãgneyo brÃhmaïa÷ sva evainaæ yonau sve 'hann Ãdhatte prajÃpater và eta¤ Óiro yat k­ttikÃs, agnir Ãsyam, ÓÅr«ïÃnnam adyate, annÃdyam asmà avarunddhe sapta k­ttikÃ÷ sapta ÓÅr«an prÃïÃ÷ prÃïÃn asmin dadhÃti rohiïyÃæ paÓukÃmasyÃdadhyÃt somasya và etan nak«atraæ yad rohiïÅ somo retodhÃs, reto 'smin dadhÃti, ­k«Ã và iyam agra ÃsÅt tasyÃæ devà rohiïyÃæ vÅrudho 'rohayan, tad yathemà asyÃæ vÅrudho rƬhà evam asmin paÓavo rohanti ya evaæ vidvÃn rohiïyÃm agnim Ãdhatte rohiïyÃæ svargakÃmasyÃdadhyÃt, rohiïyÃæ vai devÃ÷ svar Ãyan, svar evaiti kÃlakäjà và asurà i«Âakà acinvata divam Ãrok«yÃmà iti tÃn indro brÃhmaïo bruvÃïa upait sa etÃm i«ÂakÃm apy upÃdhatta prathamà iva divam Ãkramanta, atha sa tÃm Ãb­hat te 'surÃ÷ pÃpÅyÃæso bhavanto 'pÃbhraæÓanta yà uttamà ÃstÃæ tau yamaÓvà abhavatÃm, ye 'dhare ta ÆrïÃvÃbhayas, yÃæ tÃm i«ÂakÃm Ãb­hat sà citrÃbhavat, ya÷ sapatnavÃn bhrÃt­vyavÃn và syÃt sa citrÃyÃm agnim ÃdadhÅta tad yathaitasyÃm Ãv­¬hÃyÃm asurÃ÷ pÃpÅyÃæso bhavanto 'pÃbhraæÓantaivam asya sapatno bhrÃt­vya÷ pÃpÅyÃn bhavann apabhraæÓate ya evaæ vidvÃæÓ citrÃyÃm agnim Ãdhatte ya÷ kÃmayeta bhagy annÃda÷ syÃm iti sa pÆrvÃsu phalgunÅ«v agnim ÃdadhÅta bhagasya và etad ahar yat pÆrvÃ÷ phalgunÅs, bhagy annÃdo bhavati, atha ya÷ kÃmayeta danakÃmà me prajÃ÷ syur iti sa uttarÃsu phalgunÅ«v agnim ÃdadhÅta, aryamïo và etad ahar yad uttarÃ÷ phalgunÅs, dÃnam aryamà dÃnakÃmà asmai prajà bhavanti tÃsu rÃjanyasyÃdadhyÃt, dÃnaæ hy e«a prajÃnÃm upajÅvati dÃnam aryamà dÃnakÃmà asmai prajà bhavanti prajÃpater và etau stanau yat paurïamÃsÅ cÃmÃvÃsyà ca yat paurïamÃsyÃæ vÃmÃvÃsyÃyÃæ vÃgnim Ãdhatte prajÃpatim eva prattaæ duhe devÃnÃæ và ete sadohavirdhÃne yat paurïamÃsÅ cÃmÃvÃsyà ca yat paurïamÃsyÃæ vÃmÃvÃsyÃyÃæ vÃgnim Ãdhatte, ubhe puïyÃhe ubhe yaj¤iye //MS_1,6.9// @<[Page I,102]>@ na purà sÆryasyodetor manthitavai, asuryo videvà ÃdhÅyate, udyatsu raÓmi«u mathyas tat sadeva÷ sendra ubhayor ahno rÆpa ÃdhÅyate caturviæÓatyÃæ prakrame«v Ãdheyas, caturviæÓatyak«arà vai gÃyatrÅ gÃyatram agneÓ chanda÷ sva evainaæ yonau sve chandasy Ãdhatte tad yasyertsed aparimita eva tasyÃdadhyÃt k«e«ïu vai parimitam aparimitam evÃsmai jÅvanam avarunddhe agnir vai s­«Âa÷ prajÃpater adhy udakrÃmat sa prajÃpatir abibhet, ada evÃsà abhÆd idam aham iti tasminn anuni«kramyÃjuhot, etarhi khalu và e«a s­jyate yarhy ÃdhÅyate tad Ãhus, amïa evÃnudrutyÃthÃgnihotraæ hotavyam iti tan naivaæ kartavai, ayataæ tat kuï¬yÃgrÅyaæ tad yaj¤asya kriyate yad yone÷ param avaraæ kuryÃd aprajani«ïu÷ syÃt, havÅæ«y eva pÆrvÃïi nirupyÃtha sÃyam agnihotraæ juhuyÃt // agnir jyotir jyotir agni÷ svÃhà // iti tat sÃyaæ jyoti«Ã reto madhyato dadhÃti // sÆryo jyotir jyoti÷ sÆrya÷ svÃhà // iti prÃtas // tat sÃyaæ jyoti«Ã reto madhyato hitaæ // prÃta÷ prajanayÃm akar devÃÓ ca và asurÃÓ ca saæyattà Ãsan, athendro 'gnim Ãdhatta te devà abibhayus, ada evÃsà agniæ gopÃyamÃno 'gnihotraæ gopÃyamÃno bhavi«yati na nà upai«yati, abhi no je«yantÅti te 'bruvan yad eva tvaæ kiæca karavo yad dhanà yaj jinà yad vindÃsai tat te 'gnihotraæ kurmas, athehÅti sa và ait tasmÃd rÃjanyasyÃgnihotram ahotavyam, yad dhy evai«a kiæca karoti yad dhanti yaj jinÃti yad vindate yad enaæ viÓa upati«Âhante tad rÃjanyasyÃgnihotraæ hotavyam, rÃjanyasyÃgnihotrÃ3n na hotavyÃ3m iti mÅmÃæsante yad dhutvà na juhuyÃd vi yaj¤aæ chindyÃj jÅyeta và pra và mÅyeta paurïamÃsÅm amÃvÃsyÃæ và prati hotavyam atho agnyupasthÃnaæ và cayitavyas tenÃsya darÓapÆrïamÃsau saætatà avichinnau bhavata÷ //MS_1,6.10// yaæ kÃmayeta paÓumÃnt syÃd iti yo bahupu«Âas tasya g­hÃd agnim Ãhareyus, yathà và etaæ s­jyamÃnaæ paÓavo 'nvas­jyantaivam enam ÃhriyamÃïaæ paÓavo 'nvÃyanti, e«a hi rudro yad agnis, atha yaæ kÃmayeta, annÃda÷ syÃd iti tasya bhra«ÂrÃd dak«iïÃgnim Ãhareyus, e«a và agnÅnÃm annÃdas, annakaraïaæ bhra«Âram annÃdyam asmà avarunddhe tad Ãhus, yathà v­«alo nija÷ puklakaÓ cikitsed evaæ sa iti sa mathya eva sa Óaæ yajamÃnÃya bhavati Óaæ paÓubhyas, ya÷ somenÃyak«yamÃïo 'gnim ÃdadhÅta na purà saævatsarÃd dhavÅæ«i nirvapet, rudro 'sya paÓÆn abhimÃnuka÷ syÃt, ete vai paÓavo yad vrÅhayaÓ ca yavÃÓ ca te«Ãæ catu÷ÓarÃvam odanaæ paktvà brÃhmaïebhyo jÅvataï¬ulam ivopaharet tad yÃbhyo devatÃbhyo 'gnim Ãdhatte yat tÃbhyo na juhuyÃt tÃbhyà Ãv­Óceta, anudhyÃyÅ k«odhuka÷ syÃt tÃbhyà Ãjyasya hotavyam, tena tÃbhyo nÃv­Ócate, ananudhyÃyy ak«odhuko bhavati saævatsare havÅæ«i nirvapati tad asya saævatsarÃntarhito rudra÷ paÓÆn na hinasti saævatsaram agnihotram ahau«Åt tat tapo 'vidat sa sarveïa sÃkaæ svargaæ lokaæ samÃruk«at trir và idaæ virì vyakramata gÃrhapatyam ÃhavanÅyaæ sabhyam, tad virÃjam Ãpat, annaæ vai virÃÂ, annaæ vÃvaitad Ãpat, madhyÃdhidevane rÃjanyasya juhuyÃd vÃruïya ­cà varuïo vai devÃnÃæ rÃjà rÃjyam asmà avarunddhe hiraïyaæ nidhÃya juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt, Óatam asmà ak«Ãn prayacchet tÃn vicinuyÃt, ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti gÃm asya tad aha÷ sabhÃyÃæ dÅvyeyus tasyÃ÷ parÆæ«i na hiæsyus tÃæ sabhÃsadbhyà upaharet tayà yad g­hïÅyÃt tad brÃhmaïebhyo deyam, tat sabhyam annam avarunddhe //MS_1,6.11// yasyà rÃtryÃ÷ prÃtar agnim ÃdhÃsyamÃna÷ syÃt tÃæ rÃtrÅæ catu÷ÓarÃvam odanaæ paktvà brÃhmaïebhyo jÅvataï¬ulam ivopaharet, aditir vai prajÃkÃmaudanam apacat so¤Ói«Âam ÃÓnÃt tasyà dhÃtà cÃryamà cÃjÃyetÃm, sÃparam apacat so¤Ói«Âam ÃÓnÃt tasyà mitraÓ ca varuïaÓ cÃjÃyetÃm, sÃparam apacat so¤Ói«Âam ÃÓnÃt tasyà aæÓaÓ ca bhagaÓ cÃjÃyetÃm, sÃparam apacat saik«ato¤Ói«Âaæ me 'Ónatyà dvaudvau jÃyete ito nÆnaæ me Óreya÷ syÃd yat purastÃd aÓnÅyÃm iti sà purastÃd aÓitvopÃharat tà antar eva garbha÷ santà avadatÃm Ãvam idaæ bhavi«yÃvo yad Ãdityà iti tayor Ãdityà nirhantÃram aichan, tà aæÓaÓ ca bhagaÓ ca nirahatÃm, tasmÃd etau yaj¤ena yajante, aæÓaprÃso 'æÓasya bhÃgadheyam, janaæ bhago 'gachat tasmÃd Ãhur jano gantavyas tatra bhagena saægachatà iti sa và indra Ærdhva eva prÃïamaæ udaÓrayata m­tam itaram Ãï¬am avÃpadyata sa vÃva mÃrtÃï¬o yasyeme manu«yÃ÷ prajà sà và aditir ÃdityÃn upÃdhÃvat, astv eva ma idaæ mà ma idaæ moghe parÃpaptad iti te 'bruvan, athai«o 'smÃkam eva bravÃtai na no 'timanyÃtà iti sa vÃva vivasvÃn Ãdityo yasya manuÓ ca vaivasvato yamaÓ ca manur evÃsmiæl loke yamo 'mu«min, ete vai devayÃnÃn patho gopÃyanti yad ÃdityÃs ta iyak«amÃïaæ pratinudante yo và etebhyo 'procyÃgnim Ãdhatte tam ete svargÃl lokÃt pratinudante, u¤Ói«ÂabhÃgà và ÃdityÃs, yad u¤Ói«Âe vivartayitvà samidha ÃdadhÃti tad Ãdityebhyo 'gnyÃdheyaæ prÃha nainaæ svargÃl lokÃt pratinudante saævatsaram uts­jetÃgnim ÃdhÃsyamÃnas, nÃsyÃgniæ g­hÃd dhareyus, nÃnyatà Ãhareyus, saævatsare v­ddhà garbhÃ÷ prajÃyante prajÃtam enaæ v­ddham Ãdhatte dvÃdaÓa rÃtrÅr uts­jeta dvÃdaÓa vai rÃtraya÷ saævatsarasya pratimà saævatsare v­ddhà garbhÃ÷ prajÃyante prajÃtam enaæ v­ddham Ãdhatte tisra uts­jeta trayo và ime lokÃs, imÃn eva lokÃn Ãpnoti, ekÃm uts­jeta, eko vai prajÃpatis, prajÃpatim evÃpnoti purÆravà và ai¬a urvaÓÅm avindata devÅm, tasyà Ãyur ajÃyata sa devÃnt svargaæ lokaæ yatto 'nÆdait te 'bruvan, tad vayaæ devà ima÷ kvÃyaæ manu«yo gami«yatÅti so 'bravÅt, bahavo vai me samÃnÃs te mà vak«yanti kim ayaæ devyÃ÷ putro devebhyo mÃturbhrÃtrebhyà ÃhÃr«Åt, astv eva me kiæcid iti tasmà agnir yaj¤iyÃæ tanvaæ prÃyachat tÃm utsaÇge 'vadhÃyÃharat tÃm ukhÃyÃm avÃdadhÃt so 'Óvattha Ãroho 'bhavat, yokhà sà ÓamÅ tasmÃd etau yaj¤Ãvacarau puïyajanmÃnau hi, agnir vai varuïaæ brahmacaryam Ãgachat pravasantam, tasya jÃyÃæ samabhavat taæ purastÃd Ãyantaæ pratikÓÃya pratyaÇ niradravat so 'vet sarvaæ và indriyaæ n­mïaæ reto nirlupya haratÅti tad anuparÃhÃya niralumpat, yad retà ÃsÅt so 'Óvattha Ãroho 'bhavat, yad ulbaæ sà ÓamÅ tasmÃd etau yaj¤Ãvacarau puïyajanmÃnau hi prajÃpati÷ prajÃ÷ s­«Âvà riricÃno 'manyata so 'Óvo bhÆtvà saævatsaraæ nyaÇ bhÆmyÃæ Óira÷ pratinidhÃyÃti«Âhat tasyÃÓvattho mÆrdhna udabhinat tad aÓvatthasyÃÓvatthatvam, tasmÃd e«a yaj¤Ãvacara÷ prÃjÃpatyo hi //MS_1,6.12// \\ \\ manur vai prajÃkÃmo 'gnim ÃdhÃsyamÃno devatÃyaidevatÃyà ajuhot tato mitrÃvaruïayor Ãhutyà prapharvy udati«Âhat tasyà gh­taæ pador ak«arat sà mitrÃvaruïà ait tà abrÆtÃm Ãhutyà vai tvam Ãvayor ajani«Âhà manos tvai tvam asi taæ parehÅti sà manum ait so 'bravÅt, asurà và ime puïyamanyà agnim Ãdadhate tÃn parehÅti sà parait te 'mum agrà ÃdadhatÃthemam athemam, sà punar ait tÃm ap­chat kim abhyagann iti sÃbravÅt, amum evÃgrà Ãdhi«atÃthemam athemam iti so 'bravÅt sak­d vÃvÃsurÃ÷ Óriyo 'ntam agu÷ parà tu bhavi«yantÅti so 'bravÅt, devà và ime puïyamanyà agnim Ãdadhate tÃn parehÅti sà parait ta imam agrà Ãdadhata, athÃmum athemam, sà punar ait tÃm ap­chat kim abhyagann iti sÃbravÅt, imam evÃgrà Ãdhi«atÃthÃmum athemam iti so 'bravÅt sak­d vÃva devÃ÷ sarveïa sÃkaæ svargaæ lokaæ samÃruk«an, ita÷pradÃnÃt tu yaj¤am upajÅvi«yantÅti ya÷ sarvavedasaæ dÃsyant syÃt sa imam agrà ÃdadhÅtÃthÃmum athemam, tad yathaiva devÃ÷ sarveïa sÃkaæ svargaæ lokaæ samÃrohann evam eva yajamÃna÷ sarveïa sÃkaæ svargaæ lokaæ samÃrohati ya evaæ vidvÃn agnim Ãdhatte so 'bravÅt, ­«ayo và ime puïyamanyà agnim Ãdadhate tÃn parehÅti sà parait ta imam agrà ÃdadhatÃthemam athÃmum, sà punar ait tÃm ap­chat kim abhyagann iti sÃbravÅt, imam evÃgrà Ãdhi«ata, athemam athÃmum iti so 'bravÅt, ahaæ vÃvÃgnyÃdheyaæ vidÃæcakÃra sarve«u và e«u loke«v ­«aya÷ pratya«Âhur iti prati prajayà ca paÓubhiÓ ca ti«Âhati ya evaæ vidvÃn agnim Ãdhatte yad amum ÃdhÃyemam ÃdadhyÃd apa tad ÃdadhyÃt, yad vÃvemam ÃdhÃyÃmum ÃdadhyÃd apa tad ÃdadhyÃt tad imam evÃdhÃyÃthemam athÃmum, tathà sam­ddhà ÃdhÅyate prÃcÅnapravaïa Ãdheyas tathà sam­ddhà ÃdhÅyate prÃcÅnaæ madhyamÃd vaæÓÃd Ãdheyas tathà sam­ddhà ÃdhÅyate yà vai sà prapharvy ÃsÅt sà gaur abhavat se¬Ã sà mÃnavÅ gh­tapadÅ maitrÃvaruïÅ //MS_1,6.13// \\ \\ yat tvà kruddha÷ parovapa manyunà sumanastara / sukalpam agne tat tava punas tvoddÅpayÃmasi // yat te manyuparoptasya p­thivÅm anudadhvase / Ãdityà viÓve tad devà vasava÷ punar Ãbharan // yat te bhÃmena vicakarÃnÅÓÃno h­das pari // punas tad indraÓ cÃgniÓ ca vasava÷ samacÅkÊpan // punas tvÃdityà rudrà vasava÷ samindhatÃæ punar brahmÃïo vasudhÅte agne // gh­tena tvaæ tanvaæ vardhayasva rÃyaspo«Ã yajamÃnaæ sacantÃm // @<[Page I,109]>@ trayastriæÓat tantavo yaæ vitanvata imaæ ca yaj¤aæ sudhayà dadante / tebhiÓ chidram apidadhmo yad atra svÃhà yaj¤o apyetu devÃn // mano jyotir ju«atÃm Ãjyasya vichinnaæ yaj¤aæ sam imaæ dadhÃtu / imaæ yaj¤aæ saptatantuæ tataæ nà à devà yantu sumanasyamÃnÃ÷ // b­haspatir no havi«Ã gh­tena vichinnaæ yaj¤aæ sam imaæ dadhÃtu / yà i«Âà u«aso yÃÓ ca yÃjyÃs tÃ÷ saædadhÃmi manasà gh­tena // agne 'bhyÃvartinn abhi mÃvartasvÃyu«Ã varcasà prajayà dhanena sanyà medhayà rayyà po«eïa // agne aÇgira÷ Óataæ te santv Ãv­ta÷ sahasraæ ta upÃv­ta÷ / athà po«asya po«eïa punar no na«Âam Ãk­dhi punar no rayim Ãk­thi // punar Ærjà nivartasva punr agna i«Ãyu«Ã / punar na÷ pÃhy aæhasa÷ // @<[Page I,110]>@ saha rayyà nivartasvÃgne pinvasva dhÃrayà / viÓvapsnyà viÓvatas pari // salila÷ saliga÷ sagaras te na Ãdityà havi«o ju«Ãïà vyantu svÃhà keta÷ suketa÷ saketas te na Ãdityà havi«o ju«Ãïà vyantu svÃhà devajÆte vivasvann Ãditya te no devÃ÷ satyÃæ devahÆtiæ deve«v Ãsuvadhvam Ãdityebhya÷ svÃhà //MS_1,7.1// agner vai bhÃga÷ punarÃdheyam etaæ vai bhÃgaæ prepsan vyardhayati yady ÃdadhÃno manyeta vi syà ­dhyatà ity utsÃdya punar ÃdadhÅta yam eva bhÃgaæ prepsan vyardhayati taæ prÃpyÃrdhayaty eva sarvam evÃgneyaæ kriyate yat kiæca sarvam evÃgnaye bhÃgaæ pradÃya sarvÃm ­ddhim ­dhnoti na saæbhÃrÃ÷ saæbh­tyÃs, na yaju÷ kartavà ity Ãhu÷ saæbh­tasaæbhÃro hy e«a k­tayajus tad Ãhu÷ saæbh­tyà eva saæbhÃrÃ÷ kÃryaæ yajur iti punarutsyÆtaæ vÃso deyaæ punarïavo ratha÷ punaruts­«Âo 'na¬vÃn etÃni vai punarÃdheyasya rÆpÃïi rÆpÃïy evÃsyÃptvÃvarunddhe, agnir và utsÅdann apa o«adhÅr abhyutsÅdati darbhà và Ãpà o«adhayas, yad darbhà upolapà bhavanti, adbhya evainam o«adhÅbhyo 'dhy ÃptvÃvarunddhe devà asurair vijayam upayanto 'gnau priyÃs tanva÷ saænyadadhata yan no jayeyur imà abhyupadhÃvema yady u jayememà abhyupÃvartemahÅti tà devà jitvÃnvaichan, sarve«Ãæ na÷ saheti so 'gnir abravÅt, ya eva mÃæ maddevatya ÃdadhÃtai sa etÃbhis tanÆbhi÷ saæbhavÃd iti taæ devà Ãdadhata ta etÃbhis tanÆbhi÷ samabhavat paÓavo vai devÃnÃæ priyÃs tanva÷ paÓubhir eva samabhavan, tad ya evaæ vidvÃn punarÃdheyam Ãdhatta etÃbhir evÃgnes tanÆbhi÷ saæbhavati paÓavo vai devÃnÃæ priyÃs tanva÷ paÓubhir eva saæbhavati manu÷ pu«ÂikÃmà Ãdhatta sa imÃn po«Ãn apu«yat tena ­ddham, tva«Âà paÓukÃmà Ãdhatta ta ime tvëÂrÃ÷ paÓava÷ prÃjÃyanta tena ­ddham, prajÃpati÷ prajÃkÃmà Ãdhatta tà imÃ÷ prajÃ÷ prÃjÃpatyÃ÷ prÃjÃyanta tena ­ddham, yo vai tam agrà Ãdhatta sa tena vasunà samabhavat tat punarvaso÷ punarvasutvam, tasmÃt punarvasà Ãdheya÷ punar hi sa tena vasunà samabhavat, yo vai tam ÃdhattÃrdhnot sa tasmÃd anurÃdhÃsv Ãdheyas, ­ddhyai, ­dhnoty eva, atho mithunatvÃya //MS_1,7.2// agnir và utsÅdant saævatsaram abhyutsÅdati saptadaÓa sÃmidhenÅ÷ kÃryÃ÷ pa¤ca ­tavo dvÃdaÓa mÃsà e«a saævatsara÷ saævatsarÃd evainam adhy ÃptvÃvarunddhe tad Ãhu÷ pa¤cadaÓa sÃmidhenÅ÷ kÃryà na saptadaÓeti, etad vai saævatsarasya saækramaïatamam etenÃÓi«Âam Ãpyate pa¤cadaÓa sÃmidhenÅ÷ pa¤cadaÓÃrdhamÃsasya rÃtrayas tÃbhir eva tà Ãpyante yÃvanti vai sÃmidhenÅnÃm ak«arÃïi tÃvanti saævatsarasyÃhÃni tair eva tÃny Ãpyante, agnir và utsÅdant saævatsaram abhyutsÅdati «a¬ và ­tava÷ saævatsaras tasmÃt «a¬ vibhaktaya÷ saævatsaro và agnir vaiÓvÃnaras, yat «a¬ vibhaktaya÷ saævatsarÃd evainam adhy ÃptvÃvarunddhe, atha yad agnir bahudhà vihriyata imÃn po«Ãn pupo«a tasmÃd agnir etÃvatÅr vibhaktÅr ÃnaÓe nÃnyà devatÃ, atha yad dvyak«arÃ÷ satÅÓ caturak«arÃ÷ kriyante, Ãcaturaæ hi paÓavo dvandvaæ mithunÃs, ­tavo vai prayÃjÃs, annam ­tavas, yat prayÃjÃn antariyÃd annam antariyÃt, yaj¤amukhaæ vai prayÃjÃs, yat prayÃjÃn antariyÃd yaj¤amukham antariyÃt tad yasyertset tasyopari«ÂÃt prayÃjÃnÃæ vibhaktÅ÷ kuryÃt, vÅryaæ vai prayÃjÃs, vÅryaæ vibhaktayas, vÅryÃd evÃdhi va«aÂkaroti tÃjag ­ddhim abhikrÃmati nÃnÃgneyaæ kriyate 'tha kasmÃt saha vibhaktaya÷ prayÃjair iti saævatsaraæ vai prayÃjÃ÷ parÅjyante kasmÃd Ãgneyaæ kriyate tasmÃn nÃnÃgneyaæ //MS_1,7.3// punar Ærjà nivartasva punar agna i«Ãyu«Ã / punar na÷ pÃhy aæhasa÷ // iti purastÃt prayÃjÃnÃæ juhuyÃt // saha rayyà nivartasvÃgne pinvasva dhÃrayà / viÓvapanyà viÓvatas pari // ity upari«ÂÃd anuyÃjÃnÃæ juhuyÃt, Ærjà và e«a paÓubhir utsÅdant sahotsÅdati punar Ærjà nivartasveti tad Ærjam eva paÓÆn punar avarunddhe, atho tÃn eva bhÃgina÷ karoti, atho ubhayata e«a yaj¤asyÃÓi«a ­dhnoti nÃnÃgneyaæ kriyate 'tha kasmÃd ÃjyabhÃgà ijyete iti cak«u«Å và ete yaj¤asya yad ÃjyabhÃgau yad ÃjyabhÃgà antariyÃc cak«u«Å yaj¤asyÃntariyÃt, agnà ÃyÆæ«i pavasà iti somasya loke kuryÃt, yad ÃgneyÅ tenÃgneyÅ yat pÃvamÃnÅ tena saumÅ nÃnÃgneyaæ kriyate na somam antaryanti, agnir mÆrdhà diva÷ kakud iti prajÃkÃmo và paÓukÃmo và somasya loke kuryÃt, yan mithunà tena prajananavatÅ yad retasvatÅ tena saumÅ yaj¤ena và e«a vy­dhyate yo 'gnim utsÃdayate pÃÇkto yaj¤as, yat pa¤cakapÃlas, yaj¤am eva punar Ãlabhate, a«ÂÃkapÃla÷ kÃryas, gÃyatro hy agnir gÃyatrachandÃs, Ãgneyaæ và etat kriyate yat punarÃdheyam, tasmÃd a«ÂÃkapÃlas tan na sÆrk«yam, pa¤cakapÃla eva karya÷ pa¤camÃd và adhy ­to÷ «a«Âha ­tur abhavat samÃnam etad yat pa¤camaÓ ca ­tu÷ «a«ÂhaÓ ca yat pa¤cakapÃla÷ saævatsarÃd evainam adhy ÃptvÃvarunddhe prajananaæ và ­tavas, agni÷ prajanayità yat pa¤cakapÃla÷ prajananÃd evainaæ prajanayità prajanayati //MS_1,7.4// \\ vÅrahà và e«a devÃnÃæ yo 'gnim utsÃdayate ÓatadÃyo vÅras, yad etÃ÷ ÓatÃk«arÃ÷ paÇktayo bhavanti vÅraæ vÃvaitad devÃnÃm avadayate, anyasmai vai kam Ãdheyam anyasmai punarÃdheyam, na vai tad Ãdheyena sp­ïoti yasmai kaæ punarÃdheyam, punarÃdheyena vÃva tat sp­ïoti jarà vai devahitam Ãyus, etÃvatÅr hi samà eti yad etÃ÷ ÓatÃk«arÃ÷ paÇktayo bhavanti yÃvad evÃyur vÅryaæ tad Ãpnoti tat sp­ïoti tad avarunddhe, Ãyu«Ã và e«a vÅryeïa vy­dhyate yo 'gnim utsÃdayate, Ãyur vÅryaæ hiraïyam, yad dhiraïyaæ dadÃti, Ãyu«aivainaæ vÅryeïa samardhayati ÓatamÃnaæ bhavati ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti, Ãdityà và ita uttamÃ÷ svargaæ lokam Ãyan, te vyat­«yan, ita÷pradÃnÃd dhi devà yaj¤am upajÅvanti te và etaæ punar Ãdadhata ta Ãrdhnuvan, Ãdityà và asmiæl loka ­ddhà Ãdityà amu«min paÓavo 'sminn ­tavo 'mu«min, tad ya evaæ vidvÃn punarÃdheyam Ãdhatta ubhayor eva lokayor ­dhnoty asmiæÓ cÃmu«miæÓ ca salila÷ saliga÷ sagaras te na Ãdityà havi«o ju«Ãïà vyantu svÃhà keta÷ suketa÷ saketas te na Ãdityà havi«o ju«Ãïà vyantu svÃhà devajÆte vivasvann Ãditya te no devÃ÷ satyÃæ devahÆtiæ deve«v Ãsuvadhvam Ãdityebhya÷ svÃheti, etair vai te taæ punar Ãdadhata ta Ãrdhnuvan, tad yad etai÷ punar Ãdhatte 'tha ­dhnoti, Ãdityà hi punarÃdheyam //MS_1,7.5// prajÃpati÷ prajà as­jata sa và agnim evÃgre mÆrdhato 's­jata sa yato 'gnim as­jata tat paryamÃr tato lohitam avÃharat tan nyamÃr tata udumbara÷ samabhavat tasmÃd udumbara÷ prÃjÃpatyas tasmÃl lohitaæ phalaæ pacyate so 'smÃt s­«Âa÷ parÃÇ aid bhÃgadheyam ichamÃna÷ sa tad eva nÃvindat prajÃpatir yad aho«yat sa svaæ cak«ur ÃdÃyÃjuhot // agnir jyotir jyotir agni÷ svÃhà // iti tad và adaÓ cak«ur manyante yad asà Ãdityas, amuæ và etad asmin juhvato manyante satyaæ vai cak«u÷ satyenÃgnihotraæ juhoti ya evaæ vidvÃn juhoti bhavi«ïu÷ satyaæ bhavati ya evaæ veda kasmai kam agnihotraæ hÆyatà iti brahmavÃdino vadanti, agnaye và etad dh­tyai guptyai hÆyate yat sÃyaæ juhoti rÃtryai tena dÃdhÃra yat prÃtar ahne tenÃgnau sarvÃn yaj¤Ãnt saæsthÃpayanti, atha kasmÃd etad evÃgnihotram ucyatà iti brahmavÃdino vadanti hotrà vai devebhyo 'pÃkrÃmann agnihotre bhÃgadheyam ichamÃnÃs, yat // agnihotram // ity Ãha tena hotrà Ãbhajati tenainà bhÃginÅ÷ karoti, e«Ã và agre 'gnà Ãhutir ahÆyata tad agnihotrasyÃgnihotratvam, so 'smÃt s­«Âa÷ parÃÇ aid bhÃgadheyam ichamÃna÷ sa tad eva nÃvindat prajÃpatir yad aho«yat taæ svà vÃg abhyavadat, juhudhÅti sa ita evonm­jyÃjuhot // svÃhà // iti svà hy enaæ vÃg abhyavadat tat svÃhÃkÃrasya janma tasmÃd agnihotre svÃhÃkÃras tasmÃl lalÃÂe ca pÃïau ca loma nÃsti, ato hi sa tad ÃdÃyÃjuhot tasmÃd yasya dak«iïata÷ keÓà unm­«ÂÃs tam Ãhus, jye«Âhalak«mÅti prajÃpatir hy etad agre jye«Âha udam­«Âa, anena saæmità sruk kÃryÃ, anena và agre 'gnà Ãhutir ahÆyata tasyà ÃhutyÃ÷ puru«o 's­jyata dvitÅyÃm ajuhot tato 'Óvo 's­jyata tasmÃd aÓva ubhayÃdan, anantarhito hi puru«Ãd as­jyata tasmÃd enaæ pratya¤caæ ti«Âhantaæ manyante, aÓvo nÆ puru«Ã iti t­tÅyÃm ajuhot tato gaur as­jyata caturthÅm ajuhot tato 'vir as­jyata pa¤camÅm ajuhot tato 'jÃs­jyata «a«ÂhÅm ajuhot tato yavo 's­jyata saptamÅm ajuhot tato vrÅhir as­jyata, ete sapta grÃmyÃ÷ paÓavo 's­jyanta tÃn evÃvarunddhe ya evaæ vidvÃn agnihotraæ juhoti //MS_1,8.1// a«ÂamÅm ajuhot tato vasanto 's­jyata navamÅm ajuhot tato grÅ«mo 's­jyata daÓamÅm ajuhot tato var«Ã as­jyanta, ekÃdaÓÅm ajuhot tata÷ Óarad as­jyata dvÃdaÓÅm ajuhot tato hemanto 's­jyata, udyatà trayodaÓy Ãhutir ÃsÅt, atha ÓiÓiram as­jyata tasmÃd etad ­tÆnÃm aÓÃntaæ krÆram ahutÃd dhi samabhavad ahutÃd as­jyata tad Ãhur brahmavÃdinas, ­tava÷ pÆrve 's­jyantÃ3 paÓavÃ3 iti, uta ­tava uta paÓavà iti brÆyÃt, ubhaye hy ete sahÃs­jyanta sa và enam ita eva puna÷ prÃviÓat, etad và agnidhÃnaæ hastasya yat pÃïis tasmÃd eto hastasyÃgnir natamÃæ vidahati yad dhanyamÃno hastau pratiprasÃrayati, agnau và etan nya¤canam ichate, agniæ vai paÓava÷ praviÓanty agni÷ paÓÆn pra ha và enaæ paÓavo viÓanti pra sa paÓÆn ya evaæ veda, etad dha sma và Ãha nÃradas, yatra gÃæ ÓayÃnÃæ nirjÃnÃti m­tÃm enÃm avidvÃn manyatà iti, agniæ hy evaite praviÓanty agnir etÃn, tasmÃt sarvÃn ­tÆn paÓavo 'gnim abhisarpanti na hy eta ­te 'gnes, yaj jÃta÷ paÓÆn avindata taj jÃtavedaso jÃtavedastvam, tÃm apsu prÃsi¤cat sÃpo 'nvadahat tà agnaye vajro 'bhavan, tasmÃd dhavÅæ«i prok«atÃgnir abhi na prok«yas, yad abhiprok«ed dhatena yaj¤ena yajeta tÃæ vai prajÃpatir anvaichat tÃm apsv anvavindat tÃm o«adhÅ«u nyamÃr tasmÃd o«adhayo 'nabhyaktà rebhante, o«adhÅbhya÷ paÓava÷ paÓubhyo manu«yÃs, anabhyakto ha rebhate ya evaæ veda tad yo vasantÃÓiÓire kak«a÷ sa upÃdheyas, etad vai tad agne÷ priyaæ dhÃma, e«Ã vÃva sÃhuti÷ ÓrÃyati, agner evaitayà priyaæ dhÃmopaiti, atho paÓumÃn bhavati, atho ÃtmÃnam evaitayà yajamÃna÷ punÅte saha và età ÃstÃm agniÓ ca sÆryaÓ ca samÃne yonà ayasi lohite sa Ãditya Ærdhva udadravat tasya reta÷ parÃpatat tad agnir yoninopÃg­hïÃt tad enaæ vyadahat tasmÃd ayo 'trapu pratidhuk k«Åraæ vidahati tasmÃd etaj juhvati paÓÆnÃæ và etat payo yad vrÅhiyavau tasmÃd etaj juhvati nÃtiÓ­taæ kÃryam, reta÷ Óo«ayet, yad vi«yandetonmÃduko 'sya prajÃyÃm ÃjÃyeta, amu«ya và etad Ãdityasya reto hÆyate 'medhyam aÓ­tam, samudantaæ hotavyam, tad dhi Ó­taæ medhyaæ mithunaæ prajani«ïu //MS_1,8.2// \\ @<[Page I,118]>@ sthÃlyà duhati, anayà và etad upasÅdanti nahÅmÃm ito neta÷ skandati, askannatvÃya, Ãryak­tÅ bhavaty ÆrdhvakapÃlà sadevatvÃya sà hi sadevÃ, asuryaæ và etat pÃtraæ yat kulÃlak­taæ cakrav­ttam, yatra skandet tad apo ninayet, Ãpo vai ÓÃntis, Ãpo ni«k­tis, Ãpo bhe«ajÃs, yatra và età asyà upayanti tat praÓastatarà o«adhayo jÃyante baæhÅyasÅs, yadi duhyamÃnÃvabhindyÃd anyayà sthÃlyà nirïijya dohyà yaj¤o hi yaj¤asya prÃyaÓcittis, yady adhiÓritaæ skanded yady udvÃsyamÃnaæ yady udvÃsitaæ yady unnÅyamÃnaæ yady unnÅtaæ yadi pura÷ parÃh­taæ homÃya punar avanÅyÃnyÃbhiduhyà yaj¤o hi yaj¤asya prÃyaÓcittis, vÃruïÅm ­cam anÆcya vÃruïyà hotavyam, varuïo và etad yaj¤asya g­hïÃti yad Ãrchati ni«k­tir evai«Ã prÃyaÓcittis, aprati«ekyaæ syÃt tejaskÃmasya brahmavarcasakÃmasya, atho tustÆr«amÃïasya, atho ya÷ kÃmayeta vÅro mà ÃjÃyeteti, aprati«ikto vai gharmas tejo brahmavarcasam, tejasvÅ brahmavarcasÅ bhavati st­ïute yaæ tustÆr«ate, à hÃsya vÅro jÃyate, Ãjyena hotavyaæ yasyÃprati«ekyaæ syÃt, etad và aprati«iktam, na tu skannasya prÃyaÓcittir asti, atho na paÓumÃn iva bhavati paÓÆnÃæ và etat paya÷ prav­jyate Óucaæ paÓu«u dadhÃti tejo 'ÓÃntaæ paÓÆn nirdahati tasmÃt prati«ekyam eva syÃt, yad adbhi÷ prati«i¤ced dharo vinayet, gÃædohasaænejanena prati«icyam, tad dhi nÃpo na payas tad Ãhu÷ skandati và etat, yarhi và etad dohanÃt paryÃkriyate tarhi skannam antarhità hy asyà vanaspatayas, iti tad adbhir eva prati«icyam, stokenaikena na haro vinayati Óucaæ paÓÆnÃæ Óamayati paÓavo vai tejo brahmavarcasam, mithunaæ và ÃpaÓ ca payaÓ ca mithunÃt khalu vai prajÃ÷ paÓava÷ prajÃyante tan mithunam, tasmÃd eva mithunÃd yajamÃna÷ prajayà ca paÓubhiÓ ca prajÃyate, odanena hotavyaæ yasya prÃta«ekyaæ syÃt, e«a hi prati«ikta÷ ÓÃnto medhyo mithuna÷ prajani«ïu÷ //MS_1,8.3// \\ \<Ãrchati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ prajÃpati÷ prajà as­jata tà vai tapasaivÃs­jata sa vai sa vÃcam evÃyachat tapo và e«a upaiti yo vÃcaæ yachati s­«Âi÷ prajÃnÃm agnihotram ubhayata eva prajÃ÷ s­jata itaÓ cÃmutaÓ ca nimrukte sÆrye vÃg yantavyÃtho duhyamÃnÃyÃm atho adhiÓrite, unnÅyamÃna eva yantavyÃs tad avakÊptatamam // udbhava÷ stha // ity avek«eta // ud ahaæ prajayà paÓubhir bhÆyÃsam // iti prajÃyÃ÷ paÓÆnÃæ s­«Âyai, atho abhy evainad ghÃrayati medhyatvÃya, agnihotre vai daæpatÅ vyabhicarete pÆrvo yajamÃnasya loko 'para÷ patnyÃs, yat prÃcÅnam udvÃsayed yajamÃna÷ pramÅyeta yat pratÅcÅnaæ patnÅ kaæ gharmam abhyudavÅvasà iti brahmavÃdino vadanti, udÅcÅnam evodvÃsyam agrahaïau saæjÅryata÷ sarvam Ãyur itas, nÃrtiæ nÅtas, catur unnayati catu«padas tena paÓÆn avarunddhe dvir juhoti dvipadas tena yaæ kÃmayeta, anujye«Âhaæ prajayà ­dhnuyÃd iti tasya pÆrïam agrà unnayed atha kanÅyo 'tha kanÅyas, anujye«Âhaæ prajayà ­dhnoti tad Ãhu÷ kanÅyÃæsaæ và e«a yaj¤akratum upaiti kanÅyasÅæ prajÃæ kanÅyasa÷ paÓÆn kanÅyo 'nnÃdyam, pÃpÅyÃn bhavati saæmitam ivÃgrà unnayed atha bhÆyo 'tha bhÆya÷ pÆrïam uttamam, yaj¤asyÃbhikrÃntyai tad Ãhus, jyÃyÃæsaæ và e«a yaj¤akratum upaiti bhÆyasÅæ prajÃæ bhÆyasa÷ paÓÆn bhÆyo 'nnÃdyam, vasÅyÃn bhavati, ardhuko 'sya putra÷ kani«Âho bhavatÅti yadi kÃmayeta sarve sad­ÓÃ÷ syur iti sarvÃnt samÃvad unnayet sarve ha sad­Óà bhavanti na paÓcÃd upasÃdayet, apakrÃnti÷ sà yaj¤asya yatraivonnayet tat sÃdayet prataraæ và yaj¤asyÃbhikrÃntyai, anudhyÃyinaæ và etad aparaæ karoti yad aparasmiæs tapanti pÆrvasmin juhvati samayÃgniæ haranti tenaivainaæ prÅïÃti, atho agnihotrasya và etat pavitram apupod evainat, aparasmÃd vai pÆrvaæ s­«Âaæ tam etÃvaty aramayan, tasmÃt puro 'nudrutya juhoti // \\ \\ \\ Ãyur me yacha // iti sÃdayati, Ãyur evÃsmin yachati // varco me yacha // iti sÃdayati varca evÃsmin yachati, o«adhÅr và imà rudrà vi«eïäjan, tÃ÷ paÓavo nÃliÓanta te devÃ÷ prajÃpatim evopÃdhÃvan, sa prajÃpatir abravÅt, vÃryaæ v­ïai bhÃgo me 'stv iti v­ïÅ«veti, abruvant so 'bravÅt, maddevatyaiva samidasad iti tasmÃt prÃjÃpatyà samit, deve«u hy asyai«Ã vÃryav­tà dve samidhau kÃrye dve hy ÃhutÅ ekaiva kÃryÃ, eko hi prajÃpatis, ekadhà khalu vai samiddhas, uta bahvÅr Ãhutayo hÆyante tà agninÃnvavÃkarot tà asvadayat tÃ÷ punarïavà ajÃyanta, etarhi khalu và agnihotriïe darÓapÆrïamÃsine sarvà o«adhaya÷ svadante yat samidham ÃdadhÃti sarvà evÃsmà o«adhÅ÷ svadhayÃm aka÷ //MS_1,8.4// bhÆr bhuva÷ sva÷ // iti purastÃd dhotor vadet, etad vai brahma, etat satyam etad ­tam, na và etasmÃd ­te yaj¤o 'sti tasmÃd evaæ vaditavyam // agnir jyotir jyotir agni÷ svÃhà // iti garbhiïyà vÃcà garbhaæ dadhÃti mithunayà vÃcà mithunaæ prajanayati yad vÃcà ca juhoti yaju«Ã ca tan mithunam, yat tÆ«ïÅæ ca juhoti manasà ca tan mithunam, sthÃïur vai pÆrvÃhutis, atihÃya pÆrvÃm Ãhutim uttarà hotavyà sthÃïum eva chambaÂkaroti, uttarÃhutir bhÆyo hotavyà yaj¤asyÃbhikrÃntyai paÓÆn eva pÆrvayÃhutyà sp­ïoti brahmavarcasam uttarayÃ, ÃgneyÅ sÃyam Ãhutis tayà reta÷ si¤cati tad reta÷ siktaæ rÃtryai garbhaæ dadhÃti tat sauryà prÃta÷ prajanayÃm akar iyaæ hotavyÃtha parÃtha punar avastÃt prÃtar avastÃd dhi prajÃnÃæ prajÃti÷ prajananaæ hi saurÅ tan na sÆrk«yam, parÃparaiva hotavyà yaj¤asyÃbhikrÃntyai, udaÇÇ uddiÓati // \\ anÃbho m­¬a dhÆrte namas te astu rudra m­¬a // iti, età vai rudrasya tanva÷ krÆrà etÃni nÃmÃni, etÃbhir và e«a paÓƤ ÓamÃyate tà evÃsya bhÃgadheyena Óamayati, avÃcÅnaæ sÃyam avamÃr«Âi tasmÃt sÃyam avÃcÅ pru«vaiti, Ærdhvaæ divonmÃr«Âi tasmÃd Ærdhvà divaiti parÃcÅnam iva và etad yad agnihotram, yat purastÃd yÃju«aæ vadati dh­tyà anirmÃrgÃya yo và agnihotrasya vaiÓvadevaæ vedÃghÃtuka enaæ paÓupatir bhavaty aghÃtuko 'sya paÓupati÷ paÓÆn prÃÇ ÃsÅno juhoti devÃæs tena prÅïÃti hutvo¤Óiæ«ati paÓÆn eva yajamÃnÃyo¤Óiæ«ati, udaÇÇ uddiÓati rudraæ tena niravadayate dak«iïato nimÃr«Âi, o«adhÅÓ ca tena pitÌæÓ ca prÅïÃti prÃÓnÃti manu«yÃæs tena prÅïÃti, aÇgulyà prÃÓnÃti sadattvÃya na dato gamayet, yad dato gamayet sarpà enaæ ghÃtukÃ÷ syu÷ sarpÃn eva Óamayati, ahiæsÃyai // \\ \\ pÆ«Ãsi // iti yajur vadet paÓavo vai pÆ«Ã paÓÆn evÃvarunddhe, aÓÃnto và e«o 'prÅta÷ puru«amedhaæ và e«a pratÅk«ate yajamÃnam eva havyam, yad agnihotrahavaïÅæ ni«Âapaty aÓÃntas tena, agnihotrahavaïÅæ pratapya hasto 'vadheyas, hasto và pratapyÃgnihotrahavaïyÃm avadheyas tenaivainaæ Óamayati tena prÅïÃti ÓÃnta enaæ prÅto na hinasti, itthaæ paryÃvartate, evaæ hi yaj¤a÷ paryÃvartate, atho amu«ya và etad ÃdityasyÃv­tam anu paryÃvartate hotavyaæ gÃrhapatyÃ3n na hotavyÃ3m iti mÅmÃæsante, anudhyÃyÅ và e«a rÆk«as, hotavyam eva // agne g­hapate pari«adya ju«asva svÃhà // iti juhuyÃt tenaivainaæ Óamayati tena prÅïÃti, atho tenaivainam ananudhyÃyinam arÆk«aæ karoti, atha yat pÆrvÃm Ãhutiæ hutvottarÃæ ho«yan pratÅk«ate tenaivainaæ Óamayati tena prÅïÃti, atho tenaivainam ananudhyÃyinam arÆk«aæ karoti, atha yat pÆrvÃm Ãhutiæ hutvottarÃæ ho«yan pratÅk«ate tenaivainaæ Óamayati tena prÅïÃti, atho tenaivainam ananudhyÃyinam arÆk«aæ karoti, atha yad evÃsya g­ha upahriyate yad enam agnim abhità ÃsÅnà yÃcanti tenaivainaæ Óamayati tena prÅïÃti, atho tenaivainam ananudhyÃyinam arÆk«aæ karoti //MS_1,8.5// dve duhanty agnihotrÃya jyÃyÃn và ekasyÃdugdhÃd agnihotriïo lokas, yad dve duhanti jyÃyÃæsaæ và etal lokaæ yajamÃno 'bhijayati manuÓ ca và idaæ manÃyÅ ca mithunena prÃjanayatÃm, yat sthÃlyà ca dohanena ca duhanti mithunÃd eva prajÃyate // \\ sajÆr jÃtavedo divà p­thivyà ju«Ãïo asya havi«o vÅhi svÃhà // iti juhuyÃt, e«Ã và asya jÃtavedasyà tanÆ÷ krÆrÃ, etayà và e«a paÓƤ ÓamÃyate tÃm evÃsya bhÃgadheyena Óamayati yadi tad ati ÓamÃyeta // agne du÷ÓÅrtatano ju«asva svÃhà // iti juhuyÃt, e«Ã và asya Ó­ïatÅ tanÆ÷ krÆrÃ, etayà và e«a paÓƤ ÓamÃyate tÃm evÃsya bhÃgadheyena Óamayati yadi tad ati ÓamÃyeta // dvÃdaÓa rÃtrÅ÷ sÃyaæsÃyaæ juhuyÃt, dvÃdaÓa vai rÃtraya÷ saævatsarasya pratimà saævatsaro và agnir vaiÓvÃnaras tam ÃhitÃgnayo darÓapÆrïamÃsina indhate te«Ãæ và ­tava eva dÃrÆïi ye sthavi«Âhà aÇgÃrÃs te mÃsÃs, ye k«odi«ÂhÃs te 'rdhamÃsÃs, ahorÃtrÃïi murmurÃs, yat sadhÆmaæ jyotis tad vaiÓvadevam, yal lohitaæ tad vÃruïam, yat suvarïaæ tad bÃrhaspatyam, yan na lohitaæ na suvarïaæ tan maitram, yad aÇgÃre«u vyavaÓÃnte«u lelÃyad vÅva bhÃti tad devÃnÃm Ãsyam atho amu«ya ca và etad Ãdityasya tejo manyante 'gneÓ ca tasmÃt tarhi hotavyam, yad dhy evÃsann apidadhÃti tad dhinoti, Ãvir vai nÃmai«Ãhutis, ÃvirbhÆyaæ devamanu«ye«u gachati ya evaæ veda na samid abhi hotavai, aprati«Âhità sÃhutis, no yathà vÅvÃvasravet, ayatà sà tat tathaiva hotavyaæ yathÃgniæ vyaveyÃt sà hi yatà sà prati«Âhità tasmÃn mahÃn agnihotrasyedhma÷ kÃryas, yo vai bahu dadivÃn bahv ÅjÃno 'gnim utsÃdayate 'k«it tad vai tasya tad ÅjÃnà vai suk­to 'muæ lokaæ nak«anti te và ete yan nak«atrÃïi yad Ãhus, jyotir avÃpÃdi tÃrakÃvÃpÃdÅti te và ete 'vapadyante, Ãptvà sthite ta idaæ yathÃlokaæ sacante yadÃmuta÷ pracyavante, atha yo bahu dadivÃn bahv ÅjÃno 'gnihotraæ juhoti darÓapÆrïamÃsau yajate cÃturmÃsyair yajate bahÆni satrÃïy upaiti tasya và etad ak«ayyam aparimitam, tiro và ÅjÃnÃd yaj¤o bhavati tad ÃbhyÃm evÃgnibhyÃæ dagdhavya÷ svaæ và etad i«Âam anvÃrohati, apareïa dagdhavyÃ3÷ pÆrveïÃ3 iti mÅmÃæsante, ubhau samÃh­tyÃntarà dagdhavyas tad avakÊptatamam, g­hïÅyÃn naktam agnim asuryà vai rÃtris, jyoti«aiva tamas tarati divà ha và asmà asmiæl loke bhavati prÃsmà asau loko bhÃti ya evaæ veda // \\ \\ bhÆr bhuva÷ sva÷ // iti purastÃd dhotor vadet, ebhyo và etal lokebhyà i«Âakà upadadhÃti svargasya lokasya sama«Âyai yat sÃyaæ juhoti sahasraæ tena kÃmadughà avarunddhe yat prÃta÷ sahasraæ tena yad asyÃgnir ÃdhÅyate sahasraæ tena yamarÃjyaæ và agni«ÂomenÃbhijayati somarÃjyam ukthyena sÆryarÃjyaæ «o¬aÓinà svÃrÃjyam atirÃtreïa, etÃni vai sarvÃïÅndro 'bhavat, etÃni sarvÃïi bhavati ya etair yajate sarvam etad bhavati ya evaæ veda havi«mÃn và ekas, devayÃjy eka÷ sahasrayÃjy ekas, yo 'gnihotraæ juhoti sa havi«mÃn yo darÓapÆrïamÃsau yajate sa devayÃjÅ yaÓ cÃturmÃsyair yajate sa sahasrayÃjÅ, agnihotre vai sarve yaj¤akratava÷ sarvÃn yaj¤akratÆn avarunddhe ya evaæ vidvÃn agnihotraæ juhoti //MS_1,8.6// @<[Page I,125]>@ praiyamedhà vai sarve saha brahmÃvidus te 'gnihotreïa samarÃdhayan, te«Ãæ trir eko 'juhod dvir eka÷ sak­d ekas te«Ãæ yas trir ajuhot tam ap­chan kasmai tvam ahau«År iti so 'bravÅt tredhà và idam agnaye prajÃpataye sÆryÃyeti, atha yo dvir ajuhot tam ap­chan kasmai tvam ahau«År iti so 'bravÅt, dvedhà và idam agnaye ca prajÃpataye ca sÃyam, sÆryÃya ca prajÃpataye ca prÃtar iti atha ya÷ sak­d ajuhot tam ap­chan kasmai tvam ahau«År iti so 'bravÅt, ekadhà và idam, prajÃpataya eveti te«Ãæ yo dvir ajuhot sa Ãrdhnot tasyetare sÃjÃtyam upÃyan, ­dhnoti ya evaæ vidvÃn agnihotraæ juhoti, upÃsya samÃnÃ÷ sÃjÃtyaæ yanti prado«am agnihotraæ hotavyam, vyu«ÂÃyÃæ prÃtar v­ddhÃn garbhÃn prajanayati tad Ãhu÷ parà và etasyÃgnihotraæ patati yasya prado«aæ na juhvatÅti yadi manyeta ­tum atyanai«am iti // bhÆr bhuva÷ sva÷ // iti purastÃd dhotor vadet tenaiva sarvaæ nÃntareti // do«Ã vastor nama÷ svÃhà // iti juhuyÃt, ­tum eva nÃtyanait, hotavyÃ3n na hotavyÃ3m iti mÅmÃæsante yasyÃhutam agnihotraæ sÆryo 'bhyudiyÃd dhotavyam eva, agnaye và etad dh­tyai guptyai hÆyate prajananaæ tu chambaÂkaroti yadi manyeta ­tum atyanai«am iti // bhÆr bhuva÷ sva÷ // iti purastÃd dhotor vadet tenaiva sarvaæ nÃntareti // \\ prÃtar vastor nama÷ svÃhà // iti juhuyÃt, ­tum eva nÃtyanait tad yathà kÃrudve«iïo juhvaty evam asya hutaæ bhavati yasyÃgnim anuddh­taæ sÆryo 'bhinimroced yo brÃhmaïo bahuvit sa uddharet sarveïaivainaæ brahmaïoddharati, agnihotreïÃnudravet, bhÃgadheyenaivainaæ praïayati, atho bhÃgadheyenaivainaæ samardhayati varo dak«iïà sarvata evainaæ digbhyo vareïa cyÃvayati yasyobhà anugatà abhinimroced yasya vÃbhyudiyÃt punarÃdheyam eva tasya prÃyaÓcittis, yathà vai patho vartanÅ evaæ darÓapÆrïamÃsau yathÃntaraivam agnihotram evaæ và agnihotriïe darÓapÆrïamÃsine svargo loko 'nubhÃti, upÃnyÃni havÅæ«i vasanti, atha kasmÃd agnihotraæ nopavasantÅti brahmavÃdino vadanti pratataæ và etad aparimitam asaæsthitam aÓnÃti mÃæsam upa striyam eti tasmÃn nopavasanti paÓuvratena bhavitavyam, tÆ«ïÅm iva paÓava÷ saæbhavanti te medhyÃs, yat tÆ«ïÅæ striyam upaiti medhyataras tena bhavati hiæk­tyopeyÃt, evam iva hi paÓava upayanti medhyatvÃya saæsthÃpyÃ3n na saæsthÃpyÃ3m iti mÅmÃæsante, agnihotraæ yat saæsthÃpayet t­ïam aktvÃnupraharet sà hy agnihotrasya saæsthitis tad Ãhus, yadà vai jÅyate yadà pramÅyate yadÃrtim Ãrchaty athÃgnihotraæ saæti«Âhatà iti tan na saæsthÃpyam, manasà và imÃæ prajÃpati÷ paryag­hïÃt, iyaæ và agnihotrasya vedis, iyam upayÃmas, o«adhayo barhi÷ pru«vÃ÷ prok«aïÅr diÓa÷ paridhayas, yat kiæcÃbhyÃdhÅyate sa idhmas, yajamÃno yÆpas, unnÅyamÃne stheyam evam iva hi yÆpa÷ sam­ddhyai madhyato và e«a yaj¤a÷ pratato yad agnihotram, tasmÃd agnihotrÅ darÓapÆrïamÃsÅ sarvaæ barhi«yaæ dadÃti madhyato hy etad yaj¤asya dÅyate yad agnihotre hotavyaæ rÃjanyasyÃgnihotrÃ3n na hotavyÃ3m iti mÅmÃæsante, ÃmÃd iva và e«a yad rÃjanyas, bahu và e«o 'yaj¤iyam amedhyaæ carati, atyanannaæ jinÃti brÃhmaïam, tasmÃd rÃjanyasyÃgnihotram ahotavyam ­taæ vai satyam agnihotraæ brÃhmaïa ­taæ satyam, tasmÃd brÃhmaïasyaiva hotavyam atho brÃhmaïÃyaivÃsyÃgrato g­ha Ãhareyus tad dhutam evÃsyÃgnihotraæ bhavati, atho ya ­tam iva satyam iva caret tasya hotavyam anusaætatyai //MS_1,8.7// \\ \\ \\ yÃgnihotrÃyopas­«Âà ni«Åded yasyÃnnaæ nÃdyÃt tasmai tÃæ dadyÃt, avartiæ và e«Ã yajamÃnasyÃnutsahya ni«Ådati tayaivainÃæ saha niravadayate g­he tu tasya tata÷ paro nÃÓnÅyÃt, yad aÓnÅyÃd Ãrtim Ãrchet, yasyÃhute 'gnihotre pÆrvo 'gnir anugached agninà ca sahÃgnihotreïa coddravet, bhÃgadheyenaivainaæ praïayati, atho bhÃgadheyenaivainaæ samardhayati, athÃbhimantrayeta // ita eva prathamaæ jaj¤e agnir ebhyo yonibhyo adhi jÃtavedÃ÷ / sa gÃyatryà tri«Âubhà jagatyÃnu«Âubhà ca devebhyo havyà vahatu prajÃnan // iti, ete và etasya yonaya÷ svebhya evainaæ yonibhyo 'dhi prajanayati // i«e rÃye ramasva sahase dyumnÃyorje 'patyÃya // iti, etÃny evÃvarunddhe, atho ramayaty evainam // samrì asi svarì asi su«adà sÅda // iti su«adaivainaæ sÃdayati // sÃrasvatau tvotsau prÃvatÃm // iti, ­ksÃme vai sÃrasvatà utsau tÃbhyÃm evainaæ prÃvati tÃbhyÃæ samardhayati, agnaye jyoti«mate '«ÂÃkapÃlaæ nirvaped vÃruïaæ yavamayaæ caruæ yasyÃhute 'gnihotre pÆrvo 'gnir anugachet tamo và etasya yaj¤aæ yuvate yasyÃhute 'gnihotre pÆrvo 'gnir anugachati yad agnaye jyoti«mate jyoti«aivÃsya yaj¤aæ samardhayati vÃruïÅ rÃtris, yad vÃruïas, varuïÃd evÃsyÃdhi yaj¤aæ sp­ïoti yasyÃhute 'gnihotre 'paro 'gnir anugachet tata eva präcam uddh­tyÃnvavasÃyÃgnihotraæ juhuyÃt, athÃbhimantrayeta // bhavataæ na÷ samanasau samokasau sacetasà arepasà iti samanasà evainau karoti yajamÃnasyÃhiæsÃyai, etau vai tau yà Ãhur brahmavÃdinas, naika÷ kubjir dvau vyÃghrau vivyÃceti, agnaye 'gnimate '«ÂÃkapÃlaæ nirvaped yasyÃgnà agnim abhyuddhareyus, devatÃbhyo và e«a samadaæ karoti yasyÃgnà agnim abhyuddharanti yad agnaye 'gnimate devatà evÃsmai bhÆyasÅr janayati vasÅyÃn bhavati //MS_1,8.8// anv agnir u«asÃm agram akÓad anv ahÃni prathamo jÃtavedÃ÷ / anu sÆryasya purutrà ca raÓmÅn anu dyÃvÃp­thivÅ Ãtatantha // ity abhimantrayeta yasyÃhutam agnihotraæ sÆryo 'bhyudiyÃt, anukÓÃyaivainat punar avarunddhe tad Ãhus, amuæ và e«a lokaæ samÃrohayati saha prajayà paÓubhiÓ ca yajamÃnasya tasmÃd uta bahur ÃhitÃgnir apaÓur bhavatÅti tad upastheya÷ // ihaiva k«emya edhi mà prahÃsÅr mÃm amum Ãmu«yÃyaïam // iti, asmin vÃvainam etaæ loke dÃdhÃra saha prajayà paÓubhiÓ ca yajamÃno vasÅyÃn bhavati maitraæ caruæ nirvapet sauryam ekakapÃlaæ yasyÃhutam agnihotraæ sÆryo 'bhyudiyÃt, mitro và etasya yaj¤aæ yuvate yasyÃhutam agnihotraæ sÆryo 'bhyudeti mitram ahar yan maitras, mitrÃd evÃsyÃdhi yaj¤aæ sp­ïoti, atha yat sauryas, amunaivÃsyÃdityena purastÃd yaj¤aæ samardhayati yasyÃhutam agnihotraæ sÆryo 'bhyudiyÃd agniæ samÃdhÃya vÃcaæ yatvà daæpatÅ sarvÃhïam upÃsÅyÃtÃm, dvayor gavo÷ sÃyam agnihotraæ juhuyÃt, ubhayam evÃsmai bhÃgadheyaæ prayachati sÃyantanaæ ca prÃtastanaæ ca yad vai puru«asyÃmayaty aÓnÃtÅ3 nÃÓnÃtÅ3 iti vai tam Ãhus, nÃÓnÃtÅti ced Ãhus tad vÃva so 'm­teti yan nÃÓnÅto na vyÃharatas, anv evainam amrÃtÃm, tapasainaæ punar avarundhÃte agnaye vratapataye '«ÂÃkapÃlaæ nirvapet, agnir vai devÃnÃæ vratapatis tam eva bhÃgadheyenopÃsarat sa enaæ vratam Ãlambhayati yasyÃgnir apak«Ãyet, yatraivainam anuparÃgachet tat samÃdhÃyÃnvavasÃyÃgnihotraæ juhuyÃt, eti và etad agnir yad apak«Ãyati yatraivainam anuparÃgachati tata enaæ punar avarunddhe, agnaye pathik­te '«ÂÃkapÃlaæ nirvaped yasyÃgnir apak«Ãyet, bahi«pathaæ và e«a eti yasyÃgnir apak«Ãyati, agnir vai devÃnÃæ pathik­t tam eva bhÃgadheyenopÃsarat sa enaæ panthÃm apinayati, ana¬vÃn dak«iïà sa hi panthÃm apivahati, agnaye Óucaye '«ÂÃkapÃlaæ nirvaped yasyÃbhyÃdÃvyena saæs­jyeta, aÓucitara iva và e«a yad abhyÃdÃvyas, yad agnaye Óucaye Óucim evainaæ medhyaæ karoti, agnaye k«Ãmavate '«ÂÃkapÃlaæ nirvaped yasyÃhitÃgne÷ sato 'gnir g­hÃn dahet, agnir và etasya k«Ãmo g­hÃn abhyucyati sa dahaty evÃparam, yad agnaye k«Ãmavate yaivÃsya k«Ãmà priyà tanÆs tÃm evÃsya bhÃgadheyena Óamayati, adÃhuko 'syÃparam agnir g­hÃn bhavati yasyÃgnir anugachet tebhya evÃvak«Ãïebhyo 'dhi manthitavyas tad enaæ svÃd yone÷ prajanayati yadi na tÃd­ÓÃni vÃvak«ÃïÃni syur bhasmanÃraïÅ saæsp­Óya manthitavya÷ svÃd evainaæ yone÷ prajanayati, agnaye tapasvate janadvate pÃvakavate '«ÂÃkapÃlaæ nirvaped yasyÃgnir anugachet, na hi và etasmà apidhÅyate 'thai«o 'nugachati, o«adhayo vai pÃvakÃs, o«adhÅr evÃsmai pÃvakà bhÃgadheyam apidadhÃti prajananÃya // trayastriæÓat tantavo yaæ vitanvata imaæ ca yaj¤aæ sudhayà dadante / tebhiÓ chidram apidadhmo yad atra svÃhà yaj¤o apyetu devÃn // iti juhuyÃd yady ano và ratho vÃntarà viyÃyÃt, evÃvanto vai yaj¤asya tantavas, devatà và etÃs tÃn và etat samav­k«at tÃ÷ saædadhÃti, etad dha sma và Ãhur dÃk«ÃyaïÃs tantÆnt samav­k«ad gÃm anvatyÃvartayeti gaur hi yaj¤iyà medhyÃ, idaæ vi«ïur vicakramà iti padaæ yopayati vi«ïo÷ svid eva yaj¤asya vikrÃntam akar apo 'nvati«i¤cati ÓÃntyai //MS_1,8.9// raudraæ gavi sat, vÃyavyam upÃvas­«Âam ÃÓvinaæ duhyamÃnam, saumyaæ dugdham, vÃruïam adhiÓritam, maitraæ Óarog­hÅtam, mÃrutaæ bindumat pau«ïam udantam, sÃrasvataæ vi«yaïïam, vai«ïavaæ pratinÅyamÃnam, svargyam udvÃsitam, tva«Âur unnÅyamÃnam, dhÃtur unnÅtam, vaiÓvakarmaïam udyatam, sÃvitraæ praïÅyamÃnam, dyÃvÃp­thivÅyaæ prahriyamÃïam aindrÃgnam upasannam, prÃjÃpatyaæ samidhi vaiÓvadevaæ hutam //MS_1,8.10// @<[Page I,131]>@ citti÷ sruk cittam Ãjyam, vÃg vedis, ÃdhÅtaæ barhi÷ keto agnis, vij¤Ãtam agnÅt, vÃcaspatir hotà mana upavaktà prÃïo havi÷ sÃmÃdhvaryus, indraæ gacha svÃhà p­thivÅ hotà dyaur adhvaryus tva«ÂÃgnÅt, mitra upavaktà vÃcaspate vÃco vÅryeïa saæbh­tatamenÃyak«ase yaj¤apataye vÃryamà svas kar vÃcaspati÷ somam apÃt, jajanad indram indriyÃya soma÷ somasya pibatu Óukra÷ Óukrasya pibatu ÓrÃtÃs ta indra somà vÃtÃpayo havanaÓrutas, agnir hotÃ, aÓvinÃdhvaryÆ rudro agnÅt, b­haspatir upavaktà vÃcaspate hinvidhe nÃman vidhema te nÃma vidhes tvam asmÃkaæ nÃma vÃcaspati÷ somam apÃt, ÃsmÃsu n­mïaæ dhÃt soma÷ somasya pibatu Óukra÷ Óukrasya pibatu ÓrÃtÃs ta indra somà vÃtÃpayo havanaÓrutas, mahÃhavir hotà satyahavir adhvaryus acittapÃjà agnÅt, acittamanà upavaktÃ, anÃdh­«yaÓ cÃpratidh­«yaÓ cÃbhigarau, ayÃsya udgÃtà vidhe nÃman vidhema te nÃma vidhes tvam asmÃkaæ nÃma mà devÃnÃæ tantuÓ chedi mà manu«yÃïÃm, namo mÃtre p­thivyai //MS_1,9.1// @<[Page I,132]>@ agnir yajurbhi÷ savità stomais, indra ukthÃmadais, b­haspatiÓ chandobhis, aditir apaÓ ca barhiÓ ca, Ãdityà Ãjyais, maruta÷ sadohavirdhÃnais, vi«ïur dÅk«ÃtapobhyÃm, mitrÃvaruïau dhi«ïyais, aÓvina ÃÓirà tva«Âà samidhà pÆ«Ã svÃhÃkÃrais, vÃg vÃyo÷ patnÅ pathyà pÆ«ïa÷ p­thivy agne÷ senendrasya dhenà b­haspates, gÃyatrÅ vasÆïÃm, tri«Âub rudrÃïÃm, jagaty ÃdityÃnÃm anu«Âub mitrasya virì varuïasya paÇktir vi«ïos, dÅk«Ã somasya //MS_1,9.2// prajÃpatir và eka ÃsÅt so 'kÃmayata yaj¤o bhÆtvà prajÃ÷ s­jeyeti sa daÓahotÃraæ yaj¤am ÃtmÃnaæ vyadhatta sa cittiæ srucam akuruta cittam Ãjyaæ vÃcaæ vedim ÃdhÅtaæ barhi÷ sa daÓadhÃtmÃnaæ vidhÃya mithunaæ k­tvÃyatanam aichat sa vai triv­ta eva prÃïÃn Ãyatanam acÃyat tai÷ prajà as­jata, Ærdhvam udat­ïat pÆrvapak«a÷ pa¤cadaÓas tena devÃn as­jata te devà Ærdhvà ÃpyÃyanta, Ærdhva ÃpyÃyate ya evaæ veda, avÃÇ avÃt­ïad aparapak«a÷ pa¤cadaÓas tenÃsurÃn as­jata te 'surà aväca÷ prÃdhvaæsanta prÃsya bhrÃt­vyo dhvaæsate ya evaæ veda divà devÃn as­jata naktam asurÃn, te devÃ÷ Óuklà abhavan k­«ïà asurÃ÷ satyena devÃn as­jatÃn­tenÃsurÃn, te devÃ÷ satyam abhavan, an­tam asurÃs, dak«iïena hastena devÃn as­jata savyenÃsurÃn, te devà vÅryavanto 'bhavan m­ddhà asurÃs tato devà abhavan parÃsurÃs tad ya evaæ veda bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati so 'manyata kva ho«yÃmÅti sa tad eva nÃvindat prajÃpatir yatrÃho«yan no asyÃnyad dhotvam ÃsÅt prÃïÃt sa và indram evÃntar ÃtmanÃyatanam acÃyat sa indraæ gacha svÃhety apÃnat, vÅryaæ vai prÃïo vÅryam indras, vÅrya eva vÅryam ajuhot //MS_1,9.3// \\ te vai caturhotÃro vyasÅdant somag­hapatayà indraæ janiyi«yÃmà iti p­thivÅ hotÃsÅd dyaur adhvaryus tva«ÂÃgnÅn mitra upavaktà te và etau grahà ag­hïata vÃcaspate vÃco vÅryeïa saæbh­tatamenÃyak«ase yaj¤apataye vÃryam à svas kar iti ta ekaviæÓam Ãyatanam acÃyan, tenendram ajanayan, ta indraæ janayitvÃbruvan, svar ayÃmeti te vai pa¤cahotÃro nyasÅdan varuïag­hapatayas, agnir hotÃsÅt, aÓvinÃdhvaryÆ rudro agnÅd b­haspatir upavaktà yad aÓvineti tena pa¤cahotà te và etau grahà ag­hïata vÃcaspate hinvidhe nÃman vidhema te nÃma vidhes tvam asmÃkaæ nÃmeti te triïavam Ãyatanam acÃyan, taæ setuæ k­tvà svarÃyan, tena paÓÆn as­janta tÃn devatÃbhyo 'nayan yamÃyÃÓvam anayan, tasyÃrdham indriyasyÃpÃkrÃmat sa etaæ pratigraham apaÓyat // devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ pratig­hïÃmi yamÃya tvà mahyaæ varuïo dadÃti so 'm­tatvam aÓÅya mayo dÃtre bhÆyÃt, mayo mahyaæ pratigrahÅtre // iti so 'rdham indriyasyopÃdhatta, ardham indriyasyopadhatte ya evaæ vidvÃn aÓvaæ pratig­hïÃti, atha yo 'vidvÃn pratig­hïÃty ardham asyendriyasyÃpakrÃmati rudrÃya gÃm anayan, tasya t­tÅyamindriyasyÃpÃkrÃmat sa etaæ pratigraham apaÓyat // rudrÃya tvà mahyaæ varuïo dadÃti so 'm­tatvam aÓÅya mayo dÃtre bhÆyÃn mayo mahyaæ pratigrahÅtre // iti sa t­tÅyam indriyasyopÃdhatta t­tÅyam indriyasyopadhatte ya evaæ vidvÃn gÃæ pratig­hïÃti, atha yo 'vidvÃn pratig­hïÃti t­tÅyam asyendriyasyÃpakrÃmati, agnaye hiraïyam anayan, tasya caturtham indriyasyÃpÃkrÃmat sa etaæ pratigraham apaÓyat // \\ agnaye tvà mahyaæ varuïo dadÃti so 'm­tatvam aÓÅya mayo dÃtre bhÆyÃn mayo mahyaæ pratigrahÅtre // iti sa caturtham indriyasyopÃdhatta caturtham indriyasyopadhatte ya evaæ vidvÃn hiraïyaæ pratig­hïÃti, atha yo 'vidvÃn pratig­hïÃti caturtham asyendriyasyÃpakrÃmati b­haspataye vÃso 'nayan, tasya pa¤camam indriyasyÃpÃkrÃmat sa etaæ pratigraham apaÓyat // gnÃs tvÃk­ntann apaso 'tanvata dhiyo 'vayan b­haspataye tvà mahyaæ varuïo dadÃti so 'm­tatvamaÓÅya mayo dÃtre bhÆyÃn mayo mahyaæ pratigrahÅtre // iti sa pa¤camam indriyasyopÃdhatta pa¤camam indriyasyopadhatte ya evaæ vidvÃn vÃsa÷ pratig­hïÃti, atha yo 'vidvÃn pratig­hïÃti pa¤camam asyendriyasyÃpakrÃmti, uttÃnÃyÃÇgirasÃyÃprÃïad anayaæs tasya «a«ÂhamindriyasyÃpÃkrÃmat sa etaæ pratigraham apaÓyat // uttÃnÃya tvÃÇgirasÃya mahyaæ varuïo dadÃti so 'm­tatvamaÓÅya mayo dÃtre bhÆyÃn mayo mahyaæ pratigrahÅtre // iti sa «a«Âham indriyasyopÃdhatta «a«Âham indriyasyopadhatte ya evaæ vidvÃn aprÃïat pratig­hïÃti, atha yo 'vidvÃn pratig­hïÃti «a«Âham asyendriyasyÃpakrÃmati // @<[Page I,135]>@ ka idaæ kasmà adÃt kÃma÷ kÃmÃyÃdÃt kÃmo dÃtà kÃma÷ pratigrahÅtà kÃmÃya tvà pratig­hïÃmi kÃmaitat te // iti samudro vai kÃmas, dak«iïà kÃmo dak«iïayaiva dak«iïÃæ pratig­hïÃti yo vai tÃæ devatÃæ veda yÃgre dak«iïÃm anayad dak«iïÅyo ha bhavati nayati dak«iïÃm //MS_1,9.4// te vai svaryanto 'bruvan, ato no yÆpaæ prayachata kenÃyatanenÃtraiva vetsyathety abruvan, te vai saptahotÃro nyasÅdann aryamag­hapatayas, mahÃhavir hotÃsÅt satyahavir adhvaryus, acittapÃjà agnÅt, acittamanà upavaktÃ, anÃdh­«yaÓ cÃpratidh­«yaÓ cÃbhigarÃs, ayÃsya udgÃtà te và etaæ graham ag­hïata vidhe nÃmanvidhema te nÃma vidhes tvam asmÃkaæ nÃmeti te trayastriæÓam Ãyatanam acÃyan, tenedaæ samatanvan, saptahotrà ca và idaæ saætataæ trayastriæÓena ca yad idaæ devamanu«yà anyo 'nyasmai saæprayacchate prÃïo vai daÓahotà cak«uÓ caturhotà Órotraæ pa¤cahotà vÃk cÃtmà ca saptahotÃ, agnihotraæ vai daÓahotà darÓapÆrïamÃsau caturhotà cÃturmÃsyÃni pa¤cahotà saumyo 'dhvara÷ saptahotÃ, Ãyu«e kam agnihotraæ hÆyate sarvam Ãyur eti ya evaæ veda cak«u«e kaæ darÓapÆrïamÃsà ijyete na cak«u«o g­he ya evaæ veda ÓrotrÃya kaæ cÃturmÃsyÃnÅjyante na Órotrasya g­he ya evaæ veda vÃce cÃtmane ca kaæ saumyo 'dhvara ijyate na vÃco nÃtmano g­he ya evaæ veda prajÃpatir vai daÓahotÃ, eka÷ san bhÆyi«ÂhabhÃg vyÃh­tÅnÃm eka÷ san bhÆyi«Âho bhavati ya evaæ veda tejase kaæ pÆrïamà ijyate saumyo vai brÃhmaïo devatayà gÃyatrachandÃs, gÃyatro 'gni÷ sve vÃvÃsmà etad devate saprasthe akar nÃsyÃnyo yogak«emasyeÓe, Ãyu«e kam amÃvÃsyejyate samÅva và e«a Ãbhriyate sarvam Ãyur eti ya evaæ veda svargÃya lokÃya kaæ saumyo 'dhvara ijyate, eti svargaæ lokaæ ya evaæ veda daÓahotrÃgnihotram unnÅtam abhim­Óet, daÓahotrà vai devà agnihotram as­janta prajÃtam enat s­«Âam Ãlabdha caturhotrà darÓapÆrïamÃsà abhim­Óet, caturhotrà vai devà darÓapÆrïamÃsà as­janta prajÃtà enau s­«Âà Ãlabdha pa¤cahotrà cÃturmÃsyÃny abhim­Óet pa¤cahotrà vai devÃÓ cÃturmÃsyÃny as­janta prajÃtÃny enÃni s­«ÂÃny Ãlabdha saptahotrà saumyam adhvaram abhim­Óet saptahotrà vai devÃ÷ saumyam adhvaram as­janta prajÃtam enaæ s­«Âam Ãlabdha daÓahotÃraæ vadet purastÃt sÃmidhenÅnÃm, prajÃpatir vai daÓahotà yaj¤amukhaæ sÃmidhenyas mithunaæ vÃvÃsyaitad yaj¤amukhe dadhÃti caturhotÃraæ vadet purastÃt prayÃjÃnÃm, caturhotrà vai devà indram ajanayan, indraæ vÃvÃsyaitad yaj¤e 'jÅjanat sendreïa yaj¤ena yajate pa¤cahotÃraæ vadet purastÃd dhavi«Ãm, pa¤cahotrà vai devÃ÷ paÓÆn as­janta parÃsurÃn abhÃvayan paÓÆn eva s­jate parà bhrÃt­vyaæ bhÃvayati saptahotÃraæ vadet purastÃd anuyÃjÃnÃm, saptahotrà vai devÃ÷ svar Ãyan, svar evaiti daÓahotÃraæ vadet purastÃd bahi«pavamÃnasya prajÃpatir vai daÓahotà yaj¤amukhaæ bahi«pavamÃnam, mithunaæ vÃvÃsyaitad yaj¤amukhe dadhÃti caturhotÃraæ vadet purastÃd ÃjyÃnÃm, pa¤cahotÃraæ vadet purastÃn mÃdhyaædinasya pavamÃnasya saptahotÃraæ vadet purastÃd Ãrbhavasya pavamÃnasya saptahotrà vai devÃ÷ svar Ãyan, svar evaiti yo vai caturhotãn anusavanaæ tarpayitavyÃn veda t­pyati prajayà ca paÓubhiÓ ca, ete vai caturhotÃro 'nusavanaæ tarpayitavyà yad brÃhmaïà bahuvidas tÃn eva tarpayati ta enaæ t­ptÃ÷ prajayà ca paÓubhiÓ ca tarpayanti //MS_1,9.5// \\ \\ \\ ya÷ prajayà paÓubhir na prajÃyeta sa dvÃdaÓÃhÃni barÃsÅæ paridhÃya taptaæ pibann adha÷ ÓayÅta tapo vai taptvà prajÃpatir vidhÃyÃtmÃnaæ mithunaæ k­tvà prajayà ca paÓubhiÓ ca prÃjÃyata, avihito hi và e«o 'mithunas, athai«a na prajÃyate tat tapa eva taptvà vidhÃyÃtmÃnaæ mithunaæ k­tvà prajayà ca paÓubhiÓ ca prajÃyate prajÃpatir vai daÓahotà jyÃyÃn vai prajÃpatir homÃt tasmÃt tan na juhvati prÃïyÃpÃnet, apÃnam eva prÃïaæ juhoti saægrÃmiïaæ caturhotrà yÃjayet, caturg­hÅtam Ãjyaæ k­tvà caturhotÃraæ vyÃcak«Åta pÆrveïa graheïÃrdhaæ juhuyÃd uttareïÃrdham, caturhotrà vai devà indram ajanayan yatarasmin khalu vai saægrÃma indro bhavati sa jayati, indraæ vÃvÃsyaitat saægrÃme 'jÅjanat, jayati saægrÃmam, prajÃkÃmaæ caturhotrà yÃjayet, caturg­hÅtam Ãjyaæ k­tvà caturhotÃraæ vyÃcak«Åta pÆrveïa graheïÃrdhaæ juhuyÃd uttareïÃrdham, caturhotrà vai devà indram ajanayan prajÃm asmai janayati neva tv aparo 'nujÃyate tejasvÅva tu bhavati sarveïa hy enam indriyeïa janayati paÓukÃmaæ pa¤cahotrà yÃjayet, caturg­hÅtam Ãjyaæ k­tvà pa¤cahotÃraæ vyÃcak«Åta pÆrveïa graheïÃrdhaæ juhuyÃd uttareïÃrdham, pa¤cahotrà vai devÃ÷ paÓÆn as­janta paÓÆn eva s­jate bhrÃt­vyavantaæ pa¤cahotrà yÃjayet, caturg­hÅtam Ãjyaæ k­tvà pa¤cahotÃraæ vyÃcak«Åta pÆrveïa graheïÃrdhaæ juhuyÃd uttareïÃrdham, pa¤cahotrà vai devà asurÃn parÃbhÃvayan parà pÃpmÃnaæ bhrÃt­vyaæ bhÃvayati svargakÃmaæ pa¤cahotrà yÃjayet, caturg­thÅtam Ãjyaæ k­tvà pa¤cahotÃraæ vyÃcak«Åta pÆrveïa graheïÃrdhaæ juhuyÃd uttareïÃrdham, pa¤cahotrà vai devÃ÷ svar Ãyan, svar evaiti yo yaj¤asya saæsthÃm anu pÃpÅyÃn manyeta taæ saptahotrà yÃjayet saptahotrà vai devà idaæ samatanvan, samatata tÃjak tÃd­Ç punar bhavati yÃd­k san yajate //MS_1,9.6// brahmavÃdino vadanti yad eko yaj¤aÓ caturhotÃtha kasmÃt sarve caturhotÃra ucyantà iti catvÃro và ete yaj¤Ãs te«Ãæ catvÃro hotÃras tac caturhot­ïÃæ caturhot­tvam, caturïÃm eka÷ saævatsaraæ nÃÓnÅyÃt tad vratam annaæ vai caturhotÃras, annavÃn bhavati ya evaæ veda, atha yam anÆcÃnaæ santaæ nopanamet so 'raïyaæ paretya brÃhmaïam upadra«ÂÃraæ k­tvà caturhotãn vyÃcak«Åta brahmaïo và etad udaraïaæ yac caturhotrÃras, brÃhmaïa upadra«ÂÃ, upadra«Âur evÃnte brahmÃvir akar, tad enam ÃvirbhÆtam Ãvidaæ gamayati, atha yau viÓapeyÃtÃm ahaæ bhÆyo vedÃhaæ bhÆyo vedeti, e«a vÃva bhÆyo veda yaÓ caturhotãn veda caturhotÃro vai yaj¤asya yonis, caturhot­bhyo 'dhi yaj¤o nirmitas, nainaæ viÓaptaæ hinasti caturhotÃraæ vaded daÓame 'hann annakÃmas, annaæ vai caturhotÃras, anto daÓamam ahar antam eva gatvÃnnÃdyam avarunddhe, etad và asyaitarhy aprayuktam etad anavaruddham, tad eva prayuÇkte tad avarunddhe, iyaæ vai sarparÃj¤Å tasyà và etad ukthaæ yac caturhotÃras, hotà vadati stutaæ và etad anuÓaæsati na hi stutam ananuÓastam asti //MS_1,9.7// devÃÓ ca và asurÃÓ cÃspardhanta te vai samÃvad eva yaj¤e kurvÃïà Ãyan yad eva devà akurvata tad asurà akurvata tena vyÃv­tam agachan, te devà abruvan, etemaæ yaj¤aæ tira upary asurebhyas taæsyÃmahà iti tam etÃva¤Óa ÃdÃyodakrÃman, agnir yajurbhi÷ savità stomais, indra ukthÃmadais, b­haspatiÓ chandobhir iti taæ tira upary asurebhyo 'tanvata tam e«Ãæ yaj¤am asurà nÃnvavÃyan, tena và enÃn apÃnudanta tato devà abhavan parÃsurÃs tad ya evaæ veda tira upari bhrÃt­vyÃd yaj¤aæ tanute bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati, etair eva juhuyÃt sam­tayaj¤e caturbhiÓcaturbhir anvÃkÓÃyaæ purastÃt prÃtaranuvÃkasya, etÃvÃn vai yaj¤as, yÃvÃn eva yaj¤as taæ v­Çkte sayaj¤o bhavaty ayaj¤Ã itaras, etair eva juhuyÃt purastÃd dÅk«ÃyÃs, e«Ã vai pratyak«aæ dÅk«Ã tÃm evÃlabdha, etair eva juhuyÃt purastÃd dvÃdaÓÃhasya, e«a vai pratyak«aæ dvÃdaÓÃhas tam evÃlabdha, etair evÃtithyam abhim­Óet, yaj¤enaiva yaj¤am Ãlabdha dak«iïato vai devÃn asurà yaj¤am ajayan, ta uda¤ca÷ patnÅbhi÷ sahÃgnÅdhraæ prÃviÓan, tÃn patnÅbhi÷ saha prakÓÃya jihriyato 'surà apÃvartanta tÃæs tata evÃnÆtthÃyÃjayan, tato devà abhavan parÃsurÃs tad ya evaæ veda bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati nÃsya bhrÃt­vyo g­hÃn na paÓÆn abhyÃrohati, abhi bhrÃt­vyasya g­hÃn abhi paÓÆn Ãrohati ya evaæ veda, etÃny evÃgnÅdhe 'nubrÆyÃt, agnÅd vai pÃtnÅvatasya yajati t­ptà patnÅ reto dhatte pra prajayà ca paÓubhiÓ ca prajÃyate, etair eva juhuyÃd antarà tva«ÂÃraæ ca patnÅÓ ca saævatsaraæ prajÃkÃmas, mithunaæ vai tva«Âà ca patnÅÓ ca tva«ÂÃraæ và etan mithune 'pyasràprajananÃya tan mithunam, tasmÃd eva mithunÃd yajamÃna÷ prajayà ca paÓubhiÓ ca prajÃyate vindate prajÃm Ãsya vÅro jÃyate yadi saævatsaraæ juhvan na vinden nÃd­tyam //MS_1,9.8// \\ Ãgneyo '«ÂÃkapÃla÷ saumyaÓ caru÷ sÃvitro dvÃdaÓakapÃla÷ sÃrasvataÓ caru÷ pau«ïaÓ carus, mÃruta÷ saptakapÃlas, vaiÓvadevy Ãmik«Ã dyÃvÃp­thivÅyà ekakapÃlas, vÃjinÃæ vÃjinam Ãgneyo '«ÂÃkapÃla÷ saumyaÓ caru÷ sÃvitro '«ÂÃkapÃla÷ sÃrasvataÓ caru÷ pau«ïaÓ carus, aindrÃgno dvÃdaÓakapÃlas, mÃruty Ãmik«Ã vÃruïy Ãmik«Ã kÃya ekakapÃlas, vÃjinÃæ vÃjinam agnaye 'nÅkavate prÃtar a«ÂÃkapÃlas, marudbhya÷ sÃætapanebhyo madhyaædine carus, marudbhyo g­hamedhebhya÷ sarvÃsÃæ dugdhe sÃyam odanam, indrasya ni«këas, marudbhya÷ krŬibhya÷ sÃkaæ raÓmibhi÷ saptakapÃlas, Ãgneyo '«ÂÃkapÃla÷ saumyaÓ caru÷ sÃvitro '«ÂÃkapÃla÷ sÃrasvataÓ caru÷ pau«ïaÓ carus, aindrÃgno dvÃdaÓakapÃlas, indrÃya v­traghne carus, vaiÓvakarmaïa ekakapÃlas, Ãgneyo '«ÂÃkapÃla÷ saumyaÓ caru÷ sÃvitro '«ÂÃkapÃla÷ sÃrasvataÓ caru÷ pau«ïaÓ carus, vÃyavyà yavÃgÆ÷ pratidhug vÃ, indrÃya ÓunÃsÅrÃya dvÃdaÓakapÃla÷ saurya ekakapÃla÷ «aÂkapÃla÷ puro¬ÃÓo dhÃnà mantha÷ pratipuru«aæ puro¬ÃÓà ekaÓ cÃdhy ÃdityaÓ caru÷ //MS_1,10.1// agne ver hotram, ver dÆtyam Ærdhvo adhvaro asthÃt, avatÃæ no dyÃvÃp­thivÅ svi«Âak­d indrÃya devebhyo bhava, asya gh­tasya havi«o ju«Ãïo vÅhi svÃhà // praghÃsyÃn havÃmahe maruto yaj¤avÃhasa÷ / karambheïa sajo«asa÷ // mo «Æ ïa indrÃtra p­tsu devÃstu sma te Óu«minn avayÃ÷ / mahÅ cidyasya mŬhu«o yavyà havi«mato maruto vandate gÅ÷ // yad grÃme yad araïye yat sabhÃyÃæ yad indriye / yad enaÓ cak­mà vayaæ yad apsaÓ cak­mà vayam / tad ekasyÃpi cetasi tad ekasyÃpi dharmaïi / tasya sarvasyÃæhaso 'vayajanam asi // akran karma karmak­ta÷ saha vÃcà mayobhvà / devebhya÷ kamra k­tvÃstaæ preta sudÃnava÷ // pÆrïà darve parà pata supÆrïà punar Ãpata / vasneva vikrÅïÃvahà i«am Ærjaæ Óatakrato // dehi me dadÃmi te ni me dhehi ni te dadhau / apÃmityam iva saæbhara ko ambÃdadate dadat //MS_1,10.2// atra pitaro mÃdayadhvam // susaæd­Óaæ tvà vayaæ vaso maghavan mandi«Åmahi // pra nÆnaæ pÆrïavandhura÷ stuto yÃsi vaÓaæ anu yojà nv indra te harÅ // @<[Page I,143]>@ yad antarik«aæ p­thivÅm uta dyÃæ yan mÃtaraæ pitaraæ và jihiæsima / agnir nas tasmÃd enaso gÃrhapatyà unninetu du«k­tÃj jÃtavedÃ÷ // amÅmadanta pitaras, namo va÷ pitara i«e namo va÷ pitara Ærje namo va÷ pitara÷ Óu«mÃya namo va÷ pitaro rasÃya namo va÷ pitaro yaj jÅvaæ tasmai namo va÷ pitaro yad ghoraæ tasmai svadhà va÷ pitaras, namo namo va÷ pitara÷ // e«Ã yu«mÃkaæ pitara imà asmÃkam, jÅvà vo jÅvanta÷ iha santa÷ syÃma // paretana pitara÷ somyÃso gambhÅrebhi÷ pathibhi÷ pÆrvebhi÷ / dadhatha no draviïaæ yac ca bhadraæ rayiæ ca na÷ sarvavÅraæ niyachata // ayà vi«Âhà janayan karvarÃïi sa hi gh­ïir urur varÃya gÃtu÷ / sa pratyaÇÇ aid dharuïo madhvo agraæ svÃæ yat tanÆæ tanvÃm airayata // \\ ak«ann amÅmadanta hy ava priyà adhÆ«ata / asto«ata svabhÃnavo viprà navi«Âhayà matÅ yojà nv indra te harÅ // mano vyÃhuvÃmahe nÃrÃÓaæsena stomena / pit­ïÃæ ca manmabhi÷ // à na etu mana÷ puna÷ kratve dak«Ãya jÅvase / jyok ca sÆryaæ d­Óe // punar na÷ pitaro mano dadÃtu daivyo jana÷ / jÅvaæ vrÃtaæ sacemahi // agne tam adyÃÓvaæ na stomai÷ kratuæ na bhadraæ h­disp­Óam / ­dhyÃmà tà ohai÷ //MS_1,10.3// Ãkhuæ te rudra paÓuæ karomi, e«a te rudra bhÃgas taæ ju«asva saha svasrÃmbikayà svÃhà // avÃmba rudram adimahy ava devaæ tryambakam / yathà no vasyasas karad yathà na÷ Óreyasas karat / yathà no bhÆyasas karad yathà na÷ prataraæ tirÃd yathà no vyavasÃyayÃt // bhe«ajaæ gave aÓvÃya puru«Ãya bhe«ajam / atho asmabhyaæ bhe«ajaæ subhe«ajaæ yathÃsati sugaæ me«Ãya me«yai // tryambakaæ yajÃmahe sugandhiæ pu«Âivardhanam / urvÃrukam iva bandhanÃn m­tyor muk«Åya mÃm­tÃt // rudrai«a te bhÃgas tenÃvasena paro mÆjavato 'tÅhi // pinÃkahasta÷ k­ttivÃsà avatatadhanvà //MS_1,10.4// @<[Page I,145]>@ devÃÓ ca và asurÃÓ cÃsmiæl loka Ãsant sa prajÃpatir akÃmayata prÃsurÃn nudeya prajÃ÷ s­jeyeti sa cÃturmÃsyÃny apaÓyat, cÃturmÃsyair vai so 'surÃn prÃnudata cÃturmÃsyai÷ prajà as­jata tad ya evaæ vidvÃæÓ cÃturmÃsyair yajate pra bhrÃt­vyaæ nudate pra prajayà ca paÓubhiÓ ca jÃyate, agni«ÂomÃd vaiÓvadevaæ yaj¤akratuæ nirmÃya prajÃpati÷ prajà as­jata, ukthyÃd varuïapraghÃsÃn yaj¤akratuæ nirmÃyemÃ÷ prajà varuïenÃgrÃhayat, atirÃtrÃt sÃkamedhÃn yaj¤akratuæ nirmÃyendro v­tram ahan, s­«Âà và anyÃ÷ prajà Ãsann as­«Âà anyÃs, atha prajÃpatir akÃmayata prajÃ÷ s­jeyeti saævatsaro vai yaj¤as, yaj¤a÷ prajÃpati÷ sa ete mithune payasÅ Ãtmann adhattodhanyaæ ca vahyaæ ca, athaitÃbhyo devatÃbhya etÃni havÅæ«i bhÃgaæ niravapat tai÷ prajà as­jata ­tubhyo vai tÃ÷ prajÃ÷ prÃjÃyanta ­tavo và etÃni pa¤ca havÅæ«i pa¤ca hy ­tavas tata÷ prajÃyate, agnir eva prÃvÃpayat somo vai reto 'dadhÃt, mithunaæ và agniÓ ca somaÓ ca savità prÃsuvat prajananÃya saævatsaro vai savità dvÃdaÓa mÃsÃ÷ saævatsaras tasmÃd dvÃdaÓakapÃlas, atho vaiÓvadevatvÃyaiva dvÃdaÓakapÃlas, upÃæÓu yajati, anirukto hi saævatsara÷ sarasvaty eva s­«ÂÃsu vÃcam adadhÃt pÆ«aïaæ prati«ÂhÃm abhyas­jyanta vÃg vai sarasvatÅ paÓava÷ pÆ«Ã mithunaæ vÃk ca paÓavaÓ ca madhyata÷ prajÃpatinÃs­jyanta, antato mithunÃd vi«ÆcÅ÷ prÃjÃyanta tan madhyata evaitat prajÃpatinà s­jyante, athÃdo 'ntato mithunÃd vi«ÆcÅ÷ prajÃyante vÃrtraghnÃni và etÃni havÅæ«i, agninà và anÅkenendro v­tram ahan, somena rÃj¤Ã savit­prasÆta÷ sarasvatyà cetrà pÆ«ainaæ vÅryeïÃnvati«Âhata vijitir và etÃni havÅæ«i, indro vai v­tram ahan, sa vi«vaÇ vÅryeïa vyÃrchat tad idaæ sarvaæ prÃviÓad apa o«adhÅr vanaspatÅn, tena devà aÓrÃmyan, tat samanayan, tat sÃnnÃyyasya sÃnnÃyyatvam, tad ya evaæ vidvÃnt sÃnnÃyyena yajata ­dhnoti //MS_1,10.5// mithunaæ vai dadhi ca Ó­taæ ca, atha yat saæs­«Âam Ãï¬am iva mastv iva parÅva dad­Óe garbha eva sa tapaso vai prajÃ÷ prÃjÃyanta tapastvaæ và etad gachati ya¤ Ó­tatvaæ gachati tata÷ prajÃyate, athai«Ã vaiÓvadevy Ãmik«Ã prajÃpati÷ prajà as­jata tà vaiÓvadevenaivÃs­jata tasmÃd imà vaiÓvadevÅ÷ prajÃs, viÓvÃn devÃn yajati stokà vai viÓve devÃs tÃn và etad yajati, atho amuta÷pradÃnÃd dhi manu«yà yaj¤am upajÅvanti yonir và e«a prajÃnÃm, taæ maruto 'bhyakÃmayanta tato 'æhog­hÅtà as­jyanta yat svatavadbhya÷ svatvÃyaiva ni«k­tyai prajanano và e«a paÓÆnÃm, yan mÃruta÷ saptakapÃlo bhavati sapta hi marutas, viï marutas, atho niravattyà eva mÃrutas, atho grÃmyam evaitenÃnnÃdyam avarunddhe //MS_1,10.6// tà vaiÓvadevena s­«Âà vi«ÆcÅr vyudÃyan, tÃ÷ prajÃpatir dyÃvÃp­thivÅyena paryag­hïÃt, yad dyÃvÃp­thivÅya÷ prajÃnÃæ s­«ÂÃnÃæ parig­hÅtyai yad ekakapÃlas tena prÃjÃpatya÷ prajÃpatà eva devatÃsu pratiti«Âhati yajamÃno và ekakapÃlas, ÃhavanÅya÷ svargo lokas, yat sarvahutaæ karoti havirbhÆtam evainaæ svargaæ lokaæ gamayati yajamÃnaæ vai hÆrchantaæ prajà anuhÆrchanti yajamÃnaæ pratiti«Âhantaæ prajà anupratiti«Âhanti, ­jur hotavya÷ prati«Âhityai sarvahutaæ karoti prati«Âhityai yajamÃno và ekakapÃla÷ paÓavo gh­tam, tad abhipÆrya÷ paÓubhir evainaæ samardhayati yad abhipÆrayed adharam enaæ paÓubhya÷ kuryÃd abhu¤janta enaæ paÓavà upati«Âheyus, Ãvi÷p­«Âha÷ kÃrya÷ paÓubhya evainam uttaram akar bhu¤janta enaæ paÓavà upati«Âhate tan na sÆrk«yam abhipÆrya eva na hi paÓavo na bhu¤janti yat prÃÇ padyeta yajamÃna÷ pramÅyeta yad dak«iïà prajÃm asya nirdahet, yat pratyaÇ patnÅ pramÅyeta yad udaÇ paÓÆn asya nirdahet, yad uttÃna÷ patet parjanyo 'var«uka÷ syÃt punarÃdÃyÃbhighÃrya hotavyas, yajamÃnasya prati«Âhityai varo dak«iïà varenaiva varaæ sp­ïoti, Ãtmà hi varas tredhÃsaænaddhaæ barhir bhavati tredhÃsaænaddha idhmas tredhÃvihitÃni cÃturmÃsyÃni saævatsaraæ vai cÃturmÃsyÃni saævatsareïÃgniæ manthanti, agniæ vai prajà anuprajÃyante prajanano và e«a mathyate, atho v­«Ãïaæ và etad yajamÃnÃya janayanti vasantà ya«Âavyam, prajananÃya pravaïe ya«Âavyam, prajananÃya nottaravedim upavapanti prajananÃya prasvo bhavanti pra mà janayÃnÅti paÓavo vai p­«adÃjyam, nÃnÃrÆpà vai paÓavas tasmÃn nÃnÃrÆpam Ãgneyaæ gh­tam aindraæ dadhy aindrÃgnaæ p­«adÃjyaæ devatayà prÃïÃpÃnau và indrÃgnÅ mithunaæ prÃïÃpÃnau mithunayonaya÷ prajÃs, mithunÃt khalu vai prajÃ÷ paÓava÷ prajÃyante tan mithunam, tasmÃd eva mithunÃd yajamÃna÷ prajayà ca paÓubhiÓ ca prajÃyate yadi vasantà yajeta dvir upast­ïÅyÃt sak­d abhighÃrayet, o«adhayo vai paÓavas, o«adhÅ«v eva paÓÆn prati«ÂhÃpayati yadi prÃv­«i yajeta sak­d upast­ïÅyÃd dvir abhighÃrayet, v­«Âyaiva paÓÆn abhijigharti //MS_1,10.7// prÃïebhyo vai tÃ÷ prajÃ÷ prÃjÃyanta prÃïà và etÃni nava havÅæ«i nava hi prÃïÃs, Ãtmà devatà tata÷ prajÃyate nava prayÃjÃs, navÃnuyÃjÃs, dvà ÃjyabhÃgau, a«Âau havÅæ«i, agnaye samavadyati vÃjino yajati tat triæÓas triæÓadak«arà virì virÃjy eva pratiti«Âhati virÃjo vai yone÷ prajÃpati÷ prajà as­jata virÃjo và etad yoner yajamÃna÷ prajÃyate triæÓattriæÓad vai rÃtrayo mÃsas, yo mÃsa÷ sa saævatsara÷ saævatsara÷ prajÃpatis tat prajÃpateÓ ca và etad virÃjaÓ ca yoner mithunÃd yajamÃna÷ prajÃyate, ekaikayà và Ãhutyà dvÃdaÓadvÃdaÓa rÃtrÅr ayuvata tà yÃvatÅ÷ saækhyÃne tÃvatÅ÷ saævatsarasya rÃtraya÷ saævatsaram eva bhrÃt­vyÃd yuvate vaiÓvadevena caturo mÃso 'yuvata varuïapraghÃsai÷ parÃæÓ catura÷ sÃkamedhai÷ parÃæÓ caturas tÃn eva bhrÃt­vyÃd yuvata ­tuyÃjÅ và anyaÓ cÃturmÃsyayÃjy anyas, yo vasanto 'bhÆt prÃv­¬ abhƤ Óarad abhÆd iti yajate sa ­tuyÃjÅ, atha yas trayodaÓaæ mÃsaæ saæpÃdayati trayodaÓaæ mÃsam abhiyajate sa cÃturmÃsyayÃjÅ, ­jÆæs trÅn i«Âvà caturtham uts­jeta ­jÆ dvau parà i«Âvà t­tÅyam uts­jeta ye vai traya÷ saævatsarÃs te«Ãæ «aÂtriæÓat pÆrïamÃsÃs, yau dvau tayoÓ caturviæÓatis tad ye 'mÅ «a triæÓaty adhi tÃn asyÃæ caturviæÓatyÃm upasaæpÃdayati, e«a vÃva sa trayodaÓo mÃsas tam evaitat saæpÃdayati tam abhiyajate vaiÓvadevena yajeta paÓukÃmas, na varuïapraghÃsair na sÃkamedhai÷ sarvo vai puru«a÷ sÃhasro jÃyate yÃvattarasaæ tv evaiti prajananaæ và etad dhavir yad vaiÓvadevam, yad vaiÓvadevena yajate prajananÃya và etad yajate svÃæ mÃtrÃæ gachÃnÅti sa yadà sahasraæ paÓÆn gached atha varuïapraghÃsair yajeta yad evÃda÷ sahasram agaæs tasyaitad aæho 'vayajati //MS_1,10.8// \\ \\ \\ yad barhi÷ prayÃje«u yajati, o«adhÅs tad yajati yad barhir anuyÃje«u phalaæ tat, yad barhir vÃritÅnÃm, yad evÃda÷ phalÃt prajÃyate tad etad yajati yad duras, upasthaæ tat, yad u«ÃsÃnaktà vyu«Âiæ caiva nimruktiæ ca yaj jo«ÂrÅ yad eva jÃtaæ ca jani«yamÃïaæ ca yad ÆrjÃhutÅ yad evÃtti ca pibati ca yad daivyà hotÃreme eva yat tisro devÅs, vÃg vai tisro devÅs, vÃcaæ và etad yajati, atho chandÃæsi vai vÃk chandÃæsi và etad yajati tanÆnapÃd vai yaj¤o 'pras­tas, narÃÓaæsa÷ pras­tas tasmÃt tanÆnapÃtaæ prayÃje«u yajati, apras­to hi tarhi yaj¤as tasmÃd u narÃÓaæsam anuyÃje«u yajati pras­to hi tarhi yaj¤as, vanaspatiæ yajati somo vai vanaspati÷ saumÅr imÃ÷ prajÃ÷ prajÃsv eva rasaæ dadhÃti tva«ÂÃraæ yajati tva«Âà hi rÆpÃïi vikaroti vÃjino yajati paÓavo vai vÃjinas tÃn và etad yajati, atho chandÃæsi vai vÃjinas, chandÃæsi và etad yajati paÓavo vai vÃjinas tan na saæsthÃpyam, yat saæsthÃpayet tÃn eva saæsthÃpayet, asaæsthità hy ete sadadi prajÃyante na và e«a suyaj¤a iva saæsthite hi prah­te«u paridhi«u juhoti yad avyavÃnan yajati tena yaj¤a÷ kriyate, anuyajati sami«Âyà eva prati«Âhityai barhir anu«i¤can g­hïÃti, ­«abhe«v eva reto dadhÃti, Ærdhvaj¤ur ÃsÅno yajati, Ærdhvaj¤avo hi paÓava÷ paÓu«u reto dadhati, atho jÆrdhvaj¤ur hi prajÃpati÷ prajà as­jata digbhyo juhoti, imà eva diÓo rasena vyunatti prÃcÅm uttamÃæ juhoti prÃcÅm eva diÓaæ punar upÃvartante samupahvayante somapÅtha iva hy e«a ­tvija÷ prÃÓnanti // vÃjino me yaj¤aæ vahÃn // iti samÃva¤Óo bhak«ayanti samÃva¤Óa eva vÃjaæ vibhajante, Ãtmanà prÃÓnÃti, Ãtmann eva vÃjaæ dhatte //MS_1,10.9// tà vaiÓvadevena s­«ÂÃs tasmiæs taruïimani varuïo 'g­hïÃt tad Ãhus, ati vai tÃ÷ prajÃpatim acaran, tà aticarantÅr varuïenÃgrÃhayat tasmÃt pità nÃticaritavà iti vaiÓvadevena vai prajÃpati÷ prajà as­jata tasya maruto havyaæ vyamathnata tato 'æhog­hÅtà as­jyanta tÃbhyo bhe«ajam aichat tad và Ãtmann evaichat sa etat paya Ãtmano 'dhi niramimÅta tenÃbhyo 'æho 'vÃyajat tad aæhaso và e«Ãve«Âir yad varuïapraghÃsÃs, yad varuïapraghÃsair yajate sarvasyÃæhaso 've«Âyai jagdhÃd vai tÃ÷ prajà varuïo 'g­hïÃt tasmÃd varuïapraghÃsÃs, yÃvat kumÃre 'mïo jÃta enas tÃvad asminn eno bhavati yo varuïapraghÃsair yajate sÃvitro '«ÂÃkapÃlo bhavati gÃyatro vai devÃnÃæ savità dvÃdaÓakapÃla aindrÃgno devatayà yad vai tad varuïag­hÅtà avevlÅyanteva tad Ãsv indrÃgnÅ balam adhattÃm, Óithirà vai tÃ÷ prajà varuïo 'g­hïÃt tÃsv indrÃgnÅ balam adhattam ojo vai vÅryam indrÃgnÅ ojo và etad vÅryaæ madhyata÷ prajÃnÃæ dhÅyate na vai tÃ÷ prÃïan, tà aprÃïatÅr varuïo 'g­hïÃt prÃïÃpÃnau và indrÃgnÅ prÃïÃpÃnau và etan mukhata÷ prajÃnÃæ dhÅyate athaitÃni pa¤ca havÅæ«i saætatyai niravattyai mÃrutÅ nirvaruïatvÃya vÃruïÅ kantvÃya kÃyas, yad vai tad varuïag­hÅtÃbhya÷ kam abhavat tasmÃt kÃya÷ prajÃpatir vai ka÷ prajÃpatir vai tÃ÷ prajà varuïenÃgrÃhayat, yat kÃyas, Ãtmana evainà varuïÃn mu¤cati //MS_1,10.10// \\ ­taæ vai satyaæ yaj¤as, an­taæ strÅ, an­taæ và e«Ã karoti yà patyu÷ krÅtà saty athÃnyaiÓ carati, an­tam eva niravadÃya ­taæ satyam upaiti yan mithuyà pratibrÆyÃt priyatamena yÃjayet, atha yad vÃcayati medhyÃm evainÃæ karoti, Ãmape«Ã bhavanti sarvasyÃæhaso 've«Âyai yad bh­jyeyur anave«Âam aæha÷ syÃt pÃtrebhyo vai tÃ÷ prajà varuïo 'g­hïÃt, yat pÃtrÃïi pÃtrebhya evainà varuïÃn mu¤cati pratipuru«aæ bhavanti pratipuru«am evÃæho 'vayajati, ekam adhi bhavati garbhebhyas tena niravadayate, annÃd vai tÃ÷ prajà varuïo 'g­hïÃt, ÓÆrpeïÃnnaæ bibhrati tasmä ÓÆrpeïa juhuta÷ strÅpuæsau juhutas, mithunà eva prajà varuïÃn mu¤cata÷ purastÃt pratya¤cau ti«Âhantau juhuta÷ purastÃd evÃæho 'vayajatas, yat prÃtrÃïi ya eva dvipÃda÷ paÓavo mithunÃs te«Ãm etat purastÃd aæho 'vayajatas, atha yan me«aÓ ca me«Å ca ya eva catu«pÃda÷ paÓavo mithunÃs te«Ãm etad upari«ÂÃd aæho 'vayajatas, ubhayata evÃæho 'vayajata÷ purastÃc copari«ÂÃc ca //MS_1,10.11// yad vai prajà varuïo g­hïÃti Óamyaæ caiva yavaæ cÃpi na g­hïÃti hemanto hi varuïas, yà evÃvaruïag­hÅtau tÃbhyÃm evainà varuïÃn mu¤cati varuïo vai yavo varuïadevatya÷ svenaivainà bhÃgadheyena varuïÃn mu¤cati, an­tÃd vai tÃ÷ prajà varuïo 'g­hïÃt, yad età an­tapaÓÆ an­tÃd evainà varuïÃn mu¤catas, mithunau bhavatas, mithunà eva prajà varuïÃn mu¤catas, lomaÓau bhavatas, medhyatvÃya ye hi paÓavo loma jag­hus te medhaæ prÃpu÷ ÓamÅparïÃni bhavanti ÓaætvÃya bhÆrjo vai nÃmai«a v­k«a÷ kÃryà etasya sruca÷ prajÃpatir và annÃdyam avarundhaæ nÃÓaknot ta¤ ÓatedhmenÃvÃrunddha para÷ÓatÃni kÃryÃïi, annÃdyasyÃvaruddhyai sahasredhmo ha tv evÃæhaso 've«Âiæ vivyÃca para÷sahasrÃïi kÃryÃïi sarvasyÃæhaso 've«Âyai yadà pÃtrÃïi juhvaty athÃgniæ saæmÃr«Âi yasminn evÃæho 'vÃyÃk«us tasminn utpÆte devatà yajà iti, indro vai yatÅnt sÃlÃv­keyebhya÷ prÃyachat te«Ãæ và etÃni ÓÅr«Ãïi yat kharjÆrÃ÷ somapÅtho và e«o 'syà udai«ad yat karÅrÃïi saumyÃni vai karÅrÃïi saumÅ ha tv evÃhutir amuto v­«Âiæ cyÃvayati yat karÅrÃïi bhavanti v­«Âyà annÃdyasyÃvaruddhyai //MS_1,10.12// \\ prajÃpater và etaj jye«Âhaæ tokaæ yat parvatÃs te pak«iïa Ãsan, te parÃpÃtam Ãsata yatrayatrÃkÃmayanta, atha và iyaæ tarhi ÓithirÃsÅt te«Ãm indra÷ pak«Ãn achinat tair imÃm ad­æhat, ye pak«Ã Ãsaæs te jÅmÆtà abhavan, tasmÃd ete sadadi parvatam upaplavante yonir hy e«Ãm e«a tato ya÷ prathamo rasa÷ prÃk«arat tÃni karÅrÃïy abhavan, tad etad ut prÃv­«i jÅmÆtÃ÷ plavante yajante varuïapraghÃsai÷ karÅrÃïi bhavanti v­«Âiæ tai÷ saætanoti tasmÃt tarhi bhÆyi«Âhaæ var«ati v­«Âiæ hi saætanoti na vai vaiÓvadeva uttaravedim upavapanti, upÃtra vapanti prajÃtÃ÷ prajÃ÷ pratig­bhïÃd iti yeyam uttarà vedir yà atrÅ÷ prajÃs tÃsÃm e«Ã yonis tà etÃm anuprajÃyante yeyaæ dak«iïà vedir yà ÃdyÃ÷ prajÃs tÃsÃm e«Ã yonis tà etÃm anuprajÃyante, ubhayÅr eva prajÃ÷ prajanayaty atrÅÓ cÃdyÃÓ ca, ayaæ vÃva hastà ÃsÅn nÃyam, tad yeyaæ dak«iïà vedis tayemam avindan, tasmÃd e«a etasya parive«Âà kanÅyÃn hi tasmÃt kanÅyÃn jyÃyÃæsaæ pariveve«Âi same prÃcÅ bhavata÷ samau hÅmau präcau hastà asaæbhinne bhavata÷ sarvasyÃæhaso 've«Âyai yat saæbhindyur anave«Âam aæha÷ syÃt, ekasyÃæ paÓcÃt saæbhinatti, anusaætatyai, upemÃæ vapati nemÃm anvabhyÃrohÃya k«atraæ và indras, viï marutas, nÃnà yajata÷ pÃpavasÅyasasya vyÃv­ttyai yad evÃdhvaryu÷ karoti tat pratiprasthÃtà karoti tasmÃd yad rÃjà karoti tad vi karoti na vai vaiÓvadeve triæÓad Ãhutaya÷ santi na sÃkamedhe«u varuïapraghÃse«u vÃva triæÓad Ãhutayas, vairÃjo vai puru«as, daÓa hastyà aÇgulayo daÓa pÃdyà daÓa prÃïÃs, yat tarhy avabh­tham abhyavayanti yajamÃnasya nirvaruïatvÃya yad vai yaj¤asya svagÃk­tiæ na prÃpnoti tad varuïo g­hïÃti yan ni«këeïÃvabh­tham abhyavayanti yad evÃtra varuïaysya nyaktaæ tasyai«Ã niravattis, anapek«amÃïà Ãyanti varuïasyÃnanvavÃyÃya parogo«Âhaæ mÃrjayante parogo«Âham eva varuïaæ niravadayante, edho 'sy edhisÅmahÅti nirvaruïà eva bhÆtvaidhitum upayanti samid asi samedhi«ÅmahÅti samiddhyà eva //MS_1,10.13// \\ \\ prajÃ÷ s­«ÂvÃæho 'vayajya so 'kÃmayata v­traæ hanyÃm iti sa etÃbhir devatÃbhi÷ sayug bhÆtvà marudbhir viÓÃgninÃnÅkenopaplÃyata sa v­tram etya v­traæ d­«Âvoruskambhag­hÅto 'nabhidh­«ïuvann ati«Âhat taæ maruto 'dhyaiyanta te 'tyai«an, tasya yadà marmÃgachann athÃce«Âat saæ và enaæ tad atapan, tasmÃt sÃætapanÃs agninà và anÅkenendro v­tram ahan, tad anÅkatvÃyaivai«as, atho agnir vai devÃnÃæ senÃnÅs tat senotthÃpanÅyam evaitat, indro vai v­trÃya vajram udyamaæ nÃÓaknot sa etaæ marudbhyo bhÃgaæ niravapat taæ vÅryÃya samatapan, taæ tena vÅryeïodayachan, saæ và enaæ tad atapan, tasmÃt sÃætapanÃs, madhyaædine carur nirupyas tarhy ubhà antau tapati caru÷ syÃt taæ hi sarvatas tapati devà vai v­trasya marma nÃvindan taæ maruta÷ k«urapavinà vyayu÷ saæ và enaæ tad atapan, tasmÃt sÃætapanÃ÷ //MS_1,10.14// \\ te vai Óvo bhÆte v­traæ hani«yantà upÃvasan, te 'bruvan kasya vÃhedaæ Óvo bhavità kasya và pacateti ta etam odanam apacan, tena paÓÆn acikayus te 'vidur yatarÃn và ima upÃvartsyanti ta idaæ bhavi«yantÅti tebhyo và etena prÃti«Âhan, tÃn etenÃyachan, tat paÓÆnÃæ vÃvai«Ã yatis te vai Óvovijayino 'vasan, te 'bruvan kasya vÃhedaæ Óvo bhavità kasya và pacateti ta etam odanam apacan, te 'bruvan mÃhutam aÓi«meti taæ marudbhyo g­hamedhebhyo 'juhavu÷ paÓavo vai maruto g­hamedhÃ÷ paÓubhyo vai te tam ajuhavus te vai saæyattà Ãsan, te 'surà devebhya÷ k«udhaæ prÃhiïvan, tÃæ devÃ÷ pratiÓrutyaitam odanam apacan, sà deve«u lokam avittvà punar asurÃn prÃviÓat tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn etam odanaæ pacati bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati, api prativeÓaæ pacet, bhrÃt­vyÃyaiva k«udhaæ prahiïoti yad vai cÃturmÃsyÃnÃæ pÃkayaj¤asyaiva tad e«Ãæ paÓavyam, paÓavyo g­hamedhas, na prayÃjÃn yajati nÃnuyÃjÃn na sÃmidhenÅr anvÃha, ÃjyabhÃgau yajati yaj¤atÃyai, agnaye samavadyati, agnir vai sami«Âis, agni÷ prati«Âhiti÷ sami«Âyà eva prati«Âhiyai, i¬Ãm upahvayante paÓavo và i¬Ã paÓavyo g­hamedhas tasmÃd i¬Ãm upahvayante ni«këaæ nidadhÃti, anusaætatyai //MS_1,10.15// \\ \\ te«Ãæ và ubhaye«Ãm indra÷ prÃvasat te devà etam indrÃya bhÃgaæ nyadadhus, asmä Óvo nihitabhÃgo v­ïatà iti, ­«abham Ãhvayanti, indraæ và etaæ nihvayante ruvatho va«aÂkÃras, atho asurÃïÃæ và etad ­«abham atyÃhvayanti, asmÃn prajanayÃd iti savatsà gÃvo vasanti sÃkamedhatvÃya stry aÓnÃti sÃkamedhatvÃya yat strÅ nÃÓnÅyÃd asÃkamedhÃ÷ syus, atha yat stry aÓnÃti sÃkamedhatvÃya nir­tir và etad yaj¤asya g­hïÃti yat stry aÓnÃti nir­tir hi strÅ nir­tig­hÅtà vai darvis taptaæ hy avacarati, e«a khalu vai striyà hasto yad darvis, yad darvyà juhoti nir­tig­hÅtayaiva nir­tiæ niravadayate sa vai Óvo bhÆte v­traæ hantum upaplÃyata taæ maruta÷ parikrŬanta Ãsan, te 'syÃptvà vyanayan, te 'bhyadhar«ayan, tasmÃt krŬayas te vai saæyattà Ãsan, te devà asurÃïÃæ param antaæ na parÃpaÓyan, te maruta÷ krŬÅn krŬato 'pÃpaÓyan, taj jitamanaso và ima iti tebhyo và etaæ bhÃgaæ niravapan, tato và ajayan, taj jitvà evai«as, asau và Ãditya indras, raÓmaya÷ krŬaya÷ sÃkaæ raÓmibhi÷ pracarati vijityai devà vai v­traæ hataæ na vyajÃnan, taæ maruta÷ krŬayo 'dhyakrŬan, tasmÃt krŬayas, athaitÃni pa¤ca havÅæ«i saætatyai, athai«a aindrÃgnas, indrÃgnÅ evÃsmai vajram anvabibh­tÃm indrÃgnÅ asmai vajram abhyavahatÃm athai«a aindras, uddhÃraæ và etam indrà udaharat v­traæ hatvà tad uddhÃra evÃsya, e«a bhÃga eva tasmÃd rÃjà saægrÃmaæ jitvodÃjam udajate, athai«a vaiÓvakarmaïas, viÓvÃni me karmÃïi k­tÃny Ãsann iti viÓvakarmà hi so 'bhavad v­traæ hatvÃ, athai«a ÃghÃras, ÃhutÅnÃæ saætatyai triæÓatvÃya //MS_1,10.16// \\ prajÃ÷ s­«ÂvÃæho 'vayajya v­traæ hatvà te devà am­tatvam evÃkÃmayanta svargo vai loko 'm­tatvam, saævatsara÷ svargo lokas, yad dvÃdaÓÃhutayas, am­tatvam eva tena sp­ïoti, Ãpad và etat saævatsaram ati và etat saævatsaram akramÅt, yad dvÃdaÓÃhutaya÷ saævatsaram eva punar abhiparyÃvartate, Ãpad và etat saævatsaram, saæ và etat saævatsaram ak­k«at, yat «a«a saæpÃdayati «a¬ và ­tavas tÃn và etat saæpÃdayati tÃn apipÃdayati tÃn apipadyamÃnÃn anvapipadyate, Ãpad và etat saævatsaram, pitaro và ­tavas tÃn và etat prajanayati tÃn prajÃyamÃnÃn anu prajÃyate tata÷ prajÃyate, etad và asya saævatsaro 'bhÅ«Âo 'bhÆd abhÅ«Âà ­tavas, atha và asya pitaro 'nabhÅ«ÂÃs, yad e«a pit­yaj¤as tenaivÃsya pitaro 'bhÅ«ÂÃ÷ prÅtà bhavanti dak«iïato nirupyam, dak«iïà hi pit­ïÃm atho Ãhur ubhayata eva nirupyam iti, ubhaye hÅjyante tan na sÆrk«yam, dak«iïata eva nirupyam, dak«iïà hi pit­ïÃm, «aÂkapÃla÷ puro¬ÃÓo bhavati «a¬ và ­tavas ta evÃsyaitenÃbhÅ«ÂÃ÷ prÅtà bhavanti na vai dhÃnÃbhir na manthena yaj¤as, yad e«a puro¬ÃÓas tena yaj¤as, athaità dhÃnÃ÷ svadhà và età amu«miæl loke, atho aparimità vai saævatsarasya rÃtrayas tà evÃsyaitÃbhir abhÅ«ÂÃ÷ prÅtà bhavanti na vai dhÃnÃbhir na puro¬ÃÓena pit­yaj¤as, yad e«a manthas tena pit­yaj¤as, abhivÃnyÃyà gor dugdhe syÃt sà hi pit­ïÃm, nedi«Âhaæ dak«iïÃsÅnà upamanthati dak«iïà hi pit­ïÃm ekayopamanthati, ekà hi pit­ïÃm ik«uÓalÃkayopamanthati sà hi pit­ïÃm, na prÃcy uddhatyà pit­yaj¤o hi na dak«iïà yaj¤o hi, ubhe diÓà antaroddhanti, ubhaye hÅjyante, upamÆlaæ barhir dÃti tena pit­ïÃm, yad ­temÆlam, tena devÃnÃm ubhaye hÅjyante pariÓrayanti, antarhità và amu«mÃd ÃdityÃt pitaras, atho antarhità hi devebhyaÓ ca manu«yebhyaÓ ca pitaras tasmÃt pariÓrayanti samantaæ barhi÷ parist­ïÃti samantaæ hÅma ­tava÷ parivi«Âà atho samantÃn mà pitaro 'bhisamÃgachÃn iti, amu«min vai pÆrvasminn itarà devatà ijyante yat tatra juhuyÃd ÃhutÅ÷ saæs­jet samadaæ kuryÃt, gÃrhapatye Ó­taæ kurvanti yaj¤atÃyai, odanapacanÃd agnim Ãharanti tat svin nÃnyatà Ãharanti //MS_1,10.17// \\ uÓantas tvà havÃmaha uÓanta÷ samidhÅmahi / uÓann uÓata Ãvaha pitÌn havi«e attave // ity anvÃha, uÓanto hi pitaras, anu«Âubham anvÃha, anto và anu«Âup, anta÷ pitaras tasmÃd anu«Âubham anvÃha, ekÃm anvÃha, ekalokà hi pitaras trir anvÃha t­tÅye hi loke pitaras, yad ekÃm anvÃha tena pit­ïÃm, yat tris tena devÃnÃm ubhaye hÅjyante na hotÃraæ v­ïÅte nÃr«eyam, m­tyor evainà uts­jati, apabarhi«a÷ prayÃjÃn yajati prajà vai barhi÷ prajà eva m­tyor uts­jati saævyayate vai manu«yebhya÷ kari«yan dak«iïato devebhyà upavyayate, athÃtra prÃcÅnÃvÅtena bhavyam, vyÃv­ttyai dak«iïato 'vadÃyodaÇÇ atikramya dak«iïà ti«Âhan juhoti dak«iïà hi pt­ïÃm, somam agre yajati somo vai pit­ïÃæ devatà pit­devatya÷ somas, yat somaæ pit­mantaæ yajati somapÃæs tat pitãn yajati yad barhi«adas, yajvanas tat, yad agni«vÃttÃn g­hamedhinas tat, yad agniæ kavyavÃhanam, dve và agnes tanvau havyavÃhanyà devebhyo havyaæ vahati kavyavÃhanyà pit­bhya÷ sami«Âyà eva prati«Âhityai dve vai devÃnÃæ yÃjyÃnuvÃkye prÃïyayà yachati gamayaty anyayÃ, athÃtra tisra÷ kÃryÃ÷ pare hi devebhya÷ pitaras tad yai«Ã t­tÅyÃty evaitayà prÃdÃt pa¤ca k­tvo 'vadyati pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha // \\ svadhà nama÷ // iti va«aÂkaroti svadhÃkÃra÷ pit­ïÃæ namaskÃro devÃnÃm ubhaye hÅjyante srakti«u nidadhÃti devÃn vai pitÌn manu«yà anuprapibante devÃn eva pitÌn ayàtrir nidadhÃti trÅn hÅdaæ puru«Ãn abhismas trÅn parÃn anvÃca«Âe trayo hi pare pità putra÷ pautras, anusaætatyai sarvÃsu srakti«u nidadhÃti sarvÃsu hi dik«u pitara÷ sarvà evainaæ diÓo gamayati nÃmu«yÃæ nidadhÃti yad amu«yÃæ nidadhyÃn m­tyunainÃ÷ pariveÓayet tÃm evÃnÆdyanti, atha yat tasyÃæ nimÃr«Âi tÃm eva tena prÅïÃti //MS_1,10.18// \\ atra pitaro mÃdayadhvam ity uktvà parÃyanti ta ÃhavanÅyam upati«Âhante susaæd­Óaæ tvà vayam iti, à tamitos ti«Âhanti, agnim evopadra«ÂÃraæ k­tvÃntaæ prÃïasya gachanti, amÅmadanta pitarà ity uktvà prapadyante ta ÆrïÃæ daÓÃæ và nyasyanti yad evÃtra nigachanti tasyai«Ã niravatti÷ paretana pitara÷ somyÃsà ity Ãha, anu«aktà và etÃn pitara÷ syur vyÃv­ttyai samantam apa÷ pari«i¤can paryeti mÃrjanam evai«Ãm, tad apari«i¤can puna÷ paryeti, amuæ và ete lokaæ nigachanti ye pit­yaj¤ena caranti prajÃpatis tv evainÃæs tatà unnetum arhati yat prÃjÃpatyÃm ­cam anvÃha prajÃpatir evainÃæs tatà unnayati, atha yad apari«i¤can puna÷ paryeti, amuæ và etaæ lokaæ punar upÃvartante pitÌn và etad yaj¤o 'gan pÃÇkto yaj¤as, yat paÇktyà punar Ãyanti sahaiva yaj¤enÃyanti manasvatÅbhir Ãyanti mana eva punar upahvayante //MS_1,10.19// etad và asya saævatsaro 'bhÅ«Âo 'bhÆd abhÅ«Âà ­tavas, atha và asya rudrà anabhÅ«ÂÃs, yad ete tryambakÃs tenaivÃsya rudrà abhÅ«ÂÃ÷ prÅtà bhavanti, ekakapÃlà bhavanti na vai puru«a÷ kapÃlair Ãpyas, ekadhaivainam Ãpnoti, atho ekà và iyam asyÃm eva pratiti«Âhati, abhighÃryÃ3 nÃbhighÃryÃ3 iti mÅmÃæsante yad abhighÃrayed rudrÃyÃsya paÓÆn apidadhyÃt tan na sÆrk«yam abhighÃryà eva na hi havir anabhigh­tam asti, ekolmukaæ haranti, ekolmukaæ hi rudrÃïÃm, dhÆpÃyad dharanti dhÆpÃyad dhi rudrÃïÃm etÃæ diÓaæ haranti, e«Ã hi rudrÃïÃæ dik parÃcÅnaæ haranti paräcam eva rudraæ haranti, Ãkhuæ te rudra paÓuæ karomÅty Ãkhukirà ekam upavapati paÓubhyas tena niravadayate tasmÃt tÃn paÓupatir ghÃtukas, catu«pathe yÃjayet, catu«pathe vai rudrÃïÃæ g­hÃs, g­he«v eva rudraæ niravadayate, e«a te rudra bhÃgas taæ ju«asva saha svasrÃmbikayà svÃheti Óarad vai rudrasya yoni÷ svasÃmbikÃ, etÃæ và e«o 'nvabhyavacarati tasmä Óaradi bhÆyÅ«Âhaæ hanti tayaivainaæ saha niravadayate madhyamaparïena juhoti tad dhy arak«ohatam Ãraïyena juhoti, araïya eva rudraæ niravadayate yat pÃtreïa juhuyÃd rudraæ prajÃsv anvavanayet tasmÃd Ãraïyena juhoti, avÃmba rudram adimahÅti, an­ïà evÃbhÆvan bhe«ajaæ gave aÓvÃya puru«Ãya bhe«ajam iti, an­ïà eva bhÆtvà bhe«ajam akrata tryambakaæ yajÃmahà iti pariyanti tatrÃpi patikÃmà paryeti pativedanam evÃsyÃs tat tÃn ÆrdhvÃn udasya pratilabhante bhagam eva pratilabhante tÃn yajamÃnÃya samÃvapanti bhagam evÃsmai samÃvapanti yà patikÃmà syÃt tasyai samÃvapeyus, bhagam evÃsyai samÃvapanti tÃn mÆte k­tvà v­k«a Ãsa¤cati // \\ \\ rudrai«a te bhÃgas tenÃvasena paro mÆjavato 'tÅhi pinÃkahasta÷ k­ttivÃsà avatatadhanvà // iti girir vai rudrasya yonis, ato và e«o 'nvabhyavacÃraæ prajÃ÷ ÓamÃyate svenaivainaæ bhÃgadheyena svaæ yoniæ gamayati, anapek«amÃïà Ãyanti rudrasyÃnanvavÃyÃya parogo«Âhaæ mÃrjayante parogo«Âham eva rudraæ niravadayante, ambÅ vai strÅ bhaganÃmnÅ tasmÃt tryambakÃs, yasya vai havir aprati«Âhitam aprati«Âhita÷ sas, aprati«Âhità asya tryambakÃs, Ãdityaæ gh­te caruæ nirvapet punar etya g­he«u, iyaæ và aditis, iyaæ prati«Âhà yad Ãdityas, asyÃm eva pratiti«Âhati //MS_1,10.20// deva savita÷ prasuva yaj¤aæ prasuva yaj¤apatiæ bhagÃya / divyo gandharva÷ ketapÆ÷ ketaæ punÃtu vÃcaspatir vÃcam adya svadÃtu na÷ // vÃjasya nu prasave mÃtaraæ mahÅm aditiæ nÃma vacasà karÃmahe / viÓvaæ hy asyÃæ bhuvanam ÃviveÓa tasyÃæ deva÷ savità dharmaæ sÃvi«at // apsv antar am­tam apsu bhe«ajam apÃm uta praÓasti«u / aÓvà bhavata vÃjina÷ // @<[Page I,162]>@ vÃyur và tvà manur và tvà gandharvÃ÷ saptaviæÓati÷ / te agre aÓvam ayu¤jaæs te asmin javam Ãdadhu÷ // apÃæ napÃd ÃÓuheman ya Ærmi÷ pratÆrti÷ kakubhvÃn vÃjasÃ÷ / tena vÃjaæ se«am // devasya savitu÷ prasave satyasavaso var«i«Âhaæ nÃkaæ ruheyam // devasya vayaæ savitu÷ prasave satyasavanasya b­haspater vÃjino vÃjajito vÃjaæ je«ma //MS_1,11.1// vÃjaæ vÃjino jayatÃdhvÃnaæ skabhnuvanto yojanà mimÃnÃ÷ // këÂhÃæ gachata // Óaæ no bhavantu vÃjino have«u devatÃtà mitadrava÷ svarkÃ÷ / jambhayanto 'hiæ v­kaæ rak«Ãæsi sanemy asmad yuyavann amÅvÃ÷ // vÃjevÃje 'vata vÃjino no dhane«u viprà am­tà ­taj¤Ã÷ / asya madhva÷ pibata mÃdayadhvaæ t­ptà yÃta pathibhir devayÃnai÷ // te no arvanto havanaÓruto havaæ viÓve Ó­ïvantu vÃjino mitadrava÷ / sahasrasà medhasÃtà sani«yavo maho ye dhanà samithe«u jabhrire // @<[Page I,163]>@ e«a sya vÃji k«ipaïiæ turaïyati grÅvÃyÃæ baddho apipak«a Ãsan / kratuæ dadhikrÃm anu saæsani«yadat pathÃm aÇkÃæsy anv ÃpanÅphaïat // uta smÃsya dravatas turaïyata÷ parïaæ na ver anu vÃti pragardhina÷ / Óyenasyeva dravato aÇkasaæ pari dadhikrÃvïa÷ sahorja taritrata÷ //MS_1,11.2// à mà vÃjasya prasavo jagamyÃd à mà dyÃvÃp­thivi viÓvaÓaæbhÆ / à mà ganta pitaro viÓvarÆpà à mà somo am­tatvena gamyÃt // indrÃya vÃcaæ vadata, indrÃya vÃcaæ saævadata, indraæ vÃjaæ jÃpayata, indra vÃjaæ jaya, iyaæ va÷ sà satyà saævÃg abhÆd yÃm indreïa samadadbhvam ajÅjapata vanaspatayas, indrÃya vÃcaæ vimucyadhvam, vÃjinau vÃjajitau vÃjaæ jitvà b­haspater bhÃgam avajighratam, vÃjinau vÃjajitau vÃjaæ jitvà b­haspater bhÃge nim­jyethÃm, svo rohÃvehi svo rohÃvehi svo rohÃva, Ãyur yaj¤ena kalpate prÃïo yaj¤ena kalpate cak«ur yaj¤ena kalpate Órotraæ yaj¤ena kalpate mano yaj¤ena kalpate vÃg yaj¤ena kalpate brahmà yaj¤ena kalpate p­«Âhaæ yaj¤ena kalpate svar yaj¤ena kalpate yaj¤o yaj¤ena kalpate vÃjÃya svÃhà prasavÃya svÃhÃ, apijÃya svÃhà kratave svÃhÃ, aharpataye svÃhà vÃkpataye svÃhà vasave svÃhà svar mÆrdhà vaiyaÓano vyaÓyann Ãntyo 'ntyo bhauvanas, bhuvanasya pataye 'dhipataye svÃhÃ, annÃya tvà vÃjÃya tvà vÃjajityÃyai tvÃ, i«e tvÃ, Ærje tvà rayyai tvà po«Ãya tvà svar devà agÃma, am­tà abhÆma prajÃpate÷ prajà abhÆma //MS_1,11.3// \\ agne achà vadeha na÷ pratyaÇ na÷ sumanà bhava / pra no yacha viÓaspate dhanadà asi nas tvam // pra no yachatv aryamà pra bhaga÷ pra b­haspati÷ / pra devÃ÷ prota sÆn­tà pra vÃg devÅ dadÃtu na÷ // aryamaïaæ b­haspatim indraæ dÃnÃya codaya / vÃcaæ vi«ïuæ sarasvatÅæ savitÃraæ ca vÃjinam // somaæ rÃjÃnaæ varuïam agnim anvÃrabhÃmahe / ÃdityÃn vi«ïuæ sÆryaæ brahmÃïaæ ca b­haspatim // indravÃyÆ susaæd­Óà suhaveha havÃmahe / yathà na÷ sarvà ij jana÷ saægame sumanà asat // vÃjasyemaæ prasava÷ su«uve 'gre somaæ rÃjÃnam o«adhÅ«v apsu / sa virÃjaæ paryetu prajÃnan prajÃæ pu«Âiæ vardhayamÃno asme // vÃjasyemÃæ prasava÷ ÓiÓriye divaæ sa o«adhÅ÷ samanaktu gh­tena / tà asmabhyaæ madhumatÅr bhavantu vayaæ rëÂre jÃg­yÃmà purohitÃ÷ vÃjasyedaæ prasava ÃbabhÆvemà ca viÓvà bhuvanÃni sarvata÷ / aditsantaæ dÃpayatu prajÃnan rayiæ ca na÷ sarvavÅraæ niyachatu // devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ sarasvatyà vÃcà yantur yantreïa b­haspatiæ sÃmrÃjyÃyÃbhi«i¤cÃmi, indraæ sÃmrÃjyÃyÃbhi«i¤cÃmi, upayÃmag­hÅto 'si dru«adaæ tvà n­«adam Ãyu«adam indrÃya ju«Âaæ g­hïÃmi, e«a te yonis, indrÃya tvà upayÃmag­hÅto 'si p­thivÅ«adaæ tvÃntarik«asadaæ nÃkasadam indrÃya ju«Âaæ g­hïÃmi, e«a te yonis, indrÃya tvà upayÃmag­hÅto 'si, apsu«adaæ tvà gh­tasadaæ bhÆtasadam indrÃya ju«Âaæ g­hïÃmi, e«a te yonis, indrÃya tvà upayÃmag­hÅto 'si graha viÓvajanÅna niyantar viprÃyÃma te // yÃs tisra÷ prathamajà divya÷ koÓa÷ samuk«ita÷ / tÃsÃæ viÓiÓnÃnÃm i«am Ærjaæ samagrabham // indrÃya tvà ju«Âaæ g­hïÃmi, e«a te yonis, indrÃya tvÃ, upayÃmag­hÅto 'si // apÃæ rasam udvayasaæ sÆryä Óukraæ samÃbh­tam / apÃæ rasasya yo rasas taæ te g­bhïÃmy uttamam // indrÃya tvà ju«Âaæ g­hïÃmi, e«a te yonir indrÃya tvà // kuvid aÇga yavamanto yavaæ cid yathà dÃnty anupÆrvaæ viyÆya / ihehai«Ãæ k­ïuta bhojanÃni ye barhi«Ã namauktiæ na jagmu÷ // upayÃmag­hÅto 'si prajÃpataye tvà ju«Âaæ g­hïÃmi, e«a te yoni÷ prajÃpataye tvà // ayà vi«Âhà prajÃpataye tvà //MS_1,11.4// devà vai nÃnà yaj¤Ãn apaÓyan, atha và etaæ sarve 'paÓyan, tasmin và ayatanta tasminn Ãjim ayus taæ b­haspatir udajayat, b­haspatir vai devÃnÃæ purohitas, yad vai purohito brÃhmaïaæ Ó­ïoti tad rÃj¤e tenendram ayÃjayat sa svÃrÃjyam agacchat sa e«a svÃrÃjyo yaj¤a÷ svÃrÃjyaæ gachati ya etena yajate yad b­haspatir udajayat tasmÃd brÃhmaïo yajeta yad indram ayÃjayaæs tasmÃd rÃjanyas, devà vai nÃnà yaj¤Ãn Ãharan, imam aham imaæ tvam iti, atha và etaæ prajÃpatir Ãharat tasmin và apitvam aichanta tebhyaÓ chandÃæsy ujjitÅ÷ prÃyachat, atha và etena prajÃpatir ayajata sa svÃrÃjyam agachat sa e«a svÃrajyo yaj¤a÷ svÃrÃjyam gachati ya etena yajate, annaæ vai vÃjas tad ya evaæ vidvÃn annam atti vÃjayati ha và enam annam adyamÃnam, somo vai vÃjapeyas tad ya evaæ vidvÃnt somaæ pibati vÃjaæ ha gachati yÃvanto hi devÃ÷ somam apibaæs te vÃjam agachan, tasmÃt sarva÷ somaæ pipÃsati vÃjaæ ha gachati vÃg ghi vÃjasya prasava÷ sà vai vÃk s­«Âà caturdhà vyabhavat, e«u loke«u trÅïi turÅyÃïi paÓu«u turÅyam, yà p­thivyÃæ sÃgnau sà rathantare yÃntarik«e sà vÃte sà vÃmadevye yà divi sà b­hati sà stanayitnau, atha paÓu«u tato yà vÃg atyaricyata tÃæ brÃhmaïe ny adadhus tasmÃd brÃhmaïa ubhayÅæ vÃcaæ vadati yaÓ ca veda yaÓ ca na yà b­hadrathantarayor yaj¤Ãd enaæ tayÃgachati yà paÓu«u taya ­teyaj¤am, tad ya evaæ vedà ha và enam apratikÓÃtaæ gachati yÃvatÅ vÃk tÃæ hi veda vÃcà hi dÅyante vÃcà pradÅyaye yo gÃthÃnÃrÃÓaæsÅbhyÃæ sanoti na tasya pratig­hyam an­tena hi sa tat sanoti na mattasya yadà hi tasya mado vyety atha taæ tat tapati //MS_1,11.5// saptadaÓa và ete dvayà grahÃ÷ prÃjÃpatyÃ÷ saptadaÓa÷ puru«Ã÷ prÃjÃpatyas, catvÃry aÇgÃni ÓirogrÅvam Ãtmà vÃk saptamÅ daÓa prÃïÃs, aÇge'Çge vai puru«asya pÃpmopaÓli«Âas, yad vyati«ajan grahÃn g­hïÃti, aÇgÃdaÇgÃd evainaæ pÃpmano mu¤cati ÓrÅr vai soma÷ pÃpmà suropayÃmÃs, Ãgate kÃle präca÷ somair utkrÃmanti pratya¤ca÷ suropayÃmai÷ pÃpamanaivainaæ vipunanti tasmÃd Ãhur vÃjapeyayÃjy eva pÆta iti pÃpamanà hy enaæ vipunanti deva savita÷ prasuva yaj¤aæ prasuva yaj¤apatiæ bhagÃyeti paru«iparu«i juhoti, utsannayaj¤o và e«a ko ha tad veda yad etasya kriyate yan na sarvatvÃyaiva prasavÃya vÃjasya nu prasave mÃtaraæ mahÅm iti ratham upÃvaharati, iyaæ và aditis, anayaivainaæ prasÆtaæ savitrà copÃvaharati vÃjasyojjityai, apsv antar am­tam apsu bhe«ajam ity aÓvÃnt snapayanti, apsujà và aÓvÃs, svÃd evainÃn yoner janayanti vÃyur và tvà manur và tveti yunakti na và etan manu«yà yoktum arhanti devatÃbhir evainÃn yunakti, apÃæ napÃd ÃÓuhemann iti rarÃÂÃni pratimÃr«Âi pÆrvam eva yajur uditam anu vadati dundubhÅn nihrÃdayanti vÃg và e«aikÃraïyaæ prÃviÓat tÃm evojjayati, atho yà vanaspati«u vÃk tÃm evÃvarunddhe saptadaÓa÷ sarvo bhavati prajÃpatir vai saptadaÓa÷ prajÃpatim evÃpnoti, utsannayaj¤o và e«a saævatsarÃd và adhy utsannayaj¤o 'varudhyate saævatsarÃd evainam adhy ÃptvÃvarunddhe //MS_1,11.6// devasya savitu÷ prasave satyasavaso var«i«Âhaæ nÃkaæ ruheyam iti brahmà rathacakraæ sarpati savit­prasÆta eva vajraæ sarpati vÃjasyojjityai, atho prajÃpatir vai brahmà yaj¤asya prajÃpatir evainaæ vajrÃd adhi prasuvati vÃjasyojjityai sÃma gÃyate satyaæ vai sÃma satyenaivojjayati, ujjitir vÃjayati, annaæ vai vÃjas, annÃdyasyojjityai devasya vayaæ savitu÷ prasave satyasavanasya b­haspater vÃjino vÃjajito vÃjaæ je«meti ratham abhyÃti«Âhati savit­prasÆta eva ratham abhyÃti«Âhati vÃjasyojjityai vÃjinÃm ­co 'nvÃha vÃjasyojjityai, Ãjiæ dhÃvanti vÃjasyojjityai, anudi«Âai rathair dhÃvanti dak«iïayaiva svargaæ lokam eti yad anudi«Âai rathair dhÃvanti dak«iïayà và etad yajamÃna÷ saha svargaæ lokam eti, athai«a naivÃra÷ saptadaÓaÓarÃvas, devà o«adhÅ«u pakvÃsv Ãjim ayus tà b­haspatir udajayat sa etÃn nivÃrÃn nyav­ïÅta tan nivÃrÃïÃæ nivÃratvam, b­haspatir vai tà udajayat tam eva bhÃginaæ karoti, ahiæsÃyai tam adhaÓ cÃtvÃlaæ haranti, iha và asà Ãditya ÃsÅt tam ito 'dhy amuæ lokam aharan, tad yato 'dhy amuæ lokam aharan yac cÃtvÃle 'vadadhati yajamÃnam eva svargaæ lokaæ haranti, à mà vÃjasya prasavo jagamyÃd iti rathe«u punarÃs­te«u juhoti yam eva vÃjam udajai«us tam Ãtman dhatte, ajÅjapata vanaspatayà indrÃya vÃcaæ vimucyadhvam iti rathavimocanÅyaæ juhoti yaju«aiva yujyante yaju«Ã vimucyante vÃjinau vÃjajitau vÃjaæ jitvà b­haspater bhÃgam avajighratam iti bhÃginà evainà akar vÃjinau vÃjajitau vÃjaæ jitvà b­haspater bhÃge nim­jyethÃm iti sarvÃn evainÃn prÅïÃti, ardhavaÓÃæ ca suropayÃmÃæÓ ca haranti ya Ãjiæ dhÃvanti tebhyo yam eva vÃjam udajai«us taæ parikrÅïÅte madhu«ÂhÃlaæ brahmaïe brahmaïa eva tena parikrÅïÅte kakubho rÃjaputra÷ prÃÓnÃti vÅryaæ vai kakup, vÅryam evÃtman dhatte //MS_1,11.7// \\ svo rohÃvehi svo rohÃvehi svo rohÃveti svar và etad rok«yan patnyà saævadate, atho anvÃrambho và e«a yaj¤asya patnyà saha svarge loke bhavatas, Ãyur yaj¤ena kalpate prÃïo yaj¤ena kalpatà iti, etÃvÃn vai puru«as, yÃvÃn eva puru«as tam Ãpnoti sa sarvo bhÆtvà svargaæ lokam eti darbhamayaæ vÃso bhavati pavitratvÃya gaudhÆmaæ ca«Ãlam, prÃjÃpatyà vai godhÆmà ardhaæ praty ÃsÃm o«adhÅnÃm, sahaivÃnnÃdyenÃmuæ lokam eti vÃjÃya svÃhà prasavÃya svÃheti trayodaÓa và età Ãhutayas trayodaÓa mÃsÃ÷ saævatasara÷ saævatsaraæ vÃvÃsmà etad upadadhÃti svarge loke tasminn eva pratiti«Âhati, annÃya tvà vÃjÃya tvà vÃjajityÃyai tvety Æ«apuÂair arpayanti prÃjÃpatyà và ƫÃ÷ Óva÷Óvo bhÆyÃæso bhavanti, annÃdyenaivainam arpayanti, eti và e«o 'smÃl lokÃd yo 'muæ lokam eti yad Æ«apuÂair arpayanti tenÃsmÃl lokÃn naiti tenÃsmiæl loke dh­tas, hiraïyam abhyavarohati tejo vai hiraïyam, tejasy eva pratiti«Âhati bastÃjinam abhyavarohati paÓavo vai bastÃjinam, paÓu«v eva pratiti«Âhati, annasyÃnnasya juhoti vÃjaprasavyÃbhis, annaæ vai vÃjas, annÃdyasyÃvaruddhyai, ubhayaæ grÃmyaæ cÃraïyaæ ca juhoti, ubhayasyÃnnÃdyasyÃvaruddhyai, audumbareïa sruveïa juhoti, Ærg và udumbaras, Ærjo 'varuddhyai saptabhir juhoti sapta vai chandÃæsi chandobhir evÃsmà annÃdyam avarunddhe, atho vÃg vai chandÃæsi vÃcaivÃsmà annÃdyaæ prayachati //MS_1,11.8// \\ athaite 'tigrÃhyÃs, yad evÃda÷ paramannÃdyam anavaruddhaæ tasyaite 'varuddhyai g­hyante, athaite paÓavà Ãlabhyante yaj¤akratÆnÃm avaruddhyai yad Ãgeyas, agni«Âomaæ tenÃvarunddhe yad aindrÃgnas, ukthyaæ tena yad aindro v­«ïi÷ «o¬aÓinaæ tena yat sÃrasvatÅ me«Å yad evÃda÷ saptadaÓaæ stotram anÃptam anavaruddhaæ tad evaitayÃpnoti tad avarunddhe, athai«Ã vaÓÃs, devÃÓ ca và asurÃÓ cÃspardhanta neme devà Ãsan neme 'surÃs te devà etÃæ vaÓÃm apaÓyan, tayà lokaæ dvitÅyam av­¤jatÃsuralokam, yasyÃvadyati sa devaloko yasya nÃvadyati so 'suralokas taæ lokam evaitayà dvitÅyaæ yajamÃno v­Çkte bhrÃt­vyalokam eva sÃrasvaty anye«Ãm uttamà bhavati sÃrasvaty anye«Ãæ pratahamà vÃg vai sarasvatÅ vÃcà yaj¤a÷ saætatas, vÃcaiva yaj¤aæ saætanoti yad vai yaj¤asya vidvÃn na karoti yac cÃvidvÃn antareti tac chidram, tad vÃcaiva sarasvatyà kalpayati, anirukta÷ prÃta÷sava÷ prajÃpatim eva tenÃpnoti viyonir vai vÃjapeya÷ prÃjÃpatya÷ san niruktasÃmà yad anirukta÷ prÃta÷savas tena sayoni rathantaraæ sÃma bhavati, ÃÓÅyà ujjityai, atho iyaæ vai rathantaram asyÃm eva sÆyate vÃjavatÅr mÃdhyaædine pavamÃne bhavanti, annaæ vai vÃjas, annÃdyasyÃvaruddhyai citravatÅr Ãrbhave pavamÃne bhavanti svargasya lokasya sama«Âyai Óipivi«ÂavatÅ«u stuvate, e«Ã vai prajÃpate÷ paÓu«ÂhÃs tanÆr ya¤ Óipivi«Âam, tasmä Óipivi«ÂavatÅ«u stuvata ëÂÃdaæ«Âram uttamam ukthÃnÃæ bhavati, uttare eva stotre abhisaætanoti yad vai yaj¤asyÃtiricyate 'muæ taæ lokam abhyatiricyate b­hat tv evÃmuæ lokam Ãptum arhati, indriyaæ vai vÅryaæ b­had yad b­hatà stuvate indriye và etad vÅrye tato yaj¤asya yajamÃna÷ pratiti«Âhati //MS_1,11.9// \\ \\ agnir ekÃk«arÃm udajayad aÓvinau dvyak«arÃæ vi«ïus tryak«arÃæ somaÓ caturak«arÃæ savità pa¤cÃk«arÃæ pÆ«Ã «a¬ak«arÃæ maruta÷ saptÃk«arÃæ b­haspatir a«ÂÃk«arÃæ mitro navÃk«arÃæ varuïo daÓÃk«arÃm indrà ekÃdaÓÃk«arÃæ viÓve devà dvÃdaÓÃk«arÃæ vasavas trayodaÓÃk«arÃæ rudrÃÓ caturdaÓÃk«arÃm ÃdityÃ÷ pa¤cadaÓÃk«arÃm aditi÷ «o¬aÓÃk«arÃæ prajÃpati÷ saptadaÓas, agnir ekÃk«arayà vÃcam udajayad aÓvinau dvyak«arayà prÃïÃpÃnà udajayatÃæ vi«ïus tryak«arayà trÅï imÃæl lokÃn udajayat somaÓ caturak«arayà catu«yada÷ paÓÆn udajayat savità pa¤cÃk«arayà pa¤ca diÓà udajayat pÆ«Ã «a¬ak«arayà «a¬ ­tÆn udajayan maruta÷ saptÃk«arayà saptapadÃæ ÓakvarÅm udajayan b­haspatir a«ÂÃk«arayëÂau diÓà udajayac catasro diÓas catasro 'kuÓalÅr mitro navÃk«arayà nava prÃïÃn udajayad varuïo daÓÃk«arayà virÃjam udajayad indrà ekÃdaÓÃk«arayà tri«Âubham udajayad viÓve devà dvÃdaÓÃk«arayà jagatÅm udajayan vasavas trayodaÓÃk«arayà trayodaÓaæ mÃsam udajayan rudrÃÓ caturdaÓÃk«arayà caturdaÓaæ mÃsam udajayann ÃdityÃ÷ pa¤cadaÓÃk«arayà pa¤cadaÓaæ mÃsam udajayann aditi÷ «o¬aÓÃk«arayà «o¬aÓaæ mÃsam udajayat prajÃpati÷ saptadaÓas, agnir ekÃk«arayodajayan mÃm imÃæ p­thivÅm aÓvinau dvyak«arayà pramÃm antarik«aæ vi«ïus tryak«arayà pratimÃæ svargaæ lokaæ somaÓ caturak«arayÃÓrÅvÅr nak«atrÃïi savità pa¤cÃk«arayÃk«arapaÇktim udajayad yà hy ak«arapaÇkti÷ sà paÇktiÓ caturdhà hy etasyÃ÷ pa¤ca pa¤cÃk«arÃïi pÆ«Ã «a¬ak«arayà gÃyatrÅm udajayac caturdhà hy etasyÃ÷ «a «a¬ak«arÃïi maruta÷ saptÃk«arayo«ïiham udajayaæÓ caturdhà hy etasyÃ÷ spta saptÃk«arÃïi b­haspatir a«ÂÃk«arayÃnu«Âubham udajayac caturdhà hy etasyà a«ÂëÂà ak«arÃïi mitro navÃk«arayà b­hatÅm udajayac caturdhà hy etasyà nava navÃk«arÃïi varuïo daÓÃk«arayà virÃjam udajayac caturdhà hy etasyà daÓa daÓÃk«arÃïÅndrà ekÃdaÓÃk«arayà tri«Âubham udajayac caturdhà hy etasya ekÃdaÓaikÃdaÓÃk«arÃïi viÓve devà dvÃdaÓÃk«arayà jagatÅm udajayaæÓ caturdhà hy etasyà dvÃdaÓa dvÃdaÓÃk«arÃïi vasavas trayodaÓÃk«arayà trayodaÓaæ mÃsam udajayan rudrÃÓ caturdaÓÃk«arayà caturdaÓaæ mÃsam udajayann ÃdityÃ÷ pa¤cadaÓÃk«arayà pa¤cadaÓaæ mÃsam udajayann aditi÷ «o¬aÓÃk«arayà «o¬aÓaæ mÃsam udajayat prajÃpati÷ saptadaÓas, agnayà ekÃk«arayà chandase svÃhÃÓvibhyÃæ dvyak«arÃya chandase svÃhà vi«ïave tryak«arÃya chandase svÃhà somÃya caturak«arÃya chandase svÃhà savitre pa¤cÃk«arÃya chandase svÃhà pÆ«ïe «a¬ak«arÃya chandase svÃhà marudbhya÷ saptÃk«arÃya chandase svÃhà b­haspataye '«ÂÃk«arÃya chandase svÃhà mitrÃya navÃk«arÃya chandase svÃhà varuïÃya daÓÃk«arÃya chandase svÃhendrÃyaikÃdaÓÃk«arÃya chandase svÃhà viÓvebhyo devebhyo dvÃdaÓÃk«arÃya chandase svÃhà vasubhyas trayodaÓÃk«arÃya chandase svÃhà rudrebhyaÓ caturdaÓÃk«arÃya chandase svÃhÃdityebhya÷ pa¤cadaÓÃk«arÃya chandase svÃhÃdityai «o¬aÓÃk«arÃya chandase svÃhà prajÃpati÷ saptadaÓa÷ //MS_1,11.10// \\ @<[Page II,1]>@ aindrÃgnam ekÃdaÓakapÃlaæ nivarped yasya sajÃtà vÅyÃyus, ojo vai vÅryam indrÃgnÅ ojasaivainÃn vÅryeïa punar upÃsyate, aindrÃgnam ekÃdaÓakapÃlaæ nivarped bhrÃt­vyavÃn ojo vai vÅryam indrÃgnÅ ojasaivainÃn vÅryeïÃbhibhavati, aindrÃgnam ekÃdaÓakapÃlaæ nirvapet prajÃkÃmo yo 'laæ prajÃyai san prajÃæ na vindeta prajÃpater và indrÃgnÅ prajÃm apÃgÆhatÃm, tà etena bhÃgadheyenopÃdhÃvat tà asmai prajÃæ punar adattÃm indrÃgnÅ khalu và etasya prajÃm upagÆhato yo 'laæ prajÃyai san prajÃæ na vindate tà eva bhÃgadheyenopÃsarat tà asmai prajÃæ punar dattas, vindadvatÅ yÃjyÃnuvÃkye bhavatas, vittyà eva, aindrÃgnam ekÃdaÓakapÃlaæ nirvapet saægrÃmam abhiprayÃn ojo vai vÅryam indrÃgnÅ ojasaivainaæ vÅryeïÃbhiprayÃti, aindrÃgnam ekÃdaÓakapÃlaæ nirvapet saægrÃmaæ saæyatya, ojo vai vÅryam indrÃgnÅ ojasaivainaæ vÅryeïa jayati sa yadà saægrÃmaæ jayed athaindrÃgnam ekÃdaÓakapÃlaæ nivarpet, ojasà và e«a vÅryeïa vh­dhyate ya÷ saægrÃmaæ jayati, ojo vÅryam indrÃgnÅ ojasaivainaæ vÅryeïa samardhayatas, aindrÃgnam ekÃdaÓakapÃlaæ nivarpet pau«ïaæ caruæ janatÃm abhiprayÃn ojo vai vÅryam indrÃgnÅ ojasainainÃæ vÅryeïÃbhiprayÃti pu«Ã vÅryasyÃnupradÃtà so 'smai viryam anuprayachati, aindrÃgnam ekÃdaÓakapÃlaæ nirvapet pau«ïaæ caruæ k«etrasya pataye caruæ k«etram adhyavasyan, ojo vai vÅryam indrÃgnÅ ojasaivÃsmai vÅryeïa lokaæ vindata÷ pÆ«Ã vÅryasyÃnupradÃtà so 'smai vÅryam anuprayachati, iyaæ k«etrasya patnÅ, asyÃm eva pratiti«Âhati //MS_2,1.1//MS_2,1.2//MS_2,1.3// agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nivarpet kÃmÃya saævatsaro và agnir vaiÓvÃnara÷ saævatsaro kÃma Ãpyate saævatsaram evÃpat so 'smai kÃmam Ãpnoti yatkÃmo bhavati, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet samÃntam abhidhrok«yan, saævatsaro và agnir vaiÓvÃnara÷ saævatsarÃya samamyate saævatsaram evÃptvà varuïaæ kÃmam abhidruhyati, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet saniæ praiÓyan, saævatsaro và agnir vaiÓvÃnara÷ saævatsarÃya pratig­hyate saævatsaram evÃptvà sÃtÃæ saniæ vanute sa yadà vanvÅtÃthÃgnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet saævatsaro và agnir vaiÓvÃnara÷ saævatsaram e«a prayuÇkte saævatsara etasmai vanute tam eva bhÃginam akar, taæ vyamauk, yaæ dviÓyÃt tasmai dakÓiïÃæ dadyÃt pÃÓena và eÓa carati tam evÃsmin pratimu¤cati, ekahÃyano gaur dak«iïà sa hi saævatsarasya pratimÃ, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvaped anannam atsyan, saævatsaro và agnir vaiÓvÃnara÷ saævatsarÃyaivainad apyadhÃt sa yadÃnannam adyÃd athÃgnaye vaiÓavÃnarÃya dvÃdaÓakapÃlaæ nirvapet, yad evÃdo 'nannam atti tad asmai saævatsara÷ svadayati svaditam evÃtti sÅsaæ dak«iïà k­«ïaæ và vÃsas, anannaæ vai sÅsam anannaæ k­«ïam anannenaivÃnannam apahatyÃnnÃdyam Ãtman dhatte, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet saægrÃmam abhiprayÃn, saævatsaro và agnir vaiÓvÃnara÷ saævatsareïaivainam abhiprayÃti, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet saægrÃmaæ saæyatya yataro vai saæg­bhÃïayor Ãyatanavattaro bhavati sa jayati, iyaæ và agnir vaiÓvÃnaras, imÃm evÃyatanam ak­ta, asyÃæ parÃkraæsta jayati saægrÃmam, sa yadà saægrÃmaæ jayed athÃgnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvapet saævatsaro và agnir vaiÓvÃnara÷ saævatsaram e«a prayuÇkte saævatsara etasmai jayati tam eva bhÃginam akar, taæ vyamauk, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta, anena rÃjemÃn yavÃn vrÅhÅn v ÃdadhÅya, iti saævatsaro và agnir vaiÓvÃnara÷ saævatsaro 'nnÃdyasya pradÃtà tam eva bhÃgadheyenopÃsarat so 'smà annÃdyaæ prayachati, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ nirvaped vÃruïaæ yavamayam carum ÃmayÃvinaæ yÃjayet, varuïag­hÅto và e«a ya ÃmayÃvÅ varuïÃd evainaæ tena mu¤cati, asau và Ãdityo 'gnir vaiÓvÃnaras, amunà và enam etaæ nig­hÅtaæ varuïo g­hïÃti tata enaæ muktvà yÃvÃn evÃsyÃtmà taæ varuïÃn mu¤cati vÃruïaæ caruæ nirvaped yavamayam iyantam agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlam, bhÆtikÃmaæ yÃjayet, varuïag­hÅto và e«a yo bhÆtikÃmas, varuïÃd evainaæ tena mu¤cati, iyÃæÓ carur bhavati, etÃvÃn và Ãtmà yÃvÃn evÃsyÃtmà taæ varuïÃt muktvÃ, asau và Ãdityo 'gnir vaiÓvÃnaras, amum enam anvÃrambhayati, amu«yainam Ãdityasya mÃtrÃæ gamayati //MS_2,1.2// \\ agnaye jÃtavedase '«ÂÃkapÃlaæ nirvaped dadhikrÃvïà ekÃdaÓakapÃlam agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ ya÷ sarvavedasÅ prathamÃm i«Âim Ãlabheta, agnir và etasya tad veda yatrÃsye«Âaæ yatra suk­tam agnir evÃsmai tad vindati, amedhyo và e«a ya÷ sarvaæ dadÃti tad dadhikrÃvaivainaæ medhyaæ karoti saævatsaro và agnir vaiÓvÃnara÷ saævatsaro và etasya tad veda yatrÃsye«Âaæ yatra suk­tam, saævatsara evÃsmai tad vindati, agnaye surabhimate '«ÂÃkapÃlaæ nirvapet, abhiÓasyamÃnaæ yÃjayet, rathaprotaæ vai dÃrbhyam abhyaÓaæsan, taæ kaulakÃvatÅ abrÆtÃm, tathà tvà yÃjayi«yÃvo yathà te 'nnam atsyanti yatra grÃmyasya paÓor nopaÓ­ïavas tad gacha yas tvà kaÓ copÃyat tÆ«ïÅm evÃsva, iti taæ ha sma vai vyÃghrà upaghrÃyaæ tÆ«ïÅm evÃpakrÃmanti tau vai tatraiva Óvo bhÆte yaj¤Ãyudhair anvetyÃgniæ mathitvÃgnaye surabhimate '«ÂÃkapÃlaæ niravapatÃm, tato và enaæ na paryav­¤jan yam abhiÓaæseyus tam etayà yÃjayet, durabhi và etam Ãradyam abhiÓaæsanti, e«Ã và agner bhe«ajà tanÆr yat surabhis, bhe«ajam evÃsmà aka÷ surabhim enam aka÷ Óamayaty eva, agnaye pavamÃnÃyëÂÃkapÃlaæ nirvaped dadhikrÃvïà ekÃdaÓakapÃlam agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ punar etya g­he«u pavamÃna evainaæ punÃty agnir ni«Âapati, apÆto và e«a yam abhiÓaæsanti nainaæ dadhikrÃvà cana pÃvayÃækriyÃd iti khalu và Ãhus tad dadhikrÃvaivainaæ pÃvayati saævatsaro và agnir vaiÓvÃnara÷ saævatsara evainaæ svadayati, Ãgneyam a«ÂÃkapÃlaæ nirvaped agnÅ«omÅyam ekÃdaÓakapÃlaæ dyÃvÃp­thivÅyaæ dvikapÃlaæ ya÷ saægrÃmaæ jigÅ«en n­jyÃyaæ và jijyÃset, ­ddhyà evÃgneyas, agnÅ«omÃbhyÃæ vai vÅryeïendro v­tram ahan v­traæ khalu và e«a hanti ya÷ saægrÃmaæ jayati n­jyÃyaæ và jinÃti tad vÃrtraghnam evaitat, indro vai v­trÃya vajram udayachat taæ dyÃvÃp­thivÅ nÃnvamanyetÃm, tam etena bhÃgadheyenÃnvamanyetÃm, yad dyÃvÃp­thivÅyas, vajrasyÃnumatyai, atho anumatavajro 'sad iti sa yadà saægrÃmaæ jayen n­jyÃyaæ và jinÅyÃd athÃgneyam a«ÂÃkapÃlaæ nirvaped aindrÃgnam ekÃdaÓakapÃlaæ dyÃvÃp­thivÅyaæ dvikapÃlam ­ddhyà evÃgneyas, agnÅ«omÃbhyÃæ vai vÅryeïendro v­tram ahan, sa ojasà vÅryeïa vyÃrdhyata sa etam aindrÃgnam apaÓyat tenaujo vÅryam Ãtmann adhatta, ojasà và e«a vÅryeïa vy­dhyate ya÷ saægrÃmaæ jayati n­jyÃyaæ và jinÃti, ojo vÅryam indrÃgnÅ ojasaivainaæ vÅryeïa samardhayatas, atha yad dyÃvÃp­thivÅyas, ye evÃsmai vajram anvamaæsÃtÃæ tÃbhyÃm e«a bhÃga÷ kriyate //MS_2,1.3// agnÅ«omÅyam ekÃdaÓakapÃlaæ nirvaped brÃhmaïa÷ kÃmÃya, agnÅ«omÅyo vai brÃhmaïo devatayà svÃm eva devatÃæ kÃmÃya bhÃgadheyenopÃsarat tà asmai kÃmaæ samardhayato yatkÃmo bhavati, agnÅ«omÅyam ekÃdaÓakapÃlaæ nirvapet, brÃhmaïaæ bhÆtikÃmaæ yÃjayet, devà vai satram Ãsata kuruk«etre 'gni÷ somà indras te 'bruvan yatamaæ na÷ prathamaæ yasa ­chÃt taæ na÷ saheti te«Ãæ vai somaæ yaÓa Ãrchat tam abhisamagachanta tasmÃt somam abhisaægachante sa hi yaÓasvitamas tad vai somo nyakÃmayata sa girim agachat tam agnir anvagachat tau girà agnÅ«omau samabhavatÃm, tasmÃt sadadi girà agnir dahati girau soma÷ sa và indra÷ Óithira ivÃmanyata so 'gnÅ«omà anvagachat tà abravÅt, yÃjayataæ meti taæ và etayÃgnÅ«omà ayÃjayatÃm, tasmiæs tejo 'gnir adadhÃd indriyaæ somas tatà indro 'bhavat, yo bhÆtikÃma÷ syÃt tam etayà yÃjayet teja evÃsminn agnir dadhÃtÅndriyaæ somas, bhavaty eva, agnÅ«omÅyam ekÃdaÓakapÃlaæ nirvape¤ ÓyÃmÃkaæ vasantà brahmavarcasakÃmas, agnÅ«omau vai brahmavarcasasya pradÃtÃrau tà eva bhÃgadheyenopÃsarat tà asmai brahmavarcasaæ prayachatas vasantà yajeta vasanto vai brÃhmaïasya ­tu÷ sva evÃsmà ­tau brahmavarcasaæ prayachatas, yat puro¬ÃÓas tenÃgneyas, ya¤ ÓyÃmÃkas tena saumya÷ sarvam evÃgnÅ«omÃbhyÃæ havyaæ saæprÃdÃt tà asmai sarvaæ brahmavarcasaæ prayachata÷ saumÃgnÅ saæyÃjye syÃtÃm, tejo và agnis, indriyaæ somas tejasà ca vÃvÃsmà etad indriyeïa cobhayato brahmavarcasaæ parig­hïÃti saumÃpau«ïaæ caruæ nirvapen nemapi«Âaæ paÓukÃma÷ somo vai retodhÃ÷ pÆ«Ã paÓÆnÃæ prajanayità soma evÃsmai reto dadhÃti pÆ«Ã paÓÆn prajanayati saumendraæ caruæ nirvapet purodhÃkÃma÷ saumyo vai brÃhmaïo devatayÃ, aindro rÃjanyas, anapado«yaæ khalu vai soma÷ prayachati tam eva bhÃgadheyenopÃsarat so 'smà anapado«yaæ rëÂraæ prayachati, ÃgnivÃruïaæ caruæ nirvapet samÃntam abhidruhyÃmayÃvÅ vÃ, an­taæ và e«a karoti ya÷ samÃntam abhidruhyati devatà và e«a Ãradyo 'n­taæ karoti, agnir vai sarvà devatÃs, atra vai sÃpi devatà yÃm Ãrat tata enaæ mu¤cati yad vÃruïas, varuïÃd evainaæ tena mu¤cati tat kÃjavaæ và etat kriyate sarvasyÃve«Âi÷ sarvasya prÃyaÓcitti÷ //MS_2,1.4// saumÃraudraæ gh­te caruæ nirvape¤ ÓuklÃnÃæ vrÅhÅïÃæ brahmavarcasakÃma÷ svarbhÃnur và Ãsura÷ sÆryaæ tamasÃvidhyat taæ somÃrudrà abhi«ajyatÃm, tasya và etenaiva Óamalam apÃhatÃm etenÃsmiæs tejo 'dhattÃm, yo brahmavarcasakÃma÷ syÃt tam etayà yÃjayet, Óamalam evÃsyÃpahanti tejo 'smin dadhÃti, iyÃæÓ carur bhavati, etÃvÃn và Ãtmà yÃvÃn evÃsyÃtmà tÃvad asmiæs tejo dadhÃti Óuklà vrÅhayo bhavanti Óvetà gà ÃjyÃya duhanti teja evaitat saæbhriyate gh­taæ prok«aïaæ bhavati gh­tena mÃrjayante gh­te bhavati bhÆya evÃsimæs tejo dadhÃti yasyà rÃtryÃ÷ prÃtar yak«yamÃïa÷ syÃn nÃsya tÃæ rÃtrÅm apo g­hÃn prahareyus, Ãpo vai ÓÃnti÷ Óamayeyur eva pariÓrite yÃjayanti tejasa÷ parig­hÅtyai sÃkaæ raÓmibhi÷ pracaranti sÃkam evÃsya rasmibhi÷ Óamalam apaghnanti ti«yÃpÆrïamÃse yÃjayet somo vai candramÃs, rudras ti«ya÷ saæpraty evainà upÃsarat prÃcÅnaæ vai saumÅr o«adhaya÷ pratÅcÅnaæ raudrÅs, na hi prÃcÅnaæ Óu«yanti Óu«yanti pratÅcÅnam, manor ­co bhavanti manur vai yat kiæcÃvadat tad bhe«ajam evÃvadat tad bhe«ajatvÃyaiva, etÃ÷ ÓakvarÅr bhavanti Óaktyai nÃrÃÓaæsÅr bhavanti ÓÃntyai kilÃsatvÃd và etasya bhayam ati hy apahanti saumÃpau«ïaæ caruæ nirvapen nemapi«Âaæ paÓukÃma÷ saumyo vai brÃhmaïo devatayà paÓava÷ pÆ«Ã svÃæ và etad devatÃæ paÓubhir baæhayate tvacam evÃk­ta //MS_2,1.5// \\ saumÃraudraæ caruæ nirvapet k­«ïÃnÃæ vrÅhÅïÃm abhicaran, saumÅr và o«adhayas tata enaæ niryÃcya rudrÃyÃsya paÓÆn apidadhÃti k­«ïà vrÅhayo bhavanti tamo vai k­«ïam, m­tyus tamas, m­tyunaivainaæ grÃhayati Óaramayaæ barhir bhavati vaibhÅdaka idhma÷ Ó­ïÃd iti Óaramayaæ barhir bhavati vibhattyai vaibhÅdaka idhma÷ saumÃraudraæ caruæ nirvaped udaÓvity avicitÃnÃæ vrÅhÅïÃæ ya÷ kÃmayeta dvitÅyam asya loke janeyam iti saumÅr và imÃ÷ prajÃs, dvitÅyam evÃsya loke janayati nemaæ Óaramayaæ barhir bhavati nemam aÓaramayam, nemo vaibhÅdaka idhmo nemo 'vaibhÅdakas, dvitÅyam evÃsya loke janayati saumÃraudrÅm Ãmik«Ãæ nirvapet, ÃmayÃvinaæ yÃjayet, Ãgneyo vai pramÅta÷ saumyo jÅvan, ubhayata evainaæ ni÷krÅïÃti payo vai puru«a÷ paya etasyÃmayati payasaivÃsya payo ni÷krÅïÃti, apinaddhÃk«o hotà syÃt tam araïyaæ parÃïÅya vikÓÃpayet tasmà ana¬vÃhaæ dadyÃt taæ ghnÅta tasyÃÓnÅyÃt, yat tasya nÃÓnÅyÃt pramÅyeta //MS_2,1.6// ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvaped abhicarann abhicaryamÃïo và sarasvatÅm apy Ãjyasya yajet, agnir vai sarvà devatÃs, devatÃbhir evÃsya devatÃ÷ praticarati vi«ïur yaj¤as, yaj¤ena yaj¤am, vÃk sarasvatÅ vÃcà vÃcam, tad abhicaryÃbhiprÃyukta, atho praticaryÃty eva prÃyukta, ÃgnÃvai«ïavaæ gh­te caruæ nirvapec cak«u«kÃmas, agnir vai manu«yÃïÃæ cak«u«a÷ pradÃtà vi«ïur devÃnÃm etau vai cak«u«a÷ pradÃtÃrau tà eva bhÃgadheyenopÃsarat tà asmai cak«u÷ prayachatas, dhenvà vai gh­taæ payo 'na¬uhas taï¬ulÃs tan mithunam, mithunaæ cak«us, mithunenaivÃsmai mithunaæ cak«ur janayata÷ payo vai gh­tam, payaÓ cak«u÷ payasaivÃsmai payaÓ cak«ur janayatas tejo vai gh­tam, tejaÓ cak«us tejasaivÃsmai tejaÓ cak«ur janayatas, hiraïyaæ dadÃti, Ãyur vai hiraïyam ÃyuÓ cak«us, Ãyu«aivÃsmà ÃyuÓ cak«ur dadhÃti ÓatamÃnaæ bhavati ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti, ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvaped abhicaryamÃïas, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃst­tyai madhyata÷ praviÓati, ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvapet saægrÃme sarasvatÅm apy Ãjyasya yajet, agnir vai sarvà devatÃs, devatÃbhir evÃsya devatÃ÷ praïudate vi«ïur yaj¤as, yaj¤ena yaj¤am, vÃk sarasvatÅ vÃcà vÃcam, yadi manyeta prati purastÃc carantÅti dve puronuvÃkye kuryÃd ekÃæ yÃjyÃm, samam eva dvÃbhyÃæ kriyate 'ty ekayà prayuÇkte, ÃgnÃvai«ïavaæ prÃtar a«ÂÃkapÃlaæ nirvapet sÃrasvataæ caruæ bÃrhaspatyaæ carum ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ madhyaædine sÃrasvataæ caruæ bÃrhaspatyaæ carum ÃgnÃvai«ïavaæ dvÃdaÓakapÃlam aparÃhïe sÃrasvataæ caruæ bÃrhaspatyaæ caruæ yasya bhrÃt­vya÷ somena yajeta, agnir vai sarvà devatÃs, devatÃbhir evÃsya devatà Ãpnoti vi«ïur yaj¤as, yaj¤ena yaj¤am, vÃk sarasvatÅ vÃcà vÃcam, brahma b­haspatis, brahmaïaivÃsya brahmÃpnoti kapÃlaiÓ chandÃæsi puro¬ÃÓai÷ savanÃni maitrÃvaruïam ekakapÃlaæ nirvapet payasyÃæ vÃ, anÆbandhyÃm evaitenÃpnoti sai«Ãdhvarakalpe«Âis, yaj¤am evaitayÃpnoti //MS_2,1.7// ÃgnimÃrutaæ caruæ nirvaped v­«ÂikÃma÷ samÃnyà m­daÓ caruæ ca kuryu÷ kumbhaæ ca yasminn evÃgnau caruæ paceyus tasmin kumbhaæ dhÆpayeyus, dhÆmo và asyÃmÆæ gachati nÃrcis tasmÃd etaæ dhÆpayanti na pacanti yadà havÅæÓy ÃsÃdayeyur atha dak«iïÃyÃæ ÓroïyÃæ kumbham ÃsÃdyodakena pÆrayeyus, yadi purà saæsthÃnÃd vÅryeta, adya var«i«yatÅti brÆyÃt, yadi saæsthite Óvo vra«Âeti brÆyÃt, yadi ciram iva vÅryeta nÃddhà vidmeti brÆyÃt, agnir và ito v­«Âim ÅÂÂe maruto 'mutaÓ cyÃvayanti, ete vai v­«ÂyÃ÷ pradÃtÃras tÃn eva bhÃgadheyenopÃsarat te 'smai v­«Âiæ prayachanti mÃrutaæ caruæ nirvapet payasi praiyaÇgavaæ grÃmakÃmo và paÓukÃmo và p­ÓnÅnÃæ gavÃæ dugdhe p­ÓnÅnÃæ gavÃm Ãjyaæ syÃt tatrÃpi gomÆtrasyÃÓcotayeyu÷ p­Ónir vai yad aduhat sa priyaÇgur abhavat, iyaæ vai p­Ónir vÃg và tasyà và etat payo yat priyaÇgava÷ svenaivainÃæ payasÃchaiti priyavatÅ yÃjyÃnuvÃkye bhavata÷ priyam enaæ sajÃtÃnÃæ karoti dvipadà ca catu«padà ca bhavatas, dvipadaÓ caivÃsmai catu«padaÓ ca paÓÆn avarunddhe yathà vatsa Ædhar abhyÃyachati vatsaæ và gaur evam enaæ sajÃtà abhyÃyachanti mÃrutaæ trayodaÓakapÃlaæ nirvaped yasya yamau putrau gÃvau và jÃyeyÃtÃm, nirvÅratÃæ vai puru«o yamo jÃta ÃÓÃste 'paÓutÃæ gaus, yat trayodaÓam, prajÃpatir vai trayodaÓam, prajÃpatim evÃpnoti yad dvÃdaÓaæ saævatsarÃt tena yad gÃyatry anuvÃkyà saævatsarÃt tena yaj jagatÅ yÃjyà paÓubhyas tena yan mÃrutÅ«Âi÷ paÓubhyas tena mÃrutaæ saptakapÃlaæ nirvaped yatra vi¬ rÃjÃnaæ jijyÃset, agastyasya kayÃÓubhÅyaæ sÃmidhenÅÓ ca syur yÃjyÃnuvÃkyÃÓ ca, agastyo vai marudbhya uk«ïa÷ prauk«at tÃn indrÃyÃlabhata te vajram ÃdÃyÃbhyapatan, tÃn và etenÃÓamayat ta¤ Óamayaty evaitena saptakapÃlo bhavati sapta hi marutas, vi¤ maruta÷ svenaivainÃn bhÃgadheyena Óamayati //MS_2,1.8// aindram ekÃdaÓakapÃlaæ nirvapen mÃrutaæ saptakapÃlam, rÃjanyaæ bhÆtikÃmaæ yÃjayet, aindro vai rÃjanyo devatayà mÃrutÅ viÂ, indriyenaivÃsmai viÓam upayunakti, anukÃm asmai viÓam avivÃdinÅæ karoti, aindram ekÃdaÓakapÃlaæ nirvapen mÃrutaæ saptakapÃlaæ ya÷ kÃmayeta viÓe ca k«atrÃya ca samadaæ kuryÃm iti, aindrasyaindrÅm anÆcya mÃrutyà yajet, mÃrutasya mÃrutÅm anÆcyaindryà yajet sva evaibhyo bhÃgadheye samadaæ karoti yadi kÃmayeta, aturmuhyaæ syÃd iti pÆrvÃrdhe 'nyÃæ janatÃyà gÃæ nidadhyÃj jaghanÃrdhe 'nyÃm api te saægachete tÃvad aturmuhyaæ bhavati yadi kÃmayeta kalpetety ete eva havi«Å nirupya yathÃyathaæ yajet kalpate 'ha, aindram ekÃdaÓakapÃlaæ nirvapen mÃrutaæ saptakapÃlam abhicaran, upari«ÂÃd aindrasyÃvadyed adhastÃn mÃrutasya, ubhayata evainÃn ÃdÅpayati jye«ÂhataÓ ca kani«ÂhataÓ ca, aindram ekÃdaÓakapÃlaæ nirvapen mÃrutÅm Ãmik«Ãm, rÃjanyaæ grÃmakÃmaæ yÃjayet, madhya Ãmik«ÃyÃ÷ puro¬ÃÓaæ nidhÃyobhayasyÃvadyet k«atraæ và indras, viï marutas, viÓaæ và etan madhyata÷ praviÓati paryÆham avadyati viÓaivainaæ paryÆhati mÃrutam ekaviæÓatikapÃlaæ nirvaped abhicaran devaviÓà vai marutas, na vai viÓà prattaæ ghnanti devaviÓa evainaæ niryÃcya st­ïute taæ barhi«adaæ k­tvà samayà sphyena vihanyÃt // idam aham amu«yÃmu«yÃyaïasyendravajreïa ÓiraÓ chinadmi // iti, indravajrenaivÃsya ÓiraÓ chinatti, atha yat sphyas, vajro vai sphyas, vajreïaivainaæ st­ïute // enà vyÃghraæ pari«asvajÃnÃ÷ siæhaæ m­janti mahate dhanÃya / mahi«aæ na÷ subhvaæ tasthivÃæsaæ marm­jyante dvÅpinam apsv anta÷ // iti vajro và Ãpas, yad etad apsumad yajur bhavati vajreïaivainaæ st­ïute //MS_2,1.9// agnaye pathik­te '«ÂÃkapÃlaæ nirvaped yasya praj¤Ãte«Âir atipadyeta bahi«pathaæ và e«a eti yasya praj¤ate«Âir atipadyate, agnir vai devÃnÃæ pathik­t tam eva bhÃgadheyenopÃsarat sa enaæ panthÃm apinayati, ana¬vÃn dak«iïà sa hi panthÃm apivahati, agnaye vratapataye '«ÂÃkapÃlaæ nirvaped ya ÃhitÃgni÷ san pravaset, bahu và e«a vratam atipÃdayati ya ÃhitÃgni÷ san pravasati vratye hy ahani striyaæ vopaiti mÃæsaæ vÃÓnÃti, agnir vai devÃnÃæ vratapatis tam eva bhÃgadheyenopÃsarat sa enaæ vratam Ãlambhayati, agnaye vratabh­te '«ÂÃkapÃlaæ nirvaped ya ÃhitÃgni÷ sann aÓru kuryÃt, ÃnÅto và e«a devÃnÃæ ya ÃhitÃgnis tasmÃd etenÃÓru na kartavai na hi devà aÓru kurvanti, agnir vai devÃnÃæ vratabh­t, agnim etasya vratam agan, tasmÃd evÃdhivratam Ãlabhate, agnaye yavi«ÂhÃyëÂÃkapÃlaæ nirvaped abhicaryamÃïas, yÃbhir evainam itara÷ prayuktibhir abhiprayuÇkte tà asmÃd yavi«Âho yoyÃva, agnaye vÃjas­te '«ÂÃkapÃlaæ nirvapet saægrÃme vÃjaæ và e«a sisÅr«ati ya÷ saægrÃmaæ jigÅ«ati, agnir vai devÃnÃæ vÃjas­t, tam eva bhÃgadheyenopÃsarat so 'smai vÃjaæ dhÃvati, agnaye 'nÅkavate 'ÂÃkapÃlaæ nirvapet saægrÃme yadryag và agner anÅkam eti na tat pratidh­«e, agnir evÃsmà anÅkÃni jayati vi«ïum apy Ãjyasya yajet, ato vai vi«ïur imÃæl lokÃn udajayat, vi«ïor evojjitim anv imÃæl lokÃn ujjayati praibhyo lokebhyo bhrÃt­vyaæ nudate, agnaye rudravate '«ÂÃkapÃlaæ nirvaped ya÷ kÃmayeta rudrÃyÃsya paÓÆn apidadhyÃm iti, agnir vai rudras, rudrÃyaivÃsya paÓÆn apidadhÃti yadi kÃmayeta ÓÃmyed ity agnaye surabhimate '«ÂÃkapÃlaæ nirvapet, e«Ã và agner bhe«ajà tanÆr yat surabhis, bhe«ajam evÃsmà aka÷ surabhim enam aka÷ Óamayaty eva, agnaye 'nnavate 'nnÃdÃyÃnnapataye '«ÂÃkapÃlaæ nirvaped ya÷ kÃmayeta, annavÃn annÃdo 'nnapati÷ syÃm iti, agnir vai devÃnÃm annavÃn annÃdo 'nnapatis tam eva bhÃgadheyenopÃsarat sa enam annavantam annÃdam annapatiæ karoti //MS_2,1.10// agnaye rak«oghne '«ÂÃkapÃlaæ nirvaped yo rak«obhyo bibhÅyÃt, indraæ vai rak«Ãæsy asacanta so 'gniæ prÃviÓat tÃni và enam abhisamam­Óan, sa età vipru«o 'janayata yà imÃ÷ skÆyamÃnasya vipravante tÃni và agninaivÃpÃhata, agnir vai devÃnÃæ rak«ohà tenaiva rak«Ãæsy apahate naktaæ yÃjayet, naktaæ vai rak«Ãæsi prerate yarhy eva prerate tarhy enÃny apahate vÃmadevasya pa¤cadaÓa sÃmidhenÅÓ ca syur yÃjyÃnuvÃkyÃÓ ca vÃmadevaÓ ca vai kusitÃyÅ cÃjÅm ayÃtÃm Ãtmano÷ sà kusitÃyÅ vÃmadevarathasya kÆbaram achinat sÃparaæ nyÃplavata yugaæ và chetsyÃmÅ«Ãæ veti so 'gnim ukhyam avaik«ata sa etaæ mantram apaÓyat tÃm arcir udau«at sÃrci«Ã dahyamÃnà hradaæ prÃviÓat sa vÃva kausito hradas, rak«Ãæsi vai sa tenÃpÃhata tad rak«Ãæsy evaitenÃpahate, Ãgneyam a«ÂÃkapÃlaæ nirvaped yo rëÂre spardheta yo và kÃmayeta, annÃda÷ syÃd iti devÃÓ ca và asurÃÓ cÃspardhanta tÃn gÃyatrÅ sarvam annaæ parig­hyÃntarÃti«Âhat te 'vidus, yatarÃn và iyam upÃvartsyati ta idaæ bhavisyantÅti tasyÃæ và ubhaya aichanta tÃæ nÃmnopaipsan // dÃbhi // ity asurà Ãhvayan // viÓvakarman // iti devÃ÷ sà nÃnyatarÃæÓ canopÃvartata tÃæ devà etena yaju«Ãv­¤jata // ojo 'si saho 'si balam asi bhrÃjo 'si devÃnÃæ dhÃma nÃmÃsi viÓvam asi viÓvÃyu÷ sarvam asi sarvÃyur abhibhÆ÷ // iti saævatsaro vai gÃyatrÅ saævatsaro vai tad ati«Âhat saævatsaraæ và e«Ãæ tad annÃdyam av­¤jata tat saævatsaram evaitad annÃdyaæ yajamÃno bhrÃt­vyasya v­Çkte sai«Ã gÃyatrÅ«Âis, atho Ãhus, rëÂrasya saævarga iti //MS_2,1.11// aindrÃbÃrhaspatyaæ havir nirvaped yo rëÂrÅyo neva prastiÇnuyÃt, aditir vai prajÃkam audanam apacat so¤Ói«Âam ÃÓnÃt taæ và indram antar eva garbhaæ santam ayasmayena dÃmnÃpaumbhat so 'pobdho 'jÃyata taæ và etena b­haspatir ayÃjayad aindrÃbÃrhaspatyena tasya tad dÃma svayam eva vyapadyata sa imà diÓo vajreïÃbhiparyÃvartata yo rëÂrÅyo neva prastiÇnuyÃt tam etena yÃjayed aindrÃbÃrhaspatyena paritato hi và e«a pÃpmanÃ, athai«a na prastiÇnoti b­haspataye nirupyate, indrÃya kriyate sarvata evainaæ mu¤cati vajreïemà diÓo 'bhiparyÃvartate //MS_2,1.12// Ãdityà bhÃgaæ va÷ kari«yÃmy amum Ãmu«yÃyaïam avagamayata // iti brÆyÃd dhavir nirvapsyan, sa etam Ãdityaæ gh­te caruæ nirvapet, Ãdityà và imÃ÷ prajÃs tà evopÃsarat tà enam avagamayanti saptÃÓvatthà mayÆkhà antarvedi ÓayÅran, tÃnt saæsthite rathavÃhanasya madhyame«ÃyÃm atihanyÃt // idam aham ÃdityÃn badhnÃmy Ãmu«yÃvagama÷ // iti, ÃdityÃn và etad badhnÃti ta enaæ mok«amÃïà avagamayanti viÓo vÅryam apÃkrÃmat tad aÓvatthaæ prÃviÓat sa tena vÅryeïa bharbharÃbhavat tad viÓa evaitena vÅryam avarunddhe yadi saptasu nÃvagacched idhme tÃn api k­tvaitad eva havir nirvapet, Ãdityà và imÃ÷ prajÃs tà evopÃsarat tà enam avagamayanti yady eva saptasu trir vai sapta saptÃdityÃs tÃn evopÃsarat tà enam avagamayanti yady ekatayÅ«u dvayÅ«u vÃvagached aparodhukà enaæ syus, atha yat sarvÃsv avagachati tathà hÃnaparodhyo 'vagachati sa yadÃvagached athÃdityebhyo dhÃrayadvadbhyo gh­te caruæ nirvapet, Ãdityà và aparoddhÃras, Ãdityà avagamayitÃras ta enaæ dÃdhrati // adite 'numanyasva satyÃÓÅr iha mana÷ // iti niruddhasya rÃj¤a÷ padam ÃdadÅta tad ya÷ purastÃd grÃmyavÃdÅva syÃt tasya sabhÃyà abhivÃtaæ parÅtya vidhvaæsayeyu÷ // preta maruta÷ svatavasa enà viÓpatyÃmuæ rÃjÃnam abhi // iti tasya g­hÃd vrÅhÅn Ãhareyus tÃæs tredhà vicinuyÃt, ye k­«ïÃs tÃn k­«ïÃjina upanahya nidadhyÃt, ye ÓuklÃs tam Ãdityaæ gh­te caruæ nirvapet, adityà và imÃ÷ prajÃs tà evopÃsarat tà enam avagamayanti, atha yebhyo 'dhi vicinuyÃt tÃn udaÇ paretya valmÅkavapÃm udrujya juhuyÃt // yad adya te ghora Ãsan juhomy e«Ãæ bandhÃnÃæ pramocanÃya / yÃæ tvà jano bhÆmir iti pramandate nir­tiæ tvÃhaæ pariveda viÓvata÷ // iti nir­tig­hÅto và e«a yo niruddhas, nir­tyà evainaæ tena mu¤cati, etad vai viÓam avÃgan, atha và asya rÃjyam anvagatam, tad yo 'mÅ k­«ïà vrÅhayas taæ vÃruïaæ gh­te caruæ nirvapet, varuïo vai devÃnÃæ rÃjà sa rÃjyasyÃvagamayità tam eva bhÃgadheyenopÃsarat sa enaæ rÃjyam avagamayati, etad vai nÃnÃviÓyam ubhayÅm evaitena viÓam avagachati daivÅæ ca mÃnu«Åæ ca //MS_2,2.1// @<[Page II,16]>@ sauryaæ gh­te caruæ nirvape¤ ÓuklÃnÃæ vrÅhÅïÃæ brahmavarcasakÃma÷ ÓatamÃno rukmo rajato 'dhastÃt syÃt, ÓatamÃno rukmo harita upari«ÂÃt, iha và asà Ãditya ÃsÅt tam ÃbhyÃæ parig­hyopari«ÂÃd ÃsÃæ prajÃnÃæ nyadadhus, upari«ÂÃd và asà Ãditya imÃ÷ prajà adhi«adyÃtti, iyaæ vai rajatÃsau hariïÅ, ÃbhyÃm evainaæ parig­hyopari«ÂÃd ÃsÃæ prajÃnÃæ nidadhÃti, upari«ÂÃd imÃ÷ prajà adhi«adyÃtti pa¤ca k­«ïalÃny api prayÃje«u juhuyÃt, etair và asà Ãditya imÃn pa¤ca ­tÆn anu tejasvÅ, imà evainaæ pa¤ca diÓo 'nu tejasvinaæ karoti prÃjÃpatyaæ gh­te caruæ nirvape¤ Óatak­«ïalam Ãyu«kÃmas, devà asurÃn hatvà m­tyor abibhayus te devÃ÷ prajÃpatim evopÃdhÃvan, tÃn và etayà prajÃpatir ayÃjayat tato devà am­tatvam agachan, am­taæ vai hiraïyam am­tam Ãyus, am­tenaivai«v am­tam Ãyur ÃptvÃdadhÃt, ya Ãyu«kÃma÷ syÃt tam etayà yÃjayet, etad vai manu«yasyÃm­tatvaæ yat sarvam Ãyur eti, am­taæ vai hiraïyam am­tam Ãyus, am­tenaivÃsminn am­tam Ãyur Ãptvà dadhÃti tena sa sarvam Ãyur eti na purÃyu«a÷ pramÅyate Óatak­«ïalo bhavati ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti catvÃricatvÃri k­«ïalÃny avadyati sam­ddhyai sarvaæ brahmaïe parihartavà Ãha sarvaæ brahmaïi yaj¤aæ prati«ÂhÃpayati sarvam asmin brahmà vÅryaæ dadhÃti, atho brahma vai brahmà brahmaïaivÃsmin brahmÃyur dadhÃti //MS_2,2.2// bÃrhaspatyaæ caruæ nirvapet purodhÃkÃmas tasya bÃrhaspatye jyoti«matÅ yÃjyÃnuvÃkye syÃtÃm, brahma vai b­haspatis, bÃrhaspatyo brÃhmaïo devatayà svÃm eva devatÃæ purodhÃyà upÃsarat svainaæ devatà purodhÃæ gamayati yad vai lelÃyad vÅva bhÃti taj jyotis tasmÃj jyoti«matÅ yadi neva purodhÃæ gached aindrÃbÃrhaspatyaæ havir nirvapet, brahma caiva k«atraæ ca sayujà akar, tÃjag enaæ purodadhate bÃrhaspatyaæ caruæ nirvapet payasi grÃmakÃmo và paÓukÃmo và tasya bÃrhaspatye gaïavatÅ yÃjyÃnuvÃkye syÃtÃm, yo bahupuru«Âas tasya g­hÃt k«Åram Ãhareyu÷ syÃt svÃsÃæ gavÃæ dugdham, syÃd udakam, pu«Âir evai«Ã saæbhriyate brahma vai b­haspatis, b­haspatiÓ chandÃæsi chandobhir b­haspatir gaïÅ svÃæ và etad devatÃæ bhÆyi«ÂhenÃrpayati sajÃtair enaæ gaïinaæ karoti brÃhmaïaspatyaæ caruæ nirvapet saægrÃme tasya brÃhmaïaspatye vÅravatÅ vayasvatÅ yÃjyÃnuvÃkye syÃtÃm, chadir darÓe yÃjayet, udbarhi÷ prastara÷ syÃt, bÃïavanta÷ paridhayas, vayÃæsi paraæ grÃmam ÃviÓanti tathà vij¤eyam, je«yÃmà iti brahma vai brahmaïaspatis, brahmaivopÃsarat, brÃhmaïaspatyaæ caruæ nirvaped yatra kÃmayeta brahmabalaæ syÃd iti tasya brÃhmaïaspatye marutvatÅ yÃjyÃnuvÃkye syÃtÃm, brahma vai brahmaïaspatis, viï marutas, brahmaïi và etad viÓam adhi vinÃÓayati dra¬himne 'ÓithiratvÃya //MS_2,2.3// \\ bÃrhaspatyaæ caruæ nirvaped gÃrmutaæ paÓukÃma÷ prajÃpati÷ paÓÆn as­jata te 'smÃt s­«ÂÃ÷ paräca Ãyan, tÃn b­haspatiÓ cÃnvaitÃm, te yatrÃvasaæs tata÷ Óakno garmud ajÃyata taæ và abravÅt, anena mà yÃjayeti tena và enam ayÃjayat taæ paÓava upÃvartanta ya÷ paÓukÃma÷ syÃt tam etena yÃjayet, upa hainaæ paÓavà Ãvartante yadà hi sa tam etenÃyÃjayad atha taæ paÓava upÃvartanta saumÃpau«ïaæ caruæ nirvaped gÃrmutaæ paÓukÃma÷ prajÃpati÷ paÓÆn as­jata te 'smÃt s­«ÂÃ÷ paräca Ãyan, te«Ãæ pÆ«aïam adhipÃm akarot te yatrÃvasaæs tata÷ Óakno garmud ajÃyata taæ và Ãharat, anena me prati«Âheti sa somo 'bravÅt, mama và ak­«Âapacyam iti taæ saumÃpau«ïaæ niravapat taæ paÓava upÃvartanta ya÷ paÓukÃma÷ syÃt tam etena yÃjayet, upa hainaæ paÓavà Ãvartante yadà hi sa tam etenÃyÃjayad atha taæ paÓava upÃvartanta somo vai retodhÃ÷ pÆ«Ã paÓÆnÃæ prajanayità soma evÃsmai reto dadhÃti pÆ«Ã paÓÆn prajanayati prÃjÃpatyaæ caruæ nirvaped gÃrmutaæ paÓukÃma÷ p­ÓnÅnÃæ gavÃæ dugdhe p­ÓnÅnÃæ gavÃm Ãjyaæ syÃt tatrÃpi gomÆtrasyÃÓcotayeyu÷ p­Ónir vai yad aduhat sa garmud abhavat, iyaæ vai p­Ónir vÃg và tasyà và eta¤ Óiro yad garmutas tasmÃd etad Ãï¬am iva pÅyÆ«a iva taæ prÃjÃpatyaæ caruæ nirvapet paÓukÃma÷ prÃjÃpatyà vai paÓava÷ prajÃpati÷ paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati vÃstvamayaæ raudraæ caruæ nirvaped yatra rudra÷ prajÃ÷ ÓamÃyeta vÃstor vai vÃstvaæ jÃtam, vÃstvamayaæ khalu vai rudrasya svenaivainaæ bhÃgadheyena Óamayati tayà ni«Ãdasthapatiæ yÃjayet sà hi tasye«Âi÷ kÆtaæ dak«iïà karïo và gardabha÷ //MS_2,2.4// parame«Âhine dvÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta parame«ÂhÅ syÃm iti parame«ÂhÅ và e«a devÃnÃæ ya÷ parame«ÂhÅ parame«ÂhÅ rÃjanyo manu«yÃïÃm, tam eva bhÃgadheyenopÃsarat sa enaæ parame«Âhinaæ karoti tasmai dhanuÓ ca tisraÓ ca prayachet // agni« Âe teja÷ prayachatv indra indriyaæ pitryÃæ bandhutÃm // iti, agnir evÃsmai teja÷ prayachati, indraæ indriyaæ pitryÃæ bandhutÃm, vaiÓvadevaæ dvÃdaÓakapÃlaæ nirvaped bhrÃt­vyavÃn, taæ barhi«adaæ k­tvà samayà sphyena vyúhet // idam ahaæ mÃæ cÃmuæ ca vyúhÃmi // iti yaæ dvi«yÃt tam, yad adho 'vam­dyeta yac ca sphya ÃÓli«yet tad vi«ïava urukramÃyÃvadyet, vi«ïur evainà antarà vikramate taæ puna÷ samÆhet // idam ahaæ mÃæ cÃmuæ ca samÆhÃmi // iti yo 'sya priya÷ syÃt tam, vaiÓvadevÅr và imÃ÷ prajÃs tÃbhir evetaraæ vyÆhati tÃbhir ÃtmÃnaæ samÆhati, indrÃïyai caruæ nirvapet senÃyÃm utti«ÂhantyÃm, senà và indrÃïÅ brahmaïaivainÃæ purastÃn mukhato jityai saæÓyati balbajà apÅdhme syu÷ Óakno và ete 'dhyutthitÃs, nyÃyenaivainÃm abhinayati yat tasyÃæ senÃyÃæ vindeta sà dak«iïà vÃcaspataye caruæ nirvape¤ ÓrÅkÃmas, yo vai vÃco 'dhyak«a÷ sa vÃcaspatis ta¤ ÓrÅkaraïam evaitat //MS_2,2.5// agnaye vasumate satÅnÃnÃm a«ÂÃkapÃlaæ nirvapet somÃya rudravate ÓyÃmÃkaæ carum indrÃya marutvate naivÃram ekÃdaÓakapÃlam, varuïÃyÃdityavate yavamayaæ carum, devà anyonyasya Órai«Âhye ti«ÂhamÃnÃÓ caturdhà vyudakrÃman, agnir vasubhi÷ somo rudrair indro marudbhir varuïa Ãdityais tÃn và etayà b­haspatir ayÃjayat saæj¤ÃnyÃ, ata indram evÃbhisamÃvartanta, indram abhisamajÃnata tad ya etayà yajate tam evÃbhisamÃvartante tam abhisaæjÃnate tad Ãhus, aindra ekÃdaÓakapÃla÷ kÃryà iti, indraæ hi te 'bhisamÃvartanta, indram abhisamajÃnata // \<Órai«Âhye : FN emended. Ed.: ÓrÅ«Âe. cf. 3.7.10:90.1>\ @<[Page II,20]>@ saæj¤Ãnaæ no divà paÓo÷ saæj¤Ãnaæ naktam arvata÷ / saæj¤Ãnaæ na÷ svebhya÷ saæj¤Ãnam araïebhya÷ saæj¤Ãnam aÓvinà yuvam ihÃsmabhyaæ niyachatam // sam indra rÃyà sam i«Ã rabhemahi saæ vÃjai÷ puruÓcandrair abhidyubhi÷ / saæ devyà pramatyà vÅraÓu«mayà goagrayÃÓvavatyà rabhemahi // \\ indravÃyÆ susaæd­Óà suhaveha havÃmahe / yathà na÷ sarvà ij jana÷ saægame sumanà asat // saæ vo manÃæsi saæ vratà sam ÃkÆtÅr anaæsata / amÅ ye vivratÃ÷ stha tÃn va÷ saænamayÃmasi // samÃnà và ÃkÆtÃni samÃnà h­dayÃni va÷ / samÃnam astu vo mano yathà va÷ susahÃsati // samÃno mantra÷ samiti÷ samÃnÅ samÃnaæ vrataæ saha cittam e«Ãm / samÃnaæ kratum abhimantrayadhvaæ samÃnena vo havi«Ã juhomi // saægachadhvaæ saæjÃnÅdhvaæ saæ vo manÃæsi jÃnatÃm / devà bhÃgaæ yathà pÆrve saæjÃnÃnà upÃsate //MS_2,2.6// Ãgneyam a«ÂÃkapÃlaæ nirvapet sÃvitraæ caruæ vÃyavyÃæ yavÃgÆæ pratidhug và bhaumam ekakapÃlaæ yasya hiraïyaæ naÓyed yo và hiraïyaæ vindet, agnir và agre hiraïyam avindat sa savitrÃmantrayata na khalu vai kiæcana vÃyunÃnabhigatam asti, asyÃæ vai sa tad avindat, vittyà evÃgneya÷ prasavÃya sÃvitras, abhinÅtyai vÃyavyÃ, atha yad bhaumas, asyÃæ hi sa tad avindat, ete vai pradÃtÃras tÃn eva bhÃgadheyenopÃsarat te 'smai prayachanti sa yadà vinded athaitebhya eva nirvapet, yair evÃvindat tÃn bhÃgina÷ karoti, ahiæsÃyai prajÃpatir vai somÃya rÃj¤e duhitÌr adadÃn nak«atrÃïi sa rohiïyÃm evÃvasan netarÃsu tà anupeyamÃnÃ÷ punar agachan, taæ rÃjayak«meïÃgrahayat sa nirasravat tasmÃd rÃjayak«mag­hÅto ni÷sravati sa vai prajÃpatim evopÃdhÃvat taæ prajÃpatir abravÅt, ­taæ brÆhÅti sa ­tam abravÅt, yathà sarvÃsv eva samÃvad vasÃnÅti tasmÃd e«a sarvÃsv eva samÃvad vasati tasmai vai prajÃpati÷ prÃyaÓcittim aichat tasmà amÃvÃsyÃyÃæ vaiÓvadevaæ caruæ niravapat tenÃsmai prÃyaÓcittim avindat so 'mum ÃpyÃyamÃnam anvÃpyÃyata vasÅyÃn abhavat, yo rÃjayak«mag­hÅta÷ syÃt tasmà amÃvÃsyÃyÃæ vaiÓvadevaæ caruæ nirvapet, etena vai sa tasmai prÃyaÓcittim avindat tenaivÃsmai prÃyaÓcittiæ vindati, amum evÃpyÃyamÃnam anvÃpyÃyate vasÅyÃn bhavati //MS_2,2.7// prajÃpatir vai devebhyo bhÃgadheyÃni vyakalpayat sa indro 'bravÅt, yad atiricyate tan mameti tad và indriyam evÃtyaricyata tad imÃæl lokÃn Ærdhvam anÆdaÓrayata tan naikenÃpnot, na dvÃbhyÃm, tat t­tÅyenÃptvÃvÃrunddha yat traya÷ puro¬ÃÓà bhavanti, ebhyo và etal lokebhya indriyaæ vÅryam ÃptvÃvarunddhe, uttarauttara÷ puro¬ÃÓo jyÃyÃn bhavati, uttara uttaro hi loko jyÃyÃn indrÃya rÃj¤e prathamas, indrÃya svarÃj¤e madhyamas, indrÃyÃdhirÃjÃyottamas, etÃni vai sarvÃïÅndro 'bhavad rÃjyaæ svÃrÃjyam ÃdhirÃjyam etÃni sarvÃïi bhavati ya etair yajate sarvam etad bhavati ya evaæ veda prathamÃm anÆcya madhyamayà yajet, madhyamÃm anÆcyottamayà yajet, uttamÃm anÆcya prathamayà yajet, evam asya sarvà anuvÃkyà bhavanti sarvà yÃjyÃs, e«Ãæ lokÃnÃæ pratipraj¤Ãtyai, atho anusaætatyai, indrÃya gharmavate sÆryavatà ekÃdaÓakapÃlaæ nirvapet tejaskÃmas tejo vai gharmas teja÷ sÆryas teja evÃvarunddhe, indrÃyendriyavatà ekÃdaÓakapÃlaæ nirvapet paÓukÃmas, indriyaæ vai paÓavas, indra indriyasya pradÃtà tam eva bhÃgadheyenopÃsarat so 'smà indriyaæ paÓÆn prayachati //MS_2,2.8// \\ indrÃyÃrkavate 'Óvamedhavatà ekÃdaÓakapÃlaæ nirvapet, niruddhaæ yÃjayet, antaæ và e«a gato yo niruddhas, anto 'rkas, anto 'Óvamedhas, antenaivÃsmà ante kalpayati vaÓà dak«iïà vaÓaæ mà nayÃd iti, indrÃyÃrkavate 'Óvamedhavatà ekÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta jane ma ­dhyeteti, anto và e«Ã ­ddhÅnÃæ yaj janas, anto 'rkas, anto 'Óvamedhas, antenaivÃsmà ante kalpayati vaÓà dak«iïà vaÓaæ mà nayÃd iti, indrÃyÃrkavate 'Óvamedhavatà ekÃdaÓakapÃlaæ nirvaped gataÓrÅs, yadà vai Óriyo 'ntaæ gachaty atha pÃpÅyÃn bhavati, anto 'rkas, anto 'Óvamedhas, antam evÃlabdha na pÃpÅyÃn bhavati, indrÃyÃrkavate 'Óvamedhavatà ekÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta mahÃyaj¤o mopanamed iti, ete và indrasya yaj¤iye tanvau yad arkaÓ cÃÓvamedhaÓ ca te evÃlabdha tÃbhyÃæ mahÃyaj¤am Ãlabhate, indrÃya gharmavate sÆryavatà ekÃdaÓakapÃlaæ nirvapet, indrÃya manyumate manasvatà ekÃdaÓakapÃlam indrÃyendriyavatà ekÃdaÓakapÃlam indrÃyÃrkavate 'Óvamedhavatà ekÃdaÓakapÃlam, bhÆtikÃmaæ yÃjayet, idaæ và indrasya gharmaÓ ca sÆryaÓ ca, idam asya manyuÓ ca manaÓ ca, idam asyendraÓ cendriyaæ ca, idam asyÃrkaÓ cÃÓvamedhaÓ ca, etÃni vai sarvÃïÅndro 'bhavat, etÃni sarvÃïi bhavati ya etair yajate sarvam etad bhavati ya evaæ veda //MS_2,2.9// indrÃyÃæhomucà ekÃdaÓakapÃlaæ nirvapet, ÃmayÃvinaæ yajayet, e«Ã và indrasya bhe«ajà tanÆr yad aæhomuk tam eva bhÃgadheyenopÃsarat sa enam aæhaso mu¤cati, indrÃya trÃtra ekÃdaÓakapÃlaæ nirvaped yo jyÃnyà mÃraïÃd aparodhÃd và bibhÅyÃt, indro vai trÃtÃ, indro 'paroddhà tam eva bhÃgadheyenopÃsarat sa enaæ trÃyate, indrÃyÃnv­javà ekÃdaÓakapÃlaæ nirvapej jye«Âhabandhus, indriyaæ vai jye«Âhabandhus, indriyeïaivainÃn anv­jÆn kurute, indrÃya prababhrÃyaikÃdaÓakapÃlaæ nirvapet saægrÃme pravabhro và indro v­trÃya vajraæ prÃharat prababhra evaibhyo vajraæ praharati, indrÃya vaim­dhÃyaikÃdaÓakapÃlaæ nirvapet saægrÃme m­dho và e«a vihanti ya÷ saægrÃmaæ jayati m­dha eva vihate, indrÃyÃbhimÃtighna ekÃdaÓakapÃlaæ nirvapet saægrÃme, abhimÃtÅr và e«a hanti ya÷ smÃgrÃmaæ jayati, abhimÃtÅr eva hate, indrÃyÃbhimÃti«Ãhà ekÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta vi«aheya, abhayaæ me syÃd iti, indro vai v­trÃya vajram udayachat taæ dÃnavà nÃnvamanyanta tam etena bhÃgadheyenÃnvamanyanta tato vai so 'bhimÃtÅr ahan v­tram ahan v­traæ khalu và e«a hanti ya÷ saægrÃmaæ jayati tad vÃrtraghnam evaitat //MS_2,2.10// \\ aindram ekakapÃlaæ nirvapet, niruddhaæ yÃjayet, à prehi paramasyÃ÷ parÃvatà iti yÃjyÃnuvÃkye syÃtÃm, parÃvataæ và e«a gato yo niruddha÷ parÃvata evainam adhy ÃptvÃvagamayati, aindraæ trayodaÓakapÃlaæ nirvapet, niruddhaæ yÃjayet, atiriktaæ vai trayodaÓam atirikto niruddhas, atiriktÃd evainam atiriktam ÃptvÃvagamayati, indrÃya vajriïà ekÃdaÓakapÃlaæ nirvapet, indrÃya v­traghna ekÃdaÓakapÃlam indrÃya v­tratÆrà ekÃdaÓakapÃlaæ yasya bhrÃt­vya÷ somena yajeta vajraæ và e«a bhrÃt­vyÃyo¤Órayati ya÷ somena yajate yad vajriïe vajreïaivÃsya vajraæ st­ïute yad v­traghne bhrÃt­vyo vai v­tras, hanty evainam, yad v­tratÆre bhrÃt­vyo vai v­tras taraty evainam indrÃya k«etraæjayÃyaikÃdaÓakapÃlaæ nirvaped ya÷ k«etre paÓu«u và vivadeta, indro vai devÃnÃæ k«etraæjayas tam eva bhÃgadheyenopÃsarat so 'smai k«etraæ paÓÆn jayati, indrÃyÃdhirÃjÃyaikÃdaÓakapÃlaæ nirvaped yatra rÃjÃna÷ sad­Óà iva syus, indro vai devÃnÃm adhirÃjas tam eva bhÃgadheyenopÃsarat sa enam ÃdhirÃjyaæ gamayati //MS_2,2.11// indrÃya manyumate manasvatà ekÃdaÓakapÃlaæ nirvapet saægrÃme manyunà vai vÅryaæ kriyata indriyeïa jayati vÅryaæ caivai«v indriyaæ ca jityai dadhÃti manyave caruæ nirvapet saægrÃme manyunà vai vÅryaæ kriyate vÅryam evai«u jityai dadhÃti yaæ jÅvagrÃhaæ g­hïÅyus taæ vik­nteyus, manyo÷ svid eva satyam akar indrÃya manasvatà ekÃdaÓakapÃlaæ nirvaped ya÷ kÃmayeta punya÷ syÃm anÃdh­«ya iti mano vai ÓrÅs tvi«i÷ Óriyam evÃsmiæs tvi«iæ dadhÃti saævatsaraæ nu purà manaso na kÅrtayet saævatsareïa và anÃptam Ãpyate saævatsareïaivÃsmà Ãptvà Óriyaæ tvi«iæ dadhÃti //MS_2,2.12// yasya sÃnnÃyyaæ candramà abhyudiyÃd ye puro¬ÃÓyÃ÷ syus tÃæs tredhà kuryÃt, ye madhyamÃs tam agnaye dÃtre '«ÂÃkapÃlaæ nirvapet, ye sthavi«ÂhÃs tam indrÃya pradÃtre dadhaæÓ carum, ye k«odi«ÂhÃs taæ vi«ïave Óipivi«ÂÃya Ó­te carum agnir vai madhyamasya dÃtÃ, indro jye«Âhasya pradÃtÃ, atha yat k«odi«Âhaæ ta¤ Óipivi«Âam, tad Ãpnoti paÓÆn eva somo và etasyÃtiricyate yasya sÃnnÃyyaæ candramà abhyudeti sa vai paÓÆn evÃbhyatiricyate ya÷ paÓukÃma÷ syÃt so 'mÃvÃsyÃm i«Âvà vatsÃn apÃkuryÃt, ye puro¬ÃÓyÃ÷ syus tÃæs tredhà kuryÃt, ye k«odi«ÂhÃs tam agnaye sanimate '«ÂÃkapÃlaæ nirvapet, ye madhyamÃs taæ vi«ïave Óipivi«ÂÃya Ó­te carum, ye sthavi«ÂhÃs tam indrÃya pradÃtre dadhaæÓ carum agnir evÃsmai tad vindati yad iha vi«ïus tad yad antarik«as, indras tad yad divi satvÃno gà ichanti yad ete taï¬ulà vibhÃjyante satvÃno và eta e«ÂÃras, abhiroddhÃra eva, Ãgneyam a«ÂÃkapÃlaæ nirvaped gataÓrÅs tasya gaur dhenur dak«iïà sa prÃÇ prayÃya vai«ïavaæ trikapÃlam, tasya va¬abà dhenur dak«iïà sa prÃÇ prayÃya giriæ gatvÃpo và prajÃpatyaæ gh­te carum, tasya puru«Å dhenur dak«iïà yad Ãgneya imÃæ tenÃkramate yad vai«ïavo 'ntarik«aæ tena yat prÃjÃpatyo 'muæ tena lokam, yat prÃÇ prayÃty abhi svid evÃkramÅt, yad giriæ gachaty apo vÃntaæ svid evÃgan yat tisro dhenavo dak«iïà trayo và ime lokÃs, imÃn asmai lokÃn dhenur akar imÃn asmai lokÃn pradÃpayati prattÃn ha và asmà imÃæl lokÃn duhe ya evaæ veda saumendraæ caruæ nirvape¤ ÓyÃmÃkaæ somavÃmine, indro vai tva«Âu÷ somam apibad anupahÆyamÃnas tasyordhva÷ somapÅtho 'patat te ÓyÃmÃkà abhavant somapÅthena và e«a vy­dhyate ya÷ somaæ vamiti yat saumya÷ somapÅthenaivainaæ samardhayati, indriyeïa và e«a vÅryeïa vy­dhyate ya÷ somaæ vamiti yad aindras, indriyeïaivainaæ vÅryeïa samardhayati Óithira iva hi và etasya somapÅthas, athai«a somaæ vamiti ya¤ ÓyÃmÃkataï¬ulai÷ ÓrÅïÃti somapÅthasya dh­tyai //MS_2,2.13// \\ Ãgneyam a«ÂÃkapÃlaæ nirvapen maitrÃvaruïÅæ payasyÃm ÃmayÃvinaæ yÃjayet, ­ddhyà evÃgneyas, atho asthanvantam evainaæ k­tvà prati«ÂhÃpayati, ÅÓvarà vai payasyà ­te paÓor aÓÃntà nirm­ja÷ paÓur apy Ãlabhya÷ Óantyà anirmÃrgÃya, ete vai paÓavo yad vrÅhayaÓ ca yavÃÓ ca yad vrÅhimaya÷ puro¬ÃÓo bhavati tenaiva paÓur Ãlabhyate ÓÃntyà anirmÃrgÃya maitrÃvaruïÅ brÃhmaïasya syÃt, maitrÃvaruïo hi brÃhmaïo devatayÃ, aindravÃruïÅ rÃjanyasya syÃt, aindravÃruïo hi rÃjanyo devatayÃ, ÃgnivÃruïÅ vaiÓyasya syÃt, agnir vai sarvà devatÃs, atra vaiÓyasyÃpi devatÃ, ÃmayÃvinaæ yÃjayet svÃm eva devatÃæ prÃyaÓcittyà upÃsarat, varuïag­hÅto và e«a ya ÃmayÃvÅ varuïÃd evainaæ tena mu¤cati payo vai puru«a÷ paya etasyÃmayati payasaivÃsya payo ni«krÅïÃti yad vyÆhati vik­tya hi Óalyaæ madhyato nirharanti tad yak«maæ vÃvÃsyaitan madhyato nirharanti, atha yat puna÷ samuhyÃgnaye samavadyati yathà Óalyaæ nirh­tyo«ïÅ«eïa ve«Âayanty evaæ tad bhÆtikÃmaæ yÃjayet svÃm eva devatÃæ prÃyaÓcittyà upÃsarat, varuïag­hÅto và e«a yo bhÆtikÃmas, varuïÃd evainaæ tena mu¤cati payo vai puru«a÷ paya e«a ichati yo bhÆtim ichati payasaivÃsmai payo 'varunddhe yad vyÆhati yaj¤asya gopÅthÃya, atha yat puna÷ samÆhati bhÆtyaivainaæ samÆhati grÃmakÃmaæ yÃjayet svÃm eva devatÃæ prÃyaÓcittyà upÃsarat, varuïag­hÅto và e«a yo grÃmakÃmas, varuïÃd evainaæ tena mu¤cati payo vai puru«a÷ paya e«a ichati yo grÃmam ichati payasaivÃsmai payo 'varundddhe yad vyÆhati yaj¤asya gopÅthÃya, atha yat puna÷ samÆhati grÃmeïaivainaæ samÆhati, ekakapÃlÃn juhoti, atrÃtra vai varuïasya pÃÓÃs tata enaæ mu¤cati yan nÃnà juhuyÃd vikar«a÷ sa yaj¤asya, agnau sarve hotavyÃ÷ sam­ddhyai // yà vÃæ mitrÃvaruïà ojasyà tanÆs tayà vÃæ vidhema tayemam amuæ mu¤catam aæhasas, yà vÃæ mitrÃvaruïau sahasyà tanÆs tayà vÃæ vidhema tayemam amuæ mu¤catam aæhasas, yà vÃæ mitrÃvaruïau yÃtavyà tanÆs tayà vÃæ vidhema tayemam amuæ mu¤catam aæhasas, yà vÃæ mitrÃvaruïau rak«asyà tanÆs tayà vÃæ vidhema tayemam amuæ mu¤catam aæhasas, yà vÃæ mitrÃvaruïà ojasyà sahasyà yÃtavyà rak«asyà tanÆs tayà vÃm avidhÃma tayemam amum amauktam aæhasas, yas te rÃjan varuïa deve«u pÃÓas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïÃnne pÃÓas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïa dvipÃtsu catu«pÃtsu paÓu«u pÃÓas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïau«adhÅ«u vanaspati«v apsu p­thivyÃæ dik«u pÃÓas taæ ta etenÃvayaje tasmai te svÃhà // ete vai varuïasya pÃÓÃs tata enaæ mu¤cati //MS_2,3.1// vaiÓvadevaæ caruæ nirvaped bhrÃt­vyavÃn devÃÓ ca và asurÃÓ cÃspardhanta te devÃ÷ saægrahaïenÃyajanta te yat kiæcÃsurÃïÃæ svam ÃsÅt tat samag­hïan manÃæsi vÃvai«Ãæ tat samag­hïan, te 'manasa÷ parÃbhavan bhrÃt­vyavÃn yajeta manograhaïaæ và etat, manÃæsi và etad bhrÃt­vyÃïÃæ saæg­hïÃti te 'manasa÷ parÃbhavanti grÃmakÃmo yajeta manograhaïaæ và etat, manÃæsi và etat sajÃtÃnÃæ saæg­hïÃti te 'smÃn manog­hÅtà nÃpayanti sarve«Ãæ sajÃtÃnÃæ g­hÃd Ãjyam Ãhareyus, yÃvatÃm eva kiyatÃæ ca g­hÃd Ãjyam Ãharanti te«Ãæ sarve«Ãæ manÃæsi saæg­hïÃti te 'smÃn manog­hÅtà nÃpayanti, Ãmanena juhoti, Ãmanasa evainÃn karoti // Ãmanasya deva ye sajÃtÃ÷ samanasas tÃn ahaæ kÃmaye h­dà te mÃæ kÃmayantÃæ h­dà tÃn mà Ãmanasas k­dhi svÃhÃ, Ãmanasya deva ye putrÃ÷ samanasas tÃn ahaæ kÃmaye h­dà te mÃæ kÃmayantÃæ h­¬Ã tÃn mà Ãmanasas k­dhi svÃhÃ, Ãmanasya deva yÃ÷ striya÷ samanasas tà ahaæ kÃmaye h­dà tà mÃæ kÃmayantÃæ h­dà tà mà Ãmanasas k­thi svÃhÃ, Ãmanasya deva ye paÓava÷ samanasas tÃn ahaæ kÃmaye h­dà te mÃæ kÃmayantÃæ h­dà tÃn mà Ãmanasas k­dhi svÃhà // @<[Page II,29]>@ ete vai sajÃtÃ÷ sajÃtà iva putrà iva striya iva paÓava iva tair ÃtmÃnam abhisaæyuÇkte tair bhavati p­«atÅ gaur dhenur dak«iïà sà hi vaiÓvadevÅ, atha yad vaiÓvadevÅ«Âis, vaiÓvadevÅr và imÃ÷ prajÃs tà evÃvÃrunddha tà Ãdyà ak­ta bahirÃtmaæ vai prayÃjÃnuyÃjÃs, Ãtmà devatà yat prayÃjÃnuyÃjÃnÃæ purastÃd vopari«ÂÃd và juhuyÃd bahirÃtmaæ sajÃtÃn dadhÅta, atha yan madhyato juhoti madhyata eva sajÃtÃn Ãtman dhatte yadi kÃmayeta tÃjag eyus tÃjak pareyur iti dÃrumayeïa juhuyÃt, carÃcarà hi vanaspatayas, yadi kÃmayeta dhruvÃ÷ syu÷ k­chrÃd eyur iti m­nmayena juhuyÃt // dhruvà hÅyam, dhruvo si dhruvas tvaæ deve«v edhi dhruvo 'haæ sajÃte«u bhÆyÃsaæ priya÷ sajÃtÃnÃm ugraÓ cettà vasuvit, ugro 'si, ugras tvaæ deve«v edhi, ugro 'haæ sajÃte«u bhÆyÃsaæ priya÷ sajÃtÃnÃm ugraÓ cettà vasuvit, abhibhÆr asi, abhibhÆs tvaæ deve«v edhi, abhibhÆr ahaæ sajÃte«u bhÆyÃsaæ priya÷ sajÃtÃnÃm ugraÓ cettà vasuvit paribhÆr asi paribhÆs tvaæ deve«v edhi paribhÆr ahaæ sajÃte«u bhÆyÃsaæ priya÷ sajÃtÃnÃm ugraÓ cettà vasuvit sÆrir asi sÆris tvaæ deve«v edhi sÆrir ahaæ sajÃte«u bhÆyÃsaæ priya÷ sajÃtÃnÃm ugraÓ cettà vasuvit // ete vai sajÃtÃs tÃn asmin dadhÃti tÃn asmÃd anapakramiïa÷ karoti //MS_2,3.2// athai«o 'Óva÷ pratig­hyate sa và ubhayatodan pratig­hÅto nirbabhasty asyendriyaæ ca paÓÆæÓ ca varuïo và aÓvo varuïadevatyas, yo và aÓvaæ pratig­hïÃti varuïaæ sa prasÅdati tad aÓvahavi«Ã ya«Âavyam, nirvaruïatvÃya catu«kapÃlà bhavanti catu«pÃd và aÓva÷ kapÃlair evainam Ãpnoti yÃvanto 'ÓvÃs tÃvanta÷ puro¬ÃÓà bhavanti sarvata evainaæ mu¤cati, eko 'dhi bhavati yan nopasmarati tasmà eva sa ya÷ puna÷ pratigrahi«yant syÃn na sa yajeta yad dhi puna÷ pratig­hïÅyÃt punar varuïaæ prasÅdet, atha ya÷ puna÷ pratigrahÅ«yant syÃt tasya vÃruïà nemÃ÷ syu÷ sauryavÃruïà nemÃs, yad vÃruïas, varuïÃd evainaæ tena mu¤cati, atha yat saurya÷ svÃm eva devatÃm upapratig­hïÃti, Ãtmano 'hiæsÃyai, ekaviæÓati÷ sÃmidhenÅr bhavanti, asà Ãditya ekaviæÓa÷ prajÃpatir asà Ãditya÷ prÃjÃpatyo 'Óvas, yÃvÃn evÃÓvas tam Ãpnoti sarve và anye paÓavo yonimanta÷ puru«ayonayas, ayonir aÓvo 'psujà yad e«o 'ponaptrÅyaÓ carur bhavati yonimantam evainam aka÷ sva evainaæ yonau prati«ÂhÃpayati // yas te rÃjan varuïa gÃyatrachandÃ÷ pÃÓo brahman prati«Âhitas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïa tri«ÂupchandÃ÷ pÃÓa÷ k«atre prati«Âhitas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïa jagacchandÃ÷ pÃÓo viÓi prati«Âhitas taæ ta etenÃvayaje tasmai te svÃhà yas te rÃjan varuïÃnu«ÂupchandÃ÷ pÃÓo dik«u prati«Âhitas taæ ta etenÃvayaje tasmai te svÃhà // chandÃæsi vai varuïasya pÃÓÃs tair enaæ g­hïÃti yair enaæ g­hïÃti tair enaæ mu¤cati, aponaptrÅyÃbhyÃæ dvÃbhyÃæ juhoti ya evÃpsavyo varuïas tata enaæ mu¤cati //MS_2,3.3// agner Ãyur asi tenÃsmà amu«mà Ãyur dehi, indrasya prÃïo 'si prÃïaæ dehy amu«mai yasya te prÃïa÷ svÃhà pitãïÃæ prÃïo 'si prÃïaæ dattÃmu«mai ye«Ãæ va÷ prÃïa÷ svÃhà viÓve«Ãæ devÃnÃæ prÃïo 'si prÃïaæ dattÃmu«mai ye«Ãæ va÷ prÃïa÷ svÃhà b­haspate÷ prÃïo 'si prÃïaæ dehy amu«mai yasya te prÃïa÷ svÃhà prajÃpate÷ prÃïo 'si prÃïaæ dehy amu«mai yasya te prÃïa÷ svÃhà // @<[Page II,31]>@ yan navam ait tan navanÅtam abhavad yad asarpat tat sarpi÷ / yad aghriyata tad gh­tam // gh­tasya panthÃm am­tasya nÃbhim indreïa dattaæ prayataæ marudbhi÷ / tat tvà vi«ïur anvapaÓyat tat tve¬Ã gavy airayat // pÃvamÃnasya tvà stomena gÃyatrasya vartanyopÃæÓos tvà vÅryeïots­je b­hatà tvà rathaætareïa trai«Âubhyà vartanyà Óukrasya tvà vÅryeïoddhare, agne« Âvà mÃtrayà jÃgatyà vartanyà devas tvà savitonnayatu jÅvÃtvai jÅ vanasyÃyai // idaæ varco agninà dattam ÃgÃn mahi rÃdha÷ saha ojo balaæ yat / dÅrghÃyutvÃya ÓataÓÃradÃya pratig­bhïÃmi mahata indriyÃya // imam agnà Ãyu«e varcase k­dhi tigmam ojo varuïa soma rÃjan / mÃtevÃsmà adite Óarma yacha viÓve devà jarada«Âir yathÃsat // agnir Ãyus tasya manu«yà Ãyu«k­tas tenÃyu«Ãyu«mÃn edhi brahmÃyus tasya brÃhmaïà Ãyu«k­tas tenÃyu«Ãyu«mÃn edhi yaj¤a Ãyus tasya dak«iïà Ãyu«k­tas tenÃyu«Ãyu«mÃn edhi, am­tam Ãyus tasya devà Ãyu«k­tas tenÃyu«Ãyu«mÃn edhi, aÓvino÷ prÃïo 'si tau te prÃïaæ dattÃm, tena jÅva mitrÃvaruïayo÷ prÃïo 'si tau te prÃïaæ dattÃm, tena jÅva b­haspate÷ prÃïo 'si sa te prÃïaæ dadÃtu tena jÅva prajÃpate÷ parame«Âhina÷ prÃïo 'si sa te prÃïaæ dadÃtu tena jÅva //MS_2,3.4// @<[Page II,32]>@ ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvapet sÃrasvataæ caruæ bÃrhaspatyaæ carum, pÆrvedyur ÃmayÃvinaæ yÃjayet, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃbhiÓ caivÃsmin yaj¤ena cÃyur dadhÃti vÃk sarasvatÅ brahma b­haspatis, vÃcà caivÃsmin brahmaïà cÃyur dadhÃti, atho prÃïà vai devatÃ÷ prÃïÃn và etat pÆrvedyur g­hÅtvopavasati sa Óvo bhÆta Ãgneyam a«ÂÃkapÃlaæ nirvapet saumyaæ payasi carum Ãdityaæ gh­te caruæ vÃruïaæ caruæ yavamayam iyantam agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlam ÃmayÃvinaæ yÃjayet, yo vai pramÅyate 'gniæ tasya ÓarÅraæ gachati somaæ rasas, yad Ãgneya÷ ÓarÅram evÃsya tena ni«krÅïÃti yat saumyas, rasaæ tena yÃvÃn eva taæ ni«krÅya, iyaæ và aditis, asyÃm adhi prajÃ÷ prajÃyante, asyÃm evainam adhi prajÃnayati, iyÃæÓ carur bhavati, etÃvÃn và Ãtmà yÃvÃn evÃsyÃtmà taæ varuïÃn muktvà saævatsaro và agnir vaiÓvÃnara÷ saævatsara evainaæ prati«ÂhÃpayati saævatsarÃyu«am enaæ karoti, agner Ãyur asi tenÃsmà amu«mà Ãyur dehÅti, agnir vai manu«yÃïÃm Ãyu«a÷ pradÃtà so 'smà Ãyu÷ prayachati pa¤cabhir juhoti pÃÇkta÷ puru«as, yÃvÃn eva puru«as taæ samÅrayati yÃvÃn eva puru«as taæ samÅrayitvÃ, ayaæ vÃva ya÷ pavata e«a prÃïas, Ãbhyo và e«a digbhyo 'dhipavate, etaddevatyà và imà diÓas, yathÃdevataæ vÃvainam etad Ãbhyo digbhyo 'dhi samÅrayitvà prÃïÃn asmin dadhÃti // yan navam ait tan navanÅtam abhavad yad asarpat tat sarpi÷ / yad aghriyata tad gh­tam // iti gh­tasya và etan mahimÃnam udÃca«Âe, atho mahayaty evainat pÃvamÃnasya tvà stomena gÃyatrasya vartanyopÃæÓos tvà vÅryeïots­jà iti yathà và idaæ vadhyam uts­jaty uddharaty unnayaty evaæ tat, etÃvad và asti stomà grahÃÓ chandÃæsi yÃvad evÃsti tenÃsmà Ãyur dadhÃti yaj¤enÃsmà Ãyur dadhÃti sarva ­tvija÷ paryÃhu÷ sarve và eta etasmai cikitsanti sarva evÃsmà Ãyur dadhati brahmaïo hastam Ãlabhya paryÃhus, brahma vai brahmà brahmaïaivÃsmin brahmÃyur dadhÃti hiraïyÃd adhi gh­taæ ni«pÃyayanti, am­taæ vai hiraïyam Ãyur gh­tam am­tÃd evainam adhy Ãyur ni«pÃyayanti nir iva dhayati, Ãyur evÃtman dhatte tad asmà ÃbadhnÃti, Ãyu«ainaæ samardhayati, ÃgneyyÃbadhnÃti, agnir vai sarvà devatÃ÷ sarvÃbhir evÃsmin devatÃbhir Ãyur dadhÃti, agnir Ãyus tasya manu«yà Ãyu«k­tas tenÃyu«Ãyu«mÃn edhÅti yo vai devÃn Ãyu«mataÓ cÃyu«k­taÓ ca veda sarvam Ãyur eti na purÃyu«a÷ pramÅyate, ete vai devà Ãyu«mantaÓ cÃyu«k­taÓ ca yad ime prÃïÃs te 'sminn Ãyur dadhati, aÓvino÷ prÃïo 'si tau te prÃïaæ dattÃæ tena jÅveti, ime và ete prÃïÃs tÃn asmin dadhÃti tÃn asmÃd anapakramiïa÷ karoti daÓa deyÃs, daÓa hy Ãtman prÃïÃ÷ prÃïÃn asmin dadhÃti, aÓvo deyas, vÃso deyam, hiraïyaæ deyam, gaur deyas, varo deyas, bahu deyam //MS_2,3.5// \\ \\ Ãgneyam a«ÂÃkapÃlaæ nirvaped aindraæ pa¤cakapÃlam, dadhi madhu gh­taæ dhÃnà udakaæ tat saæs­«Âaæ bhavati, aryamïe carur bhavati Æddhyà evÃgneyas, aindra÷ pa¤cakapÃla÷ pÃÇkto yaj¤a÷ paÇktÅ yÃjyÃnuvÃkye pÃÇktÃ÷ paÓava÷ pÃÇkta÷ puru«as, yÃvÃn eva puru«as tam Ãpnoti sa sarvo bhÆtvà paÓÆn Ãpnoti paÓava iva hy etat saæs­«Âam atho yÃvanta eva paÓavas tÃn asmai saæs­jati tad Ãhus, aindra ekÃdaÓakapÃla÷ kÃryà iti aindrà hi paÓavas, atho Ãhu÷ prÃjÃpatyaæ kÃryam iti prÃjÃpatyà hi paÓava÷ prajÃpati÷ paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati, athai«o 'ryamïe carus, yo dadÃti so 'ryamà dÃnam aryamà dÃnakÃmà asmai prajà bhavanti, agnaye bhrÃjasvate '«ÂÃkapÃlaæ nirvapet sauryaæ carum agnaye bhrÃjasvate '«ÂÃkapÃlam, cak«u«kÃmaæ yÃjayet, agner vai manu«yà naktaæ cak«u«Ã paÓyanti sÆryasya divÃ, etau vai cak«u«a÷ pradÃtÃrau tà eva bhÃgadheyenopÃsarat tà asmai cak«u÷ prayachata÷ samÃnaæ vai cak«ur dadhÃtu yat samÃnÅ devatà carum abhito bhavati nÃnÃnam evÃsmai cak«u«Å pratidadhÃti yÃvad anyatareïÃk«ïà paÓyati tÃvad ubhÃbhyÃæ paÓyed yac carur antarà na syÃt, atha yac carur antarà bhavati tasmÃd idam antarà cak«u«or vidh­tyai Óuklà vrÅhayo bhavanti Óvetà gà ÃjyÃya duhanti, evam iva hy asà Ãditya÷ sam­ddhyai payasi bhavati payo vai gh­tam, payaÓ cak«u÷ payasaivÃsmai payaÓ cak«ur dadhÃti saurÅbhir ÃdadhÃti cak«ur asmin dadhÃti //MS_2,3.6// devà asurÃïÃæ veÓatvam upÃyan, indras tu nÃpy upait te«Ãæ và indriyÃïi vÅryÃïy apÃkrÃman, agne rathaætaram indrasya b­hat, viÓve«Ãæ devÃnÃæ vairÆpam, savitur vairÃjam, tva«ÂÆ revatÅ marutÃæ ÓakvarÅ tÃni và indro 'nvapÃkrÃmat tair ÃtmÃnam abhisamayuÇkta tair abhavat, yo bhÆtikÃma÷ syÃt tam etayà yÃjayet, etair evendriyair vÅryair ÃtmÃnam abhisaæyuÇkte tair bhavati dvÃdaÓakapÃlo bhavati vaiÓvadevatvÃya, uttÃnÃni kapÃlÃny upadadhÃti tat svic carum akar anirdÃhÃya, abhiÓasyamÃnaæ yÃjayet, yasya vai devà annam adanty adanti tasya manu«yà annam, sarvà và età devatÃ÷ sarvà vÃvÃsyaitad devatà annam ajÅghasat, adanti hÃsya manu«yà annam // @<[Page II,35]>@ indrÃya rÃthaætarÃyÃnubrÆhi // iti rathaætarasyà ­cam anÆcya b­hata ­cà yajet // indrÃya bÃrhatÃyÃnubrÆhi // iti b­hata ­cam anÆcya rathaætarasya ­cà yajet // indrÃya vairÆpÃyÃnubrÆhi // iti vairÆpasyà ­cam anÆcya vairÃjasya ­cà yajet // indrÃya vairÃjÃyÃnubrÆhi // iti vairÃjasyà ­cam anÆcya vairÆpasya ­cà yajet // indrÃya raivatÃyÃnubrÆhi // iti revatÅm anÆcya Óakvaryà yajet // indrÃya ÓÃkvarÃyÃnubrÆhi // iti ÓakvarÅm anÆcya revatyà yajet, etair evainam indriyair etÃbhir devatÃbhir vyati«ajati paryÆham avadyati, etair evainam indriyair etÃbhir devatÃbhi÷ paryÆhati paÓavo vai b­hatÅ, agnÅ rudras, yad b­hatyà va«aÂkuryÃd rudrÃyÃsya paÓÆn apidadhyÃt, atho b­hatÅæ hy ayÃtayÃmnÅæ paÓavo 'nuprajÃyante, anuvÃkyÃyÃÓ catvÃry ak«arÃïi yÃjyÃm abhyatyÆhati, anu«Âubhaæ ca saæpÃdayati paÇktiæ ca vÃg và anu«Âup prajÃpati÷ paÇktis, vÃci và etat prajÃpatim apy asràprajananÃya tan mithunam, tasmÃd eva mithunÃd yajamÃna÷ prajayà ca paÓubhiÓ ca prajÃyate //MS_2,3.7// svÃdvÅæ tvà svÃdunà tÅvrÃæ tÅvreïa ÓukrÃæ Óukreïa / devÅæ devenÃm­tÃm am­tena s­jÃmi saæ somena // somo 'si, aÓvibhyÃæ pacyasva sarasvatyai pacyasva, indrÃya sutrÃmïe pacyasva // punÃtu te parisrutaæ somaæ sÆryasya duhità / vÃreïa Óasvatà tanà // @<[Page II,36]>@ vÃyo÷ pÆta÷ pavitreïa pratyaÇ somo atisruta÷ / indrasya yujya÷ sakhà // kuvid aÇga yavamanto yavaæ cid yathà dÃnty anupÆrvaæ viyÆya / ihehai«Ãæ k­ïuta bhojanÃni ye barhi«Ã namauktiæ na jagmu÷ // upayÃmag­hÅto 'si, achidrÃæ tvÃchidreïÃÓvibhyÃæ ju«Âaæ g­hïÃmi, e«a te yonis, aÓvibhyÃæ tvÃ, upayÃmag­hÅto 'si, achidrÃæ tvÃchidreïa sarasvatyai ju«Âaæ g­hïÃmi, e«a te yoni÷ sarasvatyai tvÃ, upayÃmag­hÅto 'si, achidrÃæ tvÃchidreïendrÃya sutrÃmïe ju«Âaæ g­hïÃmi, e«a te yonis, indrÃya tvà sutrÃmïe // yad atra Ói«Âaæ rasina÷ sutasya yam asyendro apiba¤ ÓacÅbhi÷ / ahaæ tam asya manasà gh­tena somaæ rÃjÃnam iha bhak«ayÃmi // nÃnà hi vÃæ devahitaæ sadas k­taæ mà saæs­k«ÃthÃæ parame vyoman / surà tvam asi Óu«miïÅ soma e«a mà mà hiæsi«Âaæ svaæ yonim ÃviÓantau // dve srutÅ aÓ­ïavaæ pitãïÃm ahaæ devÃnÃm uta martyÃnÃm / yÃbhyÃm idaæ viÓvam ejat sameti yad antarà pitaraæ mÃtaraæ ca // ye bhak«ayanto na vasÆny ÃnaÓur yÃn agnayo anvatapyanta dhi«ïyÃ÷ / yà te«Ãm avayà duri«Âi÷ svi«Âiæ nas tÃæ viÓvakarmà k­ïotu // ayaj¤iyÃn yaj¤iyÃn manyamÃna÷ prÃïasya vidvÃnt samare na dhÅra÷ / eno mahac cak­vÃn baddha e«a taæ viÓvakarman pramu¤cà svastaye // yajamÃnam ­«ayà enasÃhur vihÃya prajÃm anutapyamÃnÃ÷ / madhavyau stokà apa tau rarÃdha saæ nas tÃbhyÃæ s­jatu viÓvakarmà //MS_2,3.8// kuvalasaktubhir ÃÓvinaæ ÓrÅïÃti badarasaktubhir aindram, karkandhusaktubhi÷ sÃrasvatam, vÃg vai sarasvatÅ vÃcaivÃsmint svÃdumÃnaæ dadhÃti, atha yainam asà aÓlÅlaæ vÃg abhivadati, atyapavi«Âa vyÃrdhi«Âeti sainaæ puna÷ kalyÃïaæ vadati siæhà adhvaryur dhyÃyati vyÃghrau pratiprasthÃtà v­kau yajamÃnas, e«Ã surà bhavati sa yair eva tad indriyair vÅryair vy­dhyate tÃny asminn Ãptvà dhattas, brÃhmaïasya mÆrdhant sÃdyà medhyatvÃya, annaæ vai surà medhyaæ và annam, tena medhyÃ, ekà puroruk, ekà yÃjyÃ, ekadhÃsmin vÅryaæ dadhÃti brÃhmaïa÷ pÃyayitavyas tena havi÷ kriyate, ÃtmanÃpeyÃ, Ãtmann eva vÅryaæ dhatte, agnau sarvà hotavyÃ÷ sam­ddhyai madhyato và e«a pÃpmanà g­hÅto yat samayà vyeti madhyata evainaæ pÃpmano mu¤cati yad ÃhavanÅye juhuyÃn na pÃpmanà vyÃvarteta kriyeta bhe«ajam atha yad dak«iïe juhoti vi pÃpmanà vartate kriyate bhe«ajam atha yad vik«Ãrayati, evam iva hy e«a vik«arati Óatak«aro bhavati ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti yad và etasya vyÃrdhi yat prÃmÃyi pitÌn và etasya tad agan yat pit­matÅbhir anumantrayante pit­bhya evainaæ tena samÅrayanti yat tisras t­tÅye hi loke pitaras, atha yac catvÃras, digbhya evainaæ tena samÅrayanti //MS_2,3.9// @<[Page II,38]>@ viÓvarÆpo vai tvëÂra ÃsÅt triÓÅr«ÃsurÃïÃæ svasrÅya÷ sa somam ekena ÓÅr«ïÃpibat surÃm ekena, annam ekenÃvayat sa indro 'manyata, ayaæ vÃvedaæ bhavi«yatÅti tena samalabhata tena yugaÓaram apatat sa tak«Ãïaæ ti«Âhantam abravÅt, ÃdhÃvemÃny asya ÓÅr«Ãïi chinddhÅti tasya tak«opaskandya paraÓunà ÓÅr«Ãïy achinat tasmÃt tak«ïe Óiro dh­tam, tasmÃd asyÃnnam annÃdyaæ tasya yat somapaæ Óirà ÃsÅt sa kapi¤jalo 'bhavat, yat surÃpaæ sa kalaviÇkas, yenÃnnam Ãvayat sa tittiri÷ sa vai tva«Âà putre hate somam Ãharad ­ta indram, tam adha÷ ÓataÓale 'sunot, atho Ãhu÷ sahasraÓalà iti tasmin và indra upahavam aichata tan nopÃhvayata taæ prÃsahÃdÃya nìyà nirapibat sa somapÅthena vyÃrdhyata tasmÃt somo nÃnupahÆtena peya÷ somapÅthena ha vyardhuko bhavati yad ito 'mucyata tau siæhà abhavatÃm, yad itas tau vyÃghrau yad itas tau v­kau yat prathamaæ nira«ÂÅvat tat kuvalam abhavat, yad dvitÅyaæ tad badaram, yat t­tÅyaæ tat karkandhus, yad adhastÃt sà surà taæ và etayÃÓvinà ayÃjayatÃæ sautrÃmaïyà sa yair eva tad indriyair vÅryair vyÃrdhyata tÃny asminn ÃptvÃdhattÃm, somenÃtipupuvÃnaæ yÃjayet, indriyeïa và e«a vÅryeïa vy­dhyate yaæ somo 'tipavate yÃvad evendriyaæ vÅryaæ tad asminn Ãptvà dadhÃti rÃjasÆyenÃbhi«i«icÃnaæ yÃjayet, indriyeïa và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate yÃvad evendriyaæ vÅryaæ tad asminn Ãptvà dadhÃti bhÆtikÃmaæ yÃjayet, indriyeïa và e«a vÅryeïa vy­dhyate yo 'laæ bhÆtyai san na bhavati yÃvad evendriyaæ vÅryaæ tad asminn Ãptvà dadhÃti jyogÃmayÃvinaæ yÃjayet, indriyeïa và e«a vÅryeïa vy­dhyate yasya jyog Ãmayati yÃvad evendriyaæ vÅryaæ tad asminn Ãptvà dadhÃti nÃnÃrtena ya«Âavyam ity Ãhur Ãrtayaj¤a iva hy e«a tad Ãhur ya«Âavyam eva sarvo hi puru«Ã Ãrta÷ sarvo bubhÆ«ati yad ÃÓvinÅ, aÓvinau hy abhi«ajyatÃm, yat sÃrasvatÅ vÃg vai sarasvatÅ vÃcà hy abhi«ajyatÃm, yad aindrÅ, indre hi tau tÃnÅndriyÃïi vÅryÃïy ÃptvÃdhattÃm //MS_2,4.1// \\ sÅsena klÅbÃt kÃryÃ, an­taæ vai sÅsam an­taæ klÅbas, an­taæ surÃ, an­tenaivÃn­tÃd an­taæ krÅïÃti tad Ãhu÷ kÃryà va¬abà dak«iïeti s­tvarÅva hy e«Ã s­tvarÅ va¬abÃ, ÃÓvinaæ prathamam Ãlabhante, atha sÃrasvatÅm athaindram evam eva vapÃbhiÓ carati, indra evai«u tad adhibhavati, aindra÷ puna÷ pracaratÃæ prathamo bhavati, indraæ và etat punar Ãlabhante sendriyatvÃya, aindrÅ vapÃnÃm uttamà bhavati, aindra÷ puro¬ÃÓÃnÃæ prathamas, vÅryaæ và indras, vÅrya evainam abhisaædhatta÷ prasavÃya sÃvitras, nirvaruïatvÃya vÃruïas, madhyato hy e«a varuïag­hÅta÷ paÓcÃd và e«Ã s­«Âà pratÅcÅnaÓÅr«ïÅ yad upari«ÂÃt puro¬ÃÓo bhavati, apihityà achidratvÃya saha samavattaæ bhavati sahe¬Ãm upahvayante saæhityai, atho i¬Ãyà avidohÃya yad vai sautrÃmaïyÃvy­ddhaæ tad asyÃ÷ sam­ddham, yad anyadevatyÃ÷ puro¬ÃÓà bhavanti, anyadevatyÃ÷ paÓavas tad asyà vy­ddhaæ sat sam­ddham ardhaæ vai prajÃpater Ãtmano dhairyam ÃsÅt, ardhaæ mÃlvyam, yad dhairyaæ tat purastÃd akuruta yan mÃlvyaæ tat paÓcÃt paryauhata yad dhairyaæ somo vai sa tato brÃhmaïam as­jata tasmÃd brÃhmaïa÷ sarva eva brahmÃbhi dhÅras, yan mÃlvyaæ surà vai sà tato rÃjanyam as­jata tasmÃj jyÃyÃæÓ ca kanÅyÃæÓ ca snu«Ã ca ÓvaÓuraÓ ca surÃæ pÅtvà vilÃlapata Ãsate mÃlvyaæ hi tat pÃpmà vai mÃlvyam, tasmÃd brÃhmaïa÷ surÃæ na pibet pÃpmanÃtmÃnaæ net saæs­jà iti tad utaitad rëÂrÅyÃya brÃhmaïaæ brÆyÃt tad ya evaæ vidvÃnt surÃæ pibati na hainaæ drÆïÃti, e«Ã vai prajÃpater vÅryavatÅ tanÆs, vÅryaæ prajÃpatis, vÅryam asmin dadhÃti //MS_2,4.2// tato ya÷ somo 'tyaricyata tam agnà upaprÃvartayat / svÃhendraÓatrur vardhasva // iti, indrasyÃhainaæ Óatrum acikÅr«at, indram asya Óatrum akarot tathà vÃk svayam eva vyait sa yaæ somaæ prÃvartayad yasmiæÓ cÃgnà upaprÃvartayat tà agnÅ«omau devate prÃïÃpÃnà abhisamabhavatÃm, sa yÃvad ÆrdhvabÃhu÷ parÃvidhyat tÃvati vyaramata yadi và pravaïaæ tÃvad ÃsÅd yadi vÃgner adhi tÃvad ÃsÅt sa và i«umÃtram evÃhnà tiryaÇÇ avardhate«umÃtram anvaÇ, atho Ãhus, ahorÃtre eve«umÃtraæ tiryaÇÇ avardhate«umÃtram anvaÇÇ iti, atho Ãhur ardhamÃsam atho mÃsam atho saævatsaram iti sa và imÃ÷ sarvÃ÷ snotyÃ÷ paryaÓayat tasmÃd và indro 'bibhet tasmÃd u tva«ÂÃbibhet tasyendra÷ prattim aichat tam asmai prÃyachat tasmai tva«Âà vajram asi¤cat tapo vai sa vajra ÃsÅt tam udyamaæ nÃÓaknot, atha vai tarhi vi«ïur anyà devatÃsÅt so 'bravÅt, vi«ïà ehÅdam Ãhari«yÃvo yenÃyam idam iti sa tredhÃtmÃnaæ vinyadhatta, abhiparyÃvartÃd abibhet, asyÃæ t­tÅyam antarik«e t­tÅyam, divi t­tÅyam, sa yad asyÃæ t­tÅyam ÃsÅt tena vajram udayachat, vi«ïvanu«Âhita÷ sa vajram udyataæ d­«ÂvÃbibhet so 'bravÅt, asti và idaæ tyasminn antar vÅryaæ tat te pradÃsyÃmi mà mà vadhÅr iti tad và asmai prÃyachat tat pratyag­hïÃt // adhà mà // iti tad vi«ïave 'tiprÃyachat tad vi«ïu÷ pratyag­hïÃt // @<[Page II,41]>@ asmÃsv indra indriyaæ dadhÃtv asmÃn rÃyo maghavÃna÷ sacantÃm / asmÃkaæ santv ÃÓi«a÷ // iti so 'vet, asti vÃvÃsminn antar vÅryam iti sa yad antarik«e t­tÅyam ÃsÅt tena vajram udayachat, vi«ïvanu«Âhita÷ sa vajram udyataæ d­«ÂvÃbibhet so 'bravÅt, asti và idaæ tyasminn antar vÅryam, tat te pradÃsyÃmi mà mà vadhÅr iti tad và asmai prÃyachat tat pratyag­hïÃt // dvir mÃdhÃ÷ // iti tad vi«ïave 'tiprÃyachat tad vi«ïu÷ pratyag­hïÃt // asmÃsv indra indriyaæ dadhÃtv asmÃn rÃyo maghavÃna÷ sacantÃm / asmÃkaæ santv ÃÓi«a÷ // iti so 'vet, asti vÃvÃsminn antar vÅryam iti sa yad divi t­tÅyam ÃsÅt tena vajram udayachat, vi«ïvanu«Âhita÷ sa vajram udyataæ d­«ÂvÃbibhet so 'bravÅt, asti và idaæ tyasminn antar vÅryam, tat te pradÃsyÃmi mà mà vadhÅ÷ // saædhÃæ nu saædadhÃvahai yathà tvÃm eva praviÓÃnÅti so 'bravÅt, yan mÃæ praviÓe÷ kiæ me tata÷ syÃd iti so 'bravÅt tvÃm evendhÅya tava bhogÃya tvÃæ praviÓeyam iti tad và asmai prÃyachat tat pratyag­hïÃt // trir mÃdhÃ÷ // iti tad vÃva traidhÃtavyà sahasraæ và asmai tat prÃyachad ­ca÷ sÃmÃni yajÆæ«i yad và idaæ kiæ ca tat traidhÃtavyà tad Ãpnoti paÓÆn eva //MS_2,4.3// udaraæ vai v­tra÷ pÃpmà k«ud bhrÃt­vya÷ puru«asya yat tapa upaiti pÃpmÃnaæ và etat st­ïute bhrÃt­vyaæ k«udham eva tasmin và avadetÃm, seyam asyà adhy Ærdhvà vÃg avadat // ubhà jigyathur na parÃjayethe na parÃjigye kataraÓcanaino÷ / indraÓ ca vi«ïo yad apasp­dhethÃæ tredhà sahasraæ vi tad airayethÃm // iti satyam Ãhety abravÅt, dve eva t­tÅye Ãhartur ekaæ pratigrahÅtur iti tau vai tatraivÃti«ÂhetÃm, tasmÃd aindrÃvai«ïavam, trirÃtrasya và upepsÃyai traidhÃtavyÃhriyate yÃvad vai trirÃtreïopÃpnoti tÃvat traidhÃtavyayÃvarunddhe tasmÃd Ãhu÷ sahasradak«iïeti, u«ïihÃkakubhà anvÃha gÃyatrÅ và u«ïihÃ, atha yÃny etÃni catvÃry ak«arÃïy ­cy adhi catu«pÃdo và ete paÓavas, yathà và idaæ puro¬ÃÓe puro¬ÃÓo 'dhy evaæ và etad yad ­cy adhy ak«arÃïi prÃïo vai gÃyatrÅ prÃïena paÓavo yatÃs, yad u«ïihÃkakubhà anvÃha paÓÆnÃæ yatyai // agne trÅ te vÃjinà trÅ «adhasthà tisras te jihvà ­tajÃta pÆrvÅ÷ / tisra u te tanvo devavÃtÃs tÃbhir na÷ pÃhi giro aprayuchan // iti paridadhÃti vÅratÃyai, atho rÆpatÃyà eva yaj jagatyà paridadhyÃd antaæ gachet, atha yat tri«Âubhà paridadhÃti tÃntaæ gachati, ojo vai vÅryaæ tri«Âup, ojasy eva vÅrye pratiti«Âhati //MS_2,4.4// sarvÃbhyo devatÃbhyo yaj¤a Ãh­tyà ity Ãhu÷ sarvo và e«a yaj¤a÷ sarvÃbhyo hi devatÃbhyo yaj¤a Ãhriyate sarvÃïi chandÃæsy anvÃha sarvÃïi hi chandÃæsi yaj¤e prayujyante, abhicarann Ãharet sarvo và e«a yaj¤a÷ sarveïaivainaæ yaj¤enÃbhicarati, adak«iïas tu syÃs tat svin menim akar menir hy adak«iïas, atha yo yak«ya ity uktvà na yajeta tam etena yÃjayet sarvo và e«a yaj¤a÷ sarveïaivÃsmai yaj¤ena prÃyaÓcittiæ vindati, uttarauttara÷ puro¬ÃÓo jyÃyÃn bhavati, uttarauttaro hi loko jyÃyÃn yathà và iyam evam asau, atha và antarik«am, nÃsyà rÆpaæ nÃmu«yÃs tasmÃd yavamayo madhyatas, atho evam iva hy antarik«asya rÆpam, dvÃdaÓakapÃlo bhavati yad vai tristris tat traidhÃtavyÃyÃ÷ sam­ddham, sarve«Ãm atighÃtam avadyati, achambaÂkÃrÃya yÃvatà hi na prÃpnuyÃt tÃvatà chambaÂkuryÃt, etad vai tad yad ÃhuÓ chambaï ïÃsà iti vÃsa iva vai yaj¤a Æyate yat tÃrpyÃïi vi«Åvyanti yaju«Ãæ tad rÆpam, yad dhenavo dÅyanta ukthÃmadÃnÃæ tat, yad dhiraïyaæ dÅyate candraæ gÅyatà iti vai sÃmÃhu÷ sÃmnÃæ tad rÆpam etena vai s­¤jayà ayajanta te Óriyo 'ntam agachan, tasmÃn nÃtibahu ya«Âavyam ÅÓvaro hi parÃÇ atipattos, yo và etena yajate vi sa chinatti putro yÃjayitavyas, anusaætatyai //MS_2,4.5// \<ïÃsà : FN emended. Ed.: ïÃsÃ. cf. note 3>\ Ãgneyam a«ÂÃkapÃlaæ nirvaped aindram ekÃdaÓakapÃlaæ bÃrhaspatyaæ carum, bhÆtikÃmaæ yÃjayet, indro vai Óithira ivÃmanyata so 'gniæ ca b­haspatiæ cÃbravÅt, yÃjayataæ meti taæ và etayÃgniÓ ca b­haspatiÓ cÃyÃjayatÃm, tasmiæs tejo 'gnir adadhÃt, indriyam indras, brahma b­haspatis tatà indro 'bhavat, yo bhÆtikÃma÷ syÃt tam etayà yÃjayet teja evÃsminn agnir dadhÃti, indriyam indras, brahma b­haspatis, bhavaty eva yad asmiæÓ trÅïi vÅryÃïy adhattÃæ tasmÃt tridhÃtus, aindra itarà abhisaæÓle«ayanti sendriyatvÃya //MS_2,4.6// @<[Page II,44]>@ purovÃta jinva rÃva svÃhà vÃtavÃn var«an bhÅma rÃva svÃhà stanayan var«ann ugra rÃvàsvÃhÃ, atirÃtraæ vavar«vÃn pÆrta rÃva svÃhà bahu ha và ayam avar«Åd iti Óruta rÃva svÃhà tapati var«an virì rÃva svÃhà 'vasphÆrjan vidyud var«aæs tve«a rÃva svÃhà naÓany avasphÆrjan var«an bhÆta rÃva svÃhà // \<'vasphÆrjan : < avasphÆrjan>\ mÃndà vaÓà jyoti«matÅr amasvarÅ÷ Óundho ajrà undatÅ÷ suphenÃ÷ / mitrabh­ta÷ k«atrabh­ta÷ surëÂrà iha no 'vata // v­«ïo aÓvasya saædÃnam asi v­«Âyai tvopanahyÃmi // devà vasavyà agne soma sÆryÃpo dattodadhiæ bhinta / diva÷ parjanyÃd antarik«Ãt p­thivyÃs tato no v­«ÂyÃvata // devÃ÷ Óarmaïyà mitra varuïÃryamann apo dattodadhiæ bhinta / diva÷ parjanyÃd antarik«Ãt p­thivyÃs tato no v­«ÂyÃvata // devÃ÷ sapÅtayo 'pÃæ napÃn narÃÓaæsÃpo dattodadhiæ bhinta / diva÷ parjanyÃd antarik«Ãt p­thivyÃs tato no v­«ÂyÃvata // divà cit tama÷ k­ïvanti parjanyenodavÃhena / yat p­thivÅæ vyundanti // Ãyan nara÷ sudÃnavo dadÃÓu«e diva÷ koÓam acucyavu÷ / pra parjanya÷ s­jatÃæ rodasÅ anu dhanvanà yantu v­«Âaya÷ // @<[Page II,45]>@ udÅrayatà maruta÷ samudrato divo v­«Âiæ var«ayatà purÅ«iïa÷ / na vo dasrà upadasyanti dhenava÷ Óubhe kam anu rathà av­tsata // s­jà v­«Âiæ divas, Ãdbhi÷ samudraæ p­ïa ye devà divibhÃgÃ÷ stha ye antarik«abhÃgà ye p­thivÅbhÃgÃs ta idaæ k«etram ÃviÓata ta idaæ k«etram anuviviÓata //MS_2,4.7// v­«Âir vai devebhyo 'nnÃdyam apÃkrÃmat tata idaæ sarvam aÓu«yat te devÃ÷ prajÃpatim evopÃdhÃvan, tÃn và etayà prajÃpatir ayÃjayat kÃrÅryà tebhyo v­«Âim annÃdyam avÃrunddha yatra parjanyo na var«et tad etayà jye«Âhaæ và purohitaæ và yÃjayet, v­«Âir và etebhyo 'nnÃdyam apakrÃmati yatra parjanyo na var«ati yat kÃrÅryà yÃjayanti v­«Âyà annÃdyasyÃvaruddhyai, a«Âau vÃtahomÃs, a«Âau diÓà iti digbhya evaitair v­«Âim Ãvartayanti mÃndà vaÓà jyoti«matÅr amasvarÅr iti, etÃni và apÃæ nÃmadheyÃni yathà và idaæ nÃmagrÃham asà asà iti hvayaty evaæ và etad apo nÃmadheyaiÓ cyÃvayati v­«ïo aÓvasya saædÃnam asÅti v­«Ã hy aÓvas, v­«Ã parjanya÷ sam­ddhyai v­«Âyai tvopanahyÃmÅti v­«Âyai hy upanahyati devà vasavyà agne soma sÆryeti devatÃbhir evÃnvahaæ v­«Âim achaiti yadi na var«et tatraiva vaseyur ahorÃtrÃbhyÃm eva v­«Âiæ cyÃvayanti karÅrÃïi bhavanti v­«Âyà annÃdyasyÃvaruddhyai madhÆdyutÃni bhavanti, apÃæ và e«a o«adhÅnÃæ rasas, apÃm evainà o«adhÅnÃæ rasenÃchaiti rasenainÃÓ cyÃvayati, agnaye dhÃmachade '«ÂÃkapÃlaæ nirvapen mÃrutaæ saptakapÃlaæ sauryam ekakapÃlam, v­«ÂikÃmaæ yÃjayet, agnir và ito v­«Âim ÅÂÂe maruto 'mutaÓ cyÃvayanti tÃæ sÆryo raÓmibhir var«ati, ete vai v­«ÂyÃ÷ pradÃtÃras tÃn eva bhÃgadheyenopÃsarat te 'smai v­«Âiæ prayachanti s­jà v­«Âiæ diva Ãdbhi÷ samudraæ p­ïeti, imÃÓ caivÃmÆÓ ca samasrÃÂ, Ãbhir amÆr achaiti ye devà divibhÃgÃ÷ stha ye antarik«abhÃgà ye p­thivÅbhÃgÃs ta idaæ k«etram ÃviÓata ta idaæ k«eram anuviviÓateti, imÃn eva lokÃn v­«Âyai saæm­Óati //MS_2,4.8// \\ \\ saumyaæ babhruæ lomaÓaæ piÇgalam Ãlabheta paÓukÃma÷ saumÅr và o«adhayas, o«adhaya÷ paÓavas, yat saumya÷ pratyak«am evÃsmai paÓum Ãlabhate lomaÓo bhavati, etad vai pu«Âyà rÆpam, pu«Âim evÃvarunddhe babhru÷ piÇgalo bhavati somasya rÆpaæ sam­ddhyai yas traitÃnÃm uttamo jÃyeta taæ saumÃpau«ïam Ãlabheta paÓukÃma÷ somo vai retodhÃ÷ pÆ«Ã paÓÆnÃæ prajanayità soma evÃsmai reto dadhÃti pÆ«Ã paÓÆn prajanayati stanaæ và ete«Ãm dvà abhijÃyete Ærjaæ t­tÅyas, Ærg vai paÓavas, ÆrjaivÃsmà Ærjaæ paÓÆn ÃptvÃvarunddhe trir và e«Ã saævatsarasyÃnyÃn paÓÆn parivijÃyate, etad vai pu«Âyà rÆpam, pu«Âim evÃvarunddhe bhÃginÅr và anyÃ÷ prajà abhÃgà anyÃs, yad audumbaro yÆpo bhavati, ubhayÅr evainà bhÃginÅ÷ karoti mÃsimÃsi và e«o 'vÃntaram anyebhyo vanaspatibhya÷ pacyate, etad vai pu«Âyà rÆpam, pu«Âim evÃvarunddhe prÃjÃpatyaæ tÆparam Ãlabheta paÓukÃma÷ prÃjÃpatyà vai paÓava÷ prajÃpati÷ paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati yonir vai prajÃpatis, yoner eva prajÃyate sarve«Ãæ và e«a paÓÆnÃæ rÆpÃïi prati puru«asyeva ÓmaÓrÆïi, aÓvasyeva Óiras, gardabhasyeva karïau Óuna iva lomÃni gor iva pÆrvau pÃdau, aver ivÃparau, aja÷ khalu vai sarvÃïy eva paÓÆnÃæ rÆpÃïy ÃptvÃvarunddhe sarvÃïy enaæ paÓÆnÃæ rÆpÃïy upati«Âhante hiraïyagarbhavatyÃghÃras, yÃ÷ prajÃpate÷ sÃmidhenÅs tÃ÷ sÃmidhenÅs, yÃ÷ prajÃpater Ãpriyas tà Ãpriyas, hiraïyaæ deyam, saÓukratvÃya tÃrpyaæ deyam, sayonitvÃya, adhÅvÃso deyas, yaj¤asya tena rÆpÃïy ÃptvÃvarunddhe, etena và upakerÆ rarÃdha ­dhnoti ya etena yajate dvÃdaÓadhà ha tvai sa pratiÓitraæ parijahÃra tatra dvÃdaÓadvÃdaÓa varÃn dadau yad dvÃdaÓa dÅyante tasyai«Ã pratimà Óvetaæ vÃyavà Ãlabheta bhÆtikÃmaæ yÃjayet, vÃyur vai devÃnÃm oji«Âha÷ k«epi«Âha÷ sa enaæ bhÆtyai ninayati tad Ãhus, adh­tà devateÓvarà nirm­ja ÅÓvarainam Ãrtiæ ninetor iti tad ati saivainaæ bhÆtyai ninayati Óvetaæ vÃyave niyutvatà Ãlabheta grÃmakÃmaæ yÃjayet, vÃyur và imÃ÷ prajà nasyotà itthaæ cetthaæ ca nenÅyate yad vÃyave vÃyur evÃsmai nasyotÃæ viÓaæ ninayati niyutvatÅ yÃjyÃnuvÃkye bhavatas, grÃmam asmin dÃdhÃra Óveto bhavati brahmaïo rÆpaæ sam­ddhyai Óvetaæ vÃyave niyutvatà Ãlabheta, ÃmayÃvinaæ yÃjayet prÃïo vai vÃyu÷ prÃïo hi và etasyÃpakrÃnto 'thaitasyÃmayati yad vÃyave vÃyur evÃsmai prÃïaæ ninayati niyutvatÅ yÃjyÃnuvÃkye bhavata÷ prÃïam asmin dÃdhÃra Óveto bhavati brahmaïo rÆpaæ sam­ddhyai Óvetaæ vÃyave niyutvatà Ãlabheta paÓukÃmaæ yÃjayet prÃïo vai vÃyu÷ prÃïaæ và etat paÓava÷ pratidhÃvanti yad var«e«u vÃtaæ pratijighrati yad vÃyave vÃyur evÃsmai paÓÆn ninayati niyutvatÅ yÃjyÃnuvÃkye bhavata÷ paÓÆn asmin dÃdhÃra Óveto bhavati brahmaïo rÆpaæ sam­ddhyai //MS_2,5.1// \\ svarbhÃnur và Ãsura÷ sÆryaæ tamasÃvidhyat tasya devÃs tamo 'pÃghnan yat prathamaæ tamo 'pÃghnant sÃvi÷ k­«ïÃbhavat, yad dvitÅyaæ sà lohinÅ yat t­tÅyaæ sà balak«Å yad adhyastÃd apÃk­ntat sÃvir vaÓÃbhavat te 'bruvan devapaÓum imaæ kÃmÃyÃlabhÃmahà iti, atha và iyaæ tarhy ­k«ÃsÅd alomikà te 'bruvan, tasmai kÃmÃyÃlabhÃmahai yathÃsyÃm o«adhayaÓ ca vanaspatayaÓ ca jÃyantà iti tÃæ vai tasmai kÃmÃyÃlabhanta tato 'syÃm o«adhayaÓ ca vanaspatayaÓ cÃjÃyanta ya÷ prajÃkÃmo và paÓukÃmo và syÃt sa etÃm aviæ vaÓÃm Ãlabheta pra prajayà ca paÓubhiÓ ca jÃyate, atho Ãhus, ya÷ prathamas tamasy apahate sÆryasya raÓmir yÆpasya ca«Ãle 'vÃtanot sÃvir vaÓÃbhavad iti tad ubhayenaiva devapaÓur Ãlabhyate yady asyÃs taj janma yadi vetaraæ tat kÃmÃyakÃmÃyaivÃvir vaÓÃlabhyate Ãgneyam ajam Ãlabheta vÃruïaæ petvam, bhÆtikÃmaæ yÃjayet, ÃgneyÃni vai puru«asyÃsthÃni vÃruïaæ mÃæsam ÃgneyenaivÃsyÃgneyaæ ni«krÅïÃti vÃruïena vÃruïam, bhavaty eva sÃrasvatÅæ me«Åm Ãlabheta yo vÃco g­hÅta vÃg vai sarasvatÅ vÃcaivÃsya vÃcaæ bhi«ajyati, apannadatÅ bhavati sarvatvÃya, anadhiskannà sam­ddhyai Óvetà malhà Ãlabheta brahmavarcasakÃma ÃgneyÅæ bÃrhaspatyÃæ saurÅm, vasantÃgneyÅm, prÃv­«i bÃrhaspatyÃm, ÓiÓire saurÅm, yad ÃgneyÅ tejas tayÃvarunndhe yad bÃrhaspatyà brahmavarcasaæ tayà yat saurÅ rucaæ tayà triv­d vÃvÃsmà etat sam­ddhaæ brahmavarcasaæ dadhÃti saævatsaraæ paryÃlabhyante saævatsareïa và anÃptam Ãpyate saævatsareïaivÃsmà Ãptvà tejo brahmavarcasaæ dadhÃti Óvetà bhavati brahmaïo rÆpaæ sam­ddhyai vÃyavyÃm ajÃm Ãlabheta sÃrasvatÅæ me«Åm adityà ajÃm abhiÓasyamÃnaæ yÃjayet, vÃyur và etasyÃÓlÅlaæ gandhaæ janatà anuviharati yam abhiÓaæsanti, e«a hÅdaæ sarvam upagachati yad vÃyave vÃyur evÃsya taæ gandhaæ surabhim aka÷ so 'sya surabhir gandho janatà anuviti«Âhate vÃcà và etam abhiÓaæsanti yam abhiÓaæsanti vÃk sarasvatÅ yat sÃrasvatÅ vÃcaivai«Ãæ vÃcaæ Óamayati, aprati«Âhito và e«a yam abhiÓaæsanti, iyaæ và aditis, iyaæ prati«Âhà yad ÃdityÃ, asyÃm eva pratiti«Âhati, indriyeïa và e«a vÅryeïa vy­dhyate yam abhiÓaæsanti, indriyaæ vÅryaæ garbhas, yad garbhiïÅr bhavanti, indriyeïaivainaæ vÅryeïa samardhayanti //MS_2,5.2// \<'vÃtanot : FN emended. Ed.: vÃtanot>\ @<[Page II,50]>@ devÃÓ ca và asurÃÓ cÃspardhanta te vai samÃvad eva yaj¤e kurvÃïà Ãyan yad eva devà akurvata tad asurà akurvata te na vyÃv­tam agachan, te devà etaæ vÃmanaæ paÓum apaÓyan, taæ vai«ïavam Ãlabhanta tato vi«ïur imÃæl lokÃn udajayat tato devà asurÃn ebhyo lokebhya÷ prÃïudanta tato devà abhavan parÃsurà ya÷ sapatnavÃn bhrÃt­vyavÃn và syÃt sa etaæ vÃmanaæ vai«ïavam Ãlabheta, ato vai vi«ïur imÃæl lokÃn udajayat, vi«ïor evojjitim anv imÃæl lokÃn ujjayati praibhyo lokebhyo bhrÃt­vyaæ nudate vi«ama ivÃlabheta vi«amÃn iva hÅmÃæl lokÃn devà udajayat, nimÃn eva lokÃn ujjayati, indro vai v­tram ahan, sa prÃÇ apadyata sa padyamÃnà indraæ saptabhir bhogai÷ paryag­hïÃt tasmÃd vi«va¤ca÷ paÓavo vyudÃyan mÆrdhato vaidehÅr udÃyan, tasmÃt tÃsÃæ puro janma pura okas tÃsÃæ jaghanata ­«abho vaideho 'nÆdait tam acÃyat, ayaæ vÃva mÃsmÃd aæhaso mu¤ced iti tam aindram Ãlabheta, Ãgneyaæ tu pÆrvam ajam Ãlabhata sa và agninaiva v­trasya bhogÃn apidahyÃthaindreïendriyaæ vÅryam Ãtmann adhatta ya÷ pÃpmanà tamasà g­hÅto manyeta sa etam aindram ­«abham Ãlabheta, Ãgneyaæ tu pÆrvam ajam Ãlabheta, agninaiva pÃpmano bhogÃn apidahyÃthaindreïendriyaæ vÅryam Ãtman dhatte, indro vai valam apÃv­ïot tata÷ sahasram udait tasya sahasrasyÃgrata÷ kubhra udait tasmÃd etaæ sÃhasrÅ lak«mÅr ity Ãhur yaÓ ca veda yaÓ ca na, atho Ãhur imaæ và e«a lokaæ paÓyann abhyudait sa samai«at sa e«a samÅ«ita÷ kubhra iti tam aindram Ãlabheta paÓukÃmas, aindrà vai paÓavas, indra÷ paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati sa yadà sahasraæ paÓÆn gached athaitaæ vÃmanaæ vai«ïavam Ãlabheta, etasmin vai tat sahasraæ pratyati«Âhat sa tiryaÇ vyai«at tasmÃd e«a tiryaÇÇ iva vÅ«itas, etena vai sa tat sahasraæ paryag­hïÃt tat sahasrasya và e«a parig­hÅtyà avik«obhÃya devÃÓ ca vai pitaraÓ cÃsmiæl loka Ãsan, tad yat kiæca devÃnÃæ svam ÃsÅt tad yamo 'yuvata te devÃ÷ prajÃpatim evopÃdhÃvan, sa prajÃpatir etau mithunau paÓÆ apaÓyad ­«abhaæ ca vaÓÃæ ca tà Ãlabhata vai«ïavavÃruïÅæ tu pÆrvÃæ vaÓÃm Ãlabhata tÃn vai varuïenaiva grÃhayitvà vi«ïunà yaj¤ena prÃïudata, athaindraæ deve«v Ãlabhata tenai«v indriyÃïi vÅryÃïy ÃptvÃdadhÃt, ya÷ sapatnavÃn bhrÃt­vyavÃn và syÃt sa etau mithunau paÓÆ Ãlabheta ­«abhaæ ca vaÓÃæ ca vai«ïavavÃruïÅæ tu pÆrvÃæ vaÓÃm Ãlabheta varuïenaivainÃn grÃhayitvà vi«ïunà yaj¤ena praïudate, athaindreïendriyaæ vÅryam Ãtman dhatte //MS_2,5.3// sÃvitraæ punaruts­«Âam Ãlabheta ya÷ purà puïya÷ san paÓcà pÃpatvaæ gachet savità vai Óriya÷ prasavità tam eva bhÃgadheyenopÃsarat sa enaæ Óriyai prasuvati pÃpo và e«a purà san paÓcà Óriyam aÓnute ya÷ purÃna¬vÃnt san paÓcok«atvaæ gachati yathai«a Óriyam aÓnuta evam evainaæ Óriyaæ gamayati, o«adhÅbhyo vehatam Ãlabheta prajÃkÃmas, o«adhÅnÃæ và e«Ã priyÃ, età và etÃæ sÆto÷ paribÃdhante, o«adhaya÷ khalu và etasya prajÃm apagÆhanti yo 'laæ prajÃyai san prajÃæ na vindate tà eva bhÃgadheyenopÃsarat tà asmai prajÃæ punar dadati, Ãpo và o«adhayas, Ãpo ha tv evÃsat khananti tà asmai prajÃæ khananti dyÃvÃp­thivÅye dhenÆ saæmÃtarà ÃlabhetÃnnakÃmas, yad dhy asau var«ati tad asyÃæ pratiti«Âhati dyÃvÃp­thivÅ và annasyeÓÃte te eva bhÃgadheyenopÃsarat te asmà annÃdyaæ prayachata÷ sa vatsaæ vÃyavà Ãlabheta vÃyur và anayor vatsas, vÃyur ime pradÃpayati pratte ha và ime duhe ya evaæ veda, aindrÅæ sÆtavaÓÃm Ãlabheta rÃjanyaæ bhÆtikÃmaæ yÃjayet, etasyà và adhÅndro 'jÃyata sa jÃyamÃna etaæ yoniæ niravartayat sà sÆtavaÓÃbhavat, atho Ãhur etad eva sak­d indriyaæ vÅryaæ tejo janayitvà nÃparaæ sÆtà ÃÓaæsata sà sÆtavaÓÃbhavad iti, indriyeïa và e«a vÅryeïa vy­dhyate yo 'laæ bhÆtyai san na bhavati, aindrÅ bhavati, indriyam asmin dadhÃti, atha yas taæ vinded yaæ sÆtvà sÆtavaÓà bhavati tam aindram Ãlabheta tejaskÃmas tad evendriyaæ vÅryaæ teja Ãpnoti sÃrasvatÅæ dhenu«ÂarÅm Ãlabheta ya÷ k«etre paÓu«u và vivadeta vÃg vai sarasvatÅ vÃcaivai«Ãæ vÃcaæ v­Çkte dhenur và e«Ã satÅ na duhe taryam evai«Ãæ vÃcaæ karoti dyÃvÃp­thivÅyÃæ dhenuæ paryÃriïÅm Ãlabheta yo rÃjanyo 'bhyardho viÓaÓ caret, dyÃvÃp­thivÅbhyÃæ hi và e«a nirbhaktas, athai«o 'bhyardho viÓaÓ carati dyÃvÃp­thivÅ evainaæ viÓi prati«ÂhÃpayata÷ paryÃriïÅ bhavati paryÃrÅva hy etad rëÂram, yad abhyardho viÓaÓ carati dyÃvÃp­thivÅ evainaæ viÓi prati«ÂhÃpya sa Óvo bhÆte vatsaæ vÃyavà Ãlabheta vÃyur và anayor vatsas, vÃyur imau k«ayau viÓaæ ca pradÃpayati prattau ha và imau k«ayau viÓaæ ca duhe ya evaæ veda //MS_2,5.4// agneyam ajam Ãlabheta saumyaæ babhrum ­«abhaæ piÇgalam, bhÆtikÃmaæ yÃjayet, ­ddhyà evÃgneyas, indriyeïa và e«a vÅryeïa vy­dhyate yo 'laæ bhÆtyai san na bhavati yat saumya÷ svayaivÃsmai devatayendriyaæ vÅryam ÃptvÃvarunddhe bhavaty eva babhru÷ piÇgalo bhavati somasya rÆpam, sam­ddhyai gom­gaæ vÃyavà Ãlabheta, abhiÓasyamÃnaæ yÃjayet, apÆto và e«a yam abhiÓaæsanti vÃyur vai devÃnÃæ pavitram, vÃyunaivainaæ pavitreïa punÃti neva và e«a grÃme nÃraïye yam abhiÓaæsanti neva khalu và e«a grÃmya÷ paÓur nevÃraïyas tasmÃd asyai«a devatayà paÓÆnÃæ sam­ddhas, aindrÃgnam anus­«Âam Ãlabheta yasya pità pitÃmaha÷ somaæ na pibet, indriyeïa và e«a vÅryeïa vy­dhyate yasya pità pitÃmaha÷ somaæ na pibati yad aindras, indriyeïaivainaæ vÅryeïa samardhayati devatÃbhir và e«a vy­dhyate yasya pità pitÃmaha÷ somaæ na pibati yad Ãgneyas, agnir vai sarvà devatÃs, devatÃbhir evainaæ samardhayati, anus­«Âo bhavati, anus­«Âa iva hy etasya somapÅtho yasya pità pitÃmaha÷ somaæ na pibati tasmÃd asyai«a devatayà paÓÆnÃæ sam­ddhas tvëÂram avaliptam Ãlabheta paÓukÃmas tvëÂrà vai paÓavas tva«Âà paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati saumÃpau«ïaæ napuæsakam Ãlabheta paï¬akaæ yÃjayet, yatra tÆ bhÆmer jÃyeta tat prajij¤ÃsetÃtra và etasya jÃyamÃnasyendriyaæ vÅryam apÃkrÃmat tad evÃsmà indriyaæ vÅryam Ãptvà dadhÃti somaÓ ca và etasya pÆ«Ã ca jÃyamÃnasyendriyaæ vÅryam ayuvetÃm iyaæ vai pÆ«au«adhaya÷ somas, yat saumÃpau«ïa÷ svayaivÃsmai devatayendriyaæ vÅryam ÃptvÃvarunddhe bhavaty eva yÃny anavadÃnÅyÃni tair nair­tai÷ pÆrvai÷ pracaranti nir­tig­hÅtà và e«Ã strÅ yà puærÆpà nir­tig­hÅta e«a pumÃn ya÷ strÅrÆpas, nir­tyà evainaæ tena mu¤cati na vai nair­tyÃhutir agnim ÃnaÓe yad aÇgÃre«u juhoti tat svid agnau juhoti tad u na yatra và ada indro v­«aïaÓvasya menÃsÅt tad enaæ nir­ti÷ pÃpmÃg­hïÃt sa yaæ pÃpmÃnam apÃhata sa napuæsako 'bhavat, ya÷ pÃpmanà tamasà g­hÅto manyeta sa etam aindraæ napuæsakam Ãlabheta yenaivendra÷ pÃpmÃnam apÃhata tena pÃpmÃnam apahate, athaindreïendriyaæ vÅryam Ãtman dhatte prajÃpati÷ paÓÆn as­jata sa và etam evÃgre napuæsakam as­jata taæ paÓavo 'nvas­jyanta, atho Ãhur etam evÃgre s­«Âaæ tva«Âre ca patnÅbhyaÓ ca napuæsakam Ãlabhata tena prajà as­jata, iti ya÷ prajÃkÃmo và paÓukÃmo và syÃt sa etaæ tva«Âre ca patnÅbhyaÓ ca napuæsakam Ãlabheta mithunaæ vai tva«Âà ca patnÅÓ ca tva«ÂÃraæ và etan mithune 'pyasràprajananÃya tan mithunam, tasmÃd eva mithunÃd yajamÃna÷ prajayà ca paÓubhiÓ ca prajÃyate //MS_2,5.5// \\ \\ prajÃpati÷ prajà as­jata tà enaæ s­«Âà atyamanyanta tà atimanyamÃnà varuïenÃgrÃhayat tà varuïag­hÅtÃ÷ k­«ïa÷ petvo 'dhyaskandat tasyÃnuhÃya pÃdam ag­hïÃt tasya Óapha÷ prÃv­hyata sa ekaÓitipÃd abhavat tam acÃyat, ayaæ vÃvÃsÃæ prajÃnÃm avaruïag­hÅtas, anenemÃ÷ prajà varuïÃn mu¤cÃni, iti taæ vÃruïam Ãlabhata tata imÃ÷ prajà varuïÃt prÃmucyanta tad varuïapramocanÅya evai«a yo jyogÃmayÃvÅ syÃt tam etena yÃjayet, varuïena hi và e«a pÃpmanà g­hÅtas, athaitasya jyog Ãmayati yad vÃruïas, varuïÃd evainaæ tena mu¤cati, ekaÓitipÃd bhavati, evam iva hi tasya rÆpam ÃsÅt sam­ddhyai dvÅpe yÃjayet, età vai pratyak«aæ vÃruïÅr yad Ãpa÷ sve và etad yonau pratyak«aæ varuïam avayajati samantam Ãpa÷ parivahanti rak«asÃm ananvavÃyÃya vÃruïaæ k­«ïaæ petvam ÃlabhetÃbhicaran yad vÃruïas, varuïenaivainaæ grÃhayitvà st­ïute k­«ïo bhavati tamo vai k­«ïam, m­tyus tamas, m­tyunaivainaæ grÃhayati, etad vai pÃpmano rÆpaæ yat k­«ïam, k­«ïa iva hi pÃpmà pÃpmanaivainam abhi«uvati taæ niyu¤jyÃt // paÓuæ badhnÃmi varuïÃya rÃj¤Ã indrÃya bhÃgam ­«abhaæ kevalo hi / gÃtrÃïi devà abhisaæviÓantu yamo g­hïÃtu nir­ti÷ sapatnÃn // iti, etÃbhya evainaæ devatÃbhyo niryÃcya m­tyur vai yamas, m­tyunaivainaæ grÃhayati, agnaye vaiÓvÃnarÃya k­«ïaæ petvam Ãlabheta samÃntam abhidhrok«yan, saævatsaro và agnir vaiÓvÃnara÷ saævatsarÃya samamyate saævatsaram evÃptvÃvaruïaæ kÃmam abhidruhyati, ÃÓvinaæ k­«ïalalÃmam Ãlabheta, ÃnujÃvaraæ yÃjayet, aÓvinau vai devÃnÃm ÃnujÃvarau, aÓvinà etasya devate ya ÃnujÃvaras tà eva bhÃgadheyenopÃsarat tà enam agraæ pariïayata÷ k­«ïo bhavati pÃpmÃnam evÃpahate lalÃmo bhavati mukhato 'smiæs tejo dadhÃti, ÃÓvinaæ k­«ïalalÃmam Ãlabheta, ÃmayÃvinaæ yÃjayet, aÓvinau vai devÃnÃæ bhi«ajau, aÓvinà etasya devate ya ÃmayÃvÅ tà eva bhÃgadheyenopÃsarat tà enaæ bhi«ajyata÷ k­«ïo bhavati pÃpmÃnam evÃpahate lalÃmo bhavati mukhato 'smiæs tejo dadhÃti //MS_2,5.6// chandÃæsi vai yaj¤Ãya nÃti«Âhanta sa va«aÂkÃro 'bhih­tya gÃyatryÃ÷ Óiro 'chinat tasmä ÓÅr«ïaÓ chinnÃd yo raso 'k«arat tà vaÓà abhavan, tad vaÓÃnÃæ vaÓÃtvam atho Ãhur vaÓaæ vai tà ak«aran, tà vaÓà abhavan tad vaÓÃnÃæ vaÓÃtvam iti, atho Ãhur vasà vai sÃsÅt tad vasà và età iti tato ya÷ prathamo rasa÷ prÃk«arat taæ b­haspatir upÃg­hïÃt sà rohiïÅ bÃrhaspatyà tato yo 'tyak«arat taæ mitrÃvaruïau sà dvirÆpà maitrÃvaruïÅ tato yo 'tyak«arat taæ viÓve devÃ÷ sà bahurÆpà vaiÓvadevÅ tato yo 'tyak«arat tam agniÓ ca marutaÓ ca sà p­Ónir ÃgnimÃrutÅ, atho Ãhu÷ k­«ïaÓabalÅti, atha yà vipru«Ã Ãsaæs tÃnÅmÃny anyÃni rÆpÃïi tato ya÷ prathamo drapsa÷ parÃpatat taæ b­haspatir abhihÃyÃbhyag­hïÃt sa uk«Ãbhavat tad uk«ïa uk«atvam atho Ãhur yad devatà anuvyauk«ata sa uk«Ãbhavat tad uk«ïa uk«atvam iti taæ brÃhmaïaspatyam Ãlabheta brÃhmaïaæ bhÆtikÃmaæ yÃjayet, brahma vai brahmaïaspatis, brÃhmaïaspatyo brÃhmaïo devatayà svayaivÃsmai devatayendriyaæ vÅryam ÃptvÃvarunddhe bhavaty eva rohiïÅæ bÃrhaspatyÃm Ãlabheta brahmavarcasakÃmas, brahma vai b­haspatis, bÃrhaspatyo brÃhmaïo devatayà svayaivÃsmai devatayÃptvà tejo brahmavarcasaæ dadhÃti rohiïÅ bhavati brahmaïo rÆpam, sam­ddhyai maitrÃvaruïÅæ dvirÆpÃm Ãlabheta paÓukÃmas, ahorÃtre vai mitrÃvaruïau, ahorÃtre anu paÓava÷ prajÃyante tà eva bhÃgadheyenopÃsarat tà asmai paÓÆn prajanayatas, chandasÃæ và e«a rasas, chandasÃm evÃsmai rasena paÓÆn dhattas, dvirÆpà bhavati sam­ddhyai vaiÓvadevÅæ bahurÆpÃm Ãlabheta yasmai kÃmÃya kÃmayeta sarvà và età devatÃ÷ sarvà và etad devatÃ÷ kÃmÃya bhÃgadheyenopÃsarat tà asmai kÃmaæ samardhayanti yatkÃmo bhavati chandasÃæ và e«a rasas, chandasÃm evÃsmai rasena dadhati bahurÆpà bhavati sam­ddhyai, ÃgnimÃrutÅæ p­Ónim Ãlabheta v­«ÂikÃmas, agnir và ito v­«Âim ÅÂÂe maruto 'mutaÓ cyÃvayanti, ete vai v­«ÂyÃ÷ pradÃtÃras tÃn eva bhÃgadheyenopÃsarat te 'smai v­«Âiæ prayachanti chandasÃæ và e«a rasas, raso v­«Âis, chandasÃm evÃsmai rasena rasaæ v­«Âiæ ninayanti p­Ónir bhavati p­ÓnimÃtaro hi marutas, bhaumÅæ k­«ïaÓabalÅm ÃlabhetÃnnakÃmas, iyaæ và annasya pradÃtrikà tÃm eva bhÃgadheyenopÃsarat sÃsmà annÃdyaæ prayachati na carmÃpy Ãhareyus, anannaæ vai carma, anannaæ k­«ïam anannenaivÃnannam apahatyÃnnÃdyam Ãtman dhatte yad vai ta¤ ÓÅr«ïaÓ chinnÃt teja indriyaæ vÅryaæ parÃpatat sà babhrur vaÓÃbhavat tad e«Ã vaÓÃ, annam evetarÃs tÃæ brÃhmaïaspatyÃm ÃlabhetÃbhicaran brahma vai brahmaïaspatis, brÃhmaïaspatyo brÃhmaïo devatayà yÃvad eva brahma tenainaæ sarveïÃbhicarati tejasainaæ prachinatti st­ïuta eva babhrur bhavati brahmaïo rÆpam, sam­ddhyai saurÅæ ÓvetÃm Ãlabheta brahmavarcasakÃmas, asau và Ãdityo brahmavarcasasya pradÃtà tam eva bhÃgadheyenopÃsarat so 'smai brahmavarcasaæ prayachati Óvetà bhavati brahmaïo rÆpam, sam­ddhyai maitrÃvaruïÅæ k­«ïakarïÅm Ãlabheta v­«ÂikÃmas, ahorÃtre vai mitrÃvaruïau, ahorÃtre anuvar«ati, etad và ahno rÆpaæ ya¤ Óuklam, yat k­«ïaæ tad rÃtres, dvirÆpà bhavati sam­ddhyai //MS_2,5.7// indrÃya manyumate manasvate lalÃmam Ãlabheta saægrÃme manyunà vai vÅryaæ kriyata indriyeïa jayati vÅryaæ caivai«v indriyaæ ca jityai dadhÃti lalÃmo bhavati purastÃd dhy ayaæ manyus, atho brahmaïaivainÃn purastÃn mukhato jityai saæÓyati, indrÃyÃbhimÃtighna ­«abham Ãlabheta bhrÃt­vyavÃn abhimÃtir vai pÃpmà bhrÃt­vyas, indriyeïaivÃbhimÃtiæ pÃpmÃnaæ bhrÃt­vyam apahate sa indrÃya v­traturà Ãlabheta, abhimÃtir vai pÃpmà bhrÃt­vyas, indriyeïaivÃbhimÃtiæ pÃpmÃnaæ bhrÃt­vyam apahatya v­tratÆr evÃbhÆt svÃrÃjyam eva gachati v­tratÆr iti hy etam Ãhur ya÷ svÃrÃjyaæ gachati, aindrÃmÃrutaæ p­Ónisaktham Ãlabheta rÃjanyaæ grÃmakÃmaæ yÃjayet, aindro vai rÃjanyo devatayà mÃrutÅ viÂ, indriyeïaivÃsmai viÓam upayunakti p­Ónisaktho bhavati paÓcÃd evÃsmai viÓam upadadhÃti, anukÃm asmai viÓam avivÃdinÅæ karoti, indrÃya vajriïa ­«abham Ãlabheta rÃjanyaæ bhÆtikÃmaæ yÃjayet, yadà vai rÃjanyo vajrÅ bhavaty atha bhÆtiæ gachati yad vajiïe vajram evÃsmà ÃdhÃt tena vijitiæ bhÆtiæ gachati sa enaæ bhÆtyai Óremïa inddhe yad vajriïà iti tad asyÃbhicaraïÅyam, yaæ dvi«yÃt taæ tarhi manasà dhyÃyet, vajram evÃsmai praharati st­ïuta eva saumyaæ babhrum ­«abhaæ piÇgalam Ãlabheta yo 'laæ rÃjyÃya san rÃjyaæ na prÃpnuyÃt somo vai rÃjaitasya devatà somo hi rÃjà svÃm eva devatÃæ rÃjyÃyopÃsarat svainaæ devatà rÃjyaæ gamayati babhru÷ piÇgalo bhavati somasya rÆpam, sam­ddhyai //MS_2,5.8// ya÷ prathama ekëÂakÃyÃæ jÃyeta yas tam ÃlapsyamÃna÷ syÃt sa Ãgneyam a«ÂÃkapÃlaæ nirvapet, agnir vai paÓÆnÃæ yoni÷ svÃd evainÃn yoner ni«krÅïÃty à medhyÃd bhavitos, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlaæ mÃsimÃsi nirvapet saævatsaro và agnir vaiÓvÃnara÷ saævatsarÃd evainaæ ni«krÅïÃti sa yadà medhaæ gached athendrÃyÃbhimÃtighna Ãlabheta, abhimÃtir vai pÃpmà bhrÃt­vyas, indriyeïaivÃbhimÃtiæ pÃpmÃnaæ bhrÃt­vyam apahate, aÓvo 'vyuptavaho dak«iïÃ, e«a vai vyÃv­tta÷ pÃpmanà pÃpmanaivainaæ vyÃvartayati, atha yo 'parasyÃm ekëÂakÃyÃæ jÃyeta tam evam evots­jyÃthendrÃya v­traturà Ãlabheta, abhimÃtir vai pÃpmà bhrÃt­vyas, indriyeïaivÃbhimÃtiæ pÃpmÃnaæ bhrÃt­vyam apahatya v­tratÆr evÃbhÆt svÃrÃjyam eva gachati v­tratÆr iti hy etam Ãhur ya÷ svÃrÃjyaæ gachati Óatam avyuptavahà dak«iïÃ, ete vai vyÃv­ttÃ÷ pÃpmanà pÃpmanaivainaæ vyÃvartayati Óataæ bhavanti ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti devÃÓ ca và asurÃÓ cÃspardhanta te 'bruvan brahmaïi no 'smin vijayethÃm iti, aruïas tÆparaÓ caitreyo devÃnÃm ÃsŤ Óyeto 'ya÷Ó­Çga÷ Óyaineyo 'surÃïÃm, te 'surà utkrodino 'caran, arìo 'smÃkaæ tÆparo 'mÅ«Ãm iti tau vai samalabhetÃm, tasya devÃ÷ k«urapavi Óiro 'kurvan, tasyÃntarà ӭÇge Óiro vyavadhÃya vi«va¤caæ vyarujat, yÃsurÅ vÃg avadat semÃæ prÃviÓat, yodajayat sà vanaspatÅn, tasmÃd brÃhmaïo m­nmayena na pibet, asuryà vÃcÃtmÃnaæ net saæs­jà iti tad ya evaæ vidvÃn am­tpÃtrapo bhavaty ujjitam eva vÃca upaiti taæ brÃhmaïaspatyam ÃlabhetÃbhicaran brahma vai brahmaïaspatis, brÃhmaïaspatyo brÃhmaïo devatayà yÃvad eva brahma tenainaæ sarveïÃbhicarati tejasainaæ prachinatti st­ïuta eva, aruïas tÆparo bhavati, evam iva hi tasya rÆpam ÃsÅt sam­ddhyai devà asurÃn hatvaibhyo lokebhya÷ prÃïudanta te rÃtrÅæ prÃviÓan, tÃn aÓvinà anuprÃviÓatÃm, tau tama÷ paryag­hïÃt tà etam ÃÓvinam a¤jim ÃlabhetÃm, tena tamo 'pÃghnÃtÃm asà enà Ãditya÷ purastÃj jyoti«Ã pratyÃgachat sa ÃbhyÃæ tamo 'dhyapÃhan ya÷ pÃpmanà tamasà g­hÅto manyeta sa etam ÃÓvinam a¤jim Ãlabheta yenaivÃÓvinau tamo 'pÃghnÃtÃæ tena pÃpmÃnam apahate, asà enam Ãditya÷ purastÃj jyoti«Ã pratyÃgachati so 'smÃt tamo 'dhyapahanti //MS_2,5.9// \<Óyaineyo : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ asau và Ãdityas tejobhir vyÃrdhyata tata idaæ sarvaæ tamo 'bhavat sa prajÃpatir etÃn daÓa ­«abhÃn apaÓyat, atho Ãhur indro 'paÓyad iti tÃn aindrÃn Ãlabhata tair asminn indriyÃïi vÅryÃïy ÃptvÃdadhÃt, yal lalÃmà Ãlabhyanta mukhato 'smiæs tais tejo 'dadhÃt, ya¤ Óitikakuda upari«ÂÃt tais, ya¤ ÓvetÃnÆkÃÓÃ÷ paÓcÃt tais tato và asà Ãditya÷ sarvatas tejasvy abhavat, yas tejaskÃma÷ syÃt sa etÃn aindrÃn ­«abhÃn Ãlabheta yal lalÃmà Ãlabhyante mukhato 'smiæs tais tejo dadhÃti ya¤ Óitikakudas, upari«ÂÃt tais, ya¤ ÓvetÃnÆkÃÓÃ÷ paÓcÃt tai÷ sarvata evainaæ tejasvinaæ karoti, amu«yainam Ãdityasya mÃtrÃæ gamayati parajÃpatyaæ daÓamaæ dvÃdaÓe mÃsà Ãlabheta dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe navÃlabhyante nava vai prÃïÃ÷ prÃïÃ÷ khalu vai puru«e vÅryam, prÃïÃn asmin vÅryaæ dadhÃti daÓÃlabhyante daÓÃk«arà virÃÂ, virì etÃny evendriyÃïi vÅryÃïy Ãtman dhitvÃ, iyaæ virÃÂ, asyÃm eva pratiti«Âhati // namo mahimne cak«u«e marutÃæ pitas tad ahaæ g­ïe te / huto yÃhi pathibhir devayÃnair o«adhÅ«u pratiti«Âhà ÓarÅrai÷ // devÃnÃm e«a upanÃha ÃsÅd apÃæ patir v­«abha o«adhÅnÃm / somasya drapsam av­ïÅta pÆ«Ã b­hann adrir abhavad yat tad ÃsÅt // drapsaÓ caskanda p­thivÅm anu dyÃm imaæ ca yonim anu yaÓ ca pÆrva÷ / samÃnaæ yonim anu saæcarantaæ drapsaæ juhomy anu sapta hotrÃ÷ // pità vatsÃnÃæ patir aghnyÃnÃm utÃyaæ pità mahatÃæ gargarÃïÃm / vatso jarÃyu pratidhuk pÅyÆ«a Ãmik«Ã mastu gh­tam asya yoni÷ // tvÃæ gÃvo 'v­ïata rÃjyÃya tvÃæ vardhanti maruta÷ svarkÃ÷ / var«man k«atrasya kakubbhi÷ ÓiÓriyÃïas tato na ugro vibhajà vasÆni //MS_2,5.10// vÃyavyam ajam Ãlabhetaindraæ v­«ïaæ v­«abhaæ và vÃruïaæ petvam, bhÆtikÃmaæ yÃjayet, yad vÃyave vÃyur evainaæ bhÆtyai ninayati, indriyeïa và e«a vÅryeïa vy­dhyate yo 'laæ bhÆtyai san na bhavati yad aindras, indriyeïaivainaæ vÅryeïa samardhayati varuïag­hÅto và e«a yo 'laæ bhÆtyai san na bhavati yad vÃruïas, varuïÃd evainaæ tena mu¤cati, etÃn evÃbhicarann Ãlabheta yad vÃyave vÃyur evÃsmai vajraæ saæÓyati, aindro vai vajras, indriyeïa khalu vai vajra÷ prahriyate yad aindras, vajram evÃsmai praharati yad vÃruïas, varuïenaivainaæ grÃhayitvà st­ïute sauryaæ balak«aæ petvam Ãlabheta brahmavarcasakÃmas, asau và Ãdityo brahmavarcasasya pradÃtà tam eva bhÃgadheyenopÃsarat so 'smai brahmavarcasaæ prayachati yad balak«a÷ sam­ddhas tena yad alÆna÷ sam­ddhas tena yat pÅvà sam­ddhas tena triv­d vÃvÃsmà etat sam­ddhaæ brahmavarcasaæ dadhÃti, Ãdityaæ bahurÆpam Ãlabheta yasyÃÓvine ÓasyamÃne sÆryo nodiyÃt parÃcÅr và etasmai vyuchanti yasyÃÓvine ÓasyamÃne sÆryo nodeti yad Ãdityas, amum evÃsmà unnayati bahurÆpo bhavati bahÆni vai raÓmÅnÃæ rÆpÃïi raÓmÅnÃm evÃsmai rÆpÃïy Ãptvonnayati, agnir vai s­«Âo na vyarocata, so 'gnaye tejasvine 'jaæ k­«ïagrÅvam Ãlabhata tena tejasvy abhavat so 'kÃmayata sarvatra vibhaveyam iti so 'gnaye vibhÆtimate 'jaæ k­«ïagrÅvam Ãlabhata tena sarvatra vyabhavat so 'kÃmayata sarvatrÃpibhÃga÷ syÃm iti so 'gnaye bhÃgine 'jaæ k­«ïagrÅvam Ãlabhata tena sarvatrÃpibhÃgo 'bhavat so 'kÃmayata dÃnakÃmà me prajÃ÷ syur iti so 'gnaye dÃtre 'jaæ k­«ïagrÅvam Ãlabhata tenÃsmai dÃnakÃmÃ÷ prajà abhavan ya÷ kamayeta tejasvÅ syÃæ sarvatra vibhaveyaæ sarvatrÃpibhÃga÷ syÃæ dÃnakÃmà me prajÃ÷ syur iti sa etÃn ajÃn k­«ïagrÅvÃn Ãlabheta tejasvÅ bhavati sarvatra vibhavati sarvatrÃpibhÃgo bhavati dÃnakÃmà asmai prajà bhavanti prÃjÃpatyaæ bahurÆpam Ãlabheta paÓukÃma÷ prÃjÃpatyà vai paÓava÷ prajÃpati÷ paÓÆnÃæ prajanayità tam eva bhÃgadheyenopÃsarat so 'smai paÓÆn prajanayati bahurÆpo bhavati bahÆni vai paÓÆnÃæ rÆpÃïi paÓÆnÃm evÃsami rÆpÃïy ÃptvÃvarunddhe yÃmaæ Óukaharim Ãlabheta ÓuïÂhaæ và ya÷ kÃmayeta yamaloka ­dhnuyÃm iti, etena vai yamo 'mu«miæl loka Ãrdhnot, yamo 'mu«ya lokasyÃdhipatyam ÃnaÓe tam eva bhÃgadheyenopÃsarat sa enam amu«ya lokasyÃdhipatyaæ gamayati, ekadhà và etena yamaloka ­dhnoti pare vayasi ya«Âavyam, tÃjag ghi pramÅyate ÓuïÂho và bhavati Óukaharir vÃ, e«a hy etasya devatayà paÓÆnÃæ sam­ddha÷ //MS_2,5.11// @<[Page II,64]>@ anumatyà a«ÂÃkapÃlaæ nirvapanti ye pratya¤ca÷ ÓamyÃm atiÓÅyante tan nair­tam ekakapÃlam ubhau saha Ó­tau kurvanti nair­tena pÆrveïa pracaranti dak«iïà paretya svak­tà iriïa ekolmukaæ nidhÃya visraæsikÃyÃ÷ kÃï¬ÃbhyÃæ juhoti // ju«Ãïà nir­tir vetu svÃhà // vÃsa÷ k­«ïaæ bhinnÃntaæ dak«iïà punar etyÃnumatyà a«ÂÃkapÃlena pracaranti dhenur dak«iïÃ, atha ya uda¤ca÷ ÓamyÃm atiÓÅyante tÃn udaÇ paretya valmÅkavapÃm udrujya juhuyÃt // idam aham amu«yÃmu«yÃyaïasya k«etriyam avayaje // tat punar apidadhÃti // idam aham amu«yÃmu«yÃyaïasya k«etriyam apidadhÃmi // Óvo bhÆta Ãdityebhyo bhuvadvadbhyo gh­te carus, varo dak«iïà Óvo bhÆta ÃgnÃvai«ïava ekÃdaÓakapÃlas, ana¬vÃn vÃmano dak«iïà Óvo bhÆte 'gnÅ«omÅyà ekÃdaÓakapÃlas, hiraïyaæ dak«iïà Óvo bhÆta aindrÃgna ekÃdaÓakapÃlas, ana¬vÃn ­«abho dak«iïà Óvo bhÆta Ãgneyo '«ÂÃkapÃlas, mÃhendraæ dadhi vÃsa÷ k«aumaæ dak«iïà //MS_2,6.1// aindrÃgnam ekÃdaÓakapÃlaæ nirvaped Ãgnendraæ và vaiÓvadevaÓ caru÷ saumya÷ ÓyÃmÃkaÓ carus, dyÃvÃp­thivÅyà ekakapÃlas, vatsa÷ prathamajo dak«iïà sÅraæ dvÃdaÓÃyogaæ dak«iïo«ÂÃro vÃna¬vÃn //MS_2,6.2// Ãgneyo '«ÂÃkapÃlas, vÃruïo yavamayaÓ carus, raudro gÃvÅdhukaÓ carus, aindraæ dadhi dhenur ana¬vÃhÅ dak«iïÃ, apÃæ nyayanÃd apÃmÃrgÃn Ãharanti tÃnt saktÆn k­tvà dak«iïà paretya svak­tà iriïa ekolmukaæ nidhÃya parïamayena sruveïa juhoti // @<[Page II,65]>@ devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm indrasyaujasà rak«ohÃsi svÃhà hataæ rak«as, avadhi«ma rak«a÷ // varo dak«iïà // ye devÃ÷ pura÷sado agninetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃhà ye devà dak«iïÃtsado yamanetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃhà ye devÃ÷ paÓcÃtsado marunnetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃhà ye devà uttarÃtsado mitrÃvaruïanetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃhà ye devà upari«ado 'vasvadvanta÷ somanetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃhÃ, idam ahaæ rak«o 'bhisamÆhÃmi, agne saædaha rak«a÷ saædagdhaæ rak«as, agnaye pura÷sade svÃhà yamÃya dak«iïÃtsade svÃhà marudbhya÷ paÓcÃtsadbhya÷ svÃhà mitrÃvaruïÃbhyÃm uttarÃtsadbhyÃæ svÃhà somÃyopari«ade 'vasvadvate rak«oghne svÃhà ratha÷ pa¤cavÃhÅ dak«iïà //MS_2,6.3// anumatyai carus, rÃkÃyai caru÷ sinÅvÃlyai caru÷ kuhvai carus, dhÃtre dvÃdaÓakapÃla÷ pa«ÂhauhÅ dak«iïÃ, ÃgnÃvai«ïava ekÃdaÓakapÃlas, aindrÃvai«ïÃvaÓ carus, vai«ïavas trikapÃlas, vÃmano dak«iïà saumÃpau«ïa ekÃdaÓakapÃlas, aindrÃpau«ïaÓ caru÷ pau«ïaÓ caru÷ ÓyÃmo dak«iïÃ, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlas, vÃruïo yavamayaÓ carus, hiraïyaæ cÃÓvaÓ ca dak«iïà //MS_2,6.4// bÃrhaspatyaÓ carur brahmaïo g­he Óitip­«Âho dak«iïÃ, aindra ekÃdaÓakapÃlo rÃj¤o g­he, ­«abho dak«iïÃ, ÃdityaÓ carur mahi«yà g­he dhenur dak«iïà nair­taÓ carur nakhÃvapÆtÃnÃæ pariv­ktyà g­he ÓyenÅ vaï¬Ãpasphurà dak«iïÃ, Ãgneyo '«ÂÃkapÃla÷ senÃnyo g­he hiraïyaæ dak«iïÃ, ÃÓvino dvikapÃla÷ saægrahÅtur g­he savatyau dak«iïà sÃvitro '«ÂÃkapÃla÷ k«attur g­he Óyeto dak«iïà vÃruïo yavamayo daÓakapÃla÷ sÆtasya g­he babhrur mahÃnira«Âo dak«iïà mÃruta÷ saptakapÃlo vaiÓyasya grÃmaïyo g­he p­Óni÷ pa«ÂhauhÅ dak«iïà pau«ïaÓ carur bhÃgadughasya g­he ÓyÃmo dak«iïà vai«ïavas trikapÃlas tak«arathakÃrayor g­he sarvÃyasÃni dak«iïà raudro gÃvÅdhukaÓ carur ak«ÃvÃpasya g­he govikartasya ca, asir vÃlÃpitastho dak«iïà Óabalo và trivatso 'bhidhÃnÅ và kesarapÃÓà //MS_2,6.5// indrÃyÃæhomucà ekÃdaÓakapÃlaæ nirvapet, indrÃya sutrÃmïà ekÃdaÓakapÃlam ­«abho dak«iïà svayaærugïÃyà aÓvatthaÓÃkhÃyÃ÷ pÃtraæ bhavati, atha ÓvetÃæ ÓvetavatsÃæ duhanti tat svayaæ mÆrchati svayaæ mathyate svayaævilÅnam Ãjyaæ bhavati, atha maitrÃbÃrhaspatyaæ havir nirvapanti ye k«odi«ÂhÃs taï¬ulÃs taæ bÃrhaspatyaæ caruæ Ó­taæ kurvanti tatra tat pÃtram apidhÃyÃjyam Ãsicya ye sthavi«ÂhÃs taï¬ulÃs tÃn Ãvapanti, ubhau saha Ó­tau kurvanti maitreïa pÆrveïa pracaranti, aÓvo maitrasya dak«iïà Óitip­«Âho bÃrhaspatyasya, agnaye g­hapataya ÃpatantÃnÃm a«ÂÃkapÃlaæ nirvapet somÃya vanaspataye ÓyÃmÃkaæ carum, savitre prasavitre satÅnÃnÃm a«ÂÃkapÃlam, b­haspataye vÃcaspataye naivÃraæ carum indrÃya jye«ÂhÃya hÃyanÃnÃm ekÃdaÓakapÃlam, mitrÃya satyasya pataye nÃmbÃnÃæ carum, varuïÃya dharmasya pataye yavamayaæ carum, rudrÃya paÓupataye gÃvÅdhukaæ carum // savità tvà prasavÃnÃæ suvatÃm agnir gÃrhapatyÃnÃm, somo vanaspatÅnÃm, b­haspatir vÃcÃm indro jyai«ÂhyÃnÃm, mitra÷ satyÃnÃm, varuïo dharmaïÃm, rudra÷ paÓÆnÃm, te devà asapatnam imaæ suvadhvam amum Ãmu«yÃyaïam amu«yÃ÷ putram amu«yÃæ viÓi mahate k«atrÃya mahate jÃnarÃjyÃya ÓukrajyotiÓ ca citrajyotiÓ ca satyajyotiÓ ca jyoti«mÃæÓ ca satyaÓ ca ­tapÃÓ cÃtyaæhÃs, ­tajic ca styajic ca senajic ca su«eïaÓ ca, antimitraÓ ca dÆre'mitraÓ ca gaïas, ­taÓ ca satyaÓ ca dhruvaÓ ca dharuïaÓ ca dhartà ca vidhartà ca vidhÃraya÷ //MS_2,6.6// devÅr Ãpo apÃæ napÃt, rëÂradÃ÷ stha rëÂraæ datta svÃhà devÅr Ãpo apÃæ napÃt, rëÂradÃ÷ stha rëÂram amu«mai datta v­«ormir asi v­«aseno 'si, apÃæ patir asi, aprahÃvarÅ÷ stha parivÃhiïÅ÷ stha, ojasvinÅ÷ stha mÃndÃ÷ stha vrajak«ita÷ stha sÆryavarcasa÷ stha sÆryatvacasa÷ stha marutÃm oja÷ stha vaÓÃ÷ stha ÓakvarÅ÷ stha viÓvabh­ta÷ stha janabh­tas, apÃm o«adhÅnÃæ rasa÷ Óravi«ÂhÃ÷ stha rëÂradÃ÷ stha rëÂram amu«mai datta //MS_2,6.7// devÅr Ãpo madhumatÅ÷ saæs­jyadhvaæ mahi k«atraæ k«atriyÃya vanvÃnÃ÷ / anÃdh­«ÂÃ÷ sÅdatorjasvatÅr mahi varca÷ k«atriyÃya dadhatÅ÷ // apo devÅr madhumatÅr ag­bhïÃm ÆrjasvatÅ rÃjasÆyÃÓ citÃnÃ÷ / yÃbhir mitrÃvaruïà abhya«i¤caæs tÃbhir indram anayann aty arÃtÅ÷ / anibh­«Âam asi vÃco bandhus tapojÃ÷ somasya dÃtram // Óukrà va÷ Óukreïa punÃmi candrà vaÓ candreïa punÃmi // devo va÷ savità punÃtv achidreïa pavitreïa / vaso÷ sÆryasya raÓmibhi÷ // svÃhà rÃjasÆyÃ÷ // sadhamÃdo dyumnyà Ærjà ekà anÃdh­«Âà apasyo vasÃnÃ÷ / pastyÃsu cakre varuïa÷ sadhastham apÃæ ÓiÓur mÃt­tamÃsv anta÷ // @<[Page II,69]>@ rudra yat te giriparaæ nÃma tasmin hutam asi yame«Âam asi svÃhà somà indro varuïo mitro agnis te devà dharmadh­to dharmaæ dhÃrayantu //MS_2,6.8// k«atrasya yonir asi k«atrasyolbam asi k«atrasya nÃbhir asi, Ãvitto agnir g­hapatir Ãvittà indro v­ddhaÓravÃ÷, Ãvittau mitrÃvaruïau dh­tavratau, Ãvitte dyÃvÃp­thivÅ ­tÃv­dhau, Ãvitta÷ pÆ«Ã viÓvavedÃs, Ãvittà devy aditis, Ãvitto 'yam asà Ãmu«yÃyaïo 'mu«yÃ÷ putro 'mu«yÃæ viÓi mahate k«atrÃya mahate jÃnarÃjyÃya, e«a te janate rÃjà somo 'smÃkaæ brÃhmaïÃnÃæ rÃjÃ, indrasya vajro 'si vÃrtraghnas tvayÃyaæ v­traæ vadhyÃt, ÓatrubÃdhanÃ÷ stha pÃta präcam, pÃta pratya¤cam, pÃta tirya¤cam, pÃtÃnva¤cam, pÃtordhvam, digbhya enaæ pÃta mitro 'si varuïo 'si // hiraïyavarïam u«aso vyu«Âà aya÷sthÆïam uditau sÆryasya / Ãrohatho varuïa mitra gartaæ tataÓ cakrÃthe aditiæ ditiæ ca //MS_2,6.9// samidham Ãti«Âha gÃyatrÅ tvà chandasÃm avatu triv­t stomas, rathantaraæ sÃma, agnir devatà brahma draviïam ugrÃm Ãti«Âha tri«Âup tvà chandasÃm avatu pa¤cadaÓa÷ stoma÷, b­hat sÃma, indro devatà k«atraæ draviïam, prÃcÅm Ãti«Âha jagatÅ tvà chandasÃm avatu saptadaÓa÷ stomas, vairÆpaæ sÃma viÓve devà devatà vi¬ draviïam udÅcÅm Ãti«Âha, anu«Âup tvà chandasÃm avatu, ekaviæÓa÷ stoma÷, vairÃjaæ sÃma mitrÃvaruïau devatà pu«Âaæ draviïam ÆrdhvÃm Ãti«Âha paÇktis tvà chandasÃm avatu triïavatrayastriæÓau stomau ÓÃkvararaivate sÃmanÅ b­haspatir devatà phalaæ draviïam, somasya tvi«ir asi tvi«imat taveva me tvi«ir bhÆyÃt // pratyastaæ namuce÷ Óiras, ave«Âà dandaÓÆkÃ÷ / m­tyo÷ pÃhi didiva÷ pÃhi //MS_2,6.10// agnaye svÃhà somÃya svÃhà savitre svÃhà sarasvatyai svÃhà pÆ«ïe svÃhà b­haspataye svÃhÃ, indrÃya svÃhà gho«Ãya svÃhà ÓlokÃya svÃhÃ, aæÓÃya svÃhà bhagÃya svÃhà k«etrasya pataye svÃhà somasya tvà dyumnenÃgnes tejasendrasyendriyeïa viÓve«Ãæ tvà devÃnÃæ kratunÃbhi«i¤cÃmi, indrasya yonir asi janaya, ati dyÆn pÃhi // samÃvav­trann adharÃg udak tà ahiæ budhnyam anvÅyamÃnÃ÷ / tÃ÷ parvatasya v­«abhasya p­«ÂhÃn nÃvo viyanti susico na vÃïÅ÷ // indrasya vajro 'si vÃjasanis tvayÃyaæ vÃjaæ set, mitrÃvaruïayos tvà praÓÃstro÷ praÓi«Ã yunajmi vi«ïo÷ kramo 'si sapatnahà marutÃæ prasave jaya, Ãptaæ mana÷ sam indriyeïa, e«a vajro vÃjasÃtamas tena nau putro vÃjaæ set //MS_2,6.11// iyad asi, Ãyur asi, Ãyur me dhehi yuÇÇ asi varco 'si varco me dhehi, Ærg asi, Ærjaæ mayi dhehi mitro 'si varuïo 'si sad asi sam ahaæ viÓvair devais, namo mÃtre p­thivyai mà mÃæ mÃtà p­thivÅ hiæsÅt // prati tyan nÃma rÃjyam adhÃyi svÃæ tanvaæ varuïo 'su«ot / Óucer mitrasya vratyà abhÆmÃmanmahi mahad ­tasya nÃma // sarve vrÃtà varuïasyÃbhÆma ni mitrayur aratÅn atÃrÅt / aÓÆÓubhanta yaj¤iyà ­tena ni trito jarimÃïaæ na Ãna // syonÃsi su«adà syonÃm ÃsÅda su«adÃm ÃsÅda // ni«asÃda dh­tavrato varuïa÷ pastyÃsv à / sÃmrÃjyÃya sukratu÷ // agnaye svÃhà somÃya svÃhÃ, indrasyaujase svÃhà marutÃæ balÃya svÃhà // haæsa÷ Óuci«ad vasur antarik«asad dhotà vedi«ad atithir duroïasat / n­«ad varasad ­tasad vyomasad abjà gojà ­tajà adrijà ­tam // brahmÃ3æs tvaæ brahmÃsi savitÃsi satyasavas, brahmÃ3æs tvaæ brahmÃsi mitro 'si suÓevas, brahmÃsi, indro 'si satyaujÃs, brahmÃ3æs tvaæ brahmÃsi varuïo 'si viÓvaujÃ÷ // e«a vajras tena me radhya diÓo abhyabhÆd ayam // prajÃpate na tvad etÃny anyo viÓvà jÃtÃni pari tà babhÆva / yasmai kaæ juhumas tan no astu // asà amu«ya putro 'mu«yÃsau putra÷ // vayaæ syÃma patayo rayÅïÃm //MS_2,6.12// apÃæ naptre svÃhÃ, Ærjo naptre svÃhÃ, agnaye g­hapataye svÃhà // sÃvitro '«ÂÃkapÃla÷ Óyeto dak«iïà sÃrasvataÓ carus, dhenur dak«iïà pau«ïaÓ caru÷ ÓyÃmo dak«iïà bÃrhaspatyaÓ caru÷ Óitip­«Âho dak«iïÃ, aindra ekÃdaÓakapÃlas, ­«abho dak«iïà vÃruïo yavamayo daÓakapÃlas, babhrur mahÃnira«Âo dak«iïà tvëÂro '«ÂÃkapÃlas, aæsepä ÓuïÂho 'dhirƬhÃkarïo và dak«iïÃ, Ãgneyo '«ÂÃkapÃlas, hiraïyam a«ÂÃp­¬aæ dak«iïà saumyaÓ carus, babhrur dak«iïà vai«ïavas trikapÃlas, vÃmano dak«iïÃ, Ãgneyo '«ÂÃkapÃlas, hiraïyaæ dak«iïà bÃrhaspatyaÓ caru÷ Óitip­«Âho dak«iïÃ, aindra ekÃdaÓakapÃlas, ­«abho dak«iïà vaiÓvadevaÓ caru÷ piÓaÇgo dak«iïà maitrÃvaruïy Ãmik«Ã vaÓà dak«iïÃ, Ãgneyo '«ÂÃkapÃla÷ saumyaÓ caru÷ sÃvitro dvÃdaÓakapÃlas, bÃrhaspatyaÓ carus, agnaye vaiÓvÃnarÃya dvÃdaÓakapÃlas tvëÂro '«ÂÃkapÃlas, dak«iïo rathavÃhanavÃho dak«iïà sÃrasvatas caru÷ pau«ïaÓ carus, maitraÓ carus, vÃruïaÓ carus, adityai caru÷ k«etrasya pataye caru÷ savyo rathavÃhanavÃho dak«iïà mÃrutÅ p­Óni÷ pa«ÂhauhÅ garbhiïÅ, ÃdityÃjà malihà garbhiïÅ savitre prasavitre satÅnÃnÃm a«ÂÃkapÃlo 'ÓvibhyÃm, pÆ«ïa ekÃdaÓakapÃla÷ sarasvatyai satyavÃce carur daï¬a upÃnahau Óu«kad­ti÷ sà dak«iïà //MS_2,6.13// \\ yu¤jÃna÷ prathamaæ manas tatvÃya savità dhiya÷ / agniæ jyotir nicÃyya p­thivyà adhy Ãbharat // yuktena manasà vayaæ devasya savitu÷ save / svargyÃya Óaktaye // yuktvÃya savità devÃnt svaryato dhiyà divam / b­haj jyoti÷ kari«yata÷ savità prasuvÃti tÃn // \\ @<[Page II,74]>@ yu¤jate mana÷ // yuje vÃæ brahma pÆrvyaæ namobhir vi Óloka etu pathyeva sÆri÷ / Ó­ïvantu viÓve am­tasya putrà à ye dhÃmÃni divyÃni tasthu÷ // yasya prayÃïam anv anya id yayur devà devasya mahimÃnam arcata÷ / ya÷ pÃrthivÃni vimame sa etaÓo rajÃæsi deva÷ savità mahitvanà // deva savita÷ // imaæ me deva savitar yaj¤aæ praïaya devÃyuvam / vasuvidaæ satrÃjitaæ dhanajitaæ svarvidam / ­cà stomaæ samardhaya gÃyatreïa rathantaram / b­had gÃyatravartani // devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade nÃrir asi gÃyatreïa chandasà p­thivyÃ÷ sadhasthÃd agniæ purÅ«yam aÇgirasvad Ãbhara trai«Âubhena chandasÃ, abhrir asi nÃrir asi tvayà vayam agniæ Óakema khanituæ sadhasthà à jÃgatena chandasà // \<Ãbhara : FN emended. Ed.: ÃbharÃ>\ hasta ÃdhÃya savità bibhrad abhriæ hiraïyayÅm / agniæ jyotir nicÃyya p­thivyà adhy Ãbharat // Ãnu«Âubhena chandasà //MS_2,7.1// pratÆrtaæ vÃjinn Ãdrava vari«ÂhÃm anu saævatam / divi te janma paramam antarik«e tava nÃbhi÷ p­thivyÃm adhi yonir it // yu¤jÃthÃæ rÃsabhaæ yuvam asmin yÃme v­«aïvasÆ / agniæ bharantà asmayum // yogeyoge tavastaraæ vÃjevÃje havÃmahe / sakhÃyà indram Ætaye // pratÆrvann ehy avakrÃmann aÓastÅs, rudrasya gÃïapatyÃn mayobhÆr ehi // urv antarik«aæ vÅhi // svastigavyÆtir abhayÃni k­ïvan pÆ«ïà sayujà saha // agniæ purÅ«yam aÇgirasvad Ãbhara, agniæ purÅ«yam aÇgirasvad acchemas, agniæ purÅ«yam aÇgirasvad bhari«yÃma÷ // anv agni÷ // Ãgatya vÃjy adhvÃnaæ sarvà m­dho vidhÆnute / agniæ sadhasthe mahati cak«u«Ã nicikÅ«ati // Ãkramya vÃjin p­thivÅm agnim icha rucà tvam / bhÆmyà v­tvÃya no brÆhi yata÷ khanema taæ vayam // dyaus te p­«Âhaæ p­thivÅ sadhastham ÃtmÃnatarik«aæ samudro yoni÷ / vikÓÃya cak«u«Ã tvam abhiti«Âha p­tanyata÷ // utkrÃma mahate saubhagÃyÃsmÃd ÃsthÃnÃd draviïodà vÃjin / vayaæ syÃma sumatau p­thivyà agniæ khananta upasthe asyÃ÷ // udakramÅd draviïodà vÃjy arvÃka÷ su lokaæ suk­taæ p­thivyÃ÷ / tata÷ khanema supratÅkam agniæ svo ruhÃïà adhi nÃka uttame // à tvà jigharmi manasà gh­tena pratik«iyantaæ bhuvanÃni viÓvà / p­thuæ tiraÓcà vayasà b­hantaæ vyaci«Âham annaæ rabhasaæ d­ÓÃnam // à viÓvata÷ pratya¤caæ jigharmy arak«asà manasà taj ju«asva / maryaÓrÅ÷ sp­hayadvarïo agnir nÃbhidh­«e tanvà jarh­«Ãïa÷ // pari vÃjapati÷ // pari tvÃgne puraæ vayaæ vipraæ sahasya dhÅmahi / dh­«advarïaæ divedive hantÃraæ bhaÇgurÃvatÃm // tvam agne dyubhis tvam ÃÓuÓuk«aïis tvam adbhyas tvam aÓmanas pari / tvaæ vanebhyas tvam o«adhÅbhyas tvaæ n­ïÃæ n­pate jÃyase Óuci÷ // devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ p­thivyÃ÷ sadhasthe agniæ purÅ«yam aÇgirasvat khanÃmi jyoti«mantaæ tvÃgne supratÅkam ajasreïa bhÃnunà dÅdyatam, Óivaæ prajÃbhyo 'hiæsantaæ p­thivyÃ÷ sadhasthe agniæ purÅ«yam aÇgirasvat khanÃma÷ //MS_2,7.2// apÃæ p­«Âham asi yonir agne÷ samudram abhita÷ pinvamÃnam / vardhamÃno maha à ca pu«kare divo mÃtrayà variïà prathasva // Óarma ca stho varma ca stho achidre bahule ubhe / vyacasvatÅ saævasethÃæ bhartam agniæ purÅ«yam // @<[Page II,77]>@ saævasethÃæ svarvidà samÅcÅ urasà tmanà / agniæ bhari«yantÅ antà rocamÃnam ajasram it // purÅ«yo 'si viÓvabharÃs, atharvà tvà prathamo niramanthad agne // tvÃm agne pu«karÃd adhy atharvà niramanthata / mÆrdhno viÓvasya vÃghata÷ // tam u tvà dadhyaÇÇ ­«i÷ putra Ådhe atharvaïa÷ / v­trahaïaæ puraædaram // tam u tvà pÃthyo v­«Ã samÅdhe dasyuhantamam / dhanaæjayaæ raïeraïe / sÅda hota÷ sva uloke cikitvÃnt sÃdayà yaj¤aæ suk­tasya yonau / devÃvÅr devÃn havi«Ã yajÃsy agne b­had yajamÃne vayo dhÃ÷ // ni hotà hot­«adane vidÃnas tve«o dÅdivaæ asadat sudak«a÷ / adabdhavratapramatir vasi«Âha÷ sahasraæbhara÷ Óucijihvo agni÷ // saæsÅdasva mahaæ asi Óocasva devavÅtama÷ / vi dhÆmam agne aru«aæ medhya s­ja praÓasta darÓatam // jani«va hi jenyo agre ahnÃæ hito hite«v aru«o vane«u / damedame sapta ratnà dadhÃno 'gnir hotà ni«asÃda yajÅyÃn // ayam iha // @<[Page II,78]>@ imaæ stomam arhate jÃtavedase ratham iva saæmahemà manÅ«ayà / bhadrà hi na÷ pramatir asya saæsady agne sakhye mà ri«Ãmà vayaæ tava // ayaæ te //MS_2,7.3// apo devÅr upas­jà madhumatÅr ayak«mÃya prajÃbhya÷ / tÃsÃm ÃsthÃnÃd ujjihatÃm o«adhaya÷ supippalÃ÷ // saæ te vÃyur mÃtariÓvà dadhÃtÆttÃnÃyà h­dayaæ yad vikastam / yo devÃnÃæ carasi prÃïathena kasmai deva va«a¬ astu tubhyam // sujÃto jyoti«Ã Óarma varÆtham Ãsadat sva÷ / vÃso agne viÓvarÆpaæ saævyayasva vibhÃvaso // ud u ti«Âha svadhvara stavÃno devyà k­pà / d­Óà ca bhÃsà b­hatà suÓikmanÃgne yÃhi suÓastibhi÷ // Ærdhva Æ «u ïa Ætaye ti«Âhà devo na savità / Ærdhvo vÃjasya sanità yad a¤jibhir vÃghÃdbhir vihvayÃmahe // sajÃto garbho asi rodasyor agne cÃrur vibh­tà o«adhÅ«u / citra÷ ÓiÓu« pari tamÃæsy akta÷ pra mÃt­bhyo adhi kanikradad gÃ÷ // @<[Page II,79]>@ sthiro bhava vŬvaÇga ÃÓur bhava vÃjy arvan / p­thur bhava su«adas tvam agne÷ purÅ«yavÃhana÷ // Óivo bhava prajÃbhyo mÃnu«Åbhyas tvam aÇgira÷ / mà dyÃvÃp­thivÅæ hiæsÅr mÃntarik«aæ mà vanaspatÅn // praitu vÃjÅ kanikradan nÃnadad rÃsabha÷ patvà / bharann agniæ purÅ«yaæ mà pÃdy Ãyu«a÷ purà // v­«Ãgniæ v­«aïaæ bharann apÃæ garbhaæ samudriyam / agnà ÃyÃhi vÅtaye // ­taæ satyam ­taæ satyam agniæ purÅ«yam aÇgirasvad bharÃma÷ //MS_2,7.4// o«adhaya÷ pratig­bhïÅtÃgnim etaæ Óivam Ãyantam abhy atra yu«mÃn / vyasyan viÓvà anirà amÅvà ni«Ådan no apa durmatiæ jahi // o«adhaya÷ pratimodadhvam enaæ pu«pavatÅ÷ supippalÃ÷ / ayaæ vo garbha ­tviya÷ pratnaæ sadhastham Ãsadat // vi pÃjasà p­thunà ÓoÓucÃno bÃdhasva ripÆn rak«aso amÅvÃ÷ / suÓarmaïo b­hata÷ Óarmaïi syÃm agner ahaæ suhavasya praïÅtau // Ãpo hi «Âhà mayobhuvas tà na Ærje dadhÃtana / mahe raïÃya cak«ase // yo va÷ Óivatamo rasas tasya bhÃjayateha na÷ / uÓatÅr iva mÃtara÷ // @<[Page II,80]>@ tasmà araæ gamÃma vo yasya k«ayÃya jinvatha / Ãpo janayathà ca na÷ // mitra÷ saæs­jyà p­thivÅæ bhÆmiæ ca jyoti«Ã sva÷ / sujÃtaæ jÃtavedasam ayak«mÃya tvà saæs­jÃmi prajÃbhya÷ // rudrÃ÷ saæs­jyà p­thivÅæ b­haj jyoti÷ samÅdhire / te«Ãæ bhÃnur ajasrà i¤ Óukro deve«u rocate // saæs­«ÂÃæ vasubhÅ rudrair dhÅrai÷ karmaïyÃæ m­dam / hastÃbhyÃæ m­dvÅæ k­tvà sinÅvÃlÅ k­ïotu tÃm // sinÅvÃlÅ sukapardà sukarÅrà svopaÓà / sà tubhyam adite mahy okhÃæ dadÃtu hastayo÷ // ukhÃæ k­ïotu Óaktyà bÃhubhyÃm aditir dhiyà / mÃtà putraæ yathopasthe sÃgniæ bibhartu garbhà à //MS_2,7.5// makhasya Óiro 'si vasavas tvà k­ïvantu gÃyatreï chandasÃÇgirasvad ukhe dhruvÃsi p­thivy asi dhÃrayà mayi prajÃæ rÃyaÓpo«aæ gaupatyaæ suvÅryaæ sajÃtÃn asmai yajamÃnÃya rudrÃs tvà k­ïvantu trai«Âubhena chandasÃÇgirasvad ukhe dhruvÃsi, antarik«am asi dhÃrayà mayi prajÃæ rÃyaspo«aæ gaupatyaæ suvÅryaæ sajÃtÃn asmai yajamÃnÃya, ÃdityÃs tvà k­ïvantu jÃgatena chandasÃgÇgirasvad ukhe dhruvÃsi dyaur asi dhÃrayà mayi prajÃæ rÃyaspo«aæ gaupatyaæ suvÅryaæ sajÃtÃn asmai yajamÃnÃya viÓve tvà devà vaiÓvÃnarÃ÷ k­ïvantv Ãnu«Âubhena chandasÃÇgirasvad ukhe dhruvÃsi diÓo 'si dhÃrayà mayi prajÃæ rÃyaspo«aæ gaupatyaæ suvÅryaæ sajÃtÃn asmai yajamÃnÃya, adityà rÃsnÃsi, aditi« Âe bilaæ g­bhïÃtu // k­tvÃya sà mahÅm ukhÃæ m­nmayÅæ yonim agnaye / tÃæ putrebhya÷ prÃyachad aditi÷ ÓrapayÃn iti // vasavas tvà dhÆpayantv aÇgirasvat, rudrÃs tvà dhÆpayantv aÇgirasvat, ÃdityÃs tvà dhÆpayantv aÇgirasvat, indras tvà dhÆpayatv aÇgirasvat, varuïas tvà dhÆpayatv aÇgirasvat, vi«ïus tvà dhÆpayatv aÇgirasvat, b­haspati« Âvà dhÆpayatv aÇgirasvat, aditi« Âvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvat khanatv avaÂa devÃnÃæ tvà patnÅr devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasvad dadhatÆkhe dhi«aïà tvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvad abhÅnddhÃm ukhe gnÃs tvà devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasva¤ ÓrapayantÆkhe varutrÅ tvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvat pacatÃm ukhe janayas tvÃchinnapatrà devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasvat pacantÆkhe // mitrasya car«aïÅdh­ta÷ Óravo devasya sÃnasi / dyumnaæ citraÓravastamam // devas tvà savitodvapatu supÃïi÷ svaÇguri÷ / subÃhur uta Óaktyà // utti«Âha b­hatÅ bhavordhvà ti«Âha dhruvà tvam / avyathamÃnà p­thivy ÃÓà diÓà Ãp­ïa // mitraitÃæ ta ukhÃæ paridadÃmy abhittyai, e«Ã mà bhedi // vasavas tvÃch­ndantu gÃyatreïa chandasÃÇgirasvad ukhe rudrÃs tvÃch­ndantu trai«Âubhena chandasÃÇgirasvad ukhe, ÃdityÃs tvÃch­ndantu jÃgatena chandasÃÇgirasvad ukhe viÓve tvà devà vaiÓvÃnarà Ãch­ndantv Ãnu«Âubhena chandasÃÇgirasvad ukhe //MS_2,7.6// ÃkÆtam agniæ prayujaæ svÃhà mano medhÃm agniæ prayujaæ svÃhà cittaæ vij¤Ãtam agniæ prayujaæ svÃhà vÃco vidh­tam agniæ prayujaæ svÃhà prajÃpataye manave svÃhÃ, agnaye vaiÓvÃnarÃya svÃhà // viÓvo devasya netur marto vurÅta sakhyam / viÓvo rÃya i«udhyati dyumnaæ v­ïÅta pu«yase // svÃhà // mà su bhitthà mà su ri«o d­æhasva vÅrayasva su / amba dh­«ïu vÅrayasvÃgniÓ cedaæ kari«yatha÷ // d­æhasva devi p­thivi svastaye ÃsurÅ mÃyà svadhayà k­tÃsi / ju«Âaæ devebhya idam astu havyam ari«Âà tvam udihi yaj¤e asmin // @<[Page II,83]>@ drvanna÷ sarpirÃsuti÷ pratno hotà vareïya÷ / sahasas putro adbhuta÷ // parasyà adhi saævato 'varaæ abhyÃtara / yatrÃham asmi taæ ava // paramasyÃ÷ parÃvato rohidaÓva ihÃgahi / purÅ«ya÷ purupriyo agne tvaæ tarà m­dha÷ // yad agne yÃni kÃni cà te dÃrÆïi dadhmasi / sarvaæ tad astu te gh­taæ taj ju«asva yavi«Âhya // yad atty upajihvikà yad vamro atisarpati / sarvaæ tad astu te gh­taæ taj ju«asva yavi«Âhya // rÃtrÅærÃtrÅm aprayÃvaæ bharanto 'ÓvÃyeva ti«Âhate ghÃsam asmai / rÃyaspo«eïa sam i«Ã madanto 'gne mà te prativeÓà ri«Ãma // nÃbhà p­thivyÃ÷ samidhÃno agniæ rÃyaspo«Ãya b­hate havÃmahe / iraæmadaæ b­hadukthaæ yajatraæ jetÃram agniæ p­tanÃsu sÃsahim // yÃ÷ senà abhÅtvarÅr ÃvyÃdhinÅr ugaïà uta / ye stenà ye ca taskarÃs tÃæs te agne apidadhÃmy Ãsye // ye jane«u malimlava÷ stenÃsas taskarà vane / ye kak«e«v aghÃyavas tÃæs te dadhÃmi jambhayo÷ // daæ«ÂrÃbhyÃæ malimlÆn agne jambhÃbhyÃæ taskaraæ uta / hanubhyÃæ stenÃn bhagavas tÃæs tvaæ khÃda mukhÃditam // yo asmabhyam arÃtÅyÃd yaÓ ca no dve«ate jana÷ / nindÃd yo asmÃn dipsÃc ca sarvÃæs tÃn m­sm­sà kuru // ud e«Ãæ bÃhÆn atiram ud varco atho balam / k«iïomi brahmaïÃmitrÃn unnayÃmi svaæ aham // saæÓitaæ me brahma saæÓitaæ vÅryaæ balam / saæÓitaæ k«atraæ me ji«ïu yasyÃham asmi purohita÷ // brahma k«atraæ sayujà na vyathete brahmÃha k«atraæ jinvati k«atriyasya / k«atraæ brahma jinvati brÃhmaïasya yat samÅcÅ k­ïuto vÅryÃïi //MS_2,7.7// d­ÓÃno rukma uruyà vibhÃti durmar«am Ãyu÷ Óriye rucÃna÷ / agnir ajaro 'bhavat sahobhir yad enaæ dyaur ajanayat suretÃ÷ // nakto«Ãsà samanasà virÆpe dhÃpayete ÓiÓum ekaæ samÅcÅ / dyÃvÃk«Ãmà rukmo antar vibhÃti devà agniæ dhÃrayan draviïodÃ÷ // viÓvà rÆpÃïi pratimu¤cate kavi÷ prÃsÃvÅd bhadraæ dvipade catu«pade / vi nÃkam akÓat savità vareïyo 'nu prayÃïam u«aso virÃjati // suparïo 'si garutmÃn, triv­t te Óiras, gÃyatraæ cak«us, b­hadrathantare pak«au stoma Ãtmà chandÃæsy aÇgÃni yajÆæ«i nÃma sÃma te tanÆr vÃmadevyam, yaj¤Ãyaj¤iyaæ puccham, dhi«ïyÃ÷ ÓaphÃ÷ // suparïo 'si garutmÃn divaæ gacha sva÷ pata // vi«ïo÷ kramo 'si sapatnahà gÃyatraæ chandà Ãroha p­thivÅm anuvikramasva vi«ïo÷ kramo 'sy abhimÃtihà trai«Âubhaæ chandà Ãroha, antarik«am anuvikramasva vi«ïo÷ kramo 'sy arÃtÅyato hantà jÃgataæ chandà Ãroha divam anuvikramasva vi«ïo÷ kramo 'si ÓatrÆyat' hantÃ, Ãnu«Âubhaæ chandà Ãroha diÓo 'nuvikramasva // akrandad agni÷ stanayann iva dyau÷ k«amà rerihad vÅrudha÷ sama¤jan / sadyo jaj¤Ãno vi hÅm iddho akÓad à rodasÅ bhÃnunà bhÃty anta÷ // agne 'bhyÃvartin, agne aÇgira÷ punar Ærjà saha rayyà // à tvÃhÃr«am antar abhÆr dhruvas ti«ÂhÃvicÃcalat / viÓas tvà sarvà vÃnchantv asme rëÂrÃïi dhÃraya // ud uttamaæ varuïa pÃÓam asmat // agre b­hann u«asÃm Ærdhvo asthÃn nirjaganvÃn tamaso jyoti«ÃgÃt / agnir bhÃnunà ruÓatà svaÇgà à jÃto viÓvà sadmÃny aprÃ÷ // haæsa÷ Óuci«at // sÅda tvaæ mÃtur asyà upasthe viÓvÃny agne vayunÃni vidvÃn / mainÃm arci«Ã mà tapasÃbhiÓocÅr antar asyÃæ Óukrajyotir vibhÃhi // @<[Page II,86]>@ antar agne rucà tvam ukhÃyÃæ sadane sve / tasyai tvaæ harasà tapan jÃtaveda÷ Óivo bhava // Óivo bhÆtvà mahyam agne athà sÅda Óivas tvam / ÓivÃ÷ k­tvà diÓa÷ sarvÃ÷ svaæ yonim ihÃsada÷ //MS_2,7.8// divas pari prathamaæ jaj¤e agnir asmad dvitÅyaæ pari jÃtavedÃ÷ / t­tÅyam apsu n­maïà ajasram indhÃna enaæ janate svÃdhÅ÷ // vidmà te agne tredhà trayÃïi vidmà te sadma vibh­taæ purutrà / vidmà te nÃma paramaæ guhà yad vidmà tam utsaæ yata ÃbabhÆtha // samudre tvà n­maïà apsv antar n­cak«Ã Ådhe divo agnà Ædhan / t­tÅye tvà rajasi tasthitÃæsam ­tasya yonau mahi«Ã ag­bhïan // ÓrÅïÃm udÃro dharuïo rayÅïÃæ manÅ«ÃïÃæ prÃrpaïa÷ somagopÃ÷ / vasu÷ sÆnu÷ sahaso apsu rÃjà vibhÃty agra u«asÃm idhÃna÷ // uÓik pÃvako arati÷ sumedhà martye«v agnir am­to nidhÃyi / iyarti dhÆmam aru«o bharibhrad u¤ Óukreïa Óoci«Ã dyÃm inak«an // akrandad agni÷ // viÓvasya jaj¤e bhuvanasya rÃjà rodasÅ ap­ïÃj jÃyamÃna÷ / vŬuæ cid adrim abhinat parÃyan janà yad agnim ayajanta pa¤ca // nakto«Ãsà // @<[Page II,87]>@ yas te adya k­ïavad bhadraÓoce 'pÆpaæ deva gh­tavantam agne / pra taæ naya prataraæ vasyo achÃbhi dyumnaæ devahitaæ yavi«Âhya // à taæ bhaja sauÓravase«v agna ukthaukthà Ãbhaja ÓasyamÃne / priya÷ sÆrye priyo agnà bhavÃty uj jÃtena bhinadad uj janitvai÷ // tvÃm agne yajamÃnà anu dyÆn dÆtaæ k­ïvÃnà ayajanta havyai÷ / tvayà saha draviïam ichamÃnà vrajaæ gomantam uÓijo vivavru÷ // astÃvy agnir n­ïÃæ suÓevo vaiÓvÃnara ­«ibhi÷ somagopÃ÷ / adve«ye dyÃvÃp­thivÅ huve devà dhatta rayim asme suvÅram //MS_2,7.9// ud u tvà viÓve devà agne bharantu cittibhi÷ / sa no bhava Óivas tvaæ supratÅko vibhÃvasu÷ // pred agne jyoti«mÃn yÃhi Óivebhir arcibhi« Âvam / b­hadbhir bhÃnubhir bhÃsan mà hiæsÅs tanvà prajÃ÷ // akrandad agni÷ // samidhÃgniæ duvasyata gh­tair bodhayatÃtithim / Ãsmin havyà juhotana // praprÃyam agnir bharatasya Ó­ïve vi yat sÆryo na rocate b­had bhÃ÷ / abhi ya÷ pÆruæ p­tanÃsu tasthau dÅdÃya daivyo atithi÷ Óivo na÷ // Ãpo devÅ÷ pratig­bhïÅta bhasmaitat syone k­ïudhvaæ surabhà uloke / tasmai namantÃæ janaya÷ sanŬà mÃteva putraæ bibh­tà sv enat // apsv agne sadhi« Âava sau«adhÅr anurudhyase / garbha÷ saæjÃyase puna÷ // garbho 'sy o«adhÅnÃæ garbho vanaspatÅnÃm / garbho viÓvasya bhÆtasyÃgne garbho apÃm asi // prasadya bhasmanà yonim apaÓ ca p­thivÅm agne / saægatya mÃt­bhi« Âvaæ jyoti«mÃn punar Ãsada÷ // punar Ãsadya sadanam apaÓ ca p­thivÅm agne / Óe«e mÃtur yathopasthe antar asyÃæ Óivatama÷ // punar Ærjà saha rayyà // bodhà me asya vacaso yavi«Âha maæhi«Âhasya prabh­tasya svadhÃva÷ / nindati tvo anu tvo vavanda vandÃruæ te tanvaæ vande agne // sa bodhi sÆrir maghavà vasudÃvà vasupati÷ / yuyodhy asmad dve«Ãæsi yÃni kÃni ca cak­ma //MS_2,7.10// apeta vÅta vi ca sarpatÃto ye 'tra sthaæ purÃïà ye ca nÆtanÃ÷ / adÃd idaæ yamo 'vasÃnaæ p­thivyà akrann imaæ pitaro lokam asmai // agner bhasmÃsi, agne÷ purÅ«am asi saæj¤Ãnam asi kÃmadharaïam, mayi te kÃmadharaïaæ bhÆyÃt // ayaæ so agnir yasmint somam indra÷ sutaæ dadhe jaÂhare vÃvaÓÃna÷ / sahasriyaæ vÃjam atyaæ na saptiæ sasavÃnt saæstÆyase jÃtaveda÷ // agne divo arïam achà jigÃsy achà devaæ Æci«e dhi«ïyà ye / yÃ÷ parastÃd rocanÃ÷ sÆryasya yÃÓ cÃvastÃd upati«Âhantà Ãpa÷ // agne yat te divi varca÷ p­thivyÃæ yat parvate«v o«adhÅ«v apsu / yenÃntarik«am urv Ãtatantha tve«a÷ sa bhÃnur arïavo n­cak«a÷ // purÅ«yÃso agnaya÷ pravaïena sajo«asa÷ / ju«antÃæ havyam Ãhutam anamÅvà i«o mahÅ÷ // @<[Page II,90]>@ i¬Ãm agne puru¬aæsaæ saniæ go÷ ÓaÓvattamaæ havamÃnÃya sÃdha / syÃn na÷ sÆnus tanayo vijÃvÃgne sà te sumatir bhÆtv asme // ayaæ te // cid asi tayà devatayÃÇgirasvad dhruvà sÅda paricid asi tayà devatayÃÇgirasvad dhruvà sÅda cita÷ stha paricita÷ stha, ÆrdhvaÓrita÷ Órayadhvam // samitaæ saækalpethÃæ saæpriyau roci«ïÆ sumanasyamÃnau / i«am Ærjam abhi saævasÃnau // saæ vÃæ manÃæsi saæ vratà sam u cittÃny Ãkaram / agne purÅ«yÃdhipà bhava tvaæ nà i«am Ærjaæ yajamÃnÃya dhehi // tvam agne purÅ«yo rayimÃn pu«Âimaæ asi / ÓivÃ÷ k­tvà diÓa÷ sarvÃ÷ svaæ yonim ihÃsada÷ // bhavataæ na÷ // mÃteva putraæ p­thivÅ purÅ«yam agniæ sve yonà abhÃr ukhà / tÃæ viÓvair devair ­tubhi÷ saævidÃna÷ prajÃpatir viÓvakarmà vimu¤catu //MS_2,7.11// asunvantam ayajamÃnam icha stenasyetyÃm anvihi taskarasya / anyam asmad icha sà ta ityà namo devi nir­te tubhyam astu // nama÷ su te nir­te tigmatejo 'yasmayaæ vic­tà bandham etam / yamena tvaæ yamyà saævidÃnottame nÃke adhi rohayainam // @<[Page II,91]>@ yad adya te // yaæ te devÅ nir­tir Ãbabandha pÃÓaæ grÅvÃsv avicartyam / taæ te vi«yÃmy Ãyu«o nu madhye 'thà jÅva÷ pitum addhi pramukta÷ // yad asya pÃre rajaso mahaÓ citraæ jyotir ajÃyata / tan na÷ par«ad ati dvi«o 'gne vaiÓvÃnara // svÃhà bhÆtyai nama÷ // niveÓana÷ saægamano vasÆnÃæ viÓvà rÆpÃïy abhica«Âe ÓacÅbhi÷ / deva iva savità satyadharmendro na tasthau samare pathÅnÃm // yena devà jyoti«ordhvà udÃyan yenÃdityà vasavo yena rudrÃ÷ / yenÃÇgiraso mahimÃnam ÃnaÓus tena yantu yajamÃnÃ÷ svasti // pÆ«Ã yunaktu savità yunaktu b­haspatir vo yunaktu / agnes tejasà sÆryasya varcasà // sÅrà yu¤janti kavayo yugà vi tanvate p­thak / dhÅrà deve«u sumnayà // yunakta sÅrà vi yugà tanota k­te yonau vapateha bÅjam / girà ca Óru«Âi÷ sabharà asan no nedÅyà it s­ïya÷ pakvam Ãyat // lÃÇgalaæ pavÅravaæ suÓevaæ somapitsaru / ud id vapatu gÃm aviæ prasthÃvad rathavÃhanam, prapharvyaæ ca pÅvarÅm // @<[Page II,92]>@ Óunaæ suphÃlà vitudantu bhÆmiæ Óunaæ kÅnÃÓo abhyetu vÃhai÷ / ÓunÃsÅrà havi«Ã toÓamÃnà supippalà o«adhÅ÷ kartanÃsme // \<ÓunÃsÅrà : FN emended. Ed.: ÓanÃsÅrÃ>\ Óunaæ naro lÃÇgalenÃna¬udbhir bhaga÷ phÃlai÷ sÅrapatir marudbhi÷ / parjanyo bijam ÅrayÃno dhinotu ÓunÃsÅrà k­ïutaæ dhÃnyaæ na÷ // ÓunÃsÅrà prak­«ataæ k­ïutaæ dhÃnyaæ bahu / bhÆmir iyam ­tviyavatÅ tÃæ phÃlà upajighnatu // gh­tena sÅtà madhunà samajyatÃæ viÓvair devair anumatà marudbhi÷ / Ærjo bhÃgaæ madhumat pinvamÃnÃsmÃnt sÅte payasÃbhyÃvav­tsva // ud yojanam antaryÃmam Å«Ãæ kh­galyaæ Óavam / a«ÂrÃæ tìaæ pratÅnÃhà ubhe maï¬Ækyau yuje // udasthÃd gojid aÓvajid dhiraïyajit sÆn­tayà parÅv­ta÷ / ekacakreïa savità rathenorjo bhÃgaæ p­thivyà yÃty Ãp­ïan // imÃm indra hastacyutiæ sacyutiæ jaghanacyutim / sasÆtim indra sagdhitim Ærjaæ sapÅtim utk­«e // u«ÂÃrayo÷ pÅlvayor atho ÃbandhanÅyayo÷ / sarve«Ãæ vidma vo nÃma vÃhÃ÷ kÅlÃlapeÓasa÷ // vimucyadhvam aghnyà devayÃnà atÃri«Âa tamasas pÃram asya / jyotir ÃpÃma //MS_2,7.12// @<[Page II,93]>@ yà o«adhaya÷ prathamajà devebhyas triyugaæ purà / manve nu babhrÆïÃm ahaæ Óataæ dhÃmÃni sapta ca // Óataæ vo amba dhÃmÃni sahasram uta vo ruha÷ / athà Óatakrato yÆyam imaæ me agadaæ k­ta // pu«pavatÅ÷ prasÆvarÅ÷ phalinÅr aphalà uta / aÓvà iva sajitvarÅr vÅrudha÷ pÃrayi«ïava÷ // o«adhÅr iti mÃtaras tad vo devÅr upabruve / rapÃæsi vighnatÅr ita rapaÓ cÃtayamÃnÃ÷ // aÓvatthe vo niveÓanaæ parïe vo vasati÷ k­tà / gobhÃjà it kilÃsatha yat sanavÃtha pÆru«am // yad o«adhaya÷ saægachante rÃjÃna÷ samità iva / vipra÷ sa ucyate kavÅ rak«ohÃmÅvacÃtana÷ // ni«k­tir nÃma vo mÃtÃthà tvam asi saæk­ti÷ / sarÃ÷ patatriïÅ÷ sthana yad Ãmayati ni«k­ta // aÓvÃvatÅæ somavatÅm ÆrjayantÅm udojasam / Ãyuk«i sarvà o«adhÅr asmà ari«ÂatÃtaye // yad imà vÃjayann aham o«adhÅr hasta Ãdadhe / Ãtmà yak«masya naÓyati purà jÅvag­bho yathà // @<[Page II,94]>@ u¤ Óu«mà o«adhÅnÃæ gÃvo go«ÂhÃd iverate / dhanaæ sani«yantÅnÃm ÃtmÃnaæ tava pÆru«a // ati viÓvÃ÷ pari«ÂhÃ÷ stena iva vrajam akramu÷ // o«adhaya÷ prÃcucyavur yat kiæca tanvo rapa÷ // yÃs ta ÃviviÓur ÃtmÃnaæ yà Ãtasthu÷ paru÷paru÷ / tÃs te yak«maæ vibÃdhantÃm ugro madhyamaÓÅr iva // sÃkaæ yak«ma prapata cëeïa kikidÅvyà / sÃkaæ vÃtasya dhrÃjyà sÃkaæ naÓya nihÃkayà // anyà vo anyÃm avatv anyÃnyasyà upÃvata / tÃ÷ sarvÃ÷ saævidÃnà o«adhaya÷ prÃvata vÃcaæ me // yÃ÷ phalinÅr yà aphalà akoÓà yÃÓ ca koÓinÅ÷ / b­haspatiprasÆtÃs tà no mu¤cantv aæhasa÷ // avapatantÅr avadan diva o«adhayas pari / yaæ jÅvam aÓnavÃmahe na sa ri«yÃti pÆru«a÷ // divaæ brÆmo nak«atrÃïi bhÆmiæ yak«Ãïi parvatÃn / samudrÃn nadyo veÓantÃæs te no mu¤cantv aæhasa÷ // brÆmo rÃjÃnaæ varuïaæ dhÃtÃram uta pÆ«aïam / tva«ÂÃram agrÅyaæ brÆmas te no mu¤cantv aæhasa÷ //MS_2,7.13// @<[Page II,95]>@ mà no hiæsÅj janità ya÷ p­thivyà yo divaæ satyadharmà vyÃna / yaÓ cÃpaÓ candrÃ÷ prathamo jajÃna kasmai devÃya havi«Ã vidhema // abhyÃvartasva p­thivi yaj¤ena payasà saha / vapÃæ te agnir i«ito arohat // agne ya¤ Óukraæ yac candraæ yat pÆtaæ yac ca yaj¤iyam / tad devebhyo bharÃmasi // i«am Ærjam aham ita Ãdi gh­tasya dhÃrÃæ mahi«asya yonim / à no go«u viÓatv o«adhÅ«u jahÃmi sedim anirÃm amÅvÃm // kÃmaæ kÃmadughe dhuk«va prajÃbhyà o«adhÅbhya÷ / indrÃyÃgnaye pÆ«ïe mitrÃya varuïÃya ca // agne tava Óravo vayo mahi bhrÃjanty arcayo vibhÃvaso / b­hadbhÃno Óavasà vÃjam ukthyaæ dadhÃsi dÃÓu«e kave // pÃvakavarcÃ÷ Óukravarcà anÆnavarcà udiyar«i bhÃnunà / putro mÃtarà vicarann upÃvasy obhe p­ïÃsi rodasÅ // irajyann agne prathayasva jantubhir asme rÃyo amartya / sa darÓatasya vapu«o virÃjasi p­ïak«i sÃnasiæ rayim // Ærjo napÃj jÃtaveda÷ suÓastibhir mandasva dhÅtibhir hita÷ / tva e«a÷ saædadhur bhÆrivarpasaÓ citrotayo vÃmajÃtÃ÷ // @<[Page II,96]>@ ­tÃvÃnaæ mahi«aæ viÓvadarÓatam agniæ sumnÃya dadhire puro janÃ÷ / Órutkarïaæ saprathastamaæ tvà girà daivaæ mÃnu«Ã yujà // i«kartÃram adhvarasya pracetasaæ k«ayantaæ rÃdhaso maha÷ / rÃtiæ vÃmasya subhagÃæ mahÅm i«aæ dadhÃsi sÃnasiæ kratum // ÃpyÃyasva sametu te viÓvata÷ soma v­«ïyam / bhavà vÃjasya saægathe // saæ te payÃæsi sam u yantu vÃjÃ÷ saæ v­«ïyÃny abhimÃti«Ãha÷ / ÃpyÃyamÃno Ãm­tÃya soma divi ÓravÃæsy uttamÃni dhi«va //MS_2,7.14// brahma jaj¤Ãnaæ prathamaæ purastÃd vi sÅmata÷ suruco vena Ãva÷ / sa budhnyà upamà asya vi«ÂhÃ÷ sataÓ ca yonim asataÓ ca viva÷ // hiraïyagarbha÷ samavartatÃgre bhÆtasya jÃta÷ patir eka ÃsÅt / sa dÃdhÃra p­thivÅæ dyÃm utemÃæ kasmai devÃya havi«Ã vidhema // adbhya÷ saæbh­ta÷ p­thivyà rasÃc ca viÓvakarmaïa÷ samavartatÃdhi / tasya tva«Âà vidadhad rÆpam eti tat puru«asya devam ÃjÃnam agre // drapsaÓ caskanda // @<[Page II,97]>@ namo astu sarpebhyo ye keca p­thivÅm anu / ye antarik«e ye divi tebhya÷ sarpebhyo nama÷ // ya i«avo yÃtudhÃnÃnÃæ ye vanaspatÅnÃm / ye 'vaÂe«u Óerate tebhya÷ sarpebhyo nama÷ // ye amÅ rocane divo ye và sÆryasya raÓmi«u / ye apsu «adÃæsi cakrire tebhya÷ sarpebhyo nama÷ // k­ïu«va pÃja÷ prasitiæ na p­thvÅæ yÃhi rÃjevÃmavaæ ibhena / t­«vÅm anu prasitiæ drÆïÃno 'stÃsi vidhya rak«asas tapi«Âhai÷ // tava bhramÃsa ÃÓuyà patanty anusp­Óa dh­«atà ÓoÓucÃna÷ / tapobhir agne juhvà pataÇgÃn asaædito vis­ja vi«vag ulkÃ÷ // prati spaÓo vis­jà tÆrïitamo bhavà pÃyur viÓo asyà adabdha÷ / yo no dÆre aghaÓaæso yo anty agne mÃki« Âe vyathir Ãdadhar«Åt // ud agne ti«Âha praty à tanu«va ny amitraæ o«atÃt tigmahete / yo no arÃtiæ samidhÃna cakre nÅcà taæ dhak«y atasaæ na Óu«kam // Ærdhvo bhava pratividhyÃdhy asmad Ãvi÷ k­ïu«va daivyÃny agne / ava sthirà tanuhi yÃtujÆnÃæ jÃmim ajÃmiæ pram­ïÅhi ÓatrÆn // ayam agni÷ sahasriïo vÃjasya Óatinas pati÷ / mÆrdhà kavÅ rayÅïÃm // @<[Page II,98]>@ agne« Âvà tejasà sÃdayÃmi tayà devatayÃÇgirasvad dhruvà sÅda // bhuvo yaj¤asya rajasaÓ ca netà yatrà niyudbhi÷ sacase ÓivÃbhi÷ / divi mÆrdhÃnaæ dadhi«e svar«Ãæ jihvÃm agne cak­«e havyavÃham // indrasya tvaujasà sÃdayÃmi tayà devatayÃÇgirasvad dhruvà sÅda dhruvÃsi dharuïÃ, ast­tà viÓvakarmaïà sudh­tà mà tvà samudra ud vadhÅn mà suparïas, avyathamÃnà p­thivÅæ d­æha tejo 'si tejo me yacha p­thivÅæ yacha p­thivÅæ d­æha p­thivÅæ mà hiæsÅ÷ p­thivyà mà pÃhi jyotir asi jyotir me yacha, antarik«aæ yacha, antarik«aæ d­æha, antarik«aæ mà hiæsÅs, antarik«Ãn mà pÃhi svar asi svar me yacha divaæ yacha divaæ d­æha divaæ mà hiæsÅs, divo mà pÃhi // yÃs te agna Ãrdrà yonayo yÃ÷ kulÃyinÅr ye te agnà indavo yà u nÃbhaya÷ / tÃbhi« Âvam ubhayÅbhi÷ saævidÃna÷ prajÃnaæs tanveha ni«Åda // kÃï¬ÃtkÃï¬Ãt prarohantÅ paru«a÷paru«as pari / evà no dÆrve pratanu sahasreïa Óatena ca // yà Óatena pratano«i sahasreïa virohasi / tasyai te devÅ«Âake vidhema havi«Ã vayam //MS_2,7.15// yÃs te agne sÆrye ruco divam Ãtanvanti raÓmibhi÷ / tÃbhir no adya sarvÃbhÅ ruce janÃya nas k­dhi // @<[Page II,99]>@ yà vo devÃ÷ sÆrye ruco go«v aÓve«u yà ruca÷ / indrÃgnÅ tÃbhi÷ sarvÃbhÅ rucaæ no dhehi b­haspate // virì jyotir adhÃrayat svarì jyotir adhÃrayat samrì jyotir adhÃrayat, bhÆr asi bhuvanasya retà i«Âakà svargo lokas, manasà tvÃnvÃrohÃmi, agnir jyotir jyotir agnis tayà devatayÃÇgirasvad dhruvà sÅda sÆr asi suvanasya retà i«Âakà svargo lokas, vÃcà tvÃnvÃrohÃmi sÆryo jyotir jyoti÷ sÆryas tayà devatayÃÇgirasvad dhruvà sÅda b­haspati« Âvà sÃdayatu p­thivyÃ÷ p­«Âhe jyoti«matÅæ viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya viÓvaæ jyotir yacha, agni« Âe 'dhipatis tayà devatayÃÇgirasvad dhruvà sÅda viÓvakarmà tvà sÃdayatv antarik«asya p­«Âhe jyoti«matÅæ viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya viÓvaæ jyotir yacha vÃyu« Âe 'dhipatis tayà devatayÃÇgirasvad dhruvà sÅda parame«ÂhÅ tvà sÃdayatu diva÷ p­«Âhe jyoti«matÅæ viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya viÓvaæ jyotir yacha sÆryas te 'dhipatis tayà devatayÃÇgirasvad dhruvà sÅda // a«Ã¬hÃsi sahamÃnà sahasvÃrÃtiæ sahasva p­tanÃyata÷ / sahasravÅryÃsi sà mà jinva // madhu vÃtà ­tÃyate madhu k«aranti sindhava÷ / mÃdhvÅr na÷ santv o«adhÅ÷ // madhu naktam uto«aso madhumat pÃrthivaæ raja÷ / madhu dyaur astu na÷ pità // @<[Page II,100]>@ madhumÃn no vanaspatir madhumaæ astu sÆrya÷ / mÃdhvÅr gÃvo bhavantu na÷ // apÃæ tvà gahmant sÃdayÃmi samudrasyodmann avataÓ chÃyÃyÃm, nama÷ samudrÃya nama÷ samudrasya cak«ase, anu tvà divyà v­«Âi÷ sacatÃm, mà tvà sÆryo 'bhitÃpsÅn mÃgnir vaiÓvÃnaras, achinnapatra÷ prajà anuvÅk«asva // trÅnt samudrÃnt samas­pat svargo 'pÃæ patir v­«abha i«ÂakÃnÃm / tatra gacha yatra pÆrve paretÃ÷ purÅ«aæ vasÃna÷ suk­tasya lokam // mahÅ dyau÷ p­thivÅ ca na imaæ yaj¤aæ mimik«atÃm / pip­tÃæ no bharÅmabhi÷ // idaæ vi«ïu÷ // adha smà te vanaspate vÃto vivÃty agram it / uto nv indrÃya pÃtave sunu somam ulÆkhala // nakto«Ãsà // syÆtà devebhir am­tenÃgÃd ukhà svasÃram adhi vedim asthÃt / satyaæ pÆrvair ­«ibhi÷ saævidÃno agni÷ pravidvaæ iha tat k­ïotu / p­thivi p­thivyÃæ sÅda mÃtur mÃtari mÃtà / syonÃsi su«adà syonÃm ÃsÅda su«adÃm ÃsÅda // ni«asÃda dh­tavrato varuïa÷ pastyÃsv à / sÃmrÃjyÃya sukratu÷ // @<[Page II,101]>@ kratuæ devÃnÃæ mahimÃnam Åmahe agniæ sadhasthe sadane«v adbhutam / vaiÓvÃnaraæ brahmaïà viÓvavyacasaæ stomasya dhÃman nidadhe purÅ«yam // nyadhur mÃtrÃyÃæ kavayo vayodhaso agniæ sadhasthe sadane«v acyutam / vaiÓvÃnaraæ brahmaïà viÓvavyacasaæ stomasya dhÃman nihitaæ purÅ«yam // samidhyamÃnaæ samidhà samindhate agniæ sadhasthe sadane«u sukratum / vaiÓvÃnaraæ brahmaïà viÓvavyacasaæ stomasya dhÃman pavamÃnam Ãbh­tam //MS_2,7.16// agne yuk«và hi ye tavÃÓvÃso deva sÃdhava÷ / araæ vahanty ÃÓava÷ // yuk«và hi devahÆtamaæ aÓvaæ agne rathÅr iva / ni hotà pÆrvya÷ sada÷ // sam it sravanti sarito na dhenà antar h­dà manasà pÆyamÃnÃ÷ / gh­tasya dhÃrà abhicÃkaÓÅmi hiraïyayo vetaso madhye agne÷ // ­ce tvà ruce tvà bhÃse tvà jyoti«e tvÃ, abhÆd idaæ viÓvasya bhuvanasya vÃjinam agner vaiÓvÃnarasya ca, agnis tejasà tejasvÃn rukmo varcasà varcasvÃn, sahasradà asi sahasrÃya tvà // Ãdityaæ garbhaæ payasà samaÇgdhi sahasrasya pratimÃæ viÓvarÆpam / pariv­Çgdhi harasà mÃbhiÓocÅ÷ ÓatÃyu«aæ k­ïuhi cÅyamÃna÷ // vÃtasya jÆtiæ varuïasya nÃbhim aÓvaæ jaj¤Ãnaæ salilasya madhye / ÓiÓuæ nadÅnÃæ harim adribudhnam agne mà hiæsÅ÷ parame vyoman // ajasram indum aru«aæ bhuraïyum agnim Ŭe pÆrvacittiæ namobhi÷ / sa parvabhir ­tuÓa÷ kalpamÃno gÃæ mà hiæsÅr aditiæ virÃjam // tva«Âur varutrÅæ varuïasya nÃbhim aviæ jaj¤ÃnÃæ rajasa÷ parasmÃt / mahÅæ sÃhasrÅm asurasya mÃyÃm agne mà hiæsÅ÷ parame vyoman // yo agnir agnes tapaso 'dhi jÃta÷ ÓokÃt p­thivyà uta và divas pari / ya imÃ÷ prajà viÓvakarmà jajÃna tam agne he¬a÷ pari te v­ïaktu // imaæ mà hiæsÅr dvipÃdaæ paÓuæ sahasrÃk«o medhÃya cÅyamÃnas, mayum Ãraïyam anu te diÓÃmi tena cinvÃnas tanvaæ ni«Åda mayuæ te Óug ­chatu yaæ dvi«mas taæ te Óug ­chatu, imaæ mà hiæsÅr ekaÓaphaæ paÓuæ kanikradaæ vÃjinaæ vÃjine«u gauram Ãraïyam anu te diÓÃmi tena cinvÃnas tanvaæ ni«Åda gauraæ te Óug ­chatu yaæ dvi«mas taæ te Óug ­chatu, imaæ sÃhasraæ ÓatadhÃram utsaæ vyacyamÃnaæ salilasya madhe gh­taæ duhÃnÃm aditiæ janÃyÃgne mà hiæsÅ÷ parame vyoman // gavayam Ãraïyam anu te diÓÃmi tena cinvÃnas tanvaæ ni«Åda gavayaæ te Óug ­chatu yaæ dvi«mas taæ te Óug ­chatu, imam ÆrïÃyuæ varuïasya nÃbhiæ tvacaæ paÓÆnÃæ dvipadÃæ catu«padÃm, tva«Âur devÃnÃæ prathamaæ janitram agne mà hiæsÅ÷ parame vyoman // me«am Ãraïyam anu te diÓÃmi tena cinvÃnas tanvaæ ni«Åda me«aæ te Óug ­chatu yaæ dvi«mas taæ te Óug ­chatu, ajo hy agner ajani«Âa ÓokÃt so apaÓyaj janitÃram agre tena devà devatÃm agram Ãyaæs tena roham Ãyann upa medhyÃsa÷ Óarabham Ãraïyam anu te diÓÃmi tena cinvÃnas tanvaæ ni«Åda Óarabhaæ te Óug ­chatu yaæ dvi«mas taæ te Óug ­chatu //MS_2,7.17// apÃæ tvemant sÃdayÃmi, apÃæ tvodmant sÃdayÃmi, apÃæ tvÃyane sÃdayÃmi, apÃæ tvà jyoti«i sÃdayÃmi, apÃæ tvà bhasmani sÃdayÃmi samudre tvà sadane sÃdayÃmi, arïave tvà sadane sÃdayÃmi salile tvà sadane sÃdayÃmi, apÃæ tvà k«aye sÃdayÃmi, apÃæ tvà sadhri«u sÃdayÃmi, apÃæ tvà sadane sÃdayÃmi, apÃæ tvà sadhasthe sÃdayÃmi, apÃæ tvà yonau sÃdayÃmi, apÃæ tvà purÅ«e sÃdayÃmi, apÃæ tvà pÃthasi sÃdayÃmi gÃyatreïa tvà chandasà sÃdayÃmi trai«Âubhena tvà chandasà sÃdayÃmi jÃgatena tvà chandasà sÃdayÃmi, Ãnu«Âubhena tvà chandasà sÃdayÃmi pÃÇktena tvà chandasà sÃdayÃmi //MS_2,7.18// ayaæ puro bhÆs tasya prÃïo bhauvÃyanas, vasanta÷ prÃïÃyanas, gÃyatrÅ vÃsantÅ gÃyatryà gÃyatram, gÃyatrÃd upÃæÓus, upÃæÓos triv­t triv­to rathantaram, vasi«Âhà ­«i÷ prajÃpatig­hÅtayà tvayà prÃïaæ g­hïÃmi prajÃbhyas, ayaæ dak«iïà viÓvakarmà tasya mano vaiÓvakarmaïam, grÅ«mo mÃnasas tri«Âub grai«mÅ tri«Âubha÷ svÃram, svÃrÃd antaryÃmas, antaryÃmÃt pa¤cadaÓa÷ pa¤cadaÓÃd b­hat, bharadvÃjà ­«i÷ prajÃpatig­hÅtayà tvayà mano g­hïÃmi prajÃbhyas, ayaæ paÓcà viÓvavyacÃs tasya cak«ur vaiÓvavyacasam, var«Ãïi cÃk«u«Ãïi jagatÅ vÃr«Å jagatyà ­ksamam ­ksamä Óukra÷ ÓukrÃt saptadaÓa÷ saptadaÓÃd vairÆpam, jamadagnir ­«i÷ prajÃpatig­hÅtayà tvayà cak«ur g­hïÃmi prajÃbhyas, idam uttarÃt svas tasya Órotraæ sauvam, Óara¤ ÓrautrÅ, anu«Âup ÓÃradÅ, anu«Âubha ai¬am ai¬Ãn manthÅ manthina ekaviæÓas, ekaviæÓÃd vairÃjam, viÓvÃmitrà ­«i÷ prajÃpatig­hÅtayà tvayà Órotraæ g­hïÃmi prajÃbhyas, iyam upari matis tasyà vÃÇ mÃtyà hemanto vÃcya÷ paÇktir haimantÅ paÇktyà nidhanavat, nidhanavata ÃgrÃyaïas, ÃgrayaïÃt triïavatrayastriæÓau triïavatrayastriæÓÃbhyÃæ ÓÃkvararaivate viÓvakarmà ­«i÷ prajÃpatig­hÅtayà tvayà vÃcaæ g­hïÃmi prajÃbhya÷ //MS_2,7.19// prÃcÅ dik, vasanta ­tus, agnir devatà brahma draviïam, gÃyatrÅ chandas, rathantaraæ sÃma triv­t stoma÷ sa u pa¤cadaÓavartani÷ sÃnagà ­«is tryavir vaya÷ k­tam ayÃnÃm, purovÃto vÃta÷ pitara÷ pitÃmahÃ÷ pare 'vare te no 'vantu te na÷ pÃntv asmin brahmaïy asyÃæ purodhÃyÃm asmin karmaïy asyÃm ÃÓi«y asyÃæ devahÆtau // dak«iïà dik, grÅ«ma ­tus, indro devatà k«atraæ draviïam, tri«Âup chandas, b­hat sÃma pa¤cadaÓa÷ stoma÷ sa u saptadaÓavartani÷ sanÃtanà ­«is, dityavì vayas tretÃyÃnÃm, dak«iïÃdvÃto vÃta÷ pitara÷ pitÃmahÃ÷ pare 'vare te no 'vantu te na÷ pÃntv asmin brahmaïy asyÃæ purodhÃyÃm asmin karmaïy asyÃm ÃÓi«y asyÃæ devahÆtau // pratÅcÅ dik, var«Ã ­tus, viÓve devà devatà vi¬ draviïam, jagatÅ chandas, vairÆpaæ sÃma saptadaÓa÷ stoma÷ sa u ekaviæÓavartanis, ahabhÆnà ­«is trivatso vayas, dvÃparo 'yÃnÃm, paÓcÃdvÃto vÃta÷ pitara÷ pitÃmahÃ÷ pare 'vare te no 'vantu te na÷ pÃntv asmin brahmaïy asyÃæ purodhÃyÃm asmin karmaïy asyÃm ÃÓi«y asyÃæ devahÆtau // udÅcÅ dik Óarad ­tus, mitrÃvaruïau devatà pu«Âaæ draviïam anu«Âup chandas, vairÃjaæ sÃma, ekaviæÓa÷ stoma÷ sa u triïavavartani÷ purÃïà ­«is turyavì vayas, abhibhavo 'yÃnÃm uttarÃdvÃto vÃta÷ pitara÷ pitÃmahÃ÷ pare 'vare te no 'vantu te na÷ pÃntv asmin brahmaïy asyÃæ purodhÃyÃm asmin karmaïy asyÃm ÃÓi«y asyÃæ devahÆtau // Ærdhvà dik, hemantaÓiÓirà ­tÆ b­haspatir devatà phalaæ draviïam, paÇktiÓ chanda÷ ÓÃkvararaivate sÃmanÅ triïava÷ stoma÷ sa u trayastriæÓavartani÷ suparïà ­«i÷ pa«Âhavì vayas, Ãskando 'yÃnÃm upari«ÂÃdvÃto vÃta÷ pitara÷ pitÃmahÃ÷ pare 'vare te no 'vantu te na÷ pÃntv asmin brahmaïy asyÃæ purodhÃyÃm asmin karmaïy asyÃm ÃÓi«y asyÃæ devahÆtau //MS_2,7.20// lokaæ p­ïa chidraæ p­ïÃthà sÅda dhruvà tvam / indrÃgnÅ tvà b­haspatir asmin yonà asÅ«adan // tà asya sÆdadohasa÷ somaæ ÓrÅïanti p­Ónaya÷ / janman devÃnÃæ viÓas tri«v à rocane diva÷ // dhruvak«itir dhruvayonir dhruvÃsi dhruvaæ yonim ÃsÅda sÃdhyà / ukhyasya ketuæ prathamaæ ju«Ãïà aÓvinÃdhvaryÆ sÃdayatÃm iha tvà // kulÃyinÅ gh­tavatÅ puraædhi÷ syone sÅda sadane p­thivyÃ÷ / abhi tvà rudrà vasavo g­ïantv idaæ brahma pip­hi saubhagÃya / aÓvinÃdhvaryÆ sadayatÃm iha tvà // svair dak«air dak«apiteha sÅda devÃnÃæ sumne b­hate raïÃya / pitevaidhi sÆnave ya÷ suÓeva÷ svÃveÓayà tanvà saæviÓasva / aÓvinÃdhvaryÆ sÃdayatÃm iha tvà // @<[Page II,107]>@ p­thivyÃ÷ purÅ«am asy apso nÃma tÃæ tvà viÓve abhig­ïantu devÃ÷ / stomap­«Âhà gh­tavatÅha sÅda prajÃvad asme draviïÃyajasva / aÓvinÃdhvaryÆ sÃdayatÃm iha tvà // adityÃs tvà p­«Âhe sÃdayÃmi, antarik«asya dhartrÅæ vi«ÂambhanÅæ diÓÃm / bhuvanasyÃdhipatnÅm Ærmir drapso apÃm asi / aÓvinÃdhvaryÆ sÃdayatÃm iha tvà // sajÆr ­tubhi÷ sajÆr vidhÃbhi÷ sajÆr devai÷ sajÆr devair vayunÃdhais, agnaye tvà vaiÓvÃnarÃya, aÓvinÃdhvaryÆ sÃdayatÃm iha tvà sajÆr ­tubhi÷ sajÆr vidhÃbhi÷ sajÆr vasubhi÷ sajÆr ­tubhi÷ sajÆr vidhÃbhi÷ sajÆ rudrai÷ sajÆr ­tubhi÷ sajÆr vidhÃbhi÷ sajÆr Ãdityai÷ sajÆr ­tubhi÷ sajÆr vidhÃbhi÷ sajÆr viÓvair devair vaiÓvÃnarai÷ sajÆr devair vayunÃdhais, agnaye tvà vaiÓvÃnarÃya, aÓvinÃdhvaryÆ sÃdayatÃm iha tvà //MS_2,8.1// prÃïaæ me pÃhi, apÃnaæ me pÃhi vyÃnaæ me pÃhi cak«ur ma uruyà vibhÃhi Órotraæ me Ólokaya, apa÷ pinva, o«adhÅr jinva dvipÃd ava catu«pÃt pÃhi divo và v­«Âim eraya k«atraæ vayas, mayantaæ chandas, vi«Âambho vayas, adhipatiÓ chandas, mÆrdhà vaya÷ prajÃpatiÓ chandas, viÓvakarmà vaya÷ parame«ÂhÅ chandas tryavir vayas tri«Âup chandas, dityavì vayas, viràchanda÷ pa¤cÃvir vayas, gÃyatrÅ chandas trivatso vayas, u«ïihà chandas turyavì vayas, anu«Âup chanda÷ pa«Âhavì vayas, b­hatÅ chandas, uk«Ã vaya÷ kakup chandas, ­«abho vaya÷ satob­hatÅ chandas, ana¬vÃn vaya÷ paÇktiÓ chandas, dhenur vayas, jagatÅ chandas, basto vayas, yuvalaæ chandas, v­«ïir vayas, viÓÃlaæ chanda÷ puru«o vayas tandraæ chanda÷ siæho vayas, chadiÓ chandas, vyÃghro vayas, anÃdh­«yaæ chanda÷ //MS_2,8.2// indrÃgnÅ avyathamÃnÃm i«ÂakÃæ d­æhataæ yuvam / p­«Âhena dyÃvÃp­thivÅ Ãp­ïÃntarik«aæ ca vibÃdhasva // rÃj¤y asi prÃcÅ dik, virì asi dak«iïà dik samrì asi pratÅcÅ dik svarì asy udÅcÅ dik, adhipatny asy Ærdhvà dik, Ãyur me pÃhi prÃïaæ me pÃhi, apÃnaæ me pÃhi vyÃnaæ me pÃhi cak«ur me pÃhi Órotraæ me pÃhi mano me pinva vÃcaæ me jinva, ÃtmÃnaæ me pÃhi jyotir me yacha mà chanda÷ pramà chanda÷ pratimà chandas, asrÅvÅÓ chanda÷ paÇktiÓ chandas, u«ïihà chandas, gÃyatrÅ chandas tri«Âup chandas, jagatÅ chandas, anu«Âup chandas, viràchandas, b­hatÅ chanda÷ p­thivÅ chandas, antarik«aæ chandas, dyauÓ chandas, nak«atrÃïi chanda÷ samà chanda÷ k­«iÓ chandas, vÃk chandas, manaÓ chandas, gauÓ chandas, aÓvaÓ chandas, ajà chandas, hiraïyaæ chandas, agnir devatà vÃto devatà sÆryo devatà candramà devatà vasavo devatà rudrà devatÃ, Ãdityà devatà maruto devatÃ, indro devatà varuïo devatà b­haspatir devatà viÓve devà devatà mÆrdhÃsi rÃÂ, dhruvÃsi dharuïà dhartry asi dharaïÅ, Ãyu«e tvà varcase tvà k­«yai tvà k«emÃya tvà yantrÅ rÃÂ, yantry asi yamanÅ dhartry asi dharitrÅ, i«e tvÃ, Ærje tvà rayyai tvà po«Ãya tvà //MS_2,8.3// \\ \\ ÃÓus triv­t, bhÃnta÷ pa¤cadaÓas, vyomà saptadaÓa÷ pratÆrtir a«ÂÃdaÓas tapo navadaÓas, abhÅvarta÷ saviæÓas, dharuïa ekaviæÓas, varco dvÃviæÓa÷ saæbharaïas trayoviæÓas, yoniÓ caturviæÓas, garbhÃ÷ pa¤caviæÓas, ojas triïavas, viràtriæÓa÷ kratur ekatriæÓas, vidh­tir dvÃtriæÓa÷ prati«Âhà trayastriæÓas, bradhnasya vi«Âapaæ catustriæÓas, nÃka÷ «aÂtriæÓas, vÅvarto '«ÂÃcatvÃriæÓas, dhartraæ catu«Âoma÷ //MS_2,8.4// agner bhÃgo 'si dÅk«Ãyà Ãdhipatyam, brahma sp­tam, triv­t stomas, indrasya bhÃgo 'si vi«ïor Ãdhipatyam, k«atraæ sp­tam, pa¤cadaÓa÷ stomas, n­cak«asÃæ bhÃgo 'si dhÃtur Ãdhipatyam, janitraæ sp­tam, saptadaÓa÷ stomas, mitrasya bhÃgo 'si varuïasyÃdhipatyam, divo v­«Âir vÃta÷ sp­tas, ekaviæÓa÷ stomas, adityà bhÃgo 'si pÆ«ïa Ãdhipatyam oja÷ sp­tam, triïava÷ stomas, vasÆnÃæ bhÃgo 'si rudrÃïÃm Ãdhipatyam, catu«pÃt sp­tam, caturviæÓa÷ stomas, ÃdityÃnÃæ bhÃgo 'si marutÃm Ãdhipatyam, garbhÃ÷ sp­tÃ÷ pa¤caviæÓa÷ stoma÷ savitur bhÃgo si b­haspater Ãdhipatyam, samÅcÅr diÓa÷ sp­tÃs, catu«Âoma÷ stomas, yavÃnÃæ bhÃgo 'si, ayavÃnÃm Ãdhipatyam, prajÃ÷ sp­tÃs, catuÓcatvÃriæÓa÷ stomas, ­bhÆïÃæ bhÃgo 'si viÓve«Ãæ devÃnÃm Ãdhipatyam, bhÆtaæ niÓÃntaæ sp­tam, trayastriæÓa÷ stoma÷ //MS_2,8.5// ekayÃstuvata prajà adhÅyanta prajÃnÃæ patir adhipatir ÃsÅt tis­bhir astuvata brahmÃs­jyata brahmaïaspatir adhipatir ÃsÅt pa¤cabhir astuvata bhÆtÃny as­jyanta bhÆtÃnÃæ patir adhipatir ÃsÅt saptabhir astuvata sapta­«ayo 's­jyanta dhÃtÃdhipatir ÃsÅt, navabhir astuvata pitaro 's­jyanta, aditir adhipatir ÃsÅt, ekÃdaÓabhir astuvata, Ãrtavà as­jyanta ­tavo 'dhipataya Ãsan, trayodaÓabhir astuvata mÃsà as­jyanta saævatsaro 'dhipatir ÃsÅt pa¤adaÓabhir astuvata k«atram as­jyata, indro 'dhipatir ÃsÅt saptadaÓabhir astuvata grÃmyÃ÷ paÓavo 's­jyanta b­haspatir adhipatir ÃsÅt, navadaÓabhir astuvata ÓÆdrÃryà as­jyetÃm ahorÃtre adhipatnÅ ÃstÃm ekaviæÓatyÃstuvata, ekaÓapham as­jyata varuïo 'dhipatir ÃsÅt trayoviæÓatyÃstuvata k«udrÃ÷ paÓavo 's­jyanta pÆ«Ãdhipatir ÃsÅt pa¤caviæÓatyÃstuvata, ÃraïyÃ÷ paÓavo 's­jyanta vÃyur adhipatir ÃsÅt saptaviæÓatyÃstuvata vanaspatayo 's­jyanta somo 'dhipatir ÃsÅt, navaviæÓatyÃstuvata dyÃvÃp­thivÅ vyaitÃm, vasavo rudrà anuvyÃyan, ta u evÃdhipataya Ãsan, ekatriæÓatÃstuvata prajà as­jyanta yavÃÓ cÃyavÃÓ cÃdhipataya Ãsan, trayastriæÓatÃstuvata bhÆtÃny aÓÃmyan prajÃpati÷ parame«Âhy adhipatir ÃsÅt //MS_2,8.6// agne jÃtÃn praïudà na÷ sapatnÃn praty ajÃtÃn jÃtavedo nudasva / adhi no brÆhi sumanà ahe¬a¤ Óarmaæs te syÃma trivarÆthà udbhau // sahasà jÃtÃn praïudà na÷ sapatnÃn praty ajÃtÃn jÃtavedo nudasva / adhi no brÆhi sumanasyamÃno vayaæ syÃma praïudà na÷ sapatnÃn // catuÓcatvÃriæÓÅ stomas, varco draviïam, «o¬aÓÅ stomas, ojo draviïam // agne÷ purÅ«am asy apso nÃma tÃæ tvà viÓve abhig­ïantu devÃ÷ / stomap­«Âhà gh­tavatÅha sÅda prajÃvad asme draviïÃyajasva // tayà devatayÃÇgirasvad druvà sÅda, evaÓ chandas, varivaÓ chandas, Ãchac chandas, manaÓ chanda÷ ÓaæbhÆÓ chanda÷ paribhÆÓ chanda÷ sindhuÓ chandas, vyacaÓ chanda÷ samudraæ chanda÷ salilaæ chanda÷ kakup chandas trikakup chanda÷ kÃvyaæ chandas, aÇkupaæ chandas, ak«arapaÇktiÓ chanda÷ padapaÇktiÓ chandas, vi«ÂÃrapaÇktiÓ chanda÷ k«uro bh­jaÓ chanda÷ pak«aÓ chanda÷ prachac chanda÷ saæyac chandas, viyac chandas, b­hac chandas, rathantaraæ chandas, nikÃyaæ chandas, vÅvadhaæ chandas, giraÓ chandas, bh­jaÓ chanda÷ saæstup chandas, anu«Âup chandas, evaÓ chandas, varivaÓ chandas, vayaÓ chandas, vayask­c chandas, viÓÃlaæ chandas, vi«pardhÃÓ chandas, chadiÓ chandas, dÆrohaïaæ chandas tandraæ chandas, aÇkÃvaÇkaæ chanda÷ //MS_2,8.7// raÓminà k«ayÃya k«ayaæ jinva pretyà dharmaïe dharma jinva, anvityà dive divaæ jinva saædhinÃntarik«ÃyÃntarik«aæ jinva pratidhinà p­thiyai p­thivÅæ jinva vi«Âambhena v­«Âyai v­«Âiæ jinva pravÃyÃhne 'har jinva, anuvÃya rÃtryai rÃtrÅæ jinva, uÓijà vasubhyo vasÆn jinva praketena rudrebhyo rudrÃn jinva suditinÃdityebhya ÃdityÃn jinva tantunà prajÃbhya÷ prajà jinva, ojasà pit­bhya÷ pitÌn jinva p­tanëÃhà paÓubhya÷ paÓÆn jinva revatau«adhÅbhyà o«adhÅr jinva, abhijità yuktagrÃvïendrÃyendraæ jinva, adhipatinà prÃïÃya prÃïaæ jinva dharuïenÃpÃnÃyÃpÃnaæ jinva saæsarpeïa cak«u«e cak«ur jinva vayodhasÃdhÅtÃyÃdhÅtaæ jinva triv­tà triv­te triv­j jinva prav­tà prav­te prav­j jinva sav­tà sav­te sav­j jinva, anÆv­tÃnuv­te 'nÆv­j jinva viroheïa virohÃya virohaæ jinva praroheïa prarohÃya prarohaæ jinva saæroheïa saærohÃya saærohaæ jinva, anÆroheïÃnÆrohÃyÃnÆrohaæ jinva vasukena vasukÃya vasukaæ jinva ve«aÓriyà ve«aÓriyai ve«aÓrÅæ jinva vasya«Âyà vasya«Âyai vasya«Âiæ jinva, ÃkrÃntyÃkrÃntyà utkrÃntiæ jinva, uktrÃntyotkrÃntyà ÃkrÃntiæ jinva //MS_2,8.8// rÃj¤y asi prÃcÅ dik, vasavas te devà adhipatayas, agnir hetÅnÃæ pratidhartà triv­t tvà stoma÷ p­thivyÃæ Órayatu, Ãjyam uktham avyathÃyai stabhnotu rathantaraæ sÃma prati«Âhityà antarik«e, ­«ayas tvà prathamajà deve«u divo mÃtrayà variïà prathantu vidhartà cÃyam adhipatiÓ ca te tvà sarve saævidÃnà nÃkasya p­«Âhe svarge loke yajamÃnaæ cà sÃdayantu virì asi dak«iïà dik, rudrÃs te devà adhipatayas, indro hetÅnÃæ pratidhartà pa¤cadaÓas tvà stoma÷ p­thivyÃæ Órayatu praugam uktham avyathÃyai stabhnotu b­hat sÃma prati«Âhityà antarik«e, ­«ayas tvà prathamajà deve«u divo mÃtrayà variïà prathantu vidhartà cÃyam adhipatiÓ ca te tvà sarve saævidÃnà nÃkasya p­«Âhe svarge loke yajamÃnaæ ca sÃdayantu samrì asi pratÅcÅ dik, ÃdityÃs te devà adhipataya÷ somo hetÅnÃæ pratidhartà saptadaÓas tvà stoma÷ p­thivyÃæ Órayatu marutvatÅyam uktham avyathÃyai stabhnotu vairÆpaæ sÃma prati«Âhityà antarik«e, ­«ayas tvà prathamajà deve«u divo mÃtrayà variïà prathantu vidhartà cÃyam adhipatiÓ ca te tvà sarve saævidÃnà nÃkasya p­«Âhe svarge loke yajamÃnaæ ca sÃdayantu svarì asi, udÅcÅ diÇ marutas te devà adhipatayas, varuïo hetÅnÃæ pratidhartÃ, ekaviæÓas tvà stoma÷ p­thivyÃæ Órayatu ni«kevalyam uktham avyathÃyai stabhnotu vairÃjaæ sÃma prati«Âhityà antarik«e, ­«ayas tvà prathamajà deve«u divo mÃtrayà variïà prathantu vidhartà cÃyam adhipatiÓ ca te tvà sarve saævidÃnà nÃkasya p­«Âhe svarge loke yajamÃnaæ ca sÃdayantu, adhipatny asi, Ærdhvà dik, viÓve te devà adhipatayas, b­haspatir hetÅnÃæ pratidhartà triïavatrayastriæÓau tvà stomau p­thivyÃæ ÓrayatÃm, vaiÓvadevÃgnimÃrute ukthe avyathÃyai stabhnutÃm, ÓÃkvararaivate sÃmanÅ prati«Âhityà antarik«e, ­«ayas tvà prathamajà deve«u divo mÃtrayà variïà prathantu vidhartà cÃyam adhipatiÓ ca te tvà sarve saævidÃnà nÃkasya p­«Âhe svarge loke yajamÃnaæ ca sÃdayantu //MS_2,8.9// \\ ayaæ puro harikeÓa÷ sÆryaraÓmis tasya rathak­tsnaÓ ca rathaujÃÓca senÃnÅgrÃmaïyau pu¤jikasthalà ca k­tasthalà cÃpsarasau yÃtudhÃnà hetÅ rak«Ãæsi prahetis tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, ayaæ dak«iïà viÓvakarmà tasya rathasvanaÓ ca rathecitraÓ ca senÃnÅgrÃmaïyau menakà ca sahajanyà cÃpsarasau daÇk«ïava÷ paÓavo heti÷ pauru«eyo vadha÷ prahetis tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, ayaæ paÓcà vidadvasus tasya rathaprotaÓ cÃsamarathaÓ ca senÃnÅgrÃmaïyau, ÃmlocantÅ ca pramlocantÅ cÃpsarasau vyÃghrà heti÷ sarpÃ÷ prahetis tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, ayam uttarÃt saæyadvasus tasya senajic ca su«eïaÓ ca senÃnÅgrÃmaïyau viÓvÃcÅ ca gh­tÃcÅ cÃpsarasau, Ãpo hetis, vÃta÷ prahetis tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, ayam upary arvÃgvasus tasya tÃrk«yaÓ cÃri«ÂanemiÓ ca senÃnÅgrÃmaïyau, urvaÓÅ ca pÆrvacittiÓ cÃpsarasau, avasphÆrjad dhetis, vidyut prahetis tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhma÷ //MS_2,8.10// prÃcyà tvà diÓà sÃdayÃmi, agninà devena devatayà gÃyatreïa chandasÃgne÷ Óirà upadadhÃmi gÃyatrasya chandaso 'gne÷ ÓÅr«ïÃgne÷ Óirà upadadhÃmi dak«iïayà tvà diÓà sÃdayÃmi, indreïa devena devatayà trai«Âubhena chandasÃgne÷ pak«am upadadhÃmi trai«Âubhasya chandaso 'gne÷ pak«eïÃgne÷ pak«am upadadhÃmi pratÅcyà tvà diÓà sÃdayÃmi viÓvebhir devebhir devatayà jÃgatena chandasÃgne÷ pucham upadadhÃmi jÃgatasya chandaso 'gne÷ puchenÃgne÷ pucham upadadhÃmi, udÅcyà tvà diÓà sÃdayÃmi mitrÃvaruïÃbhyÃæ devÃbhyÃæ devatayÃnu«Âubhena chandasÃgne÷ pak«am upadadhÃmi, Ãnu«Âubhasya chandaso 'gne÷ pak«eïÃge÷ pak«am upadadhÃmi, Ærdhvayà tvà diÓà sÃdayÃmi b­haspatinà devena devatayà pÃÇktena chandasÃgne÷ p­«Âham upadadhÃmi pÃÇktasya chandaso 'gne÷ p­«ÂhenÃgne÷ p­«Âham upadadhÃmi //MS_2,8.11// madhuÓ ca mÃdhavaÓ ca vÃsantikà ­tÆ agner anta÷Óle«o 'si // kalpetÃæ dyÃvÃp­thivÅ kalpantÃm Ãpà o«adhaya÷ / kalpantÃm agnaya÷ p­thaÇ mama jyai«ÂhyÃya savratÃ÷ // ye agnaya÷ samanaso 'ntarà dyÃvÃp­thivÅ / vÃsantikà ­tÆ abhikalpamÃnà indram iva devà abhisaæviÓantu // ÓukraÓ ca ÓuciÓ ca grai«mà ­tÆ nabhaÓ ca nabhasyaÓ ca vÃr«ikà ­tÆ i«aÓ corjaÓ ca ÓÃradà ­tÆ sahaÓ ca sahasyaÓ ca haimantikà ­tÆ tapaÓ ca tapasyaÓ ca ÓaiÓirà ­tÆ agner anta÷Óle«o 'si // kalpetÃæ dyÃvÃp­thivÅ kalpantÃm Ãpà o«adhaya÷ / kalpantÃm agnaya÷ p­thaÇ mama jyai«ÂhyÃya savratÃ÷ // ye agnaya÷ samanaso 'ntarà dyÃvÃp­thivÅ / ÓaiÓirà ­tÆ abhikalamÃnà indram iva devà abhisaæviÓantu //MS_2,8.12// purovÃtasanir asi, abhrasanir asi vidyutsanir asi stanayitnusanir asi v­«Âisanir asi, agner yÃny asi, agner agneyÃny asi vÃyor yÃny asi vÃyor vÃyoyÃny asi devÃnÃæ yÃny asi devÃnÃæ devayÃny asi viÓve«Ãæ devÃnÃæ yÃny asi viÓve«Ãæ devÃnÃæ devayÃny asi saæyÃny asi, antarik«asad asi, antarik«e sÅda, ambà ca bulà ca nitatnÅ ca stanayantÅ cÃbhrayantÅ ca meghayantÅ ca cupuïÅkà salilÃya tvà m­dÅkÃya tvà satÅkÃya tvà ketÃya tvà suketÃya tvà saketÃya tvà vivasvate tvà dive tvà jyoti«e, Ãdityebhyas tvà //MS_2,8.13// udapurà nÃmÃsy annena vi«Âhà tÃæ tvà praimy Ãtmanà puru«air gobhir aÓvair Ãyu«Ã varcasà prajayà dhanena sanyà medhayà rayyà po«eïa manu«yÃs te goptÃras, agnir adhipatis tayà devatayÃÇgirasvad dhruvà sÅda, aparÃjità nÃmÃsi brahmaïà vi«Âà tÃæ tvà praimy Ãtmanà puru«air gobhir aÓvair Ãyu«Ã varcasà prajayà dhanena sanyà medhayà rayyà po«eïa marutas te goptÃras, vÃyur adhipatis tayà devatayÃÇgirasvad dhruvà sÅda, adhidyaur nÃmÃsy am­tena vi«Âà tÃæ tvà praimy Ãtmanà puru«air gobhir aÓvair Ãyu«Ã varcasà prajayà dhanena sanyà medhayà rayyà po«eïa viÓve te devà goptÃra÷ sÆryo 'dhipatis tayà devatayÃÇgirasvad dhruvà sÅda prajÃpati« Âvà sÃdayatu p­thivyÃ÷ p­«Âhe bhÆr asi bhÆmir asi pratho 'si p­thivy asi, aditir asi viÓvadhÃyà viÓvasya bhuvanasya dhartrÅ p­thivÅæ yacha p­thivÅæ d­æha p­thivÅæ mà hiæsÅ÷ p­thivyà mà pÃhi viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya, agni« ÂvÃbhipÃtu mahyà svastyà chardi«Ã Óaætamena viÓvakarmà sÃdayatv antarik«asya p­«Âhe, antarik«aæ yacha, antarik«aæ d­æha, antarik«aæ mà hiæsÅs, antarik«Ãn mà pÃhi viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya vÃyu« ÂvÃbhipÃtu mahyà svastyà chardi«Ã Óaætamena parame«ÂhÅ tvà sÃdayatu diva÷ p­«Âhe vyacasvatÅæ prathasvatÅæ bhÃsvatÅæ raÓmÅvatÅm à yà divaæ bhÃsyà p­thivÅm orv antariksam, divaæ yacha divaæ d­æha divaæ mà hiæsÅs, divo mà pÃhi viÓvasmai prÃïÃyÃpÃnÃya vyÃnÃyodÃnÃya prati«ÂhÃyai caritrÃya sÆryas tvÃbhipÃtu mahyà svastyà chardi«Ã Óaætamena // prothad aÓvo na yavase 'vi«yan yadà maha÷ saævaraïÃd vyasthÃt / Ãd asya vÃto anuvÃti Óocir adha smà te vrajanaæ k­«ïam astu // Ãyo« Âvà sadane sÃdayÃmi samudrasyodmann avataÓ chÃyÃyÃm, nama÷ samudrÃya nama÷ samudrasya cak«ase sahasrasya mÃsi sahasrasya pramÃsi sahasrasya pratimÃsi sahasrasya saæmÃsi sahasrasyonmÃsi sÃhasro 'si sahasrÃya tvÃ, imà me agnà i«Âakà dhenava÷ santu, ekà ca Óataæ ca Óataæ ca sahasraæ ca sahasraæ cÃyutaæ ca, ayutaæ ca prayutaæ ca prayutaæ cÃyutaæ ca o arbudaæ ca nyarbudaæ ca samudraÓ ca madhyaæ ca, antaÓ ca parÃrdhaÓ ca, imà me agnà i«Âakà dhenava÷ santu «a«Âi÷ sahasram ayutam ak«ÅyamÃïÃs, ­tu«ÂhÃ÷ stha ­tÃv­dho gh­taÓcuto madhuÓcutà ÆrjasvatÅ÷ payasvatÅ÷ svadhÃyinÅ÷ kulÃyinÅs tà me agnà i«Âakà dhenava÷ santu virÃjo nÃma kÃmadughà amutrÃmu«miæl loke //MS_2,8.14// @<[Page II,119]>@ à tvà vahantu haraya÷ sucetasa÷ Óvetair aÓvair iha ketumadbhi÷ / vÃtajavair balavadbhir manojavair asmin yaj¤e mama havyÃya Óarva // devÃnÃæ ca ­«ÅïÃæ cÃsurÃïÃæ ca pÆrvajam / mahÃdevaæ sahasrÃk«aæ Óivam ÃvÃhayÃmy aham // tat puru«Ãya vidmahe mahÃdevÃya dhÅmahi / tan no rudra÷ pracodayÃt // tad gÃÇgaucyÃya vidmahe girisutÃya dhÅmahi / tan no gaurÅ pracodayÃt // tat kumÃrÃya vidmahe kÃrttikeyÃya dhÅmahi / tan na÷ skanda÷ pracodayÃt // tat karÃÂÃya vidmahe hastimukhÃya dhÅmahi / tan no dantÅ pracodayÃt // tac caturmukhÃya vidmahe padmÃsanÃya dhÅmahi / tan no brahmà pracodayÃt // tat keÓavÃya vidmahe nÃrÃyaïÃya dhÅmahi / tan no vi«ïu÷ pracodayat // tad bhÃskarÃya vidmahe prabhÃkarÃya dhÅmahi / tan no bhÃnu÷ pracodayÃt // tat somarÃjÃya vidmahe mahÃrÃjÃya dhÅmahi / tan naÓ candra÷ pracodayÃt // taj jvalanÃya vidmahe vaiÓvÃnarÃya dhÅmahi / tan no vahni÷ pracodayÃt // tat tyajapÃya vidmahe mahÃjapÃya dhÅmahi / tan no dhyÃna÷ pracodayÃt // tat paramÃtmÃya vidmahe vainateyÃya dhÅmahi / tan na÷ s­«Âi÷ pracodayÃt //MS_2,9.1// namas te rudra manyava uto tà i«ave nama÷ / namas te astu dhanvane bÃhubhyÃm uta te nama÷ // yà te rudra Óivà tanÆr aghorÃpÃpakÃÓinÅ / tayà nas tanvà Óaætamayà giriÓantÃbhicÃkaÓÅhi // @<[Page II,121]>@ yÃm i«uæ giriÓanta haste bibhar«y astave / ÓivÃæ giriÓa tÃæ kuru mà hiæsÅ÷ puru«aæ jagat // Óivena vacasà tvà giriÓÃchà vadÃmasi / yathà na÷ sarvà ij jana÷ saægame sumanà asat // adhyavocad adhivaktà prathamo daivyo bhi«ak / ahÅæÓ ca sarvÃn jambhayant sarvÃÓ ca yÃtudhÃnyas, adharÃcÅ÷ parÃsuva // asau yas tÃmro aruïa uta babhru÷ sumaÇgala÷ / ye ceme abhito rudrà dik«u ÓritÃ÷ sahasraÓas, avai«Ãæ he¬a Åmahe // asau yo 'vasarpati nÅlagrÅvo vilohita÷ / utainaæ gopà ad­Órann utainam udahÃrya÷ / utainaæ viÓvà bhÆtÃni sa d­«Âo m­¬ayÃtu na÷ // namo nÅlakapardÃya sahasrÃk«Ãya mŬhu«e / atho ye asya satvÃna idaæ tebhyo 'karaæ nama÷ // namas tà ÃyudhÃyÃnÃtatÃya dh­«ïave / ubhÃbhyÃm uta te namo bÃhubhyÃæ tava dhanvane // pramu¤ca dhanvanas tvam ubhayor Ãrtnyor jyÃm / yÃÓ ca te hastà i«ava÷ parà tà bhagavo vapa // @<[Page II,122]>@ avatatya dhanu« Âvaæ sahasrÃk«a Óate«udhe / praÓÅrya ÓalyÃnÃæ mukhaæ Óivo na÷ sumanà bhava // vijyaæ dhanu÷ kapardino viÓalyo bÃïavaæ uta / aneÓann asya yà i«ava ÃbhÆr asya ni«aÇgathi÷ // pari te dhanvano hetir asmÃn v­ïaktu viÓvata÷ / atho ya i«udhis tavÃre asmin nidhehi tam // yà te hetir mŬhu«Âama Óivaæ babhÆva te dhanu÷ / tayÃsmÃn viÓvatas tvam ayak«mayà paribhuja //MS_2,9.2// namo hiraïyabÃhave senÃnye diÓÃæ ca pataye namas, namo v­k«ebhyo harikeÓebhya÷ paÓÆnÃæ pataye namas, namo harikeÓÃyopavÅtine pu«ÂÃnÃæ pataye namas, nama÷ Óa«pi¤jarÃya tvi«Åmate pathÅnÃæ pataye namas, namo babhluÓÃya vyÃdhine, annasya pataye namas, namo rudrÃyÃtatÃyine k«etrasya pataye namas, namo bhavasya hetyai jagatas pataye namas, nama÷ sÆtÃyÃhantvÃya vanÃnÃæ pataye namas, namo rohitÃya sthapataye v­k«ÃïÃæ pataye namas, namo mantriïe vÃïijÃya kak«ÃïÃæ pataye namas, namo bhuvantaye vÃrivask­tÃya, o«adhÅnÃæ pataye namas, nama÷ sahamÃnÃya nivyÃdhine, ÃvyÃdhinÅnÃæ pataye namas, nama Ãkrandayata uccairgho«Ãya satvÃnÃæ pataye namas, nama÷ k­tsnavÅtÃya dhÃvate pattÅnÃæ pataye namas, namo ni«aÇgiïe kakubhÃya stenÃnÃæ pataye namas, namo va¤cate pariva¤cate stÃyÆnÃæ pataye namas, namo nicerave paricarÃya, araïyÃnÃæ pataye namas, namo ni«aÇgiïa i«udhimate taskarÃïÃæ pataye namas, nama÷ s­gÃyibhyo jighÃæsadbhyas, mu«ïatÃæ pataye namas, namo 'simadbhyo naktaæ caradbhya÷ prak­ntÃnÃæ pataye namas, nama u«ïÅ«iïe giricarÃya kulu¤cÃnÃæ pataye namo nama÷ //MS_2,9.3// nama i«uk­dbhyo dhanu«k­dbhyaÓ ca vo namas, namà i«umadbhyo dhanvÃyibhyaÓ ca vo namas, nama ÃtanvÃnebhya÷ pratidadhÃnebhyaÓ ca vo namas, nama Ãyachadbhyo vis­jadbhyaÓ ca vo namas, namo 'syadbhyo vidhyadbhyaÓ ca vo namas, nama÷ svapadbhyo jÃgradbhyaÓ ca vo namas, nama÷ ÓayÃnebhyà ÃsÅnebhyaÓ ca vo namas, namas ti«Âhadbhyo dhÃvadbhyaÓ ca vo namas, nama÷ sabhÃbhya÷ sabhÃpatibhyaÓ ca vo namas, namo 'Óvebhyo 'ÓvapatibhyaÓ ca vo namas, nama ÃvyÃdhinÅbhyo vividhyantÅbhyaÓ ca vo namas, namà ugaïÃbhyas t­æhatÅbhyaÓ ca vo namas, namo gaïebhyo gaïapatibhyaÓ ca vo namas, namo vrÃtebhyo vrÃtapatibhyaÓ ca vo namas, nama÷ k­chrebhya÷ k­chrapatibhyaÓ ca vo namas, namo virÆpebhyo viÓvarÆpebhyaÓ ca vo namas, nama÷ senÃbhya÷ senÃnÅbhyaÓ ca vo namas, namo rathibhyo varÆthibhyaÓ ca vo namas, nama÷ k«att­bhya÷ saægrahÅt­bhyaÓ ca vo namas, namo b­hadbhyo 'rbhakebhyaÓ ca vo namas, namo yuvabhya ÃÓÅnebhyaÓ ca vo namo nama÷ //MS_2,9.4// namo brÃhmaïebhyo rÃjanyebhyaÓ ca vo namas, nama÷ sÆtebhyo viÓyebhyaÓ ca vo namas, namas tak«abhyo rathakÃrebhyaÓ ca vo namas, nama÷ kulÃlebhya÷ karmÃrebhyaÓ ca vo namas, namo ni«Ãdebhya÷ pu¤ji«ÂebhyaÓ ca vo namas, nama÷ ÓvanÅbhyo m­gayubhyaÓ ca vo namas, nama÷ Óvabhya÷ ÓvapatibhyaÓ ca vo namas, namo bhavÃya ca ÓarvÃya ca namo rudrÃya ca paÓupataye ca namo vyuptakeÓÃya ca kapardine ca namo nÅlagrÅvÃya ca ÓitikaïÂhÃya ca nama÷ sahasrÃk«Ãya ca Óatadhanvane ca namo giriÓÃya ca Óipivi«ÂÃya ca namo mŬhu«ÂarÃya ce«umate ca namo hrasvÃya ca vÃmanÃya ca namo b­hate ca var«Åyase ca namo v­ddhÃya ca suv­dhvane ca namo 'grÅyÃya ca prathamÃya ca nama ÃÓave cÃjirÃya ca nama÷ ÓÅbhÃya ca ÓÅghrÃya ca namà ÆrmyÃya cÃvasvanyÃya ca namo dvÅpyÃya ca srotrasyÃya ca //MS_2,9.5// @<[Page II,125]>@ nama ÃÓu«eïÃya cÃÓurathÃya ca namo bilmine ca kavacine ca namo varmiïe ca varÆthine ca nama÷ ÓÆrÃya cÃvabhindate ca nama÷ ÓrutÃya ca ÓrutasenÃya ca namo jyÃyase ca kanÅyase ca nama÷ pÆrvajÃya cÃparajÃya ca namo madhyamÃya cÃpagalbhÃya ca namo jaghanyÃya ca budhnyÃya ca nama÷ sobhyÃya ca pratisarÃya ca namo yÃmyÃya ca k«emyÃya ca namo 'vasÃnyÃya ca ÓlokyÃya ca nama urvaryÃya ca khalyÃya ca namo vanyÃya ca kak«yÃya ca nama÷ ÓravÃya ca pratiÓravÃya ca nama÷ pathyÃya ca srutyÃya ca namo nÃdyÃya ca vaiÓantÃya ca namo nÅpyÃya ca bhidyÃya ca namo 'vaÂyÃya ca kÆpyÃya ca nama÷ sÆdyÃya ca sarasyÃya ca //MS_2,9.6// namo dundubhaye cÃhananÅyÃya ca namo dh­«ïave ca pram­ÓÃya ca namo ni«aÇgiïe ce«udhimate ca namas tigme«ave cÃyudhine ca nama÷ svÃyudhÃya ca sudhanvane ca namo meghyÃya ca vidyutyÃya ca namo var«yÃya cÃvar«yÃya ca namo vÅdhriyÃya cÃtapyÃya ca namo vÃtyÃya ca re«maïyÃya ca namo vÃstavyÃya ca vÃstupÃya ca nama÷ somÃya ca rudrÃya ca namas tÃmrÃya cÃruïÃya ca nama÷ Óaægave ca paÓupataye ca nama ugrÃya ca bhÅmÃya ca namo 'grevadhÃya ca dÆrevadhÃya ca namo hantre ca hanÅyase ca namo v­k«ebhyo harikeÓebhyas, namas tÃrÃya nama÷ Óaæbhave ca mayobhave ca nama÷ ÓaækarÃya ca mayaskarÃya ca nama÷ ÓivÃya ca ÓivatarÃya ca //MS_2,9.7// nama÷ Óikhaï¬ine ca pulastine ca nama÷ kiæÓilÃya ca k«eïÃya ca nama iriïyÃya ca prapathyÃya ca namo g­hyÃya ca go«ÂhyÃya ca namo gehyÃya ca talpyÃya ca nama÷ kÆlyÃya ca tÅrthyÃya ca nama÷ pÃryÃya cÃvÃryÃya ca nama÷ prataraïÃya cottaraïÃya ca nama÷ pravÃhyÃya ca sikatyÃya ca nama÷ phenyÃya ca Óa«pyÃya ca namo nÅve«yÃya ca h­dyÃya ca nama÷ kÃÂyÃya ca gahvare«ÂhyÃya ca nama÷ Óu«yÃya ca harityÃya ca nama÷ pÃæsavyÃya ca rajasyÃya ca namo lopyÃya colapÃya ca namà ÆrmyÃya ca sÆrmyÃya ca nama÷ parïÃya ca parïaÓÃdÃya ca namo 'pagurasÃïÃya cÃbhighnate ca nama Ãkhidate ca prakhidate ca nama ÃkhidÃya ca prakhidÃya ca //MS_2,9.8// namo girikebhyo devÃnÃæ h­dayebhyas, namo vicinvatkebhyas, nama Ãk«iïakebhyas, nama Ãn­hatebhya÷ // drÃpe andhasaspate daridra nÅlalohita / e«Ãæ paÓÆnÃm ÃsÃæ prajÃnÃæ mà bhair mà ruÇ mo ca na÷ kiæ canÃmamat // imà rudrÃya tavase kapardine k«ayadvÅrÃya prabharÃmahe matÅ÷ / yathà na÷ Óam asad dvipade catu«pade viÓvaæ pu«Âaæ grÃme asminn anÃturam // yà te rudra Óivà tanÆ÷ Óivà viÓvÃha bhe«ajà / Óivà rutasya bhe«ajà tayà no m­¬a jÅvase // pari no rudrasya hetir v­ïaktu pari tve«asya durmatir aghÃyo÷ / ava sthirà maghavadbhyas tanu«va mŬhvas tokÃya tanayÃya m­¬a // mŬhu«Âama Óivatama Óivo na edhi sumanà bhava / avatatya dhanu« Âvam akruddha÷ sumanà bhava / pinÃkaæ bibhrad Ãgahi k­ttiæ vasÃnà uccara // vyak­¬a vilohita namas te astu bhagava÷ / yÃs te sahasraæ hetayo 'nyÃæs te asman nivapantu tÃ÷ // sahasrÃïi sahasraÓo hetayas tava bÃhvo÷ / tÃsÃm ÅÓÃno maghavan parÃcÅnà mukhà k­dhi // asaækhyÃtà sahasrÃïi ye rudrà adhi bhÆmyÃm / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye asmin mahaty arïave antarik«e bhavà adhi / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye nÅlagrÅvÃ÷ ÓitikaïÂhà divaæ rudrà upaÓritÃ÷ / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye nÅlagrÅvÃ÷ ÓitikaïÂhÃ÷ Óarvà adha÷ k«ÃmÃcarÃ÷ / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye v­k«e«u Óa«pi¤jarà nÅlagrÅvà vilohitÃ÷ / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye bhÆtÃnÃm adhipatayo viÓikhÃsa÷ kapardina÷ / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // @<[Page II,129]>@ ye pathÃæ pathirak«aya ailam­¬Ã vo yudha÷ / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye tÅrthÃni pracaranti s­gavanto ni«aÇgiïa÷ // te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ye anne«u vividhyanti pÃtre«u pibato janÃn / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // ya etÃvanto và bhÆyÃæso và diÓo rudrà vitasthire / te«Ãæ sahasrayojane 'va dhanvÃni tanmasi // namo astu rudrebhyo ye divi ye«Ãæ var«am i«avas tebhyo daÓa prÃcÅr daÓa dak«iïà daÓa pratÅcÅr daÓodÅcÅr daÓordhvÃs tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, namo astu rudrebhyo ye antarik«e ye«Ãæ vÃtà i«avas tebhyo daÓa prÃcÅrdaÓa dak«iïà daÓa pratÅcÅr daÓodÅcÅr daÓordhvÃs tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhmas, namo astu rudrebhyo ye p­thivyÃæ ye«Ãm annam i«avas tebhyo daÓa prÃcÅr daÓa dak«iïà daÓa pratÅcÅr daÓodÅcÅr daÓordhvÃs tebhyo namo astu te no m­¬antu te yaæ dvi«mo yaÓ ca no dve«Âi tam e«Ãæ jambhe dadhma÷ //MS_2,9.9// @<[Page II,130]>@ aghorebhyo atha ghorebhyo aghoraghoratarebhyaÓ ca / sarvata÷ ÓarvaÓarvebhyo namas te rudra rÆpebhyo nama÷ // ya÷ patha÷ samanuyÃti svargaæ lokaæ gÃm iva supraïÅtau / tena tvaæ bhagavÃn yÃhi pathà // ime hiraïyavarïÃ÷ svaæ yonim ÃviÓantau // gacha tvaæ bhagavÃn punarÃgamanÃya punardarÓanÃya sahadevyÃya sahav­«Ãya sahagaïÃya sahapÃr«adÃya yathÃhutÃya namonamÃya nama÷ÓivÃya namas te astu mà mà hiæsÅ÷ // ÃvÃhitam ÃvÃhita namask­taæ namask­ta visarjitaæ visarjita pathaæ gacha pathaæ gacha divaæ gacha divaæ gacha svar gacha svar gacha jyotir gacha jyotir gacha namas te astu mà mà hiæsÅ÷ //MS_2,9.10// @<[Page II,131]>@ aÓmann Ærjaæ parvate ÓiÓriyÃïÃm adbhya o«adhÅbhyo vanaspatibhyo 'dhi saæbh­tÃm / tÃæ nà i«am Ærjaæ dhatta maruta÷ saærarÃïÃs, aÓmaæs te k«ut, mayi tà Ærk, yaæ dvi«mas taæ te Óug ­chatu // samudrasya tvÃvakÃyÃgne parivyayÃmasi / pÃvako asmabhyaæ Óivo bhava // himasya tvà jarÃyuïÃgne parivyÃyamasi / pÃvako asmabhyaæ Óivo bhava // upa jmann upa vetase 'vatara nadÅ«v à / agne pittam apÃm asi maï¬Æki tÃbhir Ãgahi / semaæ no yaj¤aæ pÃvakavarïaæ Óivaæ k­dhi // apÃm idaæ nyayanaæ samudrasya niveÓanam / anyÃæs te asmat tapantu hetaya÷ pÃvako asmabhyaæ Óivo bhava // agne pÃvaka roci«Ã sa na÷ pÃvaka dÅdiva÷ // pÃvakayà yaÓ citayantyà k­pà k«Ãman ruruca u«aso na ketunà / à yo gh­ïe na tat­«Ãïo ajaras tÆrvan na yÃmann etaÓasya nÆ raïe // @<[Page II,132]>@ namas te harase Óoci«e cÃtho te arci«e nama÷ / anyÃæs te asmat tapantu hetaya÷ pÃvako asmabhyaæ Óivo bhava // dru«ade vaÂ, n­«ade vaÂ, apsu«ade vaÂ, barhi«ade vaÂ, vanar«ade va svarvide va // annapate annasya no dehy anamÅvasya Óu«miïa÷ / prapra dÃtÃraæ tÃri«Ã Ærjaæ no dhehi dvipade catu«pade // ye devà devÃnÃæ yaj¤iyà yaj¤iyÃnÃæ saævatsarÅyam upa bhÃgam Ãsate / ahutÃdo havi«o yaj¤e asmint svayaæ pibantu madhuno gh­tasya // ye devà devebhyo adhi devatvam Ãyan ye brahmaïa÷ puraetÃro asya / yebhyo na ­te pavate dhÃma kiæ cana na te divo na p­thivyà adhi snu«u // prÃïadà apÃnadà vyÃnadà varcodhà varivodhÃ÷ / anyÃæs te asmat tapantu hetaya÷ pÃvako asmabhyaæ Óivo bhava //MS_2,10.1// agnis tigmena Óoci«Ã yÃsad viÓvaæ ny atriïam / agnir no vanate rayim // @<[Page II,133]>@ ya imà viÓvà bhuvanÃni juhvad ­«ir hotà nyasÅdat pità na÷ / sa ÃÓi«Ã draviïam ichamÃna÷ prathamachad avaraæ ÃviveÓa // kiæ svid vanaæ ka u sa v­k«a ÃsÅd yato dyÃvÃp­thivÅ ni«Âatak«u÷ / manÅ«iïo manasà p­chated u tad yad adhyati«Âhad bhuvanÃni dhÃrayan // kiæ svid ÃsÅd adhi«ÂhÃnam Ãrambhaïaæ katamat svit kathÃsÅt / yato bhÆmiæ janayan viÓvakarmà vi dyÃm aurïon mahinà viÓvacak«Ã÷ / yo viÓvacak«ur uta viÓvatomukho viÓvatohasta uta viÓvataspÃt / saæ bÃhubhyÃm adhamat saæ patatrair dyÃvÃbhÆmÅ janayan deva eka÷ // yà te dhÃmÃni paramÃïi yÃvamà yà madhyamà viÓvakarmann utemà / Óik«Ã sakhibhyo havi«Ã svadhÃva÷ svayaæ yajasva tanvaæ ju«Ãïa÷ // viÓvakarman havi«Ã vardhanena trÃtÃram indram ak­ïor avadhyam / tasmai viÓa÷ samanamanta daivÅr ayam ugro vihavyo yathÃsat // viÓvakarman havi«Ã vÃv­dhÃna÷ svayaæ yajasva p­thivÅm uta dyÃm / muhyantv anye abhito janÃsa ihÃsmÃkaæ maghavà sÆrir astu // vÃcaspatiæ viÓvakarmÃïam Ætaye manoyujaæ vÃje adyÃhuvema / sa no nedi«Âhà havanà jujo«a viÓvaÓaæbhÆr avase sÃdhukarmà //MS_2,10.2// @<[Page II,134]>@ cak«u«a÷ pità manasà hi dhÅro gh­tam ene ajanan namnamÃne / yaded antà adad­hanta pÆrvà Ãd id dyÃvÃp­thivÅ aprathetÃm // viÓvakarmà vimame yo vihÃyà dhartà vidhartà paramota saæd­k / te«Ãm i«ÂÃni sam i«Ã madanti yatrà sapta­«Ån para ekam Ãhu÷ / ta Ãyajanta draviïà sam asminn ­«aya÷ pÆrve jaritÃro na bhÆnà / asÆrtà sÆrte rajasi ni«attà ye bhÆtÃni samak­ïvann imÃni // yo na÷ pità janità yo vidhartà yo na÷ sato abhy à saj jajÃna / yo devÃnÃæ nÃmadhà eka eva taæ saæpraÓnaæ bhuvanà yanty anyà // paro diva÷ para enà p­thivyÃ÷ paro devebhyo asuraæ yad asti / kaæ svid garbhaæ prathamaæ dadhrà Ãpo yatra devÃ÷ samagachanta sarve / tam id garbhaæ prathamaæ dadhrà Ãpo yatra devÃ÷ samapaÓyanta viÓve / ajasya nÃbhà adhy ekam arpitaæ yasmin viÓvà bhuvanÃdhi tasthu÷ // viÓvakarmà ced ajani«Âa deva Ãd id gandharvo abhavad dvitÅya÷ / t­tÅya÷ pità janitau«adhÅnÃm apÃæ garbhaæ vyadadhu÷ purutrà // @<[Page II,135]>@ na taæ vidÃtha ya imà jajÃnÃnyad yu«mÃkam antaraæ babhÆva / nÅhÃreïa prÃv­tà jalpyà cÃsut­pa ukthaÓÃsaÓ caranti //MS_2,10.3// ud enam uttaraæ nayÃgne gh­tenÃhuta / sam enaæ varcasà s­ja prajayà ca bahuæ k­dhi // indremaæ prataraæ naya sajÃtÃnÃm asad vaÓÅ // rÃyaspo«eïa saæs­ja devebhyo bhÃgadà asat // yasya kurmo g­he havis tam agne vardhayà tvam / tasmai devà adhibruvann ayaæ ca brahmaïaspati÷ // ÃÓu÷ ÓiÓÃno v­«abho na yudhmo ghanÃghana÷ k«obhanaÓ car«aïÅnÃm / saækrandano 'nimi«a ekavÅra÷ Óataæ senà ajayat sÃkam indra÷ // saækrandanenÃnimi«eïa ji«ïunà yutkÃreïa duÓcyavanena dh­«ïunà / tad indreïa jayata tat sahadhvaæ yudho narà i«uhastena v­«ïà // sa i«uhastai÷ sa ni«aÇgibhir vaÓÅ saæs­«ÂÃsu yutsv indro gaïe«u / saæs­«Âhajit somapà bÃhuÓardhy úrdhvadhanvà pratihitÃbhir astà // b­haspate paridÅyà rathena rak«ohÃmitraæ apabÃdhamÃna÷ / prabha¤jant senÃ÷ pram­ïo yudhà jayann asmÃkam edhy avità rathÃnÃm // abhi gotrÃïi sahasà gÃhamÃna ÃdÃyo vÅra÷ Óatamanyur indra÷ / duÓcyavana÷ p­tanëì ayodhyo 'smÃkaæ senà avatu pra yutsu // balavij¤Ãya÷ sthavira÷ pravÅra÷ sahasvÃn vÃjÅ sahamÃna ugra÷ / abhivÅro abhisatvà sahojij jaitram indra ratham Ãti«Âha govit // gotrabhidaæ govidaæ vajrabÃhuæ jayantam ajma pram­ïantam ojasà / imaæ sajÃtà anuvÅrayadhvam indraæ sakhÃyo anu saærabhadhvam // indra e«Ãæ netà b­haspatir dak«iïà yaj¤a÷ pura etu soma÷ / devasenÃnÃm abhibha¤jatÅnÃæ jayantÅnÃæ maruto yantu madhye // indrasya v­«ïo varuïasya rÃj¤a ÃdityÃnÃæ marutÃæ Óardha ugram / mahÃmanasÃæ bhuvanacyavÃnÃæ gho«o devÃnÃæ jayatÃm udasthÃt // asmÃkam indra÷ sam­te«u dhvaje«v asmÃkaæ yà i«avas tà jayantu / asmÃkaæ vÅrà uttare bhavantv asmÃn u devà avatà bhare«v à //MS_2,10.4// ud u tvà // pa¤ca diÓo daivÅr yaj¤am avantu devÅr apÃmatiæ durmatiæ bÃdhamÃnÃ÷ / rÃyaÓpo«e yaj¤apatim ÃbhajantÅ rÃyaspo«e adhi yaj¤o asthÃt // samiddhe agnà adhi mÃmahÃna ukthapatrà Ŭyo g­bhÅta÷ / taptaæ gharmaæ parig­hyÃyajantorjà yad yaj¤am aÓamanta devÃ÷ // @<[Page II,137]>@ daivyÃya dhÃtre de«Âre devaÓrÅ÷ ÓrÅmanÃ÷ ÓatapÃt / parig­hya yaj¤am Ãyan // harikeÓa÷ sÆryaraÓmi÷ purastÃt savità jyotir udayaæ ajasram / tasya pÆ«Ã prasave yÃti vidvÃnt saæpaÓyan viÓvà bhuvanÃni gopÃ÷ // devà deve«v adhvaryanto asthur vÅtaæ Óamitrà Óamitaæ yajadhyai / turÅyo yaj¤o yatra havyam eti tato vÃkà ÃÓi«o no ju«antÃm // indraæ viÓvà avÅv­dhant samudravyacasaæ gira÷ / rathÅtamaæ rathÅnÃæ vÃjÃnÃæ satpatiæ patim // vimÃna e«a divo madhya Ãsta Ãpap­vÃn rodasÅ antarik«am / sa viÓvÃcÅr abhica«Âe gh­tÃcÅr antarà pÆrvam aparaæ ca ketum // uk«Ã samudre aruïa÷ suparïa÷ pÆrvasya yoniæ pitur ÃviveÓa / madhye divo nihita÷ p­Ónir aÓmà vicakrame rajasas pÃty antau // sumnahÆr yaj¤a à ca vak«ad yak«ad agnir devo devaæ à ca vak«at / devahÆr yaj¤a à ca vak«ad yak«ad agnir devo devaæ à ca vak«at // vÃjasya mà prasaveneti dve //MS_2,10.5// @<[Page II,138]>@ kramadhvam agninà nÃkam ukhyaæ haste«u bibhrata÷ / diva÷ p­«Âhaæ svar gatvà miÓrà devebhir Ãdhvam // prÃcÅm anu // agne prehi prathamo devÃyatÃæ cak«ur devÃnÃm uta martyÃnÃm / iyak«amÃïà bh­gubhi÷ saha svar yantu yajamÃnÃ÷ svasti // \\ p­thivyà aham ud antarik«am Ãruham antarik«Ãd divam Ãruham / divo nÃkasya p­«ÂhÃt svar jyotir agÃm aham // \\ svar yanto nÃpek«antà à dyÃæ rohanti rodasÅ / yaj¤aæ ye viÓvatodhÃraæ suvidvÃæso vitenire // \\ nakto«ÃsÃ, agne sahasrÃk«a // suparïo 'si garutmÃn p­«Âhe p­thivyÃ÷ sÅda / bhÃsÃntarik«am Ãp­ïa jyoti«Ã divam uttabhÃna tejasà diÓà udd­æha // ÃjuhvÃna÷ supratÅka÷ purastÃd agne svaæ yonim ÃsÅda sÃdhyà / asmint sadhasthe adhy uttarasmin viÓve devà yajamÃnaÓ ca sÅdata // tÃæ savitur vareïyasya citrÃm Ãhaæ v­ïe sumatiæ viÓvajanyÃm / yÃm asya kaïvo aduhat prapÅnÃæ sahasradhÃrÃæ payasà mahÅæ gÃm // vidhema te parame janmann agne vidhema stomair avare sadhasthe / yasmÃd yoner udÃrithà yajà taæ pra tve samiddhe juhure havÅæ«i // preddho agne dÅdihi puro no 'jasrayà sÆrmyà yavi«Âha / tÃæ ÓaÓvantà upayanti vÃjÃ÷ // agne tam adya sapta te agne // citiæ juhomi manasà yathà devà ihÃgaman / vÅtihotrà ­tÃv­dha÷ // samudrasya vo vayunasya patman juhomi viÓvakarmaïe / viÓvÃhÃdÃbhyaæ havi÷ //MS_2,10.6// @<[Page II,140]>@ ÓukrajyotiÓ ca citrajyotiÓ ca satyajyotiÓ ca jyoti«mÃæÓ ca satyaÓ ca ­tapÃÓ cÃtyaæhÃs, ­tajic ca satyajic ca senajic ca su«eïaÓ ca, antimitraÓ ca dÆre'mitraÓ ca gaïas, ­taÓ ca satyaÓ ca dhruvaÓ ca dharuïaÓ ca dhartà ca vidhartà ca vidhÃrayas, Ŭ­Ç caitÃd­Ç ca sad­Ç ca pratisad­Ç ca mitaÓ ca saæmitaÓ ca sabharÃs, Åd­k«Ãsa etÃd­k«Ãsa Æ «u ïa÷ sad­k«Ãsa÷ pratisad­k«Ãsà etana mitÃsaÓ ca saæmitÃso na Ætaye sabharaso maruto yaj¤e asmin, indraæ daivÅr viÓo maruto 'nuvartmÃnas, yathendraæ daivÅr viÓo maruto 'nuvartmÃno 'bhavann evam imaæ yajamÃnaæ daivÅÓ ca viÓo mÃnu«ÅÓ cÃnuvartmÃno bhavantu //MS_2,11.1// vÃjaÓ ca me prasavaÓ ca me prayatiÓ ca me pras­tiÓ ca me dhÅtiÓ ca me kratuÓ ca me svaraÓ ca me ÓlokaÓ ca me ÓrÃvaÓ ca me ÓrutiÓ ca me jyotiÓ ca me svaÓ ca me prÃïaÓ ca me 'pÃnaÓ ca me vyÃnaÓ ca me 'suÓ ca me cittaæ ca mà ÃdhÅtaæ ca me vÃk ca me manaÓ ca me cak«uÓ ca me Órotraæ ca me dak«aÓ ca me balaæ ca me, ojaÓ ca me sahaÓ ca me, ÃyuÓ ca me jarà ca me, Ãtmà ca me tanÆÓ ca me Óarma ca me varma ca me, aÇgÃni ca me 'sthÃni ca me parÆæ«i ca me ÓarÅrÃïi ca me jyai«Âhyaæ ca mà Ãdhipatyaæ ca me manyuÓ ca me bhÃmaÓ ca me, amaÓ ca me 'mbhaÓ ca me jemà ca me mahimà ca me varimà ca me prathimà ca me var«mà ca me drÃghmà ca me v­ddhaæ ca me v­ddhiÓ ca me //MS_2,11.2// satyaæ ca me Óraddhà ca me jagac ca me dhanaæ ca me vaÓaÓ ca me tvi«iÓ ca me krŬà ca me modaÓ ca me sÆktaæ ca me suk­taæ ca me jÃtaæ ca me jani«yamÃïaæ ca me vittaæ ca me vedyaæ ca me bhÆtaæ ca me bhavyaæ ca me, ­ddhaæ ca mà ­ddhiÓ ca me sugaæ ca me supathaæ ca me kÊptaæ ca me krÊptiÓ ca me matiÓ ca me sumatiÓ ca me Óaæ ca me mayaÓ ca me priyaæ ca me 'nukÃmaÓ ca me kÃmaÓ ca me saumanasaÓ ca me bhagaÓ ca me draviïaæ ca me bhadraæ ca me ÓreyaÓ ca me vasÅyaÓ ca me yaÓaÓ ca me, ­taæ ca me 'm­taæ ca me, ayak«maæ ca me 'nÃmayac ca me jÅvÃtuÓ ca me dÅrghÃyutvaæ ca me, anamitraæ ca me 'bhayaæ ca me sukhaæ ca me Óayanaæ ca me sÆ«ÃÓ ca me sudinaæ ca me //MS_2,11.3// yantà ca me dhartà ca me k«emaÓca me dh­tiÓ ca me viÓvaæ ca me mahaÓ ca me saævic ca me j¤Ãtraæ ca me sÆÓ ca me prasÆÓ ca me sÅraæ ca me layuÓ ca me, Ærk ca me sÆn­tà ca me payaÓ ca me rasaÓ ca me gh­taæ ca me madhu ca me sagdhiÓ ca me sapÅtiÓ ca me k­«iÓ ca me v­«ÂiÓ ca me jaitraæ ca mà audbhetraæ ca me rayiÓ ca me rÃyaÓ ca me pu«Âaæ ca me pu«ÂiÓ ca me vibhu ca me prabhu ca me pÆrïaæ ca me pÆrïataraæ ca me kuyavaæ ca me 'k«itiÓ ca me, ak«uc ca me 'nnaæ ca me vrÅhayaÓ ca me yavÃÓ ca me mëÃÓ ca me tilÃÓ ca me, aïavaÓ ca me priyaÇgavaÓ ca me ÓyÃmÃkÃÓ ca me nÅvÃrÃÓ ca me godhÆmÃÓ ca me masÆrÃÓ ca me mudgÃÓ ca me kharvÃÓ ca me //MS_2,11.4// parvatÃÓ ca me girayaÓ ca me sikatÃÓ ca me vanaspatayaÓ ca me, aÓmà ca me am­ttikà ca me hiraïyaæ ca me 'yaÓ ca me sÅsaæ ca me trapu ca me ÓyÃmaæ ca me lohitÃyasaæ ca me, agniÓ ca mà ÃpaÓ ca me, o«adhayaÓ ca me vÅrudhaÓ ca me k­«ÂapacyÃÓ ca me 'k­«ÂapacyÃÓ ca me grÃmyÃÓ ca me paÓava ÃraïyÃÓ ca yaj¤ena kalpantÃm, vittaæ ca me vittiÓ ca me bhÆtaæ ca me bhÆtiÓ ca me, arthaÓ ca mà ema ca me, ityà ca me gatiÓ ca me karma ca me ÓaktiÓ ca me vasu ca me vasatiÓ ca me, agniÓ ca mà indraÓ ca me somaÓ ca mà indraÓ ca me savità ca mà indraÓ ca me sarasvatÅ ca mà indraÓ ca me pÆ«Ã ca mà indraÓ ca me, aditiÓ ca mà indraÓ ca me dhÃtà ca mà indraÓ ca me tva«Âà ca mà indraÓ ca me mitraÓ ca mà indraÓ ca me varuïaÓ ca mà indraÓ ca me vi«ïuÓ ca mà indraÓ ca me b­haspatiÓ ca mà indraÓ ca me vasavaÓ ca mà indraÓ ca me rudrÃÓ ca mà indraÓ ca me, ÃdityÃÓ ca mà indraÓ ca me marutaÓ ca mà indraÓ ca me p­thivÅ ca mà indraÓ ca me, antarik«aæ ca mà indraÓ ca me dyauÓ ca mà indraÓ ca me nak«atrÃïi ca mà indraÓ ca me samà ca mà indraÓ ca me k­«iÓ ca mà indraÓ ca me v­«ÂiÓ ca mà indraÓ ca me diÓaÓ ca mà indraÓ ca me viÓve ca me devà indraÓ ca me, aæÓuÓ ca me raÓmiÓ ca me, adhipatiÓ ca me 'dÃbhyaÓ ca me, upÃæÓuÓ ca me 'ntaryÃmaÓ ca me, aindravÃyavaÓ ca me maitrÃvaruïaÓ ca me, ÃÓvinaÓ ca me pratiprasthÃnaÓ ca me ÓukraÓ ca me manthÅ ca me, ÃgrÃyaïaÓ ca me vaiÓvadevaÓ ca me, aindrÃgnaÓ ca me k«ullakavaiÓvadevaÓ ca me dhruvaÓ ca me vaiÓvÃnaraÓ ca me marutvatÅyÃÓ ca me ni«kevalyaÓ ca me sÃvitraÓ ca me sÃrasvataÓ ca me pÃtnÅvataÓ ca me hÃriyojanaÓ ca me srucaÓ ca me camasÃÓ ca me vÃyavyÃni ca me droïakalaÓaÓ ca me, adhi«avaïe ca me grÃvÃïaÓ ca me pÆtabh­c ca me 'pÆtabh­c ca me barhiÓ ca me vediÓ ca me, avabh­thaÓ ca me svagÃkÃraÓ ca me //MS_2,11.5// agniÓ ca gharmaÓ ca, arkaÓ ca sÆryaÓ ca prÃïaÓ cÃÓvamedhaÓ ca, aditiÓ ca p­thivÅ ca ditiÓ ca dyauÓ ca ÓakvarÅr aÇgulayo diÓaÓ ca me yaj¤ena kalpantÃm ­tuÓ ca vrataæ ca saævatsaraÓ ca tapaÓ ca, ahorÃtre Ærva«ÂÅve b­hadrathantare ca me yaj¤ena kalpetÃm ekà ca tisraÓ cà trayastriæÓatas, catasraÓ cëÂau cëÂÃcatvÃriæÓatas tryaviÓ ca tryavÅ ca dityavàca dityauhÅ ca pa¤cÃviÓ ca pa¤cavÅ ca trivatsaÓ ca trivatsà ca turyavàca turyauhÅ ca pa«Âhavàca pa«ÂhauhÅ ca, uk«Ã ca vaÓà ca ­«abhaÓ ca vehac ca dhenuÓ cÃna¬vÃæÓ ca stomaÓ ca yajuÓ ca ­k ca sÃma ca dÅk«Ã ca tapaÓ ca b­hac ca rathantaraæ ca, o«adhayo vanaspatayo diÓaÓ ca me yaj¤ena kalpantÃm annÃya tvà vÃjÃya tvà vÃjajityÃyai tvÃ, i«e tvÃ, Ærje tvà rayyai tvà po«Ãya tvà //MS_2,11.6// \\ viÓve no adya maruto viÓva ÆtÅ viÓve bhavantv agnaya÷ samiddhÃ÷ / viÓve no devà avasÃgamann iha viÓvam astu draviïaæ vÃjo asme // vÃjo me sapta pradiÓaÓ catasro và parÃvata÷ / vÃjo mà viÓvair devair dhanasÃtà ihÃvatu // vÃja÷ purastÃd uta madhyato no vÃjo devÃn ­tubhi÷ kalpayÃti / vÃjasya hi prasave nannamÅti viÓva ÃÓà vÃjapatir bhaveyam // vÃjo me adya prasuvÃti dÃnaæ vÃjo devÃn havi«Ã vardhayÃti / vÃjo hi mà sarvavÅraæ cakÃra sarvà ÃÓà vÃjapatir jayeyam // saæ mà s­jÃmi payasà p­thivyÃ÷ saæ mà s­jÃmy adbhir o«adhÅbhi÷ / so 'haæ vÃjaæ saneyam agne // paya÷ p­thivyÃæ payà o«adhÅ«u payo divy antarik«e payo dhÃ÷ / payasvatÅ÷ pradiÓa÷ santu mahyam //MS_2,12.1// @<[Page II,145]>@ ­tëì ­tadhÃmÃgnir gandharvas tasyau«adhayo 'psaraso mudà nÃma sa na idaæ brahma k«atraæ pÃtu tà na idaæ brahma k«atraæ pÃntu tasmai svÃhà va tÃbhya÷ svÃhà va saæhito viÓvasÃmà sÆryo gandharvas tasya marÅcayo 'psarasa Ãyuvo nÃma su«umïa÷ sÆryaraÓmiÓ candramà gandharvas tasya nak«atrÃïy apsaraso bekurayo nÃma, i«iro viÓvavyacà vÃto gandharvas tasyÃpo 'psarasà Ærjo nÃma bhujÅ suparïo yaj¤o gandharvas tasya dak«iïà apsarasà e«Âayo nÃma b­haspatir viÓvakarmendro gandharvas tasya maruto 'psarasà ojo nÃma prajÃpati÷ parame«ÂhÅ mano gandharvas tasya ­ksÃmÃïy apsarasa÷ stavà nÃma, am­¬ayo dÆrehetir m­tyur gandharvas tasya prajà apsaraso bhÅravo nÃma sa no bhuvanasya pate yasya ta upari g­hà virÃÂpate 'smai brahmaïe 'smai k«atrÃya mahi Óarma yacha yasya te viÓvà ÃÓà apsarasa÷ plÅyà nÃma sa na idaæ brahma k«atraæ pÃtu tà na idaæ brahma k«atraæ pÃntu tasmai svÃhà va tÃbhya÷ svÃhà va //MS_2,12.2// samudro 'si nabhasvÃn ÃrdradÃnu÷ ÓaæbhÆr mayobhÆr abhi mà vÃhi svÃhÃ, avasyur asi duvasvÃn, ÓaæbhÆr mayobhÆr abhi mà vÃhi svÃhà mÃruto 'si marutÃæ gaïa÷ ÓaæbhÆr mayobhÆr abhi mà vÃhi svÃhà sajÆr abdà Ãyavabhi÷ sajÆr u«Ã ÃruïÅbhi÷ sajo«Ã aÓvinà daæsobhi÷ sajÆ÷ sÆrà etaÓena sajÆr vaiÓvÃnara i¬ayà gh­tena svÃhà // \\ agniæ yunajmi Óavasà gh­tena divyaæ suparïaæ vayasaæ b­hantam / tena vayaæ patema bradhnasya vi«Âapaæ svo ruhÃïà adhi nÃka uttame // imau te pak«Ã ajarau patatriïau yÃbhyÃæ rak«Ãæsy apahaæsy agne / tÃbhyÃæ vayaæ patema suk­tÃm ulokaæ yatrà ­«ayo jagmu÷ prathamà ye purÃïÃ÷ // indur dak«a÷ Óyena ­tÃvà hiraïyapak«a÷ Óakuno bhuraïyu÷ / mahÃnt sadhasthe dhruva à ni«attas, namas te astu mà mà hiæsÅ÷ // divo mÆrdhÃsi nÃbhi÷ p­thivyà Ærg apÃm o«adhÅnÃm / viÓvÃyu÷ Óarma saprathà namas pathe viÓvasya mÆrdhann adhiti«Âhasi Órita÷ // samudre te h­dayam antar Ãyur apo dattodadhiæ bhinta / diva÷ parjanyÃd antarik«Ãt p­thivyÃs tato no v­«ÂyÃvata // @<[Page II,147]>@ vi te mu¤cÃmi raÓanÃæ vi raÓmÅn vi yoktrÃïi paricartanÃni / dhattÃd asmabhyaæ draviïeha bhadraæ pra mà brÆtÃd bhÃgadÃæ devatÃsu // i«Âo yaj¤o bh­gubhir draviïodà yattibhir ÃÓÅrdà vasubhi÷ / i«Âo agnir Ãhuta÷ pipartu na i«Âaæ havi÷ svagedaæ devebhyo nama÷ //MS_2,12.3// \\ yenà ­«ayas tapasà satram ÃsatendhÃnà agniæ svar Ãbharanta÷ / yam Ãhur manava÷ stÅrïabarhi«aæ tasminn ahaæ nidadhe nÃke agnim // \\ taæ patnÅbhir anugachema devÃ÷ putrair bhrÃt­bhir uta và hiraïyai÷ / nÃkaæ g­bhïÃnÃ÷ suk­tasya loke t­tÅye p­«Âhe adhi rocane diva÷ // à vÃco madhyam aruhad bhuraïyur ayam agni÷ satpatiÓ cekitÃna÷ / p­«Âhe p­thivyà nihito davidyutad adhaspadaæ k­ïutÃæ ye p­tanyava÷ // ayam agnir vÅratamo vayodhÃ÷ sahasrÅyo jyotatÃm aprayuchan / vibhrÃjamÃna÷ salilasya madhyà upa prayÃhi divyÃni dhÃman // @<[Page II,148]>@ agne cyavasva sam anu prayÃhy Ãvi« patho devayÃnÃn k­ïu«va / idamidaæ suk­tam Ãrabhasva yatrà ­«ayo jagmu÷ prathamà ye purÃïÃ÷ // saæpracyavadhvam upa saæ prayÃtÃvi« patho devayÃnÃn k­ïudhvam / ebhi÷ suk­tair anugachema devà yatra na÷ pÆrve pitara÷ paretÃ÷ // udbudhyasvÃgne pratijÃg­hy enam i«ÂÃpÆrte saæs­jethÃm ayaæ ca / puna÷ k­ïvanta÷ pitaro yuvÃno 'nvÃtÃæsus tava tantum etam // yena vahasi sahasraæ yenÃgne sarvavedasam / tenemaæ yaj¤aæ no vaha svar deve«u gantave // ayaæ te //MS_2,12.4// samÃs tvÃgna ­tavo vardhayantu saævatsarà ­«ayo yÃni satyà / saæ divyena dÅdihi rocanena viÓvà ÃbhÃhi pradiÓaÓ catasra÷ // saæ cedhyasvÃgne pra ca bodhayainam uc ca ti«Âha mahate saubhagÃya / mà ca ri«ad upasattà te agne brahmÃïas te yaÓasa÷ santu mÃnye // tvÃm agne v­ïate brÃhmaïà ime Óivo agne saævaraïe bhavà na÷ / sapatnahÃgne abhimÃtijid bhava sve gaye jÃg­hy aprayuchan // ihaivÃgne adhidhÃrayà rayiæ mà tvà nikran pÆrvacittau nikÃriïa÷ / k«atram agne suyamam astu tubhyam upasattà vardhatÃæ te ani«Â­ta÷ // k«atreïÃgne svena saærabhasva mitreïÃgne mitradheye yatasva / sajÃtÃnÃæ madhyame«ÂheyÃya rÃj¤Ãm agne viha«yo dÅdihÅha // ati niho ati s­dho aty acittim ati nir­tim adya / viÓvà hy agne durità tara tvam athÃsmabhyaæ sahavÅraæ rayiæ dÃ÷ // anÃdh­«yo jÃtavedà ani«Â­to virì agne k«atrabh­d dÅdihÅha / vy amÅvÃ÷ pramu¤can mÃnu«ÃïÃæ Óivebhir adya paripÃhi no v­dhe // b­haspate savitar bodhayainaæ saæÓitaæ cit saætaraæ saæÓiÓÃdhi / vardhayainaæ mahate saubhagÃya viÓve cainam anumadantu devÃ÷ // amutrabhÆyÃd adha yad yamasya b­haspate abhiÓaster amu¤ca÷ / pratyÆhatÃm aÓvinà m­tyum asmÃd devÃnÃm agne bhi«ajà ÓacÅbhi÷ // ud vayaæ tamasas pari jyoti÷ paÓyantà uttaram / devaæ devatrà sÆryam aganma jyotir uttamam //MS_2,12.5// Ærdhvà asya samidho bhavanty Ærdhvà Óukrà ÓocÅæ«y agne÷ / dyumattamà supratÅkasya sÆno÷ // tanÆnapÃd asuro viÓvavedà devo devebhyo devayÃnÃn patho anaktu madhvà gh­tena / madhvà yaj¤aæ nak«ati prÅïÃna÷ // @<[Page II,150]>@ narÃÓaæso agni÷ suk­d deva÷ savità viÓvavÃra÷ / achÃyam eti Óavasà gh­tena // ŬÃno vahnir namasÃgniæ sruco adhvare«u prayatsu / sa yak«ad asya mahimÃnam agne÷ / sa Åæ mandrà suprayasà starÅman / barhi«o mitramahÃ÷ / vasuÓ ceti«Âho vasudhÃtamaÓ ca // dvÃro devÅr anv asya viÓvà vratà dadante agne÷ / uruvyacaso dhÃmnà patyamÃnÃ÷ // te asya yo«aïe divye na yonà u«ÃsÃnaktà / imaæ yaj¤am avatÃm adhvaraæ na÷ // daivyà hotÃrà Ærdhvam imam adhvaraæ no 'gner jihvÃbhig­ïÅtam / k­ïutaæ na÷ svi«Âam // tisro devÅr barhir edaæ syonam i¬Ã sarasvatÅ mahÅ / bhÃratÅ g­ïÃnà // tan nas turÅpam adbhutaæ puruk«u tva«Âa÷ suvÅryam / rÃyaspo«aæ vi«ya nÃbhim asme // vanaspate 'vas­jà rarÃïas tmanà devebhya÷ / agnir havyaæ Óamità sÆdayÃti // @<[Page II,151]>@ agne svÃhà k­ïuhi jÃtavedà indrÃya devebhya÷ / viÓve devà havir idaæ ju«antÃm //MS_2,12.6// sam anyà yanty upayanty anyÃ÷ samÃnam Ærvaæ nadya÷ p­ïanti / tam u Óuciæ Óucayo dÅdivÃæsam apÃæ napÃtaæ paritasthur Ãpa÷ // hiraïyavarïa÷ sa hiraïyasaæd­g apÃæ napÃt sed u hiraïyavarïa÷ / hiraïyayÃt pari yoner ni«adya hiraïyadà dadaty annam asmai // hiraïyavarïÃ÷ Óucaya÷ pÃvakà yÃsu jÃta÷ kaÓyapo yÃsv indra÷ / agniæ yà garbhaæ dadhire virÆpÃs tà nà Ãpa÷ Óaæ syonà bhavantu // yÃsÃæ rÃjà varuïo yÃti madhye satyÃn­te avapaÓyan janÃnÃm / madhuÓcuta÷ Óucayo yÃ÷ pÃvakÃs tà nà Ãpa÷ Óaæ syonà bhavantu // @<[Page II,152]>@ yÃsÃæ devà divi k­ïvanti bhak«aæ yà antarik«e bahudhà bhavanti / yÃ÷ p­thivÅæ payasondanti ÓukrÃs tà nà Ãpa÷ Óaæ syonà bhavanta // Óivena mà cak«u«Ã paÓyatÃpa÷ Óivayà tanvopasp­Óata tvacaæ me / sarvaæ agnÅær apsu«ado huve mayi varco balam ojo nidhatta // yad ada÷ saæprayatÅr ahà anadatà hate / tasmÃd à nadyo nÃma stha tà vo nÃmÃni sindhava÷ // saæpracyutà varuïena ya¤ ÓÅbhaæ samavalgata / tad Ãpnod indro vo yatÅs tasmÃd Ãpo anu«Âhana // apakÃmaæ syandamÃnà avÅvarata vo hi kam / indro va÷ Óaktibhir devÅs tasmÃd vÃr nÃma vo hitam // eko vo devo apyati«Âhat syandamÃnà yathÃvaÓam / udÃni«ur mahÅr iti tasmÃd udakam ucyate // Ãd it paÓyÃmy uta và ӭïomy à mà gho«o gachati vÃr nv ÃsÃm / tÅvro raso madhup­cÃm araægama à mà prÃïena saha varcasÃgan // @<[Page II,153]>@ Ãpo devÅr gh­taminvÃ Æ Ãpo agnÅ«omau bibhraty Ãpà it tÃ÷ / manye bhejÃno am­tasya tarhi hiraïyavarïà at­paæ yadà va÷ // Ãpo hi «Âheti tisra÷ // divi Órayasva, antarik«e yatasva p­thivyÃ÷ saæbhava bhrÃjaæ gacha //MS_2,13.1// tapo yonir asi viÓvÃbhis tvà dhÅbhir achidrÃm upadadhÃmi, ­taæ yoni÷ satyaæ yonis, brahma yoni÷ k«atraæ yoni÷ p­thivÅ yonis, antarik«aæ yonis, dyaur yonis, diÓo yoni÷ //MS_2,13.2// prÃïÃd apÃnaæ saætanu, apÃnÃd vyÃnaæ saætanu vyÃnÃc cak«u÷ saætanu cak«u«a÷ Órotraæ saætanu ÓrotrÃt p­thivÅæ saætanu p­thivyà antarik«aæ saætanu, antarik«Ãd divaæ saætanu divo diÓa÷ saætanu digbhya÷ svargaæ lokam anusaætanu //MS_2,13.3// ­cà tvà chandasà sÃdayÃmi va«aÂkÃreïa tvà chandasà sÃdayÃmi hiækÃreïa tvà chandasà sÃdayÃmi prastÃvena tvà chandasà sÃdayÃmi, udgÅthena tvà chandasà sÃdayÃmi pratihÃreïa tvà chandasà sÃdayÃmi stutena tvà chandasà sÃdayÃmi nidhanena tvà chandasà sÃdayÃmi //MS_2,13.4// dÆtaæ vo viÓvadevasaæ havyavÃham amartyam / yaji«Âham ­¤jase girà // @<[Page II,154]>@ aganma mahà namasà yavi«Âhaæ yo dÅdÃya samiddha÷ sve duroïe / citrabhÃnuæ rodasÅ antar urvÅ svÃhutaæ viÓvata÷ pratya¤cam // ayam iha // dadhanve và yad Åm anu vocad brahmÃïi ver u tat / pari viÓvÃni kÃvyà nemiÓ cakram ivÃbhuvat // obhe suÓcandra viÓpate darvÅ ÓrÅïÅ«a Ãsani / uto nà ut pupÆryà ukthe«u Óavasaspate, i«aæ stot­bhyà Ãbhara //MS_2,13.5// indro dadhÅco asthabhir v­trÃïy aprati«kuta÷ / jaghÃna navatÅr nava // atrÃha gor amanvata nÃma tva«Âur apÅcyam / itthà candramaso g­he // ichann aÓvasya ya¤ Óira÷ parvate«v apaÓritam / avinda¤ ÓaryaïÃvati // indram id gÃthino b­had indram arkebhir arkiïa÷ / indraæ vÃïÅr anÆ«ata // @<[Page II,155]>@ indro dÅrghÃya cak«asà à sÆryaæ rohayad divi / vi gobhir adrim airayat // indrà id dharyo÷ sacà saæmiÓlà à vacoyujà / indro varjÅ hiraïyaya÷ // indra vÃje«u no 'va sahasrapradhane«u ca / ugra ugrÃbhir Ætibhi÷ // tam indraæ vÃjayÃmasi mahe v­trÃya hantave / sa v­«Ã v­«abho bhuvat // indra÷ sa dÃmane k­ta oji«Âha÷ sa bale hita÷ / dyumnÅ ÓlokÅ sa somya÷ // girà vajro na saæbh­ta÷ sabalo anapacyuta÷ / vavak«a ugro ast­ta÷ //MS_2,13.6// ayam agni÷ sahasriïas, agnir mÆrdhà tvÃm agne pu«karÃd adhi // abodhy agni÷ samidhà janÃnÃæ prati dhenum ivÃyatÅm u«Ãsam / yahvà iva pra vayÃm ujjihÃnÃ÷ pra bhÃnava÷ sisrate nÃkam acha // avocÃma kavaye medhyÃya vaco vandÃru v­«abhÃya v­«ïe / gavi«Âhiro namasà stomam agnau divÅva rukmam uruvya¤cam aÓret // abodhi hotà yajathÃya devÃn Ærdhvo agni÷ sumanÃ÷ prÃtar asthÃt / samiddhasya ruÓad adarÓi pÃjo mahÃn devas tamaso niramoci // janasya gopà ajani«Âa jÃg­vir agni÷ sudak«a÷ suvitÃya navyase / gh­tapratÅko b­hatà divisp­Óà dyumad vibhÃti bharatebhya÷ Óuci÷ // tvÃm agne aÇgiraso guhà hitam anvavinda¤ ÓiÓriyÃïaæ vanevane / sa jÃyase mathyamÃna÷ saho mahat tvÃm Ãhu÷ sahasas putram aÇgira÷ // tubhyedam agne madhumattamaæ vacas tubhyaæ manÅ«Ã iyam astu Óaæ h­de / tvÃæ gira÷ sindhum ivÃvanÅr mahÅr Ãp­ïanti Óavasà vardhayanti ca // saæsam id yuvase v­«ann agne viÓvÃny arya à / i¬aspade samidhyase sa no vasÆny Ãbhara // agniæ va÷ pÆrvyaæ girà devam Ŭe vasÆnÃm / saparyava÷ purupriyaæ mitraæ na k«etrasÃdhasam // tvÃæ citraÓravastama havante vik«u jantava÷ / Óoci«keÓaæ purupriyÃgne havyÃya vo¬have // à te agna idhÅmahi dyumantaæ devÃjaram / yad dha syà te panÅyasÅ samid dÅdayati dyavi, i«aæ stot­bhyà Ãbhara // agniæ taæ manye yo vasur astaæ yaæ yanti dhenava÷ / astam arvanta ÃÓavo 'staæ nityÃso vÃjinas, i«aæ stot­bhyà ÃbhÃra // so agnir yo vasur g­ïe saæ yam Ãyanti dhenava÷ / sam arvanto raghudruva÷ saæ sujÃtÃsa÷ sÆrayas, i«aæ stot­bhyà Ãbhara //MS_2,13.7// enà vo agniæ namasorjo napÃtam Ãhuve / priyaæ ceti«Âham aratiæ svadhvaraæ viÓvasya dÆtam am­tam // tvam agne g­hapatis tvaæ hotà no adhvare / tvaæ potà viÓvavÃra pracetà yak«i ve«i ca vÃryam // devo vo draviïodÃ÷ pÆrïÃæ viva«Ây Ãsicam / ud và si¤cadhvam upa và p­ïadhvam Ãd id vo deva ohate / agne vÃjasya gomatà ÅÓÃna÷ sahaso yaho / asme dhehi jÃtavedo mahi Órava÷ // sa idhÃno vasu÷ kavir agnir Ŭenyo girà / revad asmabhyaæ purvaïÅka dÅdihi // k«apo rÃjann uta tmanÃgne vastor uto«asa÷ / sa tigmajambha rak«aso daha prati // agne tam adyÃÓvaæ na stomai÷ kratuæ na bhadraæ h­disp­Óam / ­dhyÃmà tà ohai÷ // adhà hy agne krator bhadrasya dak«asya sÃdho÷ / rathÅr ­tasya b­hato babhÆtha // Ãbhi« Âe adya gÅrbhir g­ïantas, agne dÃÓema / pra te divo na stanayanta Óu«mai÷ / agniæ hotÃraæ manye dÃsvantaæ vasuæ sÆnuæ sahaso jÃtavedasaæ vipraæ na jÃtavedasam / ya Ærdhvayà svadhvaras, devÃcyà k­pà / gh­tasya vibhrëÂim anu ÓukraÓoci«a÷ // ÃjuhvÃnasya sarpi«a÷ // haæsa÷ Óuci«at, abhi tyaæ devaæ savitÃram agne tvaæ no antama÷ // adhà hy agne, evà hy agne //MS_2,13.8// ÃyÃhi su«umà hi tà indra somaæ pibà imam / edaæ barhi÷ sado mama // à tvà brahmayujà harÅ vahatÃm indra keÓinà / upa brahmÃïi na÷ Ó­ïu // brahmÃïas tvà vayaæ yujà somapÃm indra somina÷ / sutÃvanto havÃmahe // abhi tvà ÓÆra nonumo 'dugdhà iva dhenava÷ / ÅÓÃnam asya jagata÷ svard­Óam ÅÓÃnam indra tasthu«a÷ / na tvÃvaæ anyo divyo na pÃrthivo na jÃto na jani«yate / aÓvÃyanto maghavann indra vÃjino gavyantas tvà havÃmahe // tvÃm id dhi havÃmahe sÃtà vÃjasya kÃrava÷ / tvÃæ v­tre«v indra satpatiæ naras tvÃæ këÂhÃsv arvata÷ // sa tvaæ naÓ citra vajrahasta dh­«ïuyà maha÷ stavÃno adriva÷ / gÃm aÓvaæ rathyam indra saækira satrà vÃjaæ na jigyu«e // kayà naÓ citra Ãbhuvad ÆtÅ sadÃv­dha÷ sakhà / kayà Óaci«Âhayà v­tà // kas tvà satyo madÃnÃæ maæhi«Âho matsad andhasa÷ / d­¬hà cid Ãruje vasu // abhÅ «u ïa÷ sakhÅnÃm avità jaritãïÃm / Óataæ bhavÃsy Ætibhi÷ // yaj¤Ãyaj¤Ã vo agnaye girÃgirà ca dak«ase / prapra vayam am­taæ jÃtavedasaæ priyaæ mitraæ na Óaæsi«am // Ærjo napÃtaæ sa hinÃyam asmayur dÃÓema havyadÃtaye / bhuvad vÃje«v avità bhuvad v­dha uta trÃtà tanÆnÃm //MS_2,13.9// ­tÆnÃæ patnÅ prathameyam ÃgÃd ahnÃæ netrÅ janitry uta prajÃnÃm / ekà satÅ bahudho«o vyuchÃjÅrïà tvaæ jaraya sarvam anyat // ko virÃjo mithunatvaæ praveda ­tÆn ko asyÃ÷ ka u veda rÆpam / dohÃn ko veda katidhà vidugdhÃ÷ kati dhÃmÃni kati ye vivÃsÃ÷ // @<[Page II,160]>@ iyam eva sà yà prathamà vyauchat sÃpsv antaÓ carati pravi«Âà / vadhÆr mimÃya navagaj janitrÅ traya enÃæ mahimÃna÷ sacante // chandasvatÅ u«asau pepiÓÃne samÃnaæ yonim anusaæcarete / sÆryapatnÅ vicarata÷ prajÃnatÅ ketumatÅ ajare bhÆriretasau // ­tasya panthÃm anu tisra Ãgus trayo gharmÃso anu retasÃgu÷ / prajÃm ekà jinvaty Ærjam ekà k«atram ekà rak«ati devayÆnÃm // catu«Âomam adadhÃd yà turÅyà yaj¤asya pak«Ã ­«ayo bhavantÅ / gÃyatrÅæ tri«Âubhaæ jagatÅæ virÃjam arkaæ yu¤jÃnÃ÷ svar Ãbharann idam // pa¤cabhir dhÃtà vidadhà idaæ tÃsÃæ svar ajanan pa¤capa¤ca / tÃsÃm u yanti prayaveïa pa¤ca nÃnà rÆpÃïi kratavo vasÃnÃ÷ // ­tasya dhÃman prathamà vyÆ«u«y apÃm ekà mahimÃnaæ bibharti / sÆryasyaikà carati ni«k­tÃni gharmasyaikà savitaikÃæ niyachate // idaæ Óreyo manyamÃno và ÃgÃm ahaæ vo asmi sakhyÃya Óeva÷ / samÃnajanmà kratur asty eka÷ sarva÷ sarvà vicaratu prajÃnan // @<[Page II,161]>@ bhÆyÃsma te sumatau viÓvavedà ëÂhÃ÷ prati«ÂhÃm avido hi gÃdham / satyaæ vadantÅr mahimÃnam ÃpÃnyà vo anyÃm ati mà prayukta // ruÓadvidhÃnà samanà purastÃt prajÃnatÅ yÃmam u«Ã ayÃsÅt / brahmadvi«as tamasà devaÓatrÆn abhivahantÅ viÓvavÃrà vyavà// pa¤ca vyu«ÂÅr anu pa¤ca dohà gÃæ pa¤canÃmnÅm ­tavo 'nu pa¤ca / pa¤ca diÓa÷ pa¤cadaÓena kÊptÃ÷ samÃnamÆrdhnÅr abhi lokam ekam // triæÓat svasÃrà upayanti ni«k­taæ samÃnaæ ketuæ pratimu¤camÃnÃ÷ / ­tÆæs tanvate kavaya÷ prajÃnatÅr madhye chandasa÷ pariyanti bhÃsvatÅ÷ // jyoti«matÅ÷ pratimu¤cate nabho devÅ rÃtrÅ sÆryasya vratÃni / vipaÓyanti paÓavo jÃyamÃnà nÃnÃrÆpà mÃtur asyà upasthe // prathamà ha vyuvÃsa sà dhenur abhavad yame / sà na÷ payasvatÅ duhà uttarÃmuttarÃæ samÃm //MS_2,13.10// p­«Âo divi p­«Âo agni÷ p­thivyÃæ p­«Âo viÓvà o«adhÅr ÃviveÓa / vaiÓvÃnara÷ sahasà p­«Âo agni÷ sa no divà sa ri«as pÃtu naktam // @<[Page II,162]>@ tvaæ yavi«Âha dÃÓu«o nÌæ« pÃhi Ó­ïudhÅ gira÷ / rak«Ã tokam uta tmanà // agne dhÃmÃni tava jÃtavedo deva svadhÃvo 'm­tasya nÃma / yÃÓ ca mÃyà mÃyinÃæ viÓvaminva tve pÆrvÅ÷ saædadhu÷ p­«Âabandho //MS_2,13.11// yavà ayavà Æmà evà abda÷ sagara÷ sumekas, agne kahya, agne kiæÓila, agne dudhra, agne vanya, agne kak«ya yà tà i«ur yuvà nÃma tayà vidhema tasyai te namas tasyÃs tà upa patsuto jÅvà bhÆyÃsma te yaæ dvi«mo yaÓ ca no dve«Âi tam asyà jambhe dadhma÷ //MS_2,13.12// yo apsv antar agnir yo v­tre ya÷ puru«e yo aÓmani / ya ÃviveÓau«adhÅr yo vanaspatÅæs tebhyo agnibhyo hutam astv etat // ya÷ some antar yo go«v antar vayÃæsi ya ÃviveÓa yo m­ge«u / ya ÃviveÓa dvipado yaÓ catu«padas tebhyo agnibhyo hutam astv etat // yenendrasya rathaæ saæbabhÆvur yo vaiÓvÃnara uta viÓvadÃvya÷ / dhÅro ya÷ Óakra÷ paribhÆr adÃbhyas tebhyo agnibhyo hutam astv etat // viÓvÃdam agniæ yam u kÃmam Ãhur yaæ dÃtÃraæ pratigrahÅtÃram Ãhu÷ / yaæ johavÅmi p­tanÃsu sÃsahiæ tebhyo agnibhyo hutam astv etat // uk«ÃnnÃya vaÓÃnnÃya somap­«ÂhÃya vedhase / stomair vidhemÃgnaye // vaiÓvÃnarajye«Âhebhyas tebhyo agnibhyo hutam astv etat //MS_2,13.13// mà chandas tat p­thivÅ, agnir devatà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda // pramà chandas tad antarik«am, vÃyur devatà pratimà chandas tad dyau÷ sÆryo devatÃ, asrÅvÅÓ chandas tad diÓa÷ somo devatà gÃyatrÅ chandas tad ajà b­haspatir devatà tri«Âup chandas tad dhiraïyam indro devatà jagatÅ chandas tad gau÷ prajÃpatir devatÃ, anu«Âup chandas tad Ãyus, mitro devatÃ, u«ïik chandas tac cak«u÷ pÆ«Ã devatà viràchandas tad aÓvas, varuïo devatà b­hatÅ chandas tat k­«i÷ parjanyo devatà paÇktiÓ chandas tat puru«a÷ parame«ÂhÅ devatà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda //MS_2,13.14// p­thivy asi janmanà vaÓà sÃgniæ garbham adhatthÃ÷ sà mayà saæbhava, antarik«am asi janmanà vaÓà sà vÃyuæ garbham adhatthÃ÷ sà mayà saæbhava dyaur asi janmanà vaÓà sÃdityaæ garbham adhatthÃ÷ sà mayà saæbhava nak«atrÃïy asi janmanà vaÓà sà candramasaæ garbham adhatthÃ÷ sà mayà saæbhava ­g asi janmanà vaÓà sà sÃma garbham adhatthÃ÷ sà mayà saæbhava vi¬ asi janmanà vaÓà sà rÃjÃnaæ garbham adhatthÃ÷ sà mayà saæbhava vÃg asi janmanà vaÓà sà prÃïaæ garbham adhatthÃ÷ sà mayà saæbhava, Ãpo 'si janmanà vaÓà sà yaj¤aæ garbham adhatthÃ÷ sà mayà saæbhava //MS_2,13.15// yà devy asÅ«Âake kumÃry upaÓÅvarÅ sà mopaÓe«va jÃyeva sadam it patim, yà devy asÅ«Âake prapharvy upaÓÅvarÅ sà mopaÓe«va jÃyeva sadam it patim, yà devy asÅ«Âake yuvatir upaÓÅvarÅ sà mopaÓe«va jÃyeva sadam it patim, yà devy asÅ«Âaka ÃyurdÃ÷ prÃïadà apÃnadà vyÃnadÃÓ cak«urdÃ÷ ÓrotradÃ÷ p­thivyÃm antarik«e diva÷ p­«Âha upaÓÅvarÅ sà mopaÓe«va jÃyeva sadam it patim, yà devÅ÷ sthe«ÂakÃ÷ suÓevà upaÓÅvarÅs tà mopaÓedhvaæ jÃyà iva sadam it patim //MS_2,13.16// savayase tvÃ, abhivayase tvÃ, Ærdhvavayase tvà b­hadvayase tvà sahÅyase tvà sahamÃnÃya tvà sÃsahaye tvà sahasvate tvÃ, abhÅ«Ãhe tvÃ, abhibhve tvÃ, abhimÃti«Ãhe tvÃ, abhimÃtighne tvà //MS_2,13.17// bhÆyask­d asi varivask­d asi prÃcy asi, ÆrdhvÃsi, antarik«am asi, ojodÃæ tvaujasi sÃdayÃmi payodÃæ tvà payasi sÃdayÃmi tejodÃæ tvà tejasi sÃdayÃmi yaÓodÃæ tvà yaÓasi sÃdayÃmi varcodÃæ tvà varcasi sÃdayÃmi p­thivyÃs tvà draviïe sÃdayÃmi, antarik«asya tvà draviïe sÃdayÃmi divas tvà draviïe sÃdayÃmi diÓÃæ tvà draviïe sÃdayÃmi draviïodÃæ tvà draviïe sÃdayÃmi, apsu«ad asi g­dhrasad asi Óyenasad asi suparïasad asi nÃkasad asi //MS_2,13.18// jyoti«matÅæ tvà sÃdayÃmi jyoti«k­taæ tvà sÃdayÃmi jyotirvidaæ tvà sÃdayÃmi, Ærdhvajyoti«aæ tvà sÃdayÃmi b­hajjyoti«aæ tvà sÃdayÃmi viÓvajyoti«aæ tvà sÃdayÃmi, ajasrÃæ tvà sÃdayÃmi bhÃsvatÅæ tvà sÃdayÃmi dÅpyamÃnÃæ tvà sÃdayÃmi rocamÃnÃæ tvà sÃdayÃmi jvalantÅæ tvà sÃdayÃmi malmalÃbhavantÅæ tvà sÃdayÃmi jÃgratÅæ tvà sÃdayÃmi bodhayantÅæ tvà sÃdayÃmi //MS_2,13.19// k­ttikà nak«atram agnir devatÃ, agne ruca÷ stha prajÃpate÷ somasya dhÃtus, ­ce tvà ruce tvà bhÃse tvà jyoti«e tvà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda rohiïÅ nak«atram, prajÃpatir devatÃ, invagà nak«atram, maruto devatà bÃhur nak«atram, rudro devatà punarvasur nak«atram aditir devatà ti«yo nak«atram, b­haspatir devatÃ, aÓle«Ã nak«atram, sarpà devatà maghà nak«atram, pitaro devatà phalgunÅr nak«atram, bhago devatà phalgunÅr nak«atram aryamà devatà hasto nak«atram, savità devatà citrà nak«atram, tva«Âà devatà ni«Âyaæ nak«atram, vÃyur devatà viÓÃkhaæ nak«atram indrÃgnÅ devatÃ, anÆrÃdhà nak«atram, mitro devatà jye«Âhà nak«atram, varuïo devatà mÆlaæ nak«atram, nir­tir devatÃ, a«Ã¬hà nak«atram Ãpo devatÃ, a«Ã¬hà nak«atram, viÓve devà devatÃ, abhijin nak«atram, brahmà devatà Óroïà nak«atram, vi«ïur devatà Óravi«Âhà nak«atram, vasavo devatà Óatabhi«aæ nak«atram indro devatà pro«Âhapadà nak«atram ahir budhnyo devatà pro«Âhapadà nak«atram aja ekapÃd devatà revatÅ nak«atram, pÆ«Ã devatÃ, aÓvayujau nak«atram aÓvinau devatà bharaïÅr nak«atram, yamo devatà brÃhmaïo nak«atram, somo devatÃ, agne ruca÷ stha prajÃpate÷ somasya dhÃtus, ­ce tvà ruce tvà bhÃse tvà jyoti«e tvà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda //MS_2,13.20// \<Óatabhi«aæ : < Óatabhi«aj>\ samÅcÅ nÃmÃsi prÃcÅ dik tasyÃs te 'gnir adhipatis, asito rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhmas, ojasyà nÃmÃsi dak«iïà dik tasyÃs tà indro 'dhipatis tiraÓcÅnarÃjÅ rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhma÷ prÃcÅ nÃmÃsi pratÅcÅ dik tasyÃs te somo 'dhipati÷ svajo rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhma÷ su«adà nÃmÃsi, udÅcÅ dik tasyÃs te varuïo 'dhipati÷ s­dÃgÆ rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhmas, avasthà nÃmÃsi, avÃcÅ dik tasyÃs te vi«ïur adhipati÷ kalmëagrÅvo rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhmas, adhipatnÅ nÃmÃsi, Ærdhvà dik tasyÃste b­haspatir adhipatis, citro rak«ità yaÓ ca te 'dhipatir yaÓ ca rak«ità tÃbhyÃæ namo astu tau no m­¬atÃm, te yaæ dvi«mo yaÓ ca no dve«Âi tam enayor jambhe dadhma÷ //MS_2,13.21// svayaæ k­ïvÃna÷ sugam aprayÃvaæ tigmaÓ­Çgo v­«abha÷ ÓoÓucÃna÷ / pratnaæ sadhastham anupaÓyamÃnà à tantum agnir divyaæ tatÃna // tvaæ tantur uta setur agne tvaæ panthà bhavasi devayÃna÷ / tvayÃgne p­«Âhaæ vayam Ãruhema yatra devai÷ sadhamÃdaæ madema // atisargaæ dadato mÃnavÃyordhvaæ panthÃm anupaÓyamÃnÃ÷ / aju«anta maruto yaj¤am etaæ v­«ÂidyÃvÃnam am­taæ svarvidam // ÃvartamÃno bhuvanasya madhye prajÃ÷ k­ïvan janayan virÆpÃ÷ / saævatsara÷ parame«ÂhÅ dh­tavrato yaj¤aæ na÷ pÃtu rajasa÷ parasmÃt // prajÃæ dadÃtu parivatsaro no dhÃtà dadhÃtu sumanasyamÃna÷ / bahvÅ÷ sÃkaæ bahudhà viÓvarÆpà ekavratà mÃm abhisaæviÓantu //MS_2,13.22// hiraïyagarbha÷ samavartatÃgre bhÆtasya jÃta÷ patir eka ÃsÅt / sa dÃdhÃra p­thivÅæ dyÃm utemÃæ kasmai devÃya havi«Ã vidhema // ya÷ prÃïato nimi«ataÓ ca rÃjà patir viÓvasya jagato babhÆva / ÅÓe yo asya dvipadaÓ catu«pada÷ kasmai devÃya havi«Ã vidhema // ya ojodà baladà yasya viÓva upÃsate praÓi«aæ yasya devÃ÷ / yasya chÃyÃm­taæ yasya m­tyu÷ kasmai devÃya havi«Ã vidhema // yasyeme viÓve girayo mahitvà samudraæ yasya rasayà sahÃhu÷ / diÓo yasya pradiÓa÷ pa¤ca devÅ÷ kasmai devÃya havi«Ã vidhema // yena dyaur ugrà p­thivÅ ca d­¬hà yena sva÷ stabhitaæ yena nÃka÷ / yo antarik«aæ vimame varÅya÷ kasmai devÃya havi«Ã vidhema // ya ime dyÃvÃp­thivÅ tastabhÃne adhÃrayad rodasÅ rejamÃne / yasminn adhi vitata÷ sÆrà eti kasmai devÃya havi«Ã vidhema / Ãpo ha yan mahatÅr viÓvam Ãyan garbhaæ dadhÃnà janayantÅr agnim / tato devÃnÃæ niravartatÃsu÷ kasmai devÃya havi«Ã vidhema // à na÷ prajÃæ janayatu prajÃpatir dhÃtà dadhÃtu sumanasyamÃna÷ / saævatsara ­tubhi÷ saævidÃno mayi pu«Âiæ pu«Âipatir dadhÃtu //MS_2,13.23// @<[Page III,1]>@ juhÆm agre saæmÃr«Âi juhÆr vai yaj¤amukham, mukhato và etad yaj¤am Ãlabdha juhvà vai devà virÃjam ahvayanta taj juhvà juhÆtvam annaæ vai virÃÂ, annaæ juhÆs, arko 'gnis, yaj juhvà juhoti, annasya cÃrkasya cÃvaruddhyai, a«Âau k­tvo juhvÃæ g­hïÃti, a«ÂÃk«arà gÃyatrÅ gÃyatrÅ yaj¤amukham, yaj¤amukham evÃlabdha yat sÃvitrÃïi hÆyante prasÆtyai, atho yaju«Ãm eva nÃnÃvÅryatvÃya, agnir vai yatrayatrÃgachat taæ savitÃnvapaÓyat, yat sÃvitrÃïi hÆyante, agner evÃnukÓÃtyai, agniæ jyotir nicÃyya p­thivyà adhyÃbharad iti savità và etad agre jyoti÷ p­thivyÃ÷ samabharat tasmÃd evam Ãha yuktimanti ca juhoti manasvatÅ ca yuktena hi manasà yaj¤as tÃyate «a¬ ­gmÃïi bhavanti «a¬ và ­tavas, ­tu«v eva pratiti«Âhai, eti và e«a yaj¤amukhÃd yo 'nyÃm Ãgneyyà agre devatÃm upaiti yat sÃvitrÃïi na syur iyÃt sÃvitrÃt prasavÃt, a«Âau và etÃni yajÆæ«i, a«ÂÃk«arà gÃyatrÅ gÃyatrÅ yaj¤amukham, tena yaj¤amukhÃn naiti yad u sÃvitrÃïi tena sÃvitrÃt prasavÃn naiti chandobhir juhoti chandobhir và etad agnaye baliæ hÃrayati bahavo hÃsya balih­to bhavanti, ­g vai yaj¤asya nedÅyas, yajur yajamÃnasya yadi kÃmayeta yaj¤aæ yaj¤ayaÓasenÃrpayeyam ity ­guttamÃni kuryÃt, yaj¤aæ và etad yaj¤ayaÓasenÃrpayati yadi kÃmayeta yajamÃnaæ yaj¤ayaÓasenÃrpayeyam iti yajuruttamÃni kuryÃt, yajamÃnaæ và etad yaj¤ayaÓasenÃrpayati, ÃhutÅnÃæ và abhikrÃntyà yajamÃna ­dhnoti yaæ kÃmayeta ­dhnuyÃd iti tasya sak­t sarvÃïy anudrutya juhuyÃt, ­dhnoti, atha yaæ kÃmayeta pÃpÅyÃnt syÃd iti tasya nÃnà juhuyÃt pÃpÅyÃn bhavati, ­cà stomaæ samardhayety Ãha sam­ddhyà eva gÃyatreïa rathantaram iti, iyaæ vai gÃyatrÅ, iyaæ rathantaram asau b­hat, anayor và e«a lokayor vyÃptyà antata÷ kriyate, a«Âau và etÃni yajÆæ«i, a«ÂÃk«arà gÃyatrÅ, ak«araÓo và etad gÃyatrÅæ prÅïÃti, atha yad Ãhutir navamÅ tena triv­to yaj¤amukhÃn naiti, atha yad ekÃm Ãhutim a«ÂÃbhir yajurbhir juhoti tasmÃd ekasmai sate bahavo baliæ haranti bahavo hÃsya balih­to bhavanti yajuruttamÃni bhavanti brahma vai yajus, brahmaïi và etad antato yaj¤asya yajamÃna÷ pratiti«Âhati //MS_3,1.1// sÃvitrair abhrim Ãdatte prasÆtyai caturbhir Ãdatte catvÃri vai chandÃæsi chandobhir evÃdatte, atho brahma vai chandÃæsi brahmaïaivÃdatte, iyaæ vai gÃyatrÅ, antarik«aæ tri«Âub dyaur jagatÅ diÓo 'nu«Âup savit­prasÆto và etad ebhyo lokebhyaÓ chandobhir digbhyaÓ cÃgniæ saæbharati yatra và ado 'gnir hotrÃd bhÅ«ÃpÃkrÃmat sa sarve«u bhute«v avasat, yÃæ vanaspati«v avasat tÃæ veïà avasat sa yatra niradahat tÃni kalmëÃïy abhavan yena samacarat tat su«iram, yatrÃvasat tat parva yad vaiïavy abhrir bhavati svenaivainaæ yoninà saæbharati yo vai vanaspatÅnÃæ phalagrahitama÷ sa e«Ãæ vÅryavattamas, veïur vai vanaspatÅnÃæ phalagrahitama÷ sa e«Ãæ vÅryavattamas, annaæ vai phalam annam arkas, arko 'gnis, arkeïa và etad annam arkam agniæ saæbharati vyÃmamÃtrÅ kÃryÃ, etÃvad vai puru«e vÅryam, vÅryasaæmità kriyate, atho etÃvÃn vai puru«e mahimà mahimno 'varuddhyai, aratnimÃtrÅ kÃryà yaj¤apuru«Ãsaæmità prÃdeÓamÃtrÅ kÃryà vi«ïunà yaj¤ena saæmitÃ, ubhyata÷k«ïut kÃryÃ, ubhayasyÃnnÃdyasyÃvaruddhyai, anyata÷k«ïut kÃryà anyata÷k«ïud dhi phÃlas tÃvantam arkaæ karoti, annaæ và arkas, annÃdyasyÃvaruddhyai, audumbarÅ kÃryÃ, Ærg và udumbaras, Ærjo 'varuddhyai, aparimità kÃryÃ, aparimitasyÃvaruddhyai ya eva kaÓca v­k«a÷ phalagrahis tasya kÃryÃ, annÃdyasyÃvaruddhyai //MS_3,1.2// aÓvena vai devà agre vijitimæ vyajayanta yad aÓvena yanti vijityai, agnir vai yatrayatrÃgachat taæ prajÃpatir anvapaÓyat prÃjÃpatyo 'Óvas, yad aÓvena yanti, agner evÃnukÓÃtyai prajÃptir và agniæ saæbhari«yant sa ebhyo lokebhyo 'Óvaæ nirmÃya digbhyaÓ cÃgniæ samabharat, yad Ãha divi te janma paramam antarik«e tava nÃbhi÷ p­thivyÃm adhi yonir id iti yathÃdevataæ và etad ebhyo lokebhyo 'Óvaæ nirmÃya digbhyaÓ cÃgniæ saæbharati yu¤jÃthÃæ rÃsabhaæ yuvam ity Ãha yuktyà eva gardabhena saæbharati, e«a hi paÓÆnÃm anupajÅvanÅtatamas, agnir và etasyÃgre s­«Âasya yone reto niradahat tasmÃd e«a samÃvad anyai÷ paÓubhÅ reto dhatte 'tha kani«Âhas, aÓvaæ pÆrvaæ nayanti gardabham aparam, pÃpavasÅyasasya vyÃv­ttyai tasmä ÓreyÃæsaæ pÆrvaæ yantaæ pÃpÅyÃn paÓcÃd anveti yadi kÃmayeta pÃpavasÅyasaæ syÃd iti gardabhaæ pÆrvaæ nayeyur aparam aÓvam etena vai vipÆjana÷ saurÃki÷ pÃpavasÅyasaæ cakÃra tat pÃpavasÅyasam evaitena karoti yogeyoge tavastaram ity Ætimatyà vÃjavatyà yanti, annaæ vai vÃjas, gÃtur Ætis, annÃya ca khalu vai gÃtave cÃgniÓ cÅyate yad Ætimatyà vÃjavatyà yanti annasya ca gÃtoÓ cÃvaruddhyai bhavati và e«a yo 'gniæ cinute sarvo vai bhavata irasyati vajrÅ và e«a prÃjÃpatyo yad aÓvas, yad Ãha pratÆrvann ehy avakrÃmann aÓastÅr iti vajreïa và etad aÓastÅr arÃtÅyantam avakrÃmati raudrà vai paÓavas, agnÅ rudras, yad rudrÃt paÓÆn aniryÃcyÃgniæ cinvÅta rudro 'sya paÓÆn abhimÃnuka÷ syÃt, yad Ãha rudrasya gÃïapatyÃn mayobhÆr ehÅti rudrÃd và etat paÓÆn niryÃcyÃgniæ cinute, aghÃtuko 'sya paÓupati÷ paÓÆn bhavati, urv antarik«aæ vÅhÅty Ãha, e«Ãæ lokÃnÃæ vidh­tyai rak«Ãæsi và etau jighÃæsanty agniæ saæbhari«yantau yad Ãha svastigavyÆtir abhayÃni k­ïvann iti svastim evÃbhyÃmaka÷ purÅ«aæ và agner Ãyatanam aÇgirasa etam agre samabharat, yad Ãha, agniæ purÅ«yam aÇgirasvad Ãbhareti sÃyatanam evainaæ devatÃbhi÷ saæbharati yena puru«eïa saægacheta tam abhimantrayeta, agniæ purÅ«yam aÇgirasvad achemà iti vÃjam eva tena tasmÃd v­Çkte prajÃpataye procyÃgniÓ cetavyà ity Ãhus, yata÷ sÆryasyodayanaæ tato valmÅkavapÃm apaghnan brÆyÃt, agniæ purÅ«yam aÇgirasvad bhari«yÃmà iti, iyaæ vai prajÃpatis tasyà e«a karïo yad valmÅkas tasmà eva procyÃgniæ cinute Ó­ïvanti hainam agniæ cikyÃnam asà agnim ace«Âeti tasmÃt pÃpÅyä Óreyasa÷ karïa Ãha karïa÷ karïÃyÃha //MS_3,1.3// \\ @<[Page III,5]>@ anv agnir u«asÃm agram akÓad ity Ãha, anukÓÃtyà eva, Ãgatya vÃjy adhvÃnaæ sarvà m­dho vidhÆnutà iti m­dha eva vyÃsthata, aichad và etaæ prajÃpati÷ pÆrvayarcÃ, avindad uttarayÃ, ai«Åd evainaæ pÆrvayarcÃ, avidad uttarayà dyaus te p­«Âhaæ p­thivÅ sadhastham iti dyaur hy etasya p­«Âham, p­thivÅ sadhastham ÃtmÃntarik«aæ samudro yonir iti, Ãtmà hy etasyÃntarik«am, samudro yonis, vikÓÃya cak«u«Ã tvam abhiti«Âha p­tanyata iti p­tanyantam evÃbhiti«Âhati yaæ dvi«yÃt taæ brÆyÃt // amum abhiti«Âha // iti tam evÃbhiti«Âhati, utkrÃmety Ãha, utkrÃntyà eva yatra vai yaj¤asyÃnurÆpaæ kriyate tad yajamÃna ­dhnoti, utkrÃmodakramÅd iti, anurÆpaæ và etat kriyate yaj¤asyÃvaruddhyai k­«ïo vai bhÆtvÃgnir aÓvaæ prÃviÓat sa etad agachad yatra m­gaÓaphas, yad aÓvasya pade juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt, etad vai tad yad Ãhus, m­gaÓapham arenvarì iti manasvatÅbhyÃæ juhoti manasà hy ÃhutÅr Ãpyante tri«ÂubbhyÃæ juhoti, indriyasyÃvaruddhyai, annavatÅbhyÃæ juhoti, annÃdyasyÃvaruddhyai gÃyatryà parilikhati, asyà evainaæ tena parig­hïÃti tri«ÂubhÃ, antarik«Ãt tena, anu«Âubhà parilikhati, anu«Âub vai sarvÃïi chandÃæsi paribhÆs tasmÃd anu«Âubhà parilikhati sÃvitrair abhrim Ãdatte prasÆtyai dvÃbhyÃæ khanati dvipÃd yajamÃna÷ prati«Âhityai Óug và atra prajà ­chati yatrÃgni÷ khÃyate cÅyate và yad Ãha Óivaæ prajÃbhyo 'hiæsantam iti prajÃbhya evainaæ Óivam aka÷ //MS_3,1.4// \\ @<[Page III,6]>@ apÃæ p­«Âham asÅty Ãha, apÃæ hy etat p­«Âham, p­«Âhenaivainat p­«Âham akar yonir agner iti yonir và e«o 'gner yat pu«karaparïam, nÃbhir vadhaka÷ sayonir eva sanÃbhi÷ saæbhriyate divo mÃtrayà variïà prathasveti, anayor evainam mÃtrayà variïà prathayati Óarma ca stho varma ca sthà iti k­«ïÃjinaæ ca pu«karaparïaæ ca saæst­ïÃti, ime evÃsmà etad dyÃvÃp­thivÅ saæst­ïÃti vyacasvatÅ saævasethÃm iti na và etan manu«yà yantum arhanti, ÃbhyÃm evainaæ parig­hïÃti k­«ïÃjinena saæbharati, e«a hi paÓÆnÃm anupajÅvanÅyatamas, atho ÃraïyÃn eva paÓƤ ÓucÃrpayati lomata÷ saæbharati, ato vai k­«ïÃjinasya sadevam, yaj¤enaiva yaj¤aæ saæbharati pu«karaparïena saæbharati yonir và e«o 'gner yat pu«karaparïam, svenaivainaæ yoninà saæbharati gÃyatrÅbhir brÃhmaïasya saæbharati gÃyatro hi brÃhmaïas tri«Âubhà rÃjanyasya trai«Âubho hi rÃjanyas, jagatÅbhir vaiÓyasya jÃgato hi vaiÓyas yaæ kÃmayeta ­dhnuyÃd iti tasya gÃyatrÅbhiÓ ca tri«ÂubbhiÓ ca saæbharet, ­dhnoti purÅ«yo 'si viÓvaæbharà atharvà tvà prathamo niramanthad agnà iti prajÃpatir và atharvà sa etam agre 'manthat so 'janayat sva evainaæ manthati sa janayati tis­bhi÷ saæbharati trayo và ime lokÃs, ebhya evainaæ lokebhya÷ saæbharati yajus turÅyam, digbhya evainaæ tena saæbharati purovÃtaæ vai vÃtaæ var«am anupratiti«Âhati var«am anv o«adhayÃs, o«adhÅr anu paÓava÷ paÓÆn anu manu«yÃs, età vai prati«ÂhÃs tà yajamÃno 'varunddhe, apo devÅr upas­jà madhumatÅr ity Ãha, o«adhÅnÃæ prati«Âhityai tÃsÃm ÃsthÃnÃd ujjihatÃm o«adhaya÷ supippalà iti tasmÃd etÃsÃm ÃsthÃnÃd ujjihatÃm o«adhaya÷ supippalÃ÷ saæ te vÃyur mÃtariÓvà dadhÃtv iti tasmÃd etasyà yat k­«yate yat khÃyate tat saædhÅyate yad gh­tena juhuyä ÓucemÃm arpayet, atha yad apa upas­jati Óamayaty eva yo devÃnÃæ carasi prÃïathena kasmai deva va«a¬ astu tubhyam iti «a¬ và ­tavas, ­tu«u và etad v­«Âiæ prati«ÂhÃpayati tasmÃt sarva ­tavo v­«Âimanta÷ sujÃto jyoti«eti svargyam evainam akar vÃso agne viÓvarÆpaæ saævyayasva vibhÃvasà iti chandÃæsi và agner vÃsas, chandÃæsy e«a vaste chandobhir evainaæ paridadÃti, ÃgÃmukam enam asmiæl loke vÃso bhavaty anagno 'mu«miæl loke bhavati ya evaæ veda varuïamenir và e«a etarhi, ud u ti«Âha svadhvareti, ÆrdhvÃm eva varuïamenim uts­jati dvÃbhyÃm uts­jati dvipÃd yajamÃna÷ prati«Âhityai sa jÃto garbho asi rodasyor iti, anayor và e«a garbhas, ÃbhyÃm e«o 'dhijÃyate, ÃbhyÃm evainam adhijanayati, agne cÃrur vibh­tà o«adhÅ«v iti tasmÃt sarvÃsv o«adhÅ«v agni÷ pra mÃt­bhyo adhi kanikradad gà iti, o«adhayo và etasya mÃtaras tÃbhyà evainam adhi pracyÃvayata, aichad và etaæ prajÃpati÷ pÆrveïÃrdha­cena, anÆttareïÃti«Âhata, ai«Åd evainaæ pÆrveïÃrdha­cena, anÆttareïÃsthita //MS_3,1.5// sthiro bhava vŬvaÇgà iti gardabha ÃdadhÃti vÅryam asmin dadhÃti tasmÃt sarve«Ãæ paÓÆnÃæ gardabho vÅryavattamas, vÅryaæ hy asmin dadhÃti, ÅÓvaro và e«o 'ntarik«asad bhÆtvà prajà hiæsitos, yad Ãha Óivo bhava prajÃbhyà iti prajÃbhya evainaæ Óivam akar mà pÃdy Ãyu«a÷ pureti, Ãyur evÃsmindadhÃti sama«Âyai v­«Ãgniæ v­«aïaæ bharann iti v­«Ã hy e«a v­«aïaæ bharan, apÃæ garbhaæ samudriyam iti, apÃæ hy e«a garbha÷ samudriyas, agnà ÃyÃhi vÅtayà iti, agninà vai mukhena devà imÃæl lokÃn abhyajayan, agninà và etan mukhena yajamÃna imÃæl lokÃn abhijayati, ­taæ satyam ­taæ satyam ­te caiva satye ca pratiti«Âhati, iyaæ và ­tam asau satyam anayor eva pratiti«Âhati, ahar và ­tam, rÃtri÷ satyam ahorÃtrayor eva pratiti«Âhati, o«adhaya÷ pratig­bhïÅtÃgnim etam iti, o«adhÅr evainaæ samya¤caæ dadhÃti pu«pavatÅ÷ supippalà iti, o«adhÅr eva phalaæ grÃhayati tasmÃd o«adhaya÷ ÓÅr«an phalaæ g­hïanti varuïamenir và e«a etarhy upanaddhas, vi pÃjasà p­thunà ÓoÓucÃnà iti, anurÆpeïaiva varuïameniæ vi«yati dvÃbhyÃæ vi«yati dvipÃd yajamÃna÷ prati«Âhityai, Ãpo hi «Âhà mayobhuvà ity apa upas­jati, Ãpo và aÓÃntasya ÓamayitrikÃs tasmÃd apa upas­jati ÓÃntyai tis­bhir upas­jati triv­d dhy agnis, varuïamenir và e«a etarhi mitra÷ saæs­jyà p­thivÅm iti mitreïaiva varuïameniæ saæs­jati rudrÃ÷ saæs­jyà p­thivÅm iti, età và etÃm agre devatÃ÷ prajÃpataye samas­jan, tÃbhir evainÃæ saæs­jati pa¤cabhi÷ saæs­jati pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha //MS_3,1.6// \\ \\ makhasya Óiro 'sÅty Ãha yaj¤o vai makhas tasya và eta¤ Óiro yad ukhà mukhato và etad yaj¤am Ãlabdha vasavas tvà k­ïvantu gÃyatreïa chandaseti chandobhiÓ ca và e«Ã devatÃbhiÓ ca kriyate chandobhiÓ caivainÃæ devatÃbhiÓ ca karoti dhruvÃsi p­thivy asÅti chandasÃm evai«ÃÓÅs, adityà rÃsnÃsy aditi« Âe bilaæ g­bhïÃtv iti yaju«Ã karoti, ayaju«Ã hi manu«yÃ÷ kurvanti vyÃv­ttyai tÃæ putrebhya÷ prÃyachad aditi÷ ÓrapayÃn iti, Ãdityà và idaæ smo yan manu«yÃn, tebhya evainÃæ saæprÃdÃt tryuddhi÷ kÃryà trayo và ime lokÃs, e«Ãæ và e«Ã lokÃnÃm ukhà pratimà kriyate, a«Âastanà kÃryà gÃyatryà rÆpam, catustanà kÃryÃ, adityà dohÃya dvistanà kÃryÃ, antarik«aæ và ukhÃ, imau lokau stanau prattau ha và imau lokau duhe ya evaæ veda vyÃmamÃtrÅ kÃryÃ, etÃvad vai puru«e vÅryam, vÅryasaæmità kriyate, atho etÃvÃn vai puru«e mahimà mahimno 'varuddhayai, aratnimÃtrÅ kÃryà yaj¤apuru«Ãsaæmità prÃdeÓamÃtrÅ kÃryà vi«ïunà yaj¤ena saæmitÃ, atho prajÃpater evÃnativÃdÃya saptabhir dhÆpayati sapta vai ÓÅr«an prÃïÃ÷ Óira etad yaj¤asya yaju«Ã ÓÅr«an và etat prÃïÃn dadhÃti saptabhir dhÆpayati sapta vai chandasÃæsi chandobhir evainÃæ dhÆpayati, atho brahma vai chandÃæsi brahmaïaivainÃæ dhÆpayati vai«ïavaæ và etat pÃtram, tat svayà devatayà vyardhayati yad anyÃbhir devatÃbhir dhÆpayati yad Ãha vi«ïus tvà dhÆpayatv aÇgirasvad iti svayaivainaæ devatayà samardhayati, asvaÓakena dhÆpayati v­«Ã hy aÓvo v­«Ãgni÷ sam­ddhyai, atho prÃjÃpatyo và aÓva÷ prÃjÃpatyo 'gnis tasmÃd aÓvaÓakena dhÆpayati sayonitvÃya //MS_3,1.7// prajÃpatir và amanyata yo và asyà agre vikhani«yaty Ãrtiæ sa Ãri«yatÅti sa etad yajur apaÓyat, aditi« Âvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvat khanatv avaÂeti, iyaæ và aditir devÅ viÓvadevyavatÅ, anayà vai sa tad asyÃm akhanad ahiæsÃyai na hi sva÷ svaæ hinasti devÃnÃæ tvà patnÅr devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasvad dadhatÆkhà iti, o«adhayo vai devÃnÃæ patnÅr devÅr viÓvadevyavatÅr o«adhÅ«v evainÃæ prati«ÂhÃpayati dhi«aïà tvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvad abhÅndhÃtÃm ukhà iti vÃg vai dhi«aïà devÅ viÓvadevyavatÅ vÃcaivainÃm abhÅnddhe gnÃs tvà devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasva¤ ÓrapayantÆkhà iti chandÃæsi vai gnà devÅr viÓvadevyavatÅs, chandobhirevainÃæ Órapayati varÆtrÅ tvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvat pacatÃm ukhà iti, ahorÃtre vai varÆtrÅ devÅ viÓvadevyavatÅ ahorÃtrÃbhyÃm evainÃæ pacati janayas tvÃchinnapatrà devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasvat pacantÆkhà iti nak«atrÃïi vai janayo 'chinnapatrà devÅr viÓvadevyavatÅs, nak«atrair evainÃæ pacati, età và etÃm agre devatÃ÷ prajÃpataye 'pacan, tasmÃd etÃni paÇktimanti yajÆæ«i tair evainÃæ pacati dvÃbhyÃæ pacati dvipÃd yajamÃna÷ prati«Âhityai varuïamenir và e«a etarhy abhÅddhas, mitrasya car«aïÅdh­tà iti mitreïaiva varuïamenim upaiti devas tvà savitodvapatu supÃïi÷ svaÇgurir iti savit­prasÆta evainÃm udvapati, Ãtmano 'hiæsÃyai, utti«Âha b­hatÅ bhavety Ãha dh­tyà eva, avyathamÃnà p­thivyÃm ÃÓà diÓà Ãp­ïeti tasmÃd agni÷ sarvà diÓà ÃbhÃti // mitraitÃæ ta ukhÃæ paridadÃmy abhittyai, e«Ã mà bhedi // iti mitrÃyaivainÃæ paridadÃti, abhittyai yad dhi mitrÃyÃparittà bhidyeta puna÷ kÃryà syÃt, vasavas tvÃch­ndantu gÃyatreïa chandaseti chandobhiÓ ca và e«Ã devatÃbhiÓ ca kriyate chandobhiÓ caivainÃæ devatÃbhiÓ cÃch­ïatti svenÃyatanenÃjak«ÅreïÃch­ïatti, Ãgneyaæ và etat payo yad ajak«Åram Ãgneyam etat pÃtraæ yad ukhà svena và etat payasà svaæ pÃtram Ãch­ïatti paramaæ và etat payo yad ajak«Åram, paramam etat pÃtraæ yad ukhà parameïa và etat payasà paramaæ pÃtram Ãch­ïatti //MS_3,1.8// «a¬ etÃny ÃdhÅtayajÆæ«i juhoti «a¬ và ­tavas, ­tubhir và etat p­thivyà vÅryam udyachate nÃnà juhoti nÃnÃvÅryà hÅme prÃïÃ÷ prÃïÃnÃæ vidh­tyai yaæ kÃmayeta badhira÷ syÃd iti tasya sak­t sarvÃïy anudrutya juhuyÃt prÃïÃn asya saæbhinatti badhiro bhavati tasmÃd badhiro vÃcà vadati na Ó­ïoti vÃcaæ hy asyendriyam anupadyate prÃïà và etÃnÅtarÃïi chandÃæsi vÃg anu«Âub yad anu«Âubhà saptamaæ juhoti vÃcaæ và etat prÃïe«ÆpasaædadhÃti tasmÃd iyaæ vÃk saptamÅ prÃïÃnÃm, mà su bhitthà mà su ri«Ã iti prav­ïakti, asuramÃyà và e«ÃsÅt tÃæ devà etena yaju«Ãv­¤jatÃsurÅ mÃyà svadhayà k­tÃsÅti tan mÃyÃm evaitena yajamÃno bhrÃt­vyasya v­Çkte dvÃbhyÃæ prav­ïakti dvipÃd yajamÃna÷ prati«Âhityai prav­¤jyÃd bhÆtikÃmasya bhavi«yad và idam upajÅvÃmas, bhavi«yad evopaiti Óva÷Óva÷ ÓreyÃn bhavati jÃtam avadadhyÃd gataÓrÅs, jÃto và e«a yo gataÓrÅs, jÃtenaivainaæ janayati bhra«ÂrÃd Ãhared yaæ kÃmayetÃnnÃda÷ syÃd iti, e«a và agnÅnÃm annÃdas, annakaraïaæ bhra«Âram annÃdyam asmà avarunddhe pradÃvÃd Ãhared yaæ kÃmayeta prasenenÃsya rëÂraæ jÃyukaæ syÃd iti prasenenÃsya rëÂraæ jÃyukaæ bhavati yata÷ kutaÓcÃh­tyÃvadadhyÃd yaæ kÃmayeta, asya pÃpmà bhrÃt­vyo dvitÅyo jÃyeteti, etad vai yajamÃnasyÃyatanam, sve vÃvÃsmà etad Ãyatane pÃpmÃnaæ bhrÃt­vyaæ dvitÅyaæ janayati drvanna÷ sarpirÃsutir iti krumukaæ gh­tÃnvaktam ÃdadhÃti, e«Ã và agne÷ priyà tanÆr yat krumukas tejo gh­tam, priyayaivainaæ tanvà tejasà ca samardhayati parasyà adhi saævatà ity audumbarÅm, devà yatrorjaæ vyabhajanta tata udumbarà udati«Âhat, yad audumbarÅ, Ærjam evÃvarunddhe paramasyÃ÷ parÃvatà iti vaikaÇkatÅm agner vai s­«Âasya bhà apÃkrÃmat tad vikaÇkataæ prÃviÓat, yad vaikaÇkatÅ bhà evÃvarunddhe yad agne yÃni kÃni ceti ÓamÅmayÅm, ÓÃntyai, agnaye vai na kiæcanÃparaÓuv­kïam asvadanta tasmai và etayÃsaÇga÷ prÃyogi÷ sarvam asvadayat, yad agne yÃni kÃni ceti tad agnaya evaitayà sarvaæ svadayati sarvam asmai svaditaæ bhavati rÃtrÅærÃtrÅm aprayÃvaæ bharantà iti, ÃÓi«am evÃÓÃste nÃbhà p­thivyÃ÷ samidhÃno agnim iti p­tanÃjitam evainam akar agniæ vai s­«Âaæ rak«Ãæsy ajighÃæsan, tÃni và etÃbhir evÃpÃhata yÃ÷ senà abhÅtvarÅr iti tad agner evaitÃbhÅ rak«Ãæsy apahanti, età eva samidhà ÃdadhyÃd yatra rak«obhyo bibhÅyÃt, rak«asÃm apahatyai, atho grÃhukà ha tÃæ samÃæ stenÃn bhavanti tailvakÅm abhicarann ÃdadhyÃt, e«a vai vanaspatÅnÃæ vajras tÃjag gha pramÅyate yaæ dvi«yÃt taæ tarhi manasà dhyÃyet, mano và ÃÓÅs, yo vÃca Ãhutim evainaæ bhÆtam agnaye 'pidadhÃti yo asmabhyam arÃtÅyÃd yaÓ ca no dve«ate janà iti tasmÃd agnicito 'ÓlÅlaæ na kÅrtayitavyam, no agnivida÷ saæÓitaæ me brahma saæÓitaæ vÅryaæ balam iti brahmaïà và etat k«atraæ saæÓyati k«atreïa brahmÃtho brahma caiva k«atraæ ca sayujà akar etad và e«ÃbhyanÆktà // \\ brahma k«atraæ sayujà na vyathete iti brahmÃha k«atraæ jinvati k«atriyasya / k«atraæ brahma jinvati brÃhmaïasya yat samÅcÅ k­ïuto vÅryÃïi //MS_3,1.9// agnibhya÷ // iti kÃmÃyÃlabhyante yatkÃmo bhavati saæ hÃsmai sa kÃmo namati, ÃprÅïanti yaj¤iyÃn evainÃn medhyÃn kurvanti paryagnik­tÃn uts­janti, ayÃtayÃmatvÃya, ekena saæsthÃpayanti yaj¤asya saætatyà avichedÃya pu«karà bhavanti sendriyatvÃya tri«Âubho yÃjyÃnuvÃkyà bhavanti, indriyasyÃvaruddhyai, athai«o 'gnaye vaiÓvÃnarÃya dvÃdaÓakapÃla÷ saævatsaro và agnir vaiÓvÃnaras, e«Ã và agne÷ priyà tanÆr yad vaiÓvÃnara÷ priyayaivainaæ tanvà samardhayati, atho ayÃtayÃmatvÃyaiva, ayÃtayÃmà hi vaiÓvÃnara÷ Óvetaæ vÃyave niyutvatà Ãlabheta tejaskÃmas, vÃyur và agnes tejas tasmÃd vÃyum agnir anveti yad vÃyave, agne÷ satejastvÃya yad vÃyava ekadhà syÃd unmÃduko yajamÃna÷ syÃt, yan niyutvate dvitÅyatvÃya, atho dh­tyà anunmÃdÃya sarve«Ãæ và e«a paÓÆnÃæ rÆpÃïi prati yad vÃyava ekadhà syÃd unmÃduko yajamÃna÷ syÃt, yad e«a prÃjÃpatyo dvÃdaÓakapÃlas, dvitÅyatvÃya, atho dh­tyà anunmÃdÃya, athai«a ÃgnÃvai«ïava ekÃdaÓakapÃlas, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha, athai«a Ãdityo gh­te carus, Ãdityà và ita uttamÃ÷ svargaæ lokam Ãyan, tebhya eva procya svargaæ lokam eti, Ãdityà và asmiæl loka ­ddhÃs, Ãdityà amu«min puro¬ÃÓena vai devà asmiæl loka Ãrdhnuvan, caruïÃmu«min, asminn eva loke puro¬ÃÓena ­dhnoti caruïÃmu«min, athai«o 'gnaye vaiÓvÃnarÃya dvÃdaÓakapÃlas, devÃyatanaæ và agnir vaiÓvÃnaras, devÃyatana eva prati«ÂhÃpyÃgniæ bibharti, atho kÃmo vai vaiÓvÃnaras, yatkÃmo bhavati saæ hÃsmai sa kÃmo namati // ity uparikÃï¬e juhÆmagrÅya÷ prathama÷ prapÃÂhaka÷ //MS_3,1.10// d­ÓÃno rukma uruyà vibhÃtÅti rukmaæ pratimu¤cate, am­taæ vai hiraïyam, m­tyor etad rÆpaæ yad agnis, yat pÃÓas, am­tenaiva m­tyum antardhatte, athaite nirbÃdhÃs, devÃÓ ca và asurÃÓ cÃspardhanta te devà etÃn nirbÃdhÃn apaÓyan, tair asurÃn ebhyo lokebhyo nirabÃdhanta tan nirbÃdhÃnÃæ nirbÃdhatvam, tad etair eva nirbÃdhair yajamÃno bhrÃt­vyam ebhyo lokebhyo nirbÃdhate, ekaviæÓatinirbÃdho bhavati prati«Âhityai, upari«ÂÃn nirbÃdhaæ bibharti, adhastÃn nirbÃdhaæ sÃdayati bhrÃt­vyasya vinuttyai nakto«Ãsà samanasà virÆpà iti, ahorÃtrÃbhyÃm evÃgnim Ãdhatte dhÃpayete ÓiÓum ekaæ samÅcÅ iti, etaæ hy ete dhÃpayete ÓiÓum ekaæ samÅcÅ dyÃvÃk«Ãmà rukmo antar vibhÃtÅti, e«a hy etayo rukmo 'ntar vibhÃti devà agniæ dhÃrayan draviïodà iti prÃïà vai devà draviïodÃ÷ prÃïair evÃgnim udyachate viÓvà rÆpÃïi pratimu¤cate kavir iti viÓvà hi rÆpÃïy agni÷ prÃsÃvÅd bhadraæ dvipade catu«padà ity Ãha prasÆtyà eva vi nÃkam akÓat savità vareïyà iti savit­prasÆta evÃgniæ bibharti, anu prayÃïam u«aso virÃjatÅti tasmÃd u«aso vyu«Âim anv agnir ÃdhÅyate suparïo 'si garutmÃn, triv­t te Óiras, gÃyatraæ cak«ur iti, agner và e«Ã saæbh­tis, agnim etat saæbharati tasmÃt saæbharati tasmÃt sarvair aÇgai÷ paÓur jÃyate paÓur hy agnis, divaæ gacha sva÷ patety Ãha svargasya lokasya sama«Âyai, athaite kramÃs, devÃÓ ca và asurÃÓ cÃspardhanta te devà etÃn kramÃn apaÓyan, tair asurÃn ebhyo lokebhya÷ prÃïudanta tÃn anapajayyam ajayan, tad etair eva kramair yajamÃno bhrÃt­vyam ebhyo lokebhya÷ praïudate, anapajayyaæ ha jayati «a¬udyÃvaæ Óikyaæ bhavati «a¬ và ­tavas, ­tubhir evÃgniæ parig­hïÃti, uparinÃbhi bibharti, uparinÃbhi hy Ãtmana÷ sadevam, sadeva eva devatà Ãtman bibharti yad adhonÃbhi bibh­yÃd yoniæ nirdahet, atho 'vadhainaæ ghÃtukaæ syÃt prakrÃmati tasmÃd grÃmyÃ÷ paÓava÷ prerate, atha yat punar abhyÃvartate tasmÃt puna÷ samÃvartante, Ærjà và e«a paÓubhir utkrÃmant sahotkrÃmati punar Ærjà nivartasveti tad Ærjam eva paÓÆn punar avarunddhe punarvatÅr bhavanti sam­ddhyai catas­bhir abhyÃvartate catu«pÃdo vai paÓava÷ paÓÆn evÃvarunddhe, itthaæ paryÃvartate, evaæ hi yaj¤a÷ paryÃvartate, atho amu«ya và etad ÃdityasyÃv­tam anu paryÃvartate, à tvÃhÃr«am antar abhÆr iti, antar hy e«a etarhi, ud uttamaæ varuïa pÃÓam asmad iti varuïapÃÓam evonmu¤cate, Ãtmano 'hiæsÃyai, agre b­hann u«asÃm Ærdhvo asthÃd iti jyoti«aivainaæ samardhayati haæsa÷ Óuci«ad vasur antarik«asad iti sÃdayati sapta evainaæ hotrÃsu prati«ÂhÃpayati, atho sapta và etena sÃptÃny agner ­dhnoti, à saptamÃt puru«Ãd annÃdo bhavati reto và agnis, antarik«aæ vai reto 'nu«icyate yad adho nidadhyÃd adh­tÃ÷ paÓÆnÃæ garbhÃ÷ prapÃdukÃ÷ syus, atha yad upari sÃdayati, antarik«asadam evainam akar garbhÃïÃæ dh­tyai sÆyate và e«o 'gnÅnÃæ yaÓ cÅyate tasmÃd e«a ÃsandÅsat sÅda tvaæ mÃtur asyà upasthà iti, iyaæ và agner yoni÷ sva evainaæ yonau saæveÓayati tis­bhir upati«Âhate triv­d dhy agni÷ //MS_3,2.1// \\ athaitad vÃtsapram etena vai vatsaprÅr bhÃlandano 'gne÷ priyaæ dhÃmÃrÃdhnot tad agner evaitena priyaæ dhÃma rÃdhnoti, ÃgÃmukam enaæ priyaæ bhavati vatsapriyaæ vai bhÃlandanam ÃÓayo 'dhyavadan, stenà iti sa etat sÆktam apaÓyat te nÃdhivÃdam apÃjayat tenÃpacitim agachat tad adhivÃdam evaitenÃpajayati, apacitim eva gachati dvÃdaÓabhir upati«Âhate dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe tri«Âubho bhavanti, indriyasyÃvaruddhyai, anyedyu÷ prakrÃmayaty anyedyur upati«Âhate yogak«emaæ và etat prajÃnÃæ dÃdhÃra tasmÃd yÃyÃvarà anyÃ÷ prajÃ÷ k«emyà anyÃs, atha yat prakramyopati«Âhate tasmÃd yÃyÃvara÷ k«emyam abhiprayÃti tasmÃd yÃyÃvarasya k«emyo 'nnaæ babhÆva yad ahaÓ ce«yamÃïa÷ syÃt tad ahar ubhayaæ samasyet pra ca krÃmed upa ca ti«Âheta yogak«emaæ và etad annÃdyaæ yajamÃno bhrÃt­vyasya v­Çkte, ud u tvà viÓve devà iti viÓve hÅdaæ devÃ÷ smo yan manu«yÃs, agne bharantu cittibhir iti yasmà eva cittÃyÃgnir ÃdhÅyate tenainaæ cittena samardhayati pred agne jyoti«mÃn yÃhÅti jyoti«aivainaæ samardhayitvà pravÃpayati, akrandad agni÷ stanayann iva dyaur ity anubrÆyÃd yady ak«a utk«vedet, ÅÓvaro và e«a utk«vedan yajamÃnasya prajÃæ paÓÆn nik«vadas tat kraditam evÃsyÃkar atho ÓamayitvaivÃÓi«am ÃÓÃste samidhÃgniæ duvasyateti gÃyatryà brÃhmaïasyÃdadhyÃt, gÃyatro hi brÃhmaïas tri«Âubhà rÃjanyasya trai«Âubho hi rÃjanyas, dvÃbhyÃæ gÃyatrÅbhyÃæ vaiÓyasya ye hi dve gÃyatryau sà jagatÅ, atho brahmaïe và etad viÓam annaæ karoti yadi bhasma pratipÆryetÃpsu praveÓayet, Ãpo và agner yoni÷ sva evainad yonau dadhÃti purÅ«aæ kuryÃt paÓukÃmasya paÓavo vai purÅ«am, paÓumÃn bhavati, i«Âakà và saæyuyÃt tenÃsya sarvà ÃgneyÅr i«Âakà bhavanti, Ærjà và e«a paÓubhir utsÅdant sahotsÅdati punar Ærjà nivartasveti tad Ærjam eva paÓÆn punar avarunddhe bodhà me asya vacaso yavi«Âheti bodhadvatÅbhyÃm upati«Âhate tasmÃt prajÃ÷ suptvà puna÷ prabudhyante dvÃbhyÃm upati«Âhate dvipÃd yajamÃna÷ prati«Âhityai //MS_3,2.2// \\ \\ @<[Page III,18]>@ apeta vÅta vi ca sarpatÃtà ity Ãha yamadevatyo và ayaæ lokas, yamo 'mu«ya lokasyÃdhipatyam ÃnaÓa yad yamÃd devayajanam aniryÃcyÃgniæ cinvÅtÃyamadevatyo 'syÃgni÷ syÃd asvargyas, yad Ãha, adÃd idaæ yamo 'vasÃnaæ p­thivyà akrann imaæ pitaro lokam asà iti yamÃd và etenÃsyà devayajanaæ nirayÃci«Âa sm­te devayajane 'gniæ cinute yamadevatyo 'syÃgnir bhavati svarge, ud u ghnanti yad evÃsyà ayaj¤iyam amedhyaæ tad udghnanti vyÃmamÃtram udghnanti, etÃvad vai puru«e vÅryam, vÅryasammite cÅyate, atho etÃvÃn vai puru«e mahimà mahimno 'varuddhyai, avok«ati yad evÃsyà udghnanta÷ krÆram akraæs tad akrÆram akas ta¤ Óamayati, atho Ãpo và agner yoni÷ sva eva yonau cÅyate, agner bhasmÃsy agne÷ purÅ«am asÅti sikatà nivapati, agner và etad vaiÓvÃnarasya bhasma yat sikatà sva eva bhasmaæÓ cÅyate yonir vai sikatà retà ƫÃs, yat sikatà nyupyo«Ãn nivapati yonau và etad reto dadhÃti tasmÃd yonau reto hitam, tasmÃd yone reta÷ prajÃyate prajÃpati÷ prajà as­jata tà và ƫebhya eva yoner as­jata prajananaæ và ƫÃ÷ prajanane và etad agniÓ cÅyate, ime vai sahÃstÃm, te viyatÅ abrÆtÃm astu nau priyaæ dhÃma saheti, Ãpo và asyà yaj¤iyà medhyÃs tà amÆs, Æ«Ã amu«yà yaj¤iyà medhyÃs ta ime yad ÃpaÓ co«ÃÓ ca bhavanti yad evainayor yaj¤iyaæ medhyaæ tad avarunddhe, atho anayor evainaæ priye dhÃman nidhatte saæj¤Ãnaæ và ƫÃs, ubhaye và etÃn paÓavo 'bhisaæjÃnate ye grÃmyÃ÷ paÓavo ye cÃraïyÃs, ubhaye hainaæ paÓavo 'bhisaæjÃnate catasra÷ prÃcÅ÷ sÃdayati catvÃri vai chandÃæsi chandobhir vai devÃ÷ svargaæ lokam Ãyan, te diÓà Ãkramanta tà avlÅyanta tà etÃbhir ad­æhan yad età upadhÅyante diÓÃæ dh­tyai paÓavo và i«ÂakÃs, gÃrhapatyaæ vai paÓavo 'nÆpati«Âhante dve samÅcÅ purastÃd upadadhÃti dve samÅcÅ paÓcÃt, ubhayata evÃsmai samÅca÷ paÓÆn upadadhÃti paÓÆnÃæ parig­hÅtyai, a«ÂopadadhÃti, a«ÂÃk«arà gÃyatrÅ gÃyatro 'gnis, yÃvÃn evÃgnis taæ cinute, ekaviæÓati÷ kÃryà prati«Âhityai prati«Âhà hy ekaviæÓas, atho ekaviæÓatividho hi gÃrhapatyas tricitika÷ kÃryas trayo và ime lokÃs, imÃn eva lokÃn Ãpnoti pa¤cacitika÷ kÃrya÷ pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha caturbhi÷ saænivapati catvÃri vai chandÃæsi chandobhir eva saænivapati, atho brahma vai chandÃæsi brahmaïaiva saænivapati k«atraæ và e«o 'gnÅnÃæ yaÓ cÅyate k«atraæ ya ukhyas, brahma yajus, yad yaju«Ã saænivapati brahmaïà và etat k«atraæ saænayati tasmÃd brahmaïà k«atraæ saæ caiti vi ca dvau và etau vyÃghrau saæ padyete tà ÅÓvarà aÓÃntau yajamÃnaæ hiæsitos, yad Ãha bhavataæ na÷ samanasau samokasau sacetasà arepasà iti Óamayaty eva ÓÃnta eva nyupyate yajamÃnasyÃhiæsÃyai, ­tubhir vai p­thivyà vÅryam udyatam, tad ­tubhi÷ punar vimucyate yad Ãha prajÃpatir viÓvakarmà vimu¤catv iti prajÃpatir evainÃæ viÓvakarmà vimu¤cati //MS_3,2.3// athaità nair­tÅs tisras tu«apakvà bhavanti, etad vai nair­tam annasya yat tu«Ã÷ k­«ïà bhavanti, etad dhi nir­tyà rÆpam etÃæ diÓaæ haranti, e«Ã hi nir­tyà dik tÃ÷ svak­tà iriïe parÃcÅr nidadhÃti, etad vai nir­tig­hÅtaæ p­thivyÃs, nir­tig­hÅta eva nir­tiæ niravadayate prÃïam evÃsya prathamayà mu¤cati, apÃnaæ dvitÅyayà vyÃnaæ t­tÅyayÃ, atho tryak«aro vai puru«as, yÃvÃn eva puru«as taæ nir­tyÃ÷ pÃpmano mu¤cati nir­tir vai karmaïa upadra«Ârikà tÃæ và etat svena bhÃgadheyena ÓamayitvÃtha savit­prasÆto 'gniæ cinute yaæ te devÅ nir­tir Ãbabandheti jÃlam i«ÂakÃsv adhyasyati nir­tipÃÓam evonmu¤cate, Ãtmano 'hiæsÃyai // yad asya pÃre rajaso mahaÓ citraæ jyotir ajÃtaya / tan na÷ par«ad ati dvi«o 'gne vaiÓvÃnara÷ // svÃhety apa÷ pari«i¤can paryeti nir­tyà ananvavÃyÃya bhÆtyai namà ity uktvÃvartate bhÆtir eva bhÆtvÃvartate, Ãtmano 'hiæsÃyai, anapek«amÃïà Ãyanti nir­tyà ananvavÃyÃya parogo«Âhaæ mÃrjayante parogo«Âham eva nir­tiæ niravadayante, indriyena và e«a vÅryeïa vy­dhyate yo nair­tÅr upadhatte niveÓana÷ saægamano vasÆnÃm ity aindryà gÃrhapatyam upati«Âhate, indriyeïaivÃtmÃnaæ samardhayati tri«Âubhopati«Âhate, ojo vai vÅryaæ tri«Âup, ojasy eva vÅrye pratiti«Âhati gÃrhapatyo 'gre cÅyate prati«Âhityai gÃrhapatye vai devÃ÷ prati«ÂhÃya präca÷ svargaæ lokam abhijayanta Ãyan yÃvÃn puru«a ÆrdhvabÃhus tÃvatà veïunà vimimÅte, etÃvad vai puru«e vÅryam, vÅryeïaiva vimimÅte, atho etÃvÃn vai puru«e mahimà mahimno 'varuddhyai yo vai vanaspatÅnÃæ phalagrahitama÷ sa e«Ãæ vÅryavattamas, venur vai vanaspatÅnÃæ phalagrahitama÷ sa e«Ãæ vÅryavattamas, annaæ vai phalam annam arkas, arko 'gnis, arkeïa và etad annam arkam agniæ vimimÅte sapta puru«Ãn pramimÅte saptabhya eva puru«ebhyo lokaæ vindati, à saptamÃt puru«Ãd annÃdo bhavati, aratnimÃtraæ pak«ayor atyupadadhÃti pak«aæb­had dhi vaya÷ «a¬bhi÷ k­«ati «Ã¬ và ­tavas, ­tubhir eva k­«ati, ittham abhyÃvartanta k­«ati, e«Ã hi devÃnÃm Ãv­t, atho amu«ya và etad ÃdityasyÃv­tam anuparyÃvartante tisrastisra÷ sÅtÃ÷ saæpÃdayati triv­d dhy agnis, dvÃdaÓa sÅtà bhavanti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsarasya và e«a vidhÃm anuvidhÅyate, iyaæ và abibhet, agnir mÃtidhak«yatÅti yat k­«ati, asyà và etad dviguïaæ kriyate, anatidÃhÃya, atho p­thivyà và etad dviguïenÃgner vÅryam udyachante, etÃæ diÓam uts­janti, e«Ã hi devÃnÃæ dik, atho svargam evainÃæ lokam anÆts­janti //MS_3,2.4// \\ k­«Âe vapati k­«Âe hy o«adhaya÷ k«epi«Âhaæ pratiti«Âhanti, annasyÃnnasya vapaty o«adhÅnÃm ­gbhis, brahma và ­k, brahmaïaivÃsmà annÃdyam avarunddhe caturdaÓabhir vapati dvÃdaÓa mÃsÃ÷ saævatsaras, atha ya ete caturdaÓe ahorÃtre evaite tat saævatsareïa ca vÃvÃsmà etad ahorÃtrÃbhyÃæ cÃnnÃdyam avarunddhe, annaæ vai phalam annam arkas, arko 'gnis, arkeïa và etad annam arkam agniæ vapati yasyÃnnasya nivapati yat tasyÃÓnÅyÃd yÃny avaruddhÃni tair vyadhyeta, idhme tasyÃpikuryÃt, atho tan manasà dhyÃyet tenaiva tad avarunddhe yadi sarvaæ na saævinded yavÃn madhÆdyutÃn vapet, yad yavà grÃmyaæ tenÃnnÃdyam avarunddhe yan madhv Ãraïyaæ tena tenaiva tad ubhayam avarunddhe, athaite saæbhÃrÃs, digbhyo và etat p­thivyà Ærjaæ saæbharati, Ærjy agniÓ cÅyate yÃæ janatÃæ kÃmayeta k«odhukà syÃd iti, i«am Ærjam aham ita ÃdÅti tasyà ardhÃd ÃdadÅta k«odhukà ha sà janatà bhavati kÃmaæ kÃmadughe dhuk«va, ity abhim­Óati tenÃsya sarvà i«ÂakÃ÷ kÃmadughà bhavanti, uttaravediæ nivapati, uttaravedim ity evÃsyÃgniÓ cÅyate, atho yaj¤aparu«o 'nantarhityai, agnir và e«a nyupyate yad uttaravedis, yad uttaravediæ nyupyÃgniæ cinoti, agnau và etad agniÓ cÅyate, agne tava Óravo vapà iti sikatà nivapati, età vai vaiÓvÃnarÅr i«Âakà aparimitÃs, etad agner aparimitaæ cÅyate, agner và etad vaiÓvÃnarasya sÆktam e«Ã và agne÷ priyà tanÆr yad vaiÓvÃnara÷ priyÃyÃæ và etat tanvÃm agniÓ cÅyate satanÆr arko nidhÅyate lomaÓaæ và etac chanda÷ paÓavyam ÆnÃtiriktam, prajananÃya, aÓÅtyak«aram etena vai devÃ÷ svargaæ lokam Ãyan, tad asyÃÓÅtyak«aratvam, samudraæ và etac chandas, yoni÷ samudra÷ somo retodhÃs, yat saumÅbhyÃæ vyÆhati yonau và etad reto dadhÃti tasmÃd yonau reto hitam ÃpyÃnavatÅ bhavatas tasmÃd yonau retà ÃpyÃyate chandobhir và agnir uttaravedim abhiprahriyate yà agnau prahriyamÃïe 'nvÃhus tÃæ tarhi manasà dhyÃyet, chandobhir evainam uttaravedim abhipraharati manasÃnvÃha, aniruktam iva hy etad avyÃv­ttam, vyÃv­taæ pÃpmanà bhrÃt­vyeïa gachati, aÓvaæ purastÃn nayanti rak«asÃm apahatyai, Ãkramayanti ya evainena bhrÃt­vya÷ sad­Ç taæ vajreïÃvabÃdhante präcaæ prakramayanti ya evainaæ bhrÃt­vyo 'ti taæ vajreïa praïudate pratya¤cam abhyÃvartayanti ya evainaæ bhrÃt­vyo 'nu taæ vajreïa pratinudate tad bhrÃt­vyasya và e«a vinoda÷ k­«ïo vai bhÆtvÃgnir aÓvaæ prÃviÓat sa etad agachad yatra m­gaÓaphas, yad aÓvam Ãkramayanti yad evÃtrÃgner nyaktaæ tasyÃvaruddhyai //MS_3,2.5// tapo yonir asÅti pu«karaparïam upadadhÃti yonir và e«o 'gner yat pu«karaparïam, nÃbhir vadhaka÷ sayonir eva sanÃbhiÓ cÅyate, iyaæ và abibhet, agnir mÃtidhak«yatÅti yat pu«karaparïam upadadhÃti, asyà anatidÃhÃya, adhastÃnnÃbhi sÃdayati, o«adhÅnÃæ prati«Âhityai, atho ye 'psv agnayas tÃn evÃvarunddhe prajÃpati÷ prajà as­jata yÃ÷ purà brahmaïo 's­jata tÃbhir nÃrÃdhnot, atha yà brahmamukhà as­jata tÃbhir arÃdhnot, yad brahma jaj¤Ãnaæ prathamaæ purastÃd iti rukmam upadadhÃti, ­ddhyai, ­dhnoty eva, atho mithunatvÃya na p­thivyÃm agniÓ cetavyo nÃntarik«e na divÅty Ãhus, am­taæ vai hiraïyam am­te và etad agniÓ cÅyate ÓmaÓÃnacito và ete cÅyante cityÃæcityÃæ hiraïyaÓakalam upÃsyati tena và e«o 'ÓmaÓÃnacit tena svargas, athai«a puru«o hiraïyayas, yajamÃnalokam evai«a dÃdhÃra, e«a ha tv eva yajamÃno 'gninÃmu«miæl loke samyaÇ yasyai«a upadhÅyate, atho madhye jyotir eva cÅyate drapsaÓ caskanda p­thivÅm anu dyÃm ity abhim­Óati hotrÃsv evainaæ prati«ÂhÃpayati, athaitÃni sarpanÃmÃni m­tyur vai sarpanÃmÃni yad upadadhyÃt pramÃyuka÷ syÃt tasmÃd anudiÓati some và ekà tvi«is, vyÃghra ekà sarpa ekà tà evÃvarunddhe vÃmadevasya rÃk«oghnena vyÃghÃrayati, etena vai vÃmadeva÷ kusitÃyyÃ÷ Óirà ÃdÅpayat, rak«asÃm apahatyai pa¤cabhir vyÃghÃrayati pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha, atho yÃvÃn eva yaj¤as tasmÃd rak«Ãæsy apahanti, athaite srucau kÃr«maryamayÅæ dak«iïata÷ sÃdayati rak«asÃm apahatyai dak«iïato vai devÃnÃæ yaj¤aæ rak«Ãæsy ajighÃæsan, tÃni kÃr«maryeïaivÃpÃghnata yat kÃr«maryamayÅæ dak«iïata÷ sÃdayati rak«asÃmapahatyai gh­tasya pÆrïà bhavati, e«Ã và agne÷ priyà tanÆr yad gh­tam, priyayaivainaæ tanvà samardhayati gÃyatryà sÃdayati tejo vai gÃyatrÅ brahmavarcasam, teja eva brahmavarcasam avarunddhe, audumbarÅm uttarata÷ sÃdayati dadhna÷ pÆrïÃm Ærg và udumbaras, annaæ dadhi, Ærjy evÃsyÃnnaæ dadhÃti tri«Âubhà sÃdayati, ojo vai vÅryaæ tri«Âup, oja eva vÅryam avarunddhe pÆrïe sÃdayati, ak«ite yajamÃnalokam upati«Âhete mÆrdhanvatÅbhyÃæ sÃdayati mÆrdhanyo 'sÃnÅti virÃjy agniÓ cetavyà ity Ãhu÷ srucau vai virÃjau yat srucà upadadhÃti virÃji và etad agniÓ cÅyate, athai«Ã svayamÃt­ïïÃ, iyaæ vai prathamà svayamÃt­ïïÃ, antarik«aæ dvitÅyÃ, asau t­tÅyÃ, imÃn eva lokÃn upadhatte, aÓvam upaghrÃyya sÃdayati prajÃpaticita evÃsya bhavati, atho prÃïÃnÃm uts­«Âyai bhÆr asÅti prÃcÅm udÆhed yady enaæ bhrÃt­vyo 'tÅva syÃt, bhÆmir asÅti pratÅcÅæ yady anu, aditir asi bhÆmir asÅti tiraÓcÅæ yadi sad­Ç, iyaæ và aditis, anayà và etad yajamÃno bhrÃt­vyaæ prabhÆtaæ praïudate, anayà pratinudate, anayà vinudate tad bhrÃt­vyasya và e«a vinoda÷ kÃï¬ÃtkÃï¬Ãt prarohantÅti dÆrve«ÂakÃm upadadhÃti, o«adhÅnÃæ prati«Âhityai kÃï¬ÃtkÃï¬Ãd dhy e«Ã pratiti«Âhati paÓavo và i«ÂakÃs, na vai paÓavà Ãyavase ramante yad dÆrve«ÂakÃm upadadhÃti, Ãyatanam iva và etat kriyate paÓÆnÃæ yatyai, athai«Ã vÃmabh­d dviryajus, yajamÃnalokam anyena dÃdhÃra bhrÃt­vyalokam anyena v­Çkte, etayà vai devà asurÃïÃæ vÃmaæ paÓÆn av­¤jata tad vÃmabh­to vÃmabh­ttvam, chandÃæsi vai devÃnÃæ vÃmaæ paÓavas, chandÃæsy evaitayà vÃmaæ paÓÆn yajamÃno bhrÃt­vyasya v­Çkte, athaite reta÷sicau, iyaæ virÃÂ, asu svarÃÂ, asà eva reta÷ si¤cati, iyaæ prajanayati, agnir atyannÃdo bhavati yasyaite upadhÅyete yadi putrÅ cinvÅta prathamÃyÃæ cityÃm anyÃm upadadhyÃt, uttamÃyÃm anyÃm, retasa÷ siktasya parig­hÅtyai yady aputra÷ prathamÃyÃæ cityÃm ubhe upadheye samya¤cau hi bhÆtvà reta÷ si¤cata÷ //MS_3,2.6// \\ athaità viÓvajyoti«as, e«u và etal loke«u jyoti«mantam agniæ nidhatte, atho prÃïÃnÃæ vidh­tyai, athai«Ã tryÃlikhitÃ, ime vai lokÃs tryÃlikhitÃ, imÃn eva lokÃn upÃdhatte, ubhaye và etÃm upÃdadhata devÃÓ ca và asurÃÓ ca, upari«ÂÃllak«mÃïaæ devà upÃdadhata, adhastÃllak«mÃïam asurÃs tato devà abhavan parÃsurÃs, upari«ÂÃllak«mÃïam upadadhÅta bhrÃt­vyavÃn yo vÃsya priya÷ syÃt tasya bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati, e«a và asapatne«ÂakÃ, asapatno bhavati ya etÃm upadhatte, atho devalak«maæ và e«Ã devalak«mam evopadhatte yà sokhÃyà adhi m­d u¤Ói«yate tasyà etÃæ kuryÃt tenÃsya sarvà ÃgneyÅr i«Âakà bhavanti, athai«a kÆrma÷ ÓmaÓÃnacito và ete cÅyante jÅva÷ kÆrma upadheyas tena và e«o 'ÓmaÓÃnacit tenotpÃtÅ paÓÆnÃæ và e«a medhas, etaæ vai medhaæ paÓyanta enaæ paÓavo 'mu«miæl loka upati«Âhante pratya¤caæ sÃdayati pratya¤co hi paÓavo medham upati«Âhate dyÃvÃp­thivÅyayà sÃdayati dyÃvÃp­thivÅ hi paÓavo 'nÆpati«Âhante paÓubhir evainaæ samya¤caæ dadhÃti vi«ïor nÃbhyÃm agniÓ cetavyà ity Ãhu÷ prÃdeÓamÃtram ulÆkhalaæ kÃryam etÃvÃn vai vi«ïus, vi«ïor và etan nÃbhyÃm agnis cÅyate, Ærjy agniÓ cetavyà ity Ãhus, Ærg và udumbaras, yad audumbaram ulÆkhalaæ bhavati, Ærji và etad agniÓ cÅyate vai«ïavyà sÃdayati vai«ïavaæ hy ulÆkhalam, svayaiva devatayÃ, athai«okhà p­thivyà và etad ojo vÅryaæ saæbhriyate, ojo và etad vÅryaæ madhyato 'gner dhÅyate, atho madhye jyotir eva cÅyate yad riktÃm avek«eta k«odhuko yajamÃna÷ syÃt, atha yat pÆrïÃm avek«ate tathà hÃk«odhuko bhavati sikatÃbhi÷ pÆrayitavyÃ, agner và etad vaiÓvÃnarasya bhasma yat sikatÃ÷ svenaivainÃæ bhasmanà prÅïÃti dadhna÷ pÆrayitavyÃ, Ærg vai dadhi, Ærjam evÃvarunddhe h­tasya pÆrayitavyÃ, e«Ã và agne÷ priyà tanÆr yad gh­tam, priyayaivainaæ tanvà samardhayati madho÷ pÆrayitavyÃ, à hÃsya prajÃyÃæ madhavyo jÃyate vy­dhyaindriyÃïi vai paÓuÓÅr«Ãïy ayaj¤iyÃny amedhyÃni yac chidre«u hiraïyaÓakalÃny apy asyati, indriyeïaivainÃni vÅryeïa samardhayati medhyÃny enÃni yaj¤iyÃni karoti, ardhaæ vai puru«a÷ sahasrasya yachanty ardham itare paÓavas tasmÃd etan madhyata upadadhÃti, abhità itarÃïi paÓo÷ savÅryatvÃya, atho sÃyatanatvÃya yaæ kÃmayeta paÓumÃnt syÃd iti tasya samÅcÅnÃni paÓuÓÅr«Ãïy upadadhyÃt samÅca evÃsmai paÓÆn upadadhÃti paÓumÃn bhavaty atha yaæ kÃmayeta, apaÓu÷ syÃd iti tasya vi«ÆcÅnÃni paÓuÓÅr«Ãïy upadadhyÃt, vi«Æca evÃsmai paÓÆn upadadhÃti, apaÓur bhavati, età vai sÃhasrÅr i«ÂakÃ÷ paÓvi«ÂakÃs tÃ÷ somadak«a÷ kauÓreyo vidÃæcakÃra tÃ÷ ÓyÃparïÃyopadadhau sa sahasraæ paÓÆn prÃpa pra sahasraæ paÓÆn Ãpnoti yasyaità upadhÅyante yavi«Âho vai nÃmai«o 'gnis tasmÃc cinvÅta, antarà na vyetavai yad vÅyÃt prÃïÃn asya yuveta, utsargair upati«Âhate, ÃraïyÃn eva paÓƤ Óucam anÆts­jati //MS_3,2.7// \\ \\ puru«aÓÅr«am upadadhÃti, e«a hi paÓÆnÃæ vÅryavattamas, vÅryam asmin dadhÃti, ekam upadadhÃti, ekadhÃsmin vÅryaæ dadhÃti sauryà puru«aÓÅr«am abhijuhoti svargasya lokasya sama«Âyai saurÅ và e«Ã satÅ maitrÃvaruïÅ, ahar vai mitras, rÃtrir varuïas, ahorÃtrayor eva pratiti«Âhati, ardha­cÃbhyÃæ juhoti, iyaæ và ardha­cas, asà ardha­cas, anayor eva pratiti«Âhati, atha yad ekaya ­cà dvir juhoti tasmÃd eka÷ san puru«o dvipÃt, yad và etat kiæcÃkar yoniæ và etad vyakar yad età apasyÃ÷ sÃdayati tasminn eva yonau reto dadhÃti, iyaæ và abibhet, agnir mÃtidhak«yatÅti saità i«Âakà apaÓyat, atho Ãhu÷ prajÃpatir apaÓyad iti tà upÃdhatte yad età upadhÅyante, asyà anatidÃhÃya yad id annam iti hovÃceyaæ ya età upadadhÃtà iti, annÃdo bhavati yasyaità upadhÅyante tasmÃd retasa÷ siktÃd e«a paÓu÷ saæbhavati yad etÃÓ chandasyÃ÷ paÓavo vai chandÃæsi yad dak«iïata upadadhyÃd abhÅpata÷ prajà varuïo g­hïÅyÃt, atha yad uttarata upadadhÃti, apavÃhata eva, athaitÃ÷ prÃïabh­tas tasmin paÓau saæbhÆte prÃïaæ cak«u÷ Órotraæ vÃcaæ tÃni dadhÃti, ak«ïayà sÃdayati paÓuæ và etad Ãkramayati tasmÃt paÓavo 'k«ïayÃÇgÃni praharanto yanti daÓabhirdaÓabhir và atà i«ÂakÃbhir ­«aya Ãrdhnuvan, tà ­ddhÅr ­dhnoti yasyaità upadhÅyante, athaitÃ÷ saæyatas, reto và etat sicyate yad agniÓ cÅyate yad età upadhÅyante retasa÷ siktasya saæyatyai lokaæ p­ïa chidraæ p­ïeti, e«Ã và achidre«ÂakÃs, achidrà và etayà citayaÓ cÅyante, indrÃgnÅ tvà b­haspatir iti, ojo vai vÅryam indrÃgnÅ ojasà và etad vÅryeïÃgniÓ cÅyate tà asya sÆdadohasà iti paru«iparu«y eva rasaæ dadhÃti somaæ ÓrÅïanti p­Ónayà iti, annaæ vai p­ÓnÅ, annam evÃvarunddhe janman devÃnÃæ viÓà ity Ãha prajÃtyà eva tri«v à rocane diva iti savanÃni vai t­ïi rocanÃni savanacitam evainam akar anu«Âub và e«Ã vÃg và anu«Âup prÃïo vai vÃk, yad e«Ã sarvà i«Âakà anusaæcarati tasmÃt prÃïa÷ sarvÃïy aÇgÃny anusaæcarati, ÃgneyÅ và e«Ã varïena svena và etac chandasÃgniÓ cÅyate nÃdhvaryu÷ san nÃrttim Ãrchati ya evaæ veda //MS_3,2.8// utsannayaj¤o và e«a yad agniÓ citya÷ ko ha tad veda yad etasya kriyate yan na, aÓvinau vai devÃnÃæ bhi«ajà akÊptasya kalpayitÃrau yad età ÃÓvinÅr upadhÅyante, akÊptasya kÊptyai pa¤copadadhÃti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha, atho yÃvÃn eva yaj¤as tam acÅkÊpat, athaità ÃÓvinÅr ­tavyà anÆpadhÅyante retase và etat siktÃya ­tÆn upÃdhÃt tasmÃt sarve«v ­tu«u reto hitam, tasmÃt sarvÃn ­tÆn reto 'nuprajÃyate, athaità ­tavyà vÃyavyà anÆpadhÅyante tasmÃt sarvÃn ­tÆn vÃyur anvÃvarÅvarti, athaità vÃyavyà apasyà anÆpadhÅyante tasmÃt paÓavo nÃnÃvratÃ÷ santo 'pa evÃbhi savratÃs, catasra÷ purastÃd upadadhÃti caturvidhaæ hi Óira÷ prÃïaÓ cak«u÷ Órotraæ vÃk, mÆrdhanvatÅbhi÷ sÃdayati mÆrdhanyo 'sÃnÅti pa¤capa¤cÃbhità upadadhÃti paÓo÷ savÅryatvÃya, atho sÃyatanatvÃya tasmÃt paÓu÷ paÓcÃd varÅyä Óroïimattaras tasmÃd u prÃÇ saæhÃnas, indrÃgnÅ avyathamÃnÃm i«ÂakÃæ d­æhataæ yuvam iti, antarik«aæ và e«Ã citis, antarik«am imÃ÷ prajÃs, indrÃgnÅ vai devÃnÃm ojobh­tau, ojo vÅryam indrÃgnÅ ojo và etad vÅryaæ madhyata÷ prajÃnÃæ dhÅyate, athaità diÓyÃs, devà vai svargaæ lokam Ãyan, te diÓà Ãkramanta tà avlÅyanta tà etÃbhir ad­æhan yad età upadhÅyante diÓÃæ dh­tyai pa¤copadadhÃti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha daÓaitÃ÷ purastÃt sÃdayati daÓÃk«arà virÃÂ, viràkhalu vai cak«ur jyotiÓ chandasÃm, cak«ur và etaj jyoti÷ purastÃt paÓor dadhÃti tasmÃd idaæ purastÃc cak«us, atho annaæ vai virÃÂ, annaæ và etan mukhato dadhÃti mà chanda÷ pramà chanda÷ pratimà chandà iti, iyaæ vai mÃ, antarik«aæ pramÃ, asau pratimÃ, imÃn eva lokÃn upadhatte, atho devachandasÃni và etÃni devachandasÃny evopadhatte dvÃdaÓadvÃdaÓÃbhità upadadhÃti tat «aÂtriæÓat «aÂtriæÓadak«arà b­hatÅ b­hatÅ khalu vai chandasÃæ svÃrÃjyam ÃnaÓe gachati svÃrÃjyaæ yasyaità upadhÅyante paÓavo vai b­hatÅ paÓavo madhyamà citis tasmÃd etasyÃæ cityÃm età upadhÅyante, ÃdityadhÃmÃno và uttare prÃïÃs, aÇgirodhÃmÃno 'dhare mÆrdhÃsi rì iti ya uttare prÃïÃs tÃn etÃbhir dÃdhÃra yantrÅ rì iti ye 'dhare prÃïÃs tÃn etÃbhir dÃdhÃra tad e«Ãæ vÃvaitÃ÷ prÃïÃnÃæ vidh­tyai samÃvadbhÃja÷ sÃdayati samÃvadbhÃjo hÅme prÃïÃ÷ prÃïÃnÃæ vidh­tyai yaæ dvi«yÃt tasyÃk«ïayà sÃdayet prÃïÃn asya mohayati pramÃyuko bhavati mÆrdhanvatÅbhi÷ sÃdayati mÆrdhanyo 'sÃnÅti //MS_3,2.9// triv­dvatÅæ purastÃt sÃdayati triv­d vai yaj¤amukham, mukhato và etad yaj¤amukhaæ dadÃti saptadaÓavatÅæ dak«iïatas, annaæ vai saptadaÓas, annaæ và etad dak«iïato dadhÃti tasmÃd dak«iïena hastenÃnnam adyate tasmÃd dak«iïo 'rdha Ãtmano vÅryavattaras tasmÃd dak«iïam ardhaæ vayÃæsy anuparyÃvartante pa¤cadaÓavatÅm uttaratas, ojo vai pa¤cadaÓas, ojo và etad uttarato dadhÃti, ekaviæÓavatÅæ paÓcÃt prati«Âhityai triv­dvatÅæ purastÃt sÃdayati triv­d vai yaj¤amukham, mukhato và etad yaj¤amukhaæ dadhÃti pa¤cadaÓavatÅæ dak«iïata÷ sÃdayati saptadaÓavatÅm uttarata÷ pak«ayo÷ savÅryatvÃya, atho sÃyatanatvÃya tasmÃd ubhÃbhyÃæ hastÃbhyÃm annam adyate, atho vajro vai pa¤cadaÓas, vajreïa và etad yajamÃno bhrÃt­vyam ubhayato nirbhajati, ekaviæÓavatÅæ paÓcÃt prati«Âhityai prati«Âhà hy ekaviæÓas, arkasya và e«a vidhÃm anuvidhÅyate, annam akras, annÃdo bhavati yasyaità upadhÅyante, agner bhÃgo 'si dÅk«Ãyà Ãdhipatyam, brahma sp­tam, triv­t stomà iti sp­to vai nÃmaità i«ÂakÃs, etÃbhir vai prajÃpatir yadyad akÃmayata tattad asp­ïot, yadyad evaitÃbhir yajamÃna÷ kÃmayate tattat sp­ïoti, ekayÃstuvata prajà adhÅyanteti s­«Âayo vai nÃmaità i«ÂakÃs, etÃbhir vai prajÃpatir yadyad akÃmayata tattad as­jata yadyad evaitÃbhir yajamÃna÷ kÃmayate tattat s­jate agne jÃtÃn praïudà na÷ sapatnÃn iti purastÃt sÃdayati ya eva jÃtÃ÷ sapatnÃs tÃn etayà praïudate praty ajÃtÃn jÃtavedo nudasveti paÓcÃt, ya eva jÃtÃ÷ sapatnÃs tÃn etayà pratinudate tad bhrÃt­vyasya và e«a vinodas, catuÓcatvÃriæÓÅ stomo varco draviïam iti dak«iïata÷ sÃdayati «o¬aÓÅ stomà ojo draviïam ity uttaratas, catuÓcatvÃriæÓadak«arà vai tri«Âup, vajras tri«Âup, vajra÷ «o¬aÓÅ savyÃpagrahaïo vai vajro dak«iïÃpraharaïa÷ savyÃpagrahaïaæ và etad vajraæ dak«iïÃpraharaïaæ yajamÃno bhrÃt­vyÃya praharati purÅ«avatÅæ madhyata÷ sÃdayati purÅ«am iva hÅdaæ madhyata÷ paÓo÷ purÅ«aæ madhyam Ãtmana÷ sÃtmÃnam evÃgniæ cinute, athaità virÃjas, vÃg vai viràpaÓavo và età i«ÂakÃ÷ paÓu«u và etad uttamÃæ vÃcaæ dadhÃti tasmÃt paÓumÃn uttamÃæ vÃcaæ vadati // ity uparikÃï¬e d­«Ãno nÃma dvitÅya÷ prapÃÂhaka÷ //MS_3,2.10// @<[Page III,32]>@ athaitÃ÷ stomabhÃgÃs, etÃæ vai b­haspatir asurebhyo 'dhi yaj¤asya prati«ÂhÃm Ãharat, yad età upadhÅyante yaj¤asya prati«Âhityai yaj¤o vai devÃnÃm apadyata taæ devÃ÷ stomabhÃgÃbhi÷ pratyudastabhnuvan yad età upadhÅyante yaj¤asyottabdhyai prajÃpatir và etat p­thivyà agnes teja÷ samabharat tad agner evaitat teja÷ saæbhriyate, athaità nÃkasadas, nÃkaæ ha và asmà agniæ cikyÃnÃya bhavati na vai tatra kiæ cana jagmu«e kam, tasmÃn nÃkasadas, nÃkasatsu pa¤cacƬà adhyupadadhÃti svargasya lokasya sama«Âyai, e«a ha tv eva yajamÃna÷ patnÅbhir agninÃmu«miæl loke samyaÇ yasyaità upadhÅyante, atho madhye jyotir eva cÅyate, età và amu«miæl loke yajamÃnasya patnÅs tasmÃd agnicità strÅ nopetyÃ, År«yà hi sà paÓcÃt prÃcÅm uttamÃm upadadhÃti paÓcÃd dhy etaæ prÃcÅ patny anvÃste, athaitÃ÷ kÊptaya÷ prajÃpati÷ prajà as­jata tà enaæ s­«Âà atyamanyanta sa prajÃpatir età i«Âakà apaÓyat tà upÃdhatta tato và akalpata yad età upadhÅyante prajÃnÃæ kÊptyai, athaità v­«Âisanayas, v­«Âir vai devebhyo 'nnÃdyam apÃkrÃmat tata idaæ sarvam aÓu«yat te devÃ÷ prajÃpatim evopÃdhÃvan, sa prajÃpatir età i«Âakà apaÓyat tà upÃdhatta tebhyo v­«Âim annÃdyam avÃrunddha yad età upadhÅyante v­«Âyà annÃdyasyÃvaruddhyai, Ãvapanaæ và uttamà citis, anyÃanyà i«Âakà upadadhÃti, anyÃnanyÃn evÃsmai paÓÆn prajanayati prÃïo vai svayamÃt­ïïÃyur vÃyavyà samÅcÅ upadadhÃti, ÃyuÓ caiva prÃïaæ ca sayujà akar atho samÅcÅnÃbhyÃæ hy Ãyu«Ã ca prÃïena ca bhu¤jate prÃïo vai svayamÃt­ïïà tÃm uttamÃm upadadhÃti, uttamaæ hy Ãyus, yad anyÃm uttarÃm upadadhyÃt prÃïam asyÃpidadhyÃt pramÃyuka÷ syÃt tasmÃt tÃm uttamÃm upadadhÃti, uttamaæ hy Ãyu÷ //MS_3,3.1// athai«Ã chandaÓcitis, chandÃæsi vai devÃnÃæ vÃmaæ paÓavas, chandÃæsy evaitayà vÃmaæ paÓÆn yajamÃno 'varunddhe, etÃæ vai yaj¤asenaÓ caitra upadadhe sa Ãnardha ­dhnoti ya etÃm upadhatte gÃyatrÅbhi÷ purastÃt sÃdayati tejo vai gÃyatrÅ brahmavarcasam, teja eva brahmavarcasam avarunddhe tisra upadadhÃti triv­d dhy agnis, mÆrdhanvatÅbhi÷ sÃdayati mÆrdhanyo 'sÃnÅti tri«Âubbhir dak«iïatas, ojo vai vÅryaæ tri«Âup, oja eva vÅryam avarunddhe jagatÅbhi÷ paÓcÃt, jÃgatÃ÷ paÓava÷ paÓÆn evÃvarunddhe, anu«Âubbhir uttaratas, anu«Âub vai sarvÃïi chandÃæsi sarvÃïy evÃsya chandÃæsy upahitÃni bhavanti, atha paÇktÅs, atha b­hatÅs, atho«ïihas, atha kakubhas, atha virÃjas, evam asya yathÃpÆrvaæ chandÃæsy upahitÃni bhavanti dvipadà uttamÃ÷ sÃdayati dvipÃd yajamÃna÷ prati«Âhityai chandÃæsi vai devÃnÃæ vÃmaæ paÓavas, yajamÃnÃyatanaæ và ÃhavanÅyas, bhrÃt­vyÃyatanaæ dhi«ïyÃs, yat paÓcopadadhyÃd bhrÃt­vyÃyatane vÃmaæ paÓÆn dadhyÃt, atha yat pura upadadhÃti yajamÃnÃyatane và etad vÃmaæ paÓÆn dadhÃti, a«ÂopadadhÃti, a«ÂÃk«arà gÃyatrÅ gÃyatro 'gnis, yÃvÃn evÃgnis taæ cinute, a«Âau gÃyatrÅbhi÷ purastÃd bahi÷pavamÃnasyopadadhyÃd yady enaæ bhrÃt­vyo 'tÅva syÃt, ekÃdaÓa tri«Âubbhi÷ purastÃn mÃdhyaædinasya pavamÃnasya dvÃdaÓa jagatÅbhi÷ purastÃd Ãrbhavasya pavamÃnasya, età eva paÓcÃt pavÃmanÃnÃm upadadhyÃd yady enaæ bhrÃt­vyo 'tÅva syÃt prÃïo vai pavÃmÃnas, agnes teja÷ pavamÃnas tejasà và etad yajamÃno bhrÃt­vyaæ prabhÆtaæ praïudate tejasà pratinudate tejasà vinudate tad bhrÃt­vyasya và e«a vinodas, jÃnudaghnaæ prathamaæ cinvÃnaÓ cinvÅta gÃyatrÅcitam, nÃbhidaghnaæ dvitÅyaæ cinvÃnaÓ cinvÅta tri«Âupcitam, cubukadaghnaæ t­tÅyaæ cinvÃnaÓ cinvÅta jagaccitam, yaj jyÃyÃæsaæ citvà kanÅyÃæsaæ cinvÅta kanÅyÃæsaæ yaj¤akratum upeyÃt kanÅyasÅæ prajÃm, kanÅyasa÷ paÓÆn kanÅyo 'nnÃdyam, pÃpÅyÃnt syÃt, atha yat kanÅyÃæsaæ citvà jyÃyÃæsaæ cinute jyÃyÃæsam eva yaj¤akratum upaiti bhÆyasÅæ prajÃm, bhÆyasa÷ paÓÆn bhÆyo 'nnÃdyam, vasÅyÃn bhavati, e«Ã và agner uttaravatÅ nÃma citis, uttaramuttaraæ Óva÷Óva÷ ÓreyÃn bhavati ya evaæ veda //MS_3,3.2// pa¤cacitika÷ kÃrya÷ pÃÇkto yaj¤a÷ pÃÇktÃ÷ paÓavas tasmÃt pa¤cacitika÷ pa¤ca citaya÷ pa¤ca purÅ«Ãïi tad virÃjaæ saæpadyate tad yad virÃjaæ saæpadyate tad agne÷ stotraæ kÃryam, yat pa¤cacitika÷ syÃd iyÃd virÃjas, yad daÓacitika iyÃd yaj¤Ãc ca paÓubhyaÓ ca yat pa¤cacitikas tena yaj¤Ãc ca paÓubhyaÓ ca naiti, atha yat pa¤ca citaya÷ pa¤ca purÅ«Ãïi tena virÃjo naiti tad ubhÃbhyÃæ vÃvÃsmà etad varïÃbhyÃæ paÓÆn avarunddhe yad e«Ãæ pÃÇktaæ yac ca vairÃjam, dvyak«araæ loma dvyak«arà tvak, dvyak«araæ mÃæsam, dvyak«aram asthi dvyak«aro majjà tad daÓa daÓÃk«arà virÃÂ, vairÃjÃ÷ paÓava÷ paÓÆn evÃvarunddhe pa¤cacitika÷ kÃryas, ime vai lokÃs tisraÓ citayas, yajamÃno dve yajamÃnaæ và etad e«u loke«u prati«ÂhÃpayÃm aka÷ kà prathamà citi÷ kiæ purÅ«am ity Ãhus, iyaæ vÃva prathamà citir o«adhaya÷ purÅ«am, kà dvitÅyà citi÷ kiæ purÅ«am ity Ãhus, antarik«aæ vÃva dvitÅyà citir vayÃæsi purÅ«am, kà t­tÅyà citi÷ kiæ purÅ«am ity Ãhus, asau vÃva t­tÅyà citir nak«atrÃïi purÅ«am, kà caturthÅ citi÷ kiæ purÅ«am ity Ãhus, yaj¤o vÃva caturthÅ citir dak«iïà purÅ«am, kà pa¤camÅ citi÷ kiæ purÅ«am ity Ãhus, yajamÃno vÃva pa¤camÅ citi÷ prajà purÅ«am etÃvad và asti yÃvad evÃsti tat sp­ïoti tad avarunddhe, athaità ­tavyÃ÷ saævatsaro và agnir vaiÓvÃnaras, e«Ã và agne÷ priyà tanÆr yad vaiÓvÃnaras tasya và ahorÃtrÃïy eve«Âakà upadhÅyante dvedve upadadhÃti prati«Âhityai, avakÃm upÃsya sÃdayati ÓÃntyà anirdÃhÃya catasro madhyamÃyÃæ cityÃm upadadhÃti, aprati«Âhitam iva hy antarik«am, prati«Âhityai dvÃdaÓopadadhÃti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaro và agnir vaiÓvÃnaras, e«Ã và agne÷ priyà tanÆr yad vaiÓvÃnara÷ priyÃyÃæ và etat tanvÃm agniÓ cÅyate satanÆr arko nidhÅyate, agner anta÷Óle«o 'sÅti, etasya ha tv evÃgni÷ saæÓli«Âo yasyaità upadhÅyante saæÓli«Âo và etasyÃgnir yasyaità upadhÅyante kalpetÃæ dyÃvÃp­thivÅ iti kalpate ha và asmà agniæ cikyÃnÃya pra samÃnÃnÃæ jyai«Âhyam Ãpnoti ya evaæ veda saæ và etad agnim inddhe yac cinoti taæ dÅpayaty eva ­tavyÃbhi÷ //MS_3,3.3// tamo vai svargaæ lokam antarà ti«Âhati, età vai jyoti«matÅr i«ÂakÃs, yad dhiraïyaÓakalai÷ prok«ati vivÃsayati và etad yajamÃnÃya jyotir asmin dadhÃti sahasraæ bhavanti sÃhasro vai prajÃpati÷ prajÃpatim evÃpnoti yÃvad vai sahasraæ tÃvad ito 'sau loka÷ svargasya lokasya sama«Âyai, imà me agnà i«Âakà dhenava÷ santv iti dhenavo vai nÃmaità i«ÂakÃs, etÃbhir vai prajÃpatir yadyad akÃmayata tatad aduha yadyad evaitÃbhir yajamÃna÷ kÃmayate tattad duhe, ­tu«ÂhÃ÷ stha ­tÃv­dhà iti, ­tu«Âhà evainà ak­ta ­tÃv­dhas, gh­taÓcyuto madhuÓcyutà iti gh­taÓcyuta evainà ak­ta madhuÓcyutas, ÆrjasvatÅ÷ payasvatÅr iti, ÆrjasvatÅr evainà ak­ta payasvatÅ÷ svadhÃyinÅ÷ kulÃyinÅr iti kulÃyinÅr hy etÃs, virÃjo nÃma kÃmadughà iti yatra và ado devebhya÷ kÃmadughÃ÷ kÃmam aduhra tad età api duduhre tat pu«Âim evaitÃbhir avarunddhe, amutrÃmu«miæl loka iti, amu«mai hi lokÃyÃgniÓ cÅyate rudraæ vai devà yaj¤Ãd antarÃyan, tÃn ÃyatayÃbhiparyÃvartata tasmÃd và abibhayus te devÃ÷ prajÃpatim evopÃdhÃvan, sa prajÃpatir eta¤ Óatarudriyam apaÓyat tenainam aÓamayat tad ya evaæ veda vedÃha và enaæ prajÃpatis, nainam e«a devo hinasti yatra rudra÷ prajÃ÷ ÓamÃyeta tad udaÇ paretyetad eva vadaæÓ cakramyeta svÃyÃæ và etad diÓi svena bhÃgadheyena rudraæ Óamayati jÃnudaghne prathamaæ juhoti, asyà evainaæ tena Óamayati nÃbhidaghne dvitÅyam antarik«Ãt tena chubukadaghne t­tÅyam, divas tena trir juhoti trayo và ime lokÃs, ebhyo và etal lokebhyo rudraæ Óamayati trir amuta÷ puna÷ pratyavahÃraæ juhoti yÃn eveto rudrÃn yajati tÃn amuto 'vayajati trir ito juhoti trir amutas tat «a «a¬ và ­tavas ­tubhyo và etad rudram avayajati samÃva¤Óo vibhÃjaæ juhoti samÃvadbhÃjo hi rudrÃïÃæ bhÃgÃs, dvÃsÃhÃni juhoti dvÃsÃhair vai sa tam aÓamayat, dvÃsÃhair evainaæ Óamayati, arkaparïena juhoti, dvÃsÃhair vai sa tam aÓamayat, dvÃsÃhair evainaæ Óamayati, arkaparïena juhoti, arkeïa và etad arkam avayajati yat pÃtreïa juhuyÃd rudraæ prajÃsv anvavanayet tasmÃd Ãraïyena juhoti paÓur và agni÷ sa vai tarhy eva jÃyate yarhi cÅyate sa bhÃgadheyam ichati yathà vatso jÃta÷ stanam ichati so 'dhvaryuæ ca yajamÃnaæ ca prek«ate ya¤ Óatarudriyaæ juhoti svenaivainaæ bhÃgadheyena Óamayati yÃsà uttarÃrdhe jaghanÃrdhe Óroïis tasyÃæ hotavyam, svÃyÃæ và etad diÓi svena bhÃgadheyena pratih­tya rudraæ Óamayati aÇgiraso vai svaryanto 'jÃyÃæ gharmaæ prÃsi¤can, sà ÓocantÅ parïaæ parÃm­Óat so 'rko 'bhavat, yad arkaparïena juhoti, arkeïa và etad arkam avayajati yaæ dvi«yÃt tasya paÓÆnÃæ saæcare nyasyet, ya÷ prathama Ãkramati sa Ãrtim Ãrchati //MS_3,3.4// \\ \\ \<Óamayati : FN va Pattern (P) gerundive, (R) và etat>\ \<'rko : FN emended. Ed.: 'rko.>\ aÓmann Ærjaæ parvate ÓiÓriyÃïÃm ity apa÷ pari«i¤can paryeti prajÃpater và e«a rasa÷ prajÃpater eva rasena pari«i¤cati, aÓmaæs te k«ud iti, aÓmÃnam eva k«udhÃrpayati mayi tà Ærg iti, Ãtmann evorjaæ dhatte yaæ dvi«mas taæ te Óug ­chatv iti yam eva dve«Âi tam agne÷ ÓucÃrpayati tri÷ pari«i¤can paryeti trayo và ime lokÃs, ebhyo và etal lokebhyo 'gne÷ Óucaæ Óamayati tri÷ pari«i¤can paryeti trir apari«i¤can, tat «a «a¬ và ­tavas, ­tubhyo và etad agne÷ Óucaæ Óamayati yady abhicared etad eva yajur vadann apari«i¤can puna÷ parÅyÃt, yaivÃgne÷ Óuk tayainam arpayati yady abhicaret // idam aham amu«yÃmu«yÃyaïam amu«mÃt putram amu«yÃæ diÓi prak«iïÃmi // iti kumbhaæ jaghanyÃyÃæ ÓroïyÃæ prak«iïÅyÃt, yat prak«iïÃti tasyaivÃrtim anv Ãrtim Ãrchati, atha yan nÃma g­hïÃti, Ãyatanam evÃsya chinatti, ÃgneyapÃvamÃnyÃæ gÃyatraæ gÃyate prÃïo vai pavamÃna÷ Óiro gÃyatrÅ yad ÃgneyapÃvamÃnyÃæ gÃyatraæ gÃyate ÓÅr«an và etat prÃïÃn dadhÃti, iyaæ vai rathantaram antarik«aæ vÃmadevyam asau b­hat tridhÃtur và etad arko nidhÅyate, Ãtmà vai vÃmadevyam, prati«Âhà yaj¤Ãyaj¤iyam, b­hadrathantare pak«au yad b­hadrathantare abhito gÃyate, Ãtmann eva pak«au dhatte yaj¤aæ vai devÃnÃæ rak«Ãæsy ajighÃæsan, tÃni b­hadrathantarÃbhyÃm evÃpÃghnata yad b­hadrathantare abhito gÃyate rak«asÃm apahatyai prajÃpater h­dayam apipak«e gÃyate tasmÃd idam apipak«a Ãtmano h­dayam an­caæ gÃyate tasmÃd anasthakaæ h­dayam arkyai÷ sÃmabhir arkaæ pari«Âuvanti satanÆr arko nidhÅyate //MS_3,3.5// \\ varuïamenir và e«a etarhy ÃbhÅddhas ti«Âhati sa enaæ tarhy adhÅyÃt tasya prÃïena vÅyÃt, maï¬ÆkenÃdhyeti tasyaiva prÃïena vyeti na grÃmyÃn paÓÆn hinasti nÃraïyÃn avakayà vikar«ati, apÃæ và e«Ã yonir yad avakÃ, apÃæ và etad yoninÃgne÷ Óucaæ Óamayati, apÃæ và etad rÆpaæ yad avakÃ, apÃæ và etad rÆpeïÃgne÷ Óucaæ Óamayati vetasenÃdhyeti, apÃæ và etat pu«paæ yad vetasas, apÃæ và etat pu«peïÃgne÷ Óucaæ Óamayati saptabhir vikar«ati sapta vai chandÃæsi chandobhir và etad agne÷ Óucaæ Óamayati, atho brahma vai chandÃæsi brahmaïà và etad agne÷ Óucaæ Óamayati, agnir vai s­«Âo bhÃgadheyam aichat sa prajÃpatim evopÃdhÃvat tasmà annaæ prÃyachat kaætvÃya tad asmai kam abhavat, annaæ vai kam annena và etad agnim upacarati kaætvÃya kaæ hÃsmà agniæ cikyÃnÃya bhavati paräcam adhyeti parÃÇ hi paÓu÷ ÓÃnto rathe parÃÇ hi paÓu÷ reto dadhÃti, anyÃæs te asmat tapantu hetaya÷ pÃvako asmabhyaæ Óivo bhaveti, annaæ vai pÃvakam annena và etad agne÷ Óucam antardhatte hiraïyaÓakalair vyÃghÃrayati, am­taæ vai hiraïyam, tejo 'gnis, am­tena và etat tejo vyÃghÃrayati pa¤cabhir vyÃghÃrayati pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha dvayà vai devà yajamÃnasya g­ham Ãgachanti yad dadhnà madhusaæÓli«Âena vyavok«ati tÃn eva prÅïÃti sarvam anu vyavok«ati sarvÃn evainÃn prÅïÃti tis­bhir vyavok«ati triv­d dhy agnis tri«Âubbhir vyavok«ati, indriyasyÃvaruddhyai, annavatÅbhir vyavok«ati, annÃdyasyÃvaruddhyai darbhagurumu«Âinà vyavok«ati saæ hi prÃjÃpatya÷ prÃïair và e«a vy­dhyate 'gnim adhyeti yad Ãha prÃïadà apÃnadà iti prÃïÃn evÃtman dhatte prajayà ca và e«a paÓubhiÓ ca vy­dhyate yo 'gnim adhyeti prajà vai varca÷ paÓavo varivas, yad Ãha varcodhà varivodhà iti prajÃæ caiva paÓÆæÓ cÃtman dhitvÃvarohati //MS_3,3.6// \<Óamayati : FN emended. Ed.: Óamamati.>\ \\ indro vai v­tram ahan, sa prÃÇ apadyata sa padyamÃnà indraæ «o¬aÓabhir bhogai÷ paryag­hïÃt sa và agninaiva v­trasya bhogÃn apidahya vaiÓvakarmaïÃbhyÃæ pÃpmanas tamaso niramucyata, agnis tigmena Óoci«eti yaj juhoti, agninà và etat pÃpmano bhogÃn apidahya vaiÓvakarmaïÃbhyÃæ pÃpmanas tamaso nirmucyate nÃnà juhoti sÆktayor nÃnÃvÅryatvÃya «o¬aÓag­hÅtena juhoti «o¬aÓabhir hi sa taæ bhogai÷ paryag­hïÃt, etena vai sa v­trasya bhogebhyo niramucyata tat pÃpmana evaitena bhogebhyo nirmucyate, athaitad apratiratham etena vai devà asurÃn pratyajayan, tad apratirathasyÃpratirathatvam, tad apraty evaitena yajamÃno bhrÃt­vyaæ jayati, etenaiva yÃjayet saægrÃme jayati saægrÃmam etenaiva yÃjayed bhrÃt­vyavantaæ yo vÃsya priya÷ syÃt tam, bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati, etena vai bharadvÃja÷ pratardanaæ daivodÃsiæ samanahyat sa rëÂram abhavat, yaæ kÃmayeta rëÂriyam ayaæ rëÂraæ syÃd iti tam etena saænahyet, rëÂraæ ha bhavati, etena vai devà virÃjam abhyajayan daÓÃnvÃha daÓÃk«arà virÃÂ, virÃjam evaitenÃbhijayati dak«iïato vai devÃnÃæ yaj¤aæ rak«Ãæsy ajighÃæsan, tÃni và apratirathenaivÃpÃghnata yad brahmÃpratirathaæ dak«iïato vadann eti rak«asÃm apahatyai //MS_3,3.7// \\ ud enam uttaraæ nayeti samidhà ÃdadhÃti prahriyamÃïÃyaivÃsmai bhÃgam akas tisra ÃdadhÃti triv­d dhy agnis, ud u tvà viÓve devà iti viÓve hÅdaæ devÃ÷ smo yan manu«yÃs, agne bharantu cittibhir iti yasmà eva cittÃyÃgnir ÃdhÅyate tenainaæ cittena samardhayati pa¤ca diÓo daivÅr yaj¤am avantu devÅr iti, imà evainaæ pa¤ca diÓo 'nu tejasvinaæ karoti, ukthapatrà Ŭyo g­bhÅta iti, utthapatro hy e«a parig­hya yaj¤am Ãyann iti parig­hya hy etaæ yanti harikeÓa÷ sÆryaraÓmi÷ purastÃd iti, asau và Ãdityo harikeÓa÷ sÆryaraÓmi÷ purastÃt savità jyotir udayaæ ajasram ity Ãha prasÆtyà eva tasya pÆ«Ã prasave yÃti vidvÃn iti paÓavo vai pÆ«Ã paÓÆn evÃvarunddhe tato vÃkà ÃÓi«o no ju«antÃm iti, ÃÓi«Ãæ và e«a dohas, ÃÓi«a eva duhe, indraæ viÓvà avÅv­dhann iti v­dhadvatyà yanti v­ddhim evopayanti, anu«Âubhà yanti vÃg và anu«Âup, vaiÓvadevÅ vÃk, vaiÓvadevo 'gnis tasmÃd anu«Âubhà yanti «a¬bhir ÃgnÅdhrÃd yanti «a¬ và ­tavas, ­tubhir eva yanti vimÃna e«a divo madhya Ãstà ity aÓmÃnaæ sÃdayati vimÃno hy asà Ãditya÷ svargasya lokasya sumnahÆr yaj¤a à ca vak«ad yak«ad agnir devo devaæ à ca vak«ad iti, ÃÓÅr evai«a devahÆr yaj¤a à ca vak«ad yak«ad agnir devo devaæ à ca vak«ad iti, ÃÓi«a evai«a parigrahas, vÃjasya mà prasavenodgrÃbheïodajigrabhad iti, asau và Ãditya udgrÃbhas, e«a nigrÃbhas, udyan và etad yajamÃnam udg­hïÃti nimrocann asya bhrÃt­vyaæ nig­hïÃti, udgrÃbhaÓ ca nigrÃbhaÓ ceti brahma và udgrÃbhas, brahma nigrÃbhas, brahmaïà và etad yajamÃnam udg­hïÃti brahmaïÃsya bhrÃt­vyaæ nig­hïÃti, athà sapatnÃn indrÃgnÅ me vi«ÆcÅnÃn vyasyatÃm iti, ojo vai vÅryam indrÃgnÅ ojasà và etad vÅryeïa yajamÃno bhrÃt­vyaæ vi«va¤caæ vinudate caturbhir ÃhavanÅyÃd yanti catvÃri vai chandÃæsi chandobhir eva yanti, atho brahma vai chandÃæsi brahmaïaiva yanti //MS_3,3.8// \\ \\ \\ kramadhvam agninà nÃkam ity Ãha svargasya lokasya sama«Âyai diva÷ p­«Âhaæ svar gatveti p­«Âhena hi yanti, Ærjaæ no dhehi dvipade catu«padà iti dvipÃtsu caiva catu«pÃtsu ca paÓu«Ærjaæ dadhÃti, iyak«amÃïà bh­gubhi÷ saheti bh­gavo hy agre yaj¤enÃrdhnuvann ­ddhyai p­thivyà aham ud antarik«am Ãruham antarik«Ãd divam Ãruham iti, e«Ãæ và e«a lokÃnÃæ samÃroha÷ pa¤cabhir Ãkramate pÃÇkto yaj¤as, yaj¤ena và etad yaj¤am abhyÃrohati, apratinodÃya k­«ïÃyÃ÷ ÓvetavatsÃyÃ÷ payasà juhoti, ahar vai vatsas, rÃtrir mÃtÃ, ahne và etad rÃtrÅæ pradÃpayati pratte ha và ahorÃtre duhe ya evaæ veda sarve vai paÓavo nÃnÃrÆpÃ÷ santa÷ paya eva praty ekarÆpÃ, yad eva pratyekarÆpÃs tad enÃn praty avarunddhe nakto«ÃsÃ, agne sahasrÃk«a suparïo 'si garutmÃn p­«Âhe p­thivyÃ÷ sÅdeti, e«a và etal loke«u jyoti«mantam agniæ nidhatte, atho prÃïÃnÃæ vidh­tyai dvÃbhyÃæ sÃdayati dvipÃd yajamÃna÷ prati«Âhityai, ÃjuhvÃna÷ supratÅka÷ purastÃd ity Ãha svargasya lokasya sama«Âyai tÃæ savitur vareïyasya citrÃm iti, etaæ vai kaïva÷ ÓrÃvayaso 'gner dohaæ vidÃæcakÃra, agner và e«a dohas, agniæ và etenÃgnicid duhe sarvÃn ha và asmà agnir dohÃnt sarvÃn kÃmÃn duhe ya evaæ veda vidhema te parame janmann agnà ity Ãha ­ddhyà eva preddho agne dÅdihi puro nà iti, e«Ã vai karïakavatÅ sÆrmy ajasraæ jyotis, ajasraæ vÃvÃsmà etaj jyotir apyadhÃt, etÃæ vai vÃsi«Âha÷ sÃtyahavya÷ sattriïà ÃsÅnÃn papracha vida karïakavatÅæ sÆrmÅm iti vidmeti hocur yà vane«u tÃæ vidmeti paÓavo và etasyÃ÷ karïÃ÷ paÓumÃn bhavati, etÃæ vai vajraæ ÓataghnÅæ vighnÅæ devà asurebhya upaprÃvartayan, te«Ãæ Óatatarham at­æhan, tad etÃm eva vajraæ ÓataghnÅæ vighnÅæ yajamÃno bhrÃt­vyÃyopaprÃvartayati Óatatarhaæ ha t­æhati, agne tam adyeti paÇktyà juhoti yajamÃno vai paÇktis, yajamÃnaæ và etad virÃji prati«ÂhÃpayÃm akar atho paÇktyaivÃhutyà yaj¤am Ãlabhate sapta te agne samidha÷ sapta jihvà iti, etÃvatÅr và agnes tanva÷ «o¬hà saptasapta yo và asyaità agniæ cikyÃno vitar«ayati vi ha t­«yati tà evÃsya tarpayati citiæ juhomi manaseti, e«Ã và agner adÃbhyÃhutir vaiÓvakarmaïÅ nainaæ bhrÃt­vyo dabhnoti, agniæ cikyÃnaæ pra samÃnÃnà jyai«Âhyam Ãpnoti ya evaæ veda, agnir và amanyata na và aham idam abhÃgadheyas tejo yaæsyÃmÅti tad etena bhÃgadheyenÃyachat, etad và agnir agnihotram agniæ và etenÃgnicid yachati sarvÃn ha và asmà agnir dohÃnt sarvÃn kÃmÃn duhe ya evaæ veda saæ và etad agnim inddhe yac cinoti taæ dÅpayaty evÃgnir agnihotreïa //MS_3,3.9// \\ \\ \\ \\ \\ \\ athai«o 'gnaye vaiÓvÃnarÃya dvÃdaÓakapÃla÷ saævatsaro và agnir vaiÓvÃnara÷ saævatsaram eva prÅïÃti, atho prÃh­tÃyaivÃsmai bhÃgam akar ÃhutÅnÃæ vai prati«Âhityà yajamÃna÷ pratiti«Âhati, ÃhutÅnÃm aprati«Âhityà na pratiti«Âhati yad etaæ juhoti, ÃhutÅnÃæ prati«Âhityai tÃ÷ pratiti«ÂhantÅr yaj¤o 'nupratiti«Âhati yaj¤aæ yajamÃnas, atho kÃmo vai vaiÓvÃnaras, yatkÃmo bhavati saæ hÃsmai sa kÃmo namati yat prÃÇ paryÃvarteta daivÅr viÓo muhyeyus, yad dak«iïà yamadevatyà syÃt, yat pratyaÇ sauryas, yad udaÇ raudras, ­ju hotavya÷ prati«Âhityai sarvahutaæ karoti prati«Âhityai k«atraæ vai vaiÓvÃnaras, viï mÃrutÃs, yad etaæ hutvà mÃrutÃn juhoti viÓaæ và etat k«atrÃya niyunakti, atho viÓam eva k«atrÃyÃnukÃæ karoti, agnimukhÃn vai prajÃpati÷ paÓÆn as­jata paÓavo mÃrutÃs, yad etaæ hutvà mÃrutÃn juhoti, agnimukhÃn evÃsmai prajÃpati÷ paÓÆn prajanayati saptakapÃlà bhavanti saptasapta mÃrutà gaïÃs tasmÃt saptakapÃlÃs, gaïenagaïena juhoti gaïaÓa eva maruta÷ prÅïÃti yo 'raïye 'nuvÃkyo gaïas tan madhyato juhuyÃt k«atraæ và e«a marutÃæ vi¬ itare viÓo và etat k«atraæ madhyame«Âhaæ karoti yadi kÃmayeta viÓà k«atraæ hanyÃm iti yo 'raïye 'nuvÃkyo gaïas tam itarair gaïair mohayet, viÓà và etat k«atraæ hanti yadi kÃmayeta k«atreïa viÓaæ hanyÃm iti yo 'raïye 'nuvÃkyo gaïas tenetarÃn gaïÃn mohayet k«atreïa và etad viÓaæ hanti tasya tri«Âubhau yÃjyÃnuvÃkye syÃtÃm ojo vai vÅryaæ tri«Âup, ojo và etad vÅryaæ viÓa ÃdÃya k«atrÃyÃpidadhÃti yadi kÃmayeta k«atreïÃsya k«atraæ hanyÃæ pra svÃd ÃyatanÃc cyaveteti yo 'raïye 'nuvÃkyo gaïas tenÃgni«Âhaæ rathavÃhanaæ vyaÇgayet k«atraæ và e«a marutÃm agni«Âhaæ rathavÃhanam, k«atriyasya k«atraæ bibharti k«atreïaivÃsya k«atraæ hanti pra svÃd ÃyatanÃc cyavate, indraæ daivÅr viÓo maruto 'nuvartmÃnà iti, etad vai devÃnÃm anuvartma daivÅæ ca vÃvÃsmà etad viÓaæ mÃnu«Åæ cÃnuvartmÃnau karoti saæ và etad agnim inddhe yac cinoti taæ dÅpayaty eva mÃrutai÷ // ity uparikÃï¬e stomabhÃgo nÃma t­tÅya÷ prapÃÂhaka÷ //MS_3,3.10// @<[Page III,45]>@ vasor dhÃrÃæ juhoti, akÊptasya kÊptyà aÓÃntasya ÓÃntyà anabhijitasyÃbhijityà anavaruddhasyÃvaruddhyai saætataæ juhoti prÃïÃnÃæ saætatyà e«Ãæ lokÃnÃæ saætatyà annÃdyasya saætatyai, avichinnaæ juhoti, annÃdyasyÃvichedÃya yad vichindyÃt prÃïÃn vichindyÃt, yaæ dvi«yÃt tasya vichindyÃt, annÃdyam asya vichinatti, ak«uc cÃnnaæ ceti, etÃni và annasya rÆpÃïi rÆpair evÃnnam avarunddhe, agniÓ cÃpaÓ ceti, e«Ã và annasya yoni÷ sayony evÃnnam avarunddhe vasor me dhÃrÃsad iti vasordhÃrÃæ juhoti gh­tasya và e«Ã dhÃrà yajamÃnam amu«miæl loka upati«Âhante dvÃdaÓa dvÃdaÓÃti juhoti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃvarunddhe, ardhendrÃïi juhoti, ardhendrair vai devà indriyaæ vÅryam asurÃïÃm av­¤jata, indriyam evaitair vÅryaæ yajamÃno bhrÃt­vyasya v­Çkte devÃÓ ca và asurÃÓ cÃspardhanta te devà indram abruvan, tvayà mukhenemÃn jayÃmeti so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«veti, abruvan, so 'bravÅt, ardhyo và ahaæ devatÃnÃm asÃnÅti tato và ajayan, tasmÃd e«o 'rdhabhÃg devatÃnÃm, yad ardhendrÃïi hÆyante vijityai, indrottamÃni bhavanti, indriyaæ vai vÅryam indras, indriye và etad vÅrye tato yaj¤asya yajamÃna÷ pratiti«Âhati, aæÓuÓ ca raÓmiÓ ceti yaj¤amukhaæ và aæÓuÓ ca raÓmiÓ ca yaj¤amukham evÃvarunddhe, adhipatiÓ cÃdÃbhyaÓ ceti nainaæ bhrÃt­vyo dabhnoty agniæ cikyÃnam, pra samÃnÃnÃæ jyai«Âhyam Ãpnoti ya evaæ veda, ete grahà bhavanti, etÃni vai yaj¤asya rÆpÃïi rÆpair eva yaj¤am avarunddhe srucaÓ ca camasÃÓ ceti yaj¤ÃyudhÃni saæbharati yaj¤ÃyudhÃny eva saæbh­tya yaj¤aæ prayuÇkte pÃtrÃïi juhoti pÃtrair và annam adyate, anurÆpeïaivÃnnÃdyam avarunddhe barhiÓ ca vediÓ ceti, ÃÓÅr evai«Ã, avabh­thaÓ ca svagÃkÃraÓ ceti prati«Âhityai //MS_3,4.1// agniÓ ca gharmaÓ ceti, etad và agner brahmavarcasyam, rucaæ caivaitena brahmavarcasaæ cÃvarunddhe tejasvÅ brahmavarcasÅ bhavati, ­tuÓ ca vrataæ ceti, ahorÃtre và ­tuÓ ca vrataæ ca, ahorÃtre evÃsyaitenÃbhÅ«Âe prÅte bhavatas, ekà ca tisraÓ ceti devachandasaæ và ekà ca tisraÓ ca devachandasam evÃvarunddhe catasraÓ cëÂau ceti manu«yachandasaæ vai catasraÓ cëÂau ca manu«yachandasam evÃvarunddhe devaloka eva devachandasena ­dhnoti manu«yaloke manu«yachandasena, ekà ca tisraÓ ca catasraÓ cëÂau ceti roho và e«a e«Ãæ lokÃnÃm, saækrÃnti÷ svargasya lokasya dvyuttareïa vai stomenÃdityÃ÷ svargaæ lokam Ãyan, caturuttareïÃÇgirasau yad etau stomau juhoti svargasya lokasya sama«Âyai yugmadayujau và etau somau mithunau prajananÃya reta eva dvyuttareïa dadhÃti reto hitaæ caturuttareïa prajanayati, ekà ca tisraÓ ceti, à trayastriæÓatas trayastriæÓad devatÃs tà evÃsyaitenÃbhÅ«ÂÃ÷ pÅtà bhavanti catasraÓ cëÂau ceti, a«ÂÃcatvÃriæÓatas, a«ÂÃcatvÃriæÓadak«arà jagatÅ jÃgatÃ÷ paÓava÷ paÓÆn evÃvarunddhe tryaviÓ ca tryavÅ ceti, etÃni vai vayÃæsi paÓÆnÃm, paÓava eva paÓÆn avarunddhe, Ãyur yaj¤ena kalpate prÃïo yaj¤ena kalpatà iti yaj¤asya và e«Ã kÊptis, yaj¤am evaitad acÅkÊpat, vÃjÃya svÃhà prasavÃya svÃheti trayodaÓa và età Ãhutayas trayodaÓa mÃsÃ÷ saævatsara÷ saævatsaraæ vÃvÃsmà etad upadadhÃti svarge loke tasminn eva pratiti«Âhati stomaÓ ca yajuÓ ceti, annaæ vai stomaÓ ca yajuÓ ca, annaæ và etad Ãtman dhitvÃnnÃdo bhÆtvà devak«etram antata÷ prÃvasati, agnir vai vasus tasya và e«Ã dhÃrà sarvÃn ha và asmà agnir dohÃnt sarvÃn kÃmÃn duhe ya evaæ veda saæ và etad agnir annÃdyam inddhe yac cinoti taæ dÅpayaty eva vasor dhÃrayà //MS_3,4.2//MS_3,4.3// \\ vÃjaprasavyaæ juhoti vÃjaæ và etenÃgnir annÃdyam udajayat, vÃjam evaitenÃnnÃdyaæ yajamÃnà ujjayati, annasyÃnnasya juhoti vÃjaprasavyÃbhis, annaæ vai vÃjas, annÃdyasyÃvaruddhyai, ubhayaæ grÃmyaæ cÃraïyaæ ca juhoti, ubhayasyÃnnÃdyasyÃvaruddhayai, audumbareïa sruveïa juhoti, Ærg và udumbaras, Ærjo 'varuddhyai, devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ sarasvatyà vÃcà yantur yantreïa b­haspatiæ sÃmrÃjyÃyÃbhi«i¤cÃmÅty abhi«i¤ced yadi brÃhmaïo yajeta b­haspatisavo hy e«a indraæ sÃmrÃjyÃyÃbhi«i¤cÃmÅty abhiÓi¤ced yadi rÃjanyo yajeta, indrasavo hy e«a k­«ïÃjine brahmavarcasakÃmam abhi«i¤cet, brahmaïo và etad ­ksÃmayo rÆpam ­ksÃme brahmavarcasam, brahmavarcasam evÃvarunddhe bastÃjine paÓukÃmam, paÓavo vai bastÃjinam, paÓÆn evÃvarunddhe sÆyate và e«o 'gnÅnÃæ yaÓ cÅyate svenaivainaæ savena samardhayati devà o«adhÅ«u pakvÃsv ÃjÅm ayus tà agnir udajayat, agner và e«o 'bhi«ekas, annasya và etat sÆyate savÃnÃæ và e«a ekas, b­haspatisavo và e«a bÃrhaspatyo brÃhmaïo devatayà svenaiva savena sÆyate tad Ãhus, hotavyam eva na hi su«uvÃïa÷ kaæ cana pratyavarohatÅti su«uvÃïo và e«a devatayà yo 'gnicit, ­tavo vai su«uvÃïasya rëÂram anubibhrati «a¬ và ­tavas, ­tavo rëÂrabh­tas, yat «a¬bhir juhoti, ­tu«v evÃsya rëÂraæ prati«ÂhÃpayati te 'smai rëÂram anubibhrati dvÃdaÓag­hÅtena juhoti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe mithunà và età Ãhutayas tasmai svÃhà va tÃbhya÷ svÃhà va¬ iti tasminn eva mithune reto dadhÃti rathaÓÅr«e saptamaæ juhoti diÓÃm abhijityai diÓa evÃbhijità rathena jÅyante, athaite vÃtahomÃs, agnicito và amutrÃhorÃtre agnicite 'yaæ vÃyu÷ pavate prÃïo vai vÃyu÷ prÃïam evÃvarunddhe, a¤jalinà juhoti na hy etasyÃvadÃnam asti, atho parig­hÅtyà eva prÃïo vai vÃyus, hasta÷ prÃïÃyopakÊptatamas tasmÃd a¤jalinà juhoti trir juhoti trayo và ime lokÃs, ima evÃsmai lokà vÃtaæ dhunvanti samudro 'si nabhasvÃn ÃrdradÃnur iti, etÃni vai vÃyo rÆpÃïi rÆpair eva vÃyum avarunddhe mÃruto 'si marutÃæ gaïa iti mÃruto hi vÃyu÷ saæ và etad agnim inddhe yac cinoti taæ dÅpayaty eva vÃtahomai÷ prÃïo vai gÃyatrÅ gÃyatraæ havirdhÃnam apÃno jagatÅ jÃgataæ sadas, vyÃnas tri«Âup trai«Âubham ÃgnÅdhram asu÷ p­Ónis, madhye divyo nihita÷ p­Ónir aÓmeti amuæ vÃvÃsyaitan madhyata÷ prÃïÃpÃnÃnÃæ vyavadadhÃti prÃïÃnÃæ dh­tyai, aÓmanavamà ÃgnÅdhre sÃdayati nava vai prÃïÃ÷ prÃïÃn vÃvÃsyaitad yajamÃnaloke dadhÃti, ekaviæÓatiæ hotriye prati«Âhityai prati«Âhà hy ekaviæÓas, ekÃdaÓa brÃhmaïäÓaæsye, ekÃdaÓÃk«arà tri«Âup, vÅryaæ tir«Âup, vÅrya eva pratiti«Âhati, a«ÂëÂà itare«u, a«ÂÃk«arà gÃyatrÅ brahma gÃyatrÅ brahmaïy eva pratiti«Âhati «aï mÃrjÃlÅye «a¬ và ­tavas, ­tavo và etaæ dak«iïata÷ paryaharanta pitaro và ­tavas, atho «a¬ vai chandÃæsi chandÃæsi vÃvÃsyaitad yaj¤amukhe yunakti sajÆr abdo Ãyavobhir iti, età và agner devatÃ÷ purastÃdbhÃgÃs tà eva prÅïÃti, atho atra vai devÃnÃæ priyÃs tanvas tà evÃvarunddhe sajÆr abdo Ãyavobhir iti saævatsaro và abdas, ­tavà ÃyavÃna÷ saævatsara evÃsyaitenà ­tavo 'bhÅ«ÂÃ÷ prÅtà bhavanti sajÆr u«Ã ÃruïÅbhir iti, u«asam eva prÅïÃti sajo«Ã aÓvinà daæsobhir iti, ahorÃtre và aÓvinÃ, ahorÃtre evÃsyaitenÃbhÅ«Âe prÅte bhavata÷ sajÆ÷ sÆrà etaÓeneti sÆryam eva prÅïÃti sajÆr vaiÓvÃnara i¬ayà gh­tena svÃheti saævatsaro vai vaiÓvÃnara÷ paÓavà i¬Ã paÓavo gh­tam, saævatsarà evÃsyaitena paÓavo 'bhÅ«ÂÃ÷ prÅtà bhavanti darbhastambe juhoti, e«Ã và asyÃm­tacit tanÆs, am­te và etad agniÓ cÅyate hiraïyaæ nidhÃya juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt svargÃya vai lokÃya devarahatho yujyate kÃmÃya manu«yarathas, agniæ yunajmi Óavasà gh­teneti, agniæ và etad yunakti tena yuktena svargaæ lokaæ gachati yat sarvÃbhir yu¤jyÃd yukto 'sya yaj¤a÷ syÃd aprati«Âhità Ãhutayas, dvÃbhyÃæ nÃpiyunakti, ÃhutÅnÃæ prati«Âhityai tÃ÷ pratiti«ÂhantÅr yaj¤o 'nupratiti«Âhati yaj¤aæ yajamÃnas tis­bhir yunakti triv­d dhy agnis, yÃvÃn evÃgnis taæ yunakti tasmin yukte sarvaæ havyaæ samÃdhÅyate pa¤cabhir yunakti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha saæ và etam etau tapato yaÓ cÅyate yaÓ ca vaiÓvÃnaras, yad apsumatÅbhyÃæ purastÃd yaj¤Ãyaj¤iyasya saæm­Óati ÓÃntyai, e«Ã vai yaj¤asya mÃtrà yad agni«Âomas, bhÆma tv evÃsyÃta Ærdhvaæ kriyate //MS_3,4.4// yo và agniæ yogà Ãgate na yuÇkte na yu¤jÃne«u yuÇkte, agne yuk«và hi ye taveti, agniæ và etad yogà Ãgate yuÇkte yuÇkte yu¤jÃne«u yo và agniæ vimoka Ãgate na vimu¤cate na vimu¤camÃne«u vimu¤cate vi te mu¤cÃmi raÓanÃæ vi raÓmÅn iti, agniæ và etad vimoka Ãgate vimu¤cate vi mu¤camÃne«u mu¤cate yathà vai punarÃdheyam evaæ punaÓcitis, yo và Ãdheyena ­dhnoti puna÷ sa Ãdhatte yo 'gniæ cikyÃno manyeta vi syà ­dhyatà iti sa etÃæ punaÓcitim upadahÅta, api prathamaæ cinvÃnaÓ cinvÅtà ­ddhyai, ­dhnoty eva, atho mithunatvÃya yÃæ và agnicid ani«Âakà Ãhutiæ juhoti sravati sà tÃæ sravantÅæ yaj¤o 'nusravati yaj¤aæ yajamÃnas, yad etÃæ punaÓcitim upadadhÃti, ÃhutÅnÃæ prati«Âhityai tÃ÷ pratiti«ÂhantÅr yaj¤o 'nu pratiti«Âhati yaj¤aæ yajamÃnas, a«ÂopadadhÃti, a«ÂÃk«arà gÃyatrÅ gÃyatro 'gnis, yÃvÃn evÃgnis taæ cinute, a«Âau lokaæp­ïà upadhÃya purÅ«eïÃbhyúhati, a«ÂÃk«arà gÃyatrÅ brahma gÃyatrÅ gÃyatryaivainaæ chandasà brahmaïà cinute, ekÃdaÓa lokaæp­ïà upadhÃya purÅ«eïÃbhyúhati, ekÃdaÓÃk«arà tri«ÂubvÅryam, tri«Âubhaivainaæ chandasà vÅryeïa cinute dvÃdaÓa lokaæp­ïà upadhÃya purÅ«eïÃbhyúhati dvÃdaÓÃk«arà jagatÅ jÃgatÃ÷ paÓavas, jagatyaivainaæ chandasà paÓubhiÓ cinute, e«Ã và agner uttaravedis, etad agnir uttaravedimÃæÓ cÅyate yo 'syÃgni÷ purà cita÷ syÃt tam anvavasÃya yajeta yathà và idaæ dÅpyamÃne bhÆyo 'bhyÃdadhÃty evaæ vÃvÃsminn etad abhipÆrvaæ bhÆyas tejo dadhÃti tad Ãhu÷ ka÷ ÓreyÃæsaæ vi«uptaæ bodhayi«yatÅti yad yajatà Ãhutyaivainaæ vyardhayati g­hÃn và e«a kurute yo 'gniæ cinute yad và anyato vindate g­hÃæs tad Ãharati ya i«Âyà và paÓunà và somena và yajeta yo 'syÃgni÷ purà cita÷ syÃt tam anvavasÃya yajeta yathà và idam anyato vittvà g­hÃn Ãharaty evaæ tat tad Ãhu÷ punar và sruvà etad yaj¤e kriyate yatraiva kva ca yajeta tad età ekaviæÓatim upadhÃya yajeta prati«Âhityai prati«Âhà hy ekaviæÓa iti //MS_3,4.5// \\ samÃs tvÃgnà ­tavo vardhayantv iti samÃbhiÓ caivainam ­tubhiÓ ca saminddhe saæ divyena dÅdihi rocaneneti jyoti«mantam evainaæ cinute viÓvà ÃbhÃhi pradiÓaÓ catasrà iti tasmÃd agni÷ sarvà diÓà ÃbhÃti, amutrabhÆyÃd adha yad yamasya b­haspate abhiÓaster amu¤cà ity ÃmayÃvina÷ kuryÃt, m­tyur vai yamas, brahma b­haspatis, yÃvad eva brahma tenainaæ bhi«ajyati pratyÆhatÃm aÓvinà m­tyum asmÃd iti, aÓvinau vai devÃnÃæ bhi«ajau tà asmÃn m­tyuæ pratyÆhatas, ud vayaæ tamasas parÅti pÃpmÃnam eva tamo 'pahatya svargaæ lokam abhyÃrohati, Ãh­to vai haitanÃmana÷ sarvater ÃpëÂher agneÓ cityasya hotÃsÅt tam abruvan yà apsumatÅs tà icheti tasmai và età gandharvÃpsarasa÷ prÃbruvan yad apsumatÅ÷ sÃmidhenÅr bhavanti ÓÃntyai caturviæÓatim anvÃha caturviæÓatyak«arà vai gÃyatrÅ gÃyatrÅ yaj¤amukham, yaj¤amukham evÃlabdha, atho caturviæÓatir và ardhamÃsÃ÷ saævatsaras, e«a và asthità ÓrÅr yat saævatsaras, na và e«a Óriyelayati na hÃsya ÓrÅr ilayati gÃyatrÅr anvÃha tejo vai gÃyatrÅ brahmavarcasam, teja eva brahmavarcasam avarunddhe tri«Âubho 'nvÃha, ojo vai vÅryaæ tri«Âubh, oja eva vÅryam avarunddhe yad gÃyatryaÓ ca tri«ÂubhaÓ ca bhavanti tenaiva tad ubhayam avarunddhe yà ÃgneyÅr aniruktÃs tÃ÷ kÃryÃs, aniruktam iva hy etad avyÃv­ttam, vyÃv­taæ pÃpmanà bhrÃt­vyeïa gachati tà agnÅ«omÅyasya paÓo÷ kuryÃt ko hi devak«etraæ dvir abhyÃrok«yatÅti tisro rÃtrÅr bh­tvÃgniÓ cetavyà ity Ãhus tripadà virÃÂ, virÃjam evÃpnoti «a¬ rÃtrÅr bh­tvÃgniÓ cetavyà ity Ãhu÷ «a¬ và ­tava÷ saævatsara÷ saævatsaram anu virì Ãyattà virÃjam evÃpnoti daÓa rÃtrÅr bh­tvÃgniÓ cetavyà ity Ãhus, daÓÃk«arà virÃÂ, virÃjam evÃpnoti dvÃdaÓa rÃtrÅr bh­tvÃgniÓ cetavyà ity Ãhus, dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram anu virì Ãyattà virÃjam evÃpnoti caturviæÓatiæ rÃtrÅr bh­tvÃgniÓ cetavyà ity Ãhus, caturviæÓatir và ardhamÃsÃ÷ saævatsara÷ saævatsaram anu virì Ãyattà virÃjam evÃpnoti mÃsaæ bh­tvÃgniÓ cetavyà ity Ãhus, mÃsaÓa eva saævatsaram Ãpnoti, a«Âau và etan mÃso vasavo 'bibhrus ta imaæ lokam Ãjayan gÃyatrÅæ chandas, ekÃdaÓa rudrÃs te 'ntarik«aæ lokam Ãjayaæs tri«Âubhaæ chandas, dvÃdaÓÃdityÃs te 'muæ lokam Ãjayan jagatÅæ chandas ta Ãrdhnuvan, ­dhnoti ya evaæ vidvÃnt saævatsaram agniæ bibharti tasmÃd Ãhu÷ saævatsarabh­ta evÃgnir iti, athaità Ãpriya÷ prajÃpati÷ prajÃ÷ s­«Âvà riricÃno 'manyata sa età ÃprÅr apaÓyat tÃbhir ÃtmÃnam ÃprÅïÅta, agnir vai prajÃpatis, yad età Ãpriyo bhavanti, agnim evaitÃbhir yajamÃnà ÃprÅïÅte lomaÓaæ và etac chanda÷ paÓavyam ÆnÃtiriktam, prajananÃya virÃjo bhavanti virì vai sarvÃïi chandÃæsi sarvÃïy evÃsya chandÃæsy upahitÃni bhavanti tà viÓvacita÷ kuryÃt prÃïà và età jyÃyasÅr iva ca kanÅyasÅr iva ca bhavanti jyÃyÃæsa iva ca hÅme kanÅyÃæsa iva ca prÃïÃ÷ prÃïÃn evÃtman dhatte //MS_3,4.6// \\ yasyÃgnir ukhyo 'nugachati yathà putro jÃta÷ pramÅyata evaæ tat, yady anugachet tÃm evokhÃæ puna÷ parÅndhÅta, e«Ã và agner yoni÷ svÃd evainÃæ yone÷ prajanayati, ÅÓvaro và e«o prajanitor yo 'gniæ cinute // yÃs te agna Ãrdrà yonayo yÃ÷ kulÃyinÅr ye te agnà indavo yà u nÃbhaya÷ / tÃbhi« Âvam ubhayÅbhi÷ saævidÃna÷ prajÃnaæs tanveha ni«Åda // iti yad e«Ãrdrà yonimati ÓÃntyai prajà vai kulÃyam, paÓava÷ kulÃyam, yat kulÃyinÅ÷ prajÃtyai havirbhÆto và e«a yo 'gniæ cinute yo 'gniæ citvÃn yasya striyam upaiti yathà havi÷ skannam evaæ syÃt, yathà havi«e skannÃya prÃyaÓcittim ichanty evam asmai prÃyaÓcittim icheyus, yady upeyÃn maitrÃvaruïyÃmik«ayà yajeta maitrÃvaruïatÃm evopaiti, Ãtmano 'skannatvÃya paÓur và agnis, yo vai paÓuæ purastÃd upacarati hinasti và enaæ sa tasmÃt purastÃt pratya¤caæ nÃkrÃmati tasmÃd u paÓcÃt präcam upacarati, Ãtmano 'hiæsÃyai yo vai yathÃv­ttam agniæ cinute yathÃrÆpaæ prajÃÓ ca ­tavaÓ ca kalpante yà dak«iïÃv­tas tà dak«iïata upadadhÃti yÃ÷ savyÃv­tas tà uttaratas tryÃlikhitÃ÷ paÓcÃt prÃcÅr upadadhÃti yathÃv­ttaæ và etad agniæ cinute yathÃrÆpaæ prajÃÓ ca ­tavaÓ ca kalpante sasatyo 'gniÓ cetavyà ity Ãhu÷ // bhÆr bhuva÷ sva÷ // iti purastÃt svayamÃt­ïïà yÃvad etad vai vÃca÷ satyam, sasatyam evÃgniæ cinute prÃïo vai svayamÃt­ïïÃ, am­taæ hiraïyam, yad dhiraïye«ÂakÃm upadhÃya svayamÃt­ïïÃm upadadhÃti, am­ta evÃsya prÃïÃn dadhÃti tejo 'si tejo me yacheti hiraïye«Âakà upadadhÃti, etÃbhir và ime lokà vidh­tÃs, atho etÃbhir evÃgniæ cinute, ime lokÃ÷ prabhÃnti devà asurÃn hatvà m­tyor abibhayus te chandÃæsy apaÓyan, tÃni prÃviÓan, tebhyo yadyad achadayat tenÃtmÃnam achÃdayanta tac chandasÃæ chandastvam, citiæcitim upadhÃyÃgneyyà dhÃma chando 'bhim­Óati svÃm eva devatÃm upapraviÓati, Ãtmano 'hiæsÃyai // Óyenacitiæ cinvÅta svargakÃma÷ Óyeno vai bhÆtvà gÃyatry amuæ lokam apatat svargasya lokasya sama«Âyai rathacakracitiæ cinvÅta bhrÃt­vyavÃn rathacakraæ vai vajraæ k­tvà devà asurebhya upaprÃvartayan, te«Ãæ Óatatarham at­æhan, tad etÃm eva vajraæ k­tvà yajamÃno bhrÃt­vyÃyopapravartayati Óatatarhaæ ha d­æhati praugacitiæ cinvÅta bhrÃt­vyavÃn ubhayato vai devÃn asurÃ÷ parÅyattà Ãsan purastÃd anye paÓcÃd anye tÃn và etena vyanudanta tad bhrÃt­vyasya và e«a vinodas, droïacitiæ cinvÅtÃnnakÃmas, droïena và annam adyate, anurÆpeïaivÃnnÃdyam avarunddhe paÓcÃccarur bhavati, anurÆpatvÃya ÓmaÓÃnacitiæ cinvÅta ya÷ kÃmayetäjasà pit­lokam upeyÃm iti, a¤jasà pit­lokam upaiti, upa cÃnyaæ cinvÅta grÃmakÃmas, yathaivaitam upacinoty evam asmai grÃmam upacinoti samÆhyaæ cinvÅta paÓukÃmas, yathaivaitaæ samÆhaty evam asmai digbhya÷ paÓÆnt samÆhati //MS_3,4.7// \\ \\ prajÃpatir và etam agre 'gnim acinuta ­tubhi÷ saævatsaram, vasantena purastÃd acinuta grÅ«meïa dak«iïaæ pak«aæ var«Ãbhir uttaraæ Óaradà puchaæ hemantena madhyam, brahmaïaiva purastÃd acinuta k«atreïa dak«iïaæ pak«aæ viÓottaraæ paÓubhi÷ pucham ÃÓayà madhyam etÃvad và asti yÃvad evÃsti tat sp­ïoti tad avarunddhe svargÃya vai lokÃyÃgniÓ cÅyate vajra ekÃdaÓinÅ yad ekÃdaÓinÅæ minuyÃd vajra÷ purastÃd avag­hïÅyÃt, asvargya÷ syÃt, yan na minuyÃd apaÓu÷ syÃt, ekayÆpa ekÃdaÓa paÓavo niyujyÃs tena paÓavyÃs tena svargas, yat pak«asaæmitÃæ minuyÃt kanÅyÃæsaæ yaj¤akratum upeyÃt kanÅyasÅæ prajÃæ kanÅyasa÷ paÓÆn kanÅyo 'nnÃdyaæ pÃpÅyÃnt syÃt, atha yad vedisaæmitÃæ minoti jyÃyÃæsaæ cinute jyÃyÃæsam eva yaj¤akratum upaiti bhÆyasÅæ prajÃæ bhÆyasa÷ paÓÆn bhÆyo 'nnÃdyaæ vasÅyÃn bhavati, e«Ã và agner uttaravatÅ nÃma citis, uttaramuttaraæ Óva÷Óva÷ ÓreyÃn bhavati ya evaæ veda dvedhà và agniæ cikyÃnasya yaÓa indriyaæ gachaty agniæ và gachaty ÃtmÃnaæ và // rucaæ no dhehi brÃhmaïe«u rucaæ rÃjasu dhÃraya / rucaæ viÓye«u ÓÆdre«u mayi dhehi rucà rucam // iti yaj juhoti, ÃtmÃnaæ và etad agner yaÓasÃrpayati, ÅÓvaro và e«a duÓcarmà bhavitor yo 'gnim adhyeti // tat tvà yÃmi brahmaïà vandamÃnas tad ÃÓÃste yajamÃno havirbhi÷ / ahe¬amÃno varuïeha bodhy uruÓaæsam à nà Ãyu÷ pra mo«Å÷ // iti yaj juhoti ÓÃntir và e«Ãgner guptir Ãtmanas, vayo và agnis tasmÃd agnicità pak«iïo nÃÓitavyaæ no agnividà yad aÓnÅyÃt tam evÃÓnÅyÃt sa enam Ãrtiæ ninayet prajÃpatir và etam agre 'gnim acinuta jyai«ÂhyakÃma÷ sa jyai«Âhyaæ mahimÃnam agachat, jyai«Âhyaæ mahimÃnaæ gachati ya evaæ vidvÃn agniæ cinute prajÃpati÷ prajÃ÷ s­«Âvà tà anuprÃviÓat so 'bravÅt, yo meta÷ saæcinavadardhnuvat sa iti taæ devÃ÷ samacinvan, ta Ãrdhnuvan, tac cityasya cityatvam, tad ya evaæ vidvÃn agniæ cinoti prajÃpatim eva saæcinoti, ­dhnoti tasmÃd Ãhu÷ prajÃpaticita evÃgnir iti //MS_3,4.8// devebhyo và agniæ cikyÃnebhyo na vyauchat te 'gnà Ãhutim ajuhavus tubhyam agre vyucha tathÃsmabhyaæ vivatsyatÅti tayÃgnaye vyauchat, vy agnayà auchat, nÃhutyai vyauchat tasyà Ãhutyai yaj¤ena vyauchat, vy Ãhutyà auchat, na yaj¤Ãya vyauchat tasmai yaj¤Ãya dak«iïayà vyauchat, vi yaj¤Ãyauchat, na dak«iïÃyai vyauchat tasyai dak«iïÃyai brÃhmaïena vyauchat, vi dak«iïÃyà auchan na brÃhmaïÃya vyauchat tasmai brÃhmaïÃya brahmaïà vyauchat, vi brÃhmaïÃyauchat, na brahmaïe vyauchat tasmai brahmaïe tapasà vyauchat, età vai tapa÷parÃrdhà vyu«Âaya÷ ÓvovasÅyasy asmai vyuchati ya evaæ vidvÃn vyu«ÂÅr upadhatte yo vai yathÃpÆrvaæ vyu«ÂÅr veda yathÃpÆrvam asmai vyuchati, au«asÅ vÃva prathamà vyu«Âir vyavì iti và Ãhus, yad au«asy udeti yad vyuchati yad agnir ÃdhÅyate yat sÆrya udeti yad dhastà avanenikte yad aÓnÃti yat pibati, età vai yathÃpÆrvaæ vyu«Âayas, yathÃpÆrvam asmai vyuchati ya evaæ vidvÃn vyu«ÂÅr upadhatte //MS_3,4.9// yo và agnim ayonim anÃyatanaæ cinute 'yonir anÃyatano bhavati, Ãpo và agner yonis, yat kumbhe«Âakà upadadhÃti yonimantam evÃyatanavantam agniæ cinute yonimÃn ÃyatanavÃn bhavati, adharasapatno 'gniÓ cetavyà ity Ãhus, Ãpo và agne÷ sapatnas, yat kumbhe«Âakà upadadhÃti, adharasapatnam evÃgniæ cinute 'dharo 'smÃt pÃpmà bhavaty adhara÷ sapatna÷ Óug và agnis, Ãpa÷ ÓÃntis, yat kumbhe«Âakà upadadhÃti ÓÃntyai yat kumbhÃÓ ca kumbhyaÓ ca tan mithunam, yad dvandvam, prajÃtyai dvÃdaÓopadadhÃti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe naivÃraÓ carus trayodaÓo bhavati, asti mÃsas trayodaÓas tam evaitenÃptvÃvarunddhe payasi bhavati yat payas, grÃmyaæ tenÃnnÃdyam avarunddhe yan nÅvÃrÃs, Ãraïyaæ tena tenaiva tad ubhayam avarunddhe // ity uparikÃï¬e vasordhÃrÅya÷ caturtha÷ prapÃÂhaka÷ //MS_3,4.10// @<[Page III,58]>@ à và e«a prajÃpataye v­Ócate ya÷ Óira upadadhÃti netarÃïy aÇgÃni, asthicid asya ÓmaÓÃnacid bhavati yad etÃæ puru«acitim upadadhÃti na prajÃpatayà Ãv­Ócate, anasthicid asyÃÓmaÓÃnacid bhavati «aÂtriæÓatam età upadadhÃti «aÂtriæÓadak«arà b­hatÅ bÃrhatÃ÷ paÓavas, bÃrhata÷ puru«a÷ puru«asya pratimopadhÅyate sa hy e«a dhÅyate, e«a ha tv eva yajamÃno 'muæ lokaæ nÃti pramÅyate yasyaità upadhÅyante //MS_3,5.1// athaitÃ÷ pa¤cÃpa¤cÅnÃ÷ Óithira iva và agniÓ cityas, yat pa¤cÃpa¤cÅnà upadadhÃti, agner dh­tyà aÓithiratvÃya pa¤copadadhÃti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha bhÆyask­d asi varivask­d asÅti, agnà eva bhÆmÃnaæ dadhÃti bhÆyÃn prajayà paÓubhir bhavati, apsu«ad asi g­dhrasad asÅti vayo và agni÷ samik«yam evainaæ vaya÷ karoti vayo bhÆtvà svargaæ lokam eti yasyaità upadhÅyante //MS_3,5.2// cita÷ stha paricita÷ stheti ÓarkarÃ÷ pariÓrayati ya¤ Óarkarà apariÓritya sikatà nivaped reta÷ siktaæ parÃsicyeta, atha ya¤ Óarkarà apariÓritya sikatà nivapati retasa÷ siktasya parig­hÅtyai //MS_3,5.3// vi và e«a yaj¤aÓ chidyate yad asaæsthitaæ paÓum uts­janti saæ ha sma và etam ÃÓokeya÷ sthÃpayati, Ãjyena saæsthÃpyam, yaj¤asya saætatyà avichedÃya //MS_3,5.4// @<[Page III,59]>@ svargaæ và e«a lokam anvÃrohati yo 'gniæ cinute yad anvÃrohÃn juhoti svargam evainaæ lokaæ gamayitvÃtha kÃmaæ carati // ity uparikÃï¬e pa¤cama÷ prapÃÂhaka÷ //MS_3,5.5// ÃgnÃvai«ïavam ekÃdaÓakapÃlaæ nirvapet, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha, agnir vai yaj¤asyÃnto 'vastÃt, vi«ïu÷ purastÃt, ubhayata eva yaj¤asyÃntà Ãlabdha tad Ãhus, na ­ta indrÃd yaj¤o 'stv iti yad a«ÂÃkapalas tenÃgneyas, yat trikapÃlas tena vai«ïavas, yad ekÃdaÓakapÃla÷ saæpadyate tenaindras, agnir vai yaj¤asya pavitram, vi«ïur yaj¤a÷ pavitrapÆtam eva yaj¤am Ãlabdha medhasya và etad yaj¤asya rÆpaæ yat puro¬ÃÓas tasmÃt puro¬ÃÓa eva kÃryas, carÆ kurvanti dhenvà vai gh­taæ payas, ana¬uhas taï¬ulÃs tan mithunam, mithunam evÃsya yaj¤amukhe dadhÃti tejo vai gh­tam, tejasa eva prajÃyate puru«o và e«a medhÃyÃlabhyate puru«asyeva hy e«Ã pratimà yata iva hi rÆpam, tasmÃc carur eva kÃryas, vedimati dÅk«ate vindà iti vai vedimati dÅk«ate vindate ha vai yo vedimati dÅk«ate, atho yaj¤apatha evÃdÅk«i«Âa vedyà vai devà imam asurÃïÃm avindata, imÃm eva vindate yo vedimati dÅk«ate, atho yaj¤apatham evÃlabdha prÃcÅnavaæÓaæ kurvanti diÓo yad imÃæ vyakalpayann imÃm eva devebhyo 'kalpayann imÃæ pit­bhya imÃm asurebhya imÃæ manu«yebhyas, devatÃm e«a upaiti yo dÅk«ate devÃnÃm eva diÓam upÃvartate prÃcÅnÃm eva diÓam upÃvartate, atho devak«etram eva prÃvasyati pariÓrayanti, antarhito vai daivÃt k«ayÃn mÃnu«a÷ k«ayas, mÃnu«Ãd evainaæ k«ayÃd antardadhati, atho rak«asÃm ananvavÃyÃya, eti và e«o 'smÃl lokÃd yo dÅk«ate janaæ hy eti devalokam abhyÃrohati pariÓrayanto 'tirokÃn kurvanti tenÃsmÃl lokÃn naiti tenÃsmiæl loke dh­ta÷ purastÃt prÃyaïaæ kuryÃt svargakÃmasya, asau và Ãditya÷ svargo lokas, amu«yainam Ãdityasya sÃmak«aæ gamayati dak«iïata÷ prÃyaïaæ kuryÃd yaæ kÃmayeta pit­loka ­dhnuyÃd iti, e«Ã vai pitãïÃæ dik pit­loka eva ­dhnoti paÓcÃt prÃyaïaæ kuryÃt prajÃkÃmasya paÓcÃd vai reto dhÅyate reto dÅk«itas, reto 'smin dadhÃti, uttarata÷ prÃyaïaæ kuryÃd yaæ kÃmayeta manu«yaloka ­dhnuyÃd iti, e«Ã vai manu«yÃïÃæ dik, manu«yaloka eva ­dhnoti, uttarata÷ purastÃt prÃyaïaæ kuryÃd yaæ kÃmayetobhayor lokayor ­dhnuyÃd iti, ubhayor và etal lokayos, ubhayor eva lokayor ­dhnoti sarvata÷ prÃyaïaæ kuryÃd yaæ kÃmayeta sarvÃsu dik«v ity ­dhnuyÃd iti sarvÃsu dik«v ity ­dhnoti //MS_3,6.1// \\ \\ keÓaÓmaÓru vapate dato dhÃvate nakhÃn nik­ntate snÃti m­tà và e«Ã tvag amedhyaæ và asyaitad Ãtmani Óamalam, tad evÃpahate medhya eva medham upaiti, apsu dÅk«Ãæ praveÓayitvà devÃ÷ svargaæ lokam Ãyan yad apsu snÃti tÃm eva dÅk«Ãm Ãlabhate, atha yad apo 'vabh­tham abhyavaiti tÃæ và etad dÅk«Ãæ punar apsu praveÓayati, o«adhe trÃyasvainam ity Ãha trÃtyà eva svadhite mainaæ hiæsÅr iti vajro vai svadhiti÷ sa ÅÓvaro 'ÓÃnto yajamÃnaæ hiæsitos, yat t­ïam antardadhÃti yajamÃnasyÃhiæsÃyai devaÓrud imÃn pravapà iti devaÓrud hy etÃn pravapate svasty uttaraæ aÓÅyeti svasty asya yaj¤asyod­cam aÓÅyeti và etad Ãha, Ãpo mà mÃtara÷ sÆdayantv iti, Ãpo hi yaj¤as, gh­tena mà gh­tapva÷ punantv iti devatÃbhir evÃtmÃnaæ pÃvayate viÓvaæ hi ripraæ pravahantu devÅr iti yad evÃsya ripram amedhyam Ãtmani Óamalaæ tad asmÃd adhi pravahanti, ud id Ãbhya÷ Órucir à pÆta emÅti Órucir evÃbhyo yaj¤iyo medhya÷ pÆta udeti havir vai dÅk«itas, yadà vai havir yaju«Ã prok«aty atha havir bhavati yad yaju«Ã snapayati havir evainam akar aÓnÃti prÃïà và aÓanam, prÃïÃn evÃtman dhitvà dÅk«ate su«iro vai puru«a÷ sa vai tarhy eva sarvo yarhy ÃÓitas, yad ÃÓito bhavati medhya eva medham upaiti yathà và iha dÅk«ita evaæ và e«o 'mu«miæl loka eva và atyÃÓitasya ti«Âhati tasmÃn nÃtyÃÓitena bhavitavyam, tan na sÆrk«yam ÃÓitenaiva bhavitavyam, yathaiva kanÅya÷kanÅyo 'ÓnÅyÃd evam aÓnÅyÃt, yad dhi dÅk«ita÷ san kanÅyo 'ÓnÃti tena dÅksita ÃÇkte, abhyaÇkte vÃsa÷ paridhatte, età vai puru«asya tanva÷ satanÆr eva medhyam upaiti navanÅtenÃbhyaÇkte gh­taæ devÃnÃm Ãyutaæ manu«yÃïÃm, ni«pakvaæ gandharvÃïÃm, svayaævilÅnaæ pitãïÃm, sarvadevatyaæ và etat tasmÃn navanÅtenÃbhyaÇkte darbhapi¤julÃbhyÃæ samÃyauti tat svid abhya¤janam akar atho abhy evaitad ghÃrayati medhatvÃya mahÅnÃæ payo 'sÅty Ãha mahÅnÃæ hy etat payas, apÃm o«adhÅnÃæ rasà iti, apÃæ hy e«a o«adhÅnÃæ rasas, varcodhà asi varco me dhehÅti, ÃÓi«am evÃÓÃste //MS_3,6.2// \\ \\ prasvÃÇkte prajÃtyai, Å«ÅkayÃÇkte Óalasyà hi manu«yà äjate satÆlayÃÇkte, apatÆlayà hi manu«yà äjate dak«iïaæ pÆrvam ÃÇkte savyaæ hi pÆrvaæ manu«yà äjate trir anyat trir anyad ÃÇkte, aparimitaæ hi manu«yà äjate na punar ni«evayati punarÃvartaæ hi manu«yà äjate, indro vai v­tram ahan, tasya kanÅnikà parÃpatat sà trikakubham agachat tadäjanaæ traikakubham ÃÇkte satyaæ vai cak«us, neva vÃce Órad dadhÃti satyam evÃlabhya dÅk«Ãm upaiti, antar ahaæ tvayà dve«o antarÃrÃtÅr dadhe mahatà parvateneti parvatena và etad dve«o 'rÃtÅr antar dhatte cak«u÷pà asi cak«ur me pÃhÅti, ÃÓi«am evÃÓÃste, Ærdhvaæ cÃväcaæ ca pÃvayati, ÆrdhvaÓ ca hy ayam avÃÇ ca prÃïas, yaæ dvi«yÃt tam ak«ïayà pÃvayet prÃïÃn asya mohayati pramÃyuko bhavati citpatis tvà punÃtv iti yaj¤o vai citpatis, vÃcaspatis tvà punÃtv iti vÃcaspatir evainaæ yaj¤Ãya pÃvayati devas tvà savità punÃtv iti savit­prasÆta evaitÃbhir devatÃbhir medhÃyÃtmÃnaæ pÃvayate, achidreïa pavitreïeti, etad và achidraæ pavitraæ yat sÆryasya raÓmayas, achidreïaivainaæ pavitreïa punÃti tasya te pavitrapate pavitreïeti yaj¤o vai pavitrapatis, yaj¤Ãya khalu và e«a kam ÃtmÃnaæ pÃvayate // \<ÃÇkte : FN emended. Ed.: ÃÇkte.>\ yaj¤aæ Óakeyam // iti, indro vai v­tram apsv adhyahan, tÃsÃæ yad yaj¤iyaæ medhyam ÃsÅt tad udakrÃmat tà imà o«adhayo 'bhavan, tÃsÃæ và etat tejo yad darbhÃs, età vai Óu«kà Ãpas, yad evÃsÃæs tejas tad avarunddhe trayÅr và Ãpo divyÃ÷ pÃrthivÃ÷ samudriyÃs tÃ÷ sarvà darbho vivasthait tasmÃd darbha÷ pavitram, dvÃbhyÃæ pÃvayati dve pavitre dvipÃd yajÃmÃnas, yÃvÃn evÃsyÃtmà taæ pÃvayati tri÷ pÃvayati tri«atyà hi devÃs, atho trayo và ime prÃïÃ÷ prÃïo 'pÃno vyÃnas, yÃvÃn evÃsyÃtmà taæ pÃvayati saptabhi÷ pÃvayati sapta vai chandÃæsi chandobhir evainaæ pÃvayati, atho brahma vai chandÃæsi brahmaïaivainaæ pÃvayati, ekaviæÓatyà pÃvayati daÓa hastyà aÇgulayo daÓa pÃdyÃs, ÃtmaikaviæÓas, yÃvÃn evÃsyÃtmà taæ pÃvayati trayà vai nair­tà ak«Ã÷ striya÷ svapnas, yad dÅk«ate tenÃk«aiÓ ca strÅbhiÓ ca vyÃvartate yÃæ prathamÃæ dÅk«ito rÃtrÅæ jÃgarti tayà svapnena vyÃvartate yÃæ prathamÃæ dÅk«ito vasati yaj¤aæ tayÃvarunddhe yÃæ some krÅte prajÃæ tayà yÃæ Óva÷sutyayà paÓÆæs tayà //MS_3,6.3// ÃkÆtyai prayuje agnaye svÃheti, ÃkÆtyà và ÃkÆtir yak«yate sya iti prayuja÷ khalu và enaæ yaj¤Ãya prayu¤jate medhÃyai manase agnaye svÃheti medhayà hi manasà yaj¤am aÓnute dÅk«Ãyai tapase agnaye svÃheti dÅk«ayà hi tapasà yaj¤am aÓnute sarasvatyai pÆ«ïe agnaye svÃheti vÃg vai sarasvatÅ vÃcà vyÃharati yak«yate sya iti pÆ«Ã khalu và enaæ yaj¤aæ prÃpipad ya enam apÆpu«at, Ãpo devÅr b­hatÅr viÓvaÓaæbhuvà iti, Ãpo hi yaj¤as, dyÃvÃp­thivÅ uro antarik«eti dyÃvÃp­thivÅ và anv antarik«aæ yaj¤a upaÓritas tata eva yaj¤am Ãlabdha b­haspatir no havi«Ã v­dhÃtu svÃheti brahma vai b­haspatis, brahmaïà và etat purastÃt sarvÃn kÃmÃn Ãptvà dÅk«Ãm Ãlabhate yatra và asya yaj¤a÷ Órito yatrayatropaÓritas tatastato và etat sarvaæ brahmaïà yaj¤aæ saæbh­tyÃlabdha na và ekÃhutir dÅk«itaæ karoti yad etÃni juhoti dvitÅyatvÃya prajÃpatir vai yat kiæca manasÃdÅdhet tad ÃdhÅtayajurbhir evÃpnot tad ÃdhÅtayaju«Ãm ÃdhÅtayaju«Âvam, tad ya evaæ vidvÃn ÃdhÅtayajÆæ«i juhoti yad eva kiæca manasà dÅdhyaj juhoti tad Ãpnoti, ete vai yaj¤asya saæbhÃrÃs, e«a ha tv eva saæbh­tasaæbhÃreïa yaj¤ena yajate yasyaitÃni hÆyante, etad dha sma và ÃhÃruïa aupaveÓi÷ kim u sa yaj¤ena yajeta yo yaj¤asya saæbhÃrÃn na vidyÃd iti pa¤cabhir juhoti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha «a¬bhir juhoti «a¬ và ­tavas, ­tu«v eva pratiti«Âhati yaj¤o vai s­«Âa÷ pra sÃmÃvlinÃt pra yajus taæ và ­g evÃyachat, ekà và enam ­g ayachat, dvÃdaÓa yajÆæ«i nava sÃmÃni tasmÃn navabhir bahi«pavamÃne stuvate nava hy enaæ sÃmÃny ayachan, tasmÃd vÃtsaæbandhavido dvÃdaÓabhir audgrabhaïaæ juhvati dvÃdaÓa hy enaæ yajÆæ«y Ãyachan, etarhi khalu và e«a s­jyate yarhi dÅk«ate yad ­caudgrabhaïaæ juhoti yaj¤aæ và etat s­«Âam ­cÃyachati tasmÃd Ãruïivida ­caudgrabhaïaæ juhvati, ekà hy enam ­g ayachat //MS_3,6.4// \\ yaj¤o vai prajÃpati÷ prÃjÃpatyam etac chando yad anu«Âubh, yad anu«Âubhà juhoti svenaivainaæ chandasÃvarunddhe, ekayà juhoti, eko hi prajÃpatis, aniruktayà juhoti, anirukto hi prajÃpati÷ pÆrïayà juhoti pÆrïo hi prajÃpatis, yad Ænayà juhuyÃd bhrÃt­vyÃya lokam u¤Óiæ«et, atha yat pÆrïayà juhoti na bhrÃt­vyÃya lokam u¤Óiæ«ati, Ærjo và etad rÆpaæ yat pÆrïam, yat pÆrïayà juhoti yaj¤e và etad Ærjaæ dadhÃti viÓvo devasya netur iti sÃvitram, marto vurÅta sakhyam iti pit­devatyam, viÓvo rÃya i«udhyatÅti vaiÓvadevam, dyumnaæ v­ïÅteti bÃrhaspatyam, pu«yasà iti pau«ïam, sÃrasvata÷ svÃhÃkÃra÷ sarvadevatyà và e«Ã ­k tasmÃd e«aikà satyaudgrabhaïaæ paribabhÆva sarvÃbhyo devatÃbhyo yaj¤a Ãlabhyà ity Ãhu÷ sarvadevatyà và e«Ã ­k, yad etayà ­caudgrabhaïaæ juhoti sarvÃbhyo và etad devatÃbhyo yaj¤am Ãlabhate, anu«Âubho và etasyÃ÷ satyÃs trÅïy a«ÂÃk«arÃïi padÃny ekaæ saptÃk«aram, yat saptÃk«araæ tasya catvÃry ak«arÃïy ekasmin pada upayanti trÅïy ekasmin yatra catvÃry upayanti sà jagatÅ yatra trÅïi sà tri«Âub yad a«ÂÃk«araæ tena gÃyatrÅ yad anu«Âup tenÃnu«Âup sarvair evÃsya chandobhir hutaæ bhavati chanda÷prati«ÂhÃno vai yaj¤as, chanda÷su vÃvÃsyaitad yaj¤aæ prati«ÂhÃpayÃm aka÷ svÃhÃkÃreïa khalu và e«Ã paÇkti÷ pÃÇkto yaj¤a÷ paÇktiprÃyaïa÷ paÇktyudayana÷ paÇktiprÃyaïam evÃsya yaj¤aæ paÇktyudayanam akar atho vÃg vai chandÃæsi vÃcaæ và etan madhyata ÃptvÃvarunddhe tasmÃd iyaæ vÃÇ madhyato vadati madhyato hÅyaæ vÃk prajÃpatir vai svÃæ duhitaram adhyaid u«asam, tasya reta÷ parÃpatat te devà abhisamagachanta tasmÃd dÅk«ito na dadÃti na pacati, athainam abhisaægachante tad udag­bhïan, tad audgrabhaïasyaudgrabhaïatvam, tena yaj¤am atanvanta yaj¤o yad agre vyabhavat sa tredhà vyabhavat sa và ­k«v eva t­tÅyenÃÓrayata sÃmasu t­tÅyena yaju÷«u t­tÅyena yà và asya priyà tanÆr ÃsÅt tayà yajur aÓrayata, uccair ­cà kriyata uccai÷ sÃmnopÃæÓu yaju«Ã yaj¤asya hy atra priyà tanÆs, yad yaju«occai÷ kuryÃd yaj¤asya priyÃæ tanvam uddh­tÃæ kuryÃt, abrahmavarcasÅ syÃn nagnaæbhÃvuka÷ //MS_3,6.5// ÃhitÃgnir và e«a san nÃgnihotraæ juhoti na darÓapÆrïamÃsau yajate tad yà ÃhutibhÃjo devatÃs tà anudhyÃyinÅ÷ karoti karÓayata ÃtmÃnam, tenaivÃsya tad dhutaæ bhavati devà asurÃn hatvaibhyo lokebhya÷ prÃïudanta te«Ãm asavo manu«yÃn prÃviÓan, tad idaæ ripraæ puru«e 'ntar atho k­«ïam iva cak«u«y antar, tan nÃÓnÅyÃt, asuryam evÃpahate yadà vai puru«e na kiæcanÃntar bhavati yadÃsya k­«ïaæ cak«u«or naÓyaty atha medhyo yadi kuryÃn naktaæ kuryÃt, asuryo vai rÃtris, asÆryam evÃsÆryaæ kriyate vÃcaæ và etad dÅk«ayantÅti ha smÃhÃruïa aupaveÓis, ya utäjÃno 'bhya¤jÃno 'tha dÅk«itavÃdaæ vadati sa vÃva dÅk«ita iti sÃyaæ prÃtar vai manu«yÃïÃæ devahitam aÓanam atinÅya sÃyamaÓanam atinÅya prÃtaraÓanaæ vrataæ vratayati mÃnu«asya vyÃv­ttyai, adantÅti vai gà Ãhus, aÓnantÅti manu«yÃn juhudhÅti devebhyas, athavà etam Ãhu÷ // \\ \\ vratam upehi vratya // iti vrataæ hy etasya vratena yaj¤a÷ saætatas, vratenaiva yaj¤aæ saætanoti, abhyardho và ­ksÃme yaj¤Ãd ÃstÃæ tayor yau mahimÃnà ÃstÃæ tà apanidhÃya yaj¤am upÃvartetÃm, tau mahimÃnà ahorÃtre abhavatÃm, tayor và etad rÆpaæ yat k­«ïÃjinasya ya¤ Óuklaæ tad ahno rÆpam, yat k­«ïaæ tad rÃtres tau và etan mahimÃnà anvÃrabhate saæpÃraïÃya saæ mà pÃrayatà iti, ahorÃtre mithunaæ samabhavatÃm, tayos tejo 'pÃkrÃmat tat k­«ïaæ prÃviÓat tad và etad anvÃrabhate dyÃvÃp­thivÅ mithunaæ samabhavatÃm, tayor vÅryam apÃkrÃmat tat k­«ïaæ prÃviÓat tad và etad anvÃrabhate yathà và idaæ nÃvaæ pÃraæ tari«yann Ãrohaty evaæ và etad ­ksÃme Ãruk«at te enam à yaj¤asyod­ca÷ saæpÃrayatas, yato vai lomÃni k­«ïÃjinasya tato yaj¤as, yato yaj¤as tato devatÃs, yad bahirlomaæ paryÆrïuvÅtÃntarhito dÅk«ito yaj¤Ãt syÃt, yad antarlomam antarhito yaj¤o devatÃbhyas, dve vi«ÆcÅ pratimucye anantarhito dÅk«ito yaj¤Ãd bhavati, anantarhito yaj¤o devatÃbhyas, yady ekaæ syÃd antaæ pratibhujet tenaiva tad ubhayam Ãpnoti havir vai dÅk«itas, yad anyatra k«­ïÃjinÃd ÃsÅta yathà havi÷ skannam evaæ syÃd yathà havi«e skannÃya prÃyaÓcittim ichaty evam asmai prÃyaÓcittim icheyus, chandÃæsi ca và e«a devatÃÓ cÃbhyÃrohati tÃny enam ÅÓvarÃïi pratinudas, yad Ãha namas te astu mà mà hiæsÅr iti namaskÃro và e«as, apratinodÃya devatà vai yaj¤asya Óarma yaj¤o yajamÃnasya yad Ãha vi«ïo÷ ÓarmÃsi Óarma me yacheti devatà và etad yaj¤asya ÓarmÃkar yaj¤aæ yajamÃnasya prorïute prÃv­ta iva hi dÅk«itas, atho etad iva hi dÅk«itasya rÆpaæ yat prÃv­tam, tasmÃt prorïute vÃsa÷ paridhatte sarvadevatyaæ vai vÃsa÷ sarvÃbhir và etad devatÃbhir ÃtmÃnaæ pariÓrayanti //MS_3,6.6// \<ÃstÃæ : < ÃstÃm>\ \<ÃstÃæ : FN emended. Mittwede. Ed.: ÃstÃæ.>\ \\ yaj¤asya vai s­«Âasyolbam anvalambata tad vÃsa÷ k«aumam abhavat tasmÃt k«aumeïa dÅk«ayanti yaj¤asya sayonitvÃya prÃcÅnamÃtrà patnÅ dÅk«ayanti, indrasya vai prÃcÅnamÃtrÃ, indriyaæ striyÃ÷ prajà yat prÃcÅnamÃtrà patnÅ dÅk«ayanti, indriyam asyÃæ dadhÃti yonir vai dÅk«itasya dÅk«itavimitam, jarÃyu k­«ïÃjinam ulbaæ dÅk«itavÃsas, nÃbhir mekhalà garbho dÅk«ita÷ svaæ và etad yoniæ dÅk«ita ÃÓaye tasmÃd dÅk«itena dÅk«itavimitÃn nÃn­tubhi÷ kramyam e«a hy etasya yonis, ato hy e«o 'dhi prajÃyate garbho dÅk«itas, yad ­ta Ãvi÷kurvÅta datvanto garbhà jÃyeran yad an­tu smayeta tejo 'sya parÃpÃtukaæ syÃt tasmÃn nÃn­tu smetavyam, tejaso 'parÃpÃtÃya, ajÃto vai puru«a÷ sa vai yaj¤enaiva jÃyate sa vai tarhy eva jÃyate yarhy ada÷ some krÅte prorïutà ito 'gre prorïute, atho hy agre puru«o jÃyate sa vai tarhy eva sarvo jÃyate yarhy ado 'po 'vabh­tham abhyavaiti tarhi sa tasmÃt sarvo nirmucyate triv­tà vai stomena prajÃpati÷ prajà as­jata yat triv­n mekhalà bhavati prajananÃya triv­d vai vajra udaraæ v­tra÷ pÃpmà k«ud bhrÃt­vya÷ puru«asya yan mekhalÃæ paryasyate vajram eva sapatnÃya bhrÃt­vyÃya praharati yaæ dvi«yÃt taæ tarhi manasà dhyÃyet, vajram evÃsmai praharati st­ïuta eva, aÇgiraso vai svaryanto yatra mekhalÃ÷ saænyÃsyaæs tata÷ Óaro 'jÃyata tasmä ÓaramayÅ, Ærg và o«adhayas, Ærjaæ và etan madhyata Ãtmano dhatte prajÃnÃæ ca yoktreïa patnÅ saænahyate mekhalayà dÅk«itas, atho mithunatvÃya, Ærdhvaæ vai puru«asya nÃbher medhyam avÃcÅnam amedhyam, yan mekhalÃæ paryasyate medhyasya cÃmedhyasya ca vidh­tyai devatÃbhyo và e«a medhÃyÃtmÃnam Ãlabhate yo dÅk«ate badhnÅta iva và etad ÃtmÃnaæ yan mekhalÃæ paryasyate tasmÃd và etasyÃnnam annÃdyam Ãrta iva hy e«a baddhas tasmÃd u baddhasyÃnnam annÃdyam, yathà và iha garagÅr evaæ và e«o 'mu«miæl loke yo dÅk«itasyÃnnam atti yaj¤ena tv evÃsya tatà unmuktis, havir vai dÅk«itas, yad asya juhuyÃt tam eva juhuyÃt pramÃyuka÷ syÃt sarvÃbhyo và e«a devatÃbhyà ÃpyÃyate yo dÅk«ate yad asya juhuyÃd yaj¤am asya viduhyÃt, upadhÅto 'sya yaj¤a÷ syÃt taæ và etad Ãgate kÃle sarvaæ saæsphÅtaæ yaj¤aæ devatÃbhyo duhet tredhà và etasya pÃpmÃnaæ vibhajante yo dÅk«ate yo 'syÃnnam atti sa t­tÅyam, yo 'syÃÓlÅlaæ kÅrtayati sa t­tÅyam, yà enaæ pipÅlikà daÓanti tÃs t­tÅyam, tasmÃd và etasyÃnnam annÃdyam, tasmÃd asyÃÓlÅlaæ na kÅrtayitavyam, tasmÃd dÅk«itavÃso 'bhartavyam atra hi tÃ÷ pipÅlikà yà enaæ daÓanti //MS_3,6.7// \<ÃÓaye : FN emended. Ed.: ÃÓayet>\ dak«iïà vai deve«v ÃsÅt, yaj¤o 'sure«u tÃæ dak«iïÃæ yaj¤o 'bhyakÃmayata tÃm abhiparyÃvartata tÃæ samabhavat sa indro 'vet, yo và asmÃd yone÷ saæbhavi«yati sa idaæ bhavi«yatÅti tÃm indra÷ prÃviÓat tatà indra÷ samabhavat tatà indro 'jÃyata sa jÃyamÃno 'vet, yo và asmÃd yoner anyo mat saæbhavi«yati mÃd­k saæbhavi«yatÅti tayà sahopave«Âayann ajÃyata yan nyave«Âayat tasmÃn nive«Âità yan nive«ÂyamÃnà ÓyÃvÃbhavat tasmÃt k­«ïÃ, indraæ ca và e«a prepsati dak«iïÃæ ca, indrasya ca khalu và etad yonim Ãlabdha dak«iïÃyÃÓ cÃtmÃnam atho sayonim eva yaj¤am Ãlabhate k­«iæ susasyÃm utk­«Ã iti vi«Ãïayà bhÆmyÃm upahanti k­«im evÃsya sasyena samardhayati yaju«Ã kaï¬Æyate yaju«Ã hi manu«yÃ÷ kaï¬Æyante vyÃv­ttyai yaju«Ã kaï¬Æyate tasmÃd prajà apÃmaæbhavi«ïava÷ pÃmaæbhavi«ïava÷ prajÃ÷ syur yad ayaju«Ã kaï¬Æyeta supippalà o«adhÅs k­dhÅti Óira÷ kaï¬Æyate, o«adhÅr eva phalaæ grÃhayati tasmÃd o«adhaya÷ ÓÅr«an phalaæ g­hïanti vÃg vai s­«Âà caturdhà vyabhavat tato yà atyaricyata sà vanaspatÅn prÃviÓat sai«Ã yÃk«e yà dundubhau yà tÆïave yà vÅïÃyÃm, daï¬aæ prayachati tÃm evÃsmai vÃcaæ prayachati, atho vajram evÃsmai prayachati gopÅthÃya, Ãsyadaghnaæ prayachati, etÃvatÅ hÅyaæ vÃg vadati, atho etÃvatÅ hi vÃcà vÅryaæ kriyate yad var«ÅyÃæsaæ prayachet svÃæ vÃcaæ maitrÃvaruïo vibhajet taæ Óva÷sutyÃyÃæ maitrÃvaruïÃya prayachati tÃæ Óvo bhÆte maitrÃvaruïa ­tvigbhyo vibhajati // hotar yaja potar yaja ne«Âar yaja // iti sà saha va«aÂkÃreïÃhavanÅyaæ gachati tÃæ puro 'dhvaryur vibhajati // hotar yaja potar yaja ne«Âar yaja // iti, adhvaryu÷ puro vÃcaæ vibhajati maitrÃvaruïa÷ paÓcÃt // svÃhà yaj¤aæ manasà // iti manasà yaj¤am abhigachanti tata eva yaj¤am Ãlabdha svÃhà diva÷ svÃhà p­thivyÃ÷ iti dyÃvÃp­thivÅ và anv antarik«aæ yaj¤a upaÓritas tata eva yaj¤am Ãlabdha svÃhoror antarik«Ãd iti, antarik«aæ vai yaj¤as, yadi vÃto yadi và paÓavas tata eva yaj¤am Ãlabdha svÃhà vÃtÃt parig­hïÃmi svÃheti, ayaæ vÃva ya÷ pavata e«a yaj¤as tam evÃlabdha vÃcaæ yachati yaj¤aæ và etad yachati yad vÃcaæ vis­jed yaj¤aæ vis­jet tad Ãhu÷ punar dÅk«ayitvà vÃg yantavyeti yat punar dÅk«ayed ÃhutÅr atirecayet, vai«ïavÅm anÆcya vÃg yantavyà vi«ïur vai yaj¤as, yaj¤am evÃlabdha, ÃgnÃvai«ïavÅm anÆcya vÃg yantavyÃ, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha sÃrasvatÅm anÆcya vÃg yantavyà vÃg vai sarasvatÅ vÃcà yaj¤a÷ saætatas, vÃcaiva yaj¤aæ saætanoti bÃrhaspatyÃm anÆcya vÃg yantavyà brahma vai b­haspatis, brahmaïà yaj¤a÷ saæhitas, brahmaïaiva yaj¤aæ saædadhÃti //MS_3,6.8// \\ @<[Page III,72]>@ dÅk«ito 'yam asà Ãmu«yÃyaïa÷ // iti, udvadati và Ãha priyo vai devÃnÃæ dÅk«itas, devebhya evainaæ prÃha trir Ãha tri«atyà hi devÃs, atho trayo và ime lokÃs, ebhya evainaæ lokebhyà Ãvedayati tasmÃd dÅk«itaæ dÆrä Ó­ïvanti, ebhyo hy enaæ lokebhyà Ãvedayati nak«atraæ d­«Âvà vÃcaæ vis­jate dvau và ­tÆ ahaÓ ca rÃtriÓ ca, anyam eva ­tuæ saæprÃpya vÃcaæ vis­jate vrataæ carateti vÃcaæ vis­jate vrataæ hy etasya vratena yaj¤a÷ saætatas, vratenaiva yaj¤aæ saætanoti daivÅæ dhiyaæ manÃmahà iti yaju«Ã hastà avanenikte yaju«Ã hi manu«yà avanenijate vyÃv­ttyai brahmaïa÷ sadevatvÃya, atho Ãpo me dÅk«Ãæ net pramu«ïÃn iti, annaæ vai manu«yebhyà udabÅbhatsata tad evà manu«ye«v adidhÅr«an, tad Ãpo 'bruvan vayaæ va etÃæ ÓundhÃma, athopÃvartasveti tato 'nnaæ manu«yÃn upÃvartanta ta idam annaæ manu«ye«u dh­tam, tasmÃd brÃhmaïa ÃhÃryÃs, Ãh­te hastà avanenijÅta, annÃdyasyÃvaruddhyai, atho annÃya và etad ÃtmÃnaæ pÃvayate ye devà manujÃtà manoyujà iti vrataæ vratayati, ete vai devà manujÃtà manoyujo yad ime prÃïÃs, e«Ã và asminn etarhi devatà tÃæ prÅïÃti tasyÃæ hutaæ vratayati yad eto 'nyathà vratayet prÃïair enaæ vyardhayet pramÃyuka÷ syÃt tvam agne vratapà asÅti vadet svapsyant suptvà và prabudhya yadi và dÅk«itavÃdaæ vadet, agnir vai devÃnÃæ vratapatis tasmÃd evÃdhi vratam Ãlabhate nottÃna÷ ÓayÅta yad uttÃna÷ ÓayÅteme lokà yayeyus, nÃgner adhi parÃÇ paryÃvarteta yat paryÃvarteta yaj¤Ãt paryÃvarteta nÃnyatradÅk«itaæ dÅk«itavimitÃnt sÆryo 'bhinimrocen nÃbhyudiyÃt, dÅk«itavratam eva tat, yaj¤o vai devÃnÃæ na samabhavat taæ bh­tyà samabhÃvayan yad bh­tiæ vanute yaj¤asya saæbhÆtyai rÃsveyat someti yad brÆyÃd etÃvad asya syÃn na bhÆyas, yad Ãha, à bhÆyo bhareti, aparimitasyÃvaruddhyai deva÷ savità vasor vasudÃveti savit­prasÆta evaitÃbhir devatÃbhir upa pratig­hïÃti, Ãtmano 'hiæsÃyai vÃyur gopÃs tva«ÂÃdhipati÷ pÆ«Ã pratigrahÅteti vÃyum evÃsÃæ goptÃram akas tva«ÂÃram adhipatiæ pÆ«aïaæ pratigrahÅtÃram Ãpo vai yaj¤as, yad apo dÅk«ito 'vagÃheta yaj¤am avak­ÓnÅyÃt, yad Ãha devÅr Ãpo apÃæ napÃd iti yad evÃsÃæ yaj¤iyaæ medhyaæ tan nÃkrÃmati yad apo dÅk«ito 'vagÃheta vihradinÅ÷ syus tasmÃn nÃvagÃheta yady avagÃheta lo«Âaæ vim­ïaæs taret tam eva setum anusaætarati na vai dÅk«itaæ tarantaæ devatà anutaranti, araïibhyÃæ saha tarati sahaiva devatÃbhis tarati na vai dÅk«itaæ tarantaæ yaj¤o 'nutarati rathÃÇgena saha tarati sahaiva yaj¤ena tarati //MS_3,6.9// amuæ và Ãdityaæ sarvà vÃco gachanti tà udyati sarvÃ÷ s­jyante yad Ãha yÃ÷ paÓÆnÃm ­«abhe vÃcà iti s­jyamÃnÃæ và etad vÃcaæ punar Ãlabhate vÃyave tveti na«ÂÃm anudiÓati varuïÃya tvety apsu magnÃm, rudrÃya tveti mahÃdevÃhatÃm, nir­tyai tvety avasannÃm indrÃya tveti vle«kahatÃæ yà và saæÓÅyeta marudbhyas tveti hrÃdunihatÃm ete vai devà bh­tyà skannabhÃgÃs tÃn eva prÅïÃti devebhyo và anyà dak«iïà dÅyante manu«yebhyo 'nyÃs, età vai devebhya÷ pratyak«aæ dak«iïà dÅyanta etÃbhir vai bhÆyo 'varunddhe yad u cetarÃbhir devÃÓ ca và asurÃÓ cÃspardhanta, etÃvÃn vai tarhi yaj¤a ÃsÅd agnihotraæ darÓapaurïamÃsau cÃturmÃsyÃni te devà yaj¤am apaÓyan, tenÃdÅk«anta te«Ãæ yad agnihotram ÃsÅt tad vratam upÃyan, tasmÃd vivratena bhavitavyam, dvir hy agnihotraæ hÆyate yad agnÅ«omÅyaæ pÆrïamÃse havir ÃsÅt tam agnÅ«omÅyaæ pÆrvedyu÷ paÓum Ãlabhanta yad aindrÃgnam amÃvÃsyÃyÃæ tam Ãgneyaæ Óvo bhÆte paÓum Ãlabhanta vaiÓvadevaæ prÃta÷savanam akurvata varuïapraghÃsÃn mÃdhyaædinaæ savanam, sÃkamedhÃn pit­yaj¤am, tryambakÃs tat t­tÅyasavanam, tasmÃt t­tÅyasavane viÓvaæ rÆpaæ Óasyate viÓvaæ hy etad rÆpam, tam e«Ãæ yaj¤am asurà ïÃnvavÃyan, tena và enÃn apÃnudanta tato devà abhavan parÃsurÃs tad ya evaæ veda bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati te 'dhv­to 'yam abhÆd ity apÃkrÃman, tad adhvarasyÃdhvaratvam, tasmÃd ekavratena bhavitavyam, sak­d dhy agnihotraæ hÆyate // \\ iti t­tÅyakÃï¬a ÃgnÃvai«ïavaæ nÃma «a«Âha÷ prapÃÂhaka÷ //MS_3,6.10// @<[Page III,75]>@ akÊptaæ và idam ÃsÅt, diÓo và imà na prÃjÃnan, tad devà anyo 'nyasminn aichan, tan nÃvindan, te devà aditim abruvan, tvayà mukhenemà diÓa÷ prajÃnÃmeti sÃbravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan, sÃbravÅt, maddevatyam eva prÃyaïÅyam asat, maddevatyam udayanÅyam, mÃm evÃnuprÃyÃtha mÃm anÆdayÃtheti sa e«a ÃdityaÓ carus, aditiæ và etad anuprayanty aditim anÆdyanti tato và imà diÓa÷ prÃjÃnan pathyÃæ yajati imÃm eva tena diÓa÷ prÃjÃnan yad agnim imÃæ tena yat somam imÃæ tena yat savitÃram imÃæ tena yad aditim iyaæ và aditis, Ærdhvà và asyà dik, ÆrdhvÃm eva tena diÓaæ prÃjÃnan, tato và akalpata, akÊptasya vai kÊptyai prÃyaïÅyas tad ya evaæ vidvÃn prÃyaïÅyena carati kalpate kalpante hÃsmà ­tavas tato và imà diÓo 'nvapaÓyan yat pathyÃæ yajati, imÃm eva tena diÓam anvapaÓyan yad agnÅ«omau cak«u«Å và agnÅ«omau, anu tÃbhyÃæ samapaÓyan yat savitÃram, savit­prasÆtà evemà diÓo 'nvapaÓyan yad aditim iyaæ và aditis, asyÃæ vai prati«ÂhÃya devà yaj¤am atanvata yat prathyÃæ yajati vÃg vai pathyà vÃcam evÃvarunddhe yad agnim, devatÃs tena yat somam, yaj¤aæ tena yat savitÃram, prasÆtyai yad aditim Ãdityà và imÃ÷ prajÃs tà evÃvÃruddha tà Ãdyà ak­ta yad vai yaj¤asyÃntaryanti tac chidram, tena yaj¤a÷ sravati tena yajamÃno 'gnaye samavadyati, agnir vai sami«Âis, agni÷ prati«Âhiti÷ sami«Âyà eva prati«Âhityà agniæ prathamaæ yajaty agnim uttamam, samÃnÅ và e«Ã devatà pÃÇktatvÃya pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha svastiæ yajati yaj¤asya svastyai pathyÃæ yajati vÃg vai pathyà vÃcam evÃnuprayanti tÃm uttamÃm udayanÅye yajati vÃg vai pathyà vÃcam evÃnÆdyanti marutvatÅ÷ pathyÃyà ­co bhavanti devaviÓà vai marutas, devaviÓÃm evÃcÅkÊpat tÃæ ÓÃntÃæ kÊptÃæ manu«yaviÓà anukalpante stenabhavi«ïur havir bhavati //MS_3,7.1// \\ \\ \\ ju«ÃïenÃnya ÃjyabhÃgà ijyante 'thÃtra ­cobhayato yajati dra¬himne 'ÓithiratvÃya saptadaÓa sÃmidhenÅ÷ kÃryÃ÷ pa¤ca ­tavo dvÃdaÓa mÃsà e«a saævatsara÷ saævatsarÃd evÃdhi yaj¤amukhaæ pratanute tad Ãhu÷ pa¤cadaÓa sÃmidhenÅ÷ kÃryÃs, na saptadaÓa saævatsarÅyasyaivÃyanasya saptadaÓa kÃryÃ÷ saævatsarasyà ­ddhyà iti tan na sÆrk«yam, sapatadaÓaiva kÃryÃ÷ prayÃjavat syÃt prÃyaïÅyam ananuyÃjam anuyÃjavat syÃd udayanÅyam aprayÃjam ubhayato và etat prayÃjÃnuyÃjà yaj¤am abhisaædhÅyate samÃno hy e«a yaj¤as, ni«këaæ ca mek«aïaæ ca nidadhÃti tena yaj¤a÷ saætatas, Ãtmà vai prayÃjÃ÷ prayÃjÃnuyÃjà devak«etram, yaj¤o devak«etram ÃkramamÃïa÷ prajÃm antariyÃd yad anuyÃjÃn antariyÃt prayÃjavat syÃt prÃyaïÅyam anuyÃjavat, anuyÃjavat syÃd udayanÅyaæ prayÃjavat payasi prÃyaïÅya÷ syÃt payasy udayaïÅyas, apÃæ và eta¤ Óukriyam apÃm eva Óukriyam avarunddhe paÓavo vai Óukriyam, paÓÆn evÃvarunddhe, atho prÃyaïe ca vÃvÃsmà etad udayane ca paÓÆn dadhÃti, Ãditya÷ prÃyaïÅya÷ syÃd Ãditya udayanÅyas, iyaæ và aditis, asyÃæ và etad yaj¤amukhena pratiti«Âhati, asyÃm upari«ÂÃt, yatra vai yaj¤asyÃrdhe 'gre sam­ddhaæ kriyate kriyamÃïaækriyamÃnaæ ha và asya sam­dhyate saæsthÃpyaæ prÃyaïÅyam, yaj¤asya sam­ddhyai yÃ÷ prÃyaïÅye 'nuvÃkyÃs tà udayanÅye yÃjyÃ÷ syus, yà udayanÅye 'nuvÃkyÃs tÃ÷ prÃyaïÅye yÃjyÃ÷ syu÷ patha÷ pratipraj¤Ãtyai, atho anusaætatyai yad ato 'nyathà kuryuÓ chambaÂkuryu÷ //MS_3,7.2// iyaæ vai kadrÆs, vÃk suparïÅ chandÃæsi sauparïÃni gÃyatrÅ tri«Âub jagatÅ sà vai kadrÆ÷ suparïÅm ÃtmÃnam ajayat sÃbravÅt somam Ãhara tenÃtmÃnaæ ni«krÅïÅsveti sà chandÃæsi prai«yat, amuta÷ somam Ãharata tena mà ni«krÅïÅteti tato jagaty udapatat sà paÓubhiÓ cÃgachad dÅk«ayà ca tasmÃt paÓavà iti jagatÅm Ãhus tasmÃd yadà paÓÆn vindate 'tha dÅk«ate tatas tri«Âub udapatat sà dak«iïayà cÃgachat tapasà ca tasmÃt tri«Âubho loke dak«iïà dÅyante tasmÃd u madhyaædine tapas tapanÅyam iti tato gÃyatry udapatat sà somam Ãharat tam ÃhriyamÃïaæ sÃmigandharvo viÓvÃvasur Ãmu«ïÃt sa tisro rÃtrÅr upah­to 'vasat tasmÃt tisro rÃtrÅ÷ krÅto vasati te 'bruvan punar yÃcÃmahà iti te devà abruvan, strÅkÃmà vai gandharvÃs, vÃcam eva saæbh­tya yathà yo«id anapak«eyatameva tayà ni«krÅïÃmeti taæ vai nirakrÅïan, tasmÃd Ãhus, vÃg vai somakrayaïÅ vÃcaæ và etad gavà ni«krÅïÃtÅti te 'bruvan, anv ­tÅyÃmahà iti tÃm anv ÃrtÅyanta tad an­tasya janma tad ya evaæ vidvÃnt satyÃn­tÃæ vÃcaæ vadati na hainaæ druïÃti te 'bruvan vihvayÃmahà iti tÃæ vyahvayanta gÃthÃæ devà agÃyan brahma gandharvà avadan, sà devÃn upÃvartata tasmÃd vivÃhe gÃthà gÅyate tasmÃd gÃyant striyÃ÷ priyas tad ya evaæ vidvÃn gÃthÃæ gÃyan hastaæ g­hïÃti saæ hi jÅryata÷ sarvam Ãyur itas, nÃrtiæ nÅtas tad Ãhus, à vai sà punar agachat, naiva kiæ cana somakrayaïÅti //MS_3,7.3// \\ yà dvirÆpà sà vÃrtraghnÅ yat tayà krÅïÅyÃj jÃyukam asya rëÂraæ syÃt, atha yasya tÃd­Óy anustaraïÅ bhavati tÃjag e«Ãm apara÷ pramÅyate yà rohiïÅ k­«ïÃk«Å k­«ïavÃlà k­«ïaÓaphà sà pit­devatyà yat tayà krÅïÅyÃt pramÃyuko yajamÃna÷ syÃt, atha yasya tÃd­Óy anustaraïÅ bhavaty ­tumad e«Ãm apara÷ pramÅyate yÃruïà babhrulomnÅ ÓvetopakÃÓà Óucyadak«Å tat somakrayaïyà rÆpam, svenaiva rÆpeïa krÅyate kÃïà syÃd akharvà Óroïà saptaÓaphà tathà sarvayà krÅyate, ekahÃyanyÃkrayyà vÃg vai somakrayaïÅ tasmÃt prajÃ÷ saævatsare vÃcaæ vadanti, apsu krayyas, o«adhayo vai somas, Ãpà o«adhÅnÃæ rasas tathà sa rasa÷ kriyate kraye và ahaæ somasya t­tÅyaæ savanam avarundhe veda, iti ha smÃhÃruïa aupaveÓi÷ paÓavo vai t­tÅyaæ savanam, paÓÆnÃæ carma yac carmaïi nivapati tenaiva t­tÅyaæ savanam avarunddhe rohite nivapati tasmÃt paÓÆnÃæ rohitarÆpam Ãna¬uhe nivapati, ana¬vÃn vai sarvÃïi vayÃæsi paÓÆnÃm, sarvÃny eva vayÃæsi paÓÆnÃm ÃptvÃvarunddhe, atho bahv eva yaj¤asyÃvarunddhe somaæ vicinvanti pÃpavasÅyasya vyÃv­ttyai, atho devebhya evainaæ Óundhanti nÃdhvaryu÷ somaæ vicinuyÃt, na yajamÃnas, na yajamÃnasya puru«Ã nopadra«ÂÃro vicÅyamÃnasya syus, yad upadra«ÂÃro vicÅyamÃnasya syu÷ k«udhaæ prajà nÅyus, avartir yajamÃnaæ g­hïÅyÃt k«odhuko 'dhvaryu÷ syÃt // \\ Óundha somam Ãpannaæ nirasya // iti brÆyÃt, grasitaæ và etat somasya yad Ãpannam, grasitam ete somasya ni«khidanti ye somaæ vicinvanti tasmÃt somavikrayiïo bahu krÅïanto bahu vindamÃnÃ÷ k«odhukÃs, grasitaæ hy ete somasya ni«khidanti, ÃsmÃko 'sÅti, abhitsÃra evÃsyai«a Óukras te grahà iti Óukram evÃsya g­hïÃti, abhi tyaæ devaæ savitÃram iti savit­prasÆta eva g­hïÃti, atichandasà g­hïÃti sarvÃïi vai chandÃæsy atichandÃ÷ sarvair evainaæ chandobhir g­hïÃti var«ma và e«Ã chandasÃm, var«mainaæ samÃnÃnÃæ gamayati pa¤cabhir g­hïÃti pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha, ekaikÃm utsarjaæ mimÅte, ayÃtayÃmnyÃyÃtayÃmnyaiva mimÅte, etÃvatÅ và ÃsÃm ekaikasyà vÅryam Ãpyate tasmÃd imÃ÷ kÃmaæ prasÃrayati kÃmaæ pratya¤cati daÓa k­tvo mimÅte daÓÃk«arà virÃÂ, virÃjam evÃpnoti, atho vairÃjÃ÷ paÓava÷ paÓÆn evÃvarunddhe dvir g­hïÃti dve hi savane yÃvÃn vai somo g­hÅta÷ sa yajamÃnasya yam abhyÆhati sa sadasyÃnÃm, prajÃbhyas tvety abhyúhati gotrÃdgotrÃd dhi prasarpanti, o«adhayo vai somas, aparimitaæ jÅvanam, yat parimitaæ g­hïÅyÃt parimitaæ jÅvanaæ syÃt, atha yad abhyÆhaty aparimitasyÃvaruddhyai yajamÃno vai prajÃpati÷ prajà aæÓavas, yat somam upanahyati prajÃnÃæ và etat prÃïam upanahyati yad Ãha prajÃs tvÃnuprÃïantv iti prÃïam Ãsu dÃdhÃra k«aumam upanahyati, au«adhaæ vai k«aumam o«adhaya÷ somasya yoni÷ sva evainaæ yonau dadhÃti yaj¤o yad agre devÃnÃm agachat taæ rak«Ãæsy ajighÃæsan, sa devatà vyavÃsarpat sarvadevatyaæ vai vÃsas, yat k«aumam upanahyati sarvÃbhir và etad devatÃbhir yaj¤Ãd rak«Ãæsy apahanti, atho sarvÃbhir eva devatÃbhir yaj¤aæ samardhayati //MS_3,7.4// \<Ãpannaæ : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ @<[Page III,81]>@ caturg­hÅtam Ãjyaæ bhavati catu«pÃdo vai paÓava÷ paÓÆn evÃvarunddhe hiraïyam avadhÃya juhoti, Ãgneyaæ gh­tam agnijaæ hiraïyam, satanÆr eva satejà hÆyate, e«Ã và agne÷ priyà tanÆr yad gh­tam, tejo hiraïyam, yad dhiraïyam avadhÃya juhoti, agner và etat priyÃæ tanvaæ tejasà samardhayati, atho rÆpÃïy eva grÃhayati paÓavo vai gh­tam, reto hiraïyam, yad dhiraïyam avadhÃya juhoti paÓu«u và etad reto dadhÃti tasmÃd anasthakÃd retaso 'sthÃnvanta÷ paÓava÷ prajÃyante baddhena juhoti tasmÃt paÓÆnÃæ garbhà aprapÃdukÃ÷ prapÃdukÃ÷ paÓÆnÃæ garbhÃ÷ syur yad abaddhena juhuyÃt, jÆr asÅti yad vÃva javata ittham asÃ3d ittham asÃ3d iti tad asyà jÆtvam, dh­tà manaseti manasà hi vÃcaæ dÃdhÃra ju«Âà vi«ïavà iti yaj¤ÃyaivainÃæ ju«ÂÃæ vi«ïave 'kas tasyÃs te satyasavasa÷ prasava iti vÃcà hi prasÆtaæ kriyate tanvo yantram aÓÅya svÃheti, ÃÓi«am evÃÓÃste Óukram asi candram asÅty uddharati svargasya lokasya sama«Âyai vÃg vai somakrayaïÅ ÓÃsti vÃvainÃm etat tasmÃt prajÃ÷ s­«Âvà prajÃyante vatso jÃta÷ stanam ichati stanaæ kumÃra ichati cid asÅti yad vÃva cikitsata ittham asÃ3d ittham asÃ3d iti tad asyÃÓ cittvam, manÃsÅti yad dhi manasà manyate yan manasÃbhigachati tad vÃcà vadati dhÅr asÅti yad vÃva dhyÃyatÅittham asÃ3d ittham asÃ3d iti tad asyà dhÅtvam, dak«iïÃsÅti yat svid vÃcà dÅyate tad asyà dak«iïÃtvam, yaj¤iyÃsÅti vÃg ghi yaj¤iyà k«atriyÃsÅti yaæ hi vÃg ju«ate sa k«atriyas, aditir asy ubhayata÷ÓÅr«ïÅti yat svid Ãditya÷ prÃyaïÅya Ãditya udayanÅyas tad asyà ubhayata÷ÓÅr«atvam, sà na÷ suprÃcÅ supratÅcÅ bhaveti suprÃcÅ hy e«Ã prÃyaïÅye supratÅcy udayanÅye //MS_3,7.5// \\ yat karïag­hÅtayà krÅïÅyÃd vÃrtraghnÅ syÃt, ya¤ Ó­ÇgÃbhihitayà manu«yadevatyà yat padi baddhayà pit­devatyà yad abaddhayÃyatà syÃt, yad Ãha mitras tvà padi badhnÃtv iti mitrasyaivainÃæ pÃÓena yachati pÆ«Ãdhvana÷ pÃtv iti, iyaæ vai pÆ«Ã, iyam evÃsyà adhvÃnaæ saæbharati, indrÃyÃdhyak«Ãyeti, indro vai devÃnÃm oji«Âhas tam evÃsyà adhyak«am akar anu tvà mÃtà manyatÃm anu piteti, anumata evainaæ mÃtrà pitrà bhrÃtrà sakhyà krÅïÃti sà devi devam achehÅti devÅ hy e«Ã deva÷ somas, indrÃya somam iti, indrÃya hy e«Ã somam achaiti rurdras tvÃvartayatv iti rudram evÃsyÃ÷ parastÃd dadhÃti svasti somasakhà punar ehÅti pratyak«am evÃlabdha rudrÃya và etat paÓÆn apidadhÃti yad Ãha rudras tvÃvartayatu yad Ãha svasti somasakhà punar ehÅti svastim evÃsyai punar Ãv­ttÃyai dadhÃti vÃg vai somakrayaïÅ sà devarÆpÃïi praviÓati yad Ãha vasvy asi rudrÃsÅti, idam asÅdam asÅti vÃg vainÃm etad Ãha yadyad bhavati yad và etat kiæca vadaty etÃæ và etad ÃptvÃvarunddhe «a padÃny anu ni«krÃmati «a¬ và ahÃni vÃg vibhajyate na vai «a«Âham ahar vÃg ativadati sarvà vai «a«Âhe 'han vÃg Ãpyate yÃvaty eva vÃk tÃm Ãpnoti dak«iïenÃrdhena dak«iïam ardham anu ni«krÃmati tasmÃd dak«iïena hastenÃnnam adyate tasmÃd dak«iïo 'rdha Ãtmano vÅryavattaras tasmÃd dak«iïam ardhaæ vayÃæsy anu paryÃvartante saptame pade juhoti sapta chandÃæsi chandÃæsi vÃk, yÃvaty eva vÃk tÃm ÃhutyÃptvÃvarunddhe sapta chandÃæsi sapta hotrÃ÷ sapta grÃmyÃ÷ paÓava÷ paÓÆæs tÃn evÃvarunddhe b­haspati« Âvà sumne ramïÃtv iti brahma vai b­haspatis, brahmaïaivainÃæ yachati rudro vasubhir Ãcaka iti rudram evÃsyà vasubhir ÃkartÃram aka÷ p­thivyÃs tvà mÆrdhann ÃjigharmÅti, e«a vai p­thivyà mÆrdhà yad devayajanam i¬ÃyÃs pada iti gaur và i¬Ã tasyà và etat padam, gh­tavati svÃheti svÃhÃkÃreïaivainÃæ yachati //MS_3,7.6// \\ hiraïyaæ nidhÃya juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt paÓavo vai gh­tam, paÓava÷ padam, vajraæ sphyas, yat sphyena padaæ parilikhati vajreïa và etad yajamÃnÃya paÓÆn parig­hïÃti vi«ÃïayÃnuparilikhati sayonÅn evÃsmai paÓÆn parig­hïÃti sthÃlyÃæ padaæ saævapati, asyà và e«Ãdhikriyate, iyaæ hi paÓÆnÃæ yoni÷ sva evainÃn yonau dadhÃti Óocanti và etat paÓavo yoneÓ chinnÃs, yad apa upas­jati Óamayaty eva yajamÃnÃya padaæ prayachati tad adhvaryur apaÓur bhavati yajamÃnÃya hi paÓÆnt saæprÃdÃt, yad Ãha tava rÃyà iti tad adhvaryuæ paÓu«v Ãbhajati tenÃdhvaryu÷ paÓumÃn g­he«u padaæ nidadhÃti g­he«v evÃsya paÓÆn dadhÃti svargo vai loka ÃhavanÅyas, yad ÃhavanÅya upavaped anyaloke 'sya paÓÆn dadhyÃt, gÃrhapatyà upavapati gÃrhapatyaæ hi paÓavo 'nÆpa ti«Âhante paÓubhir evainaæ samya¤caæ dadhÃti paÓavo vai padam agnÅ rudras, yad agnimaty upavaped rudrÃyÃsya paÓÆn dadhyÃt, yatra ÓÃntaæ tad upopyam, paÓÆnÃm apradÃhÃya yat somakrayaïyà patnÅæ saækÓÃpayanti mithunatvÃya tva«Ârimantas tveti tva«Âà hi rÆpÃïi vikaroti sapemeti sapÃd dhi prajÃ÷ prajÃyante sÆryasya cak«ur Ãruham iti, e«a và aparipara÷ panthà arak«asyo yenÃsà Ãditya eti, amu«ya và etad Ãdityasya patha iti v­ïakti vindate vasv iti vaso hy e«a vindate ya÷ somaæ krÅïÃti // somavikrayint somaæ te krÅïÃni mahÃntaæ bahv arhaæ bahu ÓobhamÃnam, kalayà te krÅïÃni ku«Âayà te krÅïÃni Óaphena te krÅïÃni padà te krÅïÃni // iti gor và etan mahimÃnam udÃca«Âe, atho mahayaty evainÃm atho ak«araÓo và etad yaj¤aæ mimÅte suvÃÇ nabhrì aÇgÃre bambhÃrà iti, ete vai devÃnÃæ somarak«ayas, etebhyo và adhi chandÃæsi somam Ãharan, tebhya evainÃm anudiÓati, atho yad evÃtra yaj¤asyopaÓli«Âaæ tat parikrÅïÅte daÓabhi÷ krÅïÃti daÓÃk«arà viràtathà vairÃja÷ kriyate, ekÃdaÓabhi÷ krÅïÃti daÓa vai paÓo÷ prÃïÃs, ÃtmaikÃdaÓas tathà sarva÷ kriyate dhenvà krÅïÃti, ÃÓiram evÃsya krÅïÃti, atho vÃcam eva g­hïÃti hiraïyena krÅïÃti Óukram evÃsya krÅïÃti, atho teja eva g­hïÃti vÃsasà krÅïÃti sarvadevatyam evÃsya krÅïÃti, ajayà krÅïÃti tapa evÃsya krÅïÃti yatra và adaÓ chandÃæsi somam Ãharaæs tÃni tamasà na prÃjÃnan, tato gÃyatry ajÃm ÃdÃyodapatat sà và ebhya÷ prÃrocayat tato vai chandÃæsi somam Ãharan, tat somaæ nà ÃjÃm iti vÃvÃjÃ, ana¬uhà krÅïÃti vahny evÃsya krÅïÃti, ­«abheïa krÅïÃti sendram eva krÅïÃti yad ­«abheïa krÅïÅyÃt prajÃpatinà vikrÅïÅta vatsatareïa sÃï¬ena krayyasyendram aha÷ krÅïÃti na prajÃpatinà vikrÅïÅte mithunÃbhyÃæ gobhyÃæ krÅïÃti mithunam evÃsya krÅïÃti //MS_3,7.7// \\ \\ \\ somo và amutrÃsÅt te devà gÃyatrÅæ prÃhiïvan, amuæ somam Ãhareti sà vitataæ yaj¤am avÃpaÓyat saik«ata yad yaj¤asyÃntare«yÃmy ÃtmÃnam antare«yÃmÅti tasyai và etaæ somo jÅvagrahaæ prÃbravÅt svajà asi svabhÆr asÅti somasya và e«a jÅvagraha÷ somasya và etaj jÅvagrahaæ g­hïÅte nÃdhvaryu÷ san nÃrtim Ãrchati ya evaæ veda varuïo và e«a etarhi varuïadevatyo yarhy upanaddho varuïa enaæ bhÆtvà praviÓet, yad Ãha mitro nà ehi sumitradhà iti mitram evainam aka÷ Óamayaty eva, indrasyorum ÃviÓa dak«iïam iti, aindro vai yaj¤as, indra÷ somasya yoni÷ sva evainaæ yonau dadhÃti, indro và etam agrà Ãgatam ÆrÆ nyag­hïÅta tÃæ và etad anuk­tim Ærà ÃsÃdayate 'porïute yathà Óreyasy Ãyaty aporïuta evaæ tat, urv antarik«aæ vÅhÅti, antarik«adevatyo và e«a etarhi pracyuta ito 'prÃpto 'mutra, adityÃ÷ sadà ÃsÅdeti, Ãdityo vai yaj¤as, aditi÷ somasya yoni÷ sva evainaæ yonau dadhÃti varuïaæ và enam etat santaæ mitram akas tad enaæ svayà devatayà vyardhayati yad Ãha // astabhnÃd dyÃm ­«abho antarik«am amimÅta varimÃïaæ p­thivyÃ÷ / ÃsÅdad viÓvà bhuvanÃni samrì viÓvet tÃni varuïasya vratÃni // iti varuïam evainam aka÷ svayaivainaæ devatayà samardhayati vane«u vy antarik«aæ tatÃneti vÃsasà paryÃïahyati sarvadevatyaæ vai vÃsa÷ sarvÃbhir và etad devatÃbhir yaj¤aæ krÅtaæ pariÓrayati dhÆr asi dhvara dhvarantam ity Ãha rak«asÃæ dhvarÃyai rak«asÃmantarityai vÃruïam asi varuïas tvottabhnÃtv iti vÃruïaæ hy e«a etarhi varuïadevatyam, manasÃcha yanti mahimÃnam evÃsyÃcha yanti, anasà vahanti tasmÃd anovÃhyam o«adhaya÷ phalaæ pacyante ÓÅr«ÃhÃryam o«adhaya÷ phalaæ pacyeran yat somaæ krÅtaæ ÓÅr«ïà hareyus tasmÃd girà o«adhaya÷ ÓÅr«ÃhÃryaæ phalaæ pacyante ÓÅr«ïà hi somaæ krÅtaæ haranti pracyavasva bhuvanaspatà iti bhÆtÃnÃæ hy e«a patis, viÓvÃny abhi dhÃmÃnÅti viÓvÃni hy e«a dhÃmÃny abhi pracyavate mà tvà paripariïo mà paripanthino mà tvà v­kà aghÃyavo vidann iti yatra và enam ada ÃhriyamÃïaæ sÃmigandharvo viÓvÃvasur amu«ïÃt tÃd­Óebhyo vÃvÃsmà etad rak«obhyo bhÅ«Ã svastim akar varuïo và e«a krÅto yajamÃnasya g­ham ohyate sa ÅÓvaro 'ÓÃnto yajamÃnaæ hiæsitos, yad Ãha namo mitrasya varuïasya cak«asà iti Óamayaty eva ÓÃnta evohyate yajamÃnasyÃhiæsÃyai sarvÃbhyo và e«a devatÃbhyà uhyate yad ekolmukena pratiti«Âhet pit­devatyo 'sya yaj¤a÷ syÃt, agnir mahat samÃdheyas, agnir vai sarvà devatÃ÷ sarvÃbhir và etad devatÃbhir yaj¤am Ãyantaæ pratiti«Âhati, agnÅ«omau và etau saæbhavatas, yajamÃnaæ và età abhisaæbhavetÃæ yajamÃnasya và paÓÆn, tad ya e«a paÓur dhÃryate tam eva bhÃgadheyam abhisaæbhavatas, devatà và etaæ paÓuæ dhÃryamÃïaæ nÃbhiprÃcyavanta, asmin yaj¤a ÃÓaæsamÃnÃd yo 'yam itaras tam agnÅ«omà upaprÃcyavetÃm, tasmÃd e«o 'gnÅ«omÅyas, agnÅ«omÃbhyÃæ và e«a medhÃyÃtmÃnam Ãlabhate yo dÅk«ate sa và etenaiva paÓÆn ÃtmÃnaæ ni«krÅïÅte sthÆla÷ pÅvà syÃt, Ãtmano ni«krÅtyai tasmÃd agnÅ«omÅyasya paÓor nÃÓitavyam, puru«o hy etenÃtmÃnaæ ni«krÅïÅte tasmÃd agnÅ«omÅye saæsthite yajamÃnasya g­he 'Óitavyam, tarhi ni«krÅto 'n­ïas, vÃrtraghnaæ và etat somo vai v­tra÷ pÆrvedyur và indro v­tram ahan pÆrvedyur vÃvainam etat s­tvÃthÃparedyur abhi«uïoti varuïapÃÓÃbhyÃæ và e«o 'bhidhÅyate yo dÅk«ate, ahorÃtre varuïapÃÓau yad divà saæsthÃpayed anunmukto varuïapÃÓÃbhyÃæ syÃt, naktaæ saæsthÃpyas, varuïapÃÓÃbhyÃm evonmucyate, Ãtmano 'hiæsÃyai //MS_3,7.8// yukto 'nyo 'na¬vÃn bhavati vimukto 'nyas, athÃtithyaæ nirvapati yaj¤asya saætatyai patnyà hastÃn nirvapati patnÅ vai pÃrÅïahyasyeÓe patnyaiva rÃtam anumataæ kriyate yad vai patnÅ yaj¤e karoti tan mithunam, mithunatvÃya vai patnyà hastÃn nirvapati, e«a vai patnyà yaj¤asyÃnvÃrambho yad yaj¤e karoti, anvÃrambhÃya vai patnyà hastÃn nirvapati, agnes tanÆr asi vi«ïave tveti gÃyatrÅæ tena chandasà g­hïÃti somasya tanÆr asi vi«ïave tveti tri«Âubhaæ tena, atither Ãtithyam asi vi«ïave tveti jagatÅæ tena, agnaye tvà rÃyaspo«ade vi«ïave tveti, anu«Âubhaæ tena ÓyenÃya tvà somabh­te vi«ïave tveti gÃyatrÅ vai Óyena÷ somabh­t tÃæ và etat punar Ãlabhate, ayÃtayÃmnÅæ pÃÇktatvÃya pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha, etad vai chandÃæsy agrahÅt taiÓ chandobhir g­hÅtair yaj¤aæ g­hïÃti yÃvanto và atithim anvÃyanty api te«Ãæ bhÃgas, chandÃæsi và etam amuto 'nvÃyanti tebhya e«a bhÃga÷ krÅyate varuïo vai yaj¤a÷ krÅtas, vi«ïu÷ pratata÷ pratato và etarhi yaj¤as tasmÃd vai«ïavo navakapÃlo bhavati triv­taæ và etad yaj¤amukhe vyÃyÃtayanti triv­tà prayanti te vai trayas trikapÃlÃs trikapÃlo vai«ïavo devatayà vi«ïuæ vai devà Ãnayan vÃmanaæ k­tvà yÃvad ayaæ trir vikramate tad asmÃkam iti sa và idam evÃgre vyakramata, athedam athÃdas tasmÃt trikapÃlo vai«ïava÷ somasya và etad Ãtithyaæ yad Ãtithyam athavà etad agner Ãtithyaæ yad agnà agniæ manthanti, atho yaj¤Ãya và etat krÅtÃya devatÃæ janayanti, atho teja evÃsmai janayanti, atho upasatsu vÃvÃsmà etad vÅraæ janayanti, à hÃsya vÅro jÃyate ye vai devÃ÷ sÃdhyà yaj¤am atyamanyanta te«Ãæ và etad yad atiriktaæ yaj¤e kriyate, atiriktaæ và etad yaj¤e kriyate yad agnà agniæ juhvati yac ca«ÃlÃd uparyÆpasya tad evainÃæ sp­Óati saæsthÃpyÃ3n na saæsthÃpyÃ3m iti mÅmÃæsante yat saæsthÃpayed yaj¤amukhe yaj¤aæ saæsthÃpayet, Ãtithyaæ và upasadÃæ prayÃjÃs tÃnÆnaptram ÃÓÅs tasmÃd i¬Ãntam eva kÃryam Ãtithyaæ và upasadÃæ prayÃjÃs tasmÃt tà aprayÃjÃs, upasado và ÃtithyasyÃnuyÃjÃs tasmÃt tÃs tisras trayo hy anuyÃjÃ÷ Óiro và Ãtithyam, grÅvà upasadas, athai«a itaro yaj¤a÷ saæhita÷ prajÃpater và etÃni pak«mÃïi yad aÓvavÃrà asya bhruvà ik«ukÃï¬e yaj¤amukhaæ prajÃpatis, yaj¤amukhÃd evÃdhi yaj¤amukhaæ pratanute, aÓvo vai medhyas, yaj¤as prajÃpati÷ prÃjÃpatyo 'Óvas tasmÃd ÃÓvavÃra÷ prastara÷ kÃr«maryamayÃ÷ paridhayo bhavanti rak«asÃm apahatyai //MS_3,7.9// \\ @<[Page III,90]>@ devà anyonyasya Órai«Âhye ti«ÂhamÃnÃÓ caturdhà vyudakrÃman, agnir vasubhi÷ somo rudrais, indro marudbhis, varuïa Ãdityais tÃn và etena b­haspatir ayÃjayat te«Ãm indro 'bhavat tad ya etena yajate bhavati te và anyonyasyÃbhidrohÃd abibhayus te«Ãæ yÃ÷ priyÃs tanvà Ãsaæs tÃ÷ samavÃdyan, tÃ÷ samavÃm­Óan // \<Órai«Âhye : FN emended. Ed.: Ócai«Âhye.>\ yo nas tan napÃd yo no 'nyonyasmai druhyÃd ita eva saæ nir­chÃt // iti te yadà samavÃm­Óaæs tato devà abhavan parÃsurÃs tad ya evaæ vidvÃæsa÷ samavam­Óanti bhavanty Ãtmanà parai«Ãæ bhrÃt­vyà bhavanti yaæ kÃmayeta ­dhnuyÃd iti taæ prathamam avamarÓayet, ­dhnoti yadi kÃmayeta sarve sad­ÓÃ÷ syur iti sarvÃnt sahÃvamarÓayet sarve ha sad­Óà bhavanti ye vai te samavÃm­Óann api và idÃnÅæ te 'nyonyasmai na druhyanti tasmÃt satÃnÆnaptriïe na drogdhavai yad druhyet priyÃyai tanvai druhyet te và amu«minn Ãditye priyÃs tanva÷ saænyadadhata tasmÃd e«a teji«Âhaæ tapati tasmÃt sÆryadevatyà hi sarve somà g­hyante, atho atra vai devÃnÃæ priyÃs tanvas tà evÃvarunddhe, Ãpataye tvà g­hïÃmÅti, agnaye tena vasubhyo g­hïÃti paripataye tveti somÃya na rutedrebhyas tanÆnaptrà iti, indrÃya tena marudbhya÷ Óakmane ÓÃkvarÃyeti varuïÃya tenÃdityebhyas, etebhyo vai tad devebhyo 'gre g­hyate tebhya evainad g­hïÃti catur g­hïÃti caturdhà hi te vyudakrÃman, Ãpataye tvà g­hïÃmÅti, ÃtmÃnam eva tena g­hïÃti paripataye tveti prajÃæ tena tanÆnaptrà iti yaj¤aæ tena Óakmane ÓÃkvarÃyeti paÓÆæs tena yo vai devÃnt sÃdhyÃn veda sidhyati ha và asmai yatra kÃmayeta iha me sidhyed iti, ime vai lokà devÃ÷ sÃdhyÃs, ÃtmÃnam eva dÅk«ayà sp­ïoti prajÃm avÃntaradÅk«ayà saætarÃm mekhalÃm Ãyachate kanÅyo vratam upaiti, antarà hy ÃtmÃnaæ prajà dvivratena bhavitavyam, dvau và ­tÆ ahaÓ ca rÃtriÓ ca yad ekavrata÷ syÃt patnÅm antariyÃt, yà te agne rudriyà tanÆr iti vrataæ vratayati, e«Ã và asminn etarhi devatà tÃæ prÅïÃti tasyÃæ hutaæ vratayati yad eto 'nyathà vratayed rudra enam abhimÃnuka÷ syÃt, devatÃbhir và e«a sÃyujyaæ gachati yo dÅk«ate ya¤ ÓÅtÃbhir mÃrjayeta Óamayeyur atho yathedam adbhir agnir upas­«Âa evaæ syÃt, atha yat taptÃbhir mÃrjayate ÓÃntyai, atho tejo vai madantÅs teja evÃvarunddhe // \\ \\ \\ ity uparikÃï¬e saptama÷ prapÃÂhaka÷ //MS_3,7.10// @<[Page III,92]>@ asurÃïÃæ và e«u loke«u pura Ãsan, ayasmayy asmiæl loke rajatÃntarik«e hiriïÅ divi te devÃ÷ saæstambhaæsaæstambhaæ parÃjayanta, anÃyatanà hy Ãsan, ta etÃ÷ pratipuro 'manvita havirdhÃnaæ divi, ÃgnÅdhram antarik«e sada÷ p­thivyÃm, te 'bruvan, upasÅdÃma, upasadà vai mahÃpuraæ jayantÅti ta upÃsÅdan, tad upasadÃm upasattvam, tÃn ebhyo lokebhya÷ prÃïudanta ta ebhyo lokebhya÷ praïuttà ahar aÓrayanta yat prÃtar upasadam upÃyann ahna enÃæs tena prÃïudanta te 'hna÷ praïuttà rÃtrÅm aÓrayanta yat sÃyam upasadam upÃyan rÃtryà enÃæs tena prÃïudanta tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn upasadam upaity ahorÃtrÃbhyÃm eva bhrÃt­vyam ebhyo lokebhya÷ praïudate bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati, atha vai tarhi ne«ur ÃsÅt te devà etÃm i«uæ samaskurvan, agniæ Ó­Çgam, somaæ Óalyam, vi«ïuæ kulmalam, te 'bruvan ka imÃm i«um avasrak«yatÅti te devà abruvan, ayam eva rudra iti so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«vety avadan, so 'bravÅt, naivam ekaÓ cane«um astÃm mÅmÃæsÃtà iti tasmÃd etasye«ur astà na mÅmÃæsitavyà // satyaæham // ity eva brÆyÃt tÃæ vai rudro vyas­jat, e«a hi devÃnÃæ krÆratamas tayemÃ÷ puro 'bhinat, agninà vai sa tÃs tejasÃbhinat tasmÃd agni÷ prathama ijyate yad anyÃæ devatÃæ pÆrvÃæ yajed avÅryavatÅ÷ syus, a«Âau k­tvo juhvÃæ g­hïÃti catur upabh­ti pÆrvÃrdho hÅ«o÷ samÃhitatama÷ sak­t parÃÇ atikrÃmati sak­d dhy eve«u÷ parÃcy apatat, atikramyÃÓrÃvayati yaj¤asyÃbhijityai yad anatikramyÃÓrÃvayed anabhijito 'sya yaj¤a÷ syÃt sruveïopasado juhoti purÃæ và e«a jitÃnÃm anvÃrohas, ekÃm ekÃhaæ juhoty ekÃm ekÃham ekÃæ hi ta ekÃham ajayann ekÃm ekÃham, tisra upasado juhoti trayo và ime lokÃs, e«Ãæ lokÃnÃm abhijityai, agninà vai mukhena devà imÃæl lokÃn anvavÃyann upasadbhir asurÃn parÃïudya, agninà và etan mukhena yajamÃna imÃæl lokÃn anvavaity upasadbhir bhrÃt­vyaæ parÃïudya yÃ÷ sÃyam anuvÃkyÃs tÃ÷ prÃtar yÃjyÃ÷ syus, yÃ÷ prÃtar anuvÃkyÃs tÃ÷ sÃyaæ yÃjyÃ÷ syus tathobhayÅr vÅryavatÅr bhavanti //MS_3,8.1// aya÷ prathamÃyÃm avadhÃya juhoti rajataæ madhyamÃyÃm, haritam uttamÃyÃm etad vai b­haspatir devebhya÷ pÆrjayanam akarot, yatra puraæ yudhyeyus tad etÃbhir juhuyÃt sarà và e«Ã yaj¤asya tasmÃd yat kiæca prÃcÅnam agnÅ«omÅyÃt tad upÃæÓu caranti, atha và etad agnÅ«omÅyaæ prati vÃcaæ vis­jante yaj¤am evÃptvà vÃcaæ vis­jante gh­taæ vai devà vajraæ k­tvà somam aghnan, srucau bÃhÆ tasmÃt srucau saumÅm Ãhutiæ nÃÓÃte avadhi«ur và etat somaæ yad asya srucau cÃjyaæ cÃntikam abhÃr«us, yad Ãha, aæÓuraæÓu« Âe deva somÃpyÃyatÃm iti yad evÃsya ghnanta÷ krÆram akraæs tad akrÆram akas tad ÃpyÃyayati sarva ­tvijà ÃpyÃyayanti sarve hi tÃntaæ bhi«ajyanti yanti và ete 'smÃl lokÃd ye somam ÃpyÃyayitum udasthu÷ paräco hi yanti, ÅÓvarÃ÷ prametos, yad Ãha, e«Âà rÃyà e«Âà vÃmÃni pre«e bhagÃyeti tenÃsmÃl lokÃn naiti tenÃsmiæl loke dh­tÃs, anayor và e«a garbhas, ÃbhyÃm e«a Ãv­Ócate ya÷ somaæ hanti yad Ãha namo dive nama÷ p­thivyà iti, ÃbhyÃm eva namo 'kar Ãtithyaæ và upasadÃæ prayÃjÃs tÃnÆnaptram ÃÓÅs tasmÃn na hotÃraæ v­ïÅte nÃr«eyam // \<Ãha : FN Ãhe«Âà with following e«ÂÃ.>\ sÅda hota÷ // ity evÃha caturvratas tisras, catvÃri hÅ«o÷ parïÃni trivratas tisras tri«andhir hÅ«u÷ Ó­Çgaæ Óalya÷ kulmalam, dvivratas tisras, dvi«andhir hÅ«u÷ ÓalyaÓ ca kulmalaæ ca, ekavratas tisras, ekà hy eve«us, e«Ã vai parovarÅyasÅ dÅk«Ã kanÅyo vratam upaiti jyÃyÃæsaæ lokam abhijayati, ekavratas tisras, dvivratas tisras trivratas tisras, caturvratas tisras, e«Ã và utkrÃmantÅ svargakÃmasya, uttaramuttaraæ Óva÷Óva÷ ÓreyÃn bhavati ya evaæ veda yad dvÃdaÓÃgni«Âomasyopasada÷ syur aÓÃntà nidaheyus, yat tisro 'hinasya yathà garÅyÃn bhÃra u«ïihÃæ niÓ­ïÃty evaæ tat tat tisra evÃgni«Âomasyopasada÷ kÃryà dvÃdaÓÃhinasya savÅryatvÃya //MS_3,8.2// \\ abhyardho vai devebhyo yaj¤a ÃsÅt te nÃvidus, iha và sa iha veti, asti yaj¤as, iti tv avidus tena vai saæs­«Âim aichan, taæ prai«am aichan tan nÃvindan, taæ vayÃæsy uparyupari nÃtyayatan, tam indra uparyupary atyakrÃmat tam acÃyat so 'vet, aciked vai meti so 'bravÅt ko 'sà iti, ahaæ durge hanteti, atha kas tvam asÅti, ahaæ durgÃd Ãharteti so 'bravÅt, durge vai hantÃvocathÃs, ayaæ varÃha Ãmukha ekaviæÓatyÃ÷ purÃæ pÃre 'ÓmamayÅnÃm, tasminn asurÃïÃæ vasu vÃmam antas taæ jahÅti tasyendro druæbhÆlyÃbhyÃyatya purastÃd bhittvà h­dayaæ prÃv­Ócat, etad và e«ÃbhyanÆktà // atividdhà vithureïà cid astÃs tri÷sapta sÃnu saæhità girÅïÃm / na tad devo na martyas tuturyÃd yÃni prav­ddho v­«abhaÓ cakÃra // iti so 'bravÅt, durgÃd và ÃhartÃvocathÃs, etam Ãhareti taæ vai vi«ïur Ãharat, yaj¤o vai vi«ïus, yaj¤o vai tad yaj¤am asurebhyo 'dhy Ãharat, yaj¤ena vai tad yaj¤aæ devà asurÃïÃm avindanta, etad và e«ÃbhyanÆktà // viÓvet tà vi«ïur Ãbharad urukramas tve«ita÷ / Óataæ mahi«Ãn k«ÅrapÃkam odanaæ varÃham indra emu«am // iti tad vai devà yaj¤am avindan yad vai tad yaj¤am avindaæs tad devÃyajanasya devayajanatvam, yad devayajanam ichanti yaj¤am ichanti yad vindanti yaj¤aæ vindanti yad vÃva yajamÃno jo«ayate tad devayajanam, yaj¤aæ vÃvaitad yajamÃno jo«ayate, asurÃïÃæ và iyam agra ÃsÅt, yÃvan ni«adya parÃpaÓyaæs tad devÃnÃm, te devÃ÷ salÃv­kÅm abruvan yÃvad iyaæ tri÷ samantaæ paryeti tad asmÃkam iti sà và imÃæ tri÷ samantaæ paryait tad vai devà imÃm avindanta tad vedyà veditvam, vi«ïuæ vai devà Ãnayan vÃmanaæ k­tvà yÃvad ayaæ trir vikramate tad asmÃkam iti sa và idam evÃgre vyakramata, athedam athÃdas tad vai devà iha mÃm avindanta tad vedyà veditvam, sarvà và iyaæ p­thivÅ vedis, iyaæ mekhalam iti tv evÃsyà yajamÃna÷ parig­hïÅte yÃvadyÃvad vai yajamÃno vedyÃ÷ kurute tÃvatÃttÃvattÃt p­thivyà jayati tasmÃn mahatÅ kÃryà jyÃyasÅjyÃyasÅ devÃÓ ca và asurÃÓ cÃspardhanta tad yat kiæcÃsurÃïÃæ svam ÃsÅt tad devà vedyÃvindanta tad vedyà veditvam, te«Ãæ yat priyaæ vasv ÃsÅt tenÃpÃdhÃvann anena cin mucyÃmahà iti tad devà uttaravedyÃvindanta tad uttaraæ vai Óreyo 'vidÃmahÅti tad uttaravedyà uttaraveditvam, tad ya evaæ vidvÃn vediæ cottaravediæ ca kurute 'bhipÆrvam eva sapatnasya bhrÃt­vyasya vasu vedo v­¤jÃna eti //MS_3,8.3// \<'vidÃmahÅti : FN Corrigenda. Ed.: vidÃmahÅti.>\ «aÂtriæÓat prakramÃ÷ prÃcÅ caturviæÓatir agreïa triæÓaj jaghanena tathà virÃjà saæmitÃ, atho chandÃæsi vai viràchandÃæsi vÃvÃsyaitad yaj¤amukhe yunakti, etad và e«Ãbhyanuktà // @<[Page III,97]>@ indrÃïÅ patyà sujitaæ jigÃyodaæÓena patividye bibheda / triæÓad yasyà jaghanaæ yojanÃny upasthà indraæ sthaviraæ bibharti // iti yad vÃva prÃcÅnapravaïaæ tad devayajanam, präcaæ hi taæ ÓayÃnam avidan, atha yat prÃcÅnapravaïam udÅcÅnÃpanataæ tad yajeta ya÷ kÃmayetobhayor lokayor ­dhnuyÃm iti, ubhayor và etal lokayos, ubhayor eva lokayor ­dhnoti, atha yasya devayajanasyottarÃd anyad devayajanaæ tad yajeta ya÷ kÃmayetÃbhi mottaro yaj¤o named iti, etad và uttarÃvan nÃma devayajanam abhy enam uttaro yaj¤o namati, atha yasya devayajanasya madhyato bahulà o«adhayas tat paÓukÃmo yajeta paÓavo và o«adhaya÷ paÓumÃn bhavati yat samaæ prati«Âhitaæ tad gataÓrÅr yajeta prati«Âhitaæ và etat prati«Âhita e«a yo gataÓrÅs tad evainaæ prati«ÂhÃpayati pÃpo hi sa tata÷ pracyavamÃnas, atha yasya devayajanasyÃpa÷ purastÃt tad yajeta ya÷ kÃmayetÃbhi mottaro yaj¤o named iti, etad vai purohavir nÃma devayajanam abhy enam uttaro yaj¤o namati, atha yasya devayajanasya panthÃ÷ purastÃd iriïaæ và karto và bhrÃt­vyavÃn yajeta, etad và Ãptaæ devayajanaæ sadevam, yad dhi devayajanÃd devayajanam u¤Óiæ«ed bhrÃt­vyÃya lokam u¤Óiæ«et, atha yasya devayajanasyÃhavanÅyÃd anyÃ÷ prÃcÅr Ãpo dhÃvanti gÃrhapatyÃd anyÃ÷ pratÅcÅs tad yajeta yaæ talpe và pÃtre và mÅmÃæseran, anu«akto hi và e«a pÃpmanÃ, athaitan mÅmÃæsante, etad vai vyÃv­ttaæ pÃpmanà pÃpmanaivainaæ vyÃvartayanti yad vai yaj¤a÷ saæti«Âhate prÃcÅnam asya sam­ddham eti pratÅcÅnaæ vy­ddham, paÓavo vai yaj¤asya sam­ddham Ãpa÷ khalu vai paÓavas, yat pratyaÇÇ avabh­tham abhyaveyÃd yaj¤asya vy­dhyena vy­dhyeta, atha yat prÃÇ avabh­tham abhyavaiti yaj¤asya và etat sam­dhyena sam­dhyate yat tryunnataæ tad bhrÃt­vyavÃn yajeta yasyÃhavanÅyaæ ca havirdhÃnaæ cÃntaronnatam, yasya havirdhÃnaæ ca sadaÓ cÃntaronnatam, yasya sadaÓ ca gÃrhapatyaæ cÃntaronnatam ato vai vi«ïur imÃæl lokÃn udajayat, vi«ïor evojjitam anv imÃæl lokÃn ujjayati praibhyo lokebhyo bhrÃt­vyaæ nudate, atha yasya devayajanasya dak«iïata unnataæ tad bhrÃt­vyavÃn yajeta, etÃæ vai diÓaæ devà asurÃn praïudya svargaæ lokam Ãyan, athaibhyo 'mum Ãdityaæ paridhiæ paryadadhur apunarÃbhÃvÃya, etÃæ và etad diÓaæ yajamÃno bhrÃt­vyaæ praïudya svargaæ lokam eti, athÃsmà amum Ãdityaæ paridhiæ paridadhÃty apunarÃbhÃvÃya sthale yajeta ya÷ kÃmayetobhaye«Ãæ devamanu«yÃïÃæ prakÃÓaæ gacheyam iti prakÃÓo vai nÃmaitad devayajanam ubhaye«Ãæ devamanu«yÃïÃæ prakÃÓaæ gachati, abhiÓasyamÃnaæ yÃjayet parok«aæ guhà vane parok«aæ p­«ÂhÃny apeyu÷ parok«aæ và e«a yam abhiÓaæsanti parok«am evÃsmÃd guhà pÃpÅyÃæ vÃcaæ karoti, atha yasya hotà prÃtaranuvÃkam anubruvann agnim apa÷ sÆryaæ tÃni paÓyet tad brahmavarcasakÃmo yajeta brahmavarcasaæ và agnis, brahmavarcasam Ãpas, brahmavarcasam asmà Ãdityo brahmavarcasam eva saædadhÃti brahmavarcasÅ bhavati, atha yasya devayajanasyÃnyÃanyà madhyato bahulà o«adhayas, ato và aÇgirasa÷ paÓÆn as­janta tat paÓukÃmo yajeta, atha yasya devayajanasya madhyata unnatam ato và aÇgirasa÷ svargaæ lokam Ãyan, tat svargakÃmo yajeta nirvaske 'bhicaran yajeta yathaivaitaæ nirïayaty evaæ taæ nirïayati yam abhicarati yat kÃryam iva syÃt tad yajeta ya÷ kÃrya iva syÃt, Ãtmà vai devayajanam, karoty evainam, ye yuvÃna Ãr«eyà ­tvijo vahnayas tad devayajanam, tasmÃd Ãhus, yuvaivÃrtvijÅnà iti, agnir vÃva devayajanam, tad ya evaæ vidvÃn yatraiva kvacÃgnim ÃdhÃya yajate devayajana eva yajate //MS_3,8.4// \\ yad và asyà yaj¤iyaæ medhyaæ yat sadevaæ tad utkramyÃti«Âhad antarà devÃsurÃnt saæyatÃnt siæhÅrÆpam iva bhÆtvà te 'vidus, yatarÃn và iyam upÃvartsyati ta idaæ bhavi«yantÅti tasyÃæ và ubhaya aichanta sà nÃnyatarÃæÓcanopÃvartata tÃæ devà apÃÓÃsus, upa nà Ãvartasveti sÃbravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan, sÃbravÅt, mÃm eva parvÃm agner vyÃghÃrayÃt sa yatkÃmo mÃæ vyÃghÃrayÃt tam eva sa kÃmam aÓnuvad iti tÃæ devÃ÷ pÆrvÃm agner vyÃghÃrayan, tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn etÃæ pÆrvÃm agner vyÃghÃrayati bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati yad vai tad utkramyÃti«Âhad antarà devÃsurÃnt saæyattÃnt siæhÅrupam iva bhÆtvà sà và uttaravedis taptÃyanÅ me 'sÅti taptà hi te tÃm avindanta vittÃyanÅ me 'sÅti vittà hi te tÃm avindanta, avatÃn mà nÃthitam iti nÃthitÃæ hi sà tÃn Ãvat, avatÃd vyathitam iti vyathitÃæ hi sà tÃn Ãvat, etadetad và etayà devà asurÃïÃm avindanta, etadetad evaitayà yajamÃno bhrÃt­vyasya v­Çkte, agne aÇgiro yo 'syÃæ p­thivyÃm adhyasÅti ya evai«u tri«u loke«v agnayas tÃn evÃvarunddhe vider agne nabho nÃma yattà iti nabho hi nÃma so 'gnir ÃsÅt, jÃnudaghnaæ kheyameta, avatÅ và asyÃ÷ p­thivyà jÅvaæ yaj¤iyam, tad evÃvarunddhe siæhÅr asi mahi«År asÅti siæhÅrÆpam iva hi tan mahi«ÅrÆpam iva bhÆtvÃti«Âhat, devebhya÷ Óundhasva devebhya÷ Óumbhasveti devebhya evainÃæ Óundhanti devebhya÷ Óumbhanti ni÷sÃrayati yad evÃsyà udghnanta÷ krÆram akraæs tad akrÆram akas tan ni÷sÃrayati, indragho«Ãs tvà purastÃd vasubhi÷ pÃntv iti, etaddevatyà và imà diÓas, yathÃdevatam evainÃæ prauk«Åt, ato vai devà asurÃn manasà vinudya svargaæ lokam Ãyan, ta età devatà antato 'dadhatÃsurÃïÃm ananvagbhÃvÃya, ato và etad yajamÃno bhrÃt­vyaæ manasà vinudya svargaæ lokam eti sa età devatà antato dhatte bhrÃt­vyasyÃnanvagbhÃvÃya te 'kÃmayanta sapatnaæ bhrÃt­vyaæ sahemahÅti siæhÅr asi sapatnasÃhÅ svÃheti tam eva tena kÃmam ÃÓunuvata sapatnaæ bhrÃt­vyaæ sìhvà te 'kÃmayanta paÓavo na÷ syur iti siæhÅr asi rÃyaspo«avani÷ svÃheti tam eva tena kÃmam ÃÓnuvata sapatnaæ bhrÃt­vyaæ sìhvà paÓÆn bhittvà te 'kÃmayanta prajÃna÷ syÃd iti siæhÅr asi suprajÃvani÷ svÃheti tam eva tena kÃmam ÃÓnuvata siæhÅr asy Ãdityavani÷ sajÃtavani÷ svÃheti, ÃdityÃbhir hi sà prajÃbhi÷ saha te 'kÃmayanta devà no yaj¤aæ vidyur iti siæhÅr asi, Ãvaha devÃn devÃyate yajamÃnÃya svÃheti tam eva tena kÃmam ÃÓnuvata bhÆtebhyas tvety uddiÓati devà hy eva bhÆtÃs, yatra và ado 'gnir hotrÃd bhÅ«ÃpÃkrÃmat sa sarve«u bhÆte«v avasat, yÃæ paÓu«v avasat tÃm anÃchinnastukasyÃntarÃÓ­Çgam avasat, yÃæ vanaspati«u pÆtudrau yÃm o«adhÅ«u tÃæ sugandhitejane yat saæbhÃrÃnt saæbharati yad evÃtrÃgner nyaktaæ tat saæbharati yÃni và ado 'gnir asthÃny adhÆnuta sa pÆtudrur abhavat, yan mÃæsaæ tad guggulu yat pÆyitam upaÓli«Âaæ sa sugandhitejanas, yad ete saæbhÃrà bhavanti yad evÃtrÃgner nyaktaæ tasyÃvaruddhyai viÓvÃyur asi p­thivÅæ d­æheti, e«Ãæ hy ete lokÃnÃæ vidh­tyai paridhÅyante dhruvak«itir asi, antarik«aæ d­æheti, antarik«aæ hi yaj¤as, acyutak«id asi divaæ d­æheti divam evainam ajÅgamat, agner bhasmÃsi, agne÷ purÅ«am asÅti, agner hy etad bhasmÃgne÷ purÅ«am, devapÃtraæ và uttaravedi devebhyo devapÃtraæ procyam, vaibhrÃjà devÃs, yad Ãha vibhrì b­hat pibatu somyaæ madhv iti devebhyo và etad devapÃtraæ prÃha pra vasÅyasa÷ pÃtram Ãpnoti brÃhmaïaæ tu pÃtre na mÅmÃæseta ya÷ pÃtriya iva syÃt //MS_3,8.5// \\ etÃvatÅ và iyaæ p­thivÅ yÃvatÅ vedis, aparimitÃd và etad bhrÃt­vyaæ nirbhajya yajamÃnÃya parig­hïÃti, ­k«aæ và amedhyam Ãpo havis, yat prok«ati medhyam evainat karoti, ­k«aæ và amedhyam, yad barhi÷ st­ïÃti medhyÃm evainÃæ karoti, etÃvatÅ và iyaæ p­thivÅ yÃvatÅ vedi÷ prajà barhis, yad barhi÷ st­ïÃti, asyÃæ và etat prajÃ÷ prati«ÂhÃpayati yajamÃno vai prastara÷ prajà barhis, yat prastaram uttaraæ barhi«a÷ sÃdayati yajamÃnaæ và etad upari«ÂÃd ÃsÃæ prajÃnÃæ dadhÃti, atha yat t­ïe antardadhÃti tena yajamÃno yajamÃnena vyÃvartate bahulaæ barhi÷ st­ïÃti, ak«odhukà asya paÓavo bhavanti prÃcÅnaæ barhi÷ st­ïÃti prÃÇ hi yaj¤as, yat pratÅcÅnaæ st­ïÅyÃt pratyÃdÃjyÃsya rëÂraæ ghÃtukaæ syÃt, deve«ur vai vedis, yatra vai deve«và saænatayà kÃmayate tad dhanti yad vediæ kalpayati deve«uæ và etat saænamati tayà saænatayà yatra yajamÃna÷ kÃmayate tad dhanti trayo vai pÆrve 'gnaya÷ prÃdhanvan havyaæ devebhyo vahantas, va«aÂkÃra÷ prÃv­Ócat, atha yo 'yam idÃnÅæ sa bhÅ«ÃpÃdravad Åd­g u sa Ãri«yatÅti taæ devà apÃÓÃsus, upa nà Ãvartasveti so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan so 'bravÅt trayo vai me pÆrve bhrÃtara÷ prÃdhanvan havyaæ devebhyo vahantas, va«aÂkÃra÷ prÃv­Ócat te«Ãæ bhÃgo 'stv iti v­ïÅ«vety abruvan, so 'bravÅt, yad eva kiæcÃhutaæ bahi«paridhi skandet tad eva te«Ãæ bhÃgadheyam asad iti te«Ãæ và etad bhÃgadheyam asthanvanto hi vai ta Ãsan, atha te prÃdhanvan, so 'bravÅt, asthÃni nu dhavi«ye, athopÃvartsyÃmÅti te và anvÃyan, te samantaæ paryaviÓan yaj¤asya gopÅthÃya, ayaæ vÃva yaj¤ÃyopadhÅyate 'yaæ yajamÃnÃyÃyaæ bhrÃt­vyÃya, imau prataraæ karotÅmam apataram, yaj¤ena và etad yajamÃnaæ prataraæ karoti yaj¤enÃsya bhrÃt­vyam apataraæ karoti saædhiæ pratijuhoti na hy agnim Ãhutis tarati mukhata evainÃn prÅïÃti, atho sutÅrthena và etad ÃhutÅs tÃrayati, ayaæ vÃva bhÆpatis, ayaæ bhuvanapatis, ayaæ bhÆtÃnÃæ patis, atha yo 'yam idÃnÅæ sa bhÆtis, yad Ãhutaæ bahi«paridhi skandet tad abhimantrayeta // \\ bhÆpataye svÃhà bhuvanapataye svÃhà bhÆtÃnÃæ pataye svÃhà // iti bhÃgadheyaæ vÃvai«Ãm etat prÅïÃty evainÃn atho havi«Ã và etat skannena dvitÅyÃm ÃÓi«am avarunddhe, etad dha sma và ÃhÃruïa aupaveÓi÷ kim u sa yaj¤ena yajeta yo havi«Ã skannena dvitÅyÃm ÃÓi«am avarundhaæ na vidyÃd iti tad dvitÅyÃm evaitenÃÓi«am avarunddhe //MS_3,8.6// ye purà granthayo bhavanti tÃn visraæsayanti mÃnu«asya vyÃv­ttyai praïenijati yad evainayor abhini«aïïaæ Óamalam amedhyaæ ta¤ Óundhanti yu¤jate mana uta yu¤jate dhiyà iti juhoti yuktyà eva sÃvitryà juhoti savit­prasÆte eva pravartete havir vai havirdhÃne yad upÃnakti havirbhÆta eva pravartete atho abhiv­tte eva patny upÃnakti yad vai patnÅ yaj¤e karoti tan mithunam, mithunatvÃya vai patny upÃnakti, e«a vai patnyà yaj¤asyÃnvÃrambho yad yaj¤e karoti, anvÃrambhÃya vai patny upÃnakti prÃcÅnam upÃnakti prÃÇ hi yaj¤as trir anyat trir anyad upÃnakti, aparimitaæ hi manu«yà upäjanti dak«iïata upÃnakti, udÅcÅ hy ete manu«yalokam upÃvartete nir­tig­hÅto và e«a ubhayata÷ saæda«Âa÷ Óu«kas, yad upÃnakti Óamayaty eva Óu«ko và e«a durvÃg yajamÃnasya g­ham Ãvadati sa ÅÓvaro 'ÓÃnto yajamÃnaæ hiæsitos tad anug­hïanto yanti yady utk«vedet suvÃg Ãvada deva duryÃn iti vadet, Óamayaty eva, atho ÓamayitvaivÃÓi«am ÃÓÃste havir vai havirdhÃne stÅrtvà vai barhir havir ÃsÃdayanti tasmÃt prastaraæ stÅrtvà pravartayanti havir vai havirdhÃne anÆcyamÃnÃsu vai sÃmidhenÅ«u havir ÃsÃdayanti tasmÃt pravartyamÃnayor hotÃnvÃha, ime và ete ime và etat pravartayanti yad dhavirdhÃne tasmÃt pÆrvasyà janatÃtà aparà janatà k«etram abhyÃrohukà te yarhi pravartayeyus tarhi hotÃnubruvan manasà padà tÃæ janatÃæ pratinudet, apa janyaæ bhayaæ nudeti vi¬ và e«Ã viÓaæ và etat pratinudate, anabhyavacÃrukÃsya vi k«etraæ bhavati nÅyÃnaæ vai rak«Ãæsi yaj¤am avayanti yad vartmani juhoti rak«asÃm apahatyai vai«ïavyà juhoti vi«ïur vai yaj¤as, vi«ïunaiva yaj¤ena yaj¤Ãd rak«Ãæsy apahanti yad gÃyatryà juhotÅmÃæ tenÃkramate yat tri«ÂubhÃntarik«aæ tena, atha yad ÃhavanÅyaæ gachata÷ svargaæ tena lokam, trÅn prakramÃn prativikramate trayo và ime lokÃs, imÃn eva lokÃn yajamÃnÃyo¤Óiæ«ati vai«ïavam asi vi«ïus tvottabhnÃtv iti vai«ïavaæ hi havirdhÃnam, divo vi«ïa uta và p­thivyà iti dak«iïasya havirdhÃnasya methÅn nihanti mukhata eva yaj¤asyÃÓi«am avarunddhe yam adhvaryu÷ prathamaæ granthiæ grathnÃti taæ prathamaæ visraæsayati yad anyaæ pÆrvaæ visraæsayed amehena pramÅyeta vi«ïor nu kaæ vÅryÃïi pravocam ity uttarasya havirdhÃnasya methÅn nihanti vai«ïavyà vai«ïavaæ hi havirdhÃnam, svayaiva devatayà yo askabhÃyad uttaraæ sadhastham iti, ado và uttaraæ sadhastham amu«minn eva havirdhÃnaæ saæminoti // à vÃm upastham adruhà devÃ÷ sÅdantu yaj¤iyÃ÷ / ihÃdya somapÅtaye // iti ya eva devà yaj¤iyÃs tÃn havirdhÃnà ÃsÃdayati tÃæ Óvo bhÆte 'bhiyajate daï¬o và etad auparo va«aÂkÃreïa nirahan yac chadir abhinidadhÃti, apihityà achidratvÃya vi«ïo÷ p­«Âham asÅty ada eva vi«ïo rarÃÂam asÅty ada eva vi«ïo÷ Óipre sthà itÅme eva mukhato và etat svayà devatayà Óiro yaj¤asya saæbharati vi«ïo÷ syÆr asÅti tasmÃd idaæ Óira÷ «o¬hÃvi«k­tam, pra tad vi«ïu÷ stavate vÅryeïeti prÃÇ uktramya vadati, ato vai vi«ïur imÃæl lokÃn udajayat, vi«ïor evojjitim anv imÃæl lokÃn ujjayati praibhyo lokebhyo bhrÃt­vyaæ nudate //MS_3,8.7// devasya tvà savitu÷ prasava iti savit­prasÆta evainÃm Ãdatte, aÓvinor bÃhubhyÃm iti, aÓvinau vai devÃnÃm adhvaryu÷ pÆ«ïo hastÃbhyÃm iti devatÃbhir eva, abhrir asi nÃrir asÅti krÆram iva và etad yad abhri÷ Óamayaty eva, idam ahaæ rak«aso grÅvà apik­ntÃmÅty Ãha rak«asÃæ dhvarÃyai rak«asÃm antarityai, idam ahaæ some samÃno yo 'samÃno 'rÃtÅyati tasya grÅvà apik­ntÃmÅti samÃno và hy asamÃno vÃrÃtÅyati sarvam evaitayà paryÃpat prÃïà và uparavÃ÷ Óiro havirdhÃnam, ÓÅr«an và ime prÃïÃs tasmÃd dhavirdhÃne, antar và ime ÓÅr«an prÃïÃs tasmÃd antar, catvÃro và ime ÓÅr«an prÃïÃs tasmÃc catvÃra÷ saæt­ïïÃ÷ para÷ saæt­ïïà hi para÷ prÃïÃs, vidh­tà upari«ÂÃt, vidh­tà hÅma upari«ÂÃt prÃïÃ÷ pÆrvÃrdhe và ime mukhasya prÃïÃs, etat khalu vai havirdhÃnasya pÆrvÃrdhaæ yad dak«iïaæ havirdhÃnam, tasmÃd dak«iïe havirdhÃne b­hann asi b­hadrÃyà iti devà hy eva b­hat, b­hatÅm indrÃya vÃcaæ vadeti, aindro hi yaj¤as, rak«ohaïaæ valagahanam ity Ãha rak«asÃæ dhvarÃyai rak«asÃm antarityai vai«ïavÅm iti vi«ïur hi yaj¤as, asurà và etÃn valagÃn devebhya÷ prÃïe«u nyakhanan, tÃn bÃhumÃtre 'nvavindan, tasmÃd bÃhumÃtraæ kheyam, yad vÃva k­tyà ya¤ Óaphaæ yad abhicaritaæ tad etad udvapati prÃïà và uparavÃs yad avasi¤cati tasmÃd ima udanvanta÷ prÃïÃ÷ prÃïà và uparavÃs, yad avast­ïÃti tasmÃd ime lomaÓÃ÷ prÃïÃs, atha yad avasi¤caty ava ca st­ïÃti masti«ko và e«a kriyate hanÆ adhi«avaïe Óiro havirdhÃnam, ÓÅr«an và ime hanÆ tasmÃd dhavirdhÃne, antar và ime ÓÅr«an hanÆ tasmÃd antar ime và ete yat saæt­ndyÃd ime eva saæt­ndyÃt tat saæpÃdye eva dvyaÇgulam antarà kÃryam, dvyaÇgulaæ hÅdam antarà vai nÃkeva Óiro havirdhÃnam, p­«Âham ÃgnÅdhram udaraæ sada÷ prÃÇ hi yaj¤a÷ saæhitas, hanÆ adhi«avaïe jihvÃdhi«avaïam, grÃvÃïo dantÃs, mukhato và etat prajÃpate÷ somaæ pibanti, indro vai v­tram ahan, sa imÃæ prÃviÓat taæ devatÃ÷ prai«am aichan, tan nÃvidan, taæ bhÆtÃny upÃravanta yo no 'dhipatir abhÆt tan na vindÃmà iti tad uparavÃïÃm uparavatvam, yat tad upÃravanta tac caturdhÃvastÃd evaichan, ekadhà paro 'nvavindan, tasmÃc caturdhÃvastÃt, ekadhà paras, yad uparavÃn anum­Óati, indriyasyÃvaruddhyai //MS_3,8.8// \\ p­thivyai tvÃ, antarik«Ãya tvà dive tveti prok«ati, e«Ã hy e«Ãæ lokÃnÃæ vidh­tyai mÅyate tri÷ prok«ati tri«atyà hi devÃs, atho trayo và ime lokÃs, ebhya evainÃæ lokebhya÷ prauk«Åt, annaæ vai yavÃs, Ærg udumbaras, yad yavamatÅbhi÷ prok«ati, Ærjà và etad annaæ samardhayati, ­k«aæ và amedhyam Ãpo havis, yad avasi¤cati medhyam evainat karoti, ­k«aæ và amedhyam, yad avast­ïÃti medhyam evainat karoti pit­devatyaæ vai nikhÃtam amedhyam anyadevatyam asyÃ÷ khalu và imà uttamÃrdha o«adhayas, yad avast­ïÃti, asyà evainÃm uttamÃrdhe minoti, anikhÃtaivÃbhÆt, annaæ vai yavÃs, Ærg udumbaras, yad yavam avÃsyati, anne và etad Ærjaæ dadhÃti na hy annam ­ta Ærjo dhinoti no hy Ærg ­te 'nnÃd dhinoti nitÃnas tvà mÃruto nihantv iti mano vai nitÃna÷ prÃïà mÃrutÃs, mitrÃvaruïau dhruveïa dharmaïeti mitram evainÃæ dÃdhÃra varuïa÷ kalpayati vidh­tyai ca khalu và e«Ãæ prajÃnÃæ kÊptyai ca mÅyate mitrÃvaruïau vai devÃnÃæ dharmadhÃrayau daivaæ và etad dharmam adÅdharatÃm, yad audumbarÅ brahmavaniæ tvà k«atravaniæ paryÆhÃmÅti, ÃÓÅr evai«Ã brahma d­æha k«atraæ d­æheti, ÃÓi«a evai«a parigrahas, gh­tena dyÃvÃp­thivÅ Ãp­ïeti gh­tenaiva dyÃvÃp­thivÅ vyunatti, udaraæ vai sadas, Ærg udumbaras, yad audumbarÅ, Ærjaæ và etan madhyata Ãtmano dhatte prajÃnÃæ ca prajÃpater và etad udaraæ yat sada÷ prÃjÃpatya udgÃtà tasmÃd udgÃtÃnvÃrabhate yajamÃno và audumbarÅ var«i«Âhà kÃryà var«mainaæ samÃnÃnÃæ gamayati viÓvajanasya chÃyÃsÅti chadir abhinidadhÃti gotrÃdgotrÃd dhi prasarpanti, udaraæ vai sadas, yad anyenÃnyena saæminoti tasmÃd udaram anyenÃnyenÃmena saætatas, udaraæ vai sadas, yad anÆcÅnaæ minuyÃt parÃcÅnaæ jagdham atÅyÃt, atha yat tiraÓcÅnaæ minoti tasmÃj jagdhaæ sarvÃïy aÇgÃny anuveti prajà và etat samÅcÅnaæ minoti samÅcÅr enaæ prajà abhisamÃvartate saæyÃta iva sa bhavati samÃnaæ sÃækÃÓinaæ kÃryam, samÃnà hÅme prÃïÃs, yaæ dvi«yÃt tasyÃk«ïayà minuyÃt prÃïÃn asya mohayati pramÃyuko bhavati yadi kÃmayeta var«et parjanyà iti nÅcai÷ sado minuyÃt, v­«Âim eva niyachati yadi kÃmayeta na var«et parjanyà ity uccai÷ sado minuyÃt, v­«Âim evÃpÃgrahÅt, navachadir agni«Âome syÃt tejasà triv­tà saæmitam, pa¤cadaÓachadir ukthye pa¤cadaÓena vajreïa saæmitam, saptadaÓachadir atirÃtre saptadaÓo vai prajÃpati÷ prÃjÃpatyà rÃtrir Ãnu«ÂubhÅ yaj¤akratÆnÃm evai«Ã vyÃv­tti÷ prÃcÅnavaæÓaæ havirdhÃnaæ minoti, Ærdhvà hi dyau÷ prÃcÅnavaæÓam ÃgnÅdhram Ærdhvaæ hy antarik«am, tiraÓcÅnavaæÓaæ sadas tiraÓcÅ hÅyam, yaju«Ã havirdhÃnaæ minoti niruktà hi dyaus, yaju«Ã sadas, niruktà hÅyam ayaju«ÃgnÅdhram aniruktam iva hy antarik«am ardham ÃgnÅdhrasyÃntarvedi minoty ardhaæ bahirvedi, ardhaæ hy antarik«asyÃsmiæl loke, ardham amu«min //MS_3,8.9// \\ \\ \\ suvÃÇ nabhrì aÇghÃre bambhÃrà iti, ete vai devÃnÃæ somarak«ayas, etebhyo và adhi chandÃæsi somam Ãharan, te somapÅthena vyÃrdhyata ta etÃni dvitÅyÃni nÃmÃny adhatta maÇgalechÃyai somapÅtho nà upanamÃd iti tasmÃd ete dvinÃmanas te và anvÃyan, te na prÃpnuvan, tasmÃd ete 'tihÃya va«a kriyante na hi prÃpnuvan, te«Ãæ và e«a loko yÃvad abhi nyupyate tad yo 'vidvÃn ÃkrÃmaty Ãrttim Ãrchati, atha ya evaæ vidvÃn ÃkrÃmati na sadasyÃm Ãrttim Ãrchati te«Ãæ và e«a bhÃgo yad vyÃghÃryante ta evÃsmai tenÃbhÅ«ÂÃ÷ prÅtà bhavanti yaj¤amukhaæ vai pavamÃnas, yat pavamÃne stute 'gnayo vihriyante yaj¤amukhÃd evÃdhivihriyante jambho vai nÃmÃsura ÃsÅt sa yaj¤am agirat sa ÃgnÅdhraæ na prÃpnot tam ÃgnÅdhrÃt punar vyarujat, etad vai jÅvam, tasmÃd ÃgnÅdhrÃd vihriyante dak«iïato vai devÃn asurà yaj¤am ajayan, ta uda¤cà ÃgnÅdhraæ samÃti«Âhan, tam ÃgnÅdhrÃt punar abhyajayan, etad và anabhijitam, tasmÃd ÃgnÅdhrÃd vihriyante, etat prati vai devÃn asurà yaj¤am ajayan, ta ÃgnÅdhrÃd adhi bahi«pavamÃnena yaj¤am abhijityÃgnÅn ÃdhÃya barhir ast­ïata parÃjij¤Ãnà và etat sarpanti yad bahi«pavamÃnaæ sto«yanta÷ sarpanti yad bahi«pavamÃne stuta Ãha // \\ agnÅd agnÅn vihara barhi÷ st­ïÃhi // iti, ÃgnÅdhrÃd và etad adhi bahi«pavamÃnena yaj¤am abhijityÃgnÅn ÃdhÃya barhi÷ st­ïate, atra và etarhi yaj¤o yatrÃstutaæ stotram, yatraiva yaj¤as tad abhiparyÃv­tya juhoti ÓukravatÅ vai pÆrve savane aÓukraæ t­tÅyaæ savanam, yaj jyoti«matÅs t­tÅyasavane vyÃghÃrayanti tena t­tÅyasavanaæ Óukravat saævatsaro và agni«Âomas tasya và etÃs tanvo yad dhi«ïyÃs tà và asyaitat samuddhar«ayitvà jyoti«matÅ÷ k­tvÃthÃgni«Âomena stuvate saævatsaro và agni«Âomas, dvÃdaÓa mÃsÃ÷ saævatsaras, yat prÃcÅr Ãhutayo hÆyante pratya¤co dhi«ïyà vyÃghÃryante saævatsarasya vidh­tyai, ubhayato vai devÃn asurÃ÷ parÅyattà Ãsan purastÃd anye paÓcÃd anye yat prÃcÅr Ãhutayo hÆyante ye purastÃd Ãsaæs tÃæs tenÃpÃnudanta yat pratya¤co dhi«ïyà vyÃghÃryante ye paÓcÃd Ãsaæs tÃæs tenÃpÃnudanta tad bhrÃt­vyasya và e«a vinodas, adhvaryuïà vai yaj¤o vidh­tas, idam iva và etad yaj¤asya yad dhi«ïyÃs, yad adhvaryu÷ pratyaÇ dhi«ïyÃn atÅyÃt prÃïÃt saækar«eta pramÃyuka÷ syÃt, yady atÅyÃd yaj¤aparu«y atÅyÃt, aindrÅm anubrÆyÃt, aindraæ hi sada÷ svayaivainad devatayopacarati, Ãtmano 'hiæsÃyai prÃcÅnaæ vai dhi«ïyebhyo 'dhvaryor lokas, yad adhvaryu÷ pratyaÇ dhi«ïyÃn atÅyÃd anyajanatÃsya k«etram abhyÃrohukà syÃt, ny anya upyante nÃnye tad e«Ãæ mithunam, prajÃyati niruktà anye 'niruktà anye ye niruktÃs te 'smai lokÃya ye 'niruktÃs te 'mu«mai k«ayÃya yathà và idaæ mekhalÃæ paryasyate medhyasya cÃmedhyasya ca vidh­tyà evaæ và ete nyupyante yaj¤asya vidh­tyai yat prÃcÅnaæ dhi«ïyebhyas tad devÃnÃm, yat pratÅcÅnaæ tan manu«yÃïÃm, tasmÃt somaæ pibate präco dhi«ïyà nÃtis­pe janaæ hy eti devalokam abhyÃrohati cÃtvÃlÃd vihriyante, e«a và agnÅnÃæ yoni÷ svÃd eva yoner vihriyante, askannatvÃya te«Ãæ và etad abhyavÃyanaæ codayanaæ ca yad antarà cÃtvÃlaæ cÃgnÅdhraæ ca, etad vai yaj¤asya tÅrtham, tasmÃd etena saæcarati tena yo 'vidvÃnt saæcaraty Ãrtim Ãrchati, atha ya evaæ vidvÃnt saæcarati na sadasyÃm Ãrtim Ãrchati // \\ ity uparikÃï¬e asurÃïÃæ nÃma a«Âama÷ prapÃÂhaka÷ samÃpta÷ //MS_3,8.10// @<[Page III,112]>@ yaj¤o và e«a saækrÃmann eti prÃyaïÅyÃd adhy Ãtithyam ÃtithyÃd adhy upasada÷ sa upasadbhyo 'dhi prÃÇ praïÅyate yad ag­hÅtvÃjyÃni praïayeyur apaghnÅta yajamÃnam atha yad g­hÅtvÃjyÃni praïayanti yaj¤aæ và etad yajamÃno 'nvÃrabhate präca÷ somena prayanti prÃcÅ patnÅ pÆrvam agnim abhyudaiti somena và etad rÃj¤Ãbhijayanto yanti yasya vai manu«yarÃjo g­ham Ãgachati tasya vai tarhi tad aiÓvarye yadà vai sa tata÷ plÃyate 'tha te«Ãæ tat punar bhavati tasmÃd Ãhur apivratà iti, api hy e«Ãæ tasmin vratam, somo và etad rÃjà g­haæ prÃpa tasya vai tarhi tad aiÓvarye yadà vai sa tata÷ pracyavate 'tha sa tat tebhyo vis­jate tad vaisarjanÃnÃæ vaisarjanatvam, tvaæ soma tanuk­dbhyà iti yad eva tanuk­taæ cÃnyak­taæ cainas tad etenÃvayajati dvÃbhyÃæ gÃrhapatye juhoti dvipÃd yajamÃna÷ prati«Âhityai, ÃgneyyÃgnÅdhre, antarik«am eva prÃpyÃnyad eva rÆpam akar vai«ïavyà havirdhÃne, ada eva prÃpya vi«ïur vai yaj¤as, vi«ïum eva yaj¤am akar asurà và etaæ devÃnÃm Ãditsanta taæ devà aptuæ k­tvÃmuæ lokam aharan yad aptumatyà juhoti, aptum evainaæ k­tvÃmuæ lokaæ haranti sarvebhyo và e«a bhÆtebhyà Ãhriyate yat saumyà juhoti manu«yebhyas tenÃhriyate yad aptumatyà pit­bhyas tena yad Ãgneyyà devebhyas tena yad vai«ïavyà yaj¤Ãya tena sarvà và etat prajà varuïo g­hïÃti yat saumyà juhoti manu«yÃæs tena varuïÃn mu¤cati yad aptumatyà pitÌæs tena yad Ãgneyyà devÃæs tena yad vai«ïavyà yaj¤aæ tena sarvà và etat prajà varuïÃn mu¤cati, agninà vai mukhena devà imÃæl lokÃn abhyajanayan gÃrhapatyenemaæ lokam ÃgnÅdhreïÃntarik«am ÃhavanÅyenÃmuæ lokam, tasmÃt tredhà agnayà ÃdhÅyante, e«Ãæ lokÃnÃm abhijityai, indrÃgnÅ và aparà agnÅ agnir aparas, indra÷ pÆrva÷ prajÃpatir ÃhavanÅyas tasmÃd e«a upopte sÃdyate, uttaro hi pità putrÃt, uttaro bhrÃt­vyÃd bhavati ya evaæ veda, agreïa praïayed gataÓrÅ÷ Óriya eva parig­hÅtyai saumyo vai brÃhmaïo devatayà svayaiva devatayà prajà vai paÓavo 'æÓavas, rudra ÃhavanÅyas, yad agreïa praïayed rudrÃyÃsya paÓÆn apidadhyÃt paÓcÃd eva prÃÇ praïÅya÷ paÓÆnÃæ gopÅthÃya, urv antarik«aæ vÅhÅti, antarik«adevatyo và e«a etarhi pracyuta ito 'prÃpto 'mutra, adityÃ÷ sadà ÃsÅdeti, Ãdityo vai yaj¤as, aditi÷ somasya yoni÷ sva evainaæ yonau dadhÃti deva savitar e«a te somà iti manu«ye«u và e«a purÃbhÆt, devebhya evainaæ saæprÃdÃt, etat tvaæ deva soma devÃn upÃv­tà iti devo hy e«a devÃn upÃvartate, idam ahaæ manu«yÃnt saha rÃyaspo«eïa prajayà copÃvartatà iti, ÃÓi«am evÃÓÃste namo devebhya÷ svadhà pit­bhyà iti namaskÃro devÃnÃm, svadhÃkÃra÷ pit­ïÃm, nir varuïasya pÃÓÃd amuk«Åti varuïapÃÓÃd eva nirmucyate, Ãtmano 'hiæsÃyai svar abhivyakÓam iti yaj¤o vai svar yaj¤am evÃbhivipaÓyati jyotir vaiÓvÃnaram iti, asau và Ãdityo jyotir vaiÓvÃnaram agninà và e«a tanvaæ viparidhatte yo dÅk«ate, agnÅ rudras, yad agninà punar yathÃyathaæ tanvaæ na viparidadhÅta rudra enam abhimÃnuka÷ syÃt, yad Ãha, agne vratapate yà tava tanÆr mayy abhÆd e«Ã sà tvayi, agne vratapate yà mama tanÆs tvayy abhÆd iyaæ sà mayÅti, agninà và etat punar yathÃyathaæ tanvaæ viparidhatte, Ãtmano 'hiæsÃyai //MS_3,9.1// \\ na yÆpam achai«yatà hotavyam, na hi dÅk«itasyÃgnau juhvati vai«ïavÅm anÆcyÃchetyas, vai«ïavo hi yÆpas tad Ãhus, hotavyam eva paru«y eva juhoty Ãyatanà iti tan na sÆrk«yam, yÆpasyaivÃnte 'gniæ mathitvÃtha hotavyam, tat svid ubhayam akar juhoty Ãha na dÅk«itasyÃgnau juhoti, aty anyÃn agÃæ nÃnyÃn upÃgÃm iti, atÅ hy anyÃn eti nÃnyÃn upaiti, arvÃk tvà parebhya÷ paro 'varebhyo 'vidam iti, arvÃg ghy enaæ parebhya÷ paro 'varebhyo vindati taæ tvà ju«Ãmahe devayajyÃyà iti, etaæ hy e«a ju«ate ju«Âaæ vi«ïavà iti yaj¤Ãyaivainaæ ju«Âaæ vi«ïave 'kar vi«ïave tveti paryanakti havirbhÆtam evainaæ v­Ócati, atho abhigh­tam eva ya itthaæ vetthaæ và hurïo medhÃt so 'pÃv­ttas, ya ­jur ÆrdhvaÓalka÷ sa vÃva medham upasthitas, ya ­jur upari«ÂÃd upÃvanatas, yo 'dhiÓÃkhyo yoni÷ sa yo và asyà adhijÃyate sa yonimÃn iyaæ hi vanaspatÅnÃæ yoni÷ paru«i vraÓcyas, yad aparu«i v­Óced yathà paru«y avak­ttam evaæ syÃt, anak«amaÇgaæ sthÃïur u¤Ói«yas, yad ak«asaÇgaæ sthÃïum u¤Óiæ«ed vajro bhÆtvà yajamÃnasya paÓÆn pratihanyÃt pa¤cÃratni÷ kÃrya÷ paÇktyà saæmita÷ «a¬aratni÷ kÃryà ­tubhi÷ saæmita÷ saptÃratni÷ kÃrya÷ saptapadayà Óakvaryà saæmitas, a«ÂÃratni÷ kÃryas, gÃyatryà saæmitas, navÃratni÷ kÃryas tejasà triv­tà saæmitas, daÓÃratni÷ kÃryas, virÃjà saæmitas, ekÃdaÓÃratni÷ kÃrya÷ tri«Âubhà saæmitas, dvÃdaÓÃratni÷ kÃryas, jagatyà saæmitas trayodaÓÃratni÷ kÃryas trayodaÓena prajÃpatinà saæmita÷ pa¤cadaÓÃratni÷ kÃrya÷ pa¤cadaÓena vajreïa saæmita÷ saptadaÓÃratni÷ kÃrya÷ saptadaÓena prajÃpatinà saæmitas, ekaviæÓatyaratni÷ kÃryas, ekaviæÓena saæmitas trayoviæÓatyaratni÷ kÃryas trayoviæÓena saæmita÷ pa¤caviæÓatyaratni÷ kÃrya÷ pa¤caviæÓena saæmita÷ saptaviæÓatyaratni÷ kÃryas triïavena saæmitas, ekatriæÓadaratni÷ kÃryas, ekatriæÓena saæmitas trayastriæÓadaratni÷ kÃryas trayastriæÓena saæmitas, yÃvÃn puru«a ÆrdhvabÃhus tÃvÃn kÃryo yadi và yÃvÃn rathe ti«Âhan yÃvÃn vai puru«a ÆrdhvabÃhu÷ saitasyÃvamà mÃtrÃ, atha tato var«ÅyÃnvar«ÅyÃn eva kÃryas, yo bahuÓÃkho bahuparïa÷ sa kÃryas, bhÆmna eva bhÆmÃnaæ hy e«a etasya jagrÃha bhÆmÃnam asya g­hïÃti bhÆmÃnam asya paÓavo 'nÆpati«Âhante //MS_3,9.2// \\ \\ \\ o«adhe trÃyasvainam ity Ãha trÃtyà eva svadhite mainaæ hiæsÅr iti vajro vai svadhitis, vajrÃd vÃvÃsmà etad antardadhÃti, ahiæsÃyai yo và etasyÃbhihatasyÃgre Óakala÷ parÃpatati tam asya tejo 'nvapakrÃmati yat taæ punar Ãharati satejastvÃya präcaæ prahÃpayati medham evainam anuparyÃvartayati vajro vai yÆpas tasmÃd và ime lokà nÅryamÃïÃd bibhyati, ÅÓvaro hy e«o 'ÓÃnto nÅryamÃïa imÃæl lokÃn hiæsitos, yad Ãha divam agreïa mà hiæsÅr antarik«aæ madhyena p­thivyÃ÷ saæbhava bhrÃjaæ gacheti Óamayaty eva ÓÃnta eva nÅryate, e«Ãæ lokÃnÃm ahiæsÃyai sarvasya và e«a mitraæ yo dÅk«ita÷ sa etam ahiæsÅt, ÅÓvarà vanaspatayo 'pidhi«ïyaæ bhavità yad ÃvraÓcane juhoti punar evainaæ prajanayati tasmÃd ÃvraÓcanÃd bhÆyÃæsa÷ prajÃyante paÓunà saæmita÷ kÃryas, daÓa vai paÓo÷ prÃïÃs, ÃtmaikÃdaÓas, a«ÂÃÓrayas, brahmaïÅ daÓame ÃtmaikÃdaÓas tathà paÓunà saæmitas, a«ÂÃÓri÷ kÃryas, gÃyatryà rÆpam, gÃyatro hi yÆpas, gÃyatryà vai patantyà yatra parïaæ parÃpatat tata÷ parïo 'jÃyata tasmÃt parïamayas, etat khalu vai parïasya sÃraæ yat khadiras tasmÃd khÃdiras, iha và asà Ãditya ÃsÅt tam ito 'dhy amuæ lokam aharan, tad yato 'dhy amuæ lokam aharan, tasmÃj jyoti«o bilvo 'jÃyata tasmÃd bailvas, brahmavarcasakÃmena kÃryas, brahmavarcasasya sama«Âyai, atho jyoti«aiva tamas tarati, indro vai yatÅnt sÃlÃv­keyebhya÷ prÃyachat te«Ãæ và e«a brahmacÃrÅ camasÃdhvaryur ÃsÅt, yo 'yaæ hariïas tasya ya÷ somapÅtha ÃsÅt sa svajo 'bhavat tasmÃd dhariïa÷ svajaæ svÃdati somapÅtho hy asyai«a sa yatra camasaæ nyaubjat tato rohitako 'jÃyata tasmÃd rauhÅtakas tasmÃd rohÅtakerohÅtake svaja÷ p­thivyai tvÃntarik«Ãya tvà dive tveti prok«ati, e«Ãæ hy e«a lokÃnÃæ vidh­tyai mÅyate tri÷ prok«ati tri«atyà hi devÃs, atho tripadayaivainaæ gÃyatryà prauk«Åt, vajro vai yÆpas, annaæ yavas, yad yavamatÅbhi÷ prok«ati vajreïa và etad annaæ jayati tejo vai yÆpas, e«a khalu và o«adhÅnÃæ tejo yad yavas tasmÃd etaæ ÓiÓirà o«adhayo 'nuprÃïanti yad yavam avÃsyati tejasi và etat tejo dadhÃti, rk«aæ và amedhyam Ãpo havis, yad avasi¤cati medhyam evainat karoti, ­k«aæ và amedhyam, yad avast­ïÃti medhyam evainat karoti tak«ito và e«a nagnas, ya¤ Óakam avÃsyati, anagnam evainam aka÷ sva evainaæ sthÃne dadhÃti, av­kïa evÃbhÆt, gh­tena dyÃvÃp­thivÅ Ãp­ïeti tenaiva dyÃvÃp­thivÅ ÃpÆrayati yajamÃno và agni«ÂhÃs tejo gh­tam Ãntam avichinnam anakti yajamÃnam eva tejasÃnakti devas tvà savità madhvÃnaktv iti, etad vai devÃnÃæ madhu yad gh­tam, savit­prasÆta evainaæ madhvÃnakti, indrasya ca«Ãlam asÅti, aindraæ hi ca«Ãlam, supippalà o«adhÅs k­dhÅti, o«adhÅr eva phalaæ grÃhayati tasmÃd o«adhaya÷ ÓÅr«an phalaæ g­hïanti divam agreïottabhÃna, antarik«aæ madhyenÃp­ïa p­thivÅm upareïa d­æheti, e«Ãæ hy e«a lokÃnÃæ vidh­tyai mÅyate tà te dhÃmÃny uÓmasi gamadhyà ity avadadhÃti vai«ïavyà vai«ïavo hi yÆpa÷ svayaiva devatayà vi«ïo÷ karmÃïi paÓyateti saækalpayati saæmitatvÃya brahmavaniæ tvà k«atravaniæ paryÆhÃmÅti, ÃÓÅr evai«Ã brahma d­æha k«atraæ d­æheti, ÃÓi«a evai«a parigrahas, apo 'nupari«i¤cati dh­tyai //MS_3,9.3// \\ \\ \\ vajro vai yÆpas, yad antarvedi minuyÃn nirdahet, yad bahirvedy anavaruddha÷ syÃt, ardham antarvedi minoty ardhaæ bahirvedi, avaruddho ha bhavati na nirdahati noparasyÃvi÷ kartavai yad uparasyÃvi÷ kuryÃd garte«ÂhÃ÷ syÃt pramÃyuko yajamÃnas, nÃtisthÆla÷ kÃrya÷ k«udhaæ prajà nÅyur no atyaïur ubhayam evÃntarà yaj¤ena vai devÃ÷ svargaæ lokam Ãyan, te 'manyantÃnena vai no 'nye lokam anvÃrok«yantÅti taæ yÆpenÃyopayan, tad yÆpasya yÆpatvam, yad yÆpa÷ purastÃn mÅyate svargasya lokasyÃnukÓÃtyai tad vi«ïo÷ paramaæ padam iti samunmÃr«Âi svargasya lokasya sama«Âyai nÃbhidaghne parivyayati, Ærg và o«adhayas, Ærjaæ và etan madhyata Ãtmano dhatte prajÃnÃæ ca yadi kÃmayeta k«udhaæ prajà nÅyur iti, araÓanÃn yÆpÃn minuyÃt k«udhaæ prajà niyanti yadi kÃmayeta var«et parjanya Ærjà yajamÃnaæ samardhayeyam iti parivÅyordhvÃm udÆhet, v­«Âyà evemÃæ nyÆhaty Ærjà yajamÃnaæ samardhayati yadi kÃmayeta na va«et parjanya Ærjà yajamÃnaæ vyardhayeyam iti parivÅyÃvÃcÅm avohet, v­«ÂyaivemÃæ nyÆhaty Ærjà yajamÃnaæ vyardhayati sarvadevatyo vai yÆpas, yan nikhÃtaæ tat pit­ïÃm, yad Ærdhvaæ tan manu«yÃïÃm, yatra raÓanà tad o«adhÅnÃm, yad Ærdhvaæ raÓanÃyÃs tad viÓve«Ãæ devÃnÃm indrasya ca«Ãlam, ye vai devÃ÷ sÃdhyà yaj¤am atyamanyanta te«Ãæ và etad yad upari«ÂÃc ca«Ãlasya, aÇgulimÃtraæ kÃryam aÇgulimÃtraæ hi tad agrà ÃsÅt, yat tato var«Åya÷ kuryÃd vajro bhÆtvà yajamÃnasya paÓÆn avati«Âhet, indro vai v­trÃya vajram udayachat so 'vlÅyata tasya và etad anunaddhyai yac ca«Ãlaæ p­thumÃtraæ kÃryam, p­thumÃtraæ hi tad agrà ÃsÅt, yad aïimato 'g­hïÃt tasmÃd aïimatas, yad indra udayachat tasmÃd aindram, yadi kÃmayeta, anye 'sya lokam anvÃrohayeyur ity anyasya v­k«asya svaruæ kuryÃt, anye 'sya lokam anvÃrohanti yadi kÃmayeta prajÃm anusaætanuyÃd iti yÆpasya svaruæ kuryÃt prajÃm evÃnusaætanoti yajamÃno và agni«ÂhÃs tejo 'gnis, yad itthaæ vetthaæ và minuyÃd yajamÃnaæ tejasà vyardhayet, agninà sad­Óaæ metavyÃs, yajamÃnasya satejastvÃya, Ãv­hya ha sma vai purà saæsthite yaj¤e 'gnau yÆpaæ prÃsyati saæbhajya srucas te devà amanyanta yaj¤aveÓasam idaæ kuryà iti te 'bruvan paridhibhir eva na÷ sruca÷ svagÃk­tÃ÷ santu svaruïà yÆpa÷ prastareïa sadà iti te«Ãæ và e«a svagÃkÃras, na ha sma vai purà puru«aæ mahÃdevo hanti tata idaæ rudro 'nvavÃti«Âhat te devà etÃæ rudrasyÃve«Âim apaÓyan, tri÷ parastÃd anakti trir avastÃt tat «a «a¬ và ­tavas, ­tubhyo và etad rudram avayajati, ÃhutibhÃjo và ­tavo 'stomabhÃjas ta evÃsyaitenÃbhÅ«ÂÃ÷ prÅtà bhavanti yad yÆpÃj juhoti vanaspatibhyas tenÃvayajati yad raÓanÃyÃs, o«adhÅbhyas tena yad Ãtmanas, manu«yebhyas tena yad Ãha divaæ te dhÆmo gachatv iti havirdhÃnÃt tena, antarik«aæ jyotir iti, ÃgnÅdhrÃt tena p­thivÅæ bhasma svÃheti sadasas tena sarvato và etad rudram avayajati, à và etaæ vanaspatibhya÷ pracyÃvayanty upayajya manu«yÃ÷ prayanti tat svÃyà devatÃyà antardhÅyate yÆpo vai yaj¤asya duri«Âam Ãmu¤cate yad yÆpam upasp­Óed yaj¤asya duri«Âam Ãmu¤ceta tasmÃd yÆpo nopasp­Óya÷ Óug và e«a mÅyate sa ÅÓvaro 'ÓÃnta imÃæl lokä ÓucÃrpayitor yady eka÷ syÃt // e«a te vÃyo // iti brÆyÃt, yadi bahava÷ // ete te vÃyo // iti brÆyÃt, vÃyÆgopà vai vanaspataya÷ svÃm evaibhyo devatÃm apis­jati, e«Ãæ lokÃnÃm ahiæsÃyai yathà vai praugaæ rajjubhir vyutam evam ime lokà yÆpair vyutÃs ta enam Ãrtiæ ninayanti yad Ãha // nama÷ svarubhya÷ // iti tebhya eva namo 'kas te 'smai vijihate te 'smai lokaæ vindanti, ete vai devà nÃm­¬ayan ta asmiæs loke sannÃ÷ svaravo 'bhiroddhÃras, yÃn na paÓyati te sannÃs, atha yÃn paÓyati te b­hanta Ærjà yad Ãha // nama÷ svarubhyo b­hadbhyo mÃrutebhya÷ sannÃn mÃvagÃm // iti tÃn eva pariv­ïakti, ete và amu«miæl loke 'nnasya pradÃtÃras te 'smà annaæ prayachanti // \\ \\ \\ \\ \\ \\ apaÓcÃddaghvÃnnaæ bhÆyÃsam // iti, apaÓcÃddaghvÃnnaæ bhavati //MS_3,9.4// @<[Page III,121]>@ sÃdhyà vai devà Ãsan, atha vai tarhi nÃnyÃhutir ÃsÅt te devà agniæ mathitvÃgnà ajuhavus te vai tayaivÃhutyà paÓÆnt s­«ÂvÃtha paÓum Ãlabhanta yad agniæ mathitvÃgnau juhoti tayà và etad Ãhutyà paÓÆnt s­«ÂvÃtha paÓum Ãlabhante, atho paÓavo và etad Ãlabdhà yad devatÃæ janayanti, atho teja evÃsmai janayanti, agner janitram asÅti, Ãyatanam iva và etat kriyate v­«aïau sthà iti reta evaitad dadhÃti na hi tasya reto dhÅyate yasyaitau na bhavatas, urvaÓy asÅti vÃg và urvaÓÅ purÆravà asÅti prÃïa eva tan mithunam Ãyur asÅti samanakti tasminn eva mithune reto dadhÃti gÃyatram asi tri«Âub asi jagad asÅti chandobhir evainaæ prajanayati sÃvitrÅæ prathamÃm anvÃha prasÆtyai savit­prasÆtà hi prajÃ÷ prajÃyante, atha dyÃvÃp­thivÅyÃm api hi dyÃvÃp­thivyo÷ paÓu«u dyÃvÃp­thivÅ hi paÓavo 'nuprajÃyante gÃyatrÅr anvÃha gÃyatro hy agnir gÃyatraæ chandas, aparimità anvÃha, aparimità hy agnes tanvas, agninà và anÅkenendro v­tram ahan, tasya samÃs­ptasya bhÅtasya yatra vyÃrdhyata tato dhÆmno 's­jyata tasmÃd dhÆmavatÅ nÃnÆcyà vy­ddhà hi sà rak«asÃm ananvavajayÃya paridhaya÷ paridhÅyante yat samayà paridhÅn praharet tad anu rak«Ãæsi yaj¤am avajayeyus, agreïa paridhaya÷ prah­tyÃs, rak«asÃm ananvavajayÃya krÆram iva và etad yaj¤e kriyate yad agnà agniæ juhvati yad Ãha bhavataæ na÷ samanasau samokasau sacetasà arepasà iti Óamayaty eva ÓÃnta eva prahriyate yajamÃnasyÃhiæsÃyai sruveïÃbhijuhoti saæjagmÃnÃbhyÃm evÃbhyÃæ bhÃgadheyam apidadhÃti ya÷ kÆÂo vÃkarïo và kÃïo và Óu«ko vÃvartata tasya yÃtayÃmà sa yo 'pannadan malaæ tat paÓÆnÃm Ãgneya÷ paÓur agni«Âoma Ãlabhyas, Ãgneyo hy agni«Âomas, aindrÃgna÷ paÓur ukthya Ãlabhyas, aindrÃgnÃni hy ukthyÃni, aindro v­«ïi÷ «o¬aÓiny Ãlabhyas, aindro vai v­«ïis, aindra÷ «o¬aÓÅ sÃrasvatÅ me«y atirÃtra Ãlabhyà vÃg vai sarasvatÅ vÃg anu«Âub Ãnu«ÂubhÅ rÃtris, yaj¤akratÆnÃm evai«Ã vyÃv­ttis, yathà vai matsyo 'vicito janam avadhÆnuta evaæ và ete prajÃyamÃnà janam avadhÆnvate yas tvà etÃn evaæ veda tam etenÃvabhÆnvate kathaæ savanÃni paÓumanti vecheti p­chet, yad vapayà prÃta÷savane caranti tena prÃta÷savanaæ paÓumat, yat puro¬ÃÓair mÃdhyaædine savane tena mÃdhyaædinaæ savanaæ paÓumat, yad aÇgais t­tÅyasavane tena t­tÅyasavanaæ paÓumat kiyatà tat paÓoÓ caranti yad vapayà caranti kiyatà tad yat puro¬ÃÓai÷ kiyatà tad yad avadÃnais, rÆpeïa tat paÓoÓ caranti yad vapayà caranti, Ãtmanà tad yat puro¬ÃÓai÷ ÓarÅreïa tad yad avadÃnai÷ kasmai paÓu÷ pratyaÇ niyujyate, udaÇ praïÅyate dak«iïata upasÃdyate prÃÇ hÆyate, iti p­chet, yat pratyaÇ niyujyate, imÃæ tena diÓam abhijayati yad dak«iïatas, upasÃdyata imÃæ tena yat prÃÇ hÆyate, imÃæ tena yad udaÇ praïÅyate manu«yalokaæ tenÃbhijayati yad dak«iïata upasÃdyate pit­lokaæ tena yat prÃÇ hÆyate devalokaæ tena yad Ãhutyà Ærdhvo dhÆma udayate svargaæ tena lokam, yad i¬opahÆtaæ pratyaÇ haranti, imaæ tena lokam, sarvà và imà diÓa÷ paÓuyÃjy abhijayati sarvÃæl lokÃn, sarvà evÃsyemà diÓo 'bhijità bhavanti sarve lokÃ÷ //MS_3,9.5// \\ \\ \\ \\ athaità Ãpriya÷ prajÃpati÷ prajÃ÷ s­«Âvà riricÃno 'manyata sa età ÃprÅr apaÓyat tÃbhir ÃtmÃnam ÃprÅïÅta yaj¤o vai prajÃpatis, yad età Ãpriyo bhavanti yaj¤am evaitÃbhir yajamÃnà ÃprÅïÅte vapayà vai paÓor devÃ÷ prÃta÷savane svargaæ lokam Ãyan yad vapayà prÃta÷savane caranti vapayà và etat paÓor yajamÃna÷ prÃta÷savane svargaæ lokam eti te vai svaryanto 'sthÃni ÓarÅrÃïy adhÆnvata yad aÇgais t­tÅyasavane caranti, asnÃæ ÓÅrÅïÃæ ni«krÅtyai paÓuæ snapayanti yad evÃsyÃbhinni«aïïaæ Óamalam amedhyaæ ta¤ Óundhanti paÓum upÃk­tyÃgniæ manthanti paÓÆnÃm avaruddhyai dvau vai vajrau ghoro 'nya÷ Óivo 'nyas, ya÷ Óu«ka÷ sa ghoras, ya Ãrdra÷ sa Óivas, vajreïa khalu vai vÅryaæ kriyate varjaæ và etad Ãdatte vÅryÃya, i«e tveti, i«a evainam upÃvir asÅti, upa hy e«o 'vati, upo devÃn daivÅr viÓa÷ prÃgur iti, età vai daivÅr viÓo yat paÓavas, vahnaya uÓijà iti, ete vai vahnaya uÓijo yad ­tvijaÓ ca dhi«ïyÃÓ ca b­haspate dhÃrayà vasÆnÅti brahma vai b­haspatis, brahmaïaivainÃæ yachati havyà te svadann iti svaditam evainam Ãlabhate deva tva«Âar vasu raïà iti tva«Âà hi rÆpÃïi vikaroti revatÅr amedhyam iti paÓavo vai revatÅs, yachaty evainÃm, devasya tvà savitu÷ prasava iti savit­prasÆta evainÃm Ãdatte, aÓvinor bÃhubhyÃm iti, aÓvinau vai devÃnÃm adhvaryu÷ pÆ«ïo hastÃbhyÃm iti devatÃbhir eva dvau vai pÃÓau ghoro 'nya÷ Óivo 'nyas, yo yaj¤iya÷ sa ghoras, yo 'yaj¤iya÷ sa Óivas, ­tasya tvà devahavi÷ pÃÓeneti ya eva yaj¤iya÷ pÃÓas tenainam Ãlabhate pratimu¤cÃmÅti, abhi hi manu«yà dadhati, amu«mai tvà ju«Âam iti yasyà eva devatÃyai paÓur Ãlabhyate tasyà enaæ ju«Âam akar dhar«Ã mÃnu«Ã iti manu«yà hi dhÃrayanti Óu«ko và e«o 'medhyas, yat paÓuæ niyunakti, ubhà evainau medhyau karoti pratya¤caæ niyunakti pratya¤co hi paÓavo medham upati«Âhante prÃïe«u và etasya devatà upasthitÃs, yat paÓuæ niyunakti pratÅcÅr evÃsmai devatà niyunakti, adbhyas tvau«adhÅbhyà iti, adbhyo hy e«a o«adhÅbhyo ju«Âaæ prok«ÃmÅti yasyà eva devatÃyai paÓur Ãlabhyate tasyà enaæ ju«Âam akar anu tvà mÃtà manyatÃm anu piteti, anumata evainaæ mÃtrà pitrà bhrÃtrà sakhyÃlabhate, anumÃnÃvaha devÃn devÃyate yajamÃnÃyeti devatÃbhya evainaæ nirdiÓati, apÃæ perur asÅti, apÃæ hy e«a peru÷ svÃttaæ sad dhavir Ãpo devÅ÷ svadantv iti svaditam evainam Ãlabhate, atha yad upa g­hïÃty upa ca si¤cati sarvata evainaæ medhena samardhayati saæ te vÃyur vÃtena gachatÃm iti vÃtam evÃsya prÃïam anvavÃrchati saæ yajatrair aÇgÃnÅti yaj¤iyam evainam aka÷ saæ yaj¤apatir ÃÓi«eti yajamÃnam eva yaj¤asyÃÓi«Ã samardhayati Óiro và ÃghÃras, Ãtmà havis, yad ÃghÃram ÃghÃryaæ paÓunà samanakti, Ãtman và eta¤ Óiro yaj¤asya pratidadhÃti vajro vai svarus, vajra÷ svadhitis, yat svadhitinÃnakti vajreïaivainaæ st­ïute yÃktà tayà ӭtasyÃvadyati havirbhÆtà và e«Ã havi«aiva havi«o 'vadyati //MS_3,9.6// agninà vai mukhena devà imÃæl lokÃn abhyajayan yat paryagniæ karoti, agninà và etan mukhena yajamÃna imÃæl lokÃn abhijayati rak«Ãæsi và etaæ jighÃæsanti yat paryagniæ karoti rak«asÃm apahatyai tri÷ paryagniæ karoti trayo và ime lokÃs, ebhyo và etal lokebhyo yaj¤Ãd rak«Ãæsy apahanti cÃtvÃlam api paryeti, e«Ã và agnÅnÃæ yoni÷ skandati và etad dhavir yad viÓcotati yad vilipyate, agnir vai sarvà devatÃs, atra vai sÃpi devatà yasyà Ãlabhyate yat paryagniæ karoti tÃm evainad gamayati kiyad vÃhaitat paÓo÷ kiyad và yat prayÃjÃs, etarhi khalu vai sarvo yarhy ÃprÅtas tasmÃd ÃÓrÃvyopapre«yati devatÃbhyo vai pÆrvam ÃÓuÓravat, atha và atra paÓor ÃÓrÃvayati tasmÃd ÃÓrÃvyopapre«yati, ubhaye và etaæ badhyamÃnam anubadhyante ye grÃmyÃ÷ paÓavo ye cÃraïyÃs, ye badhyamÃnam anu badhyamÃnà anvaik«anta manaseti yaj juhoti te«Ãæ và e«onmok«Ã yan na juhuyÃd anunmuktÃ÷ syus, urv antarik«aæ vÅhÅti, antarik«adevatyo và e«a etarhi rak«Ãæsi và etaæ jighÃæsanti pracyutam ito 'prÃptam amutra, agniæ purastÃd dharanti rak«asÃæ parÃïuttyai rak«asÃm apahatyai, atho havyÃya và etat praïÅyamÃnÃya devatÃ÷ purastÃd dharanti, agniæ purastÃn nidadhÃti, askannatvÃya paÓor vai mÃraïÃyÃnÅyamÃnasyÃhavanÅyaæ medhyo 'bhyupakrÃmati yo vai tarhi paÓum anvÃrabhate taæ yaj¤asyÃÓÅr gachati yad Ãha revati predhà yaj¤apatim ÃviÓeti yatra và etat kvaca yajamÃnaæ santaæ yaj¤asyÃÓÅr gachati vapÃÓrapaïÅbhyÃm anvÃrabhate tat svid ubhayam akar uro antarik«a sajÆr devena vÃteneti, antarik«aæ vai paÓavas, vÃta÷ prÃïa÷ prÃïÃn asmin dadhÃti tmanÃsya havi«o yajeti devatà eva prÅïÃti sam asya tanvà bhaveti punar evainaæ saæbhÃvayati var«Åyo var«Åyasà iti tena yajamÃno vasÅyÃn bhavati yad yaj¤aæ paÓum Ãhur yat tam abhimanyante kva tarhi yaj¤o bhavatÅti yad Ãha yaj¤aæ yaj¤apatau dhà iti yaj¤apatau và etad yaj¤aæ prati«ÂhÃpyÃtha paÓum Ãlabhante skandati và etad dhavir yad viÓcotati yad vilipyate yat t­ïam upÃsyati, askannatvÃya pratya¤caæ saæj¤apayanti pratya¤co hi paÓavo medham upati«Âhante, udÅcÅnapÃdam, vyÃv­ttyai //MS_3,9.7// \<ÃÓrÃvyopapre«yati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \<ÃÓrÃvyopapre«yati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ ­tvijo v­ïÅte chandÃæsi và ­tvijas, chandÃæsi và etad v­ïÅte yad dhotÃraæ v­ïÅte jagatÅæ tad v­ïÅte yad adhvaryuæ paÇktiæ tat, yad agnÅdham atichandasaæ tat, yan maitrÃvaruïaæ gÃyatrÅæ tat, yad brÃhmaïäÓaæsinaæ tri«Âubhaæ tat, yat potÃram u«ïihaæ tat, yan ne«ÂÃraæ kakubhaæ tat, yad Ãha // agnir daivÅnÃæ viÓÃæ puraetà // iti yajamÃnaæ và etad v­ïÅte sa v­to va«aÂkaroti nÃchÃvÃkaæ v­ïÅte paÓcÃjeva và e«Ã hotrÃ÷ svargyÃs, yad achÃvÃkyà dvidevatyÃ÷ Óaæsati dvipÃd yajamÃna÷ prati«Âhityai, atha yad agnÅdhaæ madhyato v­ïÅte tasmÃd ayam agnir madhyata o«adhÅnÃm, yad uttama÷ saæyajatÃæ saæyajati tasmÃd upari«ÂÃn mathyamÃna÷ prajÃyate, etad và asya chandÃæsi v­tÃni yuktÃny abhÆvan yad av­tà va«aÂkuryur bhrÃt­vyaæ yaj¤asyÃÓÅr gachet, atha yad v­tà va«aÂkurvanti, ekadhà và etad yajamÃne yaj¤asyÃÓÅ÷ pratiti«Âhati tasmÃd eka÷ paÓor va«aÂkaroti, ekaæ hi v­ïute daÓa vai paÓor devatÃs, daÓÃsmin prÃïÃs, yad daÓa prayÃjÃs, yà evÃsmin devatÃs tà etad yajati, atha ya e«a ekÃdaÓas, yasyà eva devatÃyai paÓur Ãlabhyate tÃm evaitad yajati, atha yad ekÃdaÓÃnuyÃjÃs, yà evaitad devatà ayÃk«Åt tà etair anuprÅïÃti hato và e«a m­to 'mutra bhÆtas, daÓa vai paÓor devatÃs, daÓÃsmin prÃïÃ÷ prÃïÃ÷ khalu vai paÓor devatÃs, yad daÓa prayÃjÃ÷ prÃïÃn evÃsya prayajati, Ãtmà vai prÃïÃnÃm ekÃdaÓas, Ãtmà vapà paÓos, yad e«a ekÃdaÓa÷ pariÓaye, Ãtmà và etad ÃtmÃnaæ pariÓaye, atha yad ekÃdaÓÃnuyÃjÃ÷ prÃïÃn asmin dadhÃti // iti t­tÅyakìïe navama÷ prapÃÂhaka÷ //MS_3,9.8// patnÅ vai pracyavamÃnÃmu«yÃdityasya lokam abhipracyaveta hinasti khalu và e«a taæ yo 'sya lokam abhipracyavate yad Ãha namas ta ÃtÃneti, amu«mà eva namo 'kar anarvÃk prehÅti, anenÃ÷ prethÅti và etad Ãha yajamÃnÃya gh­tasya kulyÃm anu saha rÃyaspo«eïeti, ÃÓi«am evÃÓÃste devÅr Ãpa÷ Óuddhà yÆyaæ devÃn yuyudhvam iti, apo và etad bhÆ«anti pÆtÃbhir Ãbhi÷ pÆtÃÓ caranti tasmÃd và etÃæ bahu ripram amedhyaæ carantÅm Ãpo na hiæsanti hato và e«a m­to 'mutra bhÆtas, adbhyo vai prajÃ÷ prajÃyante patnÅ prajanayati yad adbhir abhi«i¤cati punar evainaæ prajanayati sarvÃn prÃïÃnt saæm­Óati sarvÃïy aÇgÃni, etÃvÃn hi paÓu÷ paÓor vai mÃryamÃïasya prÃïä Óug ­chati yad Ãha vÃcam asya mà hiæsÅ÷ prÃïam asya mà hiæsÅr iti, adbhir vÃvÃsyaitat prÃïä Óuco mu¤cati yat te krÆraæ yad Ãsthitaæ tad etena Óundhasva devebhya÷ Óumbhasveti yad evÃsya gamayanta÷ krÆram akraæs tad akrÆram akas ta¤ Óamayati ye và ete stokà avapadyante ta imÃm aÓÃntà ­chanti tata imä Óug ­chati yad Ãha Óam adbhya iti Óamayaty eva ÓÃntà evemÃm ­chanti, ahiæsÃyai, o«adhe trÃyasvainam ity Ãha trÃtyà eva svadhite mainaæ hiæsÅr iti vajro vai svadhitis, vajrÃd vÃvÃsmà etad antardadhÃti, ahiæsÃyai sarvÃbhyo vai devatÃbhya÷ paÓur Ãlabhyate yad Ãha rak«asÃæ bhÃgo 'sÅti, etena và etad bhÃgadheyena rak«Ãæsi paÓor nirbhajati, idam ahaæ rak«o 'vabÃdhe, idam ahaæ rak«o 'dhamaæ tamo nayÃmÅty Ãha rak«asÃæ dhvarÃyai rak«asÃm antarityai paÓavo vai vapà yad upat­ndyÃt paÓÆn hiæsyÃt, yan nopat­ndyÃd ayatÃ÷ syus, yatra tanni«Âhaæ tad upat­ndyÃt paÓÆnÃæ yatyai, i«e tvorje tveti, i«e hy e«Ã, Ærje hy e«Ã devebhya÷ Óundhasva devebhy÷ Óumbhasveti devebhya evainÃæ Óundhati devebhya÷ Óumbhati gh­tena dyÃvÃp­thivÅ prorïuvÃtÃm iti gh­tenaiva dyÃvÃp­thivÅ prorïauti, amu«mai tvà ju«Âam iti yasyà eva devatÃyai paÓur Ãlabhyate tasyà enaæ ju«Âam akar nama÷ sÆryasya saæd­Óà iti, amu«mà eva namo 'kar itthaæ paryÃvartate, evaæ hi yaj¤a÷ pary Ãvartate, atho amu«ya và etad ÃdityasyÃv­tam anu paryÃvartate, urv antarik«aæ vÅhÅti, antarik«adevatyo và e«a etarhi rak«Ãæsi và etaæ jighÃæsanti pracyutam ito 'prÃptam amutra kÃr«maryamayÅ vapÃÓrapaïÅ bhavatas, rak«asÃmapahatyai yasmà evÃmuto 'gniæ purastÃd dharanti tasmà ito devatà và etad dhavyam anuparyÃvartamÃnam eti caramata upapratig­hïÃti, achambaÂkÃrÃya yad atihared etam evÃtiharet, viÓvatomukho hy agni÷ pratyu«Âaæ rak«a÷ pratyu«ÂÃrÃtir ity Ãha rak«asÃæ dhvarÃyai rak«Ãmantarityai vÃyo÷ stokÃnÃm iti t­ïam upÃsyati stokÃnÃæ vidh­tyai vÃyur hy etÃn amuto vis­jati prajÃnÃæ kÊptyai, agraæ và etad dhavyasyÃgram o«adhÅnÃm agreïaivÃgraæ samardhayati, atho agrÃya và etad dhavyasyÃgram o«adhÅnÃm idhmaæ cinoti havi«o và ete stokÃ÷ skandati và etad dhavir yad viÓcotati yad vilipyate yad Ãha ju«asva saprathastamaæ vaco devapsarastamam / havyà juhvÃna Ãsani // \\ \\ iti tenaivÃsya te hutà askannà va«aÂk­tà bhavanti nÃnÃdevatyà và ekÃdaÓinyÃæ paÓavà Ãlabhyante, athÃtrÃgneyÅ prathamÃnÆcyate, agnir vai sarvà devatÃs, atra vai sÃpi devatà yasyà Ãlabhyate tÃm evainad gamayati yarhi lohinÅva Ó­tà tarhi raudrÅ yat tarhi juhuyÃd rudrÃyÃsya paÓÆn apidadhyÃt, yarhi ÓyenÅvà ӭtà tarhy ÃgneyÅ tarhi hotavyà tathÃsya rudra÷ paÓÆn anabhimÃnuko bhavati kravyaæ và etarhi paÓur yarhy ÃÓ­tas, yad vapÃm abhighÃrya p­«a¬Ãjyam abhighÃrayed rudrÃyÃsya paÓÆn apidadhyÃt, atha yat p­«adÃjyam abhighÃrya vapÃm abhighÃrayati yathÃpÆrvaæ và etat paÓum upaiti, atho evam asya rudra÷ paÓÆn anabhimÃnuko bhavati purastÃtsvÃhÃkÃrà và anye devÃs, upari«ÂÃtsvÃhÃkÃrà anye ta ubhaye 'Óye medhye 'varudhyante // svÃhà devebhya÷ // iti purastÃd vapÃyà juhuyÃt // viÓvebhyo devebhya÷ svÃhà // ity upari«ÂÃt tathÃsya ta ubhaye 'varuddhà bhavanti paÓor vai mÃryamÃïasya prÃïä Óug ­chati prÃïÃnt saæg­hya vapÃm upavis­jet, atmà vapà paÓos, Ãtmann evÃsya prÃïÃn dadhÃti dak«iïasya pÆrvapadasyÃvadeyam iti ha smÃhur dÃk«ÃyaïÃs tathÃsya sarvasya paÓor avattaæ bhavatÅti svÃhordhvanabhasaæ mÃrutaæ devaæ gachatam iti vapÃÓrapaïÅ anuprÃsyati, Ærdhvanabhaso và ete mÃrutasya bhÃgadheyam, tam evainena gamayati, ime và ete vi«ÆcÅ anuprÃsyati, anayor vidh­tyai //MS_3,10.1// \<Óug : FN emended. Ed.: Óag.>\ puru«aæ vai devà medhÃyÃlabhanta tasya medho 'pÃkrÃmat so 'Óvaæ prÃviÓat te 'Óvam Ãlabhanta tasya medho 'pÃkrÃmat sa gÃæ prÃviÓat te gÃm Ãlabhanta tasya medho 'pÃkrÃmat so 'viæ prÃviÓat te 'vimÃlabhanta tasya medho 'pÃkrÃmat so 'jaæ prÃviÓat te 'jam Ãlabhanta tasya medho 'pÃkrÃmat sa yavaæ prÃviÓat te yavam Ãlabhanta tasya medho 'pÃkrÃmat sa vrÅhiæ prÃviÓat te vrÅhim Ãlabhanta taæ vrÅhà Ãpnuvan yad vrÅhimaya÷ puro¬ÃÓo bhavati madhyato và etat paÓor medho dhÅyate su«iro vai tarhi paÓur yarhi vapÃm utkhidanti yad vrÅhimaya÷ puro¬ÃÓo bhavati, apihityà asu«iratvÃya dvÃdaÓakapÃlo bhavati dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram anu paÓava÷ prajÃyante prajananÃya, ekÃdaÓakapÃla÷ kÃryas, ekÃdaÓÃk«arà tri«Âub aindram etac chando yat tri«Âub aindrÃ÷ paÓava÷ paÓu«v evÃsya paÓÆn dadhÃti devà anyonyasmai paÓum Ãlabhaæ svargaæ lokam Ãyan, te 'manyantÃnena vai no 'nye lokam anvÃrok«yantÅti tasya medhaæ plÃk«Ãrayan, sa plak«o 'bhavat tat plak«asya plak«atvam, klomno vai taæ h­dayÃt plÃk«Ãrayan, tasmÃd etat su«iram, yat plak«aÓÃkhÃyà avadyati medhÃd evÃdhyavadyati p­«adÃjyasyopahatya paraiti // Ó­taæ havi÷ Óamità // iti Ó­tatvÃya trir Ãha tri«atyà hi devÃs, atho yathedaæ brÃhmaïebhya odanaæ pakvaæ prÃhaivaæ và etad devebhyo havi÷ Ó­taæ prÃha, uttarata÷ parÅtyÃbhighÃrayati paÓÆnÃm avaruddhyai prÃïÃpÃnau vai p­«adÃjyam Ãtmà h­dayam, yat p­«adÃjyena h­dayam anakti madhyato và etat paÓo÷ prÃïÃpÃnau dadhÃti somasya và etad barhir yad barhir atha và etat paÓor yad uttarabarhir barhi÷ Órad và etad dhavyam akar askannam avik«ubdhaæ me havyaæ devatà gachad iti devÃnÃæ vai sarve«Ãæ manÃæsi gachati paÓà ÃlabhyamÃne mano vai manotà yan manotÃyà anvÃha manÃæsy evai«Ãæ saæbhÃvayati hato và e«a m­to 'mutra bhÆtas, mano vai manotà yan manotÃyà anvÃha punar evainaæ saæbhÃvayati //MS_3,10.2// \\ h­dayasyÃvadyati manasa eva tenÃvadyati, atho yÃvÃn eva paÓus tasyÃvattaæ bhavati jihvÃyà avadyati vÃca eva tenÃvadyati, atho etayà hy agrà o«adhÅnÃæ rasaæ prÃÓnÃti ÓyenasyÃvadyati vak«asa eva tenÃvadyati, atho atra hi sa rasa÷ pratiti«Âhati do«ïo 'vadÃya pÃrÓvayor avadyati yaj¤asya parig­hÅtyai yakno 'vadyati madhyasyaiva tenÃvadyati matasnayor avadyati rÆpasyaiva tenÃvadyati Óroïyà avadÃya gudasyÃvadyati tad uttamasyÃvadyati, uttamaæ hy Ãyus, yad anyasyottarasyÃvadyet prÃïam asyÃpidadhyÃt pramÃyuka÷ syÃt tasmÃt tasyottamasyÃvadyati, uttamaæ hy Ãyus, h­dayasyÃvadÃya jihvÃyà avadyati yathÃpÆrvaæ và etat paÓum upaiti, atho evam asya sarvasya paÓor avattaæ bhavati, ekÃdaÓa k­tvo 'vadyati daÓa vai paÓo÷ prÃïÃs, ÃtmaikÃdaÓas tathÃsya sarvasya paÓor avattaæ bhavati, ekÃdaÓa và etÃny avadÃnÃni tÃni dvirdvir avadyati tad dvÃviæÓatis trÅïi tryaÇgÃni tat pa¤caviæÓati÷ pa¤caviæÓena vai stomena manu÷ prajà as­jata tan manustomo và e«a prajananÃya, etad vai sarvasya paÓor avattam atha vai prÃïasyÃpÃnasya vyÃnasya te«Ãm anavattam, yat tryaÇgÃïÃm avadyati tenaiva prÃïasyÃpÃnasya vyÃnasya te«Ãm avattaæ bhavati viÓvarÆpo vai tvëÂra÷ paÓÆn abhyavamat tasmÃt paÓavo viÓvarÆpas, abhivÃnto vai paÓu÷ pÆyitas tasmÃt p­«ÂÅnÃæ majjà nÃdya÷ sa và adhastÃn na prÃpnot, etad vai jÅvam, tasmÃd ato 'vadyati, ak«ïayÃÇgÃnÃm avadyati paÓuæ và etad ÃÓroïayati tasmÃt paÓavo 'k«ïayÃÇgÃni praharanto yanti, Ãgneyo vai sarva÷ paÓus, atha và utÃnyasyai devatÃyà Ãlabhyate yad do«ïa÷ pÆrvÃrdhÃd agnaye 'vadyati gudasya madhyata÷ Óroïyà jaghÃnatas tathÃsya sarvasya paÓor agnaye 'vattaæ bhavati tredhà gudaæ karoti tredhà hy etarhi paÓus tryaÇgÃïi samavattam avadÃnÃni yÃvÃn eva paÓus tasminn Ãyur dadhÃti tredhà meda÷ karoti medorÆpà hi paÓava÷ sarvÃïi vai paÓor medyato 'ÇgÃni medyanti yÃvÃn eva paÓus tasmin medo rÆpaæ dadhÃti bahurmaryà yaj¤akuïapÅti ha smÃha yaj¤avacà rÃjastambÃyana÷ pra và ito manu«yÃ÷ paÓuæ cyÃvayanti nÃmutra gachantÅti yad dhiraïyam avadhÃya juhoti hiraïyajyoti«am evainaæ svargaæ lokaæ gamayati //MS_3,10.3// \<ÃÓroïayati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ vasÃhomaæ prayauti rasaæ và etat prayauti svadhitinà prayauti, etena hÅtare«Ãm aÇgÃnÃm avadyati tat svid avadÃnam akar atho vajreïaivÃhutim avarunddhe yÆ«a etayÃnvitaæ Óamayati, Ærg vai raso yÆs, Ærjà và etad rasena paÓuæ samardhayati, atho yÃvÃn eva paÓus tasmint saædadhÃti pÃrÓvenÃpidadhÃti, Ærja÷ parig­hÅtyai hato và e«a m­to 'mutra bhÆtas, yat paÓuæ saæm­Óati punar evainaæ saæbhÃvayati havyaæ pÆrvaæ devatà gamayitvÃtha ÓarÅram anvÃrohayitavyam ity Ãhus, yad ÃhutÅr hutvà paÓuæ saæm­Óati havyaæ và etat pÆrvaæ devatà gamayitvÃtha ÓarÅram anvÃrohayati, ardha­ce juhoti, iyaæ và ardha­cas, asà ardha­cas, antareme antarik«am antarik«am imÃ÷ prajÃ÷ prajÃsv eva rasaæ dadhÃti vanaspatiæ yajati somo vai vanaspati÷ saumÅr imÃ÷ prajÃ÷ prajÃsv eva rasaæ dadhÃti prÃïÃpÃnau vai p­«adÃjyam Ãtmà havis, yat p­«adÃjyaæ juhoti, Ãtman và etat paÓo÷ prÃïÃpÃnau dadhÃti digbhyo juhoti, imà eva diÓo rasena vyunakti prÃcÅm uttamÃæ juhoti prÃcÅm eva diÓaæ punar upÃvartante, adhyÆdhnÅæ hotre haranti vaiÓvadevo vai hotà vaiÓvadevÅr imÃ÷ prajÃs, Ædha÷ khalu vai prajà anÆpajÅvanti sarvà evainÃ÷ payasvinÅ÷ karoti gudenopayajati prÃïà vai guda÷ prÃïÃd adhi prajÃ÷ prajÃyante prajananÃya sthavimata upayajati sthavimato hi prajÃ÷ prajÃyante yad aïimata upayajet prajananam apihanyÃt tasmÃt sthavimata upayajati, asaæbhindann upayajati prÃïÃnÃm asaæbhedÃya yat saæbhindyÃt prÃïÃnt saæbhindyÃt, yaæ dvi«yÃt tasya saæbhindyÃt prÃïÃn asya saæbhinatti nopayajyam, yad upayajet prÃïÃn upayajet pramÃyuka÷ syÃt tad Ãhus, upayajyam eva prajananaæ và upayajas, api ha sa prajÃyate ya upayajatÅti, ÃbhÃradvÃjeti ha smÃha Óuciv­k«o gaupÃlÃyana÷ kiæ tarhi prajà Ãsan yarhi yaj¤o nÃnopaya¬bhir ÃsÅt, na prajÃ÷ prÃjÃyanta nau«adhaya÷ phalam ag­hïan yadà vÃva yaj¤a upaya¬bhi÷ samabhavad atha prajÃ÷ prÃjÃyanta, athau«adhaya÷ phalam ag­hïan, ekÃdaÓa prayÃjÃs, ekÃdaÓÃnuyÃjÃs ekÃdaÓopayajas tat trayastriæÓat trayastriæÓad devatÃs tà evÃsyaitÃbhir abhÅ«ÂÃ÷ prÅtà bhavanti, etad và asya paÓor anarvÃg i«Âo 'nabhÅ«Âo 'bhÆt, yÃsya mÃtrà tÃm enaæ gamayati svargyo vai sarva÷ paÓus, yad anyatrÃhavanÅyÃj juhuyÃd asvargya÷ syÃt paÓuÓrapaïÃd agnim Ãharanti tena svargya÷ sarva÷ paÓus, yata eva pÆrvam avÃdÃt tato 'param avadyati tasmÃt samÃnÃd yoner nÃnÃrÆpÃ÷ paÓava÷ prajÃyante yaj¤o vai devÃnÃm atyanedat taæ devà upaya¬bhir apyavapann anatinedÃya yad età upayajo bhavanti yaj¤am evaitÃbhir apivapanti, anatinedÃya yadÃthà vai puru«a÷ pratyaÇ chidra evaæ yaj¤a÷ pratyaÇ chidras taæ devà upaya¬bhir apyadadhur achidratvÃya yad età upayajo bhavanti yaj¤am evaitÃbhir apidadhÃti, achidratvÃya //MS_3,10.4// ye kecÃrvÃcÅnam ekÃdaÓinyÃ÷ paÓavas tÃn uttaram ardhaæ yÆpasya niyu¤jyÃt, raudrà vai paÓavas, agnir vidh­tis, dak«iïe havirdhÃne somam ÃsÃdayanti tathÃsya rudra÷ paÓÆn anabhimÃnuko bhavati pÃtre«u và aham adhvaryuæ cÃnadhvaryuæ ca vijÃnÃmÅti ha smÃhÃruïa aupaveÓi÷ kati pÃtrÃïÅti p­chet, dvÃdaÓa pÃtrÃïi, upÃæÓusavanas trayodaÓam, yat tan mÅmÃæsante pÃtrÃ3æ na pÃtrÃ3m iti mÅmÃæsante hi trayodaÓaæ mÃsam, mÃsÃ3 na mÃsÃ3 iti pa¤ca prÃta÷savane puro¬ÃÓÃs, catvÃro mÃdhyaædine savane catvÃras t­tÅyasavane ito và etÃæ niramimÅta prajÃpatir Ãtmana eva yata evaitÃæ niramimÅta tad etair apidhÅyate devÃÓ ca và asurÃÓ cÃspardhanta, Ãyatanavanto 'surà Ãsann anayatanà devÃs, ime lokà asurÃïÃm Ãyatanam Ãsan, te devÃ÷ saæstambhaæsaæstambhaæ parÃjayanta, anÃyatanà hy Ãsan, te vai savanÃny evÃyatanam acÃyan, tÃni prÃviÓan, tÃni nÃdhriyanta te vai puro¬ÃÓÃn eva savanÃnÃm Ãyatanam acÃyan, tÃn niravapan, tÃny adhriyanta tato devà abhavan parÃsurÃs tad ya evaæ vedÃyatanavÃn bhavati bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati tasmÃd anusavanaæ puro¬ÃÓà nirupyÃ÷ savanÃnÃæ dh­tyai tasmÃd anusavanaæ puro¬ÃÓa÷ prÃÓya÷ somapÅthasya dh­tyai gh­taæ vai devà vajraæ k­tvà somam aghnan, abhi khalu và etaæ ghÃrayanti yat prÃÓnÅyÃt somapÅthaæ hanyÃt, yan na prÃÓnÅyÃt somapÅthena vy­dhyeta yatrÃnabhigh­taæ tat prÃÓya÷ somapÅthasya dh­tyai tan na sÆrk«yam, prÃÓya eva, indro vai v­tram ahan, tan na kiæ canÃdhinot taæ puro¬ÃÓa evÃdhinot tasmÃt puro¬ÃÓa÷ prÃÓya÷ somapÅthasya dh­tyai pa¤ca prÃta÷savane puro¬ÃÓÃ÷ puro¬ÃÓa÷ parivÃpo dhÃnÃ÷ karambha÷ payasyà sà puro¬ÃÓapaÇktis, dvinÃrÃÓaæsÃ÷ prÃta÷savane dvinÃrÃÓaæsà mÃdhyaædine savane, ekanÃrÃÓaæsÃs t­tÅyasavane sà narÃÓaæsapaÇktis trÅïi savanÃny avabh­thas, anubandhyà savanÃnÃæ pa¤camÅ sà savanapaÇktis, e«Ã vai sà paÇktir yÃm Ãhur brahmavÃdinas, vettha tÃæ paÇktiæ yayà na stuvate na Óaæsanti, atha yaj¤aæ vahanti, atha yaj¤aæ saæsthÃpayantà iti //MS_3,10.5// \\ devÃÓ ca và asurÃÓ cÃspardhanta te«Ãæ và indriyÃïi vÅryÃïy apÃkrÃman, ­ksÃme và ebhyas tad apÃkrÃmatÃm, paÓavo vÃg indriyaæ prÃïÃpÃnau tair và indro 'kÃmayata sÃyujyaæ gacheyam iti // harivaæ indro dhÃnà attu // iti, ­ksÃme và indrasya harÅ ­ksÃmÃbhyÃm eva sÃyujyam agachat // pÆ«aïvÃn karambham // iti paÓavo vai pu«Ã paÓubhir eva sÃyujyam agachat sarasvatÅvÃn bhÃratÅvÃn parivÃpa÷ // iti vÃg vai sarasvatÅ vÃcaiva sÃyujyam agachat // \\ indrasyÃpÆpa÷ // iti, indriyaæ và indras, indriyeïaiva sÃyujyam agachat // mitrÃvaruïayo÷ payasyà // iti prÃïÃpÃnau vai mitrÃvaruïau prÃïÃpÃnÃbhyÃm eva sÃyujyam agachat tato devà abhavan parÃsurÃs tad ya evaæ vedaitair evendriyair vÅryair etair mahimabhi÷ sÃyujyaæ gachati bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati dÅrghajihvÅ vai devÃnÃæ prÃta÷savanam avÃle tad vyamÃdyat sà payasyÃbhavat tasmÃt payasyà vimaditarÆpeva maitrÃvaruïÅ prÃta÷savane syÃt prÃïÃpÃnau vai mitrÃvaruïau prÃïÃpÃnau và etan mukhato yaj¤asya dhÅyete na guda÷ paryÃkartavai yad gudaæ paryÃkuryÃd udÃvarta÷ prajà hanyÃt, rak«asÃm ananvavajayÃya yÆpa÷ purastÃn mÅyate yad agreïa yÆpaæ paÓuæ hareyus tad anu rak«Ãæsi yaj¤am avajayeyus, antarÃgniæ ca yÆpaæ ca h­tyas, rak«asÃm ananvavajayÃya //MS_3,10.6// samudraæ gacha svÃheti, apasthaæ và etad yajati, antarik«aæ gacha svÃheti reta evaitad dadhÃti devaæ savitÃraæ gacha svÃhety Ãha prasÆtyà eva, ahorÃtre gacha svÃheti, ahorÃtre hy anu prajÃ÷ prajÃyante mitrÃvaruïau gacha svÃheti prÃïÃpÃnau vai mitrÃvaruïau prÃïÃpÃnà evÃsu dadhÃti dyÃvÃp­thivÅ gacha svÃheti, ÃbhyÃm evainÃ÷ s­«ÂÃ÷ parig­hïÃti chandÃæsi gacha svÃheti, vÃg vai chandÃæsi vÃcam evÃsu dadhÃti somaæ gacha svÃheti, annaæ vai somas, annam evÃsu dadhÃti yaj¤aæ gacha svÃheti yaj¤iyà evainà akar divyaæ nabho gacha svÃheti v­«Âim evÃbhyo ninayanti, agniæ vaiÓvÃnaraæ gacha sveheti saævatsaro và agnir vaiÓvÃnara÷ saævatsara evainÃ÷ prati«ÂhÃpayati saævatsarÃyu«am enÃ÷ karoti mano hÃrdiæ yachety Ãha prÃïÃnÃæ gopÅthÃya, o«adhÅbhyas tveti, o«adhÅ«v eva rasaæ dadhÃti yo vai vidvÃn vÃvidvÃn vopayajo mithunayopa yajati prÃïÃn và etan mithunayÃkurute yad Ãha mano hÃrdiæ yacheti prÃïÃn và etad ­tuÓa÷ kalpayate paÓur và Ãlabdha÷ Óocati tasya madhyaæ Óug abhisameti sà h­daye«v Ãgachati yat puru«am upasp­Óen manu«yä Óug ­chet, yad gÃm upasp­Óet paÓƤ Óug ­chet, yad dÃrÆpasp­Óed vanaspatÅæ Óug ­chet, yat t­ïam upasp­Óed o«adhÅ÷ Óug ­chet, yad udakam upasp­Óed apa÷ Óug ­chet, yad Ãrdram anÆdakaæ ta¤ ÓÃntam, tatropopyam, tad devatÃæ Óucam avayajati // iti t­tÅyakÃï¬e pÃtnÅvantà nÃma daÓama÷ prapÃÂhaka÷ //MS_3,10.7// samiddhà indra u«asÃm anÅke purorucà pÆrvak­d vÃv­dhÃna÷ / tribhir devais triæÓatà vajrabÃhur jaghÃna v­traæ vi duro vavÃra // narÃÓaæsa÷ prati ÓÆro mimÃnas tanÆnapÃt prati yaj¤asya dhÃma / gobhir vapÃvÃn madhunà sama¤jan hiraïyaiÓ candrÅ yajati pracetÃ÷ // i¬ito devair harivÃæ abhi«Âir ÃjuhvÃno havi«Ã ÓardhamÃna÷ / puraædaro gotrabh­d vajrabÃhur ÃyÃtu yaj¤am upa no ju«Ãïa÷ // ju«Ãïo barhir harivÃn nà indra÷ prÃcÅnaæ sÅdÃt pradiÓà p­thivyÃ÷ / uruprathÃ÷ prathamÃnaæ syonam Ãdityair aktaæ vasubhi÷ sajo«Ã÷ // indraæ dura÷ kava«yo dhÃvamÃnà v­«Ãïaæ yanti janaya÷ supatnÅ÷ / dvÃro devÅr abhito viÓrayantÃæ suvÅrà vÅraæ prathamÃnà mahobhi÷ // u«ÃsÃnaktà b­hatÅ b­hantaæ payasvatÅ sudughe ÓÆram indram / peÓasvatÅ tantunà saævayantÅ devÃnÃæ devaæ yajata÷ surukme // daivyà mimÃnà manasà purutrà hotÃrà indraæ prathamà suvÃcà / mÆrdhan yaj¤asya madhunà dadhÃnà prÃcÅnaæ jyotir havi«Ã v­dhÃta÷ // tisro devÅr havi«Ã vardhamÃnà indraæ ju«Ãïà v­«aïaæ na patnÅ÷ / achinnaæ tantuæ payasà sarasvatŬà devÅ bhÃratÅ viÓvatÆrti÷ // tva«Âà dadhad indrÃya Óu«mam apÃko 'ci«Âur yaÓase purÆïi / v­«Ã yajan v­«aïaæ bhÆriretà mÆrdhan yaj¤asya samanaktu devÃn // vanaspatir avas­«Âo na pÃÓais tmanyà sama¤ja¤ Óamità na deva÷ / indrasya havyair jaÂharaæ p­ïÃna÷ svadÃtu havyaæ madhunà gh­tena // stokÃnÃm induæ prati ÓÆrà indro v­«ÃyamÃïo v­«abhas turëà/ gh­tapru«Ã manasà havyam undant svÃhÃk­taæ ju«atÃæ havyam indra÷ //MS_3,11.1// hotà yak«at samidhÃgnim i¬aspade 'Óvinendraæ sarasvatÅm ajo dhÆmro na godhÆmai÷ kuvalair bhe«ajaæ madhuÓa«pair na teja indriyam, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja hotà yak«at tanÆnapÃt sarasvatÅm avir me«o na bhe«ajam, pathà madhumad Ãbharann aÓvinendrÃya vÅryam, badarair upavÃkÃbhir bhe«ajaæ tokmabhi÷ paya÷ soma÷ parisrutà gh­taæ madhu vetv Ãjyasya hotar yaja hotà yak«an narÃÓaæsaæ na nagnahuæ patiæ surÃyà bhe«ajam, me«a÷ sarasvatÅ bhi«ag ratho na candry aÓvinor vapà indrasya vÅryaæ badarair upavÃkÃbhir bhe«ajaæ tokmabhi÷ paya÷ soma÷ parisrutà gh­taæ madhu vetv Ãjyasya hotar yaja hotà yak«ad i¬e¬ita ÃjuhvÃna÷ sarasvatÅm indraæ balena vardhayann ­«abheïa gavendriyam aÓvinendrÃya bhe«ajaæ yavai÷ karkandhubhir madhu lÃjair na mÃsaram, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja hotà yak«ad barhir Ærïamradà bhi«aÇ ïÃsatyà bhi«ajÃÓvinÃ, aÓvà ÓiÓumatÅ bhi«ag dhenu÷ sarasvatÅ bhi«ag indrÃya duha indriyam, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja hotà yak«ad duro diÓa÷ kava«yo na vyacasvatÅr aÓvibhyÃæ na duro diÓà indro na rodasÅ dughe duhe dhenu÷ sarasvatÅ Óukraæ na jyotir indriyam, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja hotà yak«at supeÓaso«e naktaæ divÃÓvinà saæjÃnÃne supeÓasà sama¤jÃte sarasvatyà tvi«im indreïa bhe«ajaæ Óyeno na rajasà h­dà paya÷ soma÷ parisrutà gh­taæ madhu vÅtÃm Ãjyasya hotar yaja hotà yak«ad daivyà hotÃrà bhi«ajÃÓvinendraæ na jÃg­vi divà naktaæ na bhe«ajai÷ ÓÆ«aæ sarasvatÅ bhi«ak sÅsena duha indriyam, paya÷ soma÷ parisrutà gh­taæ madhu vÅtÃm Ãjyasya hotar yaja hotà yak«at tisro devÅr na bhe«ajaæ trayas tridhÃtavo 'pasas, rÆpam indro hiraïyayam aÓvine¬Ã na bhÃratÅ vÃcà sarasvatÅ mahà indrÃya duha indriyam, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja hotà yak«at tva«ÂÃraæ rÆpak­taæ supeÓasaæ v­«abhaæ naryÃpasam, tva«ÂÃram indram aÓvinà bhi«ajaæ na÷ sarasvatÅm ojo na jÆtir indriyaæ v­ko na rabhaso bhi«ag yaÓa÷ surÃyà bhe«ajaæ Óriyà na mÃsaram, paya÷ soma÷ parisrutà gh­taæ madhu vetv Ãjyasya hotar yaja hotà yak«ad vanaspatiæ ÓamitÃraæ Óatakratum, bhÅmaæ na manyuæ rÃjÃnaæ vyÃghraæ namasÃÓvinà bhÃmaæ sarasvatÅ bhi«ag indrÃya duha indriyam, paya÷ soma÷ parisrutà gh­tam madhu vetv Ãjyasya hotar yaja hotà yak«ad agniæ svÃhÃjyasya stokÃnÃm, svÃhà medasÃæ p­thak svÃhà chÃgam aÓvibhyÃm, svÃhà me«aæ sarasvatyai svÃhà ­«abham indrÃya siæhÃya sahasa indriyam, svÃhÃgniæ na bhe«ajai svÃhà somam indriyai÷ svÃhendraæ sutrÃmÃïaæ savitÃraæ varuïaæ bhi«ajÃæ patim, svÃhà vanaspatiæ priyaæ pÃtho na bhe«ajai÷ svÃhà devà Ãjyapà ju«Ãïo agnir bhe«ajam, paya÷ soma÷ parisrutà gh­taæ madhu vyantv Ãjyasya hotar yaja //MS_3,11.2// \\ samiddho agnir aÓvinà tapto gharmo viràsuta÷ / duhe dhenu÷ sarasvatÅ somaæ sukram ihendriyam / tanÆpà bhi«ajà sute 'Óvinobhà sarasvatÅ / madhvà rajÃæsÅndriyam indrÃya pathibhir vaha // indrÃyenduæ sarasvatÅ narÃÓaæsena nagnahum / adhÃtÃm aÓvinà madhu bhe«ajaæ bhi«ajà sute // ÃjuhvÃnà sarasvatÅndrÃyendriyÃïi vÅryam / i¬Ãbhir aÓvinà i«aæ sam Ærjaæ saæ rayiæ dadhu÷ // aÓvinà namuce÷ sutaæ somaæ Óukraæ parisrutà / sarasvatÅ tam Ãbharad barhi«endrÃya pÃtave // @<[Page III,144]>@ kava«yo na vyacasvatÅr aÓvibhyÃæ na duro diÓa÷ / indro na rodasÅ ubhe duhe kÃmÃnt sarasvatÅ // u«Ãsà naktam aÓvinà divendraæ sÃyam indriyai÷ / saæjÃnÃne supeÓasà sama¤jÃte sarasvatyà // pÃtaæ no aÓvinà divà pÃhi naktaæ sarasvati / daivyà hotÃrà bhi«ajà pÃtam indraæ sacà sute // tisras tredhà sarasvaty aÓvinà bhÃratŬà / tÅvraæ parisrutà somam indrÃyÃsu«uvur madam // aÓvinà bhe«ajaæ madhu bhe«ajaæ na÷ sarasvatÅ / indre tva«Âà yaÓa÷ Óriyaæ rÆpaærÆpam adhu÷ sute // ­tuthendro vanaspati÷ ÓaÓamÃna÷ parisrutà / kÅlÃlam aÓvibhyÃæ madhu duhe dhenu÷ sarasvatÅ // gobhir na somam aÓvinà mÃsareïa parisrutà / samadhÃtÃæ sarasvatyà svÃhendre sutaæ madhu //MS_3,11.3// @<[Page III,145]>@ aÓvinà havir indriyaæ namucer dhiyà sarasvatÅ / à Óukram ÃsurÃd vasu madyam indrÃya jabhrire // yam aÓvinà sarasvatÅ havi«endram avardhayan / sa bibheda balaæ madyaæ namucà Ãsure sacà // tam indraæ paÓava÷ sacÃÓvinobhà sarasvatÅ / dadhÃnà abhyanÆ«ata havi«Ã yaj¤a indriyam // ya indra indriyaæ dadhu÷ savità varuïo bhaga÷ / sa sutrÃmà havi«patir yajamÃnÃya saÓcata // savità varuïo dadhad yajamÃnÃya dÃÓu«e / Ãdatta namucer vasu sutrÃmà balam indriyam // varuïa÷ k«atram indriyaæ bhagena savità Óriyam / sutrÃmà yaÓasà balaæ dadhÃnà yaj¤am ÃÓata // yuvaæ surÃmam aÓvinà namucà Ãsure sacà / vipipÃnà sarasvatÅndraæ karmasv Ãvata // hotà yak«ad aÓvinau sarasvatÅm indram ime somÃ÷ surÃmÃïaÓ chÃgair na me«air ­«abhai÷ sutÃ÷ Óa«pair na tokmabhir lÃjair mahasvanto madà mÃsareïa parisrutà ÓukrÃ÷ payasvanto 'm­tÃ÷ prasthità vo madhuÓcyutas tÃn aÓvinà sarasvatÅndro ju«antÃæ somyaæ madhu pibantu madantÃm, vyantu hotar yaja putram iva pitarà aÓvinobhendrÃvathu÷ kÃvyair daæsanÃbhi÷ / yat surÃmaæ vyapiba÷ ÓacÅbhi÷ sarasvatÅ tvà maghavann abhi«ïak // aÓvinà gobhir indriyam aÓvebhir vÅryaæ balam / havi«endraæ sarasvatÅ yajamÃnam avardhayan // tà nÃsatyà supeÓasà hiraïyavarttanÅ narà / sarasvatÅ havi«matÅndraæ karmasv avatu // tà bhi«ajà sukarmaïà sà sudughà sarasvatÅ / sa v­trahà Óatakratur indrÃya dadhur indriyam // ahÃvy agne havir Ãsye te srucÅva gh­taæ camvÅva soma÷ / vÃjasaniæ rayim asme suvÅraæ praÓastaæ dhehi yaÓasaæ b­hantam // yasminn aÓvÃsa ­«abhÃsa uk«aïo vaÓà me«Ã avas­«ÂÃsà ÃhutÃ÷ / kÅlÃlape somap­«ÂhÃya vedhase h­dà matiæ janaye cÃrum agnaye //MS_3,11.4// @<[Page III,147]>@ devaæ barhi÷ sarasvatÅ sudevam indrÃyÃÓvinà tejo na cak«ur ak«or barhi«Ã dadhur indriyam, vasuvane vasudheyasya vetu yaja devÅr dvÃro aÓvinà bhi«ajendraæ sarasvatÅ prÃïÃn na vÅryaæ nasi dvÃro dadhur indriyam, vasuvane vasudheyasya vyantu yaja devÅ u«Ãsà aÓvinà sutrÃmendraæ sarasvatÅ balaæ na vÃcam Ãsye u«ÃbhyÃæ dadhur indriyam, vasuvane vasudheyasya vÅtÃm, yaja devÅ jo«ÂrÅ sarasvaty aÓvinendram avadhayan Órotraæ na karïayor yaÓo jo«ÂrÅbhyÃæ dadhur indriyam, vasuvane vasudheyasya vÅtÃm, yaja devÅ ÆrjÃhutÅ dughe sudughendraæ sarasvatÅ, aÓvinà bhi«ajÃvataæ Óukraæ na jyoti÷ stanayos, ÃhutÅ dhatta indriyam, vasuvane vasudheyasya vÅtÃm, yaja devà devÃnÃæ bhi«ajà hotÃrà indram aÓvinà va«aÂkÃrai÷ sarasvatÅ tvi«iæ na h­daye matim, hot­bhyÃæ dadhur indriyam, vasuvane vasudheyasya vÅtÃm, yaja devÅs tisras tisro devÅr aÓvine¬Ã sarasvatÅ ÓÆ«aæ na madhye nÃbhyà indrÃya dadhur indriyam, vasuvane vasudheyasya vyantu yaja deva indro narÃÓaæsas trivarÆtha÷ sarasvatyÃ, aÓvibhyÃm Åyate ratho reto na rÆpam am­taæ janitram indrÃya tva«Âà dadhad indriyÃïi vasuvane vasudheyasya vetu yaja devo devair vanaspatir hiraïyaparïo aÓvibhyÃm, sarasvatyà supippala indrÃya pacyate madhu, ojo na jÆtir v­«abho na bhÃmaæ vanaspatir no dadhad indriyÃïi vasuvane vasudheyasya vetu yaja devaæ barhir vÃritÅnÃm adhvare stÅrïam aÓvibhyÃm ÆrïamradÃ÷ sarasvatyà syonam indra te sadas, ÅÓÃyà manyuæ rÃjÃnaæ barhi«Ã dadhur indriyam, vasuvane vasudheyasya vetu yaja devo agni÷ svi«Âak­d devÃn yak«ad yathÃyatham, hotÃrà indram aÓvinà vÃcà vÃcaæ sarasvatÅm agniæ somaæ svi«Âak­t svi«Âà indra÷ sutrÃmà savità varuïo bhi«ag i«Âo devo vanaspati÷ svi«Âà devà ÃjyapÃ÷ svi«Âo agnir agninà hotà hotre svi«Âak­t saho na dadhad indriyam Ærjam apacitiæ svadhÃm, vasuvane vasudheyasya vetu yaja //MS_3,11.5// \\ \<Óukraæ : FN emended. Ed.: Óakraæ>\ somo rÃjÃm­taæ suta o«adhÅnÃm apÃæ rasa÷ / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // adbhya÷ k«Åraæ vyapibat kruÇÇ ÃÇgiraso dhiyà / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // adbhya÷ somaæ vyapibac chandobhir haæsa÷ Óuci«at / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // @<[Page III,149]>@ annÃt parisruto rasaæ brahmaïà k«atraæ vyapibat / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // reto mÆtraæ vijahÃti yoniæ praviÓad indriyam / garbho jarÃyuïÃv­tà ulbaæ jahÃti janmanà // ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // d­«Âvà rÆpe vyÃkarot satyÃn­te prajÃpati÷ / aÓraddhÃm an­te 'dadhä ÓraddhÃæ satye prajÃpati÷ // ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // vedena rÆpe vyapibat sutÃsutau prajÃpati÷ / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu // d­«Âvà parisruto rasaæ Óukreïa Óukraæ vyapibat paya÷ somaæ prajÃpati÷ / ­tena satyam indriyaæ vipÃnaæ Óukram andhasa÷ / indrasyendriyam idaæ payo 'm­taæ madhu //MS_3,11.6// parÅto «i¤catà sutaæ somo ya uttamaæ havi÷ / dadhanvÃn yo naryo apsv antarà su«Ãva somam adribhi÷ // somo 'si, aÓvibhyÃæ pacyasva sarasvatyai pacyasva, indrÃya sutrÃmïe pacyasva // punÃtu te parisrutaæ somaæ sÆryasya duhità / vÃreïa ÓaÓvatà tanà // vÃyu÷ pÆta÷ pavitreïa prÃk somo atidruta÷ / indrasya yujya÷ sakhà // vÃyo÷ pÆta÷ pavitreïa pratyak somo atisruta÷ / indrasya yujya÷ sakhà // brahma k«atraæ pavate teja indriyaæ surÃyÃ÷ soma÷ suta Ãsuto madÃya / Óukreïa deva devatÃ÷ pip­gdhi rasenÃnnaæ yajamÃnÃya dhehi // kuvid aÇga nÃnà hi vÃm // yà vyÃghraæ vi«Æcikobhau v­kaæ ca rak«ati / Óyenaæ patatriïaæ siæhaæ semaæ pÃtv aæhasa÷ // surÃvantaæ barhi«adaæ suvÅraæ yaj¤aæ hinvanti mahi«Ã namobhi÷ / dadhÃnÃ÷ somaæ divi devatÃsu madenendraæ yajamÃnÃ÷ svarkÃ÷ // yas te rasa÷ saæbh­tà o«adhÅ«u somasya Óu«ma÷ surÃyÃæ sutasya / tena jinva yajamÃnaæ madena sarasvatÅm aÓvinà indram agnim // yam aÓvinà namucer ÃsurÃd adhi sarasvaty asunod indriyÃya / imaæ taæ Óukraæ madhumantam induæ somaæ rÃjÃnam iha bhak«ayÃmi // yad atra Ói«Âaæ rasina÷ sutasya yam asyendo apiba¤ ÓacÅbhi÷ / ahaæ tam asya manasà Óivena somaæ rÃjÃnam iha bhak«ayÃmi //MS_3,11.7// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade // trayà devà ekÃdaÓa trayastriæÓÃ÷ surÃdhasa÷ / b­haspatipurohità devasya savitu÷ save devà devair avantu tvà // prathamÃs tvà dvitÅyair abhi«i¤cantu dvitÅyÃs tvà t­tÅyais t­tÅyÃs tvà satyena satyaæ tvà brahmaïà brahma tvà yajurbhis, yajÆæ«i tvà sÃmabhi÷ sÃmÃni tvà ­gbhis, ­cas tvà puronuvÃkyÃbhi÷ puronuvÃkyÃs tvà yÃjyÃbhis, yÃjyÃs tvà va«aÂkÃrais, va«aÂkÃrÃs tvÃhutibhir abhi«i¤cantu, Ãhutayas te kÃmÃnt samardhayantv asau, aÓvinos tvà tejasà brahmavarcasÃyÃbhi«i¤cÃmi sarasvatyÃs tvà vÅryeïa yaÓase 'nnÃdyÃyÃbhi«i¤cÃmi, indrasya tvendriyeïaujase balÃyÃbhi«i¤cÃmi bhÆ÷ svÃhà // Óiro me ÓrÅr yaÓo mukhaæ tvi«i÷ keÓÃÓ ca ÓmaÓrÆïi / rÃjà me prÃïo am­taæ samràcak«ur viràÓrotram // @<[Page III,152]>@ jihvà me bhadraæ vÃÇ maho mano manyu÷ svarì bhÃma÷ / modÃ÷ pramodà aÇgulÅr aÇgÃni mitraæ me saha÷ // bÃhÆ me balam indriyaæ hastau me karma vÅryam / Ãtmà k«atram uro mama // p­«ÂÅr me rëÂram udaram aæsau grÅvÃÓ ca Óroïyau / ÆrÆ aratnÅ jÃnunÅ viÓo me 'ÇgÃni sarvata÷ // nÃbhir me cittaæ vij¤Ãnaæ pÃyur me 'pacitir bhasat / Ãnandanandà Ãï¬au me bhaga÷ saubhÃgyaæ pasa÷ // lomÃni prayatir mama tvaÇ mà Ãnatir Ãgati÷ / mÃæsaæ mà upanatir vasv asthi majjà mà Ãnati÷ // jaÇghÃbhyÃæ padbhyÃæ dhÅro 'smi viÓi rÃjà prati«Âhita÷ / prati brahman pratiti«ÂhÃmi k«atre praty aÓve«u pratiti«ÂhÃmi go«u // prati prajÃyÃæ pratiti«ÂhÃmi p­«Âhe prati prÃïe«u pratiti«ÂhÃmy Ãtman dyÃvÃp­thivyo÷ pratiti«ÂhÃmi yaj¤e //MS_3,11.8// @<[Page III,153]>@ sÅsena tantraæ manasà manÅ«iïa ÆrïÃsÆtreïa kavayo vayanti / aÓvinà yaj¤aæ savità sarasvatÅndrasya rÆpaæ varuïo bhi«ajyan // tad asya rÆpam am­taæ ÓacÅbhis tisro dadhur devatÃ÷ saærarÃïÃ÷ / lomÃni Óa«pair bahudhà na tokmabhis tvag asya mÃæsam abhavan na lÃjÃ÷ // tad aÓvinà bhi«ajà rudravartanÅ sarasvatÅ vayati peÓo antaram / asthi majjÃnaæ mÃsaraæ kÃrotareïa dadhato gavÃæ tvaci // sarasvatÅ manasà peÓalaæ vasu nÃsatyÃbhyÃæ vayati darÓataæ vapu÷ / rasaæ parisruto na rohitaæ nagnahur dhÅras tasaraæ na vema // payasa÷ Óukram am­taæ janitraæ surÃyà mÆtrÃj janayanta reta÷ / apÃmatiæ durmatiæ bÃdhamÃnà Ævadhyaæ vÃtÃt sabvaæ tad ÃrÃt // indra÷ sutrÃmà h­dayena satyaæ puro¬ÃÓena savità jajÃna / yak­t klomÃnaæ varuïo bhi«ajyan matasne vÃyavyair na minÃti pittam // ÃntrÃïi sthÃlÅr madhu pinvamÃnà gudÃ÷ pÃtrÃïi sudughà na dhenu÷ / Óyenasya pattraæ na plÅhà ÓacÅbhir ÃsandÅ nÃbhir udaraæ na mÃtà // kumbho vani«Âhur janità ÓacÅbhir yasminn agre yonyÃæ garbho anta÷ / plÃÓir vyakta÷ ÓatadhÃrà utso duhe na kumbhÅ svadhÃæ pit­bhya÷ // mukhaæ sadasya Óirà it satena jihvà pavitram aÓvinÃsant sarasvatÅ / capyaæ na pÃyur bhi«ag asya vÃlo vastir na Óepo harasà tarasvÅ // aÓvibhyÃæ cak«ur am­taæ grahÃbhyÃæ chÃgena tejo havi«Ã gh­tena / pak«mÃïi godh­mai÷ kuvalair utÃni peÓo na Óukram asitaæ vasÃte // avir na me«o nasi vÅryÃya prÃïasya panthà am­taæ grahÃbhyÃm / sarasvaty upavÃkair vyÃnaæ nasyÃni barhir badarair jajÃna // indrasya rÆpam ­«abho balÃya karïÃbhyÃæ Órotram am­taæ grahÃbhyÃm / yavair na barhir bhruvi kesarÃïi karkandhu jaj¤e madhu sÃraghaæ mukhe // Ãtmann upasthe na v­kasya loma mukhe ÓmaÓrÆïi na vyÃghraloma / keÓà na ÓÅr«an yaÓase Óriyai Óikhà siæhasya loma tvi«ir indriyÃïi // aÇgair ÃtmÃnaæ bhi«ajà tad aÓvinÃtmÃnam aÇgai÷ samadhÃt sarasvatÅ / indrasya rÆpaæ ÓatamÃnam Ãyu÷ Óukraæ na jyotir am­taæ dadhÃnà // @<[Page III,155]>@ sarasvatÅ yonyÃæ garbham antar aÓvibhyÃæ patnÅ suk­taæ bibharti / apÃæ rasena varuïo na sÃmnendraæ Óriyai janayann apsu rÃjà // teja÷ paÓÆnÃæ havir indriyÃvat parisrutà payasà sÃraghaæ madhu / aÓvibhyÃæ dugdhaæ bhi«ajà sarasvatÅ sutÃsutÃbhyÃm am­ta÷ somà indu÷ //MS_3,11.9// punantu mà pitara÷ somyÃsa÷ punantu mà pitÃmahÃ÷ / pavitreïa ÓatÃyu«Ã viÓvam Ãyur vyaÓnavai // punantu mà pitÃmahÃ÷ punantu prapitÃmahÃ÷ / pavitreïa ÓatÃyu«Ã sarvam Ãyur vyaÓnavai // agnà ÃyÆæ«i pavase // pavamÃna÷ svar jana÷ pavitreïa vicar«aïi÷ / ya÷ potà sa punÃtu mà // punantu mà devajanÃ÷ punantu manavo dhiyà / punantu viÓvà bhÆtà mà jÃtaveda÷ punÃhi mà // pavamÃna÷ punÃtu mà kratve dak«Ãya jÅvase / jyok ca sÆryaæ d­Óe // ubhÃbhyÃæ deva savita÷ pavitreïa savena ca / mÃæ punÃhi viÓvata÷ // @<[Page III,156]>@ pavitreïa punÃhi mà Óukreïa deva dÅdyat / agne kratvà kratÆær anu // yat te pavitram arci«y agne vitatam antarà / brahma tena punÅmahe // vaiÓvadevÅ punatÅ devy ÃgÃd yasyà bahvyas tanvo vÅtap­«ÂhÃ÷ / tayà madanta÷ sadhamÃdye«u vayaæ syÃma patayo rayÅïÃm // vaiÓvÃnaro raÓmibhir mà punÃtu vÃta÷ prÃïene«iro mayobhÆ÷ / dyÃvÃp­thivÅ payasà payobhir ­tÃvarÅ yaj¤iye mà punÅtÃm // b­hadbhi÷ savitas tribhir var«i«Âhair deva manmabhi÷ / agne dak«ai÷ punÅmahe // ye samÃnÃ÷ samanasa÷ pitaro yamarÃjye / te«Ãæ loka÷ svadhà namo yaj¤o deve«u kalpatÃm // ye samÃnÃ÷ samanaso jÅvà jÅve«u mÃmakÃ÷ / te«Ãæ ÓrÅr mayi kalpatÃm asmiæl loke Óataæ samÃ÷ // dve srutÅ // idaæ havi÷ prajananaæ me astu daÓavÅraæ sarvagaïaæ svastaye / Ãtmasani prajÃsani k«etrasani paÓusani lokasany abhayasani // agni÷ prajÃæ bahulÃæ me k­ïotv annaæ payo reto asmÃsu dhehi // @<[Page III,157]>@ yad devà devahe¬anaæ devÃsaÓ cak­mà vayam / agnir mà tasmÃd enaso viÓvÃn mu¤catv aæhasa÷ // yadi svapan yadi jÃgrad enÃæsi cak­mà vayam / vÃyur mà tasmÃd enaso viÓvÃn mu¤catv aæhasa÷ // yadi divà yadi naktam enÃæsi cak­mà vayam / sÆryo mà tasmÃd enaso viÓvÃn mu¤catv aæhasa÷ // dhÃmnodhÃmno // yad grÃme // pavitram asi yaj¤asya pavitraæ yajamÃnasya / tan mà punÃtu sarvato viÓvasmÃd devakilbi«Ãt sarvasmÃd devakilbi«Ãt // drupadÃd iven mumucÃna÷ svinna÷ snÃtvÅ malÃd iva / pÆtaæ pavitreïevÃjyaæ viÓve mu¤cantu mainasa÷ // samÃv­tat p­thivÅ sam u«Ã÷ sam u sÆrya÷ / vaiÓvÃnarajyotir bhÆyÃsaæ vibhuæ kÃmaæ vyaÓÅya bhÆ÷ svÃhà //MS_3,11.10// samiddho agni÷ samidhà susamiddho vareïya÷ / gÃyatrÅ chanda indriyaæ triyavir gaur vayo dadhu÷ // @<[Page III,158]>@ tanÆnapä Óucivratas tanÆpÃÓ ca sarasvatÅ u«ïik chanda indriyaæ dityavì gaur vayo dadhu÷ // \\ i¬Ãbhir agnir Ŭya÷ somo devo amartya÷ / anu«Âup chanda indriyaæ pa¤cÃvir gaur vayo dadhu÷ // subarhir agni÷ pÆ«aïvÃnt stÅrïabarhir amartya÷ / b­hatÅ chanda indriyaæ trivatso gaur vayo dadhu÷ // duro devÅr diÓo mahÅr brahmà devo b­haspati÷ / paÇktiÓ chanda indriyaæ turyavì gaur vayo dadhu÷ // u«e yahvÅ supeÓasà viÓve devà amartyÃ÷ / tri«Âup chanda indriyaæ p­«Âhavì gaur vayo dadhu÷ // daivyà hotÃrà bhi«ajendreïa sayujà yujà / jagatÅ chanda indriyam ana¬vÃn gaur vayo dadhu÷ // tisro devÅr i¬Ã mahÅ bhÃratÅ maruto viÓa÷ / viràchanda indriyaæ dhenur gaur na vayo dadhu÷ // tva«Âà turÅpo adbhuta indrÃgnÅ pu«Âivardhanà / dvipadà chanda indriyam uk«Ã gaur na vayo dadhu÷ // Óamità no vanaspati÷ savità prasuvan bhagam / kakup chanda ihendriyam ­«abho gaur vayo dadhu÷ // svÃhà yaj¤aæ varuïa÷ suk«atro bhe«ajaæ karat / atichandà indriyaæ b­had vaÓà vehad vayo dadhu÷ //MS_3,11.11// @<[Page III,159]>@ vasantena ­tunà devà vasavas triv­tà stutam / rathantareïa tejasà havir indre vayo dadhu÷ // grÅ«meïa ­tunà devà rudrÃ÷ pa¤cadaÓe stutam / b­hatà yaÓasà balaæ havir indre vayo dadhu÷ // var«Ãbhir ­tunÃdityÃ÷ stome saptadaÓe stutam / vairÆpeïa viÓaujasà havir indre vayo dadhu÷ // ÓÃradena ­tunà devà ekaviæÓa ­bhava÷ stutam / vairÃjena Óriyà Óriyaæ havir indre vayo dadhu÷ // hemantena ­tunà devÃs triïave maruta÷ stutam / balena ÓakvarÅ÷ saho havir indre vayo dadhu÷ // ÓaiÓireïa ­tunà devÃs trayastriæÓe 'm­taæ stutam / satyena revatÅ÷ k«atraæ havir indre vayo dadhu÷ // iti t­tÅyakÃï¬e sautrÃmaïÅyo nÃma ekÃdaÓa÷ prapÃÂhaka÷ //MS_3,11.12// imÃm ag­bhïan raÓanÃm ­tasya pÆrvà Ãyuni vidathe«u kavyà / sà no asmint suta ÃbabhÆva ­tasya sÃmant saram ÃrapantÅ // @<[Page III,160]>@ abhidhà asi bhuvanam asi yantÃsi dhartà sa tvam agniæ vaiÓvÃnaraæ saprathasaæ gacha svÃhÃk­ta÷ svagà tvà devebhya÷ prajÃpataye brahmann aÓvaæ bhantsyÃmi devebhya÷ prajÃpataye tena rÃdhyÃsam, taæ badhÃna devebhya÷ prajÃpataye tena rÃdhnuhi prajÃpataye tvà ju«Âaæ prok«Ãmi vÃyave tvà ju«Âaæ prok«Ãmi, indrÃgnibhyÃæ tvà ju«Âaæ prok«Ãmi viÓvebhyas tvà devebhyo ju«Âaæ prok«Ãmi sarvebhyas tvà devebhyo ju«Âaæ prok«Ãmi // \\ \\ yo arvantaæ jighÃæsati tam abhyamÅti varuïa÷ / paro marta÷ para÷ Óvà //MS_3,12.1// agnaye svÃhà somÃya svÃhÃ, apÃæ modÃya svÃhà vÃyave svÃhà savitre svÃhà tva«Âre svÃhà b­haspataye svÃhÃ, indrÃya svÃhà mitrÃya svÃhà varuïÃya svÃhà //MS_3,12.2// hiækÃrÃya svÃhà hiæk­tÃya svÃhà krandate svÃhà avakrandÃya svÃhà prothate svÃhà praprothÃya svÃhà gandhÃya svÃhà ghrÃtÃya svÃhà nivi«ÂÃya svÃhÃ, upavi«ÂÃya svÃhà saæditÃya svÃhà valgate svÃhÃ, ÃsÅnÃya svÃhà ÓayÃnÃya svÃhà svapate svÃhà jÃgrate svÃhà kÆjate svÃhà prabuddhÃya svÃhà vic­ttÃya svÃhà vij­mbhamÃïÃya svÃhà javÃya svÃhà balÃya svÃhÃ, ÃyanÃya svÃhà prÃyaïÃya svÃhà yate svÃhà dhÃvate svÃhÃ, uddrÃvÃya svÃhÃ, uddrutÃya svÃhà ÓÆkÃrÃya svÃhà ÓÆk­tÃya svÃhÃ, upasthitÃya svÃhà saæhÃnÃya svÃhà ni«aïïÃya svÃhÃ, utthitÃya svÃhà vi«ÂhitÃya svÃha vivartamÃnÃya svÃhà viv­ttÃya svÃhà vidhÆnvÃnÃya svÃhà vidhÆtÃya svÃhà ӭÇvate svÃhà ÓuÓrÆ«amÃïÃya svÃhÃ, Åk«itÃya svÃhà vÅk«itÃya svÃhà vÅk«amÃïÃya svÃhà nime«Ãya svÃhà yad atti tasmai svÃhà yat pibati tasmai svÃhà yan mehati tasmai svÃhà kurvate svÃhà k­tÃya svÃhà //MS_3,12.3// vibhÆr mÃtrà prabhÆ÷ pitrÃ, aÓvo 'si hayo 'si, atyo 'si mayo 'si naro 'si, arvÃsi saptir asi vÃjy asi v­«Ãsi n­maïà asi yayur nÃmÃsi, ÃdityÃnÃæ patvÃnvihi devà ÃÓÃpÃlà etaæ devebhyo aÓvaæ medhÃya prok«itaæ rak«ata, iha dh­tis, iha svadh­tis, iha ramas, iha ramantÃm //MS_3,12.4// kÃya svÃhà kasmai svÃhà katamasmai svÃhà savitre svÃhà savitre prasavitre svÃhà savitra Ãsavitre svÃhÃ, adityai svÃhÃ, adityai mahyai svÃhÃ, adityai sum­¬ÅkÃyai svÃhà sarasvatyai svÃhà sarasvatyai b­hatyai svÃhà sarasvatyai pÃvakÃyai svÃhà pÆ«ïe svÃhà pÆ«ïe prapathyÃya svÃhà pÆ«ïe naraædhi«Ãya svÃhà tva«Âre svÃhà tva«Âre turÅpÃya svÃhà tva«Âre parurÆpÃya svÃhà vi«ïave svÃhà vi«ïave Óipivi«ÂÃya svÃha vi«ïave nibhÆyapÃya svÃhà //MS_3,12.5// à brahman brÃhmaïas tejasvÅ brahmavarcasÅ jÃyatÃm à rëÂre rÃjanya÷ ÓÆra i«avyo mahÃratho jÃyatÃm, dogdhrÅ dhenus, vo¬hÃna¬vÃn ÃÓu÷ sapti÷ sabheyo yuvà puraædhir yo«Ã ji«ïÆ rathe«ÂhÃs, Ãsya yajamÃnasya vÅro jÃyatÃm, nikÃmenikÃme na÷ parjanyo var«atu phalavatÅr nà o«adhaya÷ pacyantÃm, yogak«emo na÷ kalpatÃm //MS_3,12.6// agnaye svÃhà somÃya svÃhÃ, indrÃya svÃhà p­thivyai svÃhÃ, antarik«Ãya svÃhà dive svÃhà digbhya÷ svÃhÃ, ÃÓÃbhya÷ svÃhÃ, urvyai diÓe svÃhà prÃcyai diÓe svÃhà nak«atrebhya÷ svÃhà nak«atriyebhya÷ svÃhÃ, ahorÃtrebhya÷ svÃhÃ, ardhamÃsebhya÷ svÃhà mÃsebhya÷ svÃhà ­tubhya÷ svÃhÃ, Ãrtavebhya÷ svÃhà saævatsarÃya svÃhà dyÃvÃp­thivÅbhyÃæ svÃhà candramase svÃhà sÆryÃya svÃhà raÓmibhya÷ svÃhà vasubhya÷ svÃhà rudrebhya÷ svÃhÃ, Ãdityebhya÷ svÃhà marudbhya÷ svÃhà viÓvebhyo devebhya÷ svÃhà mÆlebhya÷ svÃhà ÓÃkhÃbhya÷ svÃhà vanaspatibhya÷ svÃhà pu«pebhya÷ svÃhà phalebhya÷ svÃhÃ, o«adhÅbhya÷ svÃhà //MS_3,12.7// prÃcyai diÓe svÃhÃ, arvÃcyai diÓe svÃhà dak«iïÃyai diÓe svÃhÃ, arvÃcyai diÓe svÃhà pratÅcyai diÓe svÃhÃ, arvÃcyai diÓe svÃhÃ, udÅcyai diÓe svÃhÃ, arvÃcyai diÓe svÃhÃ, ÆrdhvÃyai diÓe svÃhÃ, arvÃcyai diÓe svÃhà //MS_3,12.8// Ãyu«e svÃhà prÃïÃya svÃhÃ, apÃnÃya svÃhà vyÃnÃya svÃhà samÃnÃya svÃhÃ, udÃnÃya svÃhà cak«u«e svÃhà ÓrotrÃya svÃhà manase svÃhà vÃce svÃhà //MS_3,12.9// p­thivyai svÃhÃ, antarik«Ãya svÃhà dive svÃhà sÆryÃya svÃhà candramase svÃhà nak«atrebhya÷ svÃhÃ, adbhya÷ svÃhÃ, o«adhÅbhya÷ svÃhà vanaspatibhya÷ svÃhà pariplavebhya÷ svÃhà sarÅs­pebhya÷ svÃhà carÃcarebhya÷ svÃhà //MS_3,12.10// asave svÃhà vasave svÃhà vibhve svÃhà vivasvate svÃhà gaïaÓriye svÃhà gaïapataye svÃhÃ, abhi«Ãhe svÃhÃ, abhibhve svÃhÃ, adhipataye svÃhà ÓÆ«Ãya svÃhà saæsarpÃya svÃhà candrÃya svÃhà jyoti«e svÃhà malimlucÃya svÃhà //MS_3,12.11// @<[Page III,164]>@ dharïasÃya svÃhà draviïÃya svÃhà prasavÃya svÃhÃ, upayÃmÃya svÃhà sindhave svÃhà samudrÃya svÃhà kÃÂÃya svÃhÃ, arïavÃya svÃhà sarasvatyai svÃhà viÓvavyacase svÃhà subhÆtÃya svÃhÃ, antarik«Ãya svÃhà //MS_3,12.12// madhave svÃhà mÃdhavÃya svÃhà ÓukrÃya svÃhà Óucaye svÃhà nabhase svÃhà nabhasyÃya svÃhÃ, i«Ãya svÃhÃ, ÆrjÃya svÃhà sahase svÃhà sahasyÃya svÃhà tapase svÃhà tapasyÃya svÃhà saæsarpo 'si, aæhaspatyÃya svÃhà //MS_3,12.13// savayase svÃhÃ, abhivayase svÃhÃ, Ærdhvavayase svÃhà b­hadvayase svÃhà sahÅyase svÃhà sahamÃnÃya svÃhà sÃsahaye svÃhà sahasvate svÃhÃ, abhÅ«Ãhe svÃhÃ, abhibhve svÃhÃ, abhimÃti«Ãhe svÃhÃ, abhimÃtighne svÃhà //MS_3,12.14// ekasmai svÃhà dvÃbhyÃæ svÃhÃ, ekÃnnaÓatÃya svÃhà ÓatÃya svÃhÃ, ekaÓatÃya svÃhà vyu«Âyai svÃhà svargÃya svÃhà //MS_3,12.15// @<[Page III,165]>@ hiraïyagarbha÷ samavartatÃgre bhÆtasya jÃta÷ patir eka ÃsÅt / sa dÃdhÃra p­thivÅæ dyÃm utemÃæ kasmai devÃya havi«Ã vidhema // upayÃmag­hÅto 'si prajÃpataye tvà ju«Âaæ g­hïÃmi, e«a te yoni÷ sÆryas te mahimà //MS_3,12.16// ya÷ prÃïato nimi«ataÓ ca rÃjà patir viÓvasya jagato babhÆva / ÅÓe yo asya dvipadaÓ catu«pada÷ kasmai devÃya havi«Ã vidhema // upayÃmag­hÅto 'si prajÃpataye tvà ju«Âaæ g­hïÃmi, e«a te yonis, candramÃs te mahimà //MS_3,12.17// yu¤janti bradhnam aru«aæ carantaæ pari tasthu«a÷ / rocante rocanà divi // yad vÃto 'po aganÅgan priyÃm indrasya tanvam / etaæ stotar anena pathà punar aÓvam ÃvartayÃsi na÷ //MS_3,12.18// vasavas tväjantu gÃyatreïa chandasà rudrÃs tväjantu trai«Âubhena chandasÃ, ÃdityÃs tväjantu jÃgatena chandasà bhÆr bhuva÷ svar lÃjÅ3 ÓÃcÅ3 yavye gavye, etad annam atta devÃs, etad annam addhi prajÃpate // ka÷ svid ekÃkÅ carati ka u svij jÃyate puna÷ / kiæ svid dhimasya bhe«ajaæ kim avÃvapanaæ mahat // sÆrya ekÃkÅ carati candramà jÃyate puna÷ / agnir himasya bhe«ajaæ bhÆmir Ãvapanaæ mahat // kà svid ÃsÅt pÆrvacitti÷ kiæ svid ÃsÅd b­had vaya÷ / kà svid ÃsÅt pilippilà kà svid ÃsÅt piÓaÇgilà // dyaur ÃsÅt pÆrvacittir aÓva ÃsÅd b­had vaya÷ / avir ÃsÅt pilippilà rÃtrir ÃsÅt piÓaÇgilà //MS_3,12.19// prÃïÃya svÃhÃ, apÃnÃya svÃhà vyÃnÃya svÃhà // amby ambike ambÃlike na mà nayati kaÓ cana / sasasty aÓvaka÷ subhadrikÃæ kÃmapÅlavÃsinÅm // gaïÃnÃæ tvà gaïapatiæ havÃmahe priyÃïÃæ tvà priyapatiæ havÃmahe nidhÅnÃæ tvà nidhipatiæ havÃmahe vaso mama, Ãham ajÃni garbhadham, à tvam ajÃsi garbhadham // @<[Page III,167]>@ tau saha catura÷ pada÷ saæprasÃrayÃva÷ svarge loke prorïuvÃtÃm, v­«Ã vÃm aÓvo retodhà reto dadhÃtu //MS_3,12.20// gÃyatrÅ tri«Âub jagaty anu«Âup paÇktyà saha / b­haty u«ïihà kakub devÃnÃæ patnayo viÓa÷ sÆcÅbhi÷ Óamayantu tvà // dvipadà yà catu«padà tripadà yà ca «aÂpadà / vichandà yà ca sachandÃ÷ sÆcÅbhi÷ Óamayantu tvà // rajatÃ÷ sÅsà hariïÅr yujo yu¤jantu karmabhi÷ / aÓvasya vÃjinas tvaci syÆmÃ÷ k­ïvantu ÓÃmyantÅ÷ // mahÃnÃmnÅ revatayo daivyà ÃÓÃ÷ prasÆvarÅ÷ / meghyà vidyuto vÃca÷ sÆcÅbhi÷ Óamayantu tvà // yo«Ãs te patnayo loma vicinvantu yathÃyatham / supatnÅ÷ patnayo vÃjin prajayà bhuk«Åmahi // kuvid aÇga // iti t­tÅyakÃï¬e dvÃdaÓa÷ prapÃÂhaka÷ //MS_3,12.21// @<[Page III,168]>@ ÆrdhvÃm enÃm u¤ÓrÃpaya girau bhÃraæ harann iva / athÃsyà madhyam edhatÃæ ÓÅte vÃte punann iva // yÃsakau ÓakuntikÃhalag iti va¤cati / Ãhataæ paso nicalcalÅti // mÃtà ca te pità ca te 'graæ v­k«asya rohata÷ / pratilÃmÅti te pità // yad dhariïo yavam atti na pu«Âaæ paÓu manyate / ÓÆdrà yad aryajÃrà na po«Ãya dhanÃyati // dadhikrÃvïo akÃri«am //MS_3,13.1// aÓvas tÆparo gom­gas te prÃjÃpatyÃ÷ k­«ïagrÅva Ãgneyo lalÃÂe purastÃt sÃrasvatÅ me«y adhastÃd dhanvo÷ ÓyÃma÷ pau«ïo nÃbhyÃm ÃÓvinà adhorÃmau bÃhvos tvëÂrau lomaÓasakthau sakthyo÷ sauryayÃmau ÓvetaÓ ca k­«ïaÓ ca pÃrÓvayos, vÃyavya÷ Óveta÷ puche, indrÃya svapasyÃya vehat, vai«ïavo vÃmana÷ //MS_3,13.2// \\ @<[Page III,169]>@ babhrur aruïababhru÷ Óukababhrus te vÃruïÃs, rohito dhÆmrarohita÷ karkandhurohitas te saumyÃ÷ ÓitibÃhur anyata÷ÓitibÃhu÷ samantaÓitibÃhus te bÃrhaspatyÃ÷ Óitirandhro 'nyata÷Óitirandhra÷ samantaÓitirandhras te sÃvitrÃ÷ p­«atÅ k«udrap­«atÅ sthÆlap­«atÅ tà maitrÃvaruïya÷ //MS_3,13.3// ÓuddhavÃla÷ sarvaÓuddhÃvÃlo maïivÃlas ta ÃÓvinÃ÷ Óyeta÷ ÓyetÃk«o 'ruïas te rudrÃya paÓupataye karïà yÃmÃs, avaliptà raudrÃs, nabhorÆpÃ÷ pÃrjanyÃ÷ //MS_3,13.4// p­Ónis tiraÓcÅnap­Ónir Ærdhvap­Ónis te mÃrutÃ÷ phalgÆr lohitorïÅ balak«Å tÃ÷ sÃrasvatya÷ plÅhÃkarïa÷ ÓuïÂhÃkarïo 'dhirƬhÃkarïas te tvëÂrÃ÷ k­«ïagrÅva÷ Óitikak«o '¤ji«akthas ta aindrÃgnÃ÷ k­«ïäjir alpäjir mahäjis ta u«asyÃ÷ //MS_3,13.5// Óilpà vaiÓvadevÅ rohiïÅs tryavayo vÃce, avij¤Ãtà adityai sarÆpà dhÃtre vatsataryo devÃnÃæ patnÅbhya÷ //MS_3,13.6// @<[Page III,170]>@ k­«ïagrÅvà ÃgneyÃ÷ Óitibhruvo vasÆnÃm, rohità rudrÃïÃm, Óvetà avarokiïa ÃdityÃnÃm, nabhorÆpÃ÷ pÃrjanyÃ÷ //MS_3,13.7// unnata÷ ÓitibÃhu÷ Óitip­«Âhas ta aindrÃbÃrhaspatyÃs, unnata ­«abho vÃmanas ta aindrÃvai«ïavÃ÷ ÓukarÆpà vÃjinÃ÷ kalmëà ÃgnimÃrutÃ÷ ÓyÃmÃ÷ pau«ïÃ÷ //MS_3,13.8// età aindrÃgnÃs, dvirÆpà agnÅ«omÅyÃs, vÃmanà ana¬vÃha ÃgnÃvai«ïavÃs, anyataenÅr maitrÅs, vaÓà maitrÃvaruïya÷ //MS_3,13.9// k­«ïagrÅvà ÃgneyÃs, babhrava÷ saumyÃ÷ Óvetà vÃyavyÃs, avij¤Ãtà adityai sarÆpà dhÃtre vatsataryo devÃnÃæ patnÅbhya÷ //MS_3,13.10// k­«ïà bhaumÃs, dhÆmrà Ãntarik«Ãs, b­hanto daivÃ÷ Óabalà vaidyutÃ÷ sidhmÃs tÃrakÃ÷ //MS_3,13.11// k­«ïagrÅvà ÃgneyÃs, babhrava÷ saumyÃs, upadhvastÃ÷ sÃvitrÃs, vatsatarya÷ sÃrasvatya÷ ÓyÃmÃ÷ pau«ïÃ÷ p­Ónayo mÃrutÃ÷ piÓaÇgà vaiÓvadevÃs, vaÓà dyÃvÃp­thivÅyÃ÷ //MS_3,13.12// k­«ïagrÅvà ÃgneyÃs, babhrava÷ saumyÃs, upadhvastÃ÷ sÃvitrÃs, vatsatarya÷ sÃrasvatya÷ ÓyÃmÃ÷ pau«ïÃs, età aindrÃgnÃ÷ p­Ónayo mÃrutÃ÷ k­«ïà vÃruïÃ÷ kÃyÃs tÆparÃ÷ //MS_3,13.13// agnaye 'nÅkavate prathamajÃn Ãlabhate marudbhya÷ sÃætapanebhya÷ savÃtyÃn marudbhyo g­hamedhebhyo va«kihÃn marudbhya÷ krŬibhya÷ saæs­«ÂÃn marudbhya÷ svatavadbhyo 'nus­«ÂÃn //MS_3,13.14// k­«ïagrÅvà ÃgneyÃs, babhrava÷ saumyÃs, upadhvastÃ÷ sÃvitrÃs, vatsatarya÷ sÃrasvatya÷ ÓyÃmÃ÷ pau«ïÃs, età aindrÃgnÃ÷ prÃÓ­Çgà aindrÃs, bahurÆpà vaiÓvakarmaïÃ÷ //MS_3,13.15// k­«ïagrÅvà ÃgneyÃs, babhrava÷ saumyÃs, upadhvastÃ÷ sÃvitrÃs, vatsatarya÷ sÃrasvatya÷ ÓyÃmÃ÷ pau«ïÃ÷ Óvetà vÃyavyÃ÷ prÃÓ­Çgà aindrÃ÷ sauryÃ÷ ÓvetÃ÷ //MS_3,13.16// @<[Page III,172]>@ tryavayo gÃyatryai pa¤cÃvayas tri«Âubhe dityavÃho jagatyai trivatsà anu«Âubhe turyavÃha u«ïihe //MS_3,13.17// pa«ÂhavÃho virÃje, uk«Ãïo b­hatyai, ­«abhÃ÷ kakubhe dhenavo jagatyai, ana¬vÃha÷ paÇktyai //MS_3,13.18// dhÆmrà vasantÃya Óvetà grÅ«mÃya k­«ïà var«Ãbhya÷ //MS_3,13.19// aruïÃ÷ Óarade p­«anto hemantÃya piÓaÇgÃ÷ ÓiÓirÃya // iti t­tÅyakÃï¬e trayodaÓama÷ prapÃÂhaka÷ //MS_3,13.20// vasantÃya kapi¤jalÃn Ãlabhate grÅ«mÃya kalaviÇkÃn var«Ãbhyas tittirÃn, Óarade vartikÃs, hemantÃya kakarÃn //MS_3,14.1// @<[Page III,173]>@ samudrÃya ÓiÓumÃrÃn Ãlabhate parjanyÃya maï¬ÆkÃn adbhyo matsyÃn mitrÃya pulÅkayÃn varuïÃya nÃkrÃn //MS_3,14.2// somÃya haæsÃn Ãlabhate vÃyave balÃkÃs, indrÃgnibhyÃæ kru¤cÃn mitrÃya madgÆn varuïÃya cakravÃkÃn //MS_3,14.3// agnaye kuÂarÆn Ãlabhate vanaspatayà ulÆkÃn agnÅ«omÃbhyaæ cëÃn aÓvibhyÃæ mayÆrÃn mitrÃvaruïÃbhyÃæ kapotÃn //MS_3,14.4// somÃya labÃn Ãlabhate tva«Âre kaulÅkÃn go«ÃdÅs, devÃnÃæ patnÅbhya÷ pulÅkÃs, agnaye g­hapataye pÃru«ïÃn //MS_3,14.5// ahne pÃrÃvatÃn Ãlabhate rÃtryai sÅcÃpÆs, ahna÷ saædhibhyÃæ jatÆ÷ saævatsarÃya mahata÷ suparïÃn mÃsebhyo dÃtyauhÃn //MS_3,14.6// bhÆmyà ÃkhÆn Ãlabhate, antarik«Ãya pÃÇktrÃn dive kaÓÃn digbhyo nakulÃn babhrukÃn avÃntaradiÓÃbhya÷ //MS_3,14.7// @<[Page III,174]>@ prajÃpataye puru«Ãn hastinà Ãlabhate vÃce plu«Ån, cak«u«e maÓakÃn, ÓrotrÃya bh­ÇgÃ÷ //MS_3,14.8// vasubhyo ­«yÃn Ãlabhate rudrebhyo rurÆn Ãdityebhyo nyaÇkÆn viÓvebhyo devebhya÷ p­«atÃn, sÃdhyebhya÷ kulaÇgÃn //MS_3,14.9// ÅÓÃnÃya parasvatà Ãlabhate mitrÃya gaurÃn varuïÃya mahi«Ãn b­haspataye gavayÃn, tva«Ârà u«ÂrÃn //MS_3,14.10// prajÃpataye ca vÃyave ca gom­gas, varuïÃyÃraïyo me«as, yamÃya k­«ïas, manurÃjÃya markaÂa÷ ÓÃrdÆlÃya rohit, v­«abhÃya gavayÅ k«ipraÓyenÃya vartikà nÅlaÇgave k­mi÷ samudrÃya ÓiÓumÃras, himavate hastÅ //MS_3,14.11// mayu÷ prÃjÃpatyas, ulo halik«ïo v­«adaæÓas te dhÃtre diÓÃæ kaÇkas, dhuÇk«ÃgneyÅ kalaviÇka÷ pu«karasÃdo lohitÃhis te tvëÂrÃs, vÃce krau¤ca÷ //MS_3,14.12// somÃya kulaÇgas, Ãraïyo 'jo nakula÷ Óakà te pau«ïÃ÷ kro«Âà mÃyos, indrasya gauram­ga÷ pidvo nyaÇku÷ kakuÂhas te 'numatyai pratiÓrutkÃyai cakravÃka÷ //MS_3,14.13// saurÅ balÃkà ÓÃrga÷ s­jaya÷ ÓayÃï¬akas te maitrÃ÷ ÓvÃvid bhaumÅ sarasvatyai ÓÃri÷ puru«avÃk ÓÃrdÆlo v­ka÷ p­dÃkus te manyave sarasvate Óuka÷ puru«avÃk //MS_3,14.14// suparïa÷ pÃrjanyas, Ãtir vÃhaso darvidà te vÃyave k­kavÃku÷ sÃvitras, haæso vÃtasya plavo madgur matsyas te nadÅpataye dyÃvÃp­thivÅya÷ kÆrma÷ //MS_3,14.15// puru«am­gaÓ candramasas, godhà kÃlakà dÃrvÃghÃÂas te vanaspatÅnÃm, b­haspataye vÃcaspataye paiÇgarÃjas, alaja Ãntarik«as, nÃkro makara÷ pulÅkayas te 'kÆpÃrasya hriyai Óalyaka÷ //MS_3,14.16// eïy ahnas, maï¬Æko mÆ«ikà tittiras te sarpÃïÃm, lopÃÓa ÃÓvina÷ k­«ïo rÃtryai, ­k«o jatÆ÷ ÓuÓulÆkà ta itarajanÃnÃm, jahakà vai«ïavÅ //MS_3,14.17// anyavÃpo 'rdhamÃsÃnÃm ­Óyo mayÆra÷ suparïas te gandharvÃïÃm apÃm udra÷ kaÓyapo mÃsÃm, rohit kuשּׂïÃcÅ golattikà tà apsarasÃm, m­tyave 'sita÷ //MS_3,14.18// var«ÃhÆr ­tÆnÃm Ãkhu÷ kaÓo mÃnthÃlavas te pitãïÃm, vasubhya÷ kapi¤jalas, balÃyÃjagara÷ kapotà ulÆka÷ ÓaÓas te nir­tyai rÃtryai k­«ïa÷ //MS_3,14.19// @<[Page III,177]>@ citra ÃdityÃnÃm u«Âro gh­ïÃvÃn vÃrdhrÃnasas te matyÃs, ÃraïÃya s­maras, rurÆ raudra÷ kuvaya÷ kuÂarur dÃtyauhas te vÃjinÃm, kÃmÃya pika÷ //MS_3,14.20// kha¬go vaiÓvadevas tarak«u÷ Óvà k­«ïa÷ karïo gardabhas te rak«asÃm indrÃya sÆkara÷ siæho mÃruta÷ k­kalÃsa÷ pippakà Óakunis te ÓaravyÃyai viÓvebhyo devebhya÷ p­«ata÷ // iti t­tÅyakÃï¬e caturdaÓama÷ prapÃÂhaka÷ //MS_3,14.21// ÓÃdaæ dadbhis, avakÃn dantamÆlais, m­daæ barsvai stegÃn daæ«ÂrÃbhyÃm avakrandena tÃlu vÃjaæ hanubhyÃm, sarasvatyà agrajihvam, jihvÃyà utsÃdam apa Ãsyena v­«aïà Ãï¬ÃbhyÃm Ãdityä ÓmaÓrubhi÷ panthÃæ bhrÆbhyÃm, dyÃvÃp­thivÅ vartobhyÃm, vidyutaæ kanÅnikÃbhyÃm, karïÃbhyÃæ Órotre ÓrotrÃbhyÃæ karïau, avÃryÃïi pak«mÃïi pÃryà ik«ava÷ pÃryÃïi pak«mÃïy avÃryà ik«ava÷ //MS_3,15.1// \\ vÃtaæ prÃïena, apÃnena nÃsikÃm upayÃmam adhareïau«Âhena sad uttareïa ÓuklÃya svÃhà k­«ïÃya svÃhà stanayitnuæ nirbÃdhena mÆrdhÃnaæ nive«yeïa, aÓaniæ masti«keïa vidyutaæ kanÅnikÃbhyÃm, prakÃÓenÃntaram anukÃÓena bÃhyam, tedanÅm adharakaïÂhena, apa÷ Óu«kakaïÂhena cittaæ manyÃbhis, aditiæ ÓÅr«ïà nir­tiæ nirjalpena ÓÅr«ïà prÃïÃnt saækro«ais, re«mÃïaæ stÆpena //MS_3,15.2// maÓakÃn keÓais, indraæ svapasà vahena b­haspatiæ ÓakunisÃdena kÆrmä Óaphais, Ãkramaïaæ sthÆrÃbhyÃm, balaæ ku«ÂÃbhyÃm, javaæ jaÇghÃbhis, adhvÃnaæ bÃhubhyÃm, jÃmbilenÃraïyam agnim atÅrugbhyÃm, rudraæ rorÃbhyÃm, pÆ«aïaæ dorbhyÃm aÓvinà aæsÃbhyÃm //MS_3,15.3// agne÷ pak«atis, vÃyor nipak«ati÷ somasya t­tÅyÃ, apÃæ caturthÅ, adityÃ÷ pa¤camÅ, agnÅ«omayo÷ «a«ÂhÅ marutÃæ saptamÅ b­haspater a«ÂamÅ pÆ«ïo navamÅ tva«Âur daÓamÅ, indrasyaikÃdaÓÅ varuïasya dvÃdaÓÅ yamasya trayodaÓÅ //MS_3,15.4// indrÃgnyo÷ pak«ati÷ sarasvatyà nipak«atis, indrasya t­tÅyà b­haspateÓ caturthÅ nir­tyÃ÷ pa¤camÅ, indrÃïyÃ÷ «a«ÂhÅ sarpÃïÃæ saptamÅ vi«ïor a«ÂamÅ, aryamïo navamÅ dhÃtur daÓamÅ, indrasyaikÃdaÓÅ varuïasya dvÃdaÓÅ yamyÃs trayodaÓÅ dyÃvÃp­thivyor dak«iïaæ pÃrÓvam, viÓve«Ãæ devÃnÃm uttaram //MS_3,15.5// marutÃæ skandhÃs, viÓve«Ãæ devÃnÃæ mprathamà kÅkasà rudrÃïÃæ dvitÅyÃ, ÃdityÃnÃæ t­tÅyà vÃyo÷ pucham agnÅ«omayor bhÃsadau kru¤cau ÓroïibhyÃm, mitrÃvaruïà ÆrubhyÃm indrÃvaruïà algÃbhyÃm Ãkramaïaæ ku«ÂhÃbhyÃm atsarÃbhi÷ kapi¤jalÃn //MS_3,15.6// indrasya kro¬as, adityÃ÷ pÃjasyam, diÓÃæ jatravas, adityà bhasat, jÅmÆtÃn h­dayaupaÓÃbhyÃm antarik«aæ pulÅtatà nabha udaryeïa valmÅkÃn klomnà glaubhir gulmÃn, cakravÃkau matasnÃbhyÃm, divaæ v­kkÃbhyÃm, hirÃbhi÷ sravantÅs, girÅn plÃÓibhyÃm upalÃn plÅhnà hradÃn kuk«ibhyÃm, samudram udareïa vaiÓvÃnaraæ bhasmanà //MS_3,15.7// @<[Page III,180]>@ vidh­tiæ nÃbhyà gh­taæ rasena, apo yÆ«ïà marÅcÅr vipru«Ã nÅhÃram Æ«maïà ÓÅnaæ vasayà hrÃdunÅr dÆ«ÅkÃbhi÷ pru«và aÓrubhis, asnà rak«Ãæsi citrÃïy aÇgais, nak«atrÃïi rÆpai÷ p­thivÅæ tvacà jumbakÃya svÃhà //MS_3,15.8// pÆ«aïaæ vani«ÂhunÃ, andhÃhÅnt sthÆragudayà sarpÃn gudÃbhis, vihruta Ãntrais, apa Ãsyena v­«aïà Ãï¬ÃbhyÃm, Óe«o vÃjinena prajÃæ retasà cëÃn pittena pradarÃn pÃyunà kÆ«mä Óakapiï¬ai÷ //MS_3,15.9// agnaye gÃyatrÃya triv­te rÃthantarÃya vÃsantikÃya puro¬ÃÓam a«ÂÃkapÃlaæ nirvapati, indrÃya trai«ÂubhÃya pa¤cadaÓÃya bÃrhatÃya grai«mÃya puro¬ÃÓam ekÃdaÓakapÃlam, viÓvebhyo devebhyo jÃgatebhya÷ saptadaÓebhyo vairÆpebhyo vÃr«ikebhya÷ puro¬ÃÓaæ dvÃdaÓakapÃlam, mitrÃvaruïÃbhyÃm Ãnu«ÂubhÃbhyÃm ekaviæÓÃbhyÃæ vairÃjÃbhyÃæ ÓÃradÃbhyÃæ payasyÃm, b­haspataye pÃÇktÃya triïavÃya ÓÃkvarÃya haimantikÃya carum, savitra ÃtichandasÃya trayastriæÓÃya raivatÃya ÓaiÓirÃya puro¬ÃÓaæ dvÃdaÓakapÃlam anumatyai carum, vaiÓvÃnaraæ dvÃdaÓakapÃlam adityai vi«ïupatnyai carum, kÃyam ekakapÃlam //MS_3,15.10// @<[Page III,181]>@ agnaye 'æhomuce puro¬ÃÓam a«ÂÃkapÃlaæ nirvapati, indrÃyÃæhomuce puro¬ÃÓam ekÃdaÓakapÃlam, mitrÃvaruïÃbhyÃm ÃgomugbhyÃæ payasyÃm, vÃyusavit­bhyÃm ÃgomugbhyÃæ payas, aÓvibhyÃm ÃgomugbhyÃæ dhÃnÃs, marudbhya enomugbhya÷ puro¬ÃÓaæ saptakapÃlam, viÓvebhyo devebhya enomugbhya÷ puro¬ÃÓaæ dvÃdaÓakapÃlam anumatyai caruæ vaiÓvÃnaraæ dvÃdaÓakapÃlam, dyÃvÃp­thivÅbhyÃm aæhomugbhyÃæ puro¬ÃÓaæ dvikapÃlam // iti t­tÅyakÃï¬e pa¤cadaÓama÷ prapÃÂhaka÷ //MS_3,15.11// mà no mitro varuïo aryamÃyur indra ­bhuk«Ã maruta÷ parikÓan / yad vÃjino devajÃtasya sapte÷ pravak«yÃmo vidathe vÅryÃïi // yan nirïijà rekïasà prÃv­tasya rÃtiæ g­bhÅtÃæ mukhato nayanti / suprÃÇ ajo memyad viÓvarÆpa indrÃpÆ«ïo÷ priyam apyetu pÃtha÷ // \\ e«a chÃga÷ puro aÓvena vÃjinà pÆ«ïo bhÃgo nÅyate viÓvadevya÷ / abhi priyaæ yat puro¬ÃÓam arvatà tva«Âed enaæ sauÓravasÃya jinvati // yad dhavi«yam ­tuÓo devayÃnaæ trir mÃnu«Ã÷ pary aÓvaæ nayanti / atrà pÆ«ïa÷ prathamo bhÃga eti yaj¤aæ devebhya÷ prativedayann aja÷ // upa prÃgÃt suman me 'dhÃyi manma devÃnÃm ÃÓà upa vÅtap­«Âha÷ / anv enaæ viprà ­«ayo madanti devÃnÃæ pu«Âe cak­mà subandhum // hotÃdhvaryur Ãvayà agnimindho grÃvagrÃbha uta Óaæstà suvipra÷ / tena yaj¤ena svaraæk­tena svi«Âena vak«aïà Ãp­ïadhvam // yÆpavraskà uta ye yÆpavÃhÃÓ ca«Ãlaæ ye aÓvayÆpÃya tak«ati / ye cÃrvate pacanaæ saæbharanty uto te«Ãm abhigÆrtir na invatu // yad vÃjino dÃma saædÃnam arvato yà ÓÅr«aïyà raÓanà rajjur asya / yad và ghÃsya prabh­tam Ãsye t­ïaæ sarvà tà te api deve«v astu // yad Ævadhyam udarasyÃpavÃti ya Ãmasya kravi«o gandho asti / suk­tà ta¤ ÓamitÃra÷ k­ïvantÆta medhaæ Ó­tapÃkaæ pacantu // yad aÓvasya kravi«o mak«ikÃÓa yad và svarau svadhitau ripram asti / yad dhastayo÷ Óamitur yan nakhe«u sarvà tà te api deve«v astu // yat te gÃtrÃd agninà pacyamÃnÃd abhi ÓÆlaæ nihatasyÃvadhÃvati / mà tad bhÆmyÃm ÃÓri«an mà t­ïe«u devebhyas tad uÓadbhyo rÃtam astu // ye vÃjinaæ paripaÓyanti pakvaæ ya Åm Ãhu÷ surabhir nirhareti / ye cÃrvato mÃæsabhik«Ãm upÃsate uto te«Ãm abhigÆrtir na invatu // \\ yan nÅk«aïaæ mÃæspacanyà ukhÃyà yà pÃtrÃïi yÆ«ïa ÃsecanÃni / Æ«maïyÃpidhÃnà carÆïÃm aÇkÃ÷ sÆnÃ÷ paribhÆ«anty aÓvam // yad aÓvÃya vÃsa upast­ïanty adhivÃsaæ yà hiraïyÃny asmai / saædÃnam arvantaæ pa¬vÅÓaæ priyà deve«v ÃyÃmayanti // nikramaïaæ ni«adanaæ vivartanaæ yac ca pa¬vÅÓam arvata÷ / yac ca papau yac ca ghÃsiæ jaghÃsa sarvà tà te api deve«v astu // mà tvÃgnir dhanayÅd dhÆmagandhir mokhà bhrÃjanty abhivikta jaghri÷ / i«Âaæ vÅtam abhigÆrtaæ va«aÂk­taæ taæ devÃsa÷ pratig­bhïanty aÓvam //MS_3,16.1// \\ samiddho a¤jan k­daraæ matÅnÃæ gh­tam agne madhumat pinvamÃna÷ / vÃjÅ vahan vÃjinaæ jÃtavedo devÃnÃæ vak«i priyam à sadhastham // tanÆnapÃt saæ patho devayÃnÃn prajÃnan vÃjy apyetu devÃn / anu tvà sapte pradiÓa÷ sacantÃæ svadhÃæ devair yajamÃnÃya dhehi // ŬyaÓ cÃsi vandyaÓ cÃsi vÃjinn ÃÓuÓ cÃsi medhyaÓ cÃsi sapte / agni« Âvà devair vasubhi÷ sajo«Ã÷ prÅtaæ vahniæ vahatu jÃtavedÃ÷ // stÅrïaæ barhi÷ su«ÂarÅmà ju«Ãïoru p­thu prathamÃnaæ p­thivyÃm / devebhir aktam aditi÷ sajo«Ã÷ syonaæ k­ïvÃnà suvite dadhÃtu // età u va÷ subhagà viÓvavÃrà vi pak«obhi÷ ÓrayamÃïà ud Ãtai÷ / ­«vÃ÷ satÅ÷ kava«a÷ ÓumbhamÃnà dvÃro devÅ÷ suprÃyaïà bhavantu // antarà mitrÃvaruïà carantÅ mukhaæ yaj¤ÃnÃm abhi saævidÃne / u«Ãsà vÃæ suhiraïye suÓilpe ­tasya yonà iha sÃdayÃmi // prathamà vÃæ sarathinà suvarïà devau paÓyantau bhuvanÃni viÓvà / apiprayaæ codanà vÃæ mimÃnà hotÃrà jyoti÷ pradiÓà diÓantà // Ãdityair no bhÃratÅ va«Âu yaj¤aæ sarasvatÅ saha rudrair na ÃvÅt / i¬opahÆtà vasubhi÷ sajo«Ã÷ syonaæ k­ïvÃnà suvite dadhÃtu // tva«Âà vÅraæ devakÃmaæ jajÃna tva«Âur arvà jÃyata ÃÓur aÓva÷ // tva«Âemà viÓvà bhuvanà jajÃna baho÷ kartÃram iha yak«i hota÷ // aÓvo gh­tena tmanyà samaktà upa devaæ ­tuÓa÷ pÃtha etu / vanaspatir devalokaæ prajÃnann agninà havyà svaditÃni vak«at // prajÃpates tapasà vÃv­dhÃna÷ sadyo jÃto dadhi«e yaj¤am agne / svÃhÃk­tena havi«Ã purogà yÃhi sÃdhyà havir adantu devÃ÷ //MS_3,16.2// yu¤janti bradhnam aru«aæ carantaæ pari tasthu«a÷ / rocante rocanà divi // yu¤janty asya kÃmyà harÅ vipak«asà rathe / Óoïà dh­«ïÆ n­vÃhasà // ketuæ k­ïvann aketave peÓo maryà apeÓase / sam u«adbhir ajÃyathÃ÷ // jÅmÆtasyeva bhavati pratÅkaæ yad varmÅ yÃti samadÃm upasthe / anÃviddhayà tanvà jaya tvaæ sa tvà varmaïo mahimà pipartu // dhanvanà gà dhanvan Ãjiæ jayema dhanvanà tÅvrÃ÷ samado jayema / dhanu÷ Óatror apakÃmaæ k­ïotu dhanvanà sarvÃ÷ p­tanà jayema // vak«yantÅved ÃganÅganti karïaæ priyaæ sakhÃyaæ pari«asvajÃnà / yo«eva ÓiÇkte vitatÃdhi dhanva¤ jyà iyaæ samane pÃrayantÅ // te ÃcarantÅ samaneva yo«Ã mÃteva putraæ bibh­tÃm upasthe / apa ÓatrÆn vidhyata÷ saævidÃne ÃrtnÅ ime visphurantÅ amitrÃn // @<[Page III,186]>@ bahÆnÃæ pità bahur asya putra÷ ciÓcà k­ïoti samanÃvagatya / i«udhi÷ saÇkÃ÷ p­tanÃÓ ca sarvÃ÷ p­«Âhe ninaddho jayati prasÆta÷ // rathe ti«Âhan nayati vÃjina÷ puro yatrayatra kÃmayate su«Ãrathi÷ / abhÅÓÆnÃæ mahimÃnaæ panÃyata mana÷ paÓcÃd anuyachanti raÓmaya÷ // tÅvrÃn gho«Ãn k­ïvate v­«apÃïayo 'Óvà rathebhi÷ saha vÃjayanta÷ / avakrÃmanta÷ prapadair amitrÃn k«iïanti ÓatrÆnr anapavyayanta÷ // vanaspate vŬvaÇgo hi bhÆyà asmatsakhà prataraïa÷ suvÅra÷ / gobhi÷ saænaddho asi vŬayasvÃsthÃtà te jayatu jetvÃni // divas p­thivyÃ÷ pary antarik«Ãd vanaspatibhya÷ pary Ãv­taæ saha÷ / apÃm ojmÃnaæ pari gobhir Ãv­tam indrasya vajraæ havi«Ã rathaæ yaja // indrasya vajro marutÃm anÅkaæ mitrasya garbho varuïasya nÃbhi÷ / semÃæ no havyadÃtiæ ju«Ãïo deva ratha prati havyà g­bhÃya // svÃdu«aæsada÷ pitaro vayodhÃ÷ k­chreÓrita÷ ÓaktÅvanto gabhÅrÃ÷ / citrasenà i«ubalà am­dhrÃ÷ satovÅrà uravo vrÃtasÃhÃ÷ // brÃhmaïÃsa÷ pitara÷ somyÃsa÷ Óive no dyÃvÃp­thivÅ ubhe stÃm / pÆ«Ã na÷ pÃtu duritÃd ­tÃv­dho rak«Ã mÃkir no aghaÓaæsa ÅÓata // ­jÅte pariv­Çgdhi no 'Ómà bhavatu nas tanÆ÷ / somo adhibravÅtu no 'diti÷ Óarma yachatu // suparïaæ vaste m­go asyà danto gobhi÷ saænaddhà patati prasÆtà / yatrà nara÷ saæ ca vi ca dravanti tatrÃsmabhyam i«ava÷ Óarma yaæsan // ahir iva bhogai÷ paryeti bÃhuæ jyÃyà hetiæ paribÃdhamÃna÷ / hastaghno viÓvà vayunÃni vidvÃn pumÃn pumÃæsaæ paripÃtu viÓvata÷ // ÃjaÇghanti sÃnv e«Ãæ jaghanaæ upajighnatu / aÓvÃjani pracetaso 'ÓvÃnt samatsu nodaya // upaÓvÃsaya p­thivÅm uta dyÃæ purutrà te manutÃæ vi«Âhitaæ jagat / saæ dundubhe sajÆr indreïa devair ÃrÃd davÅyo apasedha ÓatrÆn // Ãkrandaya balam ojo nà Ãdhà ni«Âanihi durità bÃdhamÃna÷ / apaprotha dundubhe duchunà ita indrasya mu«Âir asi vŬayasva // \\ ÃmÆr aja pratyÃvartayemÃ÷ ketumad dundubhir vÃvadÅti / sam aÓvaparïÃÓ carantu no naro 'smÃkam indra rathino jayantu //MS_3,16.3// samid diÓÃm ÃÓayÃna÷ svarvin madhu reto mÃdhava÷ pÃtv asmÃn / agnir devo du«ÂarÅtur adabdha idaæ k«atraæ rak«atu pÃtv asmÃn // rathantaraæ sÃmabhi÷ pÃtv asmÃn gÃyatrÅ chandasÃæ viÓvarÆpà / triv­n no vi«Âhayà stomo ahnà samudro vÃta idam oja÷ pipartu // ugrà diÓÃm abhibhÆtir vayodhÃ÷ Óuci÷ Óukre ahann ojasÅne / indrÃdhipatyai÷ pip­tÃd ato no mahi k«atraæ viÓvato dhÃrayedam // b­hat sÃma k«atrabh­d v­ddhav­«ïaæ tri«Âubhauja÷ Óubhitam ugravÅram / indra÷ stomena pa¤cadaÓena madhyam idaæ vÃtena sagareïa rak«atu // prÃcÅ diÓÃæ sahayaÓà yaÓasvatÅ viÓve devÃ÷ prÃv­«ÃhnÃæ svarvatÅ / vairÆpe sÃmann adhi ta¤ Óakeyaæ jagatyainaæ vik«v ÃveÓayÃmi // idaæ k«atraæ du«Âaram astv ojo 'nÃdh­«Âaæ sahasyaæ sahasvat / viÓve devÃ÷ saptadaÓena varca idaæ k«atraæ salilavÃtam ugram // dhartrÅ diÓÃæ k«atram idaæ dÃdhÃropasthÃÓÃnÃæ mitravad astv oja÷ / mitrÃvaruïà ÓaradÃhnà cikittam asme rëÂrÃya mahi Óarma yachatam // vairÃje sÃmann adhi me manÅ«Ãnu«Âubhà saæbh­taæ vÅryaæ saha÷ / idaæ k«atraæ mitravad ÃrdradÃnu mitrÃvaruïà rak«atam Ãdhipatyai÷ // samrì diÓÃæ sahasÃmnÅ sahasvaty ­tur hemanto vi«Âhayà na÷ pipartu / avasyuvÃtà b­hatÅ na ÓakvarÅ diÓÃæ tevy avatu no gh­tÃcÅ // svarvatÅ sudughà na÷ payasvatÅmaæ yaj¤am avatu yà gh­tÃcÅ / tvaæ gopÃ÷ puraetota paÓcÃd b­haspate yÃmyÃæ yuÇgdhi vÃcam // Ærdhvà diÓÃæ rantÅr ÃÓau«adhÅnÃæ saævatsareïa savità no ahnà / revat sÃmÃtichandà u chando 'jÃtaÓatru÷ syonà no astu // stomas trayastriæÓe bhuvanasya patnÅ vivasvadvÃte abhi no g­ïÅhi / gh­tavatÅ savitur Ãdhipatye payasvatÅ rÃtir ÃÓà no astu // anv adya no anumatir yaj¤aæ deve«u manyatÃm / agniÓ ca havyavÃhano bhavataæ dÃÓu«e maya÷ // anv id amumate tvaæ manyÃsai Óaæ ca nas k­dhi / kratve dak«Ãya no hinu pra nà ÃyÆæ«i tÃri«at // vaiÓvÃnaro na Ætyà prayÃtu parÃvata÷ / agnir ukthena vÃhasà // p­«Âo divi // dhruvà diÓÃæ vi«ïupatny aghorÃsyeÓÃnà sahaso yà manotà / b­haspatir mÃtariÓvota vÃyu÷ saædhvÃnà vÃtà abhi no g­ïantu // @<[Page III,190]>@ vi«Âambho divo dharuïà p­thivyà asyeÓÃnà jagato vi«ïupatnÅ / vyacasvatÅ«ayantÅ subhÆti÷ Óivà no astv aditer upasthe // kayà na÷ // ko adya yuÇkte dhuri gà ­tasya ÓimÅvato bhÃmino durh­ïÃyÆn / Ãsanni«Æn h­tsvaso mayobhÆn ya e«Ãæ bh­tyÃm ­ïadhat sa jÅvÃt //MS_3,16.4// agner manve prathamasyÃm­tÃnÃæ yaæ päcajanyaæ bahava÷ samindhate / viÓvasyÃæ viÓi praviviÓivÃæsam Åmahe sa no mu¤catv aæhasa÷ // yasyedaæ prÃïan nimi«ad yad ejati yasya jÃtaæ janamÃnaæ ca kevalam / staumy agniæ nÃthito johavÅmi sa no mu¤catv aæhasa÷ // indrasya manve prathamasya pracetaso v­traghna÷ stomà upa mÃm upÃgu÷ / yo dÃÓu«a÷ suk­to havam upa gantà sa no mu¤catv aæhasa÷ // ya÷ saægrÃmaæ nayati saæ vaÓÅ yudhe ya÷ pu«ÂÃni saæm­jati trayÃïi / staumÅndraæ nÃthito johavÅmi sa no mu¤catv aæhasa÷ // manve vÃæ mitrÃvaruïà tasya vittaæ satyaujasà durh­ïà yaæ nudethe / yà rÃjÃnà sarathaæ yÃta ugrà tà no mu¤catam Ãgasa÷ // yo vÃæ ratha ­juraÓmi÷ satyadharmà mithucarantam upayÃti dÆ«ayan / staumi mitrÃvaruïau nÃthito johavÅmi tà no mu¤catamÃgasa÷ // vÃyo÷ savitur vidathÃni manmahe yà Ãtmanvad bibh­to yau ca rak«ata÷ / yau viÓvasya paribhÆ babhÆvathus tà no mu¤catam Ãgasa÷ // upa Óre«Âhà na ÃÓiro devayor dharmà asthiran / staumi vÃyuæ savitÃraæ nÃthito johavÅmi tà no mu¤catam Ãgasa÷ // rathÅtamau rathÅnÃm ahva Ætaye Óubhaæ gami«Âhau suyamebhir aÓvai÷ / yayor vÃæ devau deve«v ani«itam ojas tà no mu¤catam Ãgasa÷ // yad ayÃtaæ vahatuæ sÆryÃyÃs tricakreïa saæsadam ichamÃnau / staumi devà aÓvinau nÃthito johavÅmi tà no mu¤catam Ãgasa÷ // marutÃæ manve adhi no bruvantu premÃæ vÃcaæ viÓvÃm avantu viÓve / ÃÓÆn huve suyamÃn Ætaye te no mu¤cantv enasa÷ // tigmam Ãyudhaæ vŬitaæ sahasvad divyaæ Óardha÷ p­tanÃsu ji«ïu / staumi devÃn maruto nÃthito johavÅmi te no mu¤cantv enasa÷ // devÃnÃæ manve adhi no bruvantu premÃæ vÃcaæ viÓvÃm avantu viÓve / ÃÓÆn huve suyamÃn Ætaye te no mu¤cantv enasa÷ // yad idaæ mÃbhiÓocati pauru«eyeïa daivyena / staumi viÓvÃn devÃn Ãthito johavÅmi te no mu¤cantv enasa÷ // anv adya no anumatir anv id anumate tvam, vaiÓvÃnaro na Ætyà // @<[Page III,192]>@ tvam agne Óoci«Ã ÓoÓucÃnà à rodasÅ ap­ïà jÃyamÃna÷ / tvaæ devaæ abhiÓaster amu¤co vaiÓvÃnara jÃtavedo mahitvà // urvÅ rodasÅ varivas k­ïotaæ k«etrasya patnÅ adhi no bruvÃtha÷ / staumi dyÃvÃp­thivÅ nÃthito johavÅmi te no mu¤catam aæhasa÷ // ye aprathetÃm amitebhir ojobhir ye prati«Âhe abhavatÃæ vasÆnÃm / staumi dyÃvÃp­thivÅ nÃthito johavÅmi te no mu¤catam aæhasa÷ // yac cid dhi te puru«atrà yavi«ÂhÃcittibhiÓ cak­mà kaccid Ãga÷ / k­dhÅ «v asmaæ aditer anÃgÃn enÃæsi ÓiÓratho vi«vag agne // yathà ha tyad vasavo gauryaæ cit padi «itÃm amu¤catà yajatrÃ÷ / evo «v asman mu¤catà vy aæha÷ pratÃry agne prataraæ nà Ãyu÷ //MS_3,16.5// @<[Page IV,1]>@ vanaspatÅn và ugro deva udau«at taæ Óamyà adhyaÓamayan, ta¤ ÓamyÃ÷ ÓamÅtvam, ya¤ ÓamÅÓÃkhayà vatsÃn apÃkaroti ÓÃntyai parïavatÅ kÃryà paÓÆnÃæ và etad rÆpam, paÓumÃn bhavati yad aparïà syÃd daï¬asya tad rÆpaæ vajro daï¬o vajreïa paÓÆn abhipravartayet t­tÅyasyÃæ vai divi soma ÃsÅt taæ gÃyatrÅ Óyeno bhÆtvÃharat tasya parïam achidyata tata÷ parïo 'jÃyata tat parïasya praïatvam, tasmÃt sarve 'nye vanaspataya÷ parïinas, athai«a parïa ucyate yat parïaÓÃkhayà vatsÃn apÃkaroti tam eva somam avarunddhe devà vai brahman samavadanta tat parïa upÃÓ­ïot suÓravà vai nÃmai«a na badhiro bhavati ya evaæ veda brahma vai parïas, yat parïaÓÃkhayà prÃrpayati brahmaïaivainÃ÷ prÃrpayati, i«e tveti, i«am Ærjaæ yaj¤e ca yaj¤apatau cÃdhÃt, vÃyava÷ stheti vÃyur và antarik«asyÃdhyak«as, antarik«adevatyÃ÷ paÓavas, vÃyur evainÃn antarik«Ãya paridadÃti pra và enÃn etad Ãkaroti yad vÃyava÷ sthety Ãha, Ãraïyasyeva hi vÃyus, devo va÷ savità prÃrpayatv iti savit­prasÆta evainÃ÷ prÃrpayati Óre«ÂhatamÃya karmaïà iti yaj¤o vai Óre«Âhatamas, yaj¤ÃyaivainÃ÷ prÃrpayati, ÃpyÃyadhvam aghnyà devebhyà iti vatsebhyaÓ ca và età manu«yebhyaÓ ca purÃpyÃyante, athaitarhi devebhya evainà ÃpyÃyayati mà va÷ stena ÅÓata mÃghaÓaæsà iti, ÃÓi«am evÃÓÃste dhruvà asmin gopatau syÃta bahvÅr iti praiva janayati // \\ Óuddhà apa÷ suprapÃïe pibantÅ÷ // iti punÃty evainÃ÷ // rudrasya heti÷ pari vo v­ïaktu // iti rudrÃd evainÃs trÃyante // pÆ«Ã va÷ paraspà aditi÷ pretvarÅyà indro vo 'dhyak«o 'na«ÂÃ÷ punar eta // iti trayo và ime lokÃs, ebhya evainà lokebhya÷ punar Ãvartayati yajamÃnasya paÓÆn pÃhÅti yajamÃnasyaiva paÓÆnÃæ gopÅthÃyÃhiæsÃyai // pratÅcÅæ ÓÃkhÃm upagÆhati tasmÃd grÃmyÃ÷ paÓava÷ sÃyam araïyÃd grÃmam Ãyanti pratya¤ca enaæ paÓavo bhavanti ya evaæ veda //MS_4,1.1// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdadà iti savit­prasÆta evainÃæ devatÃbhir Ãdatte prajÃpatir và o«adhÅ÷ paruÓÓo veda prÃjÃpatyo 'Óvas, yad aÓvaparaÓvà barhir dÃti, o«adhÅnÃm ahiæsÃyai go«ad asÅti rayiæ yajamÃne dadhÃti pratyu«Âaæ rak«Ã iti rak«asÃm apahatyai preyam agÃd dhi«aïà barhir acheti vidyà vai dhi«aïà vidyayaivainad achaiti manunà k­tà svadhayà vita«Âeti manunà hy e«Ã k­tà svadhayà vita«Âà tayÃvahante kavaya÷ purastÃd iti brÃhmaïÃ÷ kavayas, ­«aya÷ kavaya÷ // \\ @<[Page IV,3]>@ devebhyo ju«Âam iha barhir Ãsade // iti devebhya evainaæ ju«Âaæ karoti devÃnÃæ pari«Ætam asÅti yad và idaæ kiæca tad devÃnÃæ pari«Ætam, yathà Óreyase procya karma karoty evaæ và etad devebhya÷ procya barhir dÃti yÃvat paridiÓati tat sarvaæ dÃti yat tat sarvaæ na dÃti yaj¤asya tad atirecayati yad vai yaj¤asyÃtiricyate bhrÃt­vyaæ tena vardhayati, ekaæ stambaæ paridiÓati taæ sarvaæ dÃti yaj¤asyÃnatirecÃya vi«ïo÷ stupa iti vi«ïor vai stupo 'chidyata sa p­thivÅæ prÃviÓat, yat prathamaæ nots­jed Ãrtim Ãrchet, devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ barhir devasadanaæ dÃmÅti savit­prasÆta evainad devatÃbhir dÃti // mÃdho mopari parusta ­dhyÃsam // iti, o«adhÅnÃm ahiæ«Ãyai // Ãchettà te mÃr«am // iti yÃvadyÃvad evam avidvÃn adhvaryur barhir dÃti tÃvad asyÃtmano mÅyate nÃsyÃtmano mÅyate ya evaæ veda, atas tvaæ brhi÷ ÓatavalÓaæ viroheti, o«adhÅ«v eva bhÆmÃnaæ dadhÃti sahasravalÓà vi vayaæ ruhemeti, ÃÓi«am evÃÓÃste, adityà rÃsnÃsÅti, iyaæ và aditis, asyà evainad rÃsnÃæ karoti, indrÃïyÃ÷ saænahanam iti, indrÃïÅ và agre devatÃnÃæ samanahyatà ­ddhikÃmà sÃrdhnot, ­ddhyai, ­dhnoti ya evaæ veda barhi÷ saænahyati prajà vai barhi÷ prajÃnÃæ saætatyai prajÃnÃm aparÃvÃpÃya tasmÃt snÃvnà prajÃ÷ saætatÃ÷ pÆ«Ã te granthiæ grathnÃtv iti pu«Âir vai pÆ«Ã pu«Âiæ yajamÃne dadhÃti sa te mà sthÃd iti yajamÃnasyÃhiæsÃyai // \\ Ãpas tvÃm aÓvinau tvÃm ­«aya÷ sapta mÃm­ju÷ / barhi÷ sÆryasya raÓmibhir u«asÃæ ketum Ãrabhe // iti aÓvinau vai devÃnÃæ bhi«ajau tà enad bhi«ajyate, indrasya tvà bÃhubhyÃm udyachà iti, indrasyaivainad bÃhubhyÃm udyachate b­haspater mÆrdhnÃharÃmÅti brahma vai b­haspatis, brahmaïaivainad dharati, urv antarik«am iti sami«Âhyà eva, adityÃs tvà p­«Âhe sÃdayÃmÅti, iyaæ và aditis, asyÃm evainad asÅ«adat // barhir asi devaægamam // ity Ãsannam abhimantrayate bahu và etasya pÆrvedyur ÃhriyamÃïasyeha ceha ca skandati, askannam enad devatÃbhya÷ saæprÃdÃt, yajamÃnasyÃhiæsÃyai //MS_4,1.2// pÆrvedyur idhmà barhi÷ kurvanti yaj¤am evÃrabhyopavasati prajÃpati÷ prajà as­jata tasyokhe asraæsetÃm, sa etÃbhyÃm ukhÃbhyÃæ pratyadhatta yad ete ukhe bhavata÷ prajÃpater evokhe pratidadhÃti Óundhadhvaæ daivyÃya karmaïà iti devebhya evainÃni Óundhati vasÆnÃæ pavitram asÅti vasÆnÃæ và etad bhÃgadheyam, tebhya evainat karoti pavitram apidadhÃti, o«adhÅnÃæ ca paÓÆnÃæ ca paya÷ saæs­jati vÃcaæ yachati yaj¤asya dh­tyai dhÃrayann Ãste dhÃrayanta iva hi duhanti dyaur asi p­thivy asÅti, ÃbhyÃm evainÃæ prav­ïakti mÃtariÓvano gharma iti, antarik«aæ vai mÃtariÓvano gharmas, antarik«asya dh­tyai kÃm adhuk«a÷ sà viÓvÃyu÷ sà viÓvabhÆ÷ sà viÓvakarmeti, asau vÃva viÓvÃyus, antarik«aæ viÓvabhÆs, iyaæ viÓvakarmÃ, imÃn và etal lokÃn yathÃpÆrvaæ pradÃpayate, imÃæl lokÃn yathÃpÆrvaæ prattÃn duhe ya evaæ veda tisro yaju«Ãbhimantrayate trayo và ime lokÃs, e«u và etal loke«u rasaæ dadhÃti tasmÃd imÃæl lokÃn prajà upajÅvanti huta÷ stoko huto drapsa ity abhimantrayate askandÃya // \\ indrÃya devebhyo havir bahu dugdhi // iti trir udvadati tri«atyà hi devÃs, na dÃrupÃtreïa duhyÃt, agnimad vai dÃrupÃtram, yÃtayÃmena havi«Ã yajeta tad dha smÃhur dÃtreyÃ÷ puro¬ÃÓamukhaæ havis, na và itaita÷ puro¬ÃÓaæ havi«o yÃmo 'sti dogdhavyam eveti na ÓÆdro duhyÃt, asato và e«a saæbhÆtas, asant syÃt, yad vai pavitram atyeti tad dhavis, agnihotram eva ÓÆdro na duhyÃt tad dhi notpunanti // saæp­cyadhvam ­tÃvarÅr Ærmiïà madhumattamÃ÷ / p­¤catÅ÷ payasà payo mandrà dhanasya sÃtaye // iti pratinayati Ó­tatvÃya Ó­takÃmà hi devÃs, indrÃya tvà bhÃgaæ somenÃtanacmÅti somam evainat karoti tasya ha tvai somapÅtha÷ saætato ya evaæ vidvÃnt sÃnnÃyyaæ pibati // adastam asi vi«ïave tvà // iti yaj¤o vai vi«ïus, yaj¤Ãyaivainad adastaæ karoti vi«ïo havyaæ rak«asveti yathÃhai«a te bhÃgas taæ rak«asvety evaæ và etad vi«ïum Ãhaitat te havyaæ tad rak«asveti na m­tpÃtreïÃpidadhyÃt pit­devatyaæ havi÷ syÃt, dÃrupÃtreïÃpidadhyÃt, agnimad vai dÃrupÃtram agnir eva havyaæ rak«ati, udanvat kÃryam Ãpo vai rak«oghnÅs, apo rak«Ãæsi na taranti rak«asÃm apahatyai //MS_4,1.3// yo vai ÓraddhÃm anÃlabhya yajate nÃsya devamanu«yà i«ÂÃya Óraddadhati, apa÷ praïayati, Ãpo vai Óraddhà ÓraddhÃm evÃlabhya yajate, Ãpo yaj¤as, yaj¤aæ tatvà pracarati, Ãpo devÃnÃæ priyaæ dhÃma devÃnÃæ priyaæ dhÃma praïÅya pracarati, Ãpa÷ satyam, satyam evÃlabhya yajate, Ãpo rak«oghnÅs, rak«asÃm apahatyai, Ãpo vajras, vajraæ bhrÃt­vyÃya praharati st­tyai, Ãpa÷ Óraddhà Órad dhÃsya devÃ÷ Óran manu«yà i«ÂÃya dadhate yasyaivaæ vidu«a evaæ vidvÃn apa÷ prÃïayati devÅr Ãpo 'greguvà iti yaj¤am eva praïayati devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdadà iti savit­prasÆta evainad devatÃbhir Ãdatte, urv antarik«am iti sami«Âyà eva pratyu«Âaæ rak«Ã iti rak«asÃm apahatyai dhÆr asi dhvara dhvarantam iti dhuryo vai nÃmai«o 'gnis, yad anÃlabhyÃtÅyÃd yajamÃnaæ ÓucÃrpayet, dvau vÃva puru«asya bhrÃt­vyau yaæ dve«Âi yaÓ cainaæ dve«Âi tà eva ÓucÃrpayati //MS_4,1.4// devÃnÃm asi vahnitamaæ sasnitamaæ papritamaæ ju«Âatamaæ devahÆtamam iti devebhya evainad vahnitamaæ sasnitamaæ pipritamaæ ju«Âatamaæ devahÆtamaæ karoti, ahrutam asi havirdhÃnam, d­æhasva mà hvÃr iti d­æhaty evainat, vi«ïo÷ kramo 'si, uru vÃtÃyeti yad vai kiæca vÃto nÃbhivÃti tad varuïasya, avaruïyam evainat karoti mitrasya vaÓ cak«u«Ã prek«Ã iti mitram evainÃn kurute // Ærjaæ g­hïÅta // iti, Ærjaæ yajamÃne dadhÃti // prabhÆtyai va÷ // iti praivainÃn bhÃvayati devasya va÷ savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm, yachantu pa¤ca gopÅthÃya vo nÃrÃtaye, agnaye vo ju«ÂÃn nirvapÃmÅti savit­prasÆta evainÃn devatÃbhir nirvapati yachantu pa¤ceti pa¤ca và ­tavas, ­tÆn và etat prÅïÃti te 'smai prÅtÃ÷ kalpante gopÅthÃya vo nÃrÃtayà iti rak«asÃm apahatyai, agnaye vo ju«ÂÃn iti, agnaya evainÃn ju«ÂÃn karoti, atho yasyai devatÃyai nirvapati tasyà enÃn ju«ÂÃn karoti, idaæ devÃnÃm idam u na÷ saheti vyÃv­ttyai d­æhantÃæ duryà iti havi«o g­hÅtÃd ime lokà udavepanta tÃn devà etena yaju«Ãd­æhan yad etad yajur vedaty e«Ãæ lokÃnÃæ dh­tyai nir varuïasya pÃÓÃd amuk«Åti varuïapÃÓÃd eva nirmucyate, Ãtmano 'hiæsÃyai svar abhivyakÓam iti tama iva và e«a prapadyate parÅïaham, svar evÃbhivipaÓyati jyotir vaiÓvÃnaram iti, asau và Ãdityo jyotir vaiÓvÃnaram // urv antarik«am anvemi // iti yad vÅhÅti brÆyÃd vyÃyuko 'dhvaryu÷ syÃt // urv antarik«am anvemi // iti, avyÃyuko 'dhvaryur bhavati, adityà va upasthe sÃdayÃmÅti, iyaæ và aditis, asyÃm evainÃn asÅ«adat // agne havyaæ rak«asva // iti pura upasÃdayati, agnir eva havyaæ rak«ate //MS_4,1.5// vi«ïor manasà pÆte stha÷ // iti yaj¤o vai vi«ïus, yaj¤Ãyaivaine punÃti devo va÷ savitotpunÃtv iti savit­prasÆta evainà utpunÃti, agnaye vo ju«ÂÃn iti, agnaya evainÃn ju«ÂÃn karoti, atho yasyai devatÃyai prok«ati tasyà enÃn ju«ÂÃn karoti yad vo 'Óuddha Ãlebhe ta¤ Óundhadhvam iti Óundhaty evainÃni, adityÃs tvag asÅti, iyaæ và aditis, asyà evainat tvacaæ karoti, avadhÆtaæ rak«Ã iti rak«asÃm apahatyai pratÅcÅnagrÅvaæ k­«ïÃjinam upast­ïÃti tasmÃt pratya¤ca÷ paÓavo medham upati«Âhante p­thugrÃvÃsi vÃnaspatya iti grÃvÃïam evainat karoti, agner jihvÃsi vÃco visarjanam iti, agner hy e«Ã jihvà vÃco visarjanam, yadà hi paÓavà o«adhÅnÃm aÓnanty atha vÃcaæ vis­jante, Ãyu«e và iti, Ãyur yajamÃne dadhÃti b­hadgrÃvÃsi vÃnaspatya iti grÃvÃïam evainat karoti devebhyo havyaæ ÓamÅ«veti devebhya evainat karoti // apahataæ rak«a÷ // iti rak«asÃm apahatyai // havi«k­d ehi // iti yo devÃnÃæ havi«k­t taæ hvayati trir hvayati tri«atyà hi devÃs, manor vai ÓraddhÃdevasya yajamÃnasyÃsuraghnÅ vÃg yaj¤ÃyudhÃni pravi«ÂÃsÅt tasyà vadantyà yÃvanto 'surà upÃÓ­ïvaæs tÃvantas tad ahar nÃbhavan, evaæ vidvÃn brÃhmaïo bhrÃt­vyÃïÃæ madhye 'vasÃya yajeta yÃvanta evÃsya bhrÃt­vyà yaj¤ÃyudhÃnÃm upaÓ­ïvanti te«Ãæ teja indriyaæ vÅryaæ v­Çkte kuÂarur asi madhujihvas tvayà vayaæ saæghÃtaæsaæghÃtaæ je«meti saæghÃtaæsaæghÃtaæ vÃvaitena yajamÃno bhrÃt­vyaæ jayati, i«am Ãvadorjam Ãvada rÃyaspo«am Ãvadeti, ÃÓi«am evÃÓÃste //MS_4,1.6// var«av­ddham asi prati tvà var«av­ddhaæ vetv iti prati«Âhityai, asnà vai devÃ÷ paÓubhyo rak«Ãæsi niravÃdayanta tu«air o«adhÅbhyas, yad Ãha parÃpÆtaæ rak«a÷ parÃpÆtÃrÃtir iti, etÃvataiva yaj¤asya rak«Ãæsi niravadayate // devo va÷ savità vivinaktu // iti savit­prasÆta evainÃn vivinakti // suvicà vivicyadhvam // iti, ÃÓi«am evÃÓÃste suphalÅk­tÃn kuryÃt, medhyÃn enÃn yaj¤iyÃn karoti tri÷ phalÅkaroti tri«atyà hi devÃs, adityÃs tvag asÅti, iyaæ và aditis, asyà evainat tvacaæ karoti, avadhÆtaæ rak«Ã iti rak«asÃm apahatyai pratÅcÅnagrÅvaæ k­«ïÃjinam upast­ïÃti tasmÃt pratya¤ca÷ paÓavo medham upati«Âhante, adityÃ÷ skambho 'sÅti ÓamyÃm upadadhÃti, ime vai sahÃstÃm, te ÓamyÃmÃtraæÓamyÃmÃtraæ vyaitÃm, ya¤ ÓamyÃm upadadhÃti, anayor eva vidh­tyai dhÃnyam asi dhinuhi devÃn iti, etasya vai yaju«o vÅryeïa yÃvad ekà devatà kÃmayate yÃvad ekà tÃvad asyà Ãhuti÷ prathate prathate prajayà paÓubhir ya evaæ veda prÃïÃya tvÃpÃnÃya tvà vyÃnÃya tveti prÃïam apÃnaæ vyÃnaæ tÃn yajamÃne dadhÃti dÅrghÃm anu pras­tiæ saæsp­ÓethÃm Ãyu«e và iti, Ãyur asmin dadhÃti mitrasya vaÓ cak«u«Ãvek«Ã iti mitram evainÃn kurute devo va÷ savità hiraïyapÃïir upag­hïÃtv iti savit­prasÆta evainÃn upag­hïÃti //MS_4,1.7// nirdagdhaæ rak«Ã iti rak«asÃm apahatyai yad adhastÃd aÇgÃram upavartayati, asmiæs tena loke jyotir dhatte yad upari«ÂÃd antarik«e tena, asà asmà Ãdityo 'mu«miæl loke jyotir bhavati, atho divaivÃsmà amu«miæl loke bhavati sarve 'smà ime lokà jyoti«manto bhavati ya evaæ veda trÅïi samÅcÅnÃny upadadhÃti trayo và ime lokÃs, e«Ãæ lokÃnÃæ dh­tyai, apÃgne 'gnim ÃmÃdaæ jahÅti ya ÃmÃt kravyÃt tam apahatya devayajane yaj¤iyà upadadhÃti dhruvam asi p­thivÅæ d­æheti p­thivÅm eva d­æhati dharuïam asy antarik«aæ d­æheti, antarik«am eva d­æhati dhratram asi divaæ d­æheti divam eva d­æhati dharmÃsi viÓvà viÓvÃni d­æheti diÓa eva d­æhati prajÃpatir vai yat samabhavat sa etÃva¤Óa eva samabhavat, ekaæ và agre ÓÅr«ïa÷ kapÃlaæ saæbhavati, atha dvitÅyam atha t­tÅyam atha caturtham atha pa¤camam atha «a«Âham atha saptamam athëÂamam, yad a«Âà upadadhÃti, ÃtmÃnaæ và etad yajamÃna÷ saæskurute taæ saæsk­tam amu«miæl loke 'nuparaiti yad a«Âà upadadhÃti gÃyatrÅæ tena chanda Ãpnoti yad ekÃdaÓa tri«Âubhaæ tena yad dvÃdaÓa jagatÅæ tena, atho sarvÃïy eva chanda÷saæmitÃny upadadhÃti // cita÷ stha paricita÷ stha // iti yaju«manti karoti vasÆnÃæ rudrÃïÃm ÃdityÃnÃæ bh­gÆïÃm aÇgirasÃæ gharmasya tapasà tapyadhvam iti etÃsÃm enÃni devatÃnÃæ tapasà tapati // yÃni gharme kapÃlÃny upacinvanti vedhasa÷ / pÆ«ïas tÃny api vrata indravÃyÆ vimu¤catÃm // iti yaju«aiva yujyante yaju«Ã vimucyante //MS_4,1.8// devasya va÷ savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃæ saævapÃmÅti savit­prasÆta evainÃæ devatÃbhi÷ saævapati pavitravat saævapati havi÷ karoti devo va÷ savitotpunÃtv iti savit­prasÆta evainà utpunÃti, apa upas­jati, am­taæ và Ãpas, am­tam eva havi÷ karoti sam Ãpà o«adhÅbhir gachantÃm, sam o«adhayo rasena saæ revatÅr jagatÅr iti, anyà và etÃsÃm anyà jinvanti, Ãpà o«adhÅr jinvanti, o«adhÅr apa÷ ÓivÃ÷ ÓivÃbhi÷ samas­k«atÃpà iti, Ãpo vai revatÅs, o«adhayo madhumatÅ÷ paÓavo jagatÅs, apa o«adhÅ÷ paÓÆæs tÃn asmai saæs­jyaikadhà madhumata÷ karoti // makhasya Óiro 'si // ity Ãha yaj¤o vai makhas tasya và eta¤ Óira÷ krÅyate sÅdantu viÓas, janayatyai tveti mithunam eva karoti gharmo 'si viÓvÃyus, gharma gharme Órayasva, uru prathasva, uru te yaj¤apati÷ prathatÃm iti prathayaty evainaæ // prati prathasva p­thivÅm uta dyÃm // iti, ime eva prathayati gharmo và e«o 'rdhamÃse'rdhamÃse prav­jyate sa ÅÓvaro 'ÓÃntas tejasà yajamÃnasya paÓÆn nirdahas, yat paryagniæ karoti paÓum eva karoti ÓÃntyà anirdÃhÃya tri÷ paryagniæ karoti trayo và ime lokÃs, ebhya evainaæ lokebhya÷ Óamayati puro¬ÃÓaæ và adhiÓritaæ rak«Ãæsy ajighÃæsan, sa nÃko nÃma divi rak«ohÃgni÷ so 'smÃd rak«Ãæsy apÃhan yad Ãha devas tvà savità Órapayatu var«i«Âhe adhi nÃke p­thivyà iti rak«asÃm apahatyai Óiro và etad yaj¤asya yat puro¬ÃÓa÷ keÓà vedas, yathà ÓÅr«ïa÷ kapÃlÃny evaæ kapÃlÃni yathà masti«ka evaæ puro¬ÃÓa÷ suÓ­ta÷ kÃryas, medhyatvÃya yat puro¬ÃÓaæ nÃbhivÃsayed Ãvir masti«ka÷ syÃt, yad abhivÃsayati tasmÃd guhà masti«kas tvacaæ grÃhayati tasmÃn masti«ka÷ paritato bhasmanÃbhyúhati tasmÃn mÃæsenÃsthi chinnaæ jvÃlair abhivÃsayati tasmÃt keÓai÷ ÓiraÓ chinnam, yat tvacam agrÃhayitvà bhasmanÃbhivÃsayet palitaæbhÃvuko 'dhvaryu÷ syÃt, jvÃlair abhivÃsayati, apalitaæbhÃvuko 'dhvaryur bhavati te vai devÃs taæ nÃvindan yasmin yaj¤asya krÆram Ãrk«yÃmahà iti so 'gnir abravÅt, ahaæ vastaæ janayi«yÃmi yasmin yaj¤asya krÆram Ãrk«adhvà iti so 'po 'ÇgÃreïÃbhyapÃtayat tata ekato 'jÃyata dvitÅyam, tato dvitas t­tÅyam, tatas tritas, yad adbhyo 'dhiniramimÅta tad ÃpeyÃnÃm Ãpeyatvam, yad Ãtmano 'dhiniramimÅta tad ÃtmeyÃnÃm Ãtmeyatvam antarvedi juhoti tad evÃvarunddhe, upari«ÂÃd abhighÃrayati Ó­tatvÃya Ó­takÃmà hi devÃs te devà atim­jÃnà Ãyan, sÆryÃbhyudite te 'm­jata yaæ suptaæ sÆryo 'bhyudeti sÆryÃbhyudita÷ sÆryÃbhinimrukte sÆryÃbhinimrukta÷ ÓyÃvadati ÓyÃvadan kunakhini kunakhÅ, agredadhu«y agredadhu÷ parivitte parivitta÷ parivividÃne parivividÃnas, vÅrahaïi vÅrahà bhrÆïahanam eno nÃtyeti //MS_4,1.9// \\ \\ devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdadà iti savit­prasÆta evainaæ devatÃbhir Ãdatte sahasrabh­«Âi÷ Óatatejà iti vajraæ và etat saæÓyati bhrÃt­vyÃya prahari«yan p­thivi devayajani mà hiæsi«aæ tà o«adhÅnÃæ mÆlam iti, o«adhÅnÃm ahiæsÃyai vrajaæ gacha gosthÃnam iti chandÃæsi vai vrajo gosthÃnas, chandÃæsy evÃsmai vrajaæ gosthÃnaæ karoti var«atu te parjanyà iti parjanyÃd eva v­«Âiæ vanute badhÃna deva savita÷ Óatena pÃÓai÷ paramasyÃæ parÃvatÅti dvau vÃva puru«asya bhrÃt­vyau yaæ dve«Âi yaÓ cainaæ dve«Âi tà eva badhnÃti paramasyÃæ parÃvati yo asmÃn dve«Âi yaæ ca vayaæ dvi«mas tam atra badhÃna so 'to mà mocÅti, ÃÓi«am evÃÓÃste drapsas te divaæ mà skÃn iti yo và asyà rasa÷ sa drapsas tam imaæ prajà upajÅvanti tam asyÃæ yachati, askandÃya // ararus te dyÃæ mà paptat // iti, ararur vai nÃmÃsura ÃsÅt sa p­thivÅm upamrucyÃÓayat tam indro 'cÃyat tam apÃraruæ p­thivyà adevayajanam ity apÃhan, sa divam apipati«at tam // ararus te dyÃæ mà paptat // iti diva÷ pratyanudata ya evaæ vidvÃæ stambayajur haraty ebhyo và etal lokebhyo yajamÃno bhrÃt­vyaæ nirbhajati tri÷ k­tvo harati trayo và ime lokÃs, ebhya eva lokebhyo bhrÃt­vyaæ nirbhajati tÆ«ïÅæ caturthaæ harati yo loko nirukto 'parimitas tasmÃd bhrÃt­vyaæ nirbhajati, asurÃïÃæ và iyaæ p­thivy ÃsÅt te devà abruvan datta no 'syÃ÷ p­thivyà iti te vai svayam eva brÆdhvam iti tato vai vasava÷ prÃcÅæ diÓam udajayan rudrà dak«iïÃm ÃdityÃ÷ pratÅcÅm, marutà udÅcÅm, tato vai devà imÃm asurÃïÃm avindanta tato devà asurÃn ebhyo lokebhyo nirabhajan, tato devà abhavan parÃsurÃs, yad evam etÃbhir devatÃbhir vediæ parig­hïÃti, imÃæ và etad yajamÃno bhrÃt­vyasya v­Çkte, asyà bhrÃt­vyaæ nirbhajati bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati p­thivyà vai medhyaæ cÃmedhyaæ ca vyudakrÃmat prÃcÅnam udÅcÅnaæ medhyam udakrÃmat, dak«iïà pratÅcÅnam amedhyam, prÃcÅm udÅcÅæ vediæ pravaïÃæ kuryÃt, medhyÃn enÃn yaj¤iyÃn karoti, atho yad evÃsyà udghnanta÷ krÆram akraæs tad akrÆram akas ta¤ Óamayati, atho medhyasya caivÃmedhyasya ca vyÃv­ttyai präcau bÃhÆ nayati, ÃhavanÅyaæ tena parig­hïÃti pratÅcÅ ÓroïÅ gÃrhapatyaæ parig­hïÃti mÆlaæ vai rak«Ãæsy anÆtpibanti yan nakhena chindyÃt kunakhÅ syÃt sphyena chinatti vajro vai sphyas, vajreïaiva rak«Ãæsi hanti //MS_4,1.10// yo vai srucÃæ yogam avidvÃn adhvaryà iti hÆta÷ pratiÓ­ïoty à devatÃbhyo v­Ócate 'paÓur bhavati, atha ya÷ srucÃæ yogaæ vidvÃn adhvaryà iti hÆta÷ pratiÓ­ïoti na devatÃbhyà Ãv­Ócate paÓumÃn bhavati dyaur juhÆs, antarik«am upabh­t p­thivÅ dhruvà diÓa ÃjyadhÃnÅ, asà Ãditya÷ sruva÷ sa yat // oæ ÓrÃvaya // ity Ãha juhvaæ tena yunakti // astu Órau«a // ity upabh­tam // yaja // iti dhruvÃm // ye yajÃmahe // ity ÃjyadhÃnÅm, va«aÂkÃreïa sruvam, juhvà adhi dhruvÃm abhighÃrayati dhruvÃyà adhi juhvam asau hy asyai prayacchatÅyam amu«yai saætatam asmà annÃdyam avyavachinnaæ pradÅyate 'smiæs ca loke 'mu«miæÓ ca pÆrvÃsya janatÃmÃyata÷ kÅrtir Ãgachati ya evaæ veda //MS_4,1.11// gh­taæ ca vai madhu ca prajÃpatir ÃsÅt, yato madhv ÃsÅt tata÷ prajà as­jata tasmÃn madho÷ prajÃnanam asti tasmÃn madhunà na pracaranti yÃtayÃmaæ hi tat, Ãjyena pracaranti, ayÃtayÃmaæ và etat prÃjÃpatyaæ gh­tam ayÃtayÃmà devÃnÃæ prajÃpatir gÃrhapatye 'dhiÓrayati patny avek«ate, anvÃrambho và e«a yaj¤asya patnyÃs, yaj¤am enÃm anvÃrambhayati, atho yat patnÅ yaj¤e karoti mithunaæ và etat kriyate prajÃtyai, amedhyaæ và etad ayaj¤iyaæ yat patny avek«ate, ÃhavanÅye 'dhiÓrayati punÃty evainÃn medhyam enad yaj¤iyaæ karoti sphyasya vartma sÃdayati rak«asÃm apahatyai devas tvà savitotpunÃtv iti savit­prasÆta evainad utpunÃti havir asi vaiÓvÃnaram iti dvÃdaÓaità vyÃh­tayas, dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsareïa và etat teja indriyaæ vÅryaæ yajamÃno bhrÃt­vyasya v­Çkte, ubhayato vaiÓvÃnaraæ bhavati, ubhayato vaiÓvÃnaraæ hy etat, ni«Âejà asya nirvÅryo bhrÃt­vyo jÃyate, atho m­dhratara eva bhavati devÃÓ ca và asurÃÓ ca saæyattà Ãsan, sa indra etam avakÃÓam apaÓyat tenÃsurÃn abhyabhavat, abhi bhrÃt­vyaæ yaj¤ena bhavati ya evaæ vidvÃn yajate, ÃjyenÃnyÃni havÅæ«y abhighÃrayanti kenÃjyam iti brahmavÃdino vadanti satyena và Ãjyam abhigh­tam, yad Ãha satyena tvÃbhighÃrayÃmÅti cak«ur vai satyam, cak«ur yajamÃna÷ pradadhÃti saæmÅlyaitad yajur vadati na cak«u÷ pradadhÃti, Ãjyaæ vai yaj¤as, yaj¤as vi«ïu÷ // idaæ vi«ïur vicakrame tredhà nidadhe padà / samƬham asya pÃæsure // iti yad odanapacane 'dhiÓrityÃtha gÃrhapatye 'thÃhavanÅye 'dhiÓrayati, etad vÃva tat trir vi«ïur vikramate pratyu«Âaæ rak«Ã iti rak«asÃm apahatyai sruca÷ saæmÃr«Âi punÃty evainÃs, medhyà enà yaj¤iyÃ÷ karoti // aniÓitÃ÷ sapatnak«ayaïÅ÷ / iti, aniÓità hy etÃ÷ sapatnak«ayaïÅ÷ sruvaæ saæmÃr«Âi pumÃæsaæ và ÃsÃæ tad agre saæÓyati, atha juhvam athopabh­tam atha dhruvÃm asà Ãditya÷ sruvas, dyaur juhÆs, antarik«am upabh­t p­thivÅ dhruvÃ, imÃn và etal lokÃn yathÃpÆrvaæ saæmÃr«Âi, ebhyo lokebhya ÃtmÃnaæ paridatte, ahiæsÃyai juhvam agre saæmÃr«Âi, Ãtmà vai juhÆs, ÃtmÃnam evopaiti, athopabh­tam, prajà và upabh­t prajÃm evopaiti pareva hy Ãtmana÷ prajÃ, atha dhruvÃm, paÓavo vai dhruvà paÓÆn evopaiti para iva hi prajÃyÃ÷ paÓavas, yad uttÃnÃ÷ saæm­jyÃd aprati«ÂhÃyukaæ reta÷ syÃt, yan nÅcÅr aprati«ÂhÃyukaæ reta÷ syÃt tiraÓcÅ÷ saæmÃr«Âi tiryag vai reta÷ sicyate prati«ÂhÃyukaæ reto bhavati yad agreïa mukhaæ daï¬aæ ca saæm­jyÃd rak«obhyaÓ cÃbhuvebhyaÓ ca samadaæ dadhyÃt, agreïa mukhaæ saæmÃr«Âi jaghanena daï¬am, na rak«obhyaÓ cÃbhuvebhyaÓ ca samadaæ dadhÃti, antarato juhvaæ prÃcÅæ saæmÃr«Âi bahi«ÂÃt pratÅcÅm, bahi«ÂÃd upabh­taæ prÃcÅm antarata÷ pratÅcÅm, sarvata÷ samÃhÃrya dhruvÃm, prÃïÃn evÃsya yathÃpÆrvaæ kalpayati yajamÃnadevatyà vai juhÆr bhrÃt­vyadevatyopabh­t, catur g­hïa¤ juhvÃæ bhÆyà Ãjyaæ g­hïÃti, a«Âau g­hïann upabh­ti kanÅyas, upastiæ bhrÃt­vyam ak­ta //MS_4,1.12// \<ÃtmÃnaæ : FN emended. Ed.: ÃtmÃna.>\ \\ bahvÅr ÃsÃdayet, yÃvatÅr vai prok«aïÅr ÃsÃdayati tÃvatÅr asyÃmu«miæl loka Ãpas tasmÃd bahvÅr ÃsÃdyÃs, agner medhyo 'pÃkrÃmat sa k­«ïo bhÆtvà vanaspatÅn prÃviÓat, yad Ãha k­«ïo 'sy Ãkhare«Âhà agnaye gh­taæ bhaveti tam eva medham avarunddhe vedir asi barhi«e tvà ju«Âaæ prok«ÃmÅti prajà vai barhi÷ p­thivÅ vedis, asyÃæ và etat prajà svagÃkaroti yad upari«ÂÃt prok«yÃdhastÃt prok«ati tasmÃd upari«ÂÃd v­«ÂÃd adhastÃd o«adhayo jÃyante / Ærjà p­thivÅæ yachata / iti, asyÃm Ærjam adhÃt tasmÃd imÃæ prajà upajÅvanti vi«ïo÷ stupo 'sÅti mukhata÷ prastaraæ g­hïÃti mukhyam enaæ tena ÓÅr«aïyaæ karoti yÃvad dhastena paryÃpnuyÃt tÃvantaæ g­hïÅyÃt, ak«odhuko yajamÃno bhavati nordhvam unm­jyÃt, yad asya vittaæ vedyaæ tat pram­jyÃn nÃvÃcÅnam avam­jyÃt, yad enam Ãgami«yat tat pratinudeta na vidhÆnuyÃt prajÃæ paÓÆn vidhÆnuyÃt, yad upati«Âhet tad upasaæg­hïÅyÃt, yathÃÓitÃyopacinoty evam eva tad dak«iïata÷ Óulbaæ st­ïÃti tasmÃd dak«iïato nÅvÅs, uru prathasvorïamradam iti prathayaty evainat svÃsasthaæ devebhyà iti devebhya evainat karoti prastaraæ dhÃrayan paridhÅn paridadhÃti svayaæ và etad yajamÃna ÃtmÃnaæ paridhatte, ahiæsÃyai na purastÃt paridadhÃti, udyan và asà Ãdityo rak«Ãæsy apÃhata, udyann evÃsmà asà Ãdityo rak«Ãæsy apahanti, Ærdhve samidhà ÃdadhÃti, upari«ÂÃd asmÃt tena rak«Ãæsy apahanti dve ÃdadhÃti mithunatvÃya vidh­tÅ sthà iti vidh­tÅ evaine karoti // adityÃs tvopasthe sÃdayÃmi // iti, iyaæ và aditis, asyÃm evainam asÅ«adat, vasÆnÃæ rudrÃïÃm ÃdityÃnÃæ sado 'sÅti, età và etÃm agre devatÃm abhyajayan, tÃbhya evainat sada÷ karoti dyaur asi janmanà juhÆr nÃma priyà devÃnÃæ priyeïa nÃmnà dhruve sadasi sÅdeti, etad và ÃsÃæ priyaæ nÃma yad gh­tavat tad evÃvarunddhe tà vi«ïo pÃhi pÃhi yaj¤am, pÃhi yaj¤apatim, pÃhi mÃæ yaj¤anyam iti yathÃhai«a te bhÃgas taæ rak«asvety evaæ và etad vi«ïum Ãhaitat tà Ãjyaæ tad rak«asveti vedir devebhyo 'pÃkrÃmat tÃæ devà vedenÃvindan, tad vedasya vedatvam, strÅ vedi÷ pumÃn vedas, yad vedena vediæ saæmÃr«Âi mithunatvÃya saætatam ÃhavanÅyÃt st­ïann eti yaj¤asya saætatyai taæ saætatam uttare 'rdhamÃse 'bhiyajate vanaspatÅnÃæ và e«a parive«Âà yad upave«as, ­ddhà asya veÓà bhavanti ya evaæ veda purastÃt pratya¤cam upahanti tasmÃt pratÅcÅnÃvasità veÓÃ÷ sthavimata upahanti, anativÃdina enaæ veÓà bhavanti sarvasmai vai yaj¤e krÅyate sarpo và upave«as, valmÅka utkaras, yad upave«am utkara upahanti tasmÃt sarpÃïÃæ valmÅko g­hÃ÷ //MS_4,1.13// \\ @<[Page IV,19]>@ bhuvanam asi // iti bhÆtim ÃÓÃste // viprathasva // iti prathayaty evainat, ita indras ti«Âhan vÅryam ak­ïod devatÃbhi÷ samÃrabhyeti, ato hÅndras ti«Âhan vÅryam ak­ïod devatÃbhi÷ samÃrabhya // juhv ehi, agni« Âvà hvayati devÃn yak«yÃvo devayajyÃyai, upabh­d ehi devas tvà savità hvayati devÃn yak«yÃvo devayajyÃyai // iti na và ete avidu«Ã svÃdÃne iva varuïapÃÓÃn hy ÃkrÃmati, etÃbhir ene devatÃbhir Ãdatte varuïapÃÓÃnÃm anÃkramÃya vi«ïo÷ kramo 'sÅty atikrÃmati yaj¤asyÃnavakrÃmÃya, Ærdhvo adhvaro divisp­g ahruto yaj¤o yaj¤apater ity ­jum Ærdhvam ÃghÃram ÃghÃrayati yaj¤asyÃhÆrchÃya, indravÃnt svavÃn iti sendraæ yaj¤am ak­ta, atho indriyaæ tenÃvarunddhe // vasumatas te chÃyÃm upasthe«am // iti, agnir vai vasumÃn agner eva chÃyÃm upati«Âhate, ­jum Ærdhvam ÃghÃram ÃghÃrayet prÃïo và ÃghÃra÷ sarvam Ãyur yajamÃna eti yaæ dvi«yÃt tasyÃghÃrya k­dhu chindyÃt prÃïam asya chinatti tÃjak pramÅyate Óiro và etad yaj¤asya yad ÃghÃras, ÃtmÃjyam, yad ÃghÃram ÃghÃryopabh­tà sama¤jyä Óiro yaj¤asya prachindyÃt, ÃjyadhÃnyà samanakti // samaktam agninà havi÷ samaktaæ havi«Ã gh­tam // iti, Ãtman yaj¤asya Óira÷ pratyadhÃt, atho mana eva yaj¤e pratidadhÃti stanaæ staninÅ÷ prajà upajÅvanti kim astanà iti brahmavÃdino vadanti, aptubhÅ rihÃïà vyantu vayà iti, etad vÃva tà upajÅvanti vaÓà p­Ónir bhÆtvà maruto gacheti maruto vai v­«Âyà ÅÓate te 'smai v­«Âiæ ninayanti tato no v­«ÂyÃvateti marudbhya eva v­«Âiæ vanute cak«u«pà agne 'si cak«ur me pÃhÅti cak«ur evÃsya pÃti Órotrapà agne 'si Órotraæ me pÃhÅti Órotram evÃsya pÃti tanÆpà agne 'si tanvaæ me pÃhÅti tanvam evÃsya pÃti yan me agna Ænaæ tanvas tan mà Ãp­ïeti, ÃÓi«am evÃÓÃste // yaæ paridhiæ paryadhatthà agne deva païibhir vÅyamÃna÷ / taæ ta etam anu jo«aæ bharÃmi ned e«a yu«mad apacetayÃtai // iti yaju«aiva yujyante yaju«Ã vimucyante saæsrÃvabhÃgÃ÷ sthe«Ã b­hantà iti paridhÅn prah­tyÃbhijuhoti, agnayo và ete tÃn prÅïÃti tä Óamayati bhÃgadheyena brahmavÃdino vadanti sa tvà adhvaryu÷ syÃt, yo yato yaj¤aæ prayuÇkte tat prati«ÂhÃpayatÅti devà gÃtuvido gÃtuæ vittvà gatum ita manasaspate sudhÃtv imaæ yaj¤aæ divi deve«u vÃte dhÃ÷ svÃheti, ato và adhvaryur yaj¤aæ prayuÇkte tad evainaæ prati«ÂhÃpayati //MS_4,1.14// prajÃpatir và eka ÃsÅt so 'kÃmayata bahu÷ syÃæ prajÃyeyeti sa manasÃtmÃnam adhyÃyat so 'ntarvÃï abhavat sa vijÃyamÃno garbheïÃtÃmyat sa tÃnta÷ k­«ïa÷ ÓyÃvo 'bhavat tasmÃt tÃnta÷ k­«ïa÷ ÓyÃva iva bhavati tasya và asur evÃjÅvat tenÃsunÃsurÃn as­jata tad asurÃïÃm asuratvam, sa yas tad asurÃïÃm asuratvaæ vedÃsumÃn ha bhavati nainam asur jahÃti so 'surÃnt s­«Âvà pitevÃmanyata tena pitÌn as­jata tat pitãïÃæ pit­tvam, sa yas tat pitãïÃæ pit­tvaæ veda piteva ha samÃnÃnÃæ bhavati yanty asya pitaro havam, tasmai pitÌnt sas­jÃnÃya divÃbhavat tena devÃn as­jata tad devÃnÃæ devatvam, sa yas tad devÃnÃæ devatvaæ veda divà ha và asmai devatrà bhavati yanty asya devà devahÆtim, sa devÃnt s­«ÂvÃmanasyateva tena manu«yÃn as­jata tan manu«yÃïÃæ manu«yatvam, sa yas tan manu«yÃïÃæ manu«yatvaæ veda manasvÃn ha bhavati nainaæ mano jahÃti, uta yad atÅva vadaty ati và carati ti«Âhante 'sya manu«yà manu«e tato yà yonir udaÓi«yata sà gaur abhavat, yonir vai nÃmai«Ã, etad và asyÃ÷ pratyak«aæ nÃma, atho Ãhu÷ parok«am iti pra sahasraæ paÓÆn Ãpnoti ya evaæ veda tasyÃæ vai paya÷ paryapaÓyan, tÃæ devà aduhra haritena pÃtreïÃm­tam, duhe 'm­taæ ya evaæ veda, atha pitaro 'duhra rajatena pÃtreïa svadhÃm, duhe svadhÃæ ya evaæ veda, atha manu«yà aduhra dÃrupÃtreïÃnnaæ vav­ duhe 'nnaæ vav­ ya evaæ veda, athÃsurà aduhrÃyaspÃtreïa snavatà surÃm, te 'sravan, sravaty asya bhrÃt­vyo ya evaæ veda tasmÃt sravatà na hastà avanenijÅta na pibet, ete và asyà dohÃ÷ sarvair evÃsyà dohai÷ sarvai÷ kÃmair bhuÇkte ya evaæ veda catvÃri vai nabhÃæsi devÃ÷ pitaro manu«yà asurÃ÷ sarve«u ha và ete«v ambho nabha iva bhavati ya evaæ veda tÃæ và akÃmayanta mayi syÃn mayi syÃd iti tÃæ devÃ÷ kÃmye // ity Ãhvayan, sà và enÃn abhyakÃmayata, ubhaye ha và enaæ devamanu«yà abhikÃmayante vÃrukà enam Ãrtvijye bhavanti ya evaæ veda // \\ Óravye // iti manu«yÃ÷ sà và enÃn aÓuÓrÆ«ata, ubhaye ha và enaæ devamanu«yÃ÷ ÓuÓrÆ«ante pÆrvÃsya janatÃm Ãyata÷ kÅrtir Ãgachati ya evaæ veda // ilÃnde // iti pitaras tebhyo và ati«Âhata ti«Âhanty asmin paÓavo ya evaæ veda, atha yathÃsurà Ãhvayaæs tebhyo và atrasat, yaæ dvi«yÃt tasya tathà go«Âha Ãhvayet trasanty asmÃt paÓavas, etair eva juhuyÃt // gonÃmai÷ saæÓ­Çgyà gor mÆrdhan paÓukÃma÷ // \\ kÃmyÃyai svÃhà ÓravyÃyai svÃhelÃndÃyai svÃhà // iti go«Âho vai nÃmai«a lak«mÅ÷ sve và etad go«Âhe yajamÃno bhrÃt­vyasya paÓÆn v­Çkte, etair vai te tà av­¤jata tair evainà v­Çkte saæÓ­ÇgÅ bhavati paÓÆnÃæ parig­hÅtyai yo vai cak«u«o vibhaktiæ veda cak«u«mÃn ha bhavati nainaæ cak«ur jahÃti yad divà paÓyÃmas tad devÃnÃæ cak«u«Ã paÓyÃmas, asau và Ãdityo devÃnÃæ cak«u÷ paÓyan ha vai devatrà karoti pra devayÃnaæ panthÃæ jÃnÃti ya evaæ veda yaj jyotsnÃyÃæ paÓyÃmas tat pitãïÃæ cak«u«Ã paÓyÃmas, candramà vai pitãïÃæ cak«us, na ha và enam amu«miæl loke cak«ur jahÃti pra pit­yÃïaæ panthÃæ jÃnÃti ya evaæ veda yat tamisnÃyÃæ paÓyÃmas tan manu«yÃïÃæ cak«u«Ã paÓyÃmas, etÃvad vÃva na÷ svaæ cak«us, na ha và enam asmiæl loke cak«ur jahÃti sarvam Ãyur eti ya evaæ veda yad agner ante paÓyÃmas tad asurÃïÃæ cak«u«Ã paÓyÃmas, uc ca và e«a dÅpyate nisvari«yati dÅpyamÃnaæ bhrÃt­vyasya g­hÃd dharet, rayim evÃsya pu«Âiæ harati, à tu sÆryasyodetor jÃg­yÃt, yat svapnÃd Ãrtim Ãrchet taj jÃgaritavyam, rayim eva pu«Âim anujÃgarti //MS_4,2.1// \\ \\ yo và i¬Ãæ dhenuæ veda sarvà ha và asmai diÓo dhenavo bhavanti sarve pratijanà danakÃmÃs tÃm i«vÃÓanÅr ÃmitraÓocanir vidÃæcakÃra tasmai sarvà diÓo dhenavo 'bhavant sarve pratijanà dÃnakÃmÃs tasmÃt sa sarvai÷ pratijanair vyavahatopajanant sant sarvà hy asmai diÓo dhenavo 'bhavant sarve pratijanà dÃnakÃmÃs tad ya evaæ veda sarvà evÃsmai diÓo dhenavo bhavanti sarve pratijanà dÃnakÃmÃs tasyà và iyam eva pÃdas, antarik«aæ pÃdas, dyau÷ pÃda÷ samà pÃdas, atho Ãhu÷ k­«i÷ pÃdà iti tena prati tvadÃnÅæ ti«Âhati na tvadÃnÅm, yadà susasyaæ bhavaty atha pratiti«Âhati yadà na sasyaæ bhavaty atha na pratiti«Âhati bhavati ha và asya sasyaæ nasya sasyaæ vy­dhyate ya evaæ veda tasyà và ada eva p­«Âham antarik«am ÃtmÃ, iyam uras, diÓa÷ pÃrÓve samudrau kuk«Å asà Ãditya÷ Óiras, agnir Ãsyam, vÃta÷ prÃïas, gÃyatry abhidhÃnÅ sarvam Ãyur eti ya evaæ veda, Ædhar uttaravedi÷ pavamÃno vatsas, e«a và enÃæ prastauti prattÃn ha và imÃæl lokÃn duhe ya evaæ veda b­hadrathantare dvau stanau vÃmadevyaæ ca yaj¤Ãyaj¤iyaæ ca dvau, o«adhÅr eva devebhyo rathantareïÃduha paÓÆn b­hatÃ, apo vÃmadevyena yaj¤aæ yaj¤Ãyaj¤iyena tad ya evaæ vedau«adhÅr evÃsmai rathantareïa duhe paÓÆn b­hatÃ, apo vÃmadevyena yaj¤aæ yaj¤Ãyaj¤iyena, i¬Ã và idaæ sarvam, sa sahasraæ paÓÆn prÃpa pra sahasraæ paÓÆn Ãpnoti ya evaæ veda //MS_4,2.2// yatra prÃcÅnapravaïaæ samÆlaæ bhÆmyà syÃt tad upodaye sÆryasya hastà avanijya darbhastamba udaÓarÃvaæ ninayet kÃmaækÃmaæ mà Ãvartaya // iti kÃmenaivÃsmai kÃmam Ãvartayati yatkÃmo bhavati yo vai kÃmaæ sÃk«Ãd veda tÃjag gha và enaæ sa kÃmà Ãgachati yatkÃmo bhavati paÓu«u và asmÃkaæ kÃma÷ paÓÆnÃm o«adhÅ«u, o«adhÅnÃm apsu, o«adhÅr eva kÃmena samasràtà asmai kÃmaæ samardhayanti yatkÃmo bhavaty Ãpa eva, asyà và e«a vavrir uts­«ÂaÓ carati lomaÓo lomaÓÃyÃs tasmÃd e«Ã ÓÃÓvasaty eti, agnir hy asyà Ãsyaæ vÃta÷ prÃïas, yatra gobhi÷ saægacheta tad brÆyÃt // \\ praÓastÃ÷ stha kalyÃïya÷ // iti, iyaæ và e«Ã, imÃæ và etat sabhÃgayati, atrÃsukà asmÃt paÓavo bhavanti ya evaæ veda devÃÓ ca và asurÃÓ cÃspardhanta, aditir deve«v ÃsÅt kustÃsure«u te devà amanyanta yady abhije«yÃma÷ kustÃyÃ÷ Óirà Ãhani«yÃmà iti yady abhije«yÃmà ity asurà amanyantÃdityÃ÷ Óirà Ãhani«yÃmà iti tÃæ devà abhijityÃghnata yasya vai jitaæ yasya vijitaæ tasyai«Ã g­he hanyate, e«Ã vai k«ut k«udhaæ và etad dhate tad ya evaæ vidvÃn ekëÂakÃyÃæ gÃæ hate saævatsarÃyaiva k«udhaæ hate prajÃpatir và eka ÃsÅt so 'kÃmayata bahum anu syÃæ prajÃyeyeti sa ÃtmÃnam aiÂÂa sa mano 's­jata tan mana ekadhÃsÅt tad ÃtmÃnam aiÂÂa tad vÃcam as­jata sà vÃg ekadhÃsÅt sÃtmÃnam aiÂÂa sà virÃjam as­jata sà virì ekadhÃsÅt sÃtmÃnam aiÂÂa sà gÃm as­jata sà gaur ekadhÃsÅt sÃtmÃnam aiÂÂa se¬Ãm as­jata se¬aikadhÃsÅt sÃtmÃnam aiÂÂa semÃn bhogÃn as­jata yair asyà idaæ manu«yà bhu¤jata ete và asyà bhogÃ÷ sarvair ekÃsyà bhogai÷ sarvai÷ kÃmair bhuÇkte ya evaæ veda gaur vai vÃk, gaur virÃÂ, gaur i¬Ã gau÷ khalv eva gaus, gaur idaæ sarvam, sarvà ha và enam etÃ÷ Órayante ya evaæ veda yad vai tad ÃtmÃnam aiÂÂa se¬Ãbhavat tad i¬Ãyà idÃtvam, sa yas tad i¬Ãyà i¬Ãtvaæ vedeÂÂe ha vai svam ÃtmÃnam, bhÆtyai //MS_4,2.3// yà rohiïÅ tÃm aruïà tÃæ gaurÅ tÃæ babhrÆ÷ // tad indrà udÃjata vasur nÃma rÆpaæ paÓÆnÃm // vindate vasu na vasu ruïaddhi ya evaæ veda yà Óitip­«Âhà tÃæ mandis tÃæ menÅ tÃæ ÓabalÅ tÃæ ÓitibÃhus tÃæ ÓuddhavÃlà // tad b­haspatir udÃjate¬Ã nÃma rÆpaæ paÓÆnÃm // bahvÅr ha và enam i¬Ã÷ Órayante ya evaæ veda yà p­«atÅ tÃæ piÓaÇgÅ tÃæ sÃraÇgÅ tÃæ kalmëŠtÃæ p­Ónis tÃæ Óvetà // tan marutà udÃjanta jyotir nÃma rÆpaæ paÓÆnÃm // jyoti«mÃn bhavati ya evaæ veda yà surÆpà tÃæ ÓyÃtà tÃæ ÓyenÅ tÃæ k­«ïà // tat prajÃpatir udÃjatÃyur nÃma rÆpaæ paÓÆnÃm // Ãyu«mÃn bhavati ya evaæ veda catasra÷ prathamÃs, catasra uttamÃs, dvi÷ «aï madhyatas tà dvir daÓa daÓÃk«arà virÃÂ, vairÃjÃ÷ paÓava÷ paÓÆn evÃvarunddhe // vasvyai hiækuru tasyai prastuhi tasyai me 'varuddhyai // iti purastÃd bahi÷pavamÃnasya vadet // i¬Ãyai hiækuru tasyai prastuhi tasyai me 'varuddhyai // iti purastÃd ÃjyÃnÃæ vadet // jyoti«e hiækuru tasyai prastuhi tasyai me 'varuddhyai // iti purastÃn mÃdhyaædinasya pavamÃnasya vadet // Ãyu«e hiækuru tasyai prastuhi tasyai me 'varuddhyai // iti purastÃd Ãrbhavasya pavamÃnasya vadet // yaj¤o vai paÓÆnÃm Ãyatanam, sve và etad Ãyatane yajamÃno bhrÃt­vyasya paÓÆn v­Çkte, anapakrÃmukà asmÃt paÓavo bhavanti //MS_4,2.4// vasÅyasy ehi Óreyasy ehi bhÆyasy ehi città ehi dadh­«y ehi, i¬Ã ehi sÆn­tà ehi cid asi manÃsi dhÅr asi vasvÅ ranti÷ sumanÃ÷ // sÆnari viÓvà tvà bhÆtÃnuprÃïantu viÓvà tvaæ bhÆtÃnuprÃïa bhÆyasy Ãyur asi, i«Âir asi sarÆpavar«Ã ehi // emÃm anu sarpatemau bhadrau dhuryà abhi / nÅva ÓÅr«Ãïi m­¬hvam // sà na÷ supratÆrti÷ priyà na÷ suhÃr ïa÷ priyavanir maghavanir antà ehi ju«Âà ehi, idà ehi, adità ehi, upahÆta upahavaæ te 'ÓÅya suhavà nà ehi saha rÃyaspo«eïa devÅrdevÅr abhi mà nivartadhvam // syonà syonena gh­tena mà samuk«ata // name tad upadambhi«ar dh­«ir brahmà yad dadau / samudrÃd udajani va÷ srucà // vÃr agre viprasya ti«Âhati Ó­Çgebhir daÓabhir diÓam //MS_4,2.5// vasÅyasy ehÅti brahma vai vasÅyas, brahma và etad atyÃhvayati Óreyasy ehÅti k«atraæ vai Óreya÷ k«atraæ và etad atyÃhvayati bhÆyasy ehÅti vi¬ vai bhÆyasÅ viÓaæ và etad atyÃhvayati città ehÅti mano vai cittam, mano và etad atyÃhvayati dadh­«y ehÅti vÃg vai dadh­«i vÃcaæ và etad atyÃhvayati, i¬Ã ehÅti paÓavo và i¬Ã paÓÆn và etad atyÃhvayati sÆn­tà ehÅti, annaæ vai sÆn­tÃ, annaæ và etad atyÃhvayati, età vai sapta devagavyas tÃ÷ krÅto vaitahotro vidÃæcakÃra tÃbhir ada÷ kurÆïÃæ kaunte paÓÆn atyÃhvayat tÃ÷ kuravo brÃhmaïe«v anvaichan, tÃ÷ kumÃravatyÃÓvadak«iïà avindan, so 'bravÅt, mà sÆrk«yata, etÃbhir và aham età atyÃhvayi«yÃmÅtarÃbhir itarÃs, yÃni khalu và etÃsÃæ priyÃïi dhÃmÃni tÃni krÅto na vedeti sa saæyatte saægrÃme chadirdarÓas, etÃbhir evaità atyÃhvayi«yÃmÅtarÃbhir itarÃs, yataratra khalu và età atyÃhÆyante tat paÓavo 'bhisaækrÃmanti yatra paÓavas tad devÃs, yatra devÃs tad indras, yatarÃn và ete 'bhisaækrÃmanti te jayanti jayati saægrÃmam //MS_4,2.6// sà vai s­«ÂobhayÃn devamanu«yÃn atyamanyata tÃæ devà darÓapÆrïamÃsÃbhyÃm upaprÃst­ïata tÃæ và etad Ãpnuvan yad i¬Ãm, tÃæ và etad Ãptvà haranto manyante yad i¬Ãm upahvayante yarhi tÆ«ïÅm upahvayeta tarhy etÃ÷ sapta vadet, yarhy uccais tarhy uttarÃ÷ sapta dhÃmadhÃm ÃsÃæ varïaævarïam upagachati, à ha và enam apratikÓÃtaæ gachati ya evaæ veda yatra samÆlà o«adhÅr upagachet paÓÆn và tad età eva sapta vadet, dhÃmadhÃm ÃsÃæ varïaævarïam upagachati, à ha và enam apratikÓÃtaæ gachati ya evaæ veda sapta sthÃvÅryeïa yÃjayed yasya sapta sthavirÃÓ caramà antamà syus, vasÅyasy ehi Óreyasy ehÅti, etadetad evÃsmà atyÃhvayati yo vaiÓya÷ ÓÆdro và bahupu«Âa÷ syÃt tasya gavÃæ sÃï¬aæ vatsataram apagamayeta // \\ \\ \\ \\ ilÃndÃ÷ stha // iti ilÃndà hi paÓava÷ pÆ«ïo nak«atraæ po«ayi«ïu // iti viÓye«u và etac carati pÆ«ïo nak«atraæ po«ayi«ïu tad evÃpadhÃpayate tam apÃkurvÅta // Ãyur me dÃs, varco me dÃs, rayiæ me dÃ÷ pu«Âiæ me dÃ÷ // iti rayim evÃsya pu«Âiæ harati tam ito 'bhis­jyÃtheto 'tyÃhvayet, vasÅyasy ehi Óreyasy ehÅti, etadetad evÃsyà atyÃhvayati nÃsya kiæcanodaÓi«at, grÃmakÃmaæ yÃjayet sÃrasvata ­gbhyÃm, saævatsaro vai sarasvÃn, saævatsareïaivÃsmai grÃmaæ cyÃvayati vasÅyasy ehi Óreyasy ehÅti, etadetad evÃsyà atyÃhvayati paÓukÃmaæ yÃjayet sÃrasvata ­gbhyÃm, saævatsaro vai sarasvÃn, saævatsareïaivÃsmai paÓÆæÓ cyÃvayati vasÅyasy ehi Óreyasy ehÅti, etadetad evÃsmà atyÃhvayati sarvÃsÃæ dugdhe catu÷ÓarÃvam odanaæ paced brÃhmaïebhya÷ paÓukÃmas, yac catu÷ÓarÃvas, digbhya evÃsmai tena paÓÆn avarunddhe yad brÃhmaïebhyas, brahmaïas tena na chinnaæ deyam, paÓukÃma iva hy e«a vÃso hiraïyaæ và deyam ÅjÃnasyÃsya paÓavo bhÆyÃæso bhavanti //MS_4,2.7// prajÃpatir vai na vyÃharat sa Ãtmany eva puïyam Ãyachat, Ãtmana÷ puïyaæ na niravadat, etad vai tad yajur vadan nÃnyathà brÆyÃt // puïyaæ praÓastam // iti brÆyÃt, Ãtmany eva puïyaæ yachati, Ãtmana÷ puïyaæ na nirvadati yÃm adÃnÅyÃya dadÃti tÃm asya paÓavo 'nvapakrÃmanti yadi manyeta, adÃnÅyÃyÃdÃm ity etad eva yajur vadet, name tad upadambhi«ar dh­«ir brahmà yad dadà iti tad evaitenÃpÆrayati tad ÃpyÃyayati samudra iva ha và asya vyacya mÃno na k«Åyate ya evaæ veda // \\ vÅravatÅr bhÆyÃsta yà no vÅravato 'karta // iti pumÃæsaæ jÃtam abhimantrayeta // bhÆyasÅr bhÆyÃsta yà no bhÆyaso 'karta // iti striyaæ jÃtÃm // annÃdà bhÆyÃsta ye no 'nnÃdÃn akarta // iti balih­to 'bhimantrayeta // @<[Page IV,30]>@ bhÆyÃæso bhÆyÃsta ye no bhÆyaso 'karta // iti sabhÃsada÷ pÃdau pratyavaharet, ete vai paÓavas, upopa ha và enaæ paÓavo yanti nÃpayanti ya evaæ veda // puïyà puïyam asÆt, citrà citram asÆt, ai¬o me bhagavo 'jani«Âhà maitrÃvaruïas, Ærjà me bhagava÷ saha jani«ÂhÃ÷ saævidaæ me vinda // iti pumÃæsaæ jÃtam abhimantrayeta, ÆrjaivÃsmai saha jÃyate gachati paÓÆnÃæ saævidam // \\ puïyà puïyÃm asÆt, citrà citrÃm asÆt, ai¬Å me bhagavaty ajani«Âhà maitrÃvaruïÅ rÃyaspo«eïa me bhagavatÅ saha jani«ÂhÃs, j¤Ãtraæ me vinda // iti striyaæ jÃtÃm, rÃyaspo«eïaivÃsmai saha jÃyate gachati paÓÆnÃæ j¤Ãtram, ye prÃcÅnam ekëÂakÃyà jÃyante pÆrvasya te sasyasyottamÃs, ye pratÅcÅnam aparasya te sasyasya prathamÃs tÃn ubhayÃnt sahÃbhimantrayeta, ubhayÃn enÃnt sahÃvarunddhe //MS_4,2.8// \\ yo vai Óaktiæ veda sa ta¤ Óaknoti ya¤ Óik«ati, iyaæ vai Óaktis, yo và asyà bhÆyi«ÂhabhÃg bhavati sa ta¤ Óaknoti ya¤ Óik«ati bhÆyi«ÂhabhÃg gha và asyà bhavati ya evaæ veda paÓavo vai Óaktis, yo vai paÓÆnÃæ bhÆyi«ÂhabhÃg bhavati sa ta¤ Óaknoti ya¤ Óik«ati bhÆyi«ÂhabhÃg gha vai paÓumÃn bhavati ya evaæ veda tasyà vrataæ na hateti brÆyÃt // kuruta iti brÆyÃt, nÃntarvatnÅti brÆyÃt, vijanyà iti brÆyÃt, bhuvanam asi sahasram indrÃya tvà s­mo 'dadÃt // iti s­mo vai nÃmÃsura ÃsÅt tasyeyaæ p­thivÅ paÓubhi÷ pÆrïÃsÅt tÃn indro 'v­Çkta tasmÃd Ãhus, aindrÃ÷ paÓavà iti yÃvatÅnÃm idaæ karomi bhÆyasÅnÃm uttarÃæ samÃæ kriyÃsam // iti gavÃæ lak«ma kuryÃt, bhÆyasÅnÃm evottarÃæ samÃæ karoti paÓavo vai s­«Âà ekaikaæ nak«atram upÃti«Âhanta tena prÃjÃyanta na bhÆmÃnam agachan, tasmÃd yat kiæca paÓÆnÃæ kurvÅta tad revatyÃæ kurvÅta, upa hy enaæ paÓavas ti«Âhanti prÃsya paÓavo bhavanti ya evaæ veda yasya dak«iïata÷ pratibhinnaæ dak«iïata upÃÓcarat tat tva«Âur lak«ma devalak«maæ yaj¤iyaæ yaj¤akÃma÷ kurvÅta, upa hy enaæ yaj¤o namati yasyobhayata÷ pratibhinnam ubhayata upÃÓcarat tad gÃyatraæ lak«ma paÓavyaæ paÓukÃma÷ kurvÅta paÓumÃn bhavati yasyobhayata÷ pratibhinnam ubhayata upÃÓcarat tat trai«Âubhaæ lak«ma pÆtasya rÆpaæ prati«ÂhÃkÃma÷ kurvÅta gachati prati«ÂhÃm, vasi«Âhasya sthÆïÃkarïyas, vasi«Âho vai rayim apaÓyat tÃm Ãtmann adhatta yat sthÆïÃkarïÅ÷ kurute paÓu«v eva rayiæ dhatte jamadagne÷ karkarikarïyas, jamadagnir vai pu«Âim apaÓyat tÃm Ãtmann adhatta yat karkarikarïÅ÷ kurute paÓu«v eva pu«Âiæ dhatte, asurÃïÃæ sÃsnÃk­tya÷ k«ipraæ bahvÅr bhavanti k«ipraæ parÃbhavanti, amedhyÃ÷ karïÃ÷ k«ipraæ bahvÅr bhavanti yaj¤as tv enÃn anÆpanamatÅva nir­tyÃ÷ chidrakarïyas, yac chidrakarïÅ÷ kurvÅta nir­tir asya paÓor nig­hïÅyÃt, na prachindyà karïya÷ kÃryà na dÃtrÃkarïya÷ parÃcÅnam iva hi tan niv­ttam agastyasya vi«Âyakarïya÷ kaÓyapasya kambunyuddhatÃs, indrasyÃklastÃs, atho Ãhu÷ prajÃpater iti, ubhayaæ jye«Âhalak«maæ jyai«ÂhyakÃma÷ kurvÅta pra samÃnÃnÃæ jyai«Âhyam Ãpnoti prajÃpati÷ paÓÆn as­jata sa và as­g eva nÃs­jata, as­«Âaæ và etat tad asno 's­ktvam, krÆraæ paÓÆnÃæ kÃr«yà iti vai so 's­g nÃs­jata krÆraæ và e«a paÓÆnÃæ kurute yo 'k«ïute yad ak«itÃs tenÃk«itÃs, atha yad anak«ità iti ÓrÆyante tenÃk«itÃs tad Ãhus, na và etam età amutrÃgachanti yà anak«ità iti tasmÃd ak«itavyÃs, na tejanenÃk«ïuyÃt, vajro vai tejanam, yat tejanenÃk«ïuyÃd vajreïa paÓÆn arpayet, na ÓyÃmenÃyasà krÆraæ tad aÓÃntam ik«ukÃï¬am apsu vÃsayitvà tenÃk«itavyÃs tad dhi Óivaæ ta¤ ÓÃntam atho Ãhus, lohitenÃyaseti tad dhi Óivaæ ta¤ ÓÃntam //MS_4,2.9// \\ iha prajà viÓvarÆpà ramantÃm asmin go«Âhe viÓvabh­to janitrÅ÷ / agniæ kulÃyam abhi saæviÓantÅ÷ samÃs­jantu payasà gh­tena // iti gÃ÷ sÃyam ÃyatÅr abhimantrayeta, agnir và etÃsÃæ yonis, agni÷ kulÃyam, sva evainà yonau sve kulÃye saæveÓayati nÃsya paÓavo naktam Ãrtim Ãrchanti ya evaæ veda // @<[Page IV,33]>@ saæ va÷ s­jatv aryamà saæ pÆ«Ã saæ b­haspati÷ / sam indro yo dhanaæjaya÷ / saæjagmÃnà avihrutà asmin go«Âhe purÅ«iïÅ÷ / svÃveÓà nà Ãgata // \\ iti gÃ÷ saæs­jed yà asya purà syur yÃÓ cÃnyato vindeta paÓavo vai gh­tam agnÅ rudras, yaj juhuyÃd rudrÃyÃsya paÓÆn apidadhyÃt tat saæs­jyà eva, ubhayÅr ha bhÆyasÅr bhavanti saæ va÷ s­jatv aryameti yaj¤o và aryamà yaj¤enaivainÃ÷ saæs­jati saæ pÆ«eti pu«Âir vai pÆ«Ã pu«ÂyaivainÃ÷ saæs­jati saæ b­haspatir iti brahma vai b­haspatis, brahmaïaivainÃ÷ saæs­jati sam indro yo dhanaæjaya iti, indriyaæ và indras, indriyeïaivainÃ÷ saæs­jati revatÅ tanti÷ p­thivÅ mÃtà revatÅr Ãpà o«adhaya÷ // tà no hinvantu sÃtaye dhiye ju«e // iti tantiæ vitanuyÃt tÃm anum­jyÃt // rayyà tvà pu«ÂyÃnumÃrjmi // iti rayyaivainÃæ pu«ÂyÃnumÃr«Âi tasyà vrataæ na riktà syÃt, noparyupari saæcareyus, nÃbhivar«en nÃbhitapet, etad vai basto rÃmakÃyano vidÃæcakÃra tantyà vitananam, sa sahasraæ paÓÆn prÃpa pra sahasraæ paÓÆn Ãpnoti ya evaæ veda // pità vatsÃnÃæ patir aghnyÃnÃm utÃyaæ pità mahatÃæ gargarÃïÃm / retodhÃæ tvà yaÓodhÃæ rÃyaspo«Ãyots­jet // ity ­«abhasya karïa uts­jamÃno vadet, retodhÃm evainaæ yaÓodhÃæ rÃyaspo«Ãyots­jate yo vaiÓya÷ ÓÆdro và bahupu«Âa÷ syÃt tasya gavÃæ go«ÂhÃd ekaviæÓatiæ ÓakÃny Ãh­tyaikaviæÓatim ÃhutÅr juhuyÃt, ekaviæÓatir vai manu«yalokÃs, manu«yalokebhya evÃsmai paÓÆn avarunddhe, etair eva juhuyÃt gonÃmair agretvaryà gorbhasadi paÓukÃmas, mukhaæ và e«a paÓÆnÃm, mukhata evÃsmai paÓÆn ninayati //MS_4,2.10// yÃsÃm indra udÃjata vasu nÃma rÆpaæ paÓÆnÃm u«asaæ dhÃma paÓyamÃna÷ // tÃsÃm ayaæ yonir ayaæ go«Âha iha rayi÷ pu«Âi÷ // svÃhà // iti juhuyÃt // yÃsÃæ b­haspatir udÃjate¬Ã nÃma rÆpaæ paÓÆnÃæ saægavaæ dhÃma paÓyamÃna÷ // tÃsÃm ayaæ yonir ayaæ go«Âha iha rayi÷ pu«Âi÷ // svÃhà // iti juhuyÃt // yÃsÃæ maruta udÃjanta jyotir nÃma rÆpaæ paÓÆnÃæ madhyandinaæ dhÃma paÓyamÃnÃ÷ // tÃsÃm ayaæ yonir ayaæ go«Âha iha rayi÷ pu«Âi÷ // svÃhà // iti juhuyÃt // yÃsÃæ prajÃpatir udÃjatÃyur nÃma rÆpaæ paÓÆnÃm aparÃhïaæ dhÃma paÓyamÃna÷ // tÃsÃm ayaæ yonir ayaæ go«Âha iha rayi÷ pu«Âi÷ // svÃhà // iti juhuyÃt, etÃni và ahno rÆpÃïi, ete«u và ahno rÆpe«u devÃ÷ paÓÆnÃæ rÆpÃïy av­¤jata tad ete«v evÃhno rÆpe«u yajamÃno bhrÃt­vyasya paÓÆn v­Çkte gh­tena juhoti paÓavo vai gh­tam, paÓubhir eva paÓÆn v­Çkte tan na sÆrk«yam, prÃtar evÃntargo«ÂhÃsu go«u hotavyam, sarvà enÃ÷ sahÃvarunddhe, etair eva juhuyÃd go«v Ãk­tÃsu yonito và etat paÓÆn agrahÅt, apihÅnÃ÷ paripariïas k­ïvanti, etair eva juhuyÃt saægrÃme, athÃÓvÃn abhimantrayeta // mitrabh­ta÷ k«atrabh­tà ojobh­to balabh­tas, vayaæ jayema vayaæ sahema vayaæ bhavema vayaæ pu«ema // iti jayati saægrÃmam // rohiïÅr vo v­¤je gÃyatreïa chandasÃ, aruïà vo v­¤je trai«Âbhena chandasà gaurÅr vo v­¤je jÃgatena chandasà babhruvo vo v­¤jà Ãnu«Âubhena chandasà garbhÃn vo v­¤je v­¤je pÃÇktena chandasà rÆpÃïi vo v­¤je ÓÃkvareïa chandasà sarvÃn vo v­¤je 'nÃptena chandasà tat sapta saptapadà ÓakvarÅ ÓÃkvarÃ÷ paÓava÷ paÓÆn evÃvarunddhe gÃyatrÅ prathamà gÃyatry uttamà tejo vai gÃyatrÅ brahmavarcasam, tejasà ca vÃvÃsmà etad brahmavarcasena cobhayata÷ paÓÆn parig­hïÃti //MS_4,2.11// prajÃpatir vai trÅn mahimno 's­jatÃgniæ vÃyuæ sÆryam, te catvÃra÷ pitÃputrÃ÷ sattram Ãsata te svedaæ samavauk«an, tad abhavat tad và asyaitan nÃmÃbhÆd iti sarvam abhÆd iti tad và asyaite nÃmanÅ krÆre aÓÃnte tasmÃd ete na grahÅtavye krÆre hy ete aÓÃnte prajÃpatir vai svÃæ duhitaram abhyakÃmayato«asam, sà rohid abhavat tÃm ­Óyo bhÆtvÃdhyait tasmà apavratam achadayat tam ÃyatayÃbhiparyÃvartata tasmÃd và abibhet so 'bravÅt paÓÆnÃæ tvà patiæ karomi, atha me mà sthà iti tad và asyaitan nÃma paÓupatir iti tam abhyÃyatyÃvidhyat so 'rodÅt tad và asyaitan nÃma rudra iti te và asyaite nÃmanÅ Óive ÓÃnte tasmÃd ete kÃmaæ grahÅtavye Óive hy ete ÓÃnte tato yat prathamaæ reta÷ parÃpatat tad agninà paryainddha tad ÃsÃm aghnyÃtvam, tato yad atyasravat tad b­haspatir upÃg­hïÃt tad ÃsÃm usriyÃtvam aÓakÃmeti tad ÃsÃæ ÓakvarÅtvam, gÃtum avidÃmeti tad ÃsÃæ gotvam etÃni và ÃsÃæ nÃmÃni sarvair evÃsÃæ nÃmabhi÷ sarvai÷ kÃmair bhuÇkte ya evaæ veda paÓavo vai s­«Âà etÃni nak«atrÃïy anvapÃkrÃman paurïamÃsÅm a«ÂakÃm amÃvÃsyÃæ citrÃm aÓvattham, tasmÃt te«u gaur nÃpÃk­tyà yÃm apÃkuryÃt tÃm asya paÓavo 'nvapakrÃmeyu÷ //MS_4,2.12// devà vai sarve sahÃntarvanto 'bhavan, te sarve saha vyajÃyanta tad ekav­d aÓayat saæv­ttam, tad devà itthaæ cetthaæ ca vyatyacaran, tan mitrÃvaruïà acÃyatÃm, syÃd vai ya enad vikuryÃd iti tad gÃæ dvipadÅm akurutÃm, sà na pratyati«Âhat tasyà anyata Ãh­tyermau pratyadhattÃm, tasmÃd età abaddhà asthan, sà catu«padÅ bhÆtvà pratyati«Âhat prati prajayà ca paÓubhiÓ ca ti«Âhati ya evaæ veda tasyÃæ vai paya÷ paryapaÓyan, tÃæ devà aduhra haritena pÃtreïa yaj¤aæ cÃm­taæ ca duhe yaj¤aæ cÃm­taæ ca ya evaæ veda, atha pitaro 'duhra rajatena pÃtreïorjaæ ca svadhÃæ ca duha Ærjaæ ca svadhÃæ ca ya evaæ veda, atha manu«yà aduhra dÃrupÃtreïÃnnaæ ca prajÃæ ca duhe 'nnaæ ca prajÃæ ca ya evaæ veda, athà ­«ayo 'duhra camasena chandÃæsi ca paÓÆæs ca duhe chandÃæsi ca paÓÆæÓca ya evaæ veda, atha gandharvÃpsaraso 'duhra pu«karaparïena puïyaæ gandham, duhe puïyaæ gandhaæ ya evaæ veda, atha sarpà aduhrÃlÃpunà vi«am, duhe bhrÃt­vyÃya vi«aæ ya evaæ veda, athÃsurà aduhrÃyaspÃtreïa sravatà bhÆtiæ ca parÃbhÆtiæ ca duhe bhrÃt­vyÃyÃbhÆtiæ ca parÃbhÆtiæ ca ya evaæ veda tÃæ và indro 'nayaivopÃsÅdata, idaæ sarvam aduhad yad idaæ kiæca tÃæ dugdhvà pratyanudata sà pratinuttà kumanà ati«Âhad dhyÃyantÅ tÃæ prajÃpatir acÃyat, dhyÃyati và iti so 'bravÅt kiæ dhyÃyasÅti sÃbravÅt, ye mÃdhuk«ata te mà pratyanudanteti so 'bravÅt, mà sÆrk«as tathà vai tvà kar«yÃmi yathobhaye«Ãæ devamanu«yÃïÃæ priyà bhavi«yasÅti tasyà gh­taæ padbhyo 'k«arat tasya gh­tasyÃdÃya mukhaæ vyamÃr // ubhaye«Ãæ tvà devamanu«yÃïÃæ priyÃæ karomi // iti tasmÃd e«obhaye«Ãæ devamanu«yÃïÃæ priyÃ, etenaiva Órotriyasya mukhaæ vim­jyÃt, ubhaye hy etaæ devamanu«yà vidus, etena kumÃryÃs, etena patikÃmÃyÃs, etad vai govarcasam, na sarvasmà iva kuryÃt, yasmai tu kuryÃt tejasvÅ syÃt //MS_4,2.13// yo lalÃma÷ Óitipä Óitikaku¤ Óitibhasa¤ ÓitivÃla÷ sÃÓÃri÷ sÃmaktëÂayÆthà prëÂau yÆthÃny Ãpnoti yasya tÃd­ÇÇ ­«abho bhavati yasya vÃlatu«a÷ prati«Âhita÷ sà prati«Âhità prati prajayà ca paÓubhiÓ ca ti«Âhati yasya tÃd­ÇÇ ­«abho bhavati ya÷ samanta÷ ÓitibÃhu÷ sà samantà samanta÷ prajayà ca paÓubhiÓ ca bhavati yasya tÃd­ÇÇ ­«abho bhavati ya÷ Óitip­«Âha÷ sà tanti÷ paÓumÃn bhavati yasya tÃd­ÇÇ ­«abho bhavati, atha yasyaikarÆpasya sato lak«ma bhavati sÃdÃras­t, nÃsyÃmitro gà vidhÃvati yasya tÃd­ÇÇ ­«abho bhavati yÃjalomnÅ sà po«ayi«ïus, ajà iva prajÃyante yasya tÃd­ÇÇ ­«abho bhavati yà ÓyÃmà sà po«ayi«ïu÷ k«ipraæ bahvÅr bhavanty apani«ÃdukÃs tu yÃruïà sà po«ayi«ïu÷ k«ipraæ bahvÅr bhavanti himeravas tu yà Óvetà sà po«ayi«ïu÷ k«ipraæ bahvÅr bhavanti duÓcarmÃïas tu näji÷ kÃryo na p­Ónis, amithunaæ tat, atho vyÃghrarÆpaæ vai p­Ónis, bibhyaty asmÃt paÓava÷ kanÅyÃæso 'sya paÓavo bhavanti yasya tÃd­ÇÇ ­«abho bhavati tad Ãhus, bÅjam evots­jyam iti, etad và ÃsÃæ bÅjaæ yad rohitaæ rÆpam, paÓumÃn bhavati yasya tÃd­ÇÇ ­«abho bhavati yo dhÆmras tÃmradhÆmra÷ sa prajÃpati÷ pra prajayà ca paÓubhiÓ ca jÃyate yasya tÃd­ÇÇ ­«abho bhavati yasya lomaÓà kakut sa stambÅ stambÅva prajayà ca paÓubhiÓ ca bhavati yasya tÃd­ÇÇ ­«abho bhavati yasyordhvà kakut tà Ærdhvà ÃpyÃyante, Ærdhvà asya paÓavà ÃpyÃyante yasya tÃd­ÇÇ ­«abho bhavati yasya dak«iïata÷ pannaæ sà pÃpÅ sà sravanti, atha yasya savyata unnataæ sà puïyà sopÃharantÅ yà utp­«Âis tà Ærdhvà ÃpyÃyante, Ærdhvà asya paÓavà ÃpyÃyante yasya tÃd­ÇÇ ­«abho bhavati yasya savyata÷ pannaæ sà pÃpÅ sà sravanti, atha yasya dak«iïata unnataæ sà puïyà sopÃharantÅ yà savyasÃcinÅ sà puïyà sopÃharantÅ yà saæÓ­ÇgÅ sà go«Âhas tÃæ na prachindyÃt, anus­«Âasya go«u syÃtÃm etau vai paÓÆnÃm askannaæ havis, askannam asya havir bhavati yasyÃnus­«Âir go«u bhavati, uk«Ã cÃsya vehac ca go«u syÃtÃm etau vai paÓÆnÃm Ærjaæ bibh­tas, ak«odhukà asya paÓavo bhavanti yasyok«Ã ca vehac ca go«u bhavata÷ //MS_4,2.14// @<[Page IV,39]>@ arÃtÅyanti và anye puru«Ãya nÃnye ye 'rÃtÅyanti sà nir­tis, ye nÃrÃtÅyanti sÃnumatis tebhya ubhayebhya÷ saha nirvapanti, ubhau saha Ó­tau kurvanti nair­tena pÆrveïa pracaranti dak«iïà paretya svak­tà iriïe, etad vai nir­tig­hÅtaæ p­thivyÃs, nir­tig­hÅta eva nir­tiæ niravadayate, ekolmukaæ nidhÃya visraæsikÃyÃ÷ kÃï¬ÃbhyÃæ juhoti ju«Ãïà nir­tir vetu svÃhà vÃsa÷ k­«ïaæ bhinnÃntaæ dak«iïeti, etad dhi nir­tyà rÆpam ardhaæ vai puru«asya nir­tig­hÅtam ardham anir­tig­hÅtam, yan nir­tig­hÅtaæ tad evÃsmÃt tena niravadayate punar etyÃnumatyà a«ÂÃkapÃlena pracaranti nir­tim eva niravadÃya, iyaæ và anumatir vÃg vai, anumatam evainaæ savam Ãkramayati, a«ÂÃkapÃlo bhavati gÃyatrÅ hÅyaæ gÃyatrÅ vÃk, dhenur dak«iïÃ, etad dhy anumatyà rÆpam atha ya uda¤ca÷ ÓamyÃm atiÓÅyante tÃn udaÇ paretya valmÅkavapÃm udrujya juhuyÃt, idam amu«yÃmu«yÃyaïasya k«etriyam avayajà iti tat punar apidadhÃti, idam aham amu«yÃmu«yÃyaïasya k«etriyam apidadhÃmÅti k«etriyaæ và etaæ g­hïÃti ye cainam anu, iyaæ k«etrasya patnÅ, asyÃm eva k«etriyam avayajyÃthainaæ savam Ãkramayati Óvo bhÆta Ãdityebhyo bhuvadvadbhyo gh­te carur iti, Ãdityà và ita uttamÃ÷ svargaæ lokam Ãyan, tebhya eva procya svargaæ lokam eti, Ãdityà và asmiæl loka ­ddhà Ãdityà amu«min, ubhayor eva lokayor ­dhnoti varo dak«iïà vareïaiva svargaæ lokam abhyÃrohati Óvo bhÆta ÃgnÃvai«ïava ekÃdaÓakapÃlà iti, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha, agnir vai yaj¤asyÃnto 'vastÃt, vi«ïu÷ parastÃt, ubhayata eva yaj¤asyÃntà udagrahÅt, ubhayata eva yaj¤asyÃntà udg­hya yathotsaÇga Ãvapeta, evaæ và etad yaj¤am Ãvapate tasya yathÃkÃmaæ nirvapamÃïa eti, ana¬vÃn vÃmano dak«iïà yad vahÅ tenÃgneyas, yad vÃmanas tena vai«ïavas, rÆpeïaivainaæ samardhayati Óvo bhÆte 'gnÅ«omÅyà ekÃdaÓakapÃlà iti, agnÅ«omÃbhyÃæ vai vÅryeïendro v­tram ahan v­traæ khalu và e«a hanti yo rÃjasÆyenÃbhi«i¤cate tad vÃrtraghnam evaitat, dhiraïyaæ dak«iïà satyaæ vai hiraïyam, satyenaiva hanti Óvo bhÆta aindrÃgna ekÃdaÓakapÃlà iti, agnÅ«omÃbhyÃæ vai vÅryeïendro v­tram ahan, sa ojasà vÅryeïa vyÃrdhyata sa etam aindrÃgnam apaÓyat tenaujo vÅryam Ãtmann adhatta, ojasà và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate, ojo vÅryam indrÃgnÅ ojasaivainaæ vÅryeïa samardhayatas, ana¬vÃn ­«abho dak«iïà yad vahÅ tenÃgneyas, yan mu«karas tenaindras, rÆpeïaivainaæ samardhayati Óvo bhÆta Ãgneyo '«ÂÃkapÃlo mÃhendraæ dadhÅti, ­ddhyà evÃgneyas, indro vai v­tram ahan, so 'nyÃn devÃn atyamanyata sa mahendro 'bhavat sa etam uddhÃram udaharad v­traæ hatvà tad uddhÃra evÃsya, e«a bhÃga eva tasmÃd rÃjà saægrÃmaæ jitvodÃjam udajayat payasà và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate yat paya÷ payasaivainaæ samardhayati, indriyeïa và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate yad aindram indriyeïaivainaæ vÅryeïa samardhayati devatÃbhir và e«a vy­dhyate yo rÃjasÆyenÃbhi«i¤cate sarvadevatyaæ vai vÃsas, yad vÃsa÷ k«aumaæ dak«iïà devatÃbhir evainaæ samardhayati //MS_4,3.1// \\ @<[Page IV,41]>@ devà o«adhÅ«u pakvÃsv Ãjim ayu÷ sa indro 'vet, agnir vÃvemÃ÷ prathama ujje«yatÅti so 'bravÅt, yataro nau pÆrva ujjayet tan nau saheti tà agnir udajayat tad indro 'nÆdajayat tasmÃd aindrÃgnam atho Ãhus, Ãgnendraæ kÃryam iti, agnir hi tà agra udajayat tad ujjityà eva, ÃgrÃyaïo dvÃdaÓakapÃlo bhavati dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsarÃd dhi tad adhy abhavat saptadaÓa sÃmidhenÅ÷ kÃryÃ÷ pa¤ca ­tavo dvÃdaÓa mÃsà e«a saævatsara÷ saævatsarÃd dhi tad adhi bhavati, ekà vai tarhi yavasya mu«Âir ÃsÅd ekà vrÅher ekà mëasyaikà tilasya tad viÓve devà abruvan vayaæ va etat prathayi«yÃmas, bhÃgo no 'stv iti tad viÓve devà aprathayan, tad bhÆmna eva vaiÓvadevas, atho prathayaty evaitena payasi syÃd vaiÓvadevas, vaiÓvadevaæ hi payas, atha và iyam abravÅt, mayi và etad adhy asau v­«Âyà pacati naitad ito 'dhy ujje«yatha bhÃgo nà astv iti tad ÃbhyÃæ vÃvai«a bhÃga÷ kriyate, ujjityai, atho prati«Âhityà eva yad dyÃvÃp­thivÅya÷ saumÅr và o«adhaya÷ somà o«adhÅnÃm adhirÃjas tasya và e«a bhÃgo yad ak­«Âapacyam, tad uddhÃra evÃsya, e«a bhÃga eva tasmÃd rÃjà saægrÃmaæ jitvodÃjam udajate grÃmyà và anyà o«adhaya Ãraïyà anyÃs tà evÃsyaitenobhayÅr ave«Âà bhavanti yÃ÷ phÃlak­«ÂÃs tÃsÃm etenÃgrÃyaïaæ karoti yà ÃraïyÃs tÃsÃm uttareïa, ÃnÅto và e«a devÃnÃæ ya ÃhitÃgnis, yad ak­tvÃgrÃyaïaæ navasyÃÓnÅyÃd devÃnÃæ bhÃgaæ pratikÊptam aÓnÅyÃd Ãrtim Ãrchet sarvebhyo và e«o 'nyebhyo 'bhi«icyate yo rÃjasÆya ÃgrÃyaïas, annÃdyasyÃvaruddhyai vatsa÷ prathamajo dak«iïà reta iva hy e«o 'prajÃta÷ prajÃtyai //MS_4,3.2// @<[Page IV,42]>@ athaitÃni cÃturmÃsyÃni saævatsaraæ vai cÃturmÃsyÃni parÅjyante saævatsarÃd evainÃny adhy ÃptvÃvarunddhe, utsannayaj¤o và e«a saævatsarÃd và adhy utsannayaj¤o 'varudhyate saævatsarÃd evainam adhy ÃptvÃvarunddhe paÓavo và ete cÃturmÃsyebhyo 'dhy atiricyate ya¤ ÓunÃsÅryam, tÃn evÃpnoti var«ya udake yajeta, etad dhi paÓÆnÃæ nedi«Âham athaitÃni pa¤ca havÅæ«i saætatyai grÃmakÃmo yajeta vÃyur và imÃ÷ prajà nasyotà itthaæ cetthaæ ca nenÅyate yad vÃyave vÃyur evÃsmai nasyotÃæ viÓaæ ninayati, annakÃmo yajeta saævatsaro và indra÷ ÓunÃsÅra÷ saævatsaro 'nnÃdyasya pradÃtà tam eva bhÃgadheyenopÃsarat so 'smà annÃdyaæ prayachati var«ya udake yajeta, etad dhy annÃdyasya nedi«Âam, v­«ÂikÃmo yajeta vÃyur và ime samÅrayati sa ÃpyÃyayati tato var«ati saævatsaro và indra÷ ÓunÃsÅra÷ saævatsaram anuvar«ati //MS_4,3.3// devÃÓ ca và asurÃÓ cÃspardhanta sa v­tra indram abravÅt tvaæ devÃnÃæ Óre«Âho 'si, aham asurÃïÃæ saæÓaknavÃva mà nà anyo 'nyaæ vadhÅd iti tau vai samÃmetÃm anabhidrohÃya te devà v­tram amanyanta, ayaæ vÃvedaæ bhavi«yatÅti ta indra aichan hanÃmemam iti so 'bravÅt saædhà vai me saæhitÃn abhidrohÃyeti tam agnir abravÅt, aham eva tveta÷ pÃsyÃmÅti p­thivyÃs, aham antarik«Ãd iti varuïas, ahaæ diva iti rudras tato vai devà v­tram aghnan v­traæ khalu và e«a hanti yo rÃjasÆyenÃbhi«i¤cate tad vÃrtraghnam evaitat, devÃÓ ca và asurÃÓ ca samayatanta tÃn agnis tredhÃtmÃnaæ k­tvà pratyayatata agnir evÃsmiæl loke bhÆtvà varuïo 'ntarik«e rudro divi sa indro 'manyata, ayaæ vÃvedaæ bhavi«yatÅti so 'bravÅt, ahaæ viÓvÃbhyà ÃÓÃbhyà iti tato và ajayan, taj jityà evaitat, etenaiva yÃjayet saægrÃme jayati saægrÃmam etenaiva yÃjayed bhrÃt­vyavantaæ yo vÃsya priya÷ syÃt tam, bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati yad vai tad indras turÅya upasamapadyata tasmÃd indraturÅyam, dhenur ana¬vÃhÅ dak«iïà yad vahinÅ tenÃgneyÅ yad dhenu÷ satÅ dÃntà tena vÃruïÅ yad gaus tena raudrÅ yat payas tenaindrÅ rÆpair evainÃæ samardhayati, indro vai namuciæ nÃlabhata sa raÓmÅn kulÃyaæ k­tvÃnvÃrohad amum Ãdityam, taæ và anvamantrayata sakhÃyà asÃveti so 'bravÅt, nÃhaæ hani«yÃmÅti so 'bravÅt saædhÃæ te saædadhai yathà tvà na divà hanÃni na naktaæ na Óu«keïa nÃrdreïeti tasya và upodaye sÆryasya nÅhÃraæ saætatyÃpÃæ phenena Óiro 'chinat tad và enam anvavartata mitradrug asÅti pÃpmà vai namuce÷ Óira÷ pÃpmà và enaæ tad anvavartata pÃpmÃnaæ vai sa tenÃpÃhata tat pÃpmÃnam evaitenÃpahate, apÃæ nyayanÃd apÃmÃrgÃn Ãharanti, Ãpo vai rak«oghnÅs, apo rak«Ãæsi na taranti rak«asÃm apahatyai varo dak«iïà vareïaiva varaæ sp­ïoti, Ãtmà hi varas, ÃtmÃnaæ hi tasya tad anvavartata ye devÃ÷ pura÷sado agninetrà rak«ohaïas te no 'vantu te na÷ pÃntu tebhya÷ svÃheti, etaddevatyà và imà diÓas, yathÃdevataæ và etad Ãbhyo digbhyo 'dhi rak«Ãæsy apahanti, anuparikrÃmaæ juhoti sarvÃbhya eva digbhyo 'dhi rak«Ãæsy apahanti, idam ahaæ rak«obhi÷ samÆhÃmi, agne saædaha rak«a÷ saædagdhaæ rak«Ã ity Ãha rak«asÃæ dhvarÃyai rak«asÃm antarityai, atha yat puna÷ samÆhya juhoti yÃbhya eva digbhyo 'dhi rak«Ãæsy apÃvadhÅt tà bhÃginÅ÷ karoti, ahiæsÃyai ratha÷ pa¤cavÃhÅ dak«iïà pa¤ca diÓa÷ pa¤ca devatÃ÷ sam­ddhyai //MS_4,3.4// \\ \\ \\ somenejÃnaæ yÃjayet saævatsaraæ và etasya chandÃæsi yÃtayÃmÃni bhavanti ya÷ somena yajate chandÃæsi vai devikÃs, chandÃæsi vÃvÃsmà etad ayÃtayÃmÃni punaryÃmÃïi karoti rÃjasÆyenÃbhi«i«icÃnaæ yÃjayet pa«ÂhauhÅ dak«iïÃ, ÃÓÃæ và e«a upÃbhi«i¤cate, ÃÓà pa«ÂhauhÅ, ÃÓÃm evÃsmà aka÷ paÓukÃmaæ yÃjayet, chandÃæsi vai devikÃ÷ paÓavaÓ chandÃæsi gÃyatry anumatis, tri«Âub rÃkà jagatÅ sinÅvÃlÅ kuhÆr anu«Âub dhÃtà va«aÂkÃras, yà pÆrvà paurïamÃsÅ sÃnumatis, yottarà sà rÃkà yà pÆrvÃmÃvÃsyà sà sinÅvÃlÅ yottarà sà kuhÆs, candramà eva dhÃtà yad dve avare dve pare tan mithunam, yat pÆryate 'nyÃæ nÃnyÃæ tan mithunam, yat paÓyanty anyÃæ nÃnyÃæ tan mithunam, yad amÃvÃsyÃyà adhi candramÃ÷ prajÃyate tan mithunam, tasmÃd evÃsmai mithunÃt paÓÆn prajanayati prajÃkÃmaæ yÃjayet, dhÃtÃram uttamaæ kuryÃt striyo vai devikÃ÷ pumÃn dhÃtà parÃcÅr vai prajà reto dadhate parÃcÅ«v evÃsu reto dadhÃti tad Ãhus, na vai tena parÃdhatte yad antarà pravÅyatà iti vyavadadhyÃd dhÃtÃraæ madhyata÷ sarvà evainà v­«amodinÅ÷ karoti tad Ãhus, jÃyata eva paÓcÃccara iva tu bhavati strÅbhyo hy enaæ paÓcÃt pariïayantÅti sa yadà jÃyetÃtha dhÃtre purastÃn nirvapet, agraæ vai dhÃtÃ, agram evainaæ pariïayati //MS_4,3.5// @<[Page IV,45]>@ ÃmayÃvinaæ yÃjayet, dhÃtÃraæ madhyata÷ kuryÃt saævatsaro vai dhÃtà saævatsaro hi và etasya mugdhas, athaitasyÃmayati saævatsaraæ vÃvÃsmà etan madhyato 'cÅkÊpat, athainam etasmÃn mithunÃt prajanayati, ÅÓvarÃïi và etam etÃni chandÃæsy ­te paÓor aÓÃntÃni nirm­ja÷ paÓur apy Ãlabhya÷ ÓÃntyà anirmÃrgÃya, ete vai paÓavo yad vrÅhayaÓ ca yavÃÓ ca yad vrÅhimaya÷ puro¬ÃÓo bhavati tenaiva paÓur Ãlabhyate ÓÃntyà anirmÃrgÃya vÅrasthà và anye paÓavo 'vÅrasthà anye ye purastÃtpuro¬ÃÓÃs te vÅrasthÃs, ye paÓcÃtpuro¬ÃÓÃs te 'vÅrasthÃs, ye purastÃtpuro¬ÃÓà bhu¤jatas ta upati«Âhante prajÃpatiæ hy ete prati«ÂhÃm abhyas­jyanta ye paÓcÃtpuro¬ÃÓÃ÷ parà te bhavanti yÃsu sthÃlÅ«u somÃ÷ syus te carava÷ syu÷ somo vai retodhÃ÷ prajananÃya sarvavedasenejÃnaæ yÃjayet paÓubhir và e«a vy­dhyate ya÷ sarvaæ dadÃti, atra và e«a jaghanyaæ paÓÆn paÓyati yatrainÃn vibhajati yatraivainÃn vibhajati tata enÃn punar avarunddhe ya eva kaÓ ca somena yajeta taæ yÃjayet saævatsaraæ và etasya chandÃæsi yÃtayÃmÃni bhavanti ya÷ somena yajate chandÃæsi vai devikÃs, chandÃæsi vÃvÃsmà etad ayÃtayÃmÃni punaryÃmÃïi karoti //MS_4,3.6// athaitat tri«aæyuktam, yat pÆrvaæ tri«aæyuktam ita evÃsmai tenordhvÃn imÃæl lokÃn dÃdhÃra yad uttaraæ tri«aæyuktam amuta evÃsmai tenÃrvÃca imÃæl lokÃn dÃdhÃra tad e«Ãæ vÃvaite lokÃnÃæ vidh­tyai yat pÆrvaæ tri«aæyuktaæ vÅrajananaæ tat, yad uttaraæ paÓujananaæ tat, yat pÆrvaæ tri«aæyuktam, vÅrÃn evÃsmai tena janayati yad uttaram, paÓÆæs tena yat pÆrvaæ tri«aæyuktam, reta eva tena dadhÃti yad uttaram, pra tena janayati yat pÆrvaæ tri«aæyuktaæ tena yaj¤akÃmo yajeta, agnir vai sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha, aindro vai yaj¤as, vi«ïur yaj¤as tad yaj¤asyaivai«a Ãrambhas, atha yad vai«ïavas, vi«ïur vai yaj¤as, yaj¤a eva pratiti«Âhati yad uttaraæ tri«aæyuktaæ tena paÓukÃmo yajeta somo vai retodhÃ÷ pÆ«Ã paÓÆnÃæ prajanayità soma evÃsmai reto dadhÃti pÆ«Ã paÓÆn prajanayati, indriyeïa vai paÓava÷ prajÃyante pÆ«Ã prajanayati, indriyeïaivÃsmai pÆ«Ã paÓÆn prajanayati, atha yat pau«ïa÷ paÓavo vai pÆ«Ã paÓu«v eva pratiti«Âhati, athaitad vaiÓvÃnaravÃruïam, saævatsaro và agnir vaiÓvÃnaras tasya và ete svà yad ­tavas te«Ãæ và e«o 'bhi«ikto rÃjÃ, abhi«ikto vai devÃnÃæ varuïas, etau vai devÃnÃæ sÆtau, etau savapatÅ etau savasyeÓÃte tà enaæ suvÃte yÃvanto và etasya svà anukà vai ta etam anukà devà varuïam, yÃvanta evÃsya svÃs tÃn asmà anukÃn avivÃdina÷ karoti, iyÃæÓ carur bhavati, etÃvÃn và Ãtmà yÃvÃn evÃsyÃtmà taæ varuïÃn muktvà saævatsaro và agnir vaiÓvÃnara÷ saævatsara evainaæ prati«ÂhÃpayati saævatsarÃyu«am enaæ karoti tasmÃd rÃjasÆyÃbhi«iktasya jarasà dantà avaÓÅyante saævatsare hy enaæ prati«ÂhÃpayati saævatsarÃyu«am enaæ karoti yo jyogÃmayÃvÅ syÃt tam etena yÃjayet, varuïena hi và e«a pÃpmanà g­hÅtas, athaitasya jyog Ãmayati yad vÃruïas, varuïÃd evainaæ tena mu¤cati, iyÃæÓ carur bhavati, etÃvÃn và Ãtmà yÃvÃn evÃsyÃtmà taæ varuïÃn muktvà saævatsaro và agnir vaiÓvÃnara÷ saævatsara evainaæ prati«ÂhÃpayati saævatsarÃyu«am enaæ karoti //MS_4,3.7// athaite ratnina÷ k«atrasya và etÃny aÇgÃni yasya và etÃny ojasvÅni bhavanti tad rëÂram ojasvÅ bhavati tÃny evÃsyaujasvÅni karoti k«atrasya và etÃny aÇgÃni yasya và etÃni tejasvÅni bhavanti tad rëÂraæ tejasvÅ bhavati tÃny evÃsya brahmaïà tejasvÅni karoti bÃrhaspatyaÓ carur brahmaïo g­ha iti brahma vai b­haspatis, b­haspatipurohita khalu vai rëÂram ­dhnoti brahma và etat purastÃd rëÂrasyÃtyauhÅt, atho brahmaïa eva rëÂram anukaæ karoti, aindra ekÃdaÓakapÃlo rÃj¤o g­ha iti, indriyaæ và indras, indriya eva pratiti«Âhati, ÃdityaÓ carur mahi«yà g­ha iti, iyaæ và aditis, asyà evainaæ mÃtrÃæ gamayati, imÃm evainaæ prajÃbhya upajÅvanÅyaæ karoti dhenur dak«iïÃ, etad dhy adityà rÆpam, nair­taÓ carur nakhÃvapÆtÃnÃæ pariv­ktyà g­ha iti nir­tig­hÅtà hi và e«Ã, athaitÃæ pariv­¤janti nir­tim eva niravadÃya, iyaæ và anumatis, asyà evainaæ mÃtrÃæ gamayati, imÃm evainaæ prajÃbhya upajÅvanÅyaæ karoti ÓyenÅ vaï¬Ãpasphurà dak«iïÃ, etad dhi nir­tyà rÆpam Ãgneyo '«ÂÃkapÃla÷ senÃnyo g­ha iti, agnir vai sarvà devatÃs, devatÃbhir evÃsya senÃmukhaæ jityai saæÓyati hiraïyaæ dak«iïà satyaæ vai hiraïyam, satyenaiva jayati, ÃÓvino dvikapÃla÷ saægrahÅtur g­ha iti rathare«am evÃsmÃt tena niravadayate savatyau dak«iïeti savatyà iva hi savyasthasÃrathÅ ratham abhi sÃvitro '«ÂÃkapÃla÷ k«attur g­he prasÆtyai, atho saviteva hy e«a prajÃbhya÷ prasuvati vÃruïo yavamayo daÓakapÃla÷ sÆtasya g­he mÃruta÷ saptakapÃlo vaiÓyasya grÃmaïyo g­ha iti sÆtamukhà vai vi k«atram upati«Âhate sÆtamukhÃæ vÃvÃsmà etad viÓaæ mukhato 'nnÃdyÃyopadadhÃti pau«ïaÓ carur bhÃgadughasya g­ha iti pu«Âir vai pÆ«Ã pu«Âim evÃsya bhÃge dadhÃti vai«ïavas trikapÃlas tak«arathakÃrayor g­ha iti vi«ïur vai yaj¤as, yaj¤a eva pratiti«Âhati raudro gÃvÅdhukaÓ carur ak«ÃvÃpasya g­he govikartasya ceti, antata evÃsmÃt tena rudraæ niravadayate, atho rudra iva hy etau paÓÆ abhimanyate ekÃdaÓa và etÃni havÅæ«i, ekÃdaÓÃk«arà tri«Âub vÅryaæ tri«Âub vÅrya eva pratiti«Âhati nÃnà và eta ete«Ãm ÃÓi«o 'varundhate yat saha nirvapeyur aratnina÷ syus, aindra ekÃdaÓakapÃlo rÃj¤o g­ha iti, indriyaæ và indras, ekadhà và etad yajamÃne yaj¤asyÃÓÅ÷ pratiti«Âhati, aindro hi yajamÃna÷ //MS_4,3.8// \\ indrÃyÃæhomucà ekÃdaÓakapÃlaæ nirvapet, yad eva kiæcÃrvÃcÅnaæ janitor ena÷ karoti tata enam aæhomuÇ mu¤cati, indrÃya sutrÃmïà ekÃdaÓakapÃlam, ya evopavÃdÅ yo 'bhidÃsati tata enaæ sutrÃmà trÃyate, athaitan maitrÃbÃrhaspatyam, satyaæ vai mitras, brahma b­haspati÷ satyaæ caiva brahma cÃlabhya dÅk«ate k«atraæ vai mitras, brahma b­haspati÷ k«atraæ caiva brahma cÃlabhya dÅk«ate yasya rëÂraæ Óithiram iva syÃt tam etena yÃjayen maitrÃbÃrhaspatyena k«atraæ vai mitras, brahma b­haspatir brahmaïi và etat k«atraæ prati«ÂhÃpayati dra¬himne 'ÓithiratvÃya, athaite devasvas, ete vai devÃnÃæ sÆtÃs, ete savapatayas, ete savasyeÓate ta enaæ suvate tasmÃd và etam Ãhu÷ pÆrvedyur và e«a sÆyate 'bhitaÓ ca sicyatà iti, athai«a mÃruta ekaviæÓatikapÃlas trir vai saptasapta marutas, viï marutas, viÓo và etan madhyata÷ sÆyate tasmÃd và e«a viÓa÷ priyas, viÓo hi madhyata÷ sÆyate varuïasya và abhi«icyamÃnasyendriyaæ vÅryam apÃkrÃmat tat tredhÃbhavat, bh­gus t­tÅyam abhavat, ÓrÃyantÅyaæ t­tÅyam, sarasvatÅæ t­tÅyaæ prÃviÓat, yad bhÃrgavo hotà bhavati ÓrÃyantÅyaæ brahmasÃmaæ sÃrasvatÅr Ãpas tad evendriyaæ vÅryaæ teja Ãpnoti vÃcà và etam abhi«i¤canti yam abhi«i¤canti vÃk sarasvatÅ sÃrasvatÅr Ãpas, yat sÃrasvatÅbhi÷ sÆyate yÃvaty eva vÃk tayà sÆyate //MS_4,3.9// apÃæ và etÃni citrÃïi, apÃæ và etac citrÃïi saæbharanti, apÃm enaæ citrair abhi«i¤canti citram asmin dadhati tasmÃd và e«o 'bhi«iktaÓ citraæ rÃjeti ÓrÆyate, apÃæ hy enaæ citrair abhi«i¤canti citram asmin dadhati yathà và idaæ madhuk­to madhu saæbharanty evaæ và etad apÃm o«adhÅnÃæ rasaæ saæbharanti, apÃm enam o«adhÅnÃæ rasenÃbhi«i¤canti rasam asmin dadhati tasmÃd và etam Ãhus, asÅ rÃjà puïyà iti, apÃæ hy enam o«adhÅnÃæ rasenÃbhi«i¤canti rasam asmin dadhati varuïasavo và e«a vÃruïÅr Ãpas, yad adbhir abhi«i¤cati varuïam evainam akar vi«uvÃn vai sarasvatÅ sÃrasvatÅr Ãpas, yat sÃrasvatÅbhi÷ sÆyate vi«uvÃn bhavati «o¬aÓa grahà g­hyante «o¬aÓa homà hÆyante tad dvÃtriæÓat, dvÃtriæÓadak«arÃnu«Âub yÃvaty eva vÃk tayà sÆyate //MS_4,3.10// pratÅpam anya Ærmir yudhyaty anvÅpam anyo mithunatvÃya yat tasya g­hïÃti ya÷ pratÅpaæ yudhyati, ojasà và e«a vÅryeïa pratÅpaæ yudhyati, ojasà và etad vÅryeïa rëÂra ojo vÅryaæ dadhÃti, atha yat tasya g­hïÃti yo 'nvÅpam Årayati mÃhi«aæ tena tokaæ prajanayati, atha yan nadÅpater apÃæ và etan mithunam apÃæ và etan mithunena rëÂre mithunaæ dadhÃti, atha yad aprahÃvarÅïÃm, madhyame«Âheyaæ tenÃvarunddhe, atha yat parivÃhiïÅnÃm, pÃrevasyantyÃs tena tokaæ prajanayati, atha yà Ãpo '¤Óerà ojasà và età vÅryeïÃpo '¤ÓerÃs, ojasà và etad vÅryeïa rëÂra ojo vÅryaæ dadhÃti, atha yat kÆpyÃnÃm ubhayÅs tenÃpo 'varunddhe yÃÓ ca samudriyà yÃÓ cÃsamudriyà ÅÓvarà và etam età srotasyà Ãpo 'ÓÃntà nirm­jas, yat sthÃvarÃïÃæ g­hïÃti ÓÃntyà anirmÃrgÃya yà Ãtapati var«ati yÃÓ ca paridad­Óre tà Ãpo brahmavarcasyÃs tÃbhÅ rëÂre brahmavarcasaæ dadhÃti, atha yad dhrÃdunÅnÃm, viÓas tena vÅryam avarunddhe, atha yat pu«pÃïÃm Ãraïyaæ tena, atha yad ulbyÃnÃm, vajro vai paÓavas, vajrà ulbyÃs, vajreïa và etad rëÂre vajraæ dadhÃti, atha yat payasa÷ payasà và etad rëÂre payo dadhÃti, atha yad gh­tasya, età và Ãpo 'nÃdh­«yÃs tÃbhÅ rëÂram anÃdh­«yaæ karoti, atha yan madhos, apÃæ và e«a o«adhÅnÃæ rasas, apÃæ và etad o«adhÅnÃæ rasena rëÂre rasaæ dadhÃti «o¬aÓa và ete grahÃ÷ prÃjÃpatyÃ÷ samÃnÅta÷ saptadaÓa÷ prajÃpati÷ saptadaÓa÷ prajÃpatim evÃpnoti //MS_4,4.1// devÅr Ãpo madhumatÅ÷ saæs­jyadhvaæ mahi k«atraæ k«atriyÃya vanvÃnà iti, età hi k«atrasya vantrÅs, anÃdh­«ÂÃ÷ sÅdatorjasvatÅr mahi varca÷ k«atriyÃya dadhatÅr iti, età hi k«atrasya dhÃtrÅs, anibh­«Âam asÅti, anibh­«Âaæ hy eva rëÂram akas tapojà iti, tapojà hi rëÂram, somasya dÃtram iti somasya hy etad dÃtram, Óukrà va÷ Óukreïa punÃmi candrà vaÓ candreïa punÃmÅti, Ãyur vai hiraïyam Ãyu«yà evainà akar varco vai hiraïyam, varcasyà evainà akar devo va÷ savità punÃtv achidreïa pavitreïeti, etad và achidraæ pavitraæ yat sÆryasa raÓmayas, achidreïaivainÃ÷ pavitreïa punÃti svÃhà rÃjasÆyà iti, rÃjasÆyà hy etÃ÷ sadhamÃdo dyumnyà Ærjà ekà iti vyÃnayati vÃruïyà vÃruïÅr hy Ãpa÷ svayaiva devatayà rudra yat te giriparaæ nÃmeti rudram evÃsmÃt tena niravadayate tasmin hutam asi yame«Âam asi svÃheti m­tyur vai yamas, m­tyum evÃsmÃt tena niravadayate somà indro varuïo mitro agnis te devà dharmadh­to dharmaæ dhÃrayantv iti, ete vai devà dharmadh­to yad ime prÃïÃs, yad enam etebhyo 'procyÃbhi«i¤ceyur aparodhukà enaæ syus, atha yad enam etebhya÷ procyÃbhi«i¤canti tathà hainam anaparodhukà bhavanti parïasya và agre 'nte brahma samavadanta tad vÃva suÓravà yat tad aÓ­ïot parïamayenÃbhi«i¤cati brahmÃbhi«i¤cati brahmavarcasenaivainam abhi«i¤cati, atho brahma vai brahmà brahmaïaivainaæ brahmÃbhi«i¤cati, ÃÓvatthena vaiÓyas, viÓo vÅryam apÃkrÃmat tad aÓvatthaæ prÃviÓat sa tena vÅryeïa bharbharÃbhavat tad viÓa evaitena vÅryam avarunddhe, audumbareïa bhrÃt­vyas, Ærg và udumbarÃs, Ærjaæ và etad annÃdyaæ yajamÃno bhrÃt­vyasya v­Çkte yo janyo mitraæ sa naiyagrodhena mitreïa vai k«atraæ vyavatatam avarodhair nyagrodhas, mitreïa và etat k«atraæ vyavatanoti dra¬himne 'ÓithiratvÃya //MS_4,4.2// \<Óukrà : FN emended. Ed.: ÓrukrÃ. cf.2.6.8:68.12>\ \\ k«atrasya yonir asi k«atrasyolbam asi k«atrasya nÃbhir asi, iti, indro vai yad ajÃyata tasya và e«a yonir ÃsÅd yat tÃrpyam ulbaæ pÃï¬aram, nÃbhir u«ïÅ«a÷ sÆtavaÓÃyà adhyajÃyata sÆnà catu÷pady Ædhar ÃsÅt, nÅvÃrÃ÷ pÅyÆ«as tasmÃn naivÃra÷ puro¬ÃÓa÷ pa¤cÃÓatam anyasminn ak«aïy Ãnakty ekapa¤cÃÓatam anyasmin ÓatÃyur vai puru«a÷ ÓatavÅryÃ÷, Ãyur eva vÅryam Ãpnoti, apa upasp­Óati, am­taæ và Ãpas, am­tenaivainaæ saærambhayati, Ãvitto agnir g­hapatir iti gÃrhapatyÃyaivainam Ãvedayati, Ãvittà indro v­ddhaÓravà iti, indriyaæ và indra÷, indriyÃyaivainam Ãvedayati, Ãvittau mitrÃvaruïau dh­tavratà iti, ahorÃtre vai mitrÃvaruïau, ahorÃtrÃbhyÃm evainam Ãvedayati, Ãvitte dyÃvÃp­thivÅ ­tÃv­dhà iti dyÃvÃp­thivÅbhyÃm evainam Ãvedayati, Ãvitta÷ pÆ«Ã viÓvavedà iti paÓavo vai pÆ«Ã paÓubhya evainam Ãvedayati, Ãvittà devy aditir iti, Ãdityà và imÃ÷ prajÃs tÃbhya evainam Ãvedayati, Ãvitto 'yam asà Ãmu«yÃyaïo 'mu«yÃ÷ putro 'mu«yÃæ viÓÅti viÓa evainam Ãvedayati tasmÃd và e«a viÓa÷ priya÷, viÓe hy enam Ãvedayati, e«a te janate rÃjeti janatÃyà evainam Ãvedayati somo 'smÃkaæ brÃhmaïÃnÃæ rÃjeti brahmoddharati sarvebhya evainam anyebhyo bhÆtebhya Ãvedayati brahmoddharati tasmÃd Ãhus, brahmoddh­tam iti brahma hy uddharati, indrasya varjo 'si vÃrtraghnas tvayÃyaæ v­traæ vadhyÃd iti dhanu÷ prayacchati vajro vai dhanu÷, vajro rÃjanya÷, vajreïaiva vajraæ samardhayati ÓatrubÃdhanÃ÷ stheti bÃïavata÷, anto vai bÃïavanta÷, anto rÃjanya÷, antenaivÃntaæ samardhayati trÅn prayacchati tisro vai Óaravyà divyà pÃrthivà samudriyà tà asmÃd yoyÃva pÃta präcam, pÃta pratya¤cam, pÃta tirya¤cam, pÃtÃnva¤cam, pÃtordham, digbhya enaæ pÃteti digbhya enaæ pÃnti mitro 'sÅtÅmam abhimantrayate mitrasya hy etad rÆpam, varuïo 'sÅtÅmam, varuïasya hy etad rÆpaæ hiraïyavarïam u«aso vyu«Âà ity udvatà abhimantrayeta, ÆrdhvabÃhuæ ti«Âhantam abhi«i¤cati b­hat sÃma bhavati svargam evainaæ lokam abhisaætanoti //MS_4,4.3// \\ \\ \<ÆrdhvabÃhuæ : FN emended. Ed.: ÆrdhvabÃhus. Dharmadhikari, p.485>\ diÓa enaæ vyÃsthÃpayati vajreïa và etad imà diÓo 'bhijayati tasmÃd và etasya sarvà diÓo 'bhijità yÃæyÃm abhiparyÃvartate diÓo vai svargo lokas, etaddevatyà và imà diÓas, yathÃdevataæ và etad Ãbhyo digbhyo 'dhi svargaæ lokam eti somasya tvi«ir asi tvi«imat taveva me tvi«ir bhÆyÃd iti vyÃghracarmaæ vive«Âayati some và ekà tvi«is, vyÃghra ekà sarpa ekà tà evÃvarunddhe pratyastaæ namuce÷ Óirà iti sÅsaæ paï¬agÃya pratyasyati pÃpmà vai namuce÷ Óira÷ pÃpmÃnaæ vÃvÃsmà etat pratyasyati svargaæ lokam abhyÃrohan, ave«Âà dandaÓÆkà iti lohitÃyasaæ keÓavÃpÃya dandaÓÆkÃn evÃsmÃt tena niravadayate tasmÃd và etasya nÃbhicÃro 'sti yÃvanto hi m­tyavas tÃn asmÃn niravadayate m­tyo÷ pÃhÅti rajataæ rukmam adhastÃd upohate m­tyor và etad rÆpaæ yad vyÃghras, am­taæ hiraïyam am­tenaiva m­tyum antardhatte didiva÷ pÃhÅti haritaæ rukmam upari«ÂÃd adhyÆhate divyÃyà evainam aÓanyà yoyÃva, iyaæ vai rajatÃ, asau hariïÅ, ÃbhyÃm evainaæ parig­hya, Ãyur vai hiraïyam Ãyu«yà evainam abhyatik«aranti varco vai hiraïyam, varcasyà evainam abhyatik«aranti varuïasya và abhi«icyamÃnasyÃpa indriyaæ vÅryaæ niraghnan yad rukmam antardadhÃti, indriyasya vÅryasyÃnirghÃtÃya ÓatamÃno bhavati Óatak«ara÷ ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti //MS_4,4.4// athaitÃni pÃrthÃni saævatsaro vai pÃrthÃni saævatsaraæ và etan madhyata÷ praviÓati tasmÃd và e«a du÷parÃïoda÷ saævatsaraæ hi madhyata÷ praviÓati girÅ và etau rÃjasÆyasya bÃrhaspatyam anye«Ãm uttamaæ bhavaty aindram anye«Ãæ prathamam, vÅryaæ vai b­haspatis, vÅryam indras, vÅrya evainam abhisaædhatte, ÃdityanÃmÃni và etÃni, Ãdityà và imÃ÷ prajÃs tÃbhya eva sÆyate somasya tvà dyumnenÃgnes tejasendrasyendriyeïa viÓve«Ãæ tvà devÃnÃæ kratunÃbhi«i¤cÃmÅti, etair evainam indriyair etÃbhir devatÃbhir abhi«i¤cati, indrasya yonir asi janayeti, ato và adhÅndro 'jÃyata svÃd evainaæ yoner janayati, ati dyÆn pÃhÅty Ãha svargasya lokasya sama«Âyai samÃvav­trann adharÃg udak tà iti samunmÃr«Âi, indriyaæ và etad vÅryam abhi«icyamÃnasya vyavaiti tad eva samunmÃr«Âi tenainaæ samardhayati, aindryà tri«Âubhà brahmÃnveti, aindro vai rÃjanyas tri«ÂupchandÃ÷ svenaivainaæ chandasÃnveti, atho prajÃpatir vai brahmà yaj¤asya prajÃpater adhÅndro 'sÆyata prajÃpater evÃdhi sÆyate, indrasya vajro 'si vÃjasanis tvayÃyaæ vÃjaæ sed iti ratham upÃvaharati svayaiva devatayà mitrÃvaruïayos tvà praÓÃstro÷ praÓi«Ã yunajmÅti yunakti svayaiva devatayà vi«ïo÷ kramo 'si sapatnaheti ratham abhyÃti«Âhati, ato vai vi«ïur imÃæl lokÃn udajayat, vi«ïor evojjitim anv imÃæl lokÃn ujjayati praibhyo lokebhyo bhrÃt­vyaæ nudate marutÃæ prasave jayeti mÃruta eva gaïo bhÆtvojjayati rÃjanyaæ jinÃti, antam evÃkramÅt tad asya na kaÓcanÃjyeya u¤Ói«yate tasmai tÃm i«um asyati tad asyÃmoghÃyÃstam abhÆt, Ãptaæ mana÷ sam indriyeïety uktvà vartate, antam eva gatvÃvartate, Ãtmano 'hiæsÃyai, e«a vajro vÃjasÃtamas tena nau putro vÃjaæ sed iti patnyai dhanvÃrtiæ prayachati, e«a vai patnyà yaj¤asyÃnvÃrambha÷ saha svarge loke bhavata÷ //MS_4,4.5// iyad asi, Ãyur asi, Ãyur me dhehÅti, Ãyur evÃsmin dadhÃti yuÇÇ asi varco 'si varco me dhehÅti varca evÃsmin dadhÃti, Ærg asi, Ærjaæ mayi dhehÅti, iyaæ vai rajatÃ, asau hariïÅ, ime evÃlabhya, Ærg và udumbaras, Ærjaæ và etan madhyata Ãtmano dhatte prajÃnÃæ ca mitro 'sÅtÅmam upÃvaharati mitrasya hy etad rÆpam, varuïo 'sÅtÅmam, varuïasya hy etad rÆpam, sad asi sam ahaæ viÓvair devair iti hastà Ãmik«Ãm abhyavaharati sad và Ãmik«Ã sad evÃbhyavaharati tatra te hiraïye dadÃti sà dak«iïà hinasti khalu và e«a paÓÆn p­thivÅm abhyavarohan namo mÃtre p­thivyà iti vÃrÃhÅ upÃnahà abhyavarohati, ÃraïyÃn eva paÓÆn abhyavarohati varÃhas tv evaitaæ sagdhum arhati tad varÃha evainaæ saghnoti prati tyan nÃma rÃjyam adhÃyi svÃæ tanvaæ varuïo 'su«od iti varuïasavo và e«a varuïÃyaivainaæ prÃha ni trito jarimÃïaæ na Ãna¬ iti jarimÃïam evÃsmin yunakti syonÃsi su«adeti syonà hy e«Ã su«adà syonÃm ÃsÅda su«adÃm ÃsÅdeti su«adaivainaæ sÃdayati // ni«asÃda dh­tavrato varuïa÷ pastyÃsv à / sÃmrÃjyÃya sukratu÷ // iti varuïasavo và e«a varuïam evainam akar agnaye svÃhà somÃya svÃhÃ, indrasyaujase svÃhà marutÃæ balÃya svÃheti rathavimocanÅyaæ juhoti yaju«aiva yujyante yaju«Ã vimucyante haæsa÷ Óuci«ad vasur antarik«asad iti rathaæ và etat parivadati saha sÃrathinà rathavÃhane ratham Ãdadhati sarvatvÃyaiva prasavÃya brahmÃ3æs tvaæ brahmÃsÅti kim abhÆæ kim abhÆm iti và etad Ãha savitÃsi satyasavà iti, idam asÅdam asÅti vÃvainam etad Ãha yadyad bhavati, e«a vajras tena me radhyeti sphyaæ prayachati vajro vai sphyas, vajreïa và etad rëÂraæ randhayate tam avarasparaæ prayachati tenÃvarasparaæ rëÂraæ randhayamÃïa eti tasmÃd và eta etasmà avarasparaæ raddhÃs, baliæ haranti tena sphyenÃdhidevanaæ kurvanti tatra pa«ÂhauhÅæ vidÅvyante, ÃÓÃæ và e«a upÃbhi«i¤cate, ÃÓà pa«ÂhauhÅ, ÃÓÃm evÃsmà akas tataÓ catu÷Óatam ak«Ãï avohyÃha // udbhinnaæ rÃj¤a÷ // iti catvÃro vai puru«Ãs, brÃhmaïo rÃjanyo vaiÓya÷ ÓÆdras te«Ãm evainam udbhedayati tata÷ pa¤cÃk«Ãn prayachann Ãha diÓo abhyabhÆd ayam iti, imà evÃsmai pa¤ca diÓo 'nnÃdyÃya prayachati k«etraæ dadÃti tena k«etre dh­to bhavati varaæ v­ïÅte so 'smai kÃma÷ sam­dhyate yatkÃmo bhavati maÇgalyanÃmno hvayati yat pÆrvaæ vyÃhÃr«aæ tan nen mogham asad iti, asà amu«ya putro 'mu«yÃsau putra iti nÃmanÅ vyati«ajati svargasya lokasya sama«Âyai //MS_4,4.6// @<[Page IV,58]>@ samÃno và e«a yaj¤akratu÷ saævatsaraæ bhavati vi và etad daÓapeyaÓ chidyate yad avabh­tham avayanti yad apÃæ naptre svÃhorjo naptre svÃhÃgnaye g­hapataye svÃheti juhvata Ãyanti yaj¤asya saætatyà avichedÃya yaj¤o vai devebhyas tiro 'bhavat taæ devÃ÷ saæs­psv anvaichan yat sÃvitra÷ savit­prasÆtà evÃnvaichan yat sÃrasvatas, vÃg vai sarasvatÅ vÃcy evÃnvaichan yat pau«ïa÷ paÓavo vai pÆ«Ã paÓu«v evÃnvaichan yad bÃrhaspatyas, brahma vai b­haspatis, brahmaïy evÃnvaichan yad aindras, indriyaæ và indras, indriya evÃnvaichan yad vÃruïas, varuïa evÃnvaichan yat tvëÂra÷ saævatsaro vai tva«Âà saævatsara evÃnvaichan yad Ãgneyas, agnir vai sarvà devatÃs, devatÃsv evÃnvaichan yat saumya÷ saumÅr và o«adhayas, o«adhÅ«v evÃnvaichan yad vai«ïavas, vi«ïur vai yaj¤as, yaj¤a evÃnvaichan, taæ vi«ïà avindan daÓame tasmÃd e«a daÓamas, daÓame hy avindan daÓa camasÃs, daÓa camasÃdhvaryavas, daÓadaÓa camasÃn abhità à daÓamÃt puru«Ãd anvÃca«Âe sam­ddhyai daÓasam­ddho hy e«a yaj¤as, etaæ vai te tad yaj¤am anvaichan, ta Ãrdhnuvan, tad ya etena yajata ­dhnoti saptadaÓa÷ sarvo bhavati prajÃpatir vai saptadaÓa÷ prajÃpatim evÃpnoti, utsannayaj¤o và e«a saævatsarÃd và adhy utsannayaj¤o 'varudhyate saævatsarÃd evainam adhy ÃptvÃvarunddhe, indro vai v­tram ahan, tasyeme rÆpÃïy upaitÃm, citrÃïÅyam nak«atrÃïy asau nak«atrÃïÃæ và avakÃÓe puï¬arÅkaæ jÃyate k«atrasya và etad rÆpaæ k«atrasyaiva rÆpaæ pratimu¤cate dvÃdaÓapuï¬arÅkà bhavanti dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram evÃptvÃvarunddhe //MS_4,4.7// \\ @<[Page IV,59]>@ rukmo hotus, Ãgneyo vai hotà na và etasmai vyuchati vy evÃsmai vÃsayati srag udgÃtu÷ sauryo và udgÃtÃ, atho amum evÃsmà Ãdityam Ãptvonnayati prÃvepà adhvaryos, yamà iva hy adhvaryu÷ // aÓva÷ prastotu÷ prÃjÃpatyo và aÓva÷ prÃjÃpatya÷ prastotÃ, atho preva hy e«a prothati preva prastotà dhenu÷ pratihartu÷ pratÅvà hy e«Ã harati pratÅva pratihartà vaÓà maitrÃvaruïasya vaÓaæ mà nayÃd iti, ­«abho brÃhmaïäÓaæsina÷ sendriyatvÃya vÃsa÷ potu÷ pavitratvÃya, ana¬vÃn ne«Âur agnÅdho 'nyas, yuktyà eva sthÆri yavÃcitam achÃvÃkasya sthÆrÅr iva hy e«Ã hotrà svargyà yad achÃvÃkyÃ, atho nirvaruïatvÃyaiva yavÃs, na và asyai tarhi sadasyebhyo dak«iïà dÅyante ta evÃsyai tenÃbhÅ«ÂÃ÷ prÅtà bhavanti dvÃdaÓa pa«ÂhauhÅr garbhiïÅr brahmaïas, vÃg vai dhenus, garbho mantras, vÃcy evÃsya mantraæ dadhÃti, ÃmantraïÅyo ha bhavati dhenuæbhavyà bhavanti dvÃdaÓa vai payÃæsi tÃny asmin dadhÃti tasmÃd và etam Ãhu÷ payasvÅ rÃjà puïyà iti yÃvad dhi payas tad asmin dhÅyate //MS_4,4.8// ÓrÃyantÅyaæ brahmasÃmaæ bhavati, anu«Âupsu yaj¤Ãyaj¤iyaæ prohanti vÃravantÅyam agni«ÂomasÃmam indro vai v­tram ahan, sa ojasà vÅryeïa vyÃrdhyata sa etat sÃmÃpaÓyat tenÃtmÃnaæ samaÓrayata, ojasà và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate tad etenaivÃtmÃnaæ saæÓrayate brahma vai yad agre vyabhavad ­k sÃma yajus tasya và e«a raso yad yaj¤Ãyaj¤iyam, yad yaj¤Ãyaj¤iyaæ gÃyate brahmaïy eva rasaæ dadhÃti vÃcà và e«a vy­dhyate yo rÃjasÆyenÃbhi«i¤cate vÃg anu«Âub yad anu«Âupsu yaj¤Ãyaj¤iyaæ bhavati vÃcy evÃsya rasaæ dadhÃti, indriyeïa và e«a vÅryeïa vy­dhyate yo rÃjasÆyenÃbhi«i¤cate, indriyaæ vÅryaæ vÃravantÅyam, yad vÃravantÅyam agni«ÂomasÃmaæ bhavati, indriyasya vÅryasyÃvaruddhyai, aÓrayan vÃva ÓrÃyantÅyena, avÃrayanta vÃravantÅyena tad indriyasyaivaite vÅryasya parig­hÅtyai yatra và enam ado diÓo vyÃsthÃpayati tat svargaæ lokam abhyÃrohati yad imaæ lokaæ punar nopÃvarohed atijanaæ và gached ud và mÃdyet, yad età diÓÃm ave«Âayas, imaæ và etal lokaæ punar upÃvarohati, annakÃmo yajeta, etaddevatyà và imà diÓas, yathÃdevataæ và etad Ãbhyo digbhyo 'dhy annÃdyam avarunddhe yadi brÃhmaïo yajeta bÃrhaspatyaæ madhye nidhÃyÃhutimÃhutiæ hutvÃbhighÃrayet, yadi vaiÓyo vaiÓvadevam, yadi rÃjanya aindram ekadhaivÃsminn annÃdyaæ prati«ÂhÃpayati samÃno và e«a yaj¤akratu÷ saævatsaraæ bhavati vi và etad yaj¤aÓ chidyate yat saæti«Âhate yad etÃ÷ prayuja upaiti sÃyam anyÃ÷ prÃtar anyÃs, dvau và ­tÆ ahaÓ ca rÃtriÓ ca tà eva prayuÇkte «a¬ anyÃ÷ «a¬ anyÃ÷ «a¬ và ­tavas, ­tÆn eva prayuÇkte tà ubhayÅr dvÃdaÓa dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaram eva prayuÇkte, ana¬vÃhau dak«iïà yuktyà eva mÃrutÅ p­Óni÷ pa«ÂhauhÅ garbhiïÅti vi¬ vai marutas, viÓo và enam etad garbhaæ karoti tasmÃd và e«a viÓa÷ priya÷ priyo hi garbhas, ÃdityÃjà malihà garbhiïÅti, iyaæ và aditis, asyà và enam etad garbhaæ karoti tasmÃd và e«a du÷parÃïodas, asyà hi garbhas, athaite satyadÆtÃ÷ prasavÃya sÃvitras, devà asurair vijayam upayanto 'Óvino÷ pÆ«aïi satyaæ nyadadhata vÃg vai sarasvatÅ vÃcà satyaæ prahiïoti // \\ abhya«ik«i rÃjÃbhÆm // iti Órad dhÃsmai su«uvÃïÃya dadhati saævatsaram agnihotraæ juhoti, anusaætatyai //MS_4,4.9// agni«Âomam agre jyoti«Âomam Ãharati yaj¤amukhaæ và agni«Âomas, yaj¤amukham evÃlabhya savam Ãkramate, athai«a tri«Âomas tasya triv­t prÃta÷savanaæ pa¤cadaÓaæ mÃdhyaædinaæ savanam, tejo vai triv­t k«atraæ pa¤cadaÓas teja evÃsya k«atre dadhÃti na và atrÃpi saptadaÓas tÃyate prajÃpatir vai saptadaÓas, yaj¤a÷ prajÃpatis, yad yaj¤as tÃyate tena saptadaÓo 'nantarita÷ pa¤cadaÓaæ mÃdhyaædinaæ savanam ekaviæÓaæ t­tÅyasavanam iti vi¬ và ekaviæÓa÷ k«atraæ pa¤cadaÓas, viÓi vÃvÃsyaitat k«atraæ prati«ÂhÃpayÃm aka÷ sarve catustriæÓÃ÷ pavamÃnà abhi«ecanÅyasya trayastriæÓad devatÃs tà evÃsyaitenÃbhÅ«ÂÃ÷ prÅtà bhavanti, atha ya e«a catustriæÓa÷ prajÃpatir vai catustriæÓa÷ prajÃpatim evÃpnoti saæÓaro và e«a stomÃnÃm ayathÃpÆrvaæ yad vi«amÃ÷ stomÃs, yat samÃ÷ pavamÃnÃs tenaivÃsaæÓaras tena yathÃpÆrvam Ãtmanà và agni«Âomena ­dhnoty Ãtmanà puïyo bhavati prajà và ukthÃni paÓava ukthÃni yad ukthyas, anusaætatyai yo vai savÃd eti nainaæ sava upanamati ya÷ sÃmabhyà eti pÃpÅyÃnt su«uvÃïo bhavati yÃni devarÃjÃnÃæ sÃmÃni yat tebhyo naiti tenaiva savÃn naiti, etÃni vai sÃmÃni yat p­«ÂhÃni yat p­«ÂhÃny upayanti tenaiva sÃmabhyo naiti yÃni devarÃjÃnÃæ sÃmÃni tair asmiæl loka ­dhnoti yÃni manu«yarÃjÃnÃæs tair amu«min, tad ubhayor evaitair lokayor ­dhnoty asmiæÓ cÃmu«miæÓ ca, udvatÅ«u sruvate, udvad và anu«Âubho rÆpam Ãnu«Âubho rÃjanyas tasmÃd udvatÅ«u sruvate, anu«Âup prathamà bhavaty anu«Âub uttamà vÃg và anu«Âub vÃcà và etat prayanti vÃcodyanti saury anu«Âub uttamà bhavati svargasya lokasya sama«Âyai, ekaviæÓaæ keÓavapanÅyasya bahi«pavamÃnam ekaviæÓam abhi«ecanÅyasyottamam iti vi¬ và ekaviæÓa÷ k«atraæ saptadaÓas, viÓo và etan madhyata÷ sÆyate tasmÃd và e«a viÓa÷ priyas, viÓo hi madhyata÷ sÆyate yatra và enam ado diÓo vyÃsthÃpayati tat svargaæ lokam abhyÃrohati yad imaæ lokaæ punar nopÃvarohed atijanaæ và gached ud và mÃdyet, yad e«a pratÅcÅnastomas, imaæ và etal lokaæ punar upÃvarohati //MS_4,4.10// \\ \<­dhnoty : FN TB.1.8.7.2: ÃtmanaivÃgni«Âomenardhnoti>\ \\ apo vai v­tra÷ paryaÓayat tato yà atyamucyanta tà jÅvà yaj¤iyÃs, girir vai v­tro yà atimumucÃnà dhÃvanti tà jÅvà yaj¤iyÃs, yad vahantÅnÃæ g­hïÃti yà eva jÅvà yaj¤iyÃs tÃsÃm eva g­hïÃti pratÅpam upamÃrayati, achambaÂkÃrÃya sÆryasyÃvakÃÓe g­hïÃti sendrà eva g­hïÃti havi«matÅr imà Ãpà iti havi«matÅr eva g­hïÃti, Ãvi÷sÆrye g­hyÃs, uttaram eva yaj¤akratum abhig­hïÃti, anu«Âubhà g­hïÃti, anu«Âub vai sarvÃïi chandÃæsi sarvair evainÃÓ chandobhir g­hïÃti var«ma và e«Ã chandasÃm, var«mainaæ samÃnÃnÃæ gamayati caturbhir g­hïÃti tribhi÷ sÃdayati tat sapta saptapadà ÓakvarÅ ÓÃkvarÃ÷ paÓava÷ paÓÆn evÃvarunddhe, apo vai rÃtrir divà bhÆte praviÓati tasmÃd Ãpo divà k­«ïÃs, apo 'har naktam, tasmÃd Ãpo naktaæ ÓuklÃs, yad divà g­hïÃti, ubhe evÃhorÃtre g­hïÃti divà vai manu«yà yaj¤ena caranti naktaæ devÃs tasmÃd rÃtribhi÷ Óravasyate saæsthÃpya vai manu«yà yaj¤aæ ni÷padyante, Ãpa÷ khalu vai viÓve devÃs, yad apa÷ pariharanti, adbhyo và etad yaj¤aæ saæprÃdÃt, anyaste 'sya yaj¤e kriyate yad vai yaj¤asyÃntaryanti tac chidram, tad anu rak«Ãæsi yaj¤am avayanti, Ãpo vai rak«oghnÅs, apo rak«Ãæsi na taranti yad apa÷ pariharanti rak«asÃm ananvavÃyÃya yà divà g­hïÃti yà atrÅ÷ prajÃs tÃsÃm età yonis tà età anuprajÃyante yà naktaæ g­hïÃti yà ÃdyÃ÷ prajÃs tÃsÃm età yonis tà età anuprajÃyante, ubhayÅr eva prajÃ÷ prajanayaty atrÅÓ cÃdyÃÓ ca, ÃgnÅdhre sÃdayati, etad và anabhijitam atho atra hi tÃæ rÃtriæ devatà upavasanti devà vai yaj¤asya Óvastanaæ nÃpaÓyan, te và etad eva yaj¤asya Óvastanam apaÓyan yad vasatÅvarÅs, yad vasatÅvarÅr g­hÅtvopavasanti Óvastanaæ và etad yaj¤asyÃlabhyopavasanti, atho Ãpo vai viÓve devÃ÷ sarvà và etad devatà Ãlabhyopavasanti yasyÃg­hÅtÃ÷ sÆryo 'bhinimroced ya ÃhitÃgni÷ somayÃjÅ tasya kumbhÃd g­hyÃs tasya hi g­hÅtà agnim upari«ÂÃd dhÃrayeyus, atha g­hïÅyÃt, jyoti«matÅr evainà g­hïÃti hiraïyaæ haste bhavati, atha g­hïÃti satyaæ vai hiraïyam, satyenaivainà g­hïÃti varo dak«iïà vareïaivainà g­hïÃti yat tatra dhanam adÃsyant syÃt tad deyam //MS_4,5.1// pracaraïyÃm agre g­hïÃti, e«Ã hy agre pracarati, apo vai somasya rasa÷ pravi«Âas, agni÷ sarvà devatÃs, vaiÓvadevÅr Ãpas, yaj¤amukhaæ grÃvÃïa÷ savit­prasÆto và etat sarvÃbhir devatÃbhir apÃæ somasya rasam achaiti Ó­ïotv agni÷ samidhà havaæ mà iti yasminn evÃgnau juhoti tam etad Ãha Ó­ïvantv Ãpà iti yà evÃpo 'chaiti tà etad Ãha dhi«aïà ca devÅti vÃg vai dhi«aïà devÅ vÃcaæ và etad Ãha Ó­ïota grÃvÃïo vidu«o nu yaj¤am iti yaj¤amukhaæ hi grÃvÃïa÷ Ó­ïotu deva÷ savità havaæ mà ity Ãha prasÆtyà eva // apa i«ya hota÷ // iti yaj¤aæ pre«yeti và etad Ãha // pra brahmaïà iti brahmaïaiva yaj¤am achaiti maitrÃvaruïasya camasenÃchaiti, e«a hy agre pracarati, atho mitrÃvaruïau hy apÃm ÅÓÃte yaj¤amukhaæ vai mitrÃvaruïau yaj¤amukham Ãpas, yaj¤amukhenaiva yaj¤amukham achaiti yatra hotu÷ prÃtaranuvÃkam anubruvata upaÓ­ïuyÃt tad apo 'dhvaryur g­hïÅyÃt, yan nopaÓ­ïuyÃd badhira÷ syÃt, vÃco hi chidyate, atha yaj juhoti havir bhÆtà evainà g­hïÃti, atho abhigh­tà eva t­ïaæ prÃsya juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt, gh­taæ vai devà vajraæ k­tvà somam aghnan, abhi khalu và età ghÃrayanti tasmÃd Ãhutim apaplÃvayati, atho Ãhutiæ ned dharÃïÅti kÃr«y asÅty Ãhutim apaplÃvayati samudrasya vo 'k«ityà unnayà ity upasÃrayati, apÃm evÃk«ityai, apo vai somasya rasa÷ pravi«Âa÷ somam apÃæ rasas, apÃc ca khalu vai napÃc cÃpÃæ somasya rasasyeÓÃte tau và etad Ãhutyà bhÃgadheyenÃpÃæ somasya rasaæ nirayÃci«Âa, ubhe ahorÃtre vasatÅvarÅ«u grahÅtavye ity Ãhu÷ pÆrvedyur anyà g­hïÃti purÃnyÃ÷ sÆryasyodetos tathÃsyobhe ahorÃtre vasatÅvarÅ«u g­hÅte bhavata÷ pÆrvedyur anyà g­hïÃti purÃnyÃ÷ sÆryasyodetos, ubhayÅr evainÃ÷ sadyog­hÅtà akar bhrÃt­vyà và età g­hyante yà maitrÃvaruïasya camase yÃÓ ca nigrÃbhyÃs tà ubhayÅr upari«ÂÃc cÃtvÃlasya samanakti saæj¤Ãnam Ãbhya÷ karoti mitram Ãbhyo dadÃti cÃtvÃlÃn nirg­hyante, e«a và apÃæ yoni÷ svÃd eva yoner nirg­hyante, askannatvÃya // \\ aver apo 'dhvaryÃ3om // iti, avido yaj¤Ã3m iti và etad Ãha // utem anamnamus, utemaæ paÓya // ayaæ me raddha iti và etad Ãha yady agni«Âomo juhoti na và agnim agni«Âomasya stotreïa na ÓastreïÃtiyanti, agni«Âomam eva yaj¤akratum anusaætanoti yady ukthya÷ paridhim anakati pare và agne÷ paridhaya÷ parÃïi paridhibhya ukthÃni, ukthÃny eva yaj¤akratum anusaætanoti yady atirÃtra etad eva yajur vadan havirdhÃnaæ prapadyeta paraæ vai paridhibhyo havirdhÃnam, parokthebhyo rÃtrÅ rÃtrÅm eva yaj¤akratum anusaætanoti stenaæ manas, an­tavÃdinÅ vÃk, atha kena somà g­hyante kena hÆyantà iti p­chet, ­taæ vai satyaæ hiraïyam ­tenaiva satyena g­hyanta ­tena hÆyante //MS_4,5.2// devebhyo vai manu«yebhya÷ svargÃya lokÃya yaj¤a Ãhriyate yad dh­de tveti tena devebhyas, yan manase tveti tena manu«yebhyas, yad Ãha dive tvà sÆryÃya tveti tad anu yaj¤aæ svargaæ lokaæ samÃrohayati vi và etad yaj¤aÓ chidyate yasmai kam Ãhriyate tad dhy enam anu svargaæ lokaæ samÃrohayati yad Ãha divi deve«u hotrà yacheti hotrÃbhir vai yaj¤a÷ saætatas, hotrÃbhir eva yaj¤aæ saætanoti // devebhya÷ prÃtaryÃvabhyo 'nubrÆhi // iti chandÃæsi vai devÃ÷ prÃtaryÃvÃïas, chandobhyo và etad anuvÃca Ãha purà vÃca÷ pravadito÷ prÃtaranuvÃkam anvÃha yajamÃnÃyaiva vÃcaæ g­hïÃti na và etarhi yajamÃno hastà avanenikte yad apsumatÅæ prathamÃm anvÃha prÃtaravanego và e«a yajamÃnasya yatra và ado 'pa÷ pariharanty adbhyo và etad yaj¤aæ saæprÃdÃt, yad apsumatÅæ prathamÃm anvÃha, adbhyo và etad yaj¤aæ punar Ãlabhate sarve«Ãæ vai devÃnÃæ prÃtaranuvÃkas, Ãpa÷ khalu vai viÓve devÃs, yad apsumatÅæ prathamÃm anvÃha sarvà và etad devatà apnoti sarvà vyaÓnoti yathà vai sÃmidhenÅr evaæ prÃtaranuvÃkas, ÃsÃdya vai havi÷ sÃmidhenÅr anvÃhus, etat khalu và etarhi havir yat somas tasmÃt somam upÃvah­tyÃnvÃha gÃyatrÅæ ca saæpÃdayati jagatÅæ ca tad dve chandasÅ ekaæ chando 'bhisaæpÃdayati b­hatÅm, tri«Âubhaæ ca kakubhaæ ca tad dve chandasÅ ekaæ chando 'bhisaæpÃdayati b­hatÅm anu«Âubhaæ ca paÇktiæ ca tat «a chandÃæsi, ekaæ chando 'bhisaæpÃdayati b­hatÅm anu«ÂuppratipatkÃni chandÃæsi kuryÃd yaj¤ÃvakÅrïasya vÃg và anu«Âub vÃcaivainaæ bhi«ajyati samayà tri«Âubhaæ ca jagatÅæ cÃnubrÆyÃt paÓukÃmasya paÓavo vai jagatÅ paÓumÃn bhavati sarvÃïi chandÃæÓy anvÃha prajÃpatir vai chandÃæsi prajÃpatim evÃpnoti prajÃpater và etad ukthaæ yat prÃtaranuvÃkas, vyu«ÂÃyÃæ purà sÆryasyodetor anubrÆyÃt, e«a hi prajÃpater loka÷ pavitraæ vai prÃtaranuvÃkas, yajamÃnam evaitena punÃti Óatam anubrÆyÃd Ãyu÷kÃmasya ÓatÃyur vai puru«a÷ ÓatavÅryas, Ãyur eva vÅryam Ãpnoti sapta ca ÓatÃni viæÓatiæ cÃnubrÆyÃt paÓukÃmasya, etÃvanti vai saævatsarasyÃhorÃtrÃïi saævatsareïaivÃsmai paÓÆn avarunddhe sahasram anubrÆyÃt svargakÃmasya yÃvad vai sahasraæ tÃvad ite 'sau loka÷ svargasya lokasya sama«Âyai, aparimità anvÃha, aparimitasyÃvaruddhyai paÇktyà paridadhÃti, uttaram eva yaj¤akratum abhig­hïÃti //MS_4,5.3// yaj¤asya và etÃ÷ pannejanÅ÷ puæsÃm agnÅt strÅïÃæ ne«Âà yad agnÅn ne«Âur upastham ÃsÅdati mithunaæ và etat saæbhavatas, yat tarhy apa upapravartayati tasminn eva mithune reto dadhÃti patny upapravartayati patnyà hi prajÃ÷ prajÃyante, Æruïopapravartayati, Æruæ hy anu prajÃ÷ prajÃyante dak«iïenoruïopapravartayati dak«iïaæ hy úrum anu prajÃ÷ prajÃyante, antarata upapravartayati, antarato hi prajÃ÷ prajÃyante yad dak«iïà pravartayet pit­loka enà nidhuvet, atha yad udÅcÅr upapravartayati manu«yalokam evainà upaprajanayati prÃjÃpatyo và udgÃtà saækÓÃpyamÃno và udgÃtà patnyà retà Ãdatte yad Ãha vÃmÅ te saæd­Ói viÓvaæ reto dhe«Åyeti tathà ha nÃdatte dvÃdaÓe stotra upapravartayati dvÃdaÓa mÃsÃ÷ saævatsaras, dvÃdaÓÃgni«Âome stotrÃïi, Ãpa÷ ÓÃntis, yat tarhy apa upapravartayati Óamayaty eva devasya tvà savitu÷ prasava iti savit­prasÆta evainam Ãdatte, aÓvinor bÃhubhyÃm iti, aÓvinau vai devÃnÃm adhvaryÆ pÆ«ïo hastÃbhyÃm iti devatÃbhir eva grÃvÃsÅti rÃte hy e«a devebhya÷ somam adhvarak­d devebhyà iti, advaraæ hy e«a devebhya÷ karoti, indrÃya tvà su«uttamaæ madhumantaæ payasvantam iti, aindro hi yaj¤as, indraæ khalu và etarhy anyà devatà anu, indrÃya tvà vasumate rudravatà iti vasavaÓ ca hy enam etarhi rudrÃÓ cÃnu, indrÃya tvÃdityavatà iti, Ãdityà hy enam etarhy anu, agnaye tvà rÃyaspo«ada iti, agnir vai sarvà devatÃs, età hy enam etarhi devatà anu vi«ïave tveti vi«ïur hi yaj¤as, vyÃno và upÃæÓusavana÷ prajà aæÓavas, vyÃnaæ và etat prajÃsu dadhÃti ÓvÃtrÃ÷ stha v­traturà iti, e«a và apÃæ somapÅthas, etaæ vai viÓvÃmitro 'pÃæ somapÅthaæ vidÃæcakÃra tasmai sindhavo dhok«am anamanta, apÃæ và e«a somapÅthas, apo và etat somapÅthena samardhayati yo và apÃæ somapÅthaæ veda na ha và Ãsv Ãrtim Ãrchati karoty Ãsu vÅryam, yat te soma divi jyotir iti somo vai vÃjas tasya candramÃs t­tÅyam ayaæ ya÷ pavate sa t­tÅyam, yena yajante sa t­tÅyam, garbhÃn amunà dÃdhÃra prÃïÃn anena yachati, ayaæ ya÷ pavate 'nnam anena dÃdhÃra yena yajante tasya vai vÃjasya satyaæ vÃjinam annaæ vÃjinam, dak«iïà vÃjinam, tà và asyaitat tanva÷ saæbh­tya taæ sarvaæ satanuæ bhÆtam ÃpyÃyayanti vajro vai grÃvà hanÆ adhi«avaïe krÆram iva và etad yaj¤e kriyate yad Ãha dhi«aïe Ŭite ŬethÃm iti Óamayaty eva //MS_4,5.4// vasatÅvarÅbhi÷ somam ÃpyÃyayanti na hi somena soma ÃpyÃyate, adbhir hi soma ÃpyÃyate nigrÃbhyÃbhir upÃæÓum ato hÅtare somà g­hyante prÃïo và upÃæÓus, aÇgÃnÅtare grahÃs, yad anyata ÃpyÃyayeyu÷ prÃïena yaj¤aæ vichindyus, a«Âau k­tva÷ prÃtar abhi«uïoti, a«ÂÃk«arà gÃyatrÅ gÃyatrÅæ và etat prÃta÷savane vyÃyÃtayanti devÃÓ ca và asurÃÓ cÃspardhanta te devà upÃæÓau yaj¤aæ saæsthÃpyam apaÓyan, tam upÃæÓau samasthÃpayan, tad upÃæÓà eva yaj¤a÷ saæsthÃpyas, a«Âau k­tva÷ prÃtar abhi«uïoti, a«ÂÃk«arà gÃyatrÅ gÃyatrÅm evÃpnoti yad ekÃdaÓa tri«Âubhaæ tena yad dvÃdaÓa jagatÅæ tena trir vig­hïÃti trÅïi vai savanÃni savanÃny evÃpnoti, etad và upÃæÓau yaj¤aæ samati«Âhipan, tena saæsthitenÃri«Âena bhÆtena pracaranti trir vig­hïÃti trayo hÅme prÃïÃ÷ prÃïo 'pÃno vyÃnas, atho trayo và ime lokÃs, imÃn eva lokÃn Ãpnoti, asau và upÃæÓus, antarik«am antaryÃmas, iyam upayÃmas, yad upayÃmag­hÅtà g­hyante, anayà và etad g­hyante tad askannà và ete, anayà hi g­hyante yat sthÃlyà g­hyante, anayà và etad g­hyante, asyà và e«Ãdhikriyate tad askannà và ete, anayà hi g­hyante yad dÃrumayeïa g­hyante, anayà và etad g­hyante, iyaæ hi vanaspatÅnÃæ yonis tad askannà và ete, anayà hi g­hyante, e«a te yonir iti sÃdayati, iyaæ vai somasya yonis, asyÃ÷ somo 'dhi jÃyate sva evainaæ yonau dadhÃti, iyaæ vai devapÃtram, tad ya evaæ veda pra vasÅyasa÷ pÃtram Ãpnoti brÃmaïaæ tu pÃtre na mÅmÃæseta ya÷ pÃtriya iva syÃt, anupayÃmag­hÅto g­hyate, anupayÃmag­hÅtaæ hi prajÃ÷ prÃïam upajÅvanti, apavitrapÆto g­hyate, apavitrapÆtaæ hi prajÃ÷ prÃïam upajÅvanti, asanno hÆyate, asannaæ hi prajÃ÷ prÃïam upajÅvanti pavitrapÆtà và anye somÃs, atha và e«a vÃkpÆto yad upÃæÓus tasmÃd vÃcaspataye pavasvety Ãha vÃkpÆto hy e«as, aæÓubhi÷ pÃvayati prÃïà và aæÓava÷ prÃïair evainaæ pÃvayati dvÃbhyÃædvÃbhyÃæ pÃvayati dvaudvau hÅme prÃïÃs, devo devÃnÃæ pavitram asÅti yat svit somaæ somena punÃti svÃæk­to 'sÅti prÃïam eva svam ak­ta manas tvëÂv iti manasaiva prÃïam Ãpnoti svÃhà tvà subhava sÆryÃyeti sÆryadevatyà hi sarve somà hÆyante, atho atra vai devÃnÃæ priyÃs tanvas tà evÃvarunddhe devebhyas tvà marÅcipebhyà iti raÓmayo vai devà marÅcipÃ÷ paridhayo raÓmayas, asà Ãditya ÃhavanÅyas tÃn eva prÅïÃti, Ærdhvas ti«Âhan juhoti, Ærdhvo hi ti«Âhan vÅryavattaras, yaæ dvi«yÃt tasya jihmas ti«Âhan juhuyÃt prÃïÃn asya vlinÃti vihvÃruko bhavati yady abhicared à tamitos ti«Âhet, agnir Ãhutim abhitvaramÃïas tÃjag anugachati yadi kÃmayeta var«et parjanyà iti parim­jyordhvam unm­jyÃt, o«adhÅbhyo và e«o 'muto var«ati, o«adhÅr eva nedÅyo v­«Âyà akar yadi kÃmayeta var«et parjanyà iti parim­jyÃvÃcÅnam avam­jyÃt, vaiÓvÃnareïaiva v­«Âim api hanti nÃpidheyas, yad apidadhyÃt prÃïam asyÃpidadhyÃt pramÃyuka÷ syÃt, yaæ dvi«yÃt tasyÃpidadhyÃt prÃïam evÃsyÃpidadhÃti yady abhicaret // idam aham amu«yÃmu«yÃyaïasya prÃïam apidadhÃmi // ity apidadhyÃt prÃïam evÃsyÃpidadhÃti // \\ idam aham amu«yÃmu«yÃyaïasya prÃïe sÃdayÃmi // ity abhicarant sÃdayet prÃïa evÃsya sÃdayati pramÃyuko bhavati prÃïÃya tvety anabhicarant sÃdayet //MS_4,5.5// pavitraæ vitanvanti prÃïÃpÃnayor vidh­tyai, upayÃmag­hÅto g­hyate, apÃnena vai prÃïo dh­ta÷ prÃïasya dh­tyai, antarik«aæ và antaryÃmas, antarik«am imÃ÷ prajÃs, yad etad pÃtraæ sÆdavat sÃdayati prajÃsv eva rasaæ dadhÃti devÃÓ ca và asurÃÓ cÃspardhanta te devà upÃæÓum apaÓyan, tam ag­hïata taæ purà stotrÃt purà ÓastrÃd dhotum upodati«Âhan, te 'surà acikayus, juhvati và iti te vajram ÃdÃyÃbhyapatan, te devà antaryÃmam apaÓyan, tam ag­hïata tenÃsurÃn ebhyo lokebhyo 'ntaradadhata tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn antaryÃmaæ g­hïÅte 'ntaryÃmenaiva bhrÃt­vyam ebhyo lokebhyo 'ntardhatte bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati prÃïÃpÃnau và upÃæÓvantaryÃmau vyÃna upÃæÓusavanas, yad e«a grÃvÃntaraite pÃtre sÃdyate prÃïÃpÃnayor vidh­tyai yo và età Åjate yenaitau vidh­tà e«a vÃva sa upÃæÓusavano grÃvà prÃïÃpÃnau và upÃæÓvantaryÃmau vyÃna upÃæÓusavanas, yad ete pÃtre etaæ grÃvÃïam à t­tÅyÃt savanÃn na jahÅtas tasmÃt suptasya sarvÃïy anyÃni ÓrotrÃïy apakrÃmanti prÃïÃpÃnau tv enaæ na jahÅtas, atha yat punar ardayati tasmÃt suptvà puna÷ prabudhyante prÃïÃpÃnau và upÃæÓvantaryÃmau vyÃna upÃæÓusavanas, yad ete pÃtre etaæ grÃvÃïam à t­tÅyÃt savanÃn na jahÅtas tasmÃt pak«iïo viyatya pak«Ãn Årayanto nÃvapadyante, atha yat punar ardayati tasmÃt punar abhyÃyuvate prÃïÃpÃnau và upÃæÓvantaryÃmau vyÃna upÃæÓusavanas, yad ete pÃtre puna÷ prayujyete tasmÃd imau dvà adhastÃt prÃïau ghnanti và etat somaæ yad abhi«uïvanti, advaryu÷ prathamo 'bhi«uïoti vyardhuko bhavati yatra mÆlaæ tad abhi«utyas, etad và asya videvatamam, tathà hÃvyardhuko ha bhavati yo vai devak«etraæ vidvÃæ samarpayaty Ãrtim Ãrchati pÃtrÃïi vÃva devak«etram, yatra và agre 'dhvaryu÷ somaæ juhoti tad enaæ devatÃ÷ pratyÃsate, iha no paramà ha ri«yatÅti yat tato 'nyatra juhuyÃd yad asya svaæ tad anyebhya÷ prayachet, asvo ha bhavati, etad và adhvaryo÷ svaæ yad ÃÓrÃvayati yad ÃÓrÃvyÃhutvà pracyaveta yad asya svaæ tasmÃt pracyaveta, asvo ha bhavati, etad và adhvaryo÷ svaæ yad vÃyavyam, yad vÃyavyam anÃlabhyÃÓrÃvayed yad asya svaæ tasmÃc chidyeta, asvo ha bhavati tad ya evaæ vidvÃn ÃÓrÃvya hutvà vÃhutvà và pracyavate bahv asya svaæ bhavati na svÃc chidyate vÃyavyam ÃlabhyÃÓrÃvayati svavÃn eva bhavati //MS_4,5.6// brahmavÃdino vadanti kiæ tad yaj¤e kriyate yasmÃd dhastÃdÃnà anye paÓavo mukhÃdÃnà anya iti yad upÃæÓur hastena g­hyate tasmÃn markaÂa÷ puru«o hastÅ te hastÃdÃnÃs, mukhaæ vai vÃyavyam, yad vÃyavye netare grahà g­hyante tasmÃd itare paÓavo mukhÃdÃnÃs, brahmavÃdino vadanti kiæ tad yaj¤e kriyate yasmÃt sadyo jÃtÃ÷ paÓava÷ pratiti«Âhanti saævatsare puru«Ã iti, upÃæÓvantaryÃmau và anv anye paÓava÷ puru«as tvai yaj¤ena saæmita÷ prÃïÃpÃnau và upÃæÓvantaryÃmau yad etau grahà asannau hÆyete tasmÃt sadyo jÃtÃ÷ paÓava÷ pratiti«Âhanti saævatsaro và agni«Âomas, dvÃdaÓa mÃsÃ÷ saævatsaras, yad eta itare grahÃ÷ sÃdyante tasmÃt puru«o jÃta÷ saævatsare pratiti«Âhati yat te somÃdÃbhyaæ nÃma jÃg­vÅti, e«a vai somasya somapÅtha÷ somaæ và etat somapÅthena samardhayati yo vai somasya somapÅthaæ veda na somapÅthÃc chidyate somo và imà diÓo 'bhyakÃmayata prÃg apÃg andharÃg udag iti, Ãbhir enaæ digbhi÷ samÆhati, Ãbhi÷ samardhayati kÃmam enaæ gamayati kÃmaæ ha gachati kÃmukà enaæ striyo bhavanti yÃæ kÃmayeta tÃæ tarhi manasà dhyÃyet sà hainaæ kÃmayate, amba nismareti smareti và etad Ãha sam arir vidÃm iti sam anena vitsveti và etad Ãha catvÃro vai p­Óne÷ stanà Ãsan, tatas tribhir devebhyo 'duhat kuÓÅbhir eko 'nunaddha ÃsÅt taæ và indra evÃpaÓyat tenendrÃyaivÃduhat tad và asya kauÓikatvam, yad Ãha // brÃhmaïa kauÓikà iva // iti catur nigrÃbham upaiti catvÃri vai payÃæsi yÃvad eva payas tad Ãpnoti tri÷ saæbharati tasmÃd etasyÃæ trayo bhÃgÃ÷ prÃtar madhyaædine sÃyam, catur nigrÃbham upaiti tri÷ saæbharati tat sapta saptapadà ÓakvarÅ ÓÃkvarÃ÷ paÓava÷ paÓÆn evÃvarunddhe nava k­tvo nigrÃbham upaiti tri÷ saæbharati tad dvÃdaÓa dvÃdaÓa mÃsÃ÷ saævatsaras, dvÃdaÓÃgni«Âome stotrÃïi, e«Ã yaj¤asya mÃtrà svarbhÃnur và Ãsura÷ sÆryaæ tamasÃvidhyat tasya devÃs tamo 'pÃghnan yat prathamaæ tamo 'pÃghnant sÃvi÷ k­«ïÃbhavat, yad dvitÅyaæ sà lohinÅ yat t­tÅyaæ sà balak«Å sa svena rÆpeïa niramucyata yad balak«a÷ pavitraæ bhavati tata÷ Óukro g­hyate yajamÃnasya và etat pavitram, yajamÃnam evaitena punÃti, amotaæ syÃt, Ãtmana evainad ak­ta yad anyatrotam apavitram, tad yajamÃnasya //MS_4,5.7// \\ vÃg và aindravÃyava÷ sà vai vÃg ekadhÃvadadyÃvadavyÃv­ttÃsÅt sa indro 'bravÅt, mahyam atrÃpi somaæ g­hïÅtÃhaæ va etÃæ vÃcaæ vyÃvartayi«yÃmÅti sa vai vÃcaiva vÃcaæ vyÃvartayat, yad aindravÃyavo g­hyate vÃco vyÃv­ttyai vÃyave prathamaæ g­hïÃti vÃyava uttamaæ madhyata indrÃya, indriyeïa và iyaæ vÃÇ madhyato vidh­tÃ, indriyavatÅæ vÃcaæ vadati ya evaæ veda devà vai somam ajighÃæsan, taæ nÃÓaknuvan hantum, vÃyur hy asminn antarÃsÅt prÃïas taæ devà apÃÓÃsus, upa nà Ãvartasveti so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan, so 'bravÅt, maddevatyÃny eva pÃtrÃïy Ãsann iti tasmÃd apaturÅyaæ vÃyo÷ pÃtram atha vÃyavyÃny ucyante tato vai devÃ÷ somam aghnan, sa hato 'pÆyat tasmÃd devà udabÅbhatsanta sa vÃyur abravÅt, ahaæ va etaæ somaæ svadayi«yÃmi bhÃgo me 'stv iti v­ïÅ«vety abruvan, so 'bravÅt, madagrà eva grahà g­hyÃntà iti taæ vÃyur madhyato vyavàtam asvadyat tasmÃd vÃyvagrà grahà g­hyante tasmÃd u Óuktaæ pravÃte vi«ajanti devà vai prÃta÷savanam udyamaæ nÃÓaknuvan, t­tÅyasavane tarhi vÃyur ÃsÅt taæ devÃ÷ prÃta÷savanam abhiparyauhan, tena prÃta÷savanam udayachanta yad aindravÃyava÷ prÃta÷savane g­hyate prÃïo vai vÃyu÷ prÃïena va etan mukhato yaj¤am udyachante devà vai v­tram ajighÃæsan, sa mitro 'bravÅt, mitro 'ham asmi nÃhaæ hani«yÃmÅti te 'bruvan jahy eveti so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan, so 'bravÅt payasaiva me somaæ ÓrÅïÃn iti tasmÃt paÓavo 'pÃkrÃman mitra÷ sann adruhà iti paÓÆïÃæ hi payas, yan maitrÃvaruïaæ payasà ÓrÅïÃti paÓubhir evainaæ samya¤caæ dadhÃti yan maitrÃvaruïaæ payasà ÓrÅïÃti dvidevatyatvÃya ya¤ ÓÅtam, tena maitram, yat taptam, tena vÃruïam, brahma vai mitra÷ k«atraæ varuïas, brahmaïi ca và etat k«atre ca payo dadhÃti tasmÃd brahma ca k«atraæ ca payasvitame pa¤ca vai brÃhmaïasya devatà agni÷ soma÷ savità b­haspati÷ sarasvatÅ tasmÃd brÃhmaïam anye manu«yà upadhÃvanti, etasya hi bhÆyi«Âhà devatÃs tÃsÃæ tisro 'vÃntaraæ ÓrotriyasyÃgnir b­haspati÷ sarasvatÅ tasmä Órotriyam aÓrotriyà upadhÃvanti, etasya hy avÃntaraæ bhÆyi«Âhà devatÃs tà maitrÃvaruïaæ prati nyÃgachanti yan maitrÃvaruïaæ payasà ÓrÅïÃti tÃsv eva payo dadhÃti nÃnà vai purà mitrÃvaruïÃbhyÃæ somà ag­hïan, tÃ÷ prajà anyÃnyasyÃ÷ parihÃyam Ãdadata tato mitrÃvaruïÃbhyÃæ saha somam ag­hïan, tato và akalpata yan maitrÃvaruïaæ payasà ÓrÅïÃti mitreïa và etad varuïaæ kalpayati varuïena mitram, mitraæ vai v­traæ jaghnivÃæsaæ varuïo 'g­hïÃt sa deve«v anÃthata te 'bruvan varuïe nÃthasveti sa varuïe 'nÃthata so 'bravÅt, bhÃgo me 'stv iti v­ïÅ«vety abruvan, so 'bravÅt sahaiva nau payasà somaæ ÓrÅïÃn iti yan maitrÃvaruïaæ payasà ÓrÅïÃti yajamÃnasya nirvaruïatvÃya yady enaæ bhrÃt­vyo 'tÅva syÃd aÇgulyÃÇgu«Âham avag­hïÅyÃt, yady anv aÇgu«ÂhenÃÇgulim // \\ \\ yo no mitrÃvaruïà abhidÃsÃt sapatno bhrÃt­vya utpipÅte b­haspate / idam ahaæ tam adharaæ pÃdayÃmi yathÃham uttamaÓ cetayÃni // iti, uttamo ha cetayati //MS_4,5.8// devà vai sattram Ãsata kuruk«etre 'gnir makho vÃyur indras te 'bruvan yatamo na÷ prathama ­dhnavat tan na÷ saheti te«Ãæ vai makha Ãrdhnot tan nyakÃmayata tan na samas­jata tad asya prÃsahÃditsanta sa ita eva tisro 'janayata, ito dhanus tat tis­ïÃæ ca dhanvanaÓ ca janma sa pratidhÃyÃpÃkrÃmat tan nÃbhyadh­«ïuvat sa dhanvÃrtiæ prati«kabhyÃti«Âhat sa indro vamrÅr abravÅt, etÃæ jyÃm apyatteti tà abruvan, abhim­tÃyÃæ và asyÃæ na Óak«yÃmo jÅvitum, bhÃgo no 'stv iti so 'bravÅt, rasam evÃsyà upajÅvÃtheti tasmÃd etÃ÷ Óu«kÃd Ãrdram uddihanti rasaæ hy asyà upajÅvanti tà vai jyÃm apyÃdan, tasya dhanvÃrtir udardya Óiro 'chinat sa samrì abhavat, athetaraæ tredhà vyag­hïatÃgni÷ pÆrvÃrdham indro madhyaæ vÃyur jaghanÃrdham, tasmÃd Ãgneyaæ prÃta÷savanam aindraæ mÃdhyaædinaæ savanaæ vaiÓvadevaæ t­tÅyasavanam, vÃyur hi viÓve devÃ÷ prÃïÃpÃnau và upÃæÓvantaryÃmau vyÃna upÃæÓusavanas, vÃg aindravÃyavas, dak«akratÆ maitrÃvaruïas, ÃÓvina÷ Órotram, cak«u«Å ÓukrÃmanthinau, ÃtmÃgrÃyaïas, aÇgÃny ukthyÃs Ãyur dhruva÷ stanà ­tupÃtre mÆrdhà droïakalaÓa÷ kuk«Å kalaÓau hanÆ adhi«avaïe jihvÃdhi«avaïam, grÃvÃïo dantÃs, ak«Ã÷ paridhayas, nÃsikottaravedi÷ Óikhà yÆpa÷ Óiro havirdhÃnam, p­«Âham ÃgnÅdhram udaraæ sadas, yad antar udare tad dhi«ïyÃ÷ pÃïÅ ÃgnÅdhraÓ ca mÃrjÃlÅyaÓ ca pÃr«ïÅ gÃrhapatya÷ prati«Âhà vedis, e«a vai prajÃpati÷ pÃtrÅya÷ sa ha tvà enaæ veda ya evaæ veda //MS_4,5.9// \\ \\ \\ \\ \\ @<[Page IV,78]>@ navaite prÃtar grahà g­hyante, ime và ete g­hyante nava prÃïÃs, ÃÓvino daÓamo g­hyate vyÃno và e«a g­hyate nÃbhir eva daÓamo g­hyate t­tÅyo hÆyate t­tÅyo hy ayaæ prÃïa÷ prÃïÃnÃæ saætatyai sarve và ete grahÃ÷ stotravanta÷ Óastravanto nidÃnavantas, nidÃnavÃn bhavati ya evaæ veda hotà và adya prÃtar upÃæÓum ayajat tenaita ukthavantas, atha yaæ hotà tÆ«ïÅæÓaæsaæ Óaæsati tenaivaita ukthavantas, navaite prÃtar grahà g­hyante navabhir bahi«pavamÃne stuvate tair ete sÃmanvantas, hiækÃreïÃÓvina÷ sÃmanvÃn aindravÃyaveïaindravÃyavas, maitrÃvaruïena maitrÃvaruïas, aindreïa ÓukrÃmanthinau vaiÓvadevenÃgrayaïas, ukthÃyokthyo g­hyate, ukthÃya dhruva÷ saætatyà aindrÃgna÷ saætatyai mrutvatÅyÃs, adhvaryur juhoti hotà va«aÂkaroti prÃïÃn và etat pradhattas, yena mantreïÃdhvaryu÷ prayachati tena hotà pratig­hïÃti prÃïÃnÃæ gopÅthÃya prajÃpatir vai svayaæ hotÃsÅt so 'tÃmyat taæ devà dvidevatyair abhyadhÃvan prÃïà vai dvidevatyÃs, yad adhvaryur dvidevatyÃn hutvà k«ipraæ hotÃram abhyÃdravati prÃïair và etad dhotÃram abhidhinoti va«aÂkÃreva«aÂkÃre vai hotà prÃïasyÃntaæ gachati prÃïà vai dvidevatyÃs, yad adhvaryur dvidevatyÃn hutvà k«ipraæ hotÃram abhyÃdravati prÃïair và etad dhotÃram abhidhinoti prÃïà vai dvidevatyÃ÷ paÓavà i¬Ã yad dvidevatyÃn abhak«ayitve¬Ãm upahvayeta paÓubhi÷ prÃïÃn antariyÃt, atha yad dvidevatyÃn bhak«ayitve¬Ãm upahvayate prÃïÃn và etad Ãtman dhitvÃtha paÓÆn upahvayate, indriyaæ vai soma÷ paÓava indriyam, yat somaæ bhak«ayati, indriyam evÃtmandhatte sarvata ÃÓvinaæ parihÃraæ bhak«ayati tasmÃt sarvà diÓa÷ Ó­ïoti //MS_4,6.1// \\ @<[Page IV,79]>@ yad vai pÃtraæ riktam anunmuktaæ tad anu rak«Ãæsi yaj¤am avayanti yad aindravÃyave puro¬ÃÓam avadadhÃti maitrÃvaruïe payasyÃm ÃÓvine dhÃnÃm ariktatvÃya vi và etad yaj¤aÓ chidyate yat savanÃni saæti«Âhate yad etÃni pÃtrÃïy à t­tÅyÃt savanÃt pariÓere yaj¤asya saætatyà avichedÃya vÃyavyÃyÃæ ÓasyamÃnÃyÃæ pÃtrÃïi vimu¤cati prÃïo vai vÃyu÷ prÃïena yaj¤a÷ saætata÷ prÃïenaiva yaj¤aæ saætanoti // ekayà ca daÓabhiÓ ca svabhÆte dvÃbhyÃm i«Âaye viæÓatyà ca tis­bhiÓ ca vahase triæÓatà ca niyudbhir vÃya iha tà vimu¤ca // ity Ãha vimuktyà eva, avagataæ và adhvaryupÃtram, niruddhaæ pratiprasthÃnam, yadi kÃmayeta yo bahis taæ grÃme kuryÃæ yo grÃme taæ bahir iti // idam aham amum Ãmu«yÃyaïam amu«yÃ÷ putram amu«yà viÓo nirÆhÃmi // ity adhvaryupÃtraæ niruhya // idam aham amum Ãmu«yÃyaïam amu«yÃ÷ putram amu«yÃæ viÓi sÃdayÃmi // iti prÃtiprasthÃnaæ sÃdayet, yo bahis taæ grÃme karoti yo grÃme taæ bahis, adhvaryupÃtraæ vai yajamÃnasya pÃtram, pratiprasthÃnaæ bhrÃt­vyasya yadi kÃmayeta samÃvadvÅryam enaæ bhrÃt­vyeïa kuryÃm iti prabÃhug g­hïÅyÃtÃæ prabÃhuk sÃdayetÃæ prabÃhug juhuyÃtÃm, samÃvadvÅryam evainaæ bhrÃt­vyeïa karoti, adhvaryupÃtraæ vai pÃtram, pÃpÅya÷ pratiprasthÃnam, yadi kÃmayeta pÃpavasÅyasaæ syÃd iti pÆrvo g­hïÅyÃt pÆrva÷ sÃdayet pÆrvo juhuyÃt, etena vai vipÆjana÷ saurÃki÷ pÃpavasÅyasaæ cakÃra tat pÃpavasÅyasam evaitena karoti yaj¤asya vai s­«Âasya Óiro 'chidyata tasmai devÃ÷ prÃyaÓcittim aichan, atha và etau tarhi devÃnÃæ bhi«ajà ÃstÃm aÓvinà asomapau tà upÃdhÃvan yathà bhi«ajam upadhÃvanty evam idaæ yaj¤asya Óira÷ pratidhattam iti tà abrÆtÃm, bhÃgo nà astv iti v­ïÃthÃm ity abruvan, tà abrÆtÃm, grahaæ nau g­hïantu somapÅtham aÓnavÃvahà iti tad và aÓvinau pratyadhattÃm, tasmÃd ÃÓvinÅbhir abhi«Âuvanti, aÓvinau hi pratyadhattÃm, tau vai bahi«pavamÃnenaiva pÃvayitvà tÃbhyÃæ pÆtÃbhyÃæ yaj¤iyÃbhyÃæ bhÆtÃbhyÃæ graham ag­hïan, tasmÃd bahi«pavamÃne stuta ÃÓvinau g­hyete tasmÃd brÃhmaïena bahi«pavamÃnam abhis­pyam, pavitraæ hi tat tasmÃd yaæ dvi«yÃt taæ paribÃdheta tad vai bhe«ajaæ tredhà vinyadadhus, agnau t­tÅyam, brÃhmaïe t­tÅyam apsu t­tÅyam, tad ya evaæ vidvÃn agner ante brÃhmaïÃya procyÃpsu bhe«ajaæ karoti samardhukaæ ha bhavati yÃvad dhi bhe«ajaæ tat kriyate vÃstuhÃni và etat pÃtrÃïi bhavanti yad grahÃn g­hÅtvà bahi«pavamÃnaæ sarpanti vai«ïavya ­cà punar etya saæm­Óati vi«ïur vai yaj¤as, vi«ïunaivainÃni yaj¤ena svargaæ lokaæ samÃrohayati //MS_4,6.2// prajÃpater và ete cak«u«Å ya¤ ÓukrÃmanthinau, asà Ãditya÷ Óukras, candramà manthÅ tasya vai prajÃpate÷ savyaæ cak«ur aÓvayat tato ye stokà avÃpadyanta tair idaæ var«ati, ekaviæÓatir vai te 'vapedus tÃn vÃyur amuto vis­jati prajÃnÃæ kÊptyai tasya yà kanÅnikà parÃpatat sa yavo 'bhavat, yan manthinaæ saktubhi÷ ÓrÅïÃti cak«ur evÃsya saæbhÃvayati mithunaæ vai somaÓ ca saktavaÓ ca yan manthinaæ saktubhi÷ ÓrÅïÃti mithunatvÃya, Ãrtaæ và etat pÃtraæ yan manthipÃtram, yaæ dvi«yÃd ­tvijÃæ tasmai haret, Ãrtim Ãrchati «aï¬Ãmarkau và asurÃïÃæ purohità ÃstÃm, tÃn devà nÃÓaknuvan hantum, brÃhmaïavanto hy Ãsan, tau devà apÃÓÃsus, upa nà ÃvartethÃm iti tà abrÆtÃm, bhÃgo nà astv iti v­ïÃthÃm ity abruvan, tà etau ÓukrÃmanthinà av­ïÃtÃm, te devà amanyanta yad imà asuryau somau ho«yÃmas tad anv asurà Ãbhavi«yanti yan na ho«yÃmas tad anv Ãbhavi«yantÅti tà apanudyÃthendrÃyÃjuhuvus tasmÃd età anyadevatyau g­hyete athendrÃya hÆyete apanuttau «aï¬Ãmarkau saha tena yaæ dvi«ma iti «aï¬Ãmarkayor evainaæ sahÃpanodenÃpanudate // Ãyu÷ pÃhi prajÃæ pÃhy amu«ya vÅratÃæ pÃhi // iti sÃdayed yo 'sya priya÷ syÃt tasya Óukraæ vai prati rëÂraæ manthinaæ niruddhaæ mathyatà iti hy etad rëÂram Ãhur yan niruddhaæ bhavati yadi kÃmayeta yo bahis taæ grÃme kuryÃæ yo grÃme taæ bahir iti // idam aham amum Ãmu«yÃyaïam amu«yÃ÷ putram amu«yà viÓo nirÆhÃmi // iti ÓukrapÃtraæ niruhya // idam aham amum Ãmu«yÃyaïam amu«yÃ÷ putram amu«yÃæ viÓi sÃdayÃmi // iti manthipÃtraæ sÃdayet, yo bahis taæ grÃme karoti yo grÃme taæ bahis, Ãrtaæ và etat pÃtraæ yan manthipÃtram, ya¤ ÓukrapÃtraæ puna÷ prayujyate tasmÃd ime samÃvadvÅrye tasmÃd ÃbhyÃæ samÃvat paÓyati, asau và Ãditya÷ ÓukraÓ candramà manthÅ yad apidhÃya präcà itas tasmÃd etau präcau yantau na paÓyanti, atha yad anapidhÃya pratya¤cau ti«Âhantau juhutas tasmÃt pratya¤cau yantau paÓyanti yad apidhÃya präcà itas tasmÃt parÃÇ prÃïas, atha yad anapidhÃya pratya¤cau ti«Âhantu juhutas tasmÃt punar apÃnas, yad apidhÃya präcà itas tasmÃt paräco garbhà dhÅyante, atha yad anapidhÃya pratya¤cau ti«Âhantau juhutas tasmÃt pratya¤ca÷ prajÃyante cak«u«Å vai ÓukrÃmanthinau nÃsikottaravedis, yad aÇgu«ÂhÃbhyÃm Ãkramete cak«u«Å và etat pradhattas, atha yad upari«ÂÃd Ãkramete tasmÃd ime upari«ÂÃc cak«u«Å tutho 'si janadhÃyÃs, devÃs tvà ÓukrapÃ÷ praïayantv iti yà atrÅ÷ prajÃs tÃsÃm e«a yonis tà etam anuprajÃyante tutho 'si janadhÃyÃs, devÃs tvà manthipÃ÷ praïayantv iti yà ÃdyÃ÷ prajÃs tÃsÃm e«a yonis tà etam anuprajÃyante, ubhayÅr eva prajÃ÷ prajanayaty atrÅÓ cÃdyÃÓ ca Óukram anvÃrabhante tejo vai Óukro brahmavarcasam, teja eva brahmavarcasam anvÃrabhante, indreïa manyunà yujeti Óukreïa pariyanti manyunà vai yujendro 'surÃn avÃbÃdhata manyunà và etad yujà yajamÃno bhrÃt­vyam avabÃdhate saæjagmÃnau divà p­thivyety aratnÅ saædhatte, imÃni và etat saædhatte yat pÃtre saædadhyÃtÃm, nedam antarà syÃt, atha yad aratnÅ saædhattas tasmÃd idam antarà cak«u«or vidh­tyai pumÃæsaæ garbham Ãdhattaæ gavÅnyor iti tad anu strÅ«vo yajamÃnasya gÃvo bhavanti vÅraæ patnÅ janayati ÓukrasyÃdhi«ÂhÃnam asi manthino 'dhi«ÂhÃnam asÅti Óakalau prÃsyata÷ samid và e«aitayos, atho ÃhutÅnÃæ prati«Âhityai nirasta÷ «aï¬as, nirasto marka÷ saha tena yaæ dvi«ma iti Óakalau nirasyatas, etÃvÃæl loko yÃvad uddhatam, yÃvÃn eva lokas tasmÃd yajamÃno bhrÃt­vyaæ nirbhajati ÓrÅïanty anyÃnt somÃn nÃnyÃn, tat somÃnÃæ mithunam, yä ÓrÅïanti tÃn anuvar«ati yÃn na ÓrÅïanti tÃn anuvÅdhrati dÃrumayÃny anyÃni pÃtrÃïi m­nmayÃny anyÃni tat pÃtrÃïÃæ mithunam, yo vai somasya ca pÃtrÃïÃæ ca mithunaæ veda mithunà enaæ paÓavà upati«Âhante //MS_4,6.3// prajÃpatir và ÃgrÃyaïas, ye devà divy ekÃdaÓa stheti, etÃvanto vai devà yÃvanta eva devÃs tebhyo g­hyate, ÃgrÃyaïaæ vai g­hÅtvà devÃ÷ svargaæ lokam Ãyan, apÃsurà abhraæÓanta tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn ÃgrÃyaïaæ g­hïÅte bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati ya ÃnujÃvara÷ syÃt sa ÃgrÃyaïÃgrÃn grahÃn g­hïÅta, agraæ hy ÃgrÃyaïas, yady abhicaret // \\ \\ vidad yadi saramà rugïam adrer mahi pÃtha÷ pÆrvyaæ sadhryak ka÷ / agraæ nayat supady ak«arÃïÃm achà ravaæ prahamà jÃnatÅ gÃt // \\ iti purorucaæ kuryÃt, rujati haiva, atho vÃg vai saramà vÃcam evai«Ãæ v­Çkte sarà và e«Ã yaj¤asya tasmÃd yat kiæca prÃcÅnam ÃgrÃyaïÃt tad upÃæÓu caranti, atha và etad ÃgrÃyaïaæ prati vÃcaæ vis­jante yaj¤am evÃptvà vacaæ vis­jante vÃg vai devebhyo 'pÃkrÃmat te devÃs tÆ«ïÅæ yaj¤am atanvata sà vÃg amanyata, antar vai mà yaj¤Ãd yantÅti sÃgrÃyaïaæ prati nyÃdravat tasmÃd ÃgrÃyaïaæ prati vÃcaæ vis­jante hiæk­tya vÃcaæ vis­jante prÃïo vai hiækÃras, vÃk prÃïas tad vÃca evai«a yuktis trir hiækaroti tredhà hÅyaæ vÃg vadati Óanair uccair atha sÆccais, yÃvaty eva vÃk sÃsya yujyate trayo vai prÃjÃpatyà ­tvija udgÃtà prastotà pratihartà te và asyaitarhy av­ttà ayuktÃs, yad dhiækaroti tenaivÃsya te v­ttà yuktà bhavanti vÃk ca manaÓ cÃvadetÃm ahaæ ÓreyÃn asmy ahaæ ÓreyÃn asmÅti tau prajÃpatiæ praÓnam aitÃm, sà vÃg abravÅt, naiva mayà kiæ canÃnabhyuditaæ kriyatà iti, atha mano 'bravÅt, naiva mayà kiæ canÃnabhigataæ kriyatà iti sa manase 'nvabravÅt sà vÃg abravÅt, ahavyavì evÃhaæ tubhyam asÃnÅti tasmÃd e«Ã prajÃpataye 'havyavàtasmÃd yat kiæcopÃæÓu kriyate tad Ãhu÷ k­tam etat kriyatà iti prajÃpataye hi kriyate dvÃbhyÃæ dhÃrÃbhyÃæ prÃta÷savane g­hïÃti tis­bhyo mÃdhyaædine savane catas­bhyas t­tÅyasavane tan nava nava prÃïÃs, ÃtmÃgrÃyaïa÷ prÃïÃn evÃtman dhatte vi và etad yaj¤aÓ chidyate yat savanÃni saæti«Âhante ye devà divy ekÃdaÓa stha p­thivyÃm adhy ekÃdaÓa sthÃpsuk«ito mahinaikÃdaÓa stheti devatÃbhir vai yaj¤a÷ saætatas, devatÃbhir eva yaj¤aæ saætanoti prajÃpatir và ÃgrÃyaïas, yat sarve«u savane«v abhipraskandayati prajÃpatir và etat prajà abhijighrati prajÃpatir và ÃgrÃyaïas, yat sarve«u savane«u g­hïÃty Ãtmanaiva yaj¤aæ saætanoti prajÃpatir và ÃgrÃyaïas, yad e«o 'tiricyate tasmÃt puru«a÷ paÓÆnÃæ davi«Âham eti, ÃgrÃyaïo vai gÃyatryà vatsaras taæ và etad à t­tÅyÃt savanÃd abhipratidhÃvati gÃyatryà và ete loke sarve somà g­hyante tÃæ và etat sarvÃïi savanÃny abhipratidhÃvanti, atha yat sthÃlyà g­hÅto vij¤ÃtasthÃlyà ho«yantÅ3 dÃrumayeïÃ3 iti tasmÃd avij¤Ãtena garbheïa bhrÆïahÃ, atha yat sthÃlÅæ ri¤canti na dÃrumayam, tasmÃt pumÃn dÃyÃda÷ stry adÃyÃt, atha yat sthÃlÅæ parÃsyanti na dÃrumayam, tasmÃt striyaæ jÃtÃæ parÃsyanti na pumÃæsam atha striya evÃtiricyante //MS_4,6.4// \\ \\ indro vai v­trÃya vajram udayachat sa vajram udyataæ d­«ÂvÃbibhet so 'bravÅt, asti và idaæ tyasminn antar vÅryam, tat te pradÃsyÃmi mà mà vadhÅr iti tad và asmai prÃyachat, yaj¤aæ và asmai tat prÃyachat paÓÆn ukthyam eva yad ukthyo g­hyate yaj¤asya ca paÓÆnÃæ cÃvaruddhyai, etÃvÃn vai yaj¤o yÃvÃn ukthyas, anta÷Óle«aïam evÃnye grahÃ÷ plavo và e«a yaj¤asya yad ukthyas, yathà và idaæ plavaæ saænahya prasnÃty evaæ và etad ukthyam Ãlabhya prasnÃti sa enam à yaj¤asyod­ca÷ saæpÃrayati, aÇgÃni và ukthyas, yaj¤asya saætatyai g­hyate tasmai tvà vi«ïave tveti vi«ïur vai yaj¤as, vi«ïunà yaj¤a÷ saætatas, vi«ïunaiva yaj¤ena yaj¤aæ saætanoti, etena và idam ukthÃni saætatÃni tasmÃt puru«a÷ snÃvabhir anusaætata÷ sada ÃlabhyÃvanayati yaj¤aæ và etat saætatya saæprÃpyÃvanayati cak«ur vai Óukras, cak«ur ukthyas, cak«ur và etat purastÃd dhriyate, atho yathedaæ purastÃt paÓcÃt paÓyann anvety evaæ tat, atha yad eka÷ saæs tredhà kriyate tasmÃd eka÷ Óre«Âha÷ pÆrvÃrdhe 'vasyati yad etau grahau bhÆyi«ÂhÃ÷ somà anu hÆyante pÃpavasÅyasasya vyÃv­ttyai yad etat pÃtraæ bhÆyi«ÂhÃ÷ somà anvÃyanti tasmÃd ekaæ Óre«Âhaæ yantaæ bahava÷ paÓcÃd anuyanti pÃtrÃïi và adhvaryuæ puro viduhre, ukthÃmadÃni paÓcÃ, aindryà sadà upacarati, ÃgneyyÃgnÅdhram, vai«ïavyà havirdhÃnam, yathÃdevatam evainÃny upacarati tathà hainaæ na viduhre, antarÃhavanÅyaæ ca havirdhÃnaæ cÃdhvaryor lokas, antarà havirdhÃnaæ ca sadaÓ ca yajamÃnasya sada÷ sadasyÃnÃm, yadi kÃmayeta, adhvaryuæ yaÓa ­ched iti, antarÃhavanÅyaæ ca havirdhÃnaæ cÃvanayet somo vai yaÓas, e«o 'dhvaryor lokas, adhvaryum eva yaÓasÃrpayati yadi kÃmayeta yajamÃnaæ yaÓa ­ched iti, antarà havirdhÃnaæ ca sadaÓ cÃvanayet somo vai yaÓas, e«a yajamÃnasya lokas, yajamÃnam eva yaÓasÃrpayati yadi kÃmayeta sadasyÃn yaÓa ­ched iti, anta÷ sadasyÃvanayet somo vai yaÓas, e«a sadasyÃnÃæ loka÷ sadayÃn eva yaÓasÃrpayati sada ÃlabhyÃvanayati, aindraæ vai sadas, aindrÃïy ukthÃni, ukthÃnÃæ saætatyai, ukthÃnÃm anapachedÃya // \\ upayÃmag­hÅto 'si mitrÃvaruïÃbhyÃæ tvà // iti g­hïÃti prÃta÷savane maitrÃvaruïÃya // indrÃya tvà // iti brÃhmaïäÓaæsine // indrÃgnibhyÃæ tvà // ity achÃvÃkÃya // upayÃmag­hÅto 'si, indrÃya tvendrÃya tvà // iti g­hïÃti sarvebhyo mÃdhyaædine savane // upayÃmag­hÅto 'si, indrÃvaruïÃbhyÃæ tvà // iti g­hïÃti t­tÅyasavane maitrÃvaruïÃya // indrÃb­haspatibhyÃæ tvà // iti brÃhmaïäÓaæsine // indrÃvi«ïubhyÃæ tvà ity achÃvÃkÃya, evam asya yathokthaæ yathÃdevataæ g­hÅtà bhavanti //MS_4,6.5// Ãyur vai dhruvas tam uttamaæ g­hïÃti, uttamaæ hy Ãyu÷ sthÃlyà g­hïÃti, Ãyu«o dh­tyai pÆrïaæ g­hïÃti sarvam Ãyur eti prÃïo vai gÃyatrÅ, Ãyur dhruvas, yad e«a à t­tÅyÃt savanÃt pariÓaye tasmÃd yÃvad Ãyus tÃvÃn prÃïas, Ãyur vai dhruvas, yad agni«Âomam Ãste, Ãyur evÃptvà ni÷sarpati, Ãyur vai dhruvas, yat kevalaæ juhuyÃd Ãyu÷ prajÃnÃæ pradadhyÃt paridhÃnÅyÃyÃæ ÓasyamÃnÃyÃm avanayati sa hy antas, hotuÓ camase 'vanayati vaiÓvadevo vai hotà vaiÓvadevÅr imÃ÷ prajÃ÷ sarvÃsu và etat prajÃsv Ãyur dadhÃti janÃnÃm ity Ãhu÷ sarvÃsÃæ và etat prajÃnÃm Ãyu÷ sarvÃbhya÷ prajÃbhyo g­hyate, ubhayatovaiÓvÃnaro g­hyate, ubhayatovaiÓvÃnaro hy ayaæ prÃïas, ayaæ vÃva vaiÓvÃnaro yo 'yam avÃÇ prÃïas, yad e«a kevalà uttare havirdhÃne sÃdyate tasmÃd e«o 'rdhabhÃk prÃïÃnÃm ardhabhÃjà itare hiraïye 'dhi sÃdayed Ãyu÷kÃmasya, am­taæ vai hiraïyam Ãyur dhruvas, am­ta evÃsyÃyur dadhÃti, upopte 'nye grahÃ÷ sÃdyante 'nupopte dhruvas tasmÃd asthnÃnye paÓava÷ pratiti«Âhanti mÃæsena puru«a÷ prÃïà và uparavÃs, yad eta upopte grahÃ÷ sÃdyante sve và etad yonau sÃdyante pÆrvÃrdhe và ime mukhasya prÃïÃs, etat khalu vai havirdhÃnasya pÆrvÃrdhaæ yad dak«iïaæ havirdhÃnam, tasmÃd dak«iïe havirdhÃne prÃïà và eta itare grahÃs, Ãyur dhruvas, nava vai prÃïÃs, Ãyur daÓamam, tasmÃd e«a daÓamo g­hyate daÓamaæ hy Ãyus, rÃjaputro dhruvaæ gopÃyati sarvÃsÃæ và etat prajÃnÃm Ãyur gopÃyati tasmÃd rÃjaputro vÅryavattamas, yady abhicareta // \\ idam aham amu«yÃmu«yÃyaïasyÃyu÷ pravartayÃmi // iti dhruvaæ pravartayet, Ãyur evÃsya pravartayati yat pravartayet sarvÃsÃæ prajÃnÃm Ãyu÷ pravartayet, Óuk prajà ­chet, avartir yajamÃnaæ g­hïÅyÃt k«odhuko 'dhvaryu÷ syÃt tad vyaÇgya eva // dhruvaæ tvà dhruvak«itim amum ÃsthÃnÃc cyÃvayÃmi // iti, ÃsthÃnÃd evainaæ cyÃvayati pramÃyuko bhavati dhruvaæ vai pracyavamÃnaæ viÓvà bhÆtÃnu pracyavante pra yajamÃna ÃsthÃnÃc cyavate tad abhim­Óyas, divi divyÃn d­æhÃntarik«e antarik«yÃn p­thivyÃæ pÃrthivÃn iti yathÃsthÃma và etat prajà d­æhati sva Ãyatane yajamÃnam Ãyu«Ã và e«a vÅryeïa vy­dhyate yasya dhruva÷ skandati, Ãyur vÅryaæ dhruvas tad abhim­Óya÷ // Ãyurdhà asi dhruva, Ãyur me dhehi // iti, Ãyur evÃsmin dadhÃti varo dak«iïà vareïaiva varaæ sp­ïoti, Ãtmà hi vara÷ putrasenasya ha vai bhaimasene dhruva upadadÃsa taæ Ó­ïvÃna÷ sthairabrahmaïa ­tenaibhyo lokebhya ÃpyÃyayÃæcakÃra // svÃhà diva ÃpyÃyasva // iti sa t­tÅyaæ babhÆva // svÃhÃntarik«Ãd ÃpyÃyasva // iti sa dvibhÃgaæ babhÆva // svÃhà p­thivyà ÃpyÃyasva // iti sa pupÆre tad ­tenaivaibhyo lokebhyo dhruva ÃpyÃyayitavyas, dvÃdaÓe stotre 'vanayati // dvÃdaÓa mÃsÃ÷ saævatsara÷ saævatsaro yaj¤as, yaj¤a÷ prajÃpati÷ prÃjÃpatya÷ puru«as, yÃvÃn eva puru«as tasminn Ãyur dadhÃti yat stÆyamÃne 'vanayed garbhÃ÷ prapÃdukÃ÷ syus, ya¤ ÓasyamÃne yuvÃna÷ pramÅyeran ya¤ Óaste bahi÷ prÃïÃn dadhyÃt sak­¤ ÓastÃyÃæ madhyato 'vanÅyas, madhyato và etat prajÃnÃm Ãyur dadhÃti // svayaæbhÆr asi Óre«Âho raÓmi÷ priyo devÃnÃæ saæsadanÅya÷ // taæ tvà subhava devà abhisaæviÓantu // Ãyurdhà asi dhruva, Ãyur me dhehi // iti, Ãyur evÃsmin dadhÃti // varcodhà asi dhruva varco me dhehi // iti varca evÃsmin dadhÃti // i«o 'si tve«o 'si n­mïo 'si vrato 'si dak«o 'si tasya ta i«asya tve«asya n­mïasya vratasya dak«asya bhak«Åya svasya cÃraïasya ca ÓÆdrasya cÃryasya ca yathà tvaæ sÆryÃsi viÓvadarÓata evam ahaæ viÓvadarÓato bhÆyÃsam // iti viÓvadarÓato ha bhavati, asau và Ãditya÷ svayaæbhÆ÷ Óre«Âho raÓmis, yathai«a svayam abhavad evaæ svayaæ bhavati ya evaæ veda //MS_4,6.6// athaita ­tugrahÃ÷ saævatsarasya và ete vidh­tyai g­hyante dvÃdaÓa mÃsÃ÷ saævatsaras tasmÃd dvÃdaÓa ­tugrahÃs, madhuÓ ca mÃdhavaÓ ca vÃsantikà ­tÆ asannà hÆyante, asannà hÅma ­tavas, nÃnyo'nyam abhiprapadyate yad anyo'nyam abhiprapadyeta ­tà ­tur abhÅyÃt, atha yad anyo'nya÷ prapadyate tasmÃd idam ­tà ­tur anunihitÃ÷ pariplavante, ubhayatomukham ­tupÃtram ubhayatomukhà hÅma ­tavas, na vai tad vidma yata ­tÆnÃæ mukham, saha prathamaæ g­hïÃte sahottamam, saha yujyete saha vimucyete caturdaÓa và etat kurutas, ati và etad recayatas, asti mÃsas trayodaÓas tam evaitenÃptvÃvarunddhe, ­tubhyo vai prajÃ÷ prajÃyante yat «a¬ ­tunà catur ­tubhis, ­tubhyo vÃvÃsmà etac catu«pada÷ paÓÆn prajanayatas, atha yac catur ­tubhir dvir ­tunÃ, ­tubhyo vÃvÃsmà etad dvipada÷ paÓÆn prajanayatas, yad dvir ­tunà dvau hÅmà ­tÆ atha yad dve ­tupÃtre dvaudvau hÅma ­tavas, nÃnuyajati vaiÓvÃnaro va«aÂkÃras, yad anuyajed vaiÓvÃnaram ­tu«v anvavas­jet, andho và idam ÃsÅd avyÃv­ttam ahar ÃsÅn na rÃtris tad devà ­tugrahair vyÃvartayan yad ­tugrahà g­hyante, ahorÃtrayor vyÃv­ttyai saævatsaro vai svargo lokas tasya và eta Ãkramà yad ­tugrahÃs, yad ­tugrahà g­hyante svargasya lokasyÃkrÃntyai //MS_4,6.7// \\ \\ \\ Ãdityà và ita uttamÃ÷ svargaæ lokam Ãyan, te và ita÷ pratisaæhitÃ÷ purastÃd evÃnyat sarvam, saævatsaro vai svargo loka÷ saævatsaram etau kalpayituæ plÃyete yad adhvaryÆ yad aindrÃgnam ­tupÃtreïa g­hïÃti saævatsaraæ và etad anvÃrabhate svargÃya lokÃya, atho jyotir upari«ÂÃd dadhÃti svargasya lokasya sama«Âyai, asau và Ãditya÷ Óukra÷ puru«o vaiÓvadevas, ya¤ ÓukrapÃtreïa vaiÓvadevaæ g­hïÃti tasmÃt puru«a evÃmuæ pratyak sarve 'nye nya¤ca÷ paÓavas, devÃÓ ca và asurÃÓ cÃspardhanta te devÃ÷ prÃta÷savane vaiÓvadeve yaj¤aæ saæsthÃpyam apaÓyan, taæ prÃta÷savane samasthÃpayan yad vaiÓvadeva÷ prÃta÷savane g­hyate prÃta÷savane và etad vaiÓvadeve yaj¤aæ saæsthÃpayati tena saæsthitenÃri«Âena bhÆtena pracaranti devà vai sarve prÃta÷savanam abhyÃyachan nottarÃbhyÃæ savanÃbhyÃm ati«Âhanta yad vaiÓvadeva÷ prÃta÷savane hÆyate prÃta÷savane và etad vaiÓvadeve devatÃs tarpayanti tÃs t­ptà uttare savane abhis­jyamÃnà yanti vajro vai marutvatÅyÃs, vajra eva prathamas, apagÆrtir dvitÅya÷ st­tir uttamas, vajro vai dhanus, dhanur eva prathama÷ pratihitir dvitÅyas, vis­«Âas t­tÅyas, cakriyau và ete yaj¤asya yan marutvatÅyÃs, ak«o madhyama÷ pak«asÅ abhitas, marudbhir vai vÅryeïendro v­tram ahan na ­te marudbhyo 'Óaknod vÅryaæ kartum, yan marutvatÅyo graho g­hyate marutvatÅyaæ Óasyate tena mÃdhyaædinaæ savanaæ vÅryavat kathaæ savanÃny ­tumanti vettheti p­chet, ­tugrahai÷ prÃta÷savanam ­tumat, marutvatÅyair mÃdhyaædinaæ savanam, sÃvitreïa t­tÅyasavanam, marutvatÅyayo÷ sannayor dak«iïà dÅyante sve và etad yonau dak«iïà dÅyante paridhayo và ete yaj¤asya yan marutvatÅyÃs tasmÃn marutvatÅyÃn dak«iïà nÃtidÅyante yad atidadyÃd yathà bahi«paridhi skannam evaæ syÃt, yadi kÃmayeta vi¬ ojÅyasÅ syÃd abalÅya÷ k«atram iti yasyà marutvatÅya÷ pÆrvo 'rdha­cas tÃæ purorucaæ kuryÃt, viÓaæ và etad ojÅyasÅm akar abalÅya÷ k«atram, yadi kÃmayeta k«atram ojÅya÷ syÃd abalÅyasÅ vi¬ iti yasyà aindra÷ pÆrvo 'rdha­cas tÃæ purorucaæ kuryÃt k«atraæ và etad ojÅyo 'kar abalÅyasÅæ viÓam, jÃmi và etad yaj¤e kriyate yan marutvatÅyo graho g­hyate marutvatÅyaæ Óasyate paÓavo vai marutas, ajÃmi paÓavas tena tad ajÃmy ­tupÃtram Ãlabhya pratig­hïÃti, ­tavo vai maruta÷ saævatsara ­tavas, Ãyu÷ saævatsaras, Ãyu«i và etad adhvaryu÷ Órayate v­traæ và e«a hanti yo marutvatÅyÃn grahÃn g­hïÅte mÃhendre sarve kÃmÃ÷ sarvÃn và etat kÃmÃn Ãpnoti sarvÃn vyaÓnoti, indro vai v­tram ahan, so 'nyÃn devÃn atyamanyata sa mahendro 'bhavat sa etam uddhÃram udaharata v­traæ hatvà tad uddhÃra eva, asyai«a bhÃga eva tasmÃd rÃjà saægrÃmaæ jitvodÃjam udajate ÓukrapÃtreïa mÃhendraæ g­hïÃti vadanti grÃvÃïas, vadanty aulÆkhalÃs, manthanty ÃÓiram indre và etad agrà Ãgate gho«am akurvata, atho yajamÃna eva tejo dadhati //MS_4,6.8// \\ \\ @<[Page IV,92]>@ etad và e«ÃbhyanÆktà // a«Âau putrÃso aditer ye jÃtÃs tanvas pari / devaæ upa prait saptabhi÷ parà mÃrtÃï¬am Ãsyat // iti, e«a vÃva sa upÃæÓusavano grÃvà tasya và e«a somapÅtho yad Ãdityaæ mek«ayanti // vivasvann Ãdityai«a te somapÅtha÷ // iti somapÅthenaivainaæ samardhayati vyÃno và upÃæÓusavana÷ prajà Ãdityas, vyÃnaæ và etat prajÃsu dadhÃti paÓavo và Ãdityas, yad dadhnà madhyata÷ ÓrÅïÃti madhyato và etat paÓÆnÃæ payo dadhÃti, atha yat taptÃtaÇkyam, tasmÃd Ãmà satÅ pakvaæ duhe yadi kÃmayeta var«et parjanyà iti // yà divyà v­«Âis tayà tvà ÓrÅïÃmi // iti dadhnopari«ÂÃd Ãdityaæ ÓrÅïÅyÃt paÓavo và Ãditya÷ paÓubhya e«o 'muto var«ati paÓÆn eva v­«ÂyÃbhijigharti yadi kÃmayeta garbhÃ÷ ÓrÅvyeyur iti, udg­hyÃdityam avek«eta garbhà ha Órevukà bhavanti ÓukravatÅ vai pÆrve savane aÓukraæ t­tÅyaæ savanam, yad dvidevatyÃnÃæ saæsravÃn avanayaty ÃgrÃyaïam abhipraskandayati tena t­tÅyasavanaæ Óukravat, devà asurÃn hatvà m­tyor abibhayus te nÃthai«iïo nya¤canai«iïa età devatà bhÆyi«ÂhÃ÷ prÃviÓan yad dvidevatyÃn, tasmÃd dvidevatyebhya Ãdityo nirg­hyate b­hatÅbhyÃæ g­hïÃti paÓavo vai b­hatÅ÷ prajà Ãdityas, etÃvÃæl loko yÃvad uddhatam, yat saæprasÃrayitvà g­hïÃti lokaæ và etad annÃdyaæ yajamÃno bhrÃt­vyasya v­Çkte, atho imà eva prajà annÃdyÃyÃvarunddhe yady asya bhrÃt­vyo yajeta bahirvedi ti«Âhet tathà hainaæ nÃvarunddhe paÓavo và Ãdityas, agnÅ rudras, agner etÃs tanvo yad dhi«ïyÃs, yat saæprasÃrayitvà g­hïÃti rudrÃd và etat paÓÆn antardadhÃti, apidhÃyopa ni«krÃmati paÓÆnÃæ gopÅthÃya, Ãdityo vai dvidevatyÃnÃm anuyÃjas tasmÃt tÃn nÃnuyajati dvidevatyà và Ãdityasya prayÃjÃs tasmÃt tÃn nÃnuyajati paÓavo và Ãdityas, agnÅ rudras, brÃhmaïa upadra«Âà yad Åk«amÃïo juhuyÃt pradhÅyamÃnÃnÃm e«Ãm upadra«Âà syÃt, anyatrek«amÃïena hotavyam anupadra«Âai«Ãæ bhavati //MS_4,6.9// \<ÓukravatÅ : FN emended. Ed.: ÓukravatÅr>\ \\ \\ gÃyatro vai devÃnÃæ savità gÃyatryà e«a loke somo g­hyate yad Ãgrayaïas tasmÃd ÃgrÃyaïÃt sÃvitro nirg­hyate so 'da à t­tÅyÃt savanÃt pariÓaye kriyamÃïasyakriyamÃïasya prasavÃya, antarik«aæ và antaryÃmas, antarik«am imÃ÷ prajÃs, yad antaryÃmapÃtreïa sÃvitraæ g­hïÃti savità và etat prajÃ÷ prasuvati prajananÃya, asanno hÆyate, asannà hÅmÃ÷ prajà nelayanti nÃnuyajati yad anuyajet s­«Âiæ prajÃnÃæ vichindyÃt, atho samÃnapÃtrau hy etau somau g­hyete tasmÃn nÃnuyajati devà vai t­tÅyasavanam udyamaæ nÃÓaknuvan prÃta÷savane tarhi savitÃsÅt taæ devÃs t­tÅyasavanam abhiparyauhan, tena t­tÅyasavanam udayachanta yat sÃvitras t­tÅyasavane g­hyate savit­prasÆtà và etat t­tÅyaæ savanam udyachante sÃvitrasya saæsrave vaiÓvadevam abhig­hïÃti vaiÓvadevÅr imÃ÷ prajÃ÷ savit­prasÆtÃ÷ khalu vai prajÃ÷ prajÃyante mano vai savità vaiÓvadevÅr imÃ÷ prajÃ÷ sarvÃsu và etat prajÃsu mano dadhÃti, ÃÓÅrmata÷ savanasya g­hïÃti vaiÓvadevatvÃya suÓarmÃsi suprati«ÂhÃna iti yat svit soma÷ some pratiti«Âhati b­haduk«e namà iti yad b­had iti tena devebhyas, yan namà iti tena pit­bhyas, ukthabhÃjo vai pitaro 'stomabhÃjas, ukthÃyai«a g­hyate na stotrÃya yatra g­hyate ta¤ Óasyate sva Ãyatatne //MS_4,7.1// \\ \\ gh­tasya yajati, e«a vai prathamo dhi«ïyÃnÃæ yad ÃhavanÅyas taæ và etad agre vyÃghÃrayati, ÃgnÃvai«ïavyà vyÃghÃrayati parÃÇ và etarhi yaj¤as, agni÷ sarvà devatÃs, vi«ïur yaj¤as, devatÃÓ caiva yaj¤aæ cÃlabdha ghnanti và etat somaæ yad abhi«uïvanti yat saumya÷ somaæ và etat saæbhÃvayanti somam ÃpÃyayanti, avadhi«ur và etat somaæ yad abhyasu«uvus, anustaraïÅ và e«Ã somasya yat saumya÷ pitãïÃm anustaraïÅ tasmÃt pit­matyà yajati dak«iïà ti«Âhan juhoti dak«iïà hi pitãïÃm upasadÃæ và ete 'nuyÃjÃs, ÃgnÃvai«ïavyà gh­tasya yajati saumyà somasya yà evÃda upasatsu devatà ayÃk«Åt tà etat, amutra và e«a bhÆtÃya kriyate yad và etasya vyÃrdhi yat prÃmÃyi tad asyÃmuæ lokaæ gachati, atha pÆta evo¤Ói«yate pavitraæ vai saumyas, yajamÃnam evaitena punÃti sÃmadevatyo vai soma÷ somasya khalu vai saumya÷ sÃmne và etad dhriyate // satrà ta etad yad u ta iha // iti paripaÓyati yo 'gatÃsu÷ sa paripaÓyati yo gatÃsur na sa paripaÓyati yadi na paripaÓyed atha vadet // yan me mano yamaæ gataæ yad và me aparÃgatam / rÃj¤Ã somena tad vayam asmÃsu dhÃrayÃmasi // h­disp­k kratusp­g varcodhà asi varco me dhehi // iti ÃÓi«am evÃÓÃste //MS_4,7.2// athaite 'tigrÃhyÃs, devà vai somam ag­hïata, atha và etÃn indro 'g­hïÅta so 'vet, na và aham imÃn ­te brahmaïa÷ savi«yÃmÅti sa brahmopÃdhÃvat tÃn brahmaïÃsaghnot, brahma vai gÃyatrÅ tasmÃd gÃyatrÅbhir g­hyante yad evÃda÷ param annÃdyam anavaruddhaæ tasyaite 'varuddhyai g­hyante ye và amÅ vairÃjasya stobhà atiriktÃs tair ete sÃmanvanta÷ sarve và eta aindrÃs, ya aindra aindra÷ sas, asà Ãditya indra÷ samÃnam agniÓ cÃsau cÃdityas, virÃjo vai teja Ãgneya÷ ÓakvarÅïÃm aindras, revatÅnÃæ sauryas, yatra p­«ÂhÃni yujyeraæs tad etÃn juhuyÃt sÃmnÃæ satejastvÃya saæ và etad yaj¤a÷ paÓcÃt stotreïa ca Óastreïa cÃdhÅyate yad atigrÃhyÃ÷ pratyuttabdhyai cakriyau và ete yaj¤asya yat p­«ÂhÃni, upastambhanam atigrÃhyÃs tasmÃt prÃta÷savane g­hyÃ÷ pratyuttabdhyai yad Ãgneyas tejas tenÃvarunddhe yad aindra indriyaæ tena yat sauryo rucaæ tena triv­d vÃvÃsmà etat sam­ddhaæ brahmavarcasaæ dadhÃti tejo và agnir indriyam indro brahmavarcasam asà Ãdityas tejasà ca vÃvÃsmà etad brahmavarcasena cobhayata indriyaæ parig­hïÃti // agneÓ ca tvà brahmaïaÓ ca tejasà juhomi tejodÃm, tejo mà mà hÃsÅt, mÃhaæ tejo hÃsi«am, svÃhÃ, indrasya ca tvà k«atrasya caujasà juhomy ojodÃm ojo mà mà hÃsÅt, mÃham ojo hÃsi«am, svÃhà sÆryasya ca tvau«adhÅnÃæ ca varcasà juhomi varcodÃm, varco mà mà hÃsÅt, mÃhaæ varco hÃsi«am, svÃhÃ, agna Ãyu÷kÃrÃyu«mÃæs tvaæ tejasvÃn deve«v edhi, Ãyu«mantaæ mÃæ tejasvantaæ manu«ye«u kuru, indraujaskÃraujasvÃæs tvaæ sahasvÃn deve«v edhi, ojasvantaæ mÃæ sahasvantaæ manu«ye«u kuru sÆrya bhrÃjaskÃra bhrÃjasvÃæs tvaæ varcasvÃn deve«v edhi bhrÃjasvantaæ mÃæ varcasvantaæ manu«ye«u kuru // ete homà bhak«aækÃraÓ ca bhavanti, ete«Ãæ vai vÅryeïa bambaviÓvavayasà imÃæl lokÃn arvÃcaÓ ca parÃcaÓ ca prÃjÃnÅtÃm, saæ ha và asmà ime lokà arväcaÓ ca paräcaÓ ca bhÃnti ya evaæ veda supraj¤Ãnà và ita itthaæ lokÃs, amutas tvà arväco du÷praj¤ÃnÃs, e«a ha tv evÃmuto 'rvÃca imÃæl lokÃn prajÃnÃnti yasyaite hÆyante //MS_4,7.3// @<[Page IV,97]>@ upÃæÓupÃtreïa pÃtnÅvataæ g­hïÃti prÃïo và upÃæÓu÷ prÃïena và etat prayanti prÃïenodyanti, atho prÃïÃnÃæ pratipraj¤Ãtyai, atho yat prathamaæ pÃtraæ yujyate tad uttamaæ vimucyate prÃïÃnÃæ gopÅthÃya hotà và adya prÃtar upÃæÓum ayajat, yad etaæ hotà va«aÂkuryÃd yat puro 'kas tat paÓcÃt pariharet pramÃyuka÷ syÃt tasmÃd etam agnÅd va«aÂkaroti puro hy agnÅt prÃïo và upÃæÓu÷ prÃïÃd adhi prajÃ÷ prajÃyante yad upÃæÓupÃtreïa pÃtnÅvataæ g­hïÃti prajananÃya, asanno hÆyate, asannà hi prajÃ÷ prajÃyante nÃnuyajati yad anuyajet prajananam apihanyÃt, atho samÃnapÃtrau hy etau somau g­hyete tasmÃn nÃnuyajati mithunaæ vai gh­taæ ca somaÓ ca yat pÃtnÅvataæ gh­tena ÓrÅïÃti mithunatvÃya b­haspatisutasya tà iti brahma vai b­haspatis, brahmaïo vai yone÷ prajÃpati÷ prajà as­jata brahmaïo và etad yoner yajamÃna÷ prajÃyate, inda indriyÃvatà iti, indriyaæ hi garbhas, agnÃ3i patnÅvÃ3n iti mithunaæ và agnÅc ca patnÅÓ ca sajÆs tva«Ârà somaæ pibeti tva«Âà hi rÆpÃïi vikaroti gh­taæ vai devà vajraæ k­tvà somam aghnan, abhi khalu và etaæ ghÃrayanti yat pÃtnÅvataæ gh­tena ÓrÅïÃti, indriyeïa và etat patnÅ vyardhayati tasmÃn nirindriyà strÅ pumÃn indriyavÃn, tasmÃt pumÃæsa÷ sabhÃæ yanti na striyas, yad itarÃnt somä ÓrÅïÅyur na pÃtnÅvatam, striya÷ sabhÃm Åyur na pumÃæsas, indro vai v­tram ahan, tasya yan mÆrdhÃnam udarujat sa droïakalaÓo 'bhavat tato ya÷ soma÷ samasravat sa hÃriyojanas tasmÃd etaæ droïakalaÓena juhoti yonir hy asyai«as, indro v­traæ hatvà tasya yat klomno h­dayÃt somaæ samasi¤cat sa hÃriyojano 'bhavat sa indro 'manyata yad imam asuryaæ somaæ ho«yÃmi tad anv asurà Ãbhavi«yanti yan na ho«yÃmi tad anv Ãbhavi«yantÅti taæ saæsthite prah­te«u paridhi«v ajuhot, yat saæsthite prah­te«u paridhi«u juhoti tat svid ubhayam akar juhoty aha saæsthite juhoti, atirikto và e«a ­tvijÃæ ya unnetà tasmÃd etaæ na v­ïate na va«aÂkaroti, aty e«a somo 'reci sa và unnetÃram evÃbhyatiricyate, adhvaryur vai pÆrvÃnt somÃn juhoti yad etam adhvaryur juhuyÃd ÃhutÅ÷ saæs­jet samadaæ kuryÃt tasmÃd etam unnetà juhoti prajÃpatir và etam amanyata somaæ ho«yan, tam agnir abravÅt, na mayi tvam etam asuryaæ somaæ ho«yasy aÓ­tam advatÅyam, dvitÅyam astv iti yad dhÃnÃbhi÷ ÓrÅïÃti Ó­tatvÃya, atho dvitÅyatvÃya, athaità dhÃnÃs, yatra và ado devebhya÷ kÃmadughÃ÷ kÃmam aduhra tad età api duduhre tat pu«Âim evaitÃbhir avarunddhe prajÃpatir và ÃgrÃyaïas, yad e«o 'tiricyate tasmÃd ayam atirikto 'parimita imÃ÷ prajà abhipavate, ­ksÃme và indrasya harÅ tayo÷ paridhaya ÃdhÃnam, nirÃdhÃnÃya khalu và aÓvÃya ghÃsam apidadhÃti yat saæsthite prah­te«u paridhi«v ajuhot, yat saæsthite prah­te«u paridhi«u juhoti nirÃdhÃnÃbhyÃm evÃbhyÃæ ghÃsam apidadhÃti paÓavo vai dhÃnÃs, yat saækhÃdet paÓÆn hiæsyÃt, yan na saækhÃded ayatÃ÷ syu÷ saæd­Óya rayyai tvà po«Ãya tvety upavapati tat svid ubhayam aka÷ paÓÆnÃæ yatyai bhu¤janta enaæ paÓavà upati«Âhante //MS_4,7.4// \<Ãbhavi«yantÅti : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ \\ yaj¤ena vai devÃ÷ svargaæ lokam Ãyan, te 'manyanta, anena vai no 'nye lokam anvÃrok«yantÅti te chandÃæsy apaÓyan, tÃni vyatya«ajan, svargasya lokasyÃnanukÓÃtyai yac chandÃæsi vyati«ajati lokaæ và etac chandÃæsi yajamÃno bhrÃt­vyasya mohayati svargasya lokasyÃnanukÓÃtyai deve«u và anyÃni chandÃæsy Ãsann asure«v anyÃni kanÅyÃæsi deve«v Ãsan jyÃyÃæsy asure«u te devÃ÷ kanÅyobhiÓ chandobhir jyÃyÃæsi chandÃæsy asurÃïÃm av­¤jata yat kanÅyobhiÓ chandobhir jyÃyÃæsi chandÃæsi viÓaæsati lokaæ và etac chandÃæsi yajamÃno bhrÃt­vyasya v­Çkte lokam enam achandaskam akar anu«Âubhaæ sarvÃïi chandÃæsy abhisaæÓaæsati vÃg và anu«Âub Ãnu«Âubha÷ puru«as tasmÃt puru«a÷ sarvà vÃco vadati paÓavo vai chandÃæsi vÃg anu«Âub Ãnu«Âubha÷ puru«as, yat sarvÃïi chandÃæsi saæÓasyÃnu«Âubham uttamÃæ Óaæsati tasmÃt puru«a upari«ÂÃd avÃca÷ paÓÆn atti sarvÃïi chandÃæsi saæÓaæsati pajÃpatir vai chandÃæsi prajÃpatim evÃpnoti «a¬ ak«arÃïi stotrÃd atiricyante «a¬ và ­tavas, ­tu«v eva pratiti«Âhati tataÓ catvÃri Óastraæ punar upÃvartante catu«padas tena paÓÆn avarunddhe, atha dve evÃtiricyete dve virÃjam ati satyaæ cÃn­taæ ca virÃjam evÃpnoti //MS_4,7.5// \\ prajÃpatir vai devebhyo yaj¤Ãn vyakalpayat so 'manyata, ÃtmÃnam antar agÃm iti te«Ãæ và indriyÃïi vÅryÃïi puna÷ samab­hat sa «o¬aÓy abhavat, atha vai tarhÅndro devÃnÃm ÃsÅd avamatama÷ Óithiratamas tasmai và etaæ «o¬aÓinaæ prÃyachat tenendro 'bhavat tato devà abhavan parÃsurÃs tad ya evaæ vidvÃn etaæ «o¬aÓinaæ g­hïÅte bhavaty Ãtmanà parÃsya bhrÃt­vyo bhavati prajÃpatir vai devebhyas tanÆr vyakalpayat tÃsÃæ yà harivaty ÃsÅt tÃm Ãtmann aÓiæ«at preïà yad dharivatÅ purorug grahasya bhavati yaivÃsya harivatÅ priyà tanÆs tÃm Ãpnoti na «o¬asÅ nÃma yaj¤o 'stÅty Ãhus, atha kasmÃt «o¬aÓÅti yat stotreïa ca Óastreïa ca saæpadyate tasmÃt «o¬aÓÅ yaj¤ena vai devÃ÷ svargaæ lokam Ãyan, sa e«Ãæ na prÃbhavat tasmin và etaæ «o¬aÓinaæ pratyagrathnan, tenÃmuæ lokaæ vyÃpnuvan, tad amu«ya vÃva lokasya vyÃptyai «o¬aÓÅ g­hyate 'mu«ya lokasya sama«Âyai, agni«Âome rÃjanyasya g­hïÅyÃt, aÓÃnta enaæ vajro bhÆtyà inddhe, atirÃtre brÃhmaïasya vajro vai «o¬aÓÅÓvaro 'ÓÃnto yajamÃnaæ hiæsitas, rÃtrir eva vajraæ Óamayati prÃta÷savane g­hyas tejo vai prÃta÷savanam, tejasa eva vajraæ nirmimÅte mÃdhyaædine savane g­hyas, ojo vai mÃdhyaædinaæ savanam ojasa eva vajraæ nirmimÅte t­tÅyasavane g­hya÷ paÓavo vai t­tÅyasavanam, paÓubhya eva vajraæ nirmimÅte yat prÃta÷savane g­hïÅyÃd vajrà uttare savane abhyatiricyeta yan mÃdhyaædine savane madhyato vajro nihanyÃt t­tÅyasavane g­hyas tat sarve«u savane«u g­hïÃti na pÆrve savane Ãrtiæ nÅta÷ pa¤cadaÓa÷ kÃryas, vajro vai pa¤cadaÓas, vajram evÃsmà ÃdhÃt tena vijitiæ bhÆtiæ gachati «o¬aÓÅ kÃryas, yajamÃno vai pa¤cadaso vajra÷ «o¬asÅ vajram evÃsmà ÃdhÃt sa enaæ bhÆtyai Óremïa inddhe saptadaÓa÷ kÃrya÷ prajÃpatir vai saptadaÓa÷ prÃjÃpatya÷ «o¬aÓÅ sva evainaæ yonau dadhÃti, ekaviæÓa÷ kÃryas, ekaviæÓatidhÃmnÅ và anu«Âub Ãnu«Âubha÷ «o¬aÓÅ, etad và asyÃyatanatamam, tasmÃd ekaviæÓa÷ kÃryas, madhyame 'haæs trirÃtrasya g­hyas, madhyamaæ và ahas trirÃtrasya Óithiram ahno dra¬himne 'ÓithiratvÃya caturthe 'haæÓ catÆrÃtrasya g­hyas, caturthaæ và ahaÓ catÆrÃtrasya Óithiram ahno dra¬himne 'ÓithiratvÃya caturthecaturthe 'hann ahÅnasya g­hyas, caturthaæcaturthaæ và ahar ahÅnasya Óithiram ahno dra¬himne 'ÓithiratvÃya na dvirÃtre 'vakalpate dve và ete chandasÅ gÃyatraæ ca trai«Âubhaæ ca, achandaskam anÃyatanaæ g­hïÅte 'nÃyatano yajamÃno bhavati, uttare 'han dvirÃtrasya g­hyas, rÃtrim evÃyatanam abhyatiricyate //MS_4,7.6// \\ athai«o 'dÃbhyas, devÃÓ ca và asurÃÓ cÃspardhanta te devà etam apaÓyan, tam ag­hïata tÃn asurà nÃdabhnuvan, tad adÃbhyasyÃdÃbhyatvam, nainaæ bhrÃt­vyo dabhnoti ya etaæ g­hïÅte ghnanti và etat somaæ yad abhi«uïvanti, e«Ã vai somasyÃtimok«iïÅ tanÆr yÃn etÃn aæÓÆn prav­hanti, evaæ và etaæ lokaæ yajamÃno 'nvatimucyate vi và etad yaj¤aÓ chidyate yat savanÃni saæti«Âhante yad etÃn aæÓÆn punar apyasyati yaj¤asya saætatyà avichedÃya v­«Âyai và e«a g­hyate marunnÃmÃni hi var«ati parjanyo yatrai«a g­hyate, agni÷ prÃta÷savanÃt pÃtv asmÃn iti savanÃni và etena devà asurÃïÃm av­¤jata savanÃny evaitena yajamÃno bhrÃt­vyasya v­Çkte, agnaye tvà prav­hÃmi gÃyatreïa chandaseti chandÃæsi ca và etena devatÃÓ ca devà asurÃïÃm av­¤jata chandÃæsi caivaitena devatÃÓ ca yajamÃno bhrÃt­vyasya v­Çkte catur ÃdhÆnoti diÓo và etena devà asurÃïÃm av­¤jata diÓa evaitena yajamÃno bhrÃt­vyasya v­Çkte jÅvagraho và e«a somasya, ahutasya hy anabhi«utasya g­hyate yaju«Ã ca và Ãhutyà ca yaj¤a÷ saætatas, yad yajur vadann Ãhutiæ juhoti yaju«Ã caivÃhutyà ca yaj¤aæ saætanoti devà vai somam ag­hïata sa prajÃpatir avet, yo và iha prathama÷ somaæ grahÅ«yate sa idaæ bhavi«yatÅti sa etam ag­hïÅta so 'bhavat, yo bhÆtikÃma÷ syÃt sa etaæ g­hïÅte bhavati yadi Óaknoti grahÅtum ubhau bhavatas, yadi na Óaknoti grahÅtum ubhau na bhavata÷ parÃcÅnena prÃïatà grahÅtavya÷ parÃÇ hi sa prÃïai÷ Óriyo 'ntam agachat, apÃnatà grahÅtavyas, apÃnaæ hi sa tam ag­hïÅta prÃïyÃpÃnyÃvyavÃnatà grahÅtavyas, avyavÃnaæ hi sa tam ag­hïÅta yad vyavÃnet prÃïÃn vichindyÃt, yadi vyavÃned dhiraïyenÃpidadhyÃt, am­taæ vai hiraïyam am­tenaiva prÃïÃnt saædadhÃti sak­d abhi«uïoti sak­d g­hïÃti, eko vai prajÃpati÷ prajÃpatim evÃpnoti catu÷sraktinà grahÅtavyas, catu÷sraktinà và etaæ prajÃpatir ag­hïÅta sa sarvÃsu dik«v Ãrdhnot sa sarvÃsu dik«v ­dhnoti ya evaæ vidvÃn etaæ catu÷sraktinà g­hïÅte, apo vai somasya rasa÷ pravi«Âa÷ somam apÃæ rasas, yathà và idaæ gÃvau saæjagmÃne anyÃnyÃæ hata evaæ và etau saæjagmÃnà anyo 'nyasyendriyaæ vÅryaæ vinirhatas tayor và e«a raso yad dadhi yad dadhnà juhoti svenaivainau rasena Óamayati //MS_4,7.7// k­«ïaÓÅr«Ãgneyas, me«Å sÃrasvatÅ babhru÷ saumya÷ ÓyÃma÷ pau«ïa÷ Óitip­«Âho bÃrhaspatya÷ piÓaÇgo vaiÓvadevas, v­«ïir aindra÷ kalmëo mÃruta÷ saæhita aindrÃgnas, adhorÃma÷ sÃvitra÷ petvo vÃruïa÷ prajÃpati÷ prajÃ÷ s­«Âvà riricÃno 'manyata sa etÃm ekÃdaÓinÅm apaÓyat tayÃtmÃnam ÃprÅïÅta yaj¤o vai prajÃpatis tad ya evaæ vidvÃn etÃm ekÃdaÓinÅæ vibadhnÅte yad evÃsyÃtmana Ænaæ tad ÃprÅïÅte prajÃpati÷ prajÃ÷ s­«Âvà riricÃno 'manyata sa etÃnÅndriyÃïi vÅryÃïy apaÓyat tÃni dvandvam ÃtmÃnam abhisamabadhnÅta, ÃtmÃgneyas, vÃk sarasvatÅ, indriyaæ somas, vÃcaæ caivendriyaæ cÃtmÃnam abhisamabadhnÅta pu«Âi÷ pau«ïas, brahma b­haspati÷ pu«Âiæ caiva brahma cÃtmÃnam abhisamabadhnÅta balaæ viÓve devÃs, vÅryam indras, balaæ caiva vÅryaæ cÃtmÃnam abhisamabadhnÅta, ojo maruta÷ saha indrÃgnÅ ojaÓ caiva sahasaÓ cÃtmÃnam abhisamabadhnÅta prasavÃya sÃvitras, nirvaruïatvÃya vÃruïas, ÃgneyÃya sarvà upabadhyante, agnir vai sarvà devatÃ÷ sarvÃbhya eva devatÃbhya upabadhyante mithunatvÃyaiva sÃrasvatÅ, atha yat saumya÷ somo vai retodhà reto 'smin dadhÃti, atha yat pau«ïa÷ prajananaæ vai pÆ«Ã prajananÃya brahma b­haspatis, vaiÓvadevÅr imÃ÷ prajÃs, brahma và etat purastÃd ÃsÃæ prajÃnÃm atyauhÅt, atho brahmaïa evemÃ÷ prajà anukÃ÷ karoti viï marutas, viÓaæ và etat k«atrÃya niyunakti, atho viÓam eva k«atrÃyÃnukÃæ karoti, ojasà và etad viÓaæ k«atrÃya parig­hïÃti, Ãlabdha Ãgneyas, Ãlabdha aindras, athai«a aindrÃgna Ãlabhyate brahma caiva k«atraæ ca sayujà akar yad agniÓ cendraÓ ca bhÆyi«ÂhabhÃjau devatÃnÃm, tasmÃd brÃhmaïaÓ ca rÃjà ca bhÆyi«ÂhabhÃjau manu«yÃïÃm, prasavÃya sÃvitras, nirvaruïatvÃya vÃruïa÷ samudro vai varuïas, dak«iïà samudras, yad vÃruïo dak«iïÃrdha Ãlabhyate yajamÃnasya nirvaruïatvÃya, etad và e«ÃbhyanÆktà // sudevo asi varuïa yasya te sapta sindhava÷ / anuk«aranti kÃkudaæ sÆrmyaæ su«irÃm iva // iti //MS_4,7.8// ye devÃnÃæ balapatayas tebhyo dak«iïÃrdha Ãlabhyante tasmÃt prajà dak«iïÃbhijayantÅr yanti yad Ãgneya÷ saumyo bÃrhaspatyas te sÃrdham Ãlabhyante, oja evaitat saædhÅyate yad ÃgneyaÓ ca bÃrhaspatyaÓ ca saumyam abhitas tejasà ca vÃvÃsmà etad brahmavarcasena cobhayata indriyaæ parig­hïÃti, ekÃdaÓa và ete«Ãæ paÓÆnÃæ devatÃs, me«Å sÃrasvatÅ devatÃnÃæ dvÃdaÓÅ yad e«Ãtiricyate tasmÃt striya÷ puæso 'tiricyante, atha dve ekasya raÓane dve ekasya tasmÃt striyaæ jÃtÃæ parÃsyanti na pumÃæsam atha striya evÃtiricyante yaæ và amum indro v­trÃya vajraæ prÃharat sa tredhÃbhavat, yad agraæ tejà ÃsÅt sa sphyo 'bhavat, yan madhyaæ sa rathas, yajjaghanaæ sa yÆpa÷ sphyena parilikhati rathÃk«eïa vimimÅte yÆpo bhavati vajra evai«a saæbhriyate, etÃvatÅ và iyaæ p­thivÅ yÃvatÅ vedis, vajra ekÃdaÓinÅ tiraÓcÅæ minoti vajreïa và etad imÃæ jayati dak«iïata unnatà metavyà devayajanasya rÆpam atho vajraæ và etad yajamÃno bhrÃt­vyÃyo¤Órayati trayo madhyata÷ samà metavyÃ÷ samatvÃya samaæ hi paÓavo 'nÆpati«Âhante paÓubhir evainaæ samya¤caæ dadhÃti yaæ kÃmayeta pit­loka ­dhnuyÃd iti tasyoparasaæmitÃæ minuyÃt pit­loka eva ­dhnoti, atha yaæ kÃmayeta manu«yaloka ­dhnuyÃd iti tasya madhyasaæmitÃæ minuyÃt, manu«yaloka eva ­dhnoti, atha yaæ kÃmayeta devaloka ­dhnuyÃd iti tasya ca«ÃlasaæmitÃæ minuyÃt, devaloka eva ­dhnoti tÃsÃæ và e«Ã sam­ddhatamà yà ca«Ãlasaæmità tasmÃc ca«Ãlasaæmità metavyà sam­ddhatvÃya yasya paÓcÃd upastha÷ purastÃn nirïataæ taæ minuyÃd yaæ kÃmayeta bhrÃt­vyÃya lokaæ kuryÃd yajamÃnaæ nirbÃdheteti bhrÃt­vyÃyaiva lokaæ karoti yajamÃnaæ nirbÃdhate, atha yasya purastÃd upastha÷ paÓcÃn nirïataæ taæ minuyÃd yaæ kÃmayeta yajamÃnÃya lokaæ kuryÃd bhrÃt­vyaæ nirbÃdheteti yajamÃnÃyaiva lokaæ karoti bhrÃt­vyaæ nirbÃdhate sarve 'gni«ÂhÃ÷ kÃryÃs, yà agni«Âhà aÓrayas tà agni«ÂhÃ÷ kÃryÃs tena sarve 'gni«ÂhÃs, atha yad agni«ÂhÃd adhi raÓanà vihriyante tena sarve 'gni«ÂhÃs, nÃnà và ete«Ãæ paÓavas, nÃnà devatÃs, atha ya e«a dvÃdaÓo yajamÃna evaitasya paÓus, yad asmai paÓuæ na nirdiÓet tat pramÃyuko yajamÃna÷ syÃt, yaæ dvi«yÃt taæ brÆyÃt // \\ asau te paÓu÷ // iti tam evÃsmai paÓuæ nirdiÓati pramÃyuko bhavati yady abhicaret // idam aham amum Ãmu«yÃyaïam amu«yÃ÷ putram indravajreïÃbhinidadhÃmi // ity abhinidadhyÃt, indravajreïaivainam abhinidadhÃti pramÃyuko bhavati, atho dvÃdaÓasyaivai«a mÃsas, avaruddhyai //MS_4,7.9// manor vai pÃtrÃïy Ãsan, te«Ãæ samÃhanyamÃnÃnÃæ yÃvanto 'surà upÃÓ­ïvaæs tÃvantas tad ahar nÃbhavan, atha và etau tarhy asurÃïÃæ brÃhmaïà ÃstÃæ t­«ÂÃvarutrÅ tà abruvan, cikitsataæ nà iti tà abrÆtÃm, mano yajvà vai ÓraddhÃdevo 'sÅmÃni nau pÃtrÃïi dehÅti tÃni và ÃbhyÃm adadÃt tÃny agninà samak«ÃpayatÃm, tÃn jvÃlÃn ­«abha÷ samale taæ sà menir anvapadyata tasya ruvato yÃvanto 'surà upÃÓ­ïvaæs tÃvantas tad ahar nÃbhavan, tà abrÆtÃm, mano yajvà vai ÓraddhÃdevo 'sy anena tva ­«abheïa yÃjayÃveti tena và enam ayÃjayatÃm, tasya Óroïim anavattÃæ suparïa udamathnÃt sà manÃyyà upastham Ãpadyata tÃæ sà menir anvapadyata tasyà vadantyà yÃvanto 'surà upÃÓ­ïvaæs tÃvantas tad ahar nÃbhavan, tà abrÆtÃm, mano yajvà vai ÓraddhÃdevo 'sy anayà tvà patnyà yÃjayÃveti tÃæ prok«ya paryagniæ k­tvedhmÃbarhir achaitÃm, sa indro 'vet, ime vai te asuramÃye manuæ patnyà vyardhayatà iti tam indro brÃhmaïo bruvÃïa upait so 'bravÅt, mano yajvà vai ÓraddhÃdevo 'si yÃjayÃni tvà katamas tvam asi brÃhmaïa÷ // \\ kiæ brÃhmaïasya pitaraæ kim u p­chasi mÃtaram / Órutaæ ced asmin vedyaæ sa pità sa pitÃmaha÷ // keneti, ÃbhyÃæ brÃhmaïÃbhyÃm iti, ÅÓe 'haæ brÃhmaïayor iti, ÅÓi«a hÅty abravÅt, atithipatir vÃvÃtithÅnÃm Å«Âà iti sa dvitÅyÃæ vedim uddhantum upÃpadyata tà idhmÃbarhir bibhratà aitÃm, tà abrÆtÃm, kim idaæ karo«Åti, imaæ manuæ yÃjayi«yÃmÅti keneti yuvÃbhyÃm iti tà avittÃm indro vÃveti tau nyasyedhmÃbarhi÷ palÃyetÃm, tau yad adhÃvatÃæ parastÃd evendra÷ pratyaut // \\ tau v­ÓaÓ caivëaÓ cÃbhavatÃm, tad v­Óasya caivëasya ca janma sa manur indram abravÅt saæ me yaj¤aæ sthÃpaya mà me yaj¤o vik­«Âo bhÆd iti so 'bravÅt, yatkÃma etÃm ÃlabdhÃ÷ sa te kÃma÷ sam­dhyatÃm athots­jeti tÃæ và udas­jat tad ­ddhyà eva pÃtnÅvatas tvëÂra÷ syÃt tvëÂrà hi paÓavas, avÃcÅnaæ nÃbhyÃ÷ kÃryas, avÃcÅnaæ hi nÃbhyÃ÷ striyà vÅryavat, vyavavlinÃti và ekÃdaÓinÅ yaj¤am, yat pÃtnÅvata÷ pratyuttabdhyai //MS_4,8.1// \\ amu«min vai loke yajamÃno bubhÆ«ati, amu«ya khalu và ÃdityasyÃsau lokas, yat saurÅbhyÃæ juhoti, amu«min và etal loke yajamÃno bhavati dvÃbhyÃæ juhoti dvipÃd yajamÃna÷ prati«Âhityai hiraïyam avadhÃya juhoti hiraïyajyoti«am evainaæ svargaæ lokaæ gamayati baddhena juhoti dak«iïÃnÃæ và e«o 'nvÃrambhas, dyÃæ gacha svar gachety uddharati svargasya lokasya sama«Âyai rÆpaæ vo rÆpeïÃbhyemÅti rÆpaæ hiraïyaæ rÆpaæ paÓavas tutho vo viÓvavedà vibhajatv iti, e«a vai tutho viÓvavedà yad agnis, e«a vai taæ veda yo dak«iïÅyo yo 'dak«iïÅyas, etat te agne rÃdha eti somacyutam iti, agnÅdhe và etad dÅyate tat somaÓ cyÃvayati tan mitrasya pathà nayeti, e«a vai mitrasya panthà yad yaj¤as, ÃgneyyÃgnÅdhre juhoti, Ãgneyaæ hy ÃgnÅdhram, vÃruïyà dvitÅyayà yady ano và ratho và dÅyate vÃruïaæ hi tat, ­tasya pathà preteti, e«a và ­tasya panthà yad yaj¤as, candradak«iïà iti candraæ hi dÅyate brÃhmaïam adya ­dhyÃsaæ pit­mantaæ pait­matyam iti, e«a vai brÃhmaïa÷ pit­mÃn pait­matyo ya Ãr«eya÷ ÓuÓruvÃn, sudhÃtudak«iïam iti sudhÃtv evÃsya yaj¤aæ dadhÃti vi sva÷ paÓya vy antarik«am iti, ada eva prÃpya vadati yatasva sadasyair iti, arÃtÅyanti và eta etasmai dadate, ÅÓvarà brÃhmaïÃ÷ somapÃÓ cak«u«Ãpahantos tÃn eva Óamayati, asmadrÃtà madhumatÅr devatrà gachata pradÃtÃram ÃviÓateti tathà hainam amutrÃgachanti bahurmaryà yaj¤akuïapÅti ha smÃha yaj¤avacà rÃjastambÃyana÷ pra và ito manu«yà dak«iïÃÓ cyÃvayanti nÃmutra gachantÅti yad Ãha, anavahÃyÃsmÃn devayÃnena pathà suk­tÃæ loke sÅdata tan na÷ saæsk­tam iti tathà hainam iha cÃmutra cÃgachanti //MS_4,8.2// \\ ghnanti và etat somaæ yad abhi«uïvanti yaj¤aæ và etad ghnanti yad dak«iïà dÅyante yaj¤aæ và etad dak«ayanti tad dak«iïÃnÃæ dak«iïÃtvaæ yat tad dak«ayanti svargo vai loko mÃdhyaædinaæ savanam, yan mÃdhyaædine savane dak«iïà dÅyante svargasya lokasyÃkrÃntyai bahu deyam, setuæ và etat kurute svargasya lokasya sama«Âyai hiraïyaæ haste bhavaty atha nayati satyaæ vai hiraïyam, satyenaivainà nayati, agreïa gÃrhapatyam, jaghanena sadas tà udÅcÅr uts­janty antarà cÃtvÃlaæ cÃgnÅdhraæ ca, etena và aÇgirasa÷ svargaæ lokam Ãyan, tam evainÃ÷ panthÃm apinayati dvÃbhyÃæ gÃrhapatye juhoti, imÃæ tenÃkramate, ÃgneyyÃgnÅdhre, antarik«aæ tena, atha yad dak«iïà dÅyante svargaæ tena lokam agnÅdhe 'gre dadÃti yaj¤amukhaæ và agnÅt, yaj¤amukham eva nÃpÃrÃÂ, atho agnir vai sarvà devatÃs, devatà evÃsya tayÃbhÅ«ÂÃ÷ prÅtà bhavanti brahmaïe dadÃti prÃjÃpatyo vai brahmà prajÃpatim eva tayà prÅïÃti, ­tvigbhyo dadÃti hotrà eva tayà prÅïÃti yÃæ sadasyebhyo dadÃti somapÅthaæ tayà ni«krÅïÅte yÃm Ãr«eyÃya ÓuÓruvu«e dadÃti chandÃæsi tayà prÅïÃti na hi tasmÃd arhanti somapÅthaæ ni«krÅyam, yÃm Ãr«eyÃya ÓuÓruvu«e dadÃti devaloke tayà ­dhnoti yÃm anÃr«eyÃya ÓuÓruvu«e manu«yaloke tayà yÃm apras­ptÃya dadÃti vanaspatayas tayà prathante yÃæ yÃcamÃnÃya dadÃti bhrÃt­vyaæ tayà jinvati yÃæ bhÅ«Ã k«atraæ tayà brahmÃtti yÃæ pratinudate sà vyÃghrÅ dak«iïà yat tÃæ puna÷ pratig­hïÅyÃd vyÃghry enaæ bhÆtà pravlinÅyÃt, anyayà saha pratig­hyà tathà hainaæ na pravlinÃti yad ajaæ dadÃti, Ãgneyo và ajas, agner eva tena priyaæ dhÃmopaiti yad aviæ dadÃti, Ãvyan tenÃpajayati yad gÃæ dadÃti vaiÓvadevÅ gaus, viÓve«Ãæ devÃnÃæ tayà priyaæ dhÃmopaiti yad vÃso dadÃti sarvadevatyaæ vai vÃsas, devatà evÃsya tenÃbhÅ«ÂÃ÷ prÅtà bhavanti yat k­tÃnnaæ dadÃti mÃæsaæ tena ni«krÅïÅte yad ano và rathaæ và ÓarÅraæ tena yad dhiraïyaæ dadÃti, Ãyus tena var«Åya÷ kurute yad aÓvaæ dadÃti prÃjÃpatyo và aÓva÷ prajÃpater eva tena priyaæ dhÃmopaiti, atho amu«yÃdityasya lokaæ jayati, antata÷ pratihartre deyam, raudro vai pratihartà yan madhyata÷ pratihartre dadyÃn madhyato rudram anvavanayet tasmÃd antata÷ praihartre deyam, svarbhÃnur và Ãsura÷ sÆryaæ tamasÃvidhyat tam atrir anvapaÓyat, yad ÃtreyÃya hiraïyaæ dadÃti tama evÃpahate, atho jyotir upari«ÂÃd dadhÃti svargasya lokasyÃnukÓÃtyai //MS_4,8.3// \<Ãvyan : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ viÓvarÆpo và etat tvëÂro yaj¤asya vy­ddham amanyata yad ­ksÃme vyuhyete sa etÃny apaÓyat, yaj¤asya ni«k­tyai yad evÃtra yaj¤asya vy­ddhaæ tasyaitÃni ni«k­tyai hÆyante «a¬ ­gmyÃïi bhavanti «a¬ và ­tavas, ­tu«v eva pratiti«Âhati trÅïi yajÆæ«i trÅïi vai savanÃni savanÃny evÃpnoti navaitÃni sami«ÂayajÆæ«i juhoti navabhir bahi«pavamÃne stuvate tan nava nava prÃïÃ÷ prÃïÃn evÃtman dhatte, Ærdhvas ti«Âhan juhoti, Ærdhvo hi ti«Âhan vÅryavattaras, yaæ dvi«yÃt tasya tÆ«ïÅæ ti«Âhan juhuyÃt prÃïÃn asyÃntareti saætataæ juhoti prÃïÃnÃæ saætatyai, avichindan juhoti prÃïÃnÃm avichedÃya yad vichindyÃt prÃïÃn vichindyÃt, yaæ dvi«yÃt tasya vichindyÃt prÃïÃn asya vichinatti samÃnena vigrÃhaæ juhoti samÃnà hÅme prÃïÃs, yaj¤asya và età ÃïÅ etau vai viÓvÃmitro yaj¤asyÃïÅ apaÓyat tad yaj¤asyaivaità ÃïÅ kriyete yato yaj¤a ÃdÅyate tat punar nidheyà iti ha smÃha bharadvÃjas, yato và etad yaj¤a ÃdÅyate tat punar nidhÅyate //MS_4,8.4// @<[Page IV,112]>@ pa¤casavano vai yaj¤as trÅïi savanÃni, avabh­tho 'nÆbandhyà savanÃnÃæ pa¤camÅ pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha yad vai yaj¤asyÃtiricyate tad varuïo g­hïÃti, atiriktaæ và etad yaj¤asya yad ­jÅ«as, adhi«avaïam adhi«avaïe tasmÃt tenÃvabh­tham abhyavayanti, apo 'bhyavayanti, Ãpo hi varuïa÷ sthÃvarà abhyavayanti tà hi sÃk«Ãd varuïas, yad vahantÅr abhyaveyu÷ paÓÆn nirvaheyus, atha yat sthÃvarà abhyavayanti paÓÆnÃm anirvÃhÃya, Ãpo vai varuïas, vÃto varuïas, yad uda¤co 'vabh­tham abhyaveyur abhÅpata÷ prajà varuïo g­hïÅyÃt, atha yad dak«iïÃvabh­tham abhyavayanti yajamÃnasya nirvaruïatvÃya, uruæ hi rÃjà varuïaÓ cakÃreti cÃtvÃlÃt prayanto vadanti, e«a và aparipara÷ panthà arak«asyo yenÃsà Ãditya eti, amu«ya và etad Ãdityasya patha iti Óataæ te rÃjan bhi«aja÷ sahasram ity apa÷ parÃd­Óya vadanti, apo và etad bhÆ«anti pÆtÃbhir Ãbhi÷ pÆtÃÓ caranti, ekakapÃlà bhavanti na vai puru«a÷ kapÃlair Ãpyas, ekadhaivainam Ãpnoti, atho ekà và iyam asyÃm eva pratiti«Âhati t­ïaæ prÃsya juhoti, agnimaty eva juhoty Ãyatanavati, andho 'dhvaryu÷ syÃd yad anÃyatane juhuyÃt, apabarhi«a÷ prayÃjÃn yajati prajà vai barhi÷ prajà eva m­tyor uts­jati, ÃjyabhÃgau yajati yaj¤atÃyai varuïaæ yajati nirvaruïatÃyai, agnÅvaruïau yajati, ubhayata evainaæ varuïÃn mu¤cati nÃnuyÃjÃn yajati na saæsthÃpayanti, atiriktam iva hi tan manyante samudre te h­dayam apsv antar iti saha srucopamÃrayati yad evÃtra krÆraæ kriyate ta¤ Óamayati, avabh­tha nicuÇkuïeti, avabh­tha evÃsyai«a tato ya ­jÅ«a utplavate taæ bhak«ayanti somapÅtham iva hi tan manyante varuïo và ­jÅ«as, yad bhak«ayed varuïam Ãtmany a¤jÅta tad Ãhus, bhak«ayitavyam eva paÓavo và ­jÅ«a÷ paÓÆn evÃtmany aÇktà iti vic­tto varuïasya pÃÓà iti varuïapÃÓam eva vi«yati pratyasto varuïasya pÃÓà iti varuïapÃÓam eva pratyasyati namo varuïasya pÃÓÃyeti varuïapÃÓÃyaiva namo 'kar aÇgiraso và utti«Âhato rak«Ãæsy anÆdati«Âhan, tÃn và etena b­haspatir anvavait tenaibhyo rak«Ãæsy apÃhan yad etenÃnvavaiti rak«asÃm apahatyai yad Ærdhvastobham, tena bÃrhaspatyam atha yat tristobham, trayo và ime lokÃs, ebhyo và etal lokebhyo yaj¤Ãd rak«Ãæsy apahanti yad atichandasà sarvÃïi vai chandÃæsy atichandÃ÷ sarvair và etac chandobhir yaj¤Ãd rak«Ãæsy apahanti yad ÃgneyyÃ, agnir vai sarvà devatÃ÷ sarvÃbhir và etad devatÃbhir yaj¤Ãd rak«Ãæsy apahanti, apo 'bhyavayanti, Ãpo vai rak«oghnÅs, apo rak«Ãæsi na taranti rak«asÃm apahatyai, anapek«amÃïà Ãyanti varuïasyÃnanvavÃyÃya parogo«Âhaæ mÃrjayante parogo«Âham eva varuïaæ niravadayante, edho 'sy edhi«ÅmahÅti nirvaruïà eva bhÆtvaidhitum upayanti samid asi samedhi«ÅmahÅti samiddhyà eva //MS_4,8.5// ya÷ kÃmayeta sarvo me yaj¤a÷ syÃt sarasà iti sa etÃs tisro vaÓà Ãlabheta yaj¤asya sarvatvÃya, atho sarasatvÃya vaiÓvadevÅæ madhyata Ãlabheta reto và etan madhyato dadhÃti madhyato hi reto 'niruktayà pracaranti, anirukam iva hi retas, yÃtayÃmaæ và etasya devatÃÓ ca brahma ca yad vaiÓvadevÅ ca bÃrhaspatyà ca vaÓe bhavatas, devatÃnÃæ ca brahmaïaÓ cÃyÃtayÃmatvÃya dugdhÃni và etasya chandÃæsi yÃtayÃmÃni bhavanti chandasy eva rasaæ dadhÃti bÃrhaspatyÃm antata Ãlabheta brahma vai b­haspatis, brahmaïi và etad antato yaj¤asya yajamÃna÷ pratiti«Âhati yad vai yaj¤a÷ saæti«Âhate mitro 'sya svi«Âaæ yuvate varuïo duri«Âam, yan maitrÃvaruïy anÆbandhyà bhavati mitreïa và etan mitrÃd yaj¤asya svi«Âaæ mu¤cati varuïena varuïÃd duri«Âam ubhayata enaæ muktvà yajamÃnÃya prayachati yathà vai lÃÇgalenorvarÃæ prabhindanty evam ukthÃmadÃni yaj¤aæ prabhindanti yathà matyam anvavÃsyaty evam e«Ã yaj¤asya yad du«Âutaæ yad du÷Óastaæ yad vilomaæ tad etayà kalpayati videvo và ÅjÃna÷ sadevo 'nÅjÃnas, à hy anÅjÃne devatÃ÷ Óaæsante yathà và anadvÃn vimukto 'pakrÃmaty evam ÅjÃnÃd devatà apakrÃmanti yad Ãgneya udavasÃnÅyo bhavati, agnir vai sarvà devatÃs, devatà eva punar Ãlabhate, a«ÂÃkapÃlo bhavati gÃyatro hy agnir gÃyatrachandÃ÷ pa¤cakapÃla÷ kÃrya÷ pÃÇkto yaj¤as, yÃvÃn eva yaj¤as tam Ãlabdha yatra và ado 'gnau puru«aæ pramÅtam Ãdadhati tad enam abhi satyam, sarvà enam anyà devatà jahati, agnir enaæ devatÃnÃæ na jahÃti //MS_4,8.6// pra và ­cà ha prayachati yaju«Ã gamayati graheïa stotrÃya và ­k ÓastrÃya yaju÷ saæbaddhe vai stotraæ ca Óastraæ ca saæbaddhe ­k ca yajuÓ ca, uccair ­cà kriyata uccai÷ sÃmnopÃæÓu yaju«Ã te devà amanyanta, idaæ yaj¤asya Óithiram iti tat purorucam upÃdadhur aÓithiratvÃya devatà vai sarvà ÃÓaæsante grahe g­hyamÃïe mahyaæ g­hïÃti mahyaæ g­hïÃtÅti yat puroruk, devatÃnÃæ vyÃv­ttyai // jÅvà nÃma stha tà imaæ jÅvayata jÅvikà nÃma stha tà imaæ jÅvayata saæjÅvà nÃma stha tà imaæ saæjÅvayata // iti yavÃn ekaviæÓatiæ darbhapi¤jÆlÃni cÃvadhÃya paribrÆyÃt, athÃbhimantrayeta // prÃïÃpÃnau ta upÃæÓvantaryÃmau pÃtÃm, vyÃnaæ ta upÃæÓusavana÷ pÃtu vÃcaæ ta aindravÃyava÷ pÃtu dak«akratu te maitrÃvaruïa÷ pÃtu Órotraæ ta ÃÓvina÷ pÃtu cak«u«Å te ÓukrÃmanthinau pÃtÃm ÃtmÃnaæ ta ÃgrÃyaïa÷ pÃtu, aÇgÃni ta ukthya÷ pÃtu, Ãyus te dhruva÷ pÃtu stanau ta ­tupÃtre pÃtÃm, mÆrdhÃnaæ te droïakalaÓa÷ pÃtu kuk«Å te kalaÓau pÃtÃm, pu«Âapate cak«u«e cak«u÷ smane smÃnaæ vÃce vÃcaæ prÃïÃya prÃïaæ punar dehy asmai svÃhà // iti juhuyÃt, etad dha sma và Ãha vÃsi«Âha÷ sÃtyahavya÷ pÃtre«u và ahaæ tad brÃhmaïaæ veda yathà puru«a÷ sak­dÃh­tim Ãh­yate sak­t tv eva kuryÃn na tata÷ puras, yat puna÷ kuryÃt pramÅyeta yady abhicared etad eva yajur uditvÃthÃbhimantrayeta // punar itarathà //MS_4,8.7// @<[Page IV,116]>@ punar anyÃni pÃtrÃïi prayujyante nÃnyÃni yÃni puna÷ prayujyante tÃny asmai lokÃya yÃni na puna÷ prayujyante tÃny amu«mai k«ayÃya, athaitad ukthyapÃtraæ puna÷ prayujyate, ÃraïyÃn và etat paÓÆn prati, ÃraïyÃn evaitena paÓÆn dÃdhÃra yad etat puna÷ prayujyate tasmÃd etÃn paÓyata÷ parÅtya ghnanti, athaitad ­tupÃtraæ puna÷ prayujyate, aÓvaæ và etat prati, aÓvam evaitena dÃdhÃra yad etat puna÷ prayujyate tasmÃd etasyÃÓvasyevÃdhastä Óaphas, athaitad ÃdityapÃtraæ puna÷ prayujyate gÃæ và etat prati gÃm evaitena dÃdhÃra yad bhÆyi«ÂhÃbhir ­gbhir bhÆyi«Âha÷ somo g­hyate tasmÃd gaur hanyamÃnÃdyamÃnà paÓÆnÃæ bhÆyi«ÂhÃ, athaita¤ ÓukrapÃtraæ puna÷ prayujyate puru«aæ và etat prati puru«am evaitena dÃdhÃra, asau và Ãditya÷ Óukras, raÓmaya ­tavas, antaram ­tupÃtram, ÓukrapÃtraæ puna÷ prayujyate, antare hy amu«mÃd ÃdityÃd raÓmayas, athaitad upÃæÓupÃtraæ puna÷ prayujyate, aviæ và etat prati, avim evaitena dÃdhÃra, athaitad antaryÃmapÃtraæ puna÷ prayujyate, ajÃæ và etat prati, ajÃm evaitena dÃdhÃra prajÃpatir và ÃgrÃyaïas, yad e«a puna÷ prayujyate tasmÃt prajÃpati÷ prajà veda prajÃpater và etat pÃtraæ yad droïakalaÓas, yad e«a puna÷ prayujyate tasmÃd ayaæ k«ayo 'sti sapta vai pÃtrÃïi puna÷ prayogam arhanti tÃni hi bandhumanti sapta chandÃæsi chandÃæsi vÃg yÃvaty eva vÃk tÃm Ãpnoti sapta chandÃæsi sapta hotrÃ÷ sapta grÃmyÃ÷ paÓavas tÃn evÃvarunddhe trÅïi vai pÃtrÃïi pratyak«abandhÆni parok«abandhv evÃnyat sarvam, gÃyatry aindravÃyavas tri«Âup Óukras, jagaty ÃgrÃyaïas, achinnaæ srÃvayitavya÷ kÃmo hÃsya samardhuko bhavati, atho ajÅmÆtavar«Å parjanyo bhavati na camasam abhyupÃkuryÃt, yac camasam abhyupÃkuryÃd garbham­ta÷ prajÃ÷ syus, yenaivÃgre sarpanti tena puna÷ sarpeyus, yad anyena sarpeyur garbhà ve«ÂukÃ÷ syus, yÆpena và Ãhutaya÷ svargaæ lokaæ yanti, adhvaryuïà dak«iïÃs, Ærdhvo yÆpo mÅyata Ærdhvas ti«Âhan pratig­ïÃti svargasya lokasya sama«Âyai //MS_4,8.8// yo jye«Âhabandhu÷ syÃt sa aindravÃyavÃgrÃn grahÃn g­hïÅta, agraæ hy aindravÃyavas, ya ÃmayÃvÅ sa maitrÃvaruïÃgrÃn prÃïÃpÃïau hi mitrÃvaruïau ya÷ paÓcÃt somapÅtha÷ sa ÃÓvinÃgrÃn paÓceva hy etau somapÅtham ÃÓnuvÃtÃm, yo brahmavarcasakÃma÷ sa ÓukrÃgrÃn, tejo vai Óukro brahmavarcasam, yo 'bhicaret sa manthyagrÃn Ãrtaæ và etat pÃtraæ yan manthipÃtram, ya ÃnujÃvara÷ sa ÃgrÃyaïÃgrÃn agraæ hy ÃgrÃyaïas, eti và e«a yaj¤amukhÃd ya aindravÃyavÃgrebhyo grahebhyo 'nyÃgrÃn grahÃn g­hïÅte dhÃrayeyus taæ yaæ kÃmÃya g­hïÅyÃt, athaindravÃyavaæ sÃdayet, yathÃpÆrvaæ và etat kriyate na yaj¤amukhÃd eti yady ÃgrÃyaïa÷ skanded upa và dasyed itarebhyo grahebhyo nirg­hïÅyÃt, yathà pità putrÃn k«ita upadhÃvaty evaæ tat yadÅtare grahÃ÷ skandeyur upa và dasyeyur ÃgrÃyaïÃn nirg­hïÅyÃt, yathà putrÃ÷ pitaraæ k«ita upadhÃvanty evaæ tat droïakalaÓÃn nirg­hyante, e«a và ete«Ãæ yoni÷ svÃd eva yoner nirg­hyante, askannatvÃya soma÷ skantsyati tam ito grahÅ«yÃmÅti tasya và e«a pariÓaye yadà và etam avanayati, athai«a ubhayata÷Óukro 'tho sarvata÷Óukra÷ paÓubhir và e«a vy­dhyate yasya soma÷ skandati vy asya yaj¤aÓ chidyate paÓavo vai p­«adÃjyam, yat p­«adÃjyaæ juhoti paÓubhir evainaæ samya¤caæ dadhÃti mano jyotir ju«atÃm Ãjyasya vichinnaæ yaj¤aæ sam imaæ dadhÃtv iti yaj¤am eva saædadhÃti // \\ \\ vardhatÃæ bhÆtir dadhnà gh­tena mu¤catu yaj¤aæ yaj¤apatim aæhasa÷ // svÃhà // iti juhuyÃt, iyaæ và etad yaj¤asya g­hïÃti yad Ãrchati, iyaæ bhÆtis, asyà evainad adhi mu¤cati drapsaÓ caskanda p­thivÅm anu dyÃm ity abhim­Óati hotrÃsv evainat prati«ÂhÃpayati trayastriæÓad apo 'nvati«i¤cati, Ãpo hi yaj¤as, yaj¤aæ và etasya vimathnate yasya paÓuæ vimathnate vy asya yaj¤aÓ chidyate yad avadÃnaæ na vindet tad ÃjyasyÃvadyet sarvà và anyà devatà yÃtayÃmnÅ÷ prajÃpatir evÃyÃtayÃmà prÃjÃpatyam Ãjyam, prÃjÃpatyà devÃ÷ prajÃpatihutam evÃsya bhavati yadi kÃmayeta ye paÓuæ vyamathi«ata ta Ãrtim Ãrcheyur iti kuvid aÇga yavamanto yavaæ cid iti namauktimatya ­cÃgnÅdhre juhuyÃt, namauktÅr evai«Ãæ v­Çkte tÃjag Ãrtim Ãrchanti, athai«Ã«ÂÃpadÅ yad garbhasyÃvadyed avadÃnÃny atirecayet, yan nÃvadyet prok«itasya havi«o nÃvadyet, rasena juhoti, ava prok«itasya havi«o dyati nÃvadÃnÃny atirecayati //MS_4,8.9// yathà vai ÓÃlaivaæ saævatsaras tasya yathà pak«asÅ evaæ pak«asÅ yathà madhyamo vaæÓa evaæ divÃkÅrtyam, yathà và idaæ ÓÃlÃyÃ÷ pak«asÅ madhyamaæ vaæÓam abhisamÃgachanty evaæ và etat saævatsarasya pak«asÅ divÃkÅrtyam abhisaætanoti yathà madhyamo vaæÓa evaæ divÃkÅrtyam, yad e«a Óithira÷ syÃd avaÓÅryeta yad etasminn ahany ete grahà g­hyante, ahno dra¬himne 'ÓithiratvÃya ÓukrÃgrà etad ahar grahà bhavanti trai«Âubho vai Óukras, trai«Âubham etad aha÷ pratyuttabdhyai sayattvÃya sauryo graho g­hyate saurya÷ paÓur Ãlabhyate, asà Ãditya etad ahas taæ sÃk«Ãd ­dhnoti «a¬ grahà g­hyante paÓu÷ saptama Ãlabhyate sapta vai ÓÅr«an prÃïÃs, asà Ãditya÷ Óira÷ ÓÅr«an và etat prÃïÃn dadhÃti, indro vai v­tram ahan, sa imaæ lokam abhyajayat, amuæ tu lokaæ nÃbhyajayat taæ viÓvakarmà bhÆtvÃbhyajayat, yad vaiÓvakarmaïo graho g­hyate, amu«ya lokasyÃbhijityai yanti và ete 'smÃl lokÃd ye vaiÓvakarmaïaæ grahaæ g­hïate paräco hi yanti, ÅÓvarÃ÷ prameto÷ Óvo bhÆta Ãdityaæ g­hïÅran, iyaæ và aditir iyaæ prati«Âhà yad Ãdityas, asyÃm ava pratiti«Âhanti tayor anyamanyam à parÃrdhÃt pak«aso g­hïÅran viÓvam anyena karma kurvÃïà yanti, iyaæ và aditis, asyÃm anyena pratiti«Âhanti tà ubhau sahÃrke g­hïÅrann antaæ gatvÃ, antam eva gatvobhayor lokayo÷ pratiti«Âhanti, ÃdityenÃsmiæl loke vaiÓvakarmaïenÃmu«min //MS_4,8.10// \\ yu¤jate mana uta yu¤jate dhiyo viprà viprasya b­hato vipaÓcita÷ / vi hotrà dadhe vayunÃvid ekà in mahÅ devasya savitu÷ pari«Âuti÷ // devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade // abhrir asi nÃrir asi // utti«Âha brahmaïaspate devayantas tvemahe / upa prayantu maruta÷ sudÃnavà indra prÃÓÆr bhavà sacà // praitu brahmaïaspati÷ pra devy etu sÆn­tà / achà vÅraæ naryaæ paÇktirÃdhasaæ devà yaj¤aæ nayantu na÷ // @<[Page IV,121]>@ devÅ dyÃvÃp­thivÅ anu me 'maæsÃthÃm ­dhyÃsam adya makhasya Óira÷ // makhÃya tvà // makhasya tvà ÓÅr«ïe devÅr vamrÅr asya bhuvanasya prathamajà ­tÃvarÅs, ­dhyÃsam adya makhasya Óira÷ // makhÃya tvà // makhasya tvà ÓÅr«ïe // iyaty agra ÃsÅt, ato devÅ, ­dhyÃsam adya makhasya Óira÷ // makhÃya tvà // makhasya tvà ÓÅr«ïe // indrasyaujo 'si prajÃpate reta÷ // ­dhyÃsam adya makhasya Óira÷ // makhÃya tvà // makhasya tvà ÓÅr«ïe // madhu tvà madhulà k­ïotu // makhasya Óiro 'si // yaj¤asya pade stha÷ // gÃyatro 'si // trai«Âubho 'si // jÃgato 'si // makhasya rÃsnÃsi // sÆryasya rasà ÃÓrayasva // v­«ïo aÓvasya ni«pad asi v­«ïas tvÃÓvasya ni«padà dhÆpayÃmasi // varuïas tvà dh­tavrato dhÆpayatu mitrÃvaruïau dhruveïa dharmaïà // aditi« Âvà devÅ viÓvadevyavatÅ p­thivyÃ÷ sadhasthe aÇgirasvat khanatv avaÂa devÃnÃæ tvà patnÅr devÅr viÓvadevyavatÅ÷ p­thivyÃ÷ sadhasthe aÇgirasvad dadhatu mahÃvÅrÃn // arci«e tvà Óoci«e tvà jyoti«e tvà harase tvà / abhÅmÃn mahinà divo mitro babhÆva saprathÃ÷ // uta Óravasa à p­thivÅm // mitrasya car«aïÅdh­ta÷ Óravo devasya sÃnasi / dyumnaæ citraÓravastamam // @<[Page IV,122]>@ devas tvà savitodvapatu supÃïi÷ svaÇguri÷ / subÃhur uta Óaktyà // ­jave tvà sÃdhave tvà suk«ityai tvà // idam aham amum Ãmu«yÃyaïaæ tejasà brahmavarcasena paryÆhÃmi // idam aham amum Ãmu«yÃyÃïaæ viÓà k«atreïa paryÆhÃmi // idam aham amum Ãmu«yÃyaïaæ prajayà paÓubhi÷ paryÆhÃmi // ch­ïattu tvà vÃk ch­ïattu tvork ch­ïattu tvà havi÷ // devapuraÓ carasa ­dhyÃsaæ tvà //MS_4,9.1// \\ namo vÃce namo vÃcaspataye yà codità yà ca nodità tasyai vÃce namas, namà ­«ibhyo mantrak­dbhyo mantravidbhyo mantrapatibhyas, mà mÃm ­«ayo mantrak­to mantravida÷ prÃdus, daivÅæ vÃcam udyÃsaæ ju«ÂÃæ devebhya÷ svadhÃvarÅæ pit­bhyo 'numatÃn manu«yebhyas tan mà devà avantu ÓobhÃyi pitaro 'numadantu // gÃyatrÅæ chanda÷ prapadye tri«Âubhaæ chanda÷ prapadye jagatÅæ chanda÷ prapadye, anu«Âubhaæ chanda÷ prapadye paÇktiæ chanda÷ prapadye chandÃæsi chanda÷ prapadye // tÃni no 'vantu tÃni na÷ pÃlayantu tÃni sà ­chatu yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ // brahman pravargyeïa pracari«yÃmas, hotar gharmam abhi«Âuhi, agnÅd rajanarohiïau puro¬ÃÓÃv adhiÓraya pratiprasthÃtar vihara prastota÷ sÃmÃni gÃya // yajur yuktaæ sÃmabhir ­ktakhaætà viÓvÃbhir dhÅbhi÷ saæbh­taæ dak«iïÃbhi÷ / pratataæ pÃrayi«ïuæ stubho vahantu sumanasyamÃnÃ÷ // bhÆr bhuva÷ svar devasya savitu÷ prasave b­haspatiprasÆtà // \\ om indravanta÷ pracarata //MS_4,9.2// yamÃya tvà // makhÃya tvà // sÆryasya harase tvà // devas tvà savità madhvÃnaktu // p­thivyÃ÷ saæp­cas pÃhi // arci«e tvà Óoci«e tvà jyoti«e tvà tapase tvà // arcir asi Óocir asi jyotir asi tapo 'si sÆryasya tapas tapa÷ // saæsÅdasva mahaæ asi Óocasva devavÅtama÷ / vi dhÆmam agne aru«aæ medhya s­ja praÓasta darÓatam // a¤janti yaæ prathayanto na viprà vapÃvanto nÃgninà tapanta÷ / pitur na putra upasi pre«Âhà à gharmo agnir am­to na sÃdi // @<[Page IV,124]>@ anÃdh­«ÂÃsi purastÃd agner Ãdhipatyà Ãyur me dÃ÷ putravatÅ dak«iïata indrasyÃdhipatye prajÃæ me dÃ÷ // su«adà paÓcÃt savitur Ãdhipatye cak«ur me dÃ÷ // ÃÓrutir uttarato mitrÃvaruïayor Ãdhipatye Órotraæ me dÃ÷ // vidh­tir upari«ÂÃd b­haspater Ãdhipatye vÃcaæ me dÃ÷ // brahma me dÃ÷ k«atraæ me dÃ÷ payo me dÃ÷ // manor aÓvÃsi bhÆriputrà sÆpasadanà viÓvÃbhyo mà daæ«ÂrÃbhyas pÃhi //MS_4,9.3// cid asi // svÃhà marudbhya÷ pariÓrayasva // mÃsi // pramÃsi // pratimÃsi // vimÃsi // saæmÃsi // unmÃsi // antarik«asyÃntardhir asi // diva÷ saæp­cas pÃhi // arhan bibhar«i sÃyakÃni dhanvà / arhan ni«kaæ yajataæ viÓvarÆpam / arhann idaæ dayase viÓvam à dhanvà / ojÅyo rudras tad asti // @<[Page IV,125]>@ gÃyatro 'si // trai«Âubho 'si // jÃgatam asi // madhu / madhu / madhu // rucito gharma÷ //MS_4,9.4// daÓa prÃcÅr daÓa bhÃsi dak«iïÃs, daÓa pratÅcÅr daÓa bhÃsy udÅcÅs, daÓordhvà bhÃsi sumanasyamÃna÷ // sà na÷ prajÃæ paÓÆn pÃhy araïÅyamÃna÷ // agni« Âvà vasubhi÷ purastÃd rocayatu sa mà rucito rocaya // pitaras tvà yamarÃjÃna÷ pit­bhir dak«iïato rocayantu sa mà rucito rocaya // savità tvÃdityai÷ paÓcÃd rocayatu sa mà rucito rocaya // mitrÃvaruïau tvottarato marudbhÅ rocayetÃm, sa mà rucito rocaya // b­haspati« Âvà viÓvair devair upari«ÂÃd rocayatu sa mà rucito rocaya // deva gharma rucitas tvaæ deve«v à surucitaæ mÃæ devamanu«ye«u kuru rucaæ mayi dhehi rucir asi ruco 'si sa yathà tvaæ rucyà rocasa evam ahaæ rucyà roci«Åya taveva me rocamÃnasya roco bhÆyÃsus, dhrÃjir asi dhrÃjo 'si sa yathà tvaæ dhrÃjyà dhrÃjasa evam ahaæ dhrÃjyà dhrÃji«Åya taveva me dhrÃjamÃnasya dhrÃjo bhÆyÃsus, bhrÃjir asi bhrÃjo 'si sa yathà tvaæ bhrÃjyà bhrÃjasa evam ahaæ bhrÃjyà bhrÃji«Åya taveva me bhrÃjamÃnasya bhrÃjo bhÆyÃsu÷ //MS_4,9.5// apaÓyaæ gopÃm anipadyamÃnam à ca parà ca pathibhiÓ carantam / sa sadhrÅcÅ÷ sa vi«ÆcÅr vasÃnà ÃvarÅvarti bhuvane«v anta÷ // garbho devÃnÃæ janità matÅnÃæ mati÷ kavÅnÃæ pati÷ prajÃnÃæ dhartà k«atrasya // saæ devo devena savitrà yajatra saæ sÆryeïa rocate // h­de tvà manase tvà dive tvà sÆryÃya tvà // Ærdhvam imam adhvaraæ divi deve«u hotrà yacha // dhartà divo rajaso vibhÃti dhartà p­thivyà dhartoror antarik«asya dhartà // devo devÃnÃm amartyas tapojà apsu prÃvÅ÷ // viÓvÃsÃæ bhuvÃæ pate viÓvasya bhuvanaspate viÓvasya manasaspate viÓvasya vacasaspate viÓvasya brahmaïaspate // devaÓrut tvaæ deva gharma devÃn pÃhi tapojÃn // vÃjam asmin nidhehi devÃyuvam // madhu mÃdhvÅbhyÃm, madhu mÃdhÆcÅbhyÃm, madhumÃn devavÅtaye // sam agnir agninÃgata saæ devo devena savitrà yajatra saæ sÆryeïÃroci«Âa svÃhà // sam agnis tapasÃgata saæ devo devena savitrà yajatra saæ sÆryeïÃyukta, ÃyurdÃs tvam asmabhyaæ gharma varcodà asi pitÃsi pità no bodhi«Åmahi tvà namas te astu mà mà hiæsÅ÷ // tva«Ârimantas tvà sapema //MS_4,9.6// devasya tvà savitu÷ prasave 'Óvinor bÃhubhyÃæ pÆ«ïo hastÃbhyÃm Ãdade // adityà rÃsnÃsi // i¬Ã ehi, adità ehi, asÃv ehi sarasvaty ehi, asÃv ehi // yas te stana÷ ÓaÓayo yo mayobhÆr yena viÓvà pu«yasi vÃryÃïi // adityà u«ïÅ«am asi // pÆ«Ã tvopÃvasÅdatu // vÃyur asi, aÓvibhyÃæ pradhÃpaya // gharmÃya Óaæk«va // b­haspati« ÂvopasÅdatu // dÃnava÷ stha // prerava÷ stha // aÓvibhyÃæ pinvasva // sarasvatyai pinvasva, indrÃya pinvasva, indrÃya pinvasva // upa mehi sahorjo bhÃgena // madhuhavir asi svÃhà tvà vÃtÃya sÆryasya raÓmaye sità v­«Âisanaye saæjuhomi svÃhà // \\ @<[Page IV,128]>@ indrÃÓvinà madhuna÷ sÃraghasya gharmaæ pÃta vasavo yajatrà ve // gÃyatram asi // trai«Âubham asi // jÃgatÃsi // dyÃvÃp­thivÅbhyÃæ tvà parig­hïÃmi // antarik«eïopayachÃmi // divisp­Ç mà mà hiæsÅ÷ // antarik«asp­Ç mà mà hiæsÅ÷ // p­thivÅsp­Ç mà mà hiæsÅ÷ // tejo 'si tejo 'nuprehi //MS_4,9.7// salilÃya tvà vÃtÃya svÃhÃ, arïavÃya tvà vÃtÃya svÃhà sindhave tvà vÃtÃya svÃhà samudrÃya tvà vÃtÃya svÃhà Óimidvate tvà vÃtÃya svÃhà kumudvate tvà vÃtÃya svÃhÃ, avasyave tvà vÃtÃya svÃhà duvasyave tvà vÃtÃya svÃhÃ, anÃdh­«yÃya tvà vÃtÃya svÃhÃ, apratidh­«yÃya tvà vÃtÃya svÃhÃ, agnaye tvà vasumate svÃhà somÃya tvà rudravate svÃhÃ, indrÃya tvà marutvate svÃhà yamÃya tvà pit­mate 'Çgirasvate svÃhà // savitre tvarbhÆmate vibhÆmate vÃjavate b­haspativate viÓvadevyÃvate svÃhà // aha÷ ketunà ju«atÃm, svarjyotir ju«atÃæ svÃhà // rÃtri÷ ketunà ju«atÃm, svarjyotir ju«atÃæ svÃhà //MS_4,9.8// @<[Page IV,129]>@ divi dhà imaæ yaj¤am imaæ yaj¤aæ divi dhÃ÷ svasti gharmÃya savati gharmapitve // viÓvà ÃÓà dak«iïasad viÓvÃn devÃn ayì iha // oæ ÓrÃvaya // astu Órau«a // gharmasya yaja // aÓvinà gharmaæ pibataæ hÃrdrÃnum anu mÃæ dyÃvÃp­thivÅ anu me 'maæsÃtÃm ihaiva rÃtaya÷ santi saæ yajurbhi÷ svÃhendrÃya svÃhendrÃya va // svÃhÃk­tasya gharmasya madho÷ pibatam aÓvinà gharmam apÃtam aÓvinà vahad divyÃbhir Ætibhi÷ svaæ pedravaæ yathà ve // \\ i«e pipÅhi // Ærje pipÅhi // asmai brahmaïe pipÅhi // asmai k«atrÃya pipÅhi // i«a Ærje pipÅhi // subhÆtÃya pipÅhi // brahmavarcasÃya pipÅhi // asyai viÓe mahyaæ jyai«ÂhyÃya pipÅhi // gharmo 'si gharmam emi, asme brahmÃïi dhÃraya // k«atraæ dhÃraya // viÓaæ dhÃraya // pÆ«ïe Óarasi svÃhà // grÃvabhya÷ svÃhà // pratiravebhya÷ svÃhà // dyÃvÃp­thivÅbhyÃæ svÃhà pit­bhyo gharmapebhya÷ svÃhà // @<[Page IV,130]>@ rudrÃya rudrahotre svÃhà // hutaæ havir madhuhavir asi, indratame 'gnau svÃhà // aÓyÃma te deva gharma ­bhÆmato vibhÆmato vÃjavato b­haspativato viÓvadevyÃvata÷ pit­mato 'Çgirasvatas, uÓÅmahi tvà namas te astu mà mà hiæsÅ÷ // saæsÃdyamÃnÃyÃnubrÆhi // ahne svÃhà // rÃtryai svÃhà //MS_4,9.9// paÓÆnÃæ jyotir asi vibh­taæ devatrà jyotir bhà asi // vanaspatÅnÃm apÃm o«adhÅnÃæ rasas, vÃjinaæ tvà vÃjiny avanayÃmi, Ærdhvaæ mana÷ svargyam // payo 'si payasvÅ bhÆyÃsam // gharma yà te divi Óug yà divi yà b­hati yà stanayitnau yà jÃgate chandasÅyaæ te tÃm avayaje tasyai te svÃhà // gharma yà te 'ntarik«e Óug yÃntarik«e yà vÃte yà vÃmadevye yà trai«Âubhe chandasÅyaæ te tÃm avayaje tasyai te svÃhà // gharma yà te p­thivyÃæ Óug yà p­thivyÃæ yÃgnau yà rathantare yà gÃyatre chandasÅyaæ te tÃm avayaje tasyai te svÃhà // prastota÷ sÃma gÃya // anv adya na ity e«Ã brahmaïas tvà paraspÃya k«atrasya tanvas pÃhi // viÓas tvà dharmaïà vayam anu parikrÃmÃma suvitÃya navyase // @<[Page IV,131]>@ prastota÷ sÃma gÃya // anv adya na ity e«Ã prÃïasya tvà paraspÃya cak«u«as tanvas pÃhi // Órotrasya tvà dharmaïà vayam anu parikrÃmÃma suvitÃya navyase // prastota÷ sÃma gÃya // anv adya na ity e«Ã divas tvà paraspÃya // antarik«asya tanvas pÃhi // p­thivyÃs tvà dharmaïà vayam anu parikrÃmÃma suvitÃya navyase catu÷sraktir ­tasya nÃbhi÷ sado gharmo viÓvÃyu÷ Óarma saprathÃ÷ // apa dve«o apa hvaro anyavratasya saÓcima valgur asi ÓaæyordhÃyÃ÷ // ÓiÓur janadhÃyÃ÷ // Óaæ ca vak«i // pari ca vak«i // gharmaitat te 'nnam etat purÅ«am // tena vardhasva cÃpyÃyasva vardhi«Åmahi ca vayamà ca pyÃyi«Åmahi ca vy asau yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ //MS_4,9.10// \\ rantir nÃmÃsi divyo gandharvas tasya te padvad dhavirdhÃnam agnir adhyak«as, rudro adhipatis, viÓvÃvasuæ soma gandharvam Ãpo dad­Óu«Ås tad ­tenÃnvavÃyan, tad indrasya vai rudro rÃrahÃïa ÃsÃæ pari sÆryasya paridhÅær aporïu vÅrebhir adhi tan no g­ïÃno rajaso vimÃno yad và ghà satyam uta yan na vidma // dhiya invÃno dhiya in no avyÃt // sasnim avindac caraïe nadÅnÃm apÃv­ïod duro asmadrathÃnÃm // prÃsÃæ gandharvo am­tÃni vocat // induæ dak«aæ paridadÃd ahÅnÃm // vÃr«Ãharaæ sÃma gÃya // cid asi samudrayoni÷ // indur dak«a÷ Óyena ­tÃvà hiraïyapak«a÷ Óakuno bhuraïyu÷ / mahÃnt sadhasthe dhruva à ni«attas, namas te astu mà mà hiæsÅ÷ // somapÅthÃnu mehi // i«ÂÃhotrÅyaæ sÃma gÃya punar Ærjà saha rayyÃ, ity eke Óyaitaæ sÃma gÃya // ud u tyam, citram ity eke // vÃmadevyaæ sÃma gÃya // imam u «u tvam asmÃkaæ saniæ gÃyatraæ navyÃæsam // agnir deve«u pra voca // bhÆ÷ svÃhà //MS_4,9.11// @<[Page IV,133]>@ mà no gharma vyathito vivyadhÅn mà na Ãyu÷ param avaraæ mÃnadonai÷ / mo «vatvam asmÃn tarÃdhÃn mà rudriyÃso abhi gulbadhÃna÷ // mà na÷ kratubhir hŬi«ebhir asmaddvi«a÷ sunÅtho mà parà dai÷ / mà no agniæ nir­tir mà na ëÂÃn mà no dyÃvÃp­thivÅ hŬi«ethÃm // utà no mitrÃvaruïà ihÃgataæ manmà dÅdhyÃnà utà na÷ sakhÃyà / ÃdityÃnÃæ pras­tir hetir ugrà Óarà vëÂÃd dhavi«Ã vÃrïa÷ // vidhuæ dadrÃïaæ samane bahÆnÃæ yuvÃnaæ santaæ palito jagÃra / devasya paÓya kÃvyaæ mahitvÃdyà mamÃra sahya÷ samÃna÷ // \\ jari cetÅd abhiÓi«a÷ purà cak­bhyà Ãt­da / saædhÃtà saædhir maghavà puruvasur ni«kartà vihrutaæ puna÷ // ud u ti«Âha svadhvaras, Ærdhva Æ «u ïas, ity eke // \\ punar Ærjà saha rayyÃ, ity eke // ud u tyam, citram ity eke // bhÆ÷ svÃhà // bhuva÷ svÃhà // sva÷ svÃhà // bhÆr bhuva÷ sva÷ svÃhà //MS_4,9.12// bhÆr bhuva÷ svar mayi tad indriyaæ vÅryam, mayi rÃyas, mayi rak«as, mayi dak«as, mayi kratus, mayi dhehi suvÅryam // tis­bhir gharmo vibhÃty ÃkÆtyà manasà saha virÃjà jyoti«Ã saha tapasà brahmaïà saha tasya doham aÓÅmahi tasya bhak«am aÓÅmahi tasya tà upahÆtà upahÆtasya bhak«ayÃmi //MS_4,9.13// ud asya Óu«mÃd bhÃnor nÃvyà bibharti bhÃraæ p­thivÅ na bhÆmÅ÷ // \\ pra Óukraitu devÅ manÅ«Ã asmat suta«Âo ratho na vÃïÅ÷ //MS_4,9.14// \\ cid asi // b­haspati« Âvà sÃdayatu p­thivyÃ÷ p­«Âhe tena ­«iïà tena vidhinà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda //MS_4,9.15// @<[Page IV,135]>@ prajÃpati« Âvà sÃdayatu p­thivyÃ÷ p­«Âhe tena ­«iïà tena vidhinà tena chandasà tena brahmaïà tayà devatayÃÇgirasvad dhruvà sÅda //MS_4,9.16// ugraÓ ca bhÅmaÓ ca dhvÃntaÓ ca dhanavÃæÓ ca sahasÃvÃæÓ ca sahÅyasa÷ // vik«ipa÷ // vijye vivye vik«ipet //MS_4,9.17// saævatsaro 'si parivatsaro 'si, idÃvatsaro 'si, udvatsaro 'si vatsaro 'si // tasya te vasanta÷ Óiras, grÅ«mo dak«iïaæ pakÓam, var«Ã uttaram, Óarat pucham // hemanto madhyam, ÓiÓiraæ prati«ÂhÃnam, tasya te mÃsÃÓ cÃrdhamÃsÃÓ ca ­tava÷ parivatsarÃ÷ // ahorÃtre te kalpetÃm ehi prehi vÅhi samihy udÅcÅ //MS_4,9.18// @<[Page IV,136]>@ as­Çmukho rudhireïÃbhyakto yamasya dÆtaÓ ca vÃg vidhÃvati // g­dhra÷ suparïa÷ kuïapaæ ni«evati yamasya dÆta÷ prahita e«a eti vy asau yo asmÃn dve«Âi yaæ ca vayaæ dvi«ma÷ //MS_4,9.19// tac cak«ur devahitaæ purastä Óukram uccarat // paÓyema Órada÷ Óataæ jÅvema Óarada÷ Óatam, prabruvÃma Óarada÷ Óataæ Ó­ïuyÃma Óarada÷ Óatam //MS_4,9.20// nidhÃyo vÃ3 nidhÃyo vÃ3 nidhÃyo vÃ3 oæ vÃ3 oæ vÃ3 oæ vÃ3 e ai oæ svarïajyoti÷ //MS_4,9.21// b­hadbhÃ3 b­hadbhÃ3 b­hadbhÃ3 b­hadbhà im b­hadbhà im b­hadbhà im // im im im svarïajyoti÷ //MS_4,9.22// p­thivÅ samit tÃm agni÷ saminddhe sÃgniæ saminddhe tÃm ahaæ samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatÃæ svÃhà // @<[Page IV,137]>@ antarik«aæ samit tÃæ vÃyu÷ saminddhe sà vÃyuæ saminddhe tÃm ahaæ samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatÃæ svÃhà // dyau÷ samit tÃm Ãditya÷ saminddhe sÃdityaæ saminddhe tÃm ahaæ samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatÃæ svÃhà // diÓa÷ samit tÃæ prajÃpati÷ saminddhe sà prajÃpatiæ saminddhe tÃm ahaæ samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatÃæ svÃhà //MS_4,9.23// agne vratapate vrataæ cari«yÃmi tat te prabravÅmi tan me gopÃya ta¤ Óakeyam, tena Óakeyam, tena rÃdhyÃsam // vÃyo vratapate vrataæ cari«yÃmi tat te prabravÅmi tan me gopÃya ta¤ Óakeyam, tena Óakeyam, tena rÃdhyÃsam // sÆrya vratapate vrataæ cari«yÃmi tat te prabravÅmi tan me gopÃya ta¤ Óakeyam, tena Óakeyam, tena rÃdhyÃsam // vratÃnÃæ vratapate vrataæ cari«yÃmi tat te prabravÅmi tan me gopÃya ta¤ Óakeyam, tena rÃdhyÃsam //MS_4,9.24// p­thivÅ samit tÃm agni÷ samindhi«Âa sÃgniæ samindhi«Âa tÃm ahaæ samindhi«Âa sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhi«atÃæ svÃhà // antarik«aæ samit tÃæ vÃyu÷ samindhi«Âa sà vayuæ samindhi«Âa tÃm ahaæ samindhi«Âa sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhi«atÃæ svÃhà // dyau÷ samit tÃm Ãditya÷ samindhi«Âa sÃdityaæ samindhi«Âa tÃm ahaæ samindhi«Âa sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhi«atÃæ svÃhà // diÓa÷ samit tÃæ prajÃpati÷ samindhi«Âa sà prajÃpatiæ samindhi«Âa tÃm ahaæ samindhi«Âa sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhi«atÃæ svÃhà //MS_4,9.25// agne vratapate vratam acÃr«am, tat te prÃvocam, tad aÓakam, tenÃÓakam, tenÃrÃtsyam // vÃyo vratapate vratam acÃr«am, tat te prÃvocam, tad aÓakam, tenÃÓakam, tenÃrÃtsyam // sÆrya vratapate vratam acÃr«am, tat te prÃvocam, tad aÓakam, tenÃÓakam, tenÃrÃtsyam // vratÃnÃæ vratapate vratam acÃr«am, tat te prÃvocam, tad aÓakam, tenÃÓakam, tenÃrÃtsyam //MS_4,9.26// Óaæ no vÃto 'bhivÃtu Óaæ nas tapatu sÆrya÷ // ahÃni Óaæ bhavantu na÷ Óaæ rÃtrÅ pratidhÅyatÃm // p­thivÅ ÓÃnti÷ sau«adhÅbhi÷ ÓÃntis, antarik«aæ ÓÃntis tad vÃyunà ÓÃntis, dyau÷ ÓÃnti÷ sà v­«Âyà ÓÃntis, Ãpa÷ ÓÃntis, o«adhaya÷ ÓÃntis, vanaspataya÷ ÓÃntis, viÓve devÃ÷ ÓÃntis, brahma ÓÃntis, brÃhmaïÃ÷ ÓÃnti÷ ÓÃnti÷ sarvaÓÃntis tvayÃhaæ ÓÃntyà sarvaÓÃntyà mahyaæ dvipade ca catu«pade ca ÓÃntiæ karomi ÓÃntir babhÆva ÓÃntir asi ÓÃntir no astu, abhayaæ no astu // Ãpo hi «Âhà mayobhuvas tà na Ærje dadhÃtana / mahe raïÃya cak«ase // yo va÷ Óivatamo rasas tasya bhÃjayateha na÷ / uÓatÅr iva mÃtara÷ // tasmà araæ gamÃma vo yasya k«ayÃya jinvatha / Ãpo janayathà ca na÷ // ÅÓÃnà vÃryÃïÃæ k«ayantÅÓ car«aïÅnÃm / apo yÃtÃm abhe«ajaæ tà na÷ k­ïvantu bhe«ajam // kayà naÓ citra Ãbhuvad ÆtÅ sadÃv­dha÷ sakhà / kayà Óaci«Âhayà v­tà // kas tvà satyo madÃnÃæ maæhi«Âho matsad andhasa÷ / d­¬hà cid Ãruje vasu // abhÅ «u ïa÷ sakhÅnÃm avità jaritãïÃm / Óataæ bhavÃsy Ætibhi÷ // trÃtÃram indram avitÃram indraæ havehave suhavaæ ÓÆram indram / huve nu Óakraæ puruhÆtam indraæ svasti no maghavà dhÃtv indra÷ // @<[Page IV,140]>@ svasti nà indro v­ddhaÓravÃ÷ svasti na÷ pÆ«Ã viÓvavedÃ÷ / svasti nas tÃrk«yo ari«Âanemi÷ svasti no b­haspatir dadhÃtu // yathÃdityà aæÓum ÃpyÃyayanti yathÃk«itim ak«itaya÷ pibanti / evÃsmÃn indro varuïo b­haspatir ÃpyÃyayantu bhuvanasya gopÃ÷ // ud vayaæ tamasas pari jyoti÷ paÓyantà uttaram / devaæ devatrà sÆryam aganma jyotir uttamam // mitrasya vaÓ cak«u«Ã samÅk«Ãmahe // mitrasya vaÓ cak«u«Ã samÅk«adhvam // brahmaïa upastaraïam asi brahmaïe tvopast­ïÃmi //MS_4,9.27// agnir v­trÃïi jaÇghanad draviïasyur vipanyayà / samiddha÷ Óukra Ãhuta÷ // tvaæ somÃsi satpatis tvaæ rÃjota v­trahà / tvaæ bhadro asi kratu÷ // @<[Page IV,141]>@ agnir mÆrdhà bhuvo yaj¤asya // piprÅhi devaæ uÓato yavi«Âha vidvaæ ­tÆær ­tupate yajeha / ye daivyà ­tvijas tebhir agne tvaæ hotãïÃm asy Ãyaji«Âha÷ // agne yad adya viÓo adhvarasya hota÷ pÃvakaÓoce ve« Âvaæ hi yajvà / ­tà yajÃsi mahinà vi yad bhÆr havyà vaha yavi«Âha yà te adya // p­thupÃjà amartyo gh­tanirïik svÃhuta÷ / agnir yaj¤asya havyavà// taæ sabÃdho yatasruca itthà dhiyà yaj¤avanta÷ / Ãcakrur agnim Ætaye // agne rak«Ã ïo aæhasa÷ prati «ma deva rÅ«ata÷ / tapi«Âhair ajaro daha // tvaæ na÷ soma viÓvato rak«Ã rÃjann aghÃyata÷ / na ri«yet tvÃvata÷ sakhà // vaiÓvÃnaro na Ætyà p­«Âo divi // viÓvÃni no durgahà jÃtaveda÷ sindhuæ na nÃvà duritÃni par«i / agne atrivan namasà g­ïÃno 'smÃkaæ bodhy avità tanÆnÃm // @<[Page IV,142]>@ agne tvaæ pÃrayà navyo asmÃnt svastibhir ati durgÃïi viÓvà / pÆÓ ca p­thvÅ bahulà na urvÅ bhavà tokÃya tanayÃya Óaæ yo÷ // agnÃvi«ïÆ sajo«asemà vardhantu vÃæ gira÷ / dyumnair vÃjebhir Ãgatam // agnÃvi«ïÆ mahi dhÃma priyaæ vÃæ pÃtho gh­tasya guhyÃni nÃma / damedame sapta ratnà dadhÃnà prati vÃæ jihvà gh­tam uccaraïyat // pÃvakà na÷ sarasvatÅ vÃjebhir vÃjinÅvatÅ / yaj¤aæ va«Âu dhiyÃvasu÷ // à no divo b­hata÷ parvatÃd à sarasvatÅ yajatà gantu yaj¤am / havaæ devÅ juju«Ãïà gh­tÃcÅ ÓagmÃæ no vÃcam uÓatÅ Ó­ïotu // \<à : FN emended. Ed.: Ã.>\ ye te sarasva Ærmayo madhumanto gh­taÓcuta÷ / te«Ãæ te sumnam Åmahe // yasya vrataæ paÓavo yanti sarve yasya vratam upati«Âhantà Ãpa÷ / yasya vrate pu«Âipatir nivi«Âas taæ sarasvantam avase huvema // agni÷ pratnena manmanà ÓumbhÃnas tanvaæ svÃm / kavir vipreïa vÃv­dhe // soma gÅrbhi« Âvà vayaæ vardhayÃmo vacovida÷ / sum­¬Åko nà ÃviÓa // @<[Page IV,143]>@ tvam agne vÅravad yaÓo devaÓ ca savità bhaga÷ / ditiÓ ca dÃti vÃryam // tvaæ bhago nà à hi ratnam i«e parijmeva k«ayasi dasmavarcÃ÷ / agne mitro na b­hata ­tasyÃsi k«attà vÃmasya deva bhÆre÷ // preddho agne // imo agne vÅtatamÃni havyÃjasro vak«i devatÃtim acha / prati na Åæ surabhÅïi vyantu // agnà ÃyÆæ«i pavase, agnir ­«i÷ // taæ hi Óasvantà Ŭate srucà devaæ gh­taÓcutà / agniæ havyÃya vo¬have // agnimagniæ havÅmabhi÷ sadà havanta viÓpatim / havyavÃhaæ purupriyam // agne pÃvaka roci«Ã sa na÷ pÃvaka dÅdivas, agni÷ Óucivratatamas, ud agne Óucayas tava // sa havyavì amartya uÓig dÆtaÓ canohita÷ / agnir dhiyà sam­ïvati // agniæ stomena bodhaya samidhÃno amartyam / havyà deve«u no dadhat // kim it te vi«ïo paricak«yaæ bhÆt pra yad vavak«e Óipivi«Âo asmi / mà varpo asmad apagÆha etad yad anyarÆpa÷ samithe babhÆtha // pra tat te adya Óipivi«Âa nÃmÃrya÷ ÓaæsÃmi vayunÃni vidvÃn / taæ tvà g­ïÃmi tavasam atavyÃn k«ayantam asya rajasa÷ parÃke // sutrÃmÃïaæ p­thivÅæ dyÃm anehasaæ suÓarmÃïam aditiæ supraïÅtim / daivÅæ nÃvaæ svaritrÃm anÃgasam asravantÅm Ãruhemà svastaye // mahÅm Æ «u mÃtaraæ suvratÃnÃm ­tasya patnÅm avase huvema / tuvik«atrÃm ajarantÅm urÆcÅæ suÓarmÃïam aditiæ supraïÅtim // agnÅ«omà savedasà sahÆtÅ vanataæ gira÷ / saæ devatrà babhÆvathu÷ // yuvam etÃni divi rocanÃny agniÓ ca soma sakratÆ adhattam / yuvaæ sindhÆær abhiÓaster avadyÃd agnÅ«omà amu¤cataæ g­bhÅtÃn //MS_4,10.1// @<[Page IV,145]>@ agnà ÃyÃhi vÅtaye g­ïÃno havyadÃtaye / ni hotà satsi barhi«i // agniæ dÆtaæ v­ïÅmahe hotÃraæ viÓvavedasam / asya yaj¤asya sukratum // agninÃgni÷ samidhyate kavir g­hapatir yuvà / havyavì juhvÃsya÷ // agnir v­trÃïi jaÇghanat, agniæ stomena bodhaya, agnà ÃyÆæ«i pavase, agne tam adya Ãbhi« Âe adya // ebhir no arkair bhavà no arvÃÇ svar ïa jyoti÷ / agne viÓvebhi÷ sumanà anÅkai÷ // \\ adhà hy agne // agne÷ stomaæ manÃmahe sidhram adya divisp­Óa÷ / devasya draviïasyava÷ // agnà yo martyo duvo dhiyaæ jujo«a dhÅtibhi÷ / bhasan nu «a pra pÆrvya i«aæ vurÅtÃvase // @<[Page IV,146]>@ tvam agne saprathà asi ju«Âo hotà vareïya÷ / tvayà yaj¤aæ vitanvate // v­«Ã soma dyumaæ asi v­«Ã deva v­«avrata÷ / v­«Ã dharmÃïi dadhi«e // agnir jÃto arocata ghnan dasyÆn jyoti«Ã tama÷ / avindad gà apa÷ sva÷ // agre b­han // \\ imaæ me varuïa ÓrudhÅ havam adyà ca m­¬aya / tvÃm avasyur Ãcake // \<ÓrudhÅ : FN Pada: Órudhi>\ tat tvà yÃmi, agninÃgni÷ // tvaæ hy agne agninà vipro vipreïa sant satà / sakhà sakhyà samidhyase // pra sa mitra marto astu prayasvÃn yas ta Ãditya Óik«ati vratena / na hanyate na jÅyate tvoto nainam aæho aÓnoty antito na dÆrÃt // anamÅvÃsà Ŭayà madanto mitaj¤avo varimann à p­thivyÃ÷ / Ãdityasya vratam upak«iyanto vayaæ mitrasya sumatau syÃma // \\ @<[Page IV,147]>@ tat sÆryasya devatvaæ tan mahitvaæ madhyà kartor vitataæ saæjabhÃra / yaded ayukta harita÷ sadhasthÃd Ãd rÃtrÅ vÃsas tanute simasmai // \\ bhadrà aÓvà harita÷ sÆryasya citrà etagvà anumÃdyÃsa÷ / namasyanto diva à p­«Âham asthu÷ pari dyÃvÃp­thivÅ yanti sadya÷ // tvam agne vratapà asi // yad vo vayaæ praminÃma vratÃni vidu«Ãæ devà avidu«ÂarÃsa÷ / agni« Âad viÓvam Ãp­ïÃti vidvÃn yebhir devaæ ­tubhi÷ kalpayÃti // agne naya // à devÃnÃm api panthÃm aganma ya¤ ÓaknavÃma tad anu pravo¬hum / agnir vidvÃnt sa yajÃt sed u hotà so adhvarÃnt sa ­tÆn kalpayÃti // agni÷ Óucivratatamas, ud agne Óucayas tava, akrandad agnis, nakto«Ãsà // ÃyÃhi tapasà jani«vÃgne pÃvako arci«Ã / upemÃæ su«Âutiæ mama // à no yÃhi tapasà jani«vÃgne pÃvaka dÅdyat / havyà deve«u no dadhat //MS_4,10.2// @<[Page IV,148]>@ abhi tvà deva savitar ÅÓÃnaæ vÃryÃïÃm / sadÃvan bhÃgam Åmahe // mahÅ dyau÷ p­thivÅ ca nas tvÃm agne pu«karÃd adhi tam u tvà dadhyaÇÇ ­«is tam u tvà pÃthyo v­«Ã // uta bruvantu jantavà ud agnir v­trahÃjani / dhanaæjayo raïeraïe // à yaæ haste na khÃdinaæ ÓiÓuæ jÃtaæ na bibhrati / viÓÃm agniæ svadhvaram // pra devaæ devavÅtaye bharatà vasuvittamam / à sve yonau ni«Ådatu // à jÃtaæ jÃtavedasi priyaæ ÓiÓÅtÃtithim / syona à g­hapatim // agninÃgnis tvaæ hy agne agninà // taæ marjayanta sukratuæ puroyÃvÃnam Ãji«u / sve«u k«aye«u vÃjinam // yaj¤ena yaj¤am ayajanta devÃs tÃni dharmÃïi prathamÃny Ãsan / te ha nÃkaæ mihimÃna÷ sacanta yatra pÆrve sÃdhyÃ÷ santi devÃ÷ // samidho agnà Ãjyasya vyantu tanÆnapÃd agnà Ãjyasya vetu, i¬o agnà Ãjyasya vyantu barhir agnà Ãjyasya vetu duro agnà Ãjyasya vyantu, u«ÃsÃnaktÃgnà Ãjyasya vÅtÃm, daivyà hotÃrÃgnà Ãjyasya vÅtÃm, tisro devÅr agnà Ãjyasya vyantu svÃhÃ, agniæ svÃhà somaæ svÃhÃ, agniæ svÃhÃ, agniæ hotrÃt svÃhà devà Ãjyapà ju«Ãïà agnà Ãjyasya vyantu // agne yaæ yaj¤am adhvaraæ viÓvata÷ paribhÆr asi / sa id deve«u gachati // tvaæ na÷ soma viÓvatas, agnir mÆrdhà bhuvo yaj¤asya // soma yÃs te mayobhuva Ætaya÷ santi dÃÓu«e / tÃbhir no 'vità bhava // yà te dhÃmÃni divi yà p­thivyÃæ yà parvate«v o«adhÅ«v apsu / tebhir no viÓvai÷ sumanà ahe¬an rÃjant soma prati havyà g­bhÃya // tat savitur vareïyaæ bhargo devasya dhÅmahi / dhiyo yo na÷ pracodayÃt // acittÅ yac cak­mà daivye jane dÅnair dak«ai÷ prabhÆtÅ puru«atvatà / deve«u ca savitar mÃnu«e«u ca tvaæ no atra suvatÃd anÃgasa÷ // @<[Page IV,150]>@ pÃvakà na÷ sarasvatÅ, à no diva÷ // pÆ«Ã gà anvetu na÷ pÆ«Ã rak«atv arvata÷ / pÆ«Ã vÃjaæ sanotu na÷ // Óukraæ te anyad yajataæ te anyad vi«urÆpe ahanÅ dyaur ivÃsi / viÓvà hi mÃyà avasi svadhÃvo bhadrà te pÆ«ann iha rÃtir astu // iheha va÷ svatavasa÷ kavaya÷ sÆryatvaca÷ / yaj¤aæ marutà Ãv­ïe // pra citram arkaæ g­ïate turÃya mÃrutÃya svatavase bharadhvam / ye sahÃæsi sahasà sahante rejate agne p­thivÅ makhebhya÷ // viÓve devà ­tÃv­dha ­tubhir havanaÓruta÷ / ju«antÃæ yujyaæ paya÷ // viÓve devÃso asridhà ehimÃyÃso adruha÷ / medhaæ ju«anta vahnaya÷ // dyÃvà na÷ p­thivÅ imaæ sidhram adya divisp­Óam / yaj¤aæ deve«u yachatÃm // pra pÆrvaje pitarà navyasÅbhir gÅrbhi÷ k­ïudhvaæ sadane ­tasya / à no dyÃvÃp­thivÅ daivyena janena yÃtaæ mahi vÃæ varÆtham // @<[Page IV,151]>@ sa havyavÃÂ, agniæ stomena // devaæ barhir vasuvane vasudheyasya vetu devÅr dvÃras, vasuvane vasudheyasya vyantu devÅ u«ÃsÃnaktà vasuvane vasudheyasya vÅtÃm, devÅ jo«ÂrÅ vasuvane vasudheyasya vÅtÃm, devÅ ÆrjÃhutÅ vasuvane vasudheyasya vÅtÃm, devà daivyà hotÃrà vasuvane vasudheyasya vÅtÃm, devÅs tisras tisro devÅr vasuvane vasudheyasya vyantu devo narÃÓaæsas, vasuvane vasudheyasya vetu devo agni÷ svi«Âak­t sudraviïà mandra÷ kavi÷ satyamanmÃyajÅ hotà hoturhotur ÃyajÅyÃn agne yÃn devÃn ayì yaæ apiprer ye te hotre amatsata tÃæ sasanu«Åæ hotrÃæ devaægamÃæ divi deve«u yaj¤am erayemam, svi«Âak­c cÃgne hotÃbhÆr vasuvane vasudheyasya namovÃke vÅhi // vÃjevÃje Óaæ no bhavantu //MS_4,10.3// pra devaæ devyà dhiyà bharatà jÃtavedasam / havyà no vak«ad Ãnu«ak // ayam u «ya pra devayur hotà yaj¤Ãya nÅyate / ratho na yor abhÅv­to gh­ïÅvä cetati tmanà // @<[Page IV,152]>@ ayam agnir uru«yaty am­tÃd iva janmana÷ / sahasaÓ cit sahÅyÃn devo jÅvÃtave k­ta÷ // i¬ÃyÃs tvà pade vayam // agne viÓvebhi÷ svanÅka devair ÆrïÃvantaæ prathama÷ sÅda yonim / kulÃyinaæ gh­tavantaæ savitre yaj¤aæ naya yajamÃnÃya sÃdhu // sÅda hotar ni hotà // tvaæ dÆtas tvam u na÷ paraspÃs tvaæ vasyà à v­«abha praïetà / agne tokasya nas tane tanÆnÃm aprayuchan dÅdyad bodhi gopÃ÷ // agninà rayim aÓnavat po«am eva divedive / yaÓasaæ vÅravattamam // gayasphÃno amÅvahà vasuvit pu«Âivardhana÷ / sumitra÷ soma no bhava // indrÃgnÅ rocanà diva÷ pari vÃje«u bhÆ«atha÷ / tad vÃæ ceti pra vÅryam // pra car«aïibhya÷ p­tanÃhave«u pra p­thivyà riricÃthe divaÓ ca / pra sindhubhya÷ pra giribhyo mahitvà prendrÃgnÅ viÓvà bhuvanÃty anyà // @<[Page IV,153]>@ maruto yad dha vo diva÷ sumnÃyanto havÃmahe / à tÆ nà upagantana // yà va÷ Óarma ÓaÓamÃnÃya santi tridhÃtÆni dÃÓu«e yachatÃdhi / asmabhyaæ tÃni maruto viyanta rayiæ no dhatta v­«aïa÷ suvÅram // imaæ me varuïa tat tvà yÃmi kayà na÷ ko adya piprÅhi devÃn agne yad adya, apsv agne sadhi« Âava // apsu me somo abravÅd antar viÓvÃni bhe«ajà / ÃpaÓ ca viÓvaÓaæbhuva÷ // ud uttamaæ varuïa pÃÓam asmat // ava te he¬o varuïa namobhir ava yaj¤ebhir Åmahe havirbhi÷ / k«ayann asmabhyam asura pracetà rÃjann enÃæsi ÓiÓratha÷ k­tÃni // tvaæ no agne varuïasya vidvÃn devasya he¬o 'vayÃsisÅ«ÂhÃ÷ / yaji«Âho vahnitama÷ ÓoÓucÃno viÓvà dve«Ãæsi pramumugdhy asmat // sa tvaæ no agne 'avamo bhavotÅ nedi«Âho asyà u«aso vyu«Âau / avayak«va no varuïaæ rarÃïo vÅhi m­¬Åkaæ suhavo na edhi //MS_4,10.4// @<[Page IV,154]>@ agnir v­trÃïi jaÇghanat tvaæ somÃsi satpati÷ // anÅkair dve«o ardayÃgne viÓvÃbhir Ætibhi÷ / rayiæ no dhehi yaj¤iyam // sainÃnÅkena suvidatro asme ya«Âà devaæ Ãyaji«Âha÷ svasti / adabdho gopà uta na÷ paraspà agne dyumad uta revad didÅhi // piprÅhi devÃn à devÃnÃm // sÃætapanà idaæ havir marutas taj juju«Âana / yu«mÃkotÅ riÓÃdasa÷ // yo no maruto abhi durh­ïÃyus tiraÓ cittÃni vasavo jighÃæsati / druha÷ pÃÓÃn prati sa mucÅ«Âa tapi«Âhena hanmanà hantanà tam // \\ agni÷ pratnena manmanà soma gÅrbhi« Âvà vayam // g­hamedhÃsà Ãgata maruto mÃpabhÆtana / imà havyà juju«Âana // pra budhnyà va Årate mahÃæsi pra nÃmÃni prayajyavas tiradhvam / sahasriyaæ damyaæ bhÃgam etaæ g­hamedhÅyaæ maruto ju«adhvam // preddho agne, imo agne // @<[Page IV,155]>@ agnim Ŭe purohitaæ yaj¤asya devam ­tvijam / hotÃraæ ratnadhÃtamam // v­«Ã soma dyumaæ asi // krŬaæ va÷ Óardho mÃrutam anarvÃïaæ ratheÓubham / kaïvà abhi pragÃyata // atyÃso na ye maruta÷ sva¤co yak«ad­Óo na Óubhayanta maryÃ÷ / te harmye«ÂhÃ÷ ÓiÓavo na Óubhrà vatsÃso na prakrŬina÷ payodhÃ÷ // taæ hi ÓaÓvantas, agnimagnim // indrÃgnÅ navatiæ puro dÃsapatnÅr adhÆnutam / sÃkam ekena karmaïà // Ónathad v­tram uta sanoti vÃjam indrà yo agnÅ sahurÅ saparyÃt / irajyantà vasavyasya bhÆre÷ sahastamà sahasà vÃjayantà // tam indraæ vÃjayÃmasi // yuje rathaæ gÃe«aïaæ haribhyÃm upa brahmÃïi juju«Ãïam asthu÷ / vibÃdhi«Âa sya rodasÅ mahitvendro v­trÃïy apratÅ jaghanvÃn // \\ viÓvakarman vÃcaspatim //MS_4,10.5// @<[Page IV,156]>@ uÓantas tvà havÃmahe // à no agne sucetunà rayiæ viÓvÃyupo«asam / mÃr¬Åkaæ dhehi jÅvase // tvaæ soma mahe bhagaæ tvaæ yÆna ­tÃyate / dak«aæ dadhÃsi jÅvase // tvaæ soma pracikito manÅ«Ã tvaæ raji«Âham anu ne«i panthÃm / tava praïÅtÅ pitaro na indo deve«u ratnam abhajanta dhÅrÃ÷ // tvayà hi na÷ pitara÷ soma pÆrve karmÃïi cakru÷ pavamÃna dhÅrÃ÷ / vanvann avÃta÷ paridhÅær aporïu vÅrebhir aÓvair maghavà bhavà na÷ // tvaæ soma pit­bhi÷ saævidÃno 'nu dyÃvÃp­thivÅ Ãtatantha / tasmai ta indo havi«Ã vidhema vayaæ syÃma patayo rayÅïÃm // barhi«ada÷ pitara Æty arvÃg imà vo havyà cak­mà ju«adhvam / ta ÃgatÃvasà ÓaætamenÃthà na÷ Óaæ yor arapo dadhÃtana // upahÆtÃ÷ pitara÷ somyÃso barhi«ye«u nidhi«u priye«u / ta Ãgamantu ta iha Óruvantv adhibruvantu te 'vantv asmÃn // Ãhaæ pitÌnt suvidatraæ avitsi napÃtaæ ca vikramaïaæ ca vi«ïo÷ / barhi«ada÷ svadhayà ye sutasya bhajanta pitvas ta ihÃgami«ÂhÃ÷ // idaæ pit­bhyo namo astv adya ye pÆrvÃso ya uparÃsa Åyu÷ / ye pÃrthive rajasy à ni«attà ye và nÆnaæ suv­janÃsu vik«u // udÅratÃm avarà ut parÃsà un madhyamÃ÷ pitara÷ somyÃsa÷ / asuæ ya Åyur av­kà ­taj¤Ãs te no 'vantu pitaro have«u // agni«vÃttà ­tÃv­dha÷ pitaro m­¬atà su na÷ / dÅrghÃyutvÃya jÅvase // agni«vÃttÃn ­tumato havÃmahe narÃÓaæse somapÅthaæ ya ÃÓu÷ / te no viprÃsa÷ suhavà m­¬antu Óaæ no bhavantu dvipade Óaæ catu«pade // agni«vÃttÃ÷ pitarà eha gachata sada÷sada÷ sadata supraïÅtaya÷ / attà havÅæ«i prayatÃni barhi«y athà rayiæ sarvavÅraæ dadhÃtana // sa pratnathà sahasà jÃyamÃna÷ sadya÷ kÃvyÃni ba¬ adhatta viÓvà / ÃpaÓ ca mitraæ dhi«aïà ca sÃdhan devà agniæ dhÃrayan draviïodÃm // sa pÆrvayà nividà kavyatÃyor imÃ÷ prajà ajanayan manÆnÃm / vivasvatà cak«asà dyÃm apaÓ ca devà agniæ dhÃrayan draviïodÃm // \\ ye tÃt­«ur devatrà jehamÃnà hotrÃvida÷ stomata«ÂÃso arkai÷ / Ãgne yÃhi suvidatrebhir arvÃk satyai÷ kavyai÷ pit­bhir gharmasadbhi÷ // pra vÃyum achà b­hatÅ manÅ«Ã b­hadrayiæ viÓvavÃraæ rathaprÃm / dyutadyÃmà niyuta÷ patyamÃna÷ kavi÷ kavim iyak«asi prayajyo // pra yÃbhir yÃsi dÃÓvÃæsam achà niyudbhir vÃya i«Âaye duroïe / ni no rayiæ subhojasaæ yuvasva ni vÅraæ gavyam aÓvyaæ ca rÃdha÷ // indraæ vayaæ ÓunÃsÅram asmin yaj¤e havÃmahe / sa na÷ par«ad ati dvi«a÷ // so 'horÃtrai÷ so 'rdhamÃsai÷ sa mÃsai÷ sa ­tubhi÷ pari yaj¤aæ babhÆva / saævatsarasya mahimÃnam etaæ ÓunÃsÅram indram adyÃhuvema // sapta tvà harito rathe vahanti deva sÆrya / Óoci÷keÓaæ purupriya // taraïir viÓvadarÓato jyoti«k­d asi sÆrya / viÓvam ÃbhÃsi rocanam //MS_4,10.6// @<[Page IV,159]>@ indrÃgnÅ rocanà diva÷ pra car«aïibhyas, indrÃgnÅ navatiæ pura÷ Ónathad v­tram // ju«Âo damÆnà atithir duroïa imaæ no yaj¤am upayÃhi vidvÃn / viÓvà agne abhiyujo vihatyà ÓatrÆyatÃm Ãbharà bhojanÃni // agne Óardha mahate saubhagÃya tava dyumnÃny uttamÃni santu / saæ jÃspatyaæ suyamam Ãk­ïu«va ÓatrÆyatÃm abhiti«Âhà mahÃæsi // pra vÃm arcanty ukthino nÅthÃvido jaritÃra÷ / indrÃgnÅ i«Ã Ãv­ïe // upo ha yad vidathaæ vÃjino gur dhÅbhir viprÃ÷ pramatim ichamÃnÃ÷ / arvanto na këÂhÃæ nak«amÃïà indrÃgnÅ johuvato naras te // agnir dadÃti satpatiæ sÃsÃha yo yudhà n­bhi÷ / agnir atyaæ raghu«yadaæ jetÃram aparÃjitam // agnis tuviÓravastamaæ tuvibrahmÃïam uttamam / atÆrtaæ ÓrÃvayatpatiæ putraæ dadÃti dÃÓu«e // yà vÃæ santi purusp­ho niyuto dÃÓu«e narà / indrÃgnÅ tÃbhir Ãgatam // Óuciæ nu stomaæ navajÃtam adyendrÃgnÅ v­trahaïà ju«ethÃm / ubhà hi vÃæ suhavà johavÅmi tà vÃjaæ sadya uÓate dhe«Âhà // pÆ«Ã gà anvetu na÷ Óukraæ te anyat // k«etrasya patinà vayaæ hiteneva jayÃmasi / gÃm aÓvaæ po«ayitnv à sa no m­¬ÃtÅd­Óe // madhumatÅr o«adhÅr dyÃvà Ãpo madhuman no bhavatv antarik«am / k«etrasya patir madhumÃn no astv ari«yanto anv enaæ carema // saæsam it // sakhÃya÷ saæ va÷ samya¤cam i«aæ stomaæ cÃgnaye / var«i«ÂhÃya k«itÅnÃm Ærjo naptre sahasvate // vaiÓvÃnaro na Ætyà p­«Âo divi // ­tÃvÃnaæ vaiÓvÃnaram ­tasya jyoti«as patim / ajasraæ gharmam Åmahe // vaiÓvÃnara tava dhÃmÃny Ãcake yebhi÷ svarvid abhavo vicak«aïa / jÃta Ãp­ïo bhuvanÃni rodasÅ agne tà viÓvà paribhÆr asi tmanà // i¬Ãm agne // @<[Page IV,161]>@ tvaæ no agne sanaye dhanÃnÃæ yaÓasaæ kÃruæ k­ïuhi stavÃna÷ / Óakema karmÃpasà navena devair dyÃvÃp­thivÅ prÃvataæ na÷ // vaiÓvÃnarasya sumatau syÃma rÃjà hi kaæ bhuvanÃnÃm abhiÓrÅ÷ / ito jÃto viÓvam idaæ vica«Âe vaiÓvÃnaro yatate sÆryeïa // asmÃkam agne maghavatsu dhÃrayÃnÃmi k«atram ajaraæ suvÅram / vayaæ jayema Óatinaæ sahasriïaæ vaiÓvÃnara vÃjam agne tavotibhi÷ // viÓvaæ vivyÃca p­thivÅva pu«Âam anyam anyat pratig­bhïÃty Ãyat / vaiÓvÃnarasya mahato mahimnà syonam annaæ madhuman me k­ïomi // sa jÃyamÃna÷ parame vyomani vratÃny agnir vratapà arak«ata / vy antarik«am amimÅta sukratur vaiÓvÃnaro mahinà nÃkam asp­Óat // yathà ha tyat // trÅïy ÃyÆæ«i tava jÃtavedas tisra ÃjÃnÅr u«asas te agne / tÃbhir devÃnÃm avo yak«i vidvÃn athà bhava yajamÃnÃya Óaæ yo÷ // ny agniæ jÃtavedasaæ hotravÃhaæ yavi«Âhyam / dadhÃtà devam ­tvijam // @<[Page IV,162]>@ i¬ÃyÃs tvà pade vayam, dadhikrÃvïo akÃri«am // dadhikrÃvÃïaæ bubudhÃno agnim upa bruva u«asaæ sÆryaæ gÃm / bradhnaæ maæÓcator varuïasya babhruæ te viÓvÃsmad durità yÃvayantu // agnir hotà nyasÅdad yajÅyÃn upasthe mÃtu÷ surabhà uloke / yuvà kavi÷ puruni«Âha ­tÃvà dhartà k­«ÂÅnÃm uta madhya iddha÷ // sÃdhvÅm akar devavÅtiæ no adya yaj¤asya jihvÃm avidÃma guhyam / sa Ãyur ÃgÃt surabhir vasÃno bhadrÃm akar devahÆtiæ no adya // yac cid dhi te // mahaÓ cid agnà enaso abhÅka ÆrvÃd devÃnÃm uta martyÃnÃm / mà te sakhÃya÷ sadam id ri«Ãma yachà tokÃya tanayÃya Óaæ yo÷ // mahÅ dyau÷ p­thivÅ ca na÷ // gh­tavatÅ bhuvanÃnÃm abhiÓriyorvÅ p­thvÅ madhudughe supeÓasà / dyÃvÃp­thivÅ varuïasya dharmaïà vi«kabhite ajare bhÆriretasà //MS_4,11.1// @<[Page IV,163]>@ p­thupÃjÃs taæ sabÃdha÷ // Ŭe agniæ vipaÓcitaæ girà yaj¤asya sÃdhanam / Óru«ÂÅvÃnaæ dhitÃvÃnam // agne Óakema te vayaæ yamaæ devasya vÃjina÷ / ati dve«Ãæsi tarema // upa tvà raïvasaæd­Óaæ prayasvanta÷ sahask­ta / agne saæs­jmahe gira÷ // upa chÃyÃm iva gh­ïer aganma Óarma te vayam / agne hiraïyasaæd­Óa÷ // agnir v­trÃïi jaÇghanat tvaæ somÃsi satpatis, agnÅ«omà yuvam etÃni ÓrÅïÃm udÃra÷ // somasya mà tavasaæ vak«y agne vahniæ cakartha vidathe yajadhyai / devaæ achà dÅdyad yu¤je adriæ ÓamÃye agne tanvaæ ju«asva // somÃpÆ«aïà jananà rayÅïÃæ jananà divo jananà p­thivyÃ÷ / jÃtau viÓvasya bhuvanasya gopau devà ak­ïvann am­tasya nÃbhim // @<[Page IV,164]>@ imau devau jÃyamÃnau ju«antemau tamÃæsi gÆhatÃm aju«Âà / ÃbhyÃm indra÷ pakvam ÃmÃsv anta÷ somÃpÆ«abhyÃæ janad usriyÃsu // uta no brahman havi«a ukthe«u devahÆtama÷ / Óaæ na÷ Óocà marudv­dho 'gne sahasrasÃtama÷ // nÆ no rÃsva sahasravat tokavat pu«Âimad vasu / dyumad agne suvÅryaæ var«i«Âham anupak«itam // tvà yujà tava tat soma sakhya indro apo manave sasrutas ka÷ / ahann ahim ariïÃt sapta sindhÆn apÃv­ïod apihiteva khÃni // ­dÆdareïa sakhyà saceya yo mà na ri«yed dharyaÓva pÅta÷ / ayaæ ya÷ somo nyadhÃyy asme tasmà indraæ pratiram emy Ãyu÷ // tvaæ no agne sa tvaæ no agne, agniæ va÷ pÆrvyaæ girà // mak«Æ devavato ratha÷ ÓÆro và p­tsu kÃsucit / devÃnÃæ ya in mano yajamÃnà iyak«ati, abhÅd ayajvano bhuvat // @<[Page IV,165]>@ naki« Âaæ karmaïà naÓan na prayo«an na yo«ati / devÃnÃæ ya in mano yajamÃnà iyak«ati, abhÅd ayajvano bhuvat // asad atra suvÅryam uta tyad ÃÓvaÓvyam / devÃnÃæ ya in mano yajamÃnà iyak«ati, abhÅd ayajvano bhuvat // upak«aranti sindhavo mayobhuva ÅjÃnaæ ca yak«yamÃïaæ ca dhenava÷ / p­ïantaæ ca papuriæ ca Óravasyavo gh­tasya dhÃrà upayanti viÓvata÷ // somÃrudrà yuvam etÃny asme viÓvà tanÆ«u bhe«ajÃni dhattam / avasyataæ mu¤cataæ yan no asti tanÆ«u baddhaæ k­tam eno asmat // somÃrudrà dhÃrayethÃm asuryaæ pra vÃm i«Âayo 'ram aÓnuvantu / damedame sapta ratnà dadhÃnà Óaæ no bhÆtaæ dvipade Óaæ catu«pade // somÃrudrà viv­hataæ vi«ÆcÅm amÅvà yà no gayam ÃviveÓa / Ãre bÃdhethÃæ nir­tiæ parÃcair asme bhadrà sauÓravasÃni santu // tigmÃyudhau tigmahetÅ suÓevau somÃrudrà iha su m­¬ataæ na÷ / mumuktam asmÃn grasitÃn abhÅke prayachataæ v­«aïà ÓaætamÃni // agnÃvi«ïÆ sajo«asÃ, agnÃvi«ïÆ mahi dhÃma priyaæ vÃm // agnÃvi«ïÆ mahi tad vÃæ mahitvaæ vÅtho gh­tasya guhyà ju«Ãïà / damedame su«ÂutÅ vÃv­dhÃnà nu vÃæ jihvà gh­tam Ãcaraïyat // pÃvakà na÷ sarasvatÅ // sarasvaty abhi no ne«i vasyo mÃpa spharÅ÷ payasà mà nà Ãdhak / ju«asva na÷ sakhyà veÓyà ca mà tvat k«etrÃïy araïyÃni ganma // à no diva÷ // b­haspate ju«asva no havyÃni viÓvadevya / rÃsva ratnÃni dÃÓu«e // evà pitre viÓvadevÃya v­«ïe yaj¤air vidhema namasà havirbhi÷ / b­haspate suprajà vÅravanto vayaæ syÃma patayo rayÅïÃm // à no mitrÃvaruïà gh­tair gavyÆtim uk«atam / madhvà rajÃæsi sukratÆ // pra bÃhavà sis­taæ jÅvase nà à no gavyÆtim uk«ataæ gh­tena / à no jane Óravayataæ yuvÃnà Órutaæ me mitrÃvaruïà havemà // aurvabh­guva¤ Óucim apnavÃnavad Ãhuve / agniæ samudravÃsasam // @<[Page IV,167]>@ à savaæ savitur yathà bhagasyeva bhujiæ huve / agniæ samudravÃsasam // huve vÃtasvanaæ kaviæ parjanyakradyaæ saha÷ / agniæ samudravÃsasam // v­«Ã soma dyumaæ asi // à ye tanvanti raÓmibhis tira÷ samudram arïavam / marudbhir agnà Ãgahi // à vo yantÆdavÃhÃso adya v­«Âiæ ye viÓve maruto junanti / ayaæ yo agnirmaruta÷ samiddha etaæ ju«adhvaæ kavayo yuvÃna÷ // yaæ tvà devÃpi÷ ÓuÓucÃno agna Ãr«Âi«eïo manu«ya÷ samÅdhe / viÓvebhir devair anumadyamÃna÷ pra parjanyam Årayà v­«Âimantam // agne bÃdhasva vi m­dho vi durgahÃpÃmÅvÃm apa rak«Ãæsi sedha / asmÃt samudrÃd b­hato divo no 'pÃæ bhÆmÃnam upa na÷ s­jeha // priyà vo nÃma huve turÃïÃm à yat t­pan maruto vÃvaÓÃna÷ // Óriyase kaæ bhÃnubhi÷ saæmimik«ire te raÓmmibhis ta ­kvabhi÷ sukhÃdaya÷ / te vÃÓÅmanta i«miïo abhÅravo vidre priyasya mÃrutasya dhÃmna÷ // maruto yad dha vo diva÷ // prai«Ãm ajme«u vithureva rejate bhÆmir yÃme«u yad dha yu¤jate Óubhe / te krŬayo dhunayo bhrÃjad­«Âya÷ svayaæ mahitvaæ panayanta dhÆtaya÷ //MS_4,11.2// kayà Óubhà savayasa÷ sanŬÃ÷ samÃnyà maruta÷ saæmimik«u÷ / kayà matÅ kutà etÃsa ete 'rcanti Óu«maæ v­«aïo vasÆyà // kasya brahmÃïi juju«ur yuvÃna÷ ko adhvare marutà Ãvavarta / Óyenaæ iva dhrajato antarik«e kena mahà manasà rÅramÃma // kutas tvam indra mÃhina÷ sann eko yÃsi satpate kiæ ta itthà / saæp­chase samarÃïa÷ ÓubhÃnair voces tan no harivo yat te asme // brahmÃïi me mataya÷ Óaæ sutÃsa÷ Óu«ma iyarti prabh­to me adri÷ / ÃÓÃsate pratiharyanty ukthemà harÅ vahatas tà no acha // ato vayam antamebhir yujÃnÃ÷ svak«atrebhis tanva÷ ÓumbhamÃnÃ÷ / mahobhir ekam upayujmahe nv indra÷ svadhÃm anu hi no babhÆtha // @<[Page IV,169]>@ kva syà vo maruta÷ svadhÃsÅd yan mÃm ekaæ samadhattÃhihatye / ahaæ hy ugras tavi«as tuvi«mÃn viÓvasya Óatror anamaæ vadhasnai÷ // bhÆri cakartha yujyebhir asme samÃnebhir v­«abha pauæsyebhi÷ / bhÆrÅïi hi k­ïavÃmà Óavi«Âhendra÷ k­tvà maruto yad vaÓÃma // vadhÅæ v­traæ maruta indriyeïa svena bhÃmena tavi«o babhÆvÃn / aham età manave viÓvaÓcandrÃ÷ sugà apaÓ cakara vajrabÃhu÷ // anuttam à te maghavan nakir ïu na tvÃvaæ asti devatà vidÃna÷ / na jÃyamÃno naÓate na jÃto yÃni kari«yà k­ïuhi prav­ddha // ekasya cin me vibhv astv ojo yà nu dadh­«vÃn k­ïavai manÅ«Ã // ahaæ hy ugro maruto vidÃno yÃni cyavam indrà id ÅÓa e«Ãm // amandan mà maruta÷ stomo atra yan me nara÷ Órutyaæ brahma cakra / indrÃya v­«ïe sumakhÃya mahyaæ sakhye sakhÃyas tanve tanÆbhi÷ // eved ete prati mà rocamÃnà anedya÷ Óravà e«o dadhÃnÃ÷ / saæcak«yà marutaÓ candravarïà achÃnta me chadayÃthà ca nÆnam // ko nv atra maruto mÃmahe va÷ prayÃtana sakhÅær achà sakhÃya÷ / manmÃni citrà apivÃtayanta e«Ãæ bhÆta navedà ma ­tÃnÃm // à yad duvasyÃd duvase na kÃrur asmÃæÓ cakre mÃnyasya medhà / o «Æ varta maruto vipram achemà brahmÃïi jarità vo arcat // e«a va÷ stomo maruta iyaæ gÅr mÃndÃryasya mÃnyasya kÃro÷ / e«Ã yÃsÅ«Âa tanve vayÃæ vidyÃme«aæ v­janaæ jÅradÃnum //MS_4,11.3// indraæ vo viÓvatas pari havÃmahe janebhya÷ / asmÃkam astu kevala÷ // à te Óu«mo v­«abha etu paÓcÃd ottarÃd adharÃd à purastÃt / à viÓvato abhi sametv arvÃÇ indra dyumnaæ svarvad dhehy asme // maruto yad dha vo divas, yà va÷ Óarma // @<[Page IV,171]>@ à tÆ na indra v­trahann asmÃkam ardham Ãgahi / mahÃn mahÅbhir Ætibhi÷ // tvaæ mahaæ indra tubhyaæ ha k«Ã anu k«atraæ maæhanà manyata dyau÷ / tvaæ v­traæ Óavasà jaghanvÃnt s­ja÷ sindhÆær ahinà jagrasÃnÃn // maruto yad dha vo balaæ janaæ acucyavÅtana / girÅær acucyavÅtana // ­«Âayo vo maruto aæsayor adhi sahà ojo bÃhvor vo balaæ hitam / n­mïà ÓÅr«asv Ãyudhà rathe«u no viÓvà va÷ ÓrÅr adhi tanÆ«u pipiÓe // purutrà hi sad­ÇÇ asi viÓo viÓvà anu prabhu÷ / samatsu tvà havÃmahe // samatsv agnim avase vÃjayanto havÃmahe / vÃje«u citrarÃdhasam // agne naya, à devÃnÃm, tvam agne vratapà asi yad vo vayam // tvam agne vratabh­¤ Óucir agne devaæ ihÃvaha / upa yaj¤aæ haviÓ ca na÷ // @<[Page IV,172]>@ vratà nu bibhrad vratapà adabdho yajÃno devo ajara÷ suvÅra÷ / dadhad ratnÃni sum­¬Åko agne gopÃya no jÅvase jÃtaveda÷ // Óre«Âhaæ yavi«Âha bhÃratÃgne dyumantam Ãbhara / vaso purusp­haæ rayim // tubhyaæ bharanti k«itayo yavi«Âha balim agne antità ota dÆrÃt / à bhandi«Âhasya sumatiæ cikiddhi mahat te agne mahi Óarma bhadram // tvÃm agne vÃjasÃtamaæ viprà vardhanti su«Âutam / sa no rÃsva suvÅryam // ayaæ no agnis, anÅkair dve«o ardaya sainÃnÅkena, idaæ vi«ïu÷ pra tad vi«ïu÷ // à vo rÃjÃnam adhvarasya rudraæ hotÃraæ satyayajaæ rodasyo÷ / agniæ purà tanayitnor acittÃd dhiraïyarÆpam avase k­ïudhvam // kad dhi«ïyÃsu v­dhasÃno agne kad vÃtÃya pratavase Óubhaæye / parijmane nÃsatyÃya k«e brava÷ kad agne rudrÃya n­ghne // uk«ÃnnÃya vaÓÃnnÃya // @<[Page IV,173]>@ vÃtopadhÆta i«ito vaÓaæ anu tri«u yad annà vevi«ad viti«Âhase / à te yatante rathyo yathà p­thak ÓardhÃæsy agne ajarÃïi dhak«ata÷ //MS_4,11.4// k­ïu«va pÃjà iti pa¤ca // sa te jÃnÃti sumatiæ yavi«Âha ya Åvate brahmaïe gÃtum airat / viÓvÃny asmai sudinÃni rÃyo dyumnÃny aryo vi duro abhidyaut // sed agne astu subhaga÷ sudÃnur yas tvà nityena havi«Ã ya ukthai÷ / piprÅ«ati sva Ãyu«i duroïe viÓved asmai sudinà sÃsad i«Âi÷ // arcÃmi te sumatiæ gho«y arvÃk saæ te vÃvÃtà jaratÃm iyaæ gÅ÷ / svaÓvÃs tvà surathà marjayemÃsme k«atrÃïi dhÃrayer anu dyÆn // iha tvà bhÆry Ãcared upa tman do«Ãvastar dÅdivÃæsam anu dyÆn / krŬantas tvà sumanasa÷ sapemÃbhi dyumnà tasthivÃæso janÃnÃm // yas tvà svaÓva÷ suhiraïyo agna upayÃti vasumatà rathena / tasya trÃtà bhavasi tasya sakhà yas ta Ãtithyam Ãnu«ag jujo«at // maho rujÃmi bandhutà vacobhis tan mà pitur gotamÃd anviyÃya / tvaæ no asya vacasaÓ cikiddhi hotar yavi«Âha sukrato damÆnÃ÷ // @<[Page IV,174]>@ asvapnajas taraïaya÷ suÓevà atandrÃso 'v­kà aÓrami«ÂhÃ÷ / te pÃyava÷ sadhrya¤co ni«adyÃgne tava na÷ pÃntv amÆra // ye pÃyavo mÃmateyaæ te agne paÓyanto andhaæ duritÃd arak«an / rarak«a tÃnt suk­to viÓvavedà dipsantà id ripavo nÃha debhu÷ // tvayà vayaæ sadhanyas tvotÃs tava praïÅty aÓyÃma vÃjÃn / ubhà Óaæsà sÆdaya satyatÃte 'nu«Âhuyà k­ïuhy ahrayÃïa // ayà te agne samidhà vidhema prati stomaæ ÓasyamÃnaæ g­bhÃya / dahÃÓaso rak«asa÷ pÃhy asmÃn druho nido mitramaho avadyÃt // agnÅ rak«Ãæsi sedhati ÓukraÓocir amartya÷ / Óuci÷ pÃvaka Ŭya÷ // tvaæ na÷ soma viÓvata÷ //MS_4,11.5// yuk«và hi devahÆtamÃn // uta no deva devaæ achà voco vidu«Âara÷ / Órad viÓvà vÃryà k­dhi // tvaæ ha yad yavi«Âhya sahasa÷ sÆna Ãhuta / ­tÃvà yaj¤iyo bhuva÷ // @<[Page IV,175]>@ ayam agni÷ sahasriïa÷ // taæ nemim ­bhavo yathà namasva sahÆtibhi÷ / nedÅyo yaj¤am aÇgira÷ // tasmai nÆnam abhidyave vÃcà virÆpa nityayà / v­«ïe codasva su«Âutim // kam u «vid asya senayÃgner apÃkacak«asa÷ / païiæ go«u starÃmahe // mà no devÃnÃæ viÓa÷ prasnÃtÅr ivosrÃ÷ / k­Óaæ na hÃsur aghnyÃ÷ // mà na÷ samasya dƬhya÷ paridve«aso aæhati÷ / Ærmir na nÃvam ÃvadhÅt // namas te agnà ojase g­ïanti deva k­«Âaya÷ / amair amitram ardaya // imaæ yaj¤am idaæ vaco juju«Ãïa upÃgahi / soma tvaæ no v­dhe bhava // kuvit su no gai«Âaye 'gne saæve«i«o rayim / uruk­d uru ïas k­dhi // mà no asmin mahÃdhane parà varg bhÃrabh­d yathà / saævargaæ saæ rayiæ jaya // yasyÃju«an namasvina÷ ÓamÅm adurmakhasya và / taæ hed agnir vidhÃvati // anyam asmad bhiyà iyam agne si«aktu duchunà / vardhà no amava¤ Óava÷ //MS_4,11.6// idaæ vÃm Ãsye havi÷ priyam indrÃb­haspatÅ / ukthaæ madaÓ ca Óasyate // asme indrÃb­haspatÅ rayiæ dhattaæ Óatagvinam / aÓvÃvantaæ ashasriïam // ehy u «u bravÃïi te 'gna itthetarà gira÷ / ebhir vardhÃsà indubhi÷ // \<'gna : FN emended. Ed.: gne>\ imaæ yaj¤am idaæ vaca÷ // tyÃn nu k«atriyaæ ava ÃdityÃn yÃci«Ãmahe / sum­¬Åkaæ abhi«Âaye // yebhyo mÃtà madhumat pinvate paya÷ pÅyÆ«aæ dyaur aditir adribarhÃ÷ / ukthaÓu«mÃn v­«abharÃnt svapnasas taæ Ãdityaæ anumadÃt svastaye // dhÃrayanta ÃdityÃso jagat sthà devà viÓvasya bhuvanasya gopÃ÷ / dÅrghÃdhiyo rak«amÃïà asuryam ­tÃvÃnaÓ cayamÃnà ­ïÃni // trÅ rocanà divyà dhÃrayanta hiraïyayà Óucayo dhÃrapÆtÃ÷ / av­jinà anavadyà adabdhà uruÓaæsà ­jave martyÃya // tat sÆryasya bhadrà aÓvÃs, hiraïyagarbhas, ya÷ prÃïata÷ // b­haspati÷ prathamaæ jÃyamÃno maho jyoti«a÷ parame vyoman / saptÃsyas tuvijÃto raveïa vi saptaraÓmir adhamat tamÃæsi // @<[Page IV,178]>@ yadà vÃjam asanad viÓvarÆpam à dyÃm aruk«ad uttarÃïi sadma / b­haspatiæ v­«aïaæ vardhayanto nÃnà santo bibhrato jyotir ÃsÃm // b­haspatiæ havÃmahe viÓvata÷ sagaïaæ vayam / upa no yaj¤am Ãgamat // sa su«Âubhà sa ­kvatà gaïena valaæ ruroja phaligaæ raveïa / b­haspatir usriyà havyasÆda÷ kanikradad vÃvaÓatÅr udÃjat // brahmaïaspate tvam asya yantà sÆktasya bodhi tanayaæ ca jinva / viÓvaæ tad bhadraæ yad avanti devà b­had vadema vidathe suvÅrÃ÷ // brahmaïaspate sÆyamasya viÓvahà rÃya÷ syÃma rathyo vayasvata÷ / vÅre«u vÅraæ upap­Çdhi nas tvaæ yad ÅÓÃno brahmaïà ve«i me havam // utti«Âha brahmaïaspate devayantas tvemahe / upa prayantu maruta÷ sudÃnavà indra prÃÓur bhavà sacà // agnir ukthe purohito grÃvÃïo barhir adhvare / ­cà yÃmi maruto brahmaïaspatiæ devaæ avo vareïyam // namas te rudra manyave, imà rudrÃya // ko addhà veda ka iha pravocat kutà ÃjÃtà kuta iyaæ vis­«Âi÷ / arvÃg devà asya visarjanenÃthà ko veda yata ÃbabhÆva // @<[Page IV,179]>@ iyaæ vis­«Âir yata ÃbabhÆva yadi và dadhe yadi và na / yo asyÃdhyak«a÷ parame vyomant so aÇga veda yadi và na veda // idaæ vi«ïur vicakrame // tad asya priyam abhi pÃtho aÓyÃæ naro yatra devayavo madanti / urukramasya sa hi bandhur itthà vi«ïo÷ pade parame madhvà utsa÷ // viÓve devà ­tÃv­dha÷ // viÓve devÃ÷ Ó­ïutemaæ havaæ me ye antarik«e ya upa dyavi «Âha / ye agnijihvà uta và yajatrà ÃsadyÃsmin barhi«i mÃdayadhvam // indrÃïÅ patyà sujitaæ jigÃya senà ha nÃma p­thivÅ dhanaæjayà viÓvavyacà aditi÷ sÆryatvak / indrÃïÅ prÃsahà saæjayantÅ tasyai ta enà havi«Ã vidhema // upaprehi vÃcaspate devena manasà saha / vasupate viramaya mayy eva tanvaæ mama // ye trisaptÃ÷ pariyanti viÓvà rÆpÃïi bibhrata÷ / vÃcaspatir balà te«Ãæ tanvo 'dya dadhÃtu me //MS_4,12.1// @<[Page IV,180]>@ agni÷ prathamo vasubhir no avyÃt somo rudrair abhirak«atu tmanà / indro marudbhir ­tuthà k­ïotv Ãdityair no varuïa÷ Óarma yaæsat // sam agnir vasubhir no avyÃt saæ somo rudriyÃbhis tanÆbhi÷ / sam indro rÃtahavyo marudbhi÷ sam Ãdityair varuïo viÓvavedÃ÷ // agne dà dÃÓu«e rayiæ vÅravantaæ parÅïasam / ÓiÓÅhi na÷ sÆnumata÷ // dà no agne Óatino dÃ÷ sahasriïo duro na vÃjaæ Órutyà apÃv­dhi / prÃcÅ dyÃvÃp­thivÅ brahmaïà k­dhi svar ïa Óukram u«aso vididyutu÷ // hiraïyapÃïim Ætaye savitÃram upahvaye / sa cettà devatà padam // vÃmam adya savitar vÃmam u Óvo divedive vÃmam asmabhyaæ sÃvÅ÷ // vÃmasya hi k«ayasya deva bhÆrer ayà dhiyà vÃmabhÃja÷ syÃma // pra vÃyum, pra yÃbhi÷ // syonà p­thivi bhavÃn­k«arà niveÓanÅ / yachà na÷ Óarma sapratha÷ // @<[Page IV,181]>@ ba¬ itthà parvatÃnÃæ khidraæ bibhar«i p­thivi / pra yà bhÆmiæ pravatvati mahnà hino«i mahini // pÆrvÃparaæ carato mÃyayaitau ÓiÓÆ krŬantau pariyÃto adhvaram / viÓvÃny anyo bhuvanà vica«Âa ­tÆær anyo vidadhaj jÃyate puna÷ // navonavo bhavati jÃyamÃno 'hnÃæ ketur u«asÃm ety agram / bhÃgaæ devebhyo vidadhÃty Ãyan pra candramÃs tirate dÅrgham Ãyu÷ // yathÃdityà aæÓum ÃpyÃyayanti yathÃk«itim ak«itaya÷ pibanti / evÃsmÃn indro varuïo b­haspatir ÃpyÃyayantu bhuvanasya gopÃ÷ // prÃcyÃæ diÓi tvam indrÃsi rÃjotodÅcyÃæ v­trahan vrÃtrahÃsi / yatra yanti srotyÃs taj jitaæ te dak«iïato v­«abho havya edhi // asyed eva praririce mahitvaæ divas p­thivyÃ÷ pary antarik«Ãt / svarì indro damà à viÓvagÆrta÷ svarir amatro vavak«e raïÃya // tvam indrÃsy adhirÃjas tvaæ bhavÃdhipatir janÃnÃm / daivÅr viÓas tvam utà virÃjaujasvat k«atram ajaraæ te astu // à yasmint sapta vÃsavà rohanti pÆrvyà ruha÷ / ­«ir ha dÅrghaÓruttamà indrasya gharmo atithi÷ // @<[Page IV,182]>@ mado na ya÷ somyo bodhicak«Ã vÃtaÓ ca nu cyavana induvik«Ã÷ / sa tapnu÷ Óucase na sÆra÷ sa svedayu÷ ÓuÓucÃno na gharma÷ // indriyÃïi Óatakrato yà te jane«u pa¤casu / indra tÃni tà Ãv­ïe // anu te dÃyi maha indriyÃya satrà te viÓvam anu v­trahatye / anu k«atram anu saho yajatrendra devebhir anu te n­«ahye // anavas te ratham aÓvÃya tak«an tva«Âà vajraæ puruhÆta dyumantam / brahmÃïà indraæ mahayanto arkair avardhayann ahaye hantavà u // v­«ïe yat te v­«aïo arkam arcÃn indra grÃvÃïo aditi÷ sajo«Ã÷ / anaÓvÃso ye pavayo 'rathà indre«ità abhyavartanta dasyÆn //MS_4,12.2// vive«a yan mà dhi«aïà jajÃna stavai purà pÃryÃd indram ahna÷ / aæhaso yatra pÅparad yathà no nÃveva yÃntam ubhaye havante // aæhomuce prabharemà manÅ«Ãæ bhÆyi«ÂhadÃvne sumatim Ãv­ïÃna÷ / idam indra prati havyaæ ju«asva satyÃ÷ santu yajamÃnasya kÃmÃ÷ // trÃtÃram indram avitÃram indraæ havehave suhavaæ ÓÆram indram / huve nu Óakraæ puruhÆtam indraæ svasti no maghavà dhÃtv indra÷ // mà te asyÃæ sahasÃvan pari«Âà aghÃya bhÆma hariva÷ parÃdai÷ / trÃyasva no 'v­kebhir varÆthais tava priyÃsa÷ sÆri«u syÃma // anu tvÃhighne adha deva devà madan viÓve kavitamaæ kavÅnÃm / karo yatra varivo bÃdhitÃya dive janÃya tanve g­ïÃna÷ // anu dyÃvÃp­thivÅ tat tà ojo 'martyà jihata indra devÃ÷ / k­«và k­tno ak­taæ yat te asty ukthaæ navÅyo janayasva yaj¤ai÷ // abhi prabhara dh­«atà dh­«anmana÷ ÓravaÓ cit te asad b­hat / ar«antv Ãpo javasà vi mÃtaro hano v­traæ jayà sva÷ // asmà id u prabharà tÆtujÃno v­trÃya vajram ÅÓÃna÷ kiyedhÃ÷ / gor na parva viradà tiraÓce«yann arïÃæsy apÃæ caradhyai // vi na indra m­dho jahi nÅcà yacha p­tanyata÷ / adhaspadaæ tam Åæ k­dhi yo asmaæ abhidÃsati // m­go na bhÅma÷ kucaro giri«ÂhÃ÷ parÃvatà Ãjaganthà parasyÃ÷ / s­kaæ saæÓÃya pavim indra tigmaæ vi ÓatrÆn tìhi vi m­dho nudasva // @<[Page IV,184]>@ Ãkare vasor jarità panasyate 'nehasa÷ stubhà indro duvasyati / vivasvata÷ sadanà à hi pipriye satrÃsÃham abhimÃtihanaæ stuhi // tvaæ sapatnÃn p­tanÃsu ji«ïur indrÃbhi«Ã¬ abhimÃtÅr apaghnan / pibà somaæ vajrabÃho vi«ahyÃsmabhyaæ païÅær arvasv ÃmukhÃya // puru«Âutasya nÃmabhi÷ Óatena mahayÃmasi / indrasya car«aïÅsaha÷ // \\ nÃmÃni te Óatakrato viÓvÃbhir gÅrbhir Åmahe / indrÃbhimÃti«Ãhye // arvÃvato nà Ãgahi parÃvataÓ ca v­trahan / imà ju«asva no gira÷ // yad antarà parÃvatam arvÃvataæ ca hÆyase / indreha tatà Ãgahi // endra sÃnasiæ rayiæ sajitvÃnaæ sadÃsaham / var«i«Âham Ætaye bhara // prasasÃhi«e puruhÆta ÓatrÆn jye«Âhas te Óu«ma iha rÃtir astu / indrÃbhara dak«iïenà vasÆni pati÷ sindhÆnÃm asi revatÅnÃm // indraæ naro nemadhità havante yat pÃryà yunajate dhiyas tÃ÷ / ÓÆro n­«Ãtà ÓravasaÓ cakÃna à gomati vraje bhajà tvaæ na÷ // h­daæ na hi tvà ny­«anty Ærmayo brahmÃïÅndra tava yÃni vardhanà / tva«Âà cit te yujyaæ vÃv­dhe Óavas tatak«a vajram abhibhÆtyojasam // abhi svav­«Âiæ made asya yudhyato raghvÅr iva pravaïe sasrur Ætaya÷ / indro yad vajrÅ dh­«amÃïo andhasà bhinad valasya paridhÅær iva trita÷ // tam indraæ vÃjayÃmasi yuje ratham // v­traturaæ maghavÃnaæ ÓacÅpatim indraæ giro b­hatÅr abhyanÆ«ata / vÃv­dhÃnaæ puruhÆtaæ suv­ktibhir amartyaæ jaramÃïaæ divedive // \\ ahan v­traæ v­trataraæ vyaæsam indro vajreïa mahatà vadhena / skandhÃæsÅva kuliÓenà viv­kïÃhi÷ Óayata upap­k p­thivyÃ÷ // \\ abhiti«Âha p­tanyato 'dhare santu Óatrava÷ / indra iva dasyuhà bhavÃpa÷ k«etrÃïi saæjaya // ÃÓÅr nà Ærjam uta suprajÃstvam i«aæ dadhÃtu draviïaæ savarcasam / saæjayan k«etrÃïi sahasÃham indra k­ïvÃno anyaæ adharÃnt sapatnÃn // tvam indrÃsy adhirÃja÷ // indro jayati na parÃjayate adhirÃjo rÃjasu rÃjayate / viÓvà abhi«Âi÷ p­tanà jayaty upasadyo namasyo yathÃsat // à te maha indroty ugra samanyavo yat samaranta senÃ÷ / patÃti didyun naryasya bÃhvor mà te mano vi«vadryag vicÃrÅt // yo jÃta eva prathamo manasvÃn devo devÃn kratunà paryabhÆ«at / yasya Óu«mÃd rodasÅ abhyasetÃæ n­mïasya mahnà sa janÃsà indra÷ // manyur indro manyur evÃsa devo manyur hotà varuïo viÓvavedÃ÷ / manyuæ viÓa Ŭate mÃnu«År yà avà no manyo tapasà sajo«Ã÷ // tvaæ hi manyo abhibhÆtyojÃ÷ svayaæjo bhÃmo abhimÃti«Ãha÷ / viÓvacar«aïi÷ sahuri÷ sahÃvÃnt sa hÆyamÃno am­tÃya gachat // i¬Ãm agne tvaæ no agne kim it te vi«ïo pra tat te adya // dÅrghas te astv aÇkuÓo yenà vasu prayachasi / yajamÃnÃya sunvate // bhadrà te hastà suk­tota pÃïÅ prayantÃrà stuvate rÃdha indra / kà te ni«atti÷ kim u no mamatsi kiæ nod ud u har«ase dÃtavà u //MS_4,12.3// \\ @<[Page IV,187]>@ indrÃvaruïà yuvam adhvarÃya no viÓe janÃya mahi Óarma yachatam / dÅrghaprayajyum ati yo vanu«yati vayaæ jayema p­tanÃsu dƬhya÷ // samrì anya÷ svarì anya ucyate vÃæ mahÃntà indrÃvaruïà mahÃvasÆ / viÓve devÃsa÷ parame vyomani saæ vÃm ojo v­«aïà saæ balaæ dadhu÷ // viÓvÃhendro adhivaktà no astv aparih­tÃ÷ sanuyÃma vÃjam / tan no mitro varuïo mÃmahantÃm aditi÷ sindhu÷ p­thivÅ uta dyau÷ // enÃæ mukhena vÃyum indravanto 'ci«yÃma v­jane viÓva ÆtÅ / tan no mitro varuïo mÃmahantÃm aditi÷ sindhu÷ p­thivÅ uta dyau÷ // kutrà cid yasya sam­tau raïvà naro n­«adane / arhantaÓ cid yam indhate saæjanayanti jantava÷ // saæ yad i«o vanÃmahe saæ havyà mÃnu«ÃïÃm / uta dyumnasya Óavasa ­tasya raÓmim Ãdade // yad adya sÆrya bravo 'nÃgà udyan mitrÃya varuïÃya satyam / vayaæ devatrÃdite syÃma tava priyÃso aryaman g­ïanta÷ // ud vÃæ p­k«Ãso madhumanto asthur à sÆryo aruha¤ Óukram arïa÷ / yasmà Ãdityà adhvano radanti mitro aryamà varuïa÷ sajo«Ã÷ // upem as­k«i vÃjayur vacasyÃæ cano dadhÅta nÃdyo giro me / apÃæ napÃd ÃÓuhemà kuvit sa supeÓasas karati jo«i«ad dhi // sam anyà yanti // apÃæ napÃd à hy asthÃd upasthaæ jihmÃnÃm Ærdhvo vidyutaæ vasÃna÷ / tasya jye«Âhaæ mahimÃnaæ vahantÅr hiraïyavarïÃ÷ pariyanti yahvÅ÷ // tam asmerà yuvatayo yuvÃnaæ marm­jyamÃnÃ÷ pariyanty Ãpa÷ / sa Óukrebhi÷ ÓikvabhÅ revad agnir dÅdÃyÃnidhmÃæ gh­tanirïig apsu // agnà ÃyÆæ«i pavase // Ãyurdà deva jarasaæ v­ïÃno gh­tapratÅko gh­tap­«Âho agne / gh­taæ pibann am­taæ cÃru gavyaæ piteva putraæ jarase ma emam // gayasphÃno amÅvahà // yà te dhÃmÃni havi«Ã yajanti tà te viÓvà paribhÆr astu yaj¤am / gayasphÃna÷ prataraïa÷ suvÅro 'vÅrahà pracarà soma duryÃn // sutrÃmÃnam, mahÅm Æ «u, imaæ me varuïa tat tvà yÃmi vaiÓvÃnaro na Ætyà p­«Âo divi, abhi tvà ÓÆra nonumas tvÃm id dhi havÃmahe // @<[Page IV,189]>@ ÃpaprÃtha mahinà v­«ïyà v­«an viÓvà Óavi«Âha Óavasà / asmaæ ava maghavan gomati vraje vajri¤ citrÃbhir Ætibhi÷ // bodhà su me maghavan vÃcam emÃæ yÃæ te vasi«Âho arcati praÓastim / imà brahma sadhamÃde ju«asva // revatÅr na÷ sadhamÃdà indre santu tuvivÃjÃ÷ / k«umanto yÃbhir madema // pro «v asmai puroratham indrÃya ÓÆ«am arcata / abhÅke cid ulokak­t saÇge samatsu v­trahà / asmÃkaæ bodhi codità nabhantÃm anyake«Ãm, jyÃkà adhi dhanvasu // à no agne sucetunà // à no agne rayiæ bhara satrÃsÃhaæ vareïyam / viÓvÃsu p­tsu du«Âaram // indro madÃya vÃv­dhe Óavase v­trahà n­bhi÷ / tam in mahatsv Ãji«Ætem arbhe havÃmahe sa vÃje«u pra no 'vi«at // mademade hi no dadir yÆthà gavÃm ­jukratu÷ / saæg­bhÃya purÆ ÓatobhayÃhastyà vasu ÓiÓÅhi rÃya Ãbhara // tà asya namasà saha÷ saparyanti pracetasa÷ / vratÃny asya saÓcire purÆïi pÆrvacittaye vasvÅr anu svarÃjyam // tà asya p­ÓanÃyuva÷ somaæ ÓrÅïanti p­Ónaya÷ / priyà indrasya dhenavo vajraæ hinvanti sÃyakam, vasvÅr anu svarÃjyam // gh­taæ na pÆtaæ tanÆr arepÃ÷ Óuci hiraïyam / tat te rukmo na rocata svadhÃva÷ // obhe suÓcandra viÓpate // Ãryamà yÃti v­«abhas turëì dÃtà vasÆni vidadhe tanÆpÃ÷ / sahasrÃk«o gotrabhid vajrabÃhur asmÃsu devo draviïaæ dadhÃtu // ye te 'ryaman bahavo devayÃnÃ÷ panthÃno rÃjan diva Ãcaranti / tebhir no deva mahi Óarma yacha Óaæ no bhava dvipade Óaæ catu«pade // ud agne Óucayas tava, ayam agnir vÅratamas tat sÆryasya bhadrà aÓvÃ÷ sapta tvà harito rathe taraïir viÓvadarÓata÷ // cak«ur no dhehi cak«u«e cak«ur vikhyai tanÆbhya÷ / saæ cedaæ vi ca paÓyema // susaæd­Óaæ tvà vayaæ prati paÓyema sÆrya / vi paÓyema n­cak«asa÷ //MS_4,12.4// @<[Page IV,191]>@ yuvaæ surÃmam aÓvinà // hotà yak«ad aÓvinau sarasvatÅm indraæ surÃmïÃæ somÃnÃæ pibatu madantÃæ vyantu hotar yaja / putram iva pitarau // indra÷ sutrÃmà svavaæ avobhi÷ sum­¬Åko bhavatu viÓvavedÃ÷ / bÃdhatÃæ dve«o abhayaæ k­ïotu suvÅryasya pataya÷ syÃma // tasya vayaæ sumatau yaj¤iyasyÃpi bhadre saumanase syÃma / sa sutrÃmà svavaæ indro asmad ÃrÃc cid dve«a÷ sanutar yuyotu // agne vÃjasya gomata÷ // bhadro no agnir Ãhuto bhadrà rÃti÷ subhaga bhadro adhvara÷ / bhadrà uta praÓastaya÷ // saæsam it, enà vo agnim à te agnà idhÅmahi, agne trÅ te vÃjinà trÅ «adhasthà // trir agnir balabhid balaæ bhittvà sahasram airayat / ÓÆro jetÃparÃjita÷ // trir ahna÷ pavate v­«Ã soma÷ ÓukrÃbhir Ætibhi÷ / vÃjÅ sahasrasÃtama÷ // @<[Page IV,192]>@ saæ vÃæ karmaïà sam i«Ã hinomÅndrÃvi«ïÆ apasas pÃre asya / ju«ethÃæ yaj¤aæ draviïaæ ca dhattam ari«Âair na÷ pathibhi÷ pÃrayantà // ubhà jigyathu÷ // indrÃvi«ïÆ d­æhitÃ÷ Óambarasya nava puro navatiæ ca Ónathi«Âam / Óataæ varcina÷ sahasraæ ca sÃkaæ hatho apraty asurasya vÅrÃn // uta mÃtà mahi«am anvavenad amÅ tvà jahati putra devÃ÷ / athÃbravÅd v­tram indro hani«yant sakhe vi«ïo vitaraæ vikramasva // trÅïy ÃyÆæ«i tava jÃtaveda÷ // agnir asmi janmanà jÃtavedà gh­taæ me cak«ur am­taæ ma Ãsan / arkas tridhÃtÆ rajaso vimÃno 'jasro gharmo havir asmi nÃma // vidmà te agne tredhà trayÃïi // v­«aïaæ tvà trikakubhaæ trimÆrdhÃnaæ trisaæd­Óam / var«man p­thivyà Åmahe agne havyÃya vo¬have // atividdhÃ, asyed evà // \\ parjanyÃya pragÃyata divas putrÃya mŬhu«e / sa no yavasam ichatu // @<[Page IV,193]>@ pra vÃtà vÃnti patayanti vidyutà ud o«adhÅr jihate pinvate sva÷ / irà viÓvasmai bhuvanÃya jÃyate yat parjanya÷ p­thivÅæ retasÃvati // yas tastambha sahasà vi jmo antÃn b­haspatis tri«adhastho raveïa / taæ pratnÃsà ­«ayo dÅdhyÃnÃ÷ puro viprà dadhire mandrajihvam // vibhidyà puraæ Óayathem apÃcÅæ nis trÅïi sÃkam udadher ak­ntat / b­haspatir u«asaæ sÆryaæ gÃm arkaæ viveda stanayann iva dyau÷ // k­«ïaæ niyÃnaæ haraya÷ suparïà apo vasÃnà divam utpatanti / ta Ãvav­trant sadanÃd ­tasyÃd id gh­tena p­thivÅ vyudyate // à te suparïà aminanta evai÷ k­«ïo nonÃva v­«abho yadÅdam / ÓivÃbhir na smayamÃnÃbhir ÃgÃt patanti miha÷ stanayanty abhrà // vÃÓreva vidyun mimÃti vatsaæ na mÃtà si«akti / yad e«Ãæ v­«Âir asarji // parvataÓ cin mahi v­ddho bibhÃya divaÓ cit sÃnu rejata svane va÷ / yat krŬatha maruta ­«Âimantà Ãpa iva sadhrya¤co dhavadhve // s­janti raÓmim ojasà panthÃæ sÆryÃya yÃtave / te bhÃnubhir vitasthire // @<[Page IV,194]>@ bahi«Âhebhir viharan yÃsi tantum avavyayann asitaæ deva vasma / davidhvato raÓmaya÷ sÆryasya carmevÃvÃdhus tamo apsv anta÷ // sÆryo apo vigÃhate raÓmibhir vÃjasÃtama÷ / bodhÃt stomair vayo dadhat //MS_4,12.5// arväco adyà bhavatà yajatrà à vo hÃrdi bhayamÃno vyayeyam / trÃdhvaæ no devà nijuro v­kasya trÃdhvaæ kartÃd avapado yajatrÃ÷ // pra và eko mimaya bhÆry Ãgo yan mà piteva kitavaæ ÓaÓÃsa / Ãre pÃÓà Ãre aghÃni devà mà mÃdhi putre vim iva grabhÅ«Âa // à ghà ye agnim indhate st­ïanti barhir Ãnu«ak / ye«Ãm indro yuvà sakhà // yÃbhyÃæ svar ajanann agra eva yà Ãtasthatur bhuvanÃni viÓvà / pra car«aïÅ v­«aïà vajrabÃhum agnim indraæ v­trahaïaæ huvema // agnà indraÓ ca dÃÓu«o duroïe sutÃvato yaj¤am ihopayÃtam / amardhantà somapeyÃya devà // anv adya no anumatis, anv id anumate tvam // rÃkÃm ahaæ suhavÃæ su«ÂutÅ huve Ó­ïotu na÷ subhagà bodhatu tmanà / sÅvyatv apa÷ sÆcyÃchidyamÃnayà dadÃtu vÅraæ ÓatadÃyam ukthyam // yÃs te rÃke sumataya÷ supeÓaso yÃbhir dadÃsi dÃÓu«e vasÆni / tÃbhir no adya sumanà upÃgahi sahasrapo«aæ subhage rarÃïà // \\ sinÅvÃli p­thu«Âuke yà devÃnÃm asi svasà / ju«asva havyam Ãhutaæ prajÃæ devi didi¬¬hi na÷ // yà supÃïi÷ svaÇguri÷ su«Æmà bahusÆvarÅ / tasyai viÓpatnyai havi÷ sinÅvÃlyai juhotana // kuhÆm ahaæ suk­taæ vidmanÃpasam asmin yaj¤e suhavÃæ johavÅmi / sà no dadÃtu Óravaïaæ pitãïÃæ tasyai te devi havi«Ã vidhema // kuhÆr devÃnÃm am­tasya patnÅ havyà no asya havi«a÷ Ó­ïotu / sa dÃÓu«e kiratu bhÆri vÃmaæ rÃyaspo«aæ cikitu«e dadhÃtu // dhÃtà dadhÃtu no rayiæ prÃcÅæ jÅvÃtum ak«itÃm / vayaæ devasya dhÅmahi sumatiæ satyadharmaïa÷ // dhÃtà dadÃtu dÃÓu«e vasÆni prajÃkÃmÃya mŬhu«e duroïe / tasmai devà am­tÃ÷ saævyayantÃæ viÓve devÃso aditi÷ sajo«Ã÷ // prÃtar yajadhvam aÓvinà hinota na sÃyam asti devayà aju«Âam / utÃnyo asmad yajate vi cÃva÷ pÆrva÷pÆrvo yajamÃno vanÅyÃn // @<[Page IV,196]>@ prÃtaryÃvÃïà prathamà yajadhvaæ purà g­dhrÃd araru«a÷ pibÃta÷ / prÃtar hi yaj¤am aÓvinà dadhÃte praÓaæsanti kavaya÷ pÆrvabhÃja÷ // indrà nu pÆ«aïà vayaæ sakhyÃya svastaye / huvema vÃjasÃtaye // yan nirïijà // tvam agne b­had vayo dadhÃsi deva dÃÓu«e / kavir g­hapatir yuvà // havyavì agnir ajara÷ pità no vibhur vibhÃvà sud­ÓÅko asme / sugÃrhapatyÃ÷ sam i«o didÅhy asmadryak saæmimÅhi ÓravÃæsi // tvaæ ca soma no vaÓo jÅvÃtuæ na marÃmahe / priyastotro vanaspati÷ // brahmà devÃnÃæ padavÅ÷ kavÅnÃæ kavir viprÃïÃæ mahi«o m­gÃïÃm / Óyeno g­dhrÃïÃæ svadhitir vanÃnÃæ soma÷ pavitram atyeti rebhan // à viÓvadevaæ satpatiæ sÆktair adyà v­ïÅmahe / satyasavaæ savitÃram // à k­«ïena rajasà vartamÃno niveÓayann am­taæ martyaæ ca / hiraïyayena savità rathenà devo yÃti bhuvanà vipaÓyan // udapruto na vayo rak«amÃïà vÃvadato abhriyasyeva gho«Ã÷ / giribhrajo normayo madanto b­haspatim abhy arkà anÃvan // haæsair iva sakhibhir vÃvadadbhir aÓmanmayÃni nahanà vyasyan / b­haspatir abhikanikradad gà uta prÃstaud uc ca vidvaæ agÃyat // tvaæ sutasya pÅtaye sadyo v­ddho ajÃyathÃ÷ / indra jyai«ÂhyÃya sukrato // bhuvas tvam indra brahmaïo mahÃn bhuvo viÓve«u savane«u yaj¤iya÷ / bhuvo nÌæÓ cyautno viÓvasmin bhare jye«ÂhaÓ ca mantro viÓvacar«aïe // pra sa mitra, anamÅvÃsa÷ // \\ yac cid dhi te viÓo yathà pra deva varuïa vratam / minÅmasi dyavidyavi // yat kiæcedaæ varuïa daivye jane 'bhidrohaæ manu«yÃÓ carÃmasi / acittÅ yat tava dharmà yuyopima mà nas tasmÃd enaso deva rÅri«a÷ // yathà no aditi÷ karat paÓve n­bhyo yathà gave / yathà tokÃya rudriyam // mà nas toke tanaye mà nà Ãyu«i mà no go«u mà no aÓve«u rÅri«a÷ / vÅrÃn mà no rudra bhÃmito vadhÅr havi«manto namasà vidhema te // @<[Page IV,198]>@ ya imà viÓvà jÃtÃny ÃÓrÃvayati Ólokena / pra ca suvÃti savità // viÓvà rÆpÃïi // aÓvinà yaj¤am Ãgataæ dÃÓu«a÷ purudaæsasà / pÆ«Ã rak«atu no rayim // imaæ yaj¤am aÓvinà vardhayantemau vÅryaæ yajamÃnÃya dhattÃm / imau paÓÆn rak«atÃæ viÓvato na÷ pÆ«Ã na÷ pÃtu sadam aprayuchan // pra te mahe sarasvati subhage vÃjinÅvati / satyavÃce bhare matim // idaæ te havyaæ gh­tavat sarasvati satyavÃce prayatemà havÅæ«i / imÃni ta udità ÓaætamÃni tebhir vayaæ subhagÃsa÷ syÃma //MS_4,12.6// @<[Page IV,199]>@ pra devaæ devyà dhiyety a«Âau // a¤janti tvÃm adhvare devayanto vanaspate madhunà daivyena / yad Ærdhvas ti«Âhà draviïeha dhattÃd yad và k«ayo mÃtur asyà upasthe // u¤Órayasva vanaspate var«man p­thivyà adhi / sumitÅ mÅyamÃno varco dhà yaj¤avÃhase // \\ samiddhasya ÓrayamÃïa÷ purastÃd brahma vanvÃno ajaraæ suvÅram / Ãre asmad amatiæ bÃdhamÃnà u¤Órayasva mahate saubhagÃya // Ærdhva Æ «u ïa Ætaye // Ærdhvo na÷ pÃhy aæhaso ni ketunà viÓvaæ sam atriïaæ daha / k­dhÅ na Ærdhvä carathÃya jÅvase vidà deve«u no duva÷ // jÃto jÃyate sudinatve ahnÃæ samarya à vidathe vardhamÃna÷ / punanti dhÅrà apaso manÅ«Ã devayà viprà udiyarti vÃcam // yuvà suvÃsÃ÷ parivÅtà ÃgÃt sa u ÓreyÃn bhavati jÃyamÃna÷ / taæ dhÅrÃsa÷ kavayà unnayanti svÃdhyo manasà devayanta÷ //MS_4,13.1// abhi tvà deva savitar iti trayodaÓa hotà yak«ad agniæ samidhà su«amidhà samiddhaæ nÃbhà p­thivyÃ÷ saægathe vÃmasya var«man diva i¬as pade vetv Ãjyasya hotar yaja hotà yak«at tanÆnapÃtam aditer garbhaæ bhuvanasya gopÃm, madhvÃdya devo devebhyo devayÃnÃn patho anaktu vetv Ãjyasya hotar yaja hotà yak«an narÃÓaæsaæ n­Óastaæ nÌæ«praïetram, gobhir vapÃvÃnt syÃd vÅrai÷ ÓaktÅvÃn rathai÷ prathamayÃvà hiraïyaiÓ candrÅ vetv Ãjyasya hotar yaja hotà yak«ad agnim i¬a Ŭito devo devaæ à ca vak«at, dÆto havyavì amÆrà upemaæ yaj¤am upemÃæ devo devahÆtim avatu vetv Ãjyasya hotar yaja hotà yak«ad barhi÷ su«ÂarÅmorïamradÃs, asmin yaj¤e vi ca pra ca prathatÃæ svÃsasthaæ devebhyas, em enad adya vasavo rudrà ÃdityÃ÷ svadantu priyam indrasyÃstu vetv Ãjyasya hotar yaja hotà yak«ad dura ­«vÃ÷ kava«yo koÓadhÃvanÅs, ud ÃtÃbhir jihatÃæ vi pak«obhi÷ ÓrayantÃm, suprÃyaïà asmin yaj¤e viÓrayantÃm ­tÃv­dhas, vyantv Ãjyasya hotar yaja hotà yak«ad u«ÃsÃnaktà b­hatÅ supeÓasà nÌæ« patibhyo yoniæ k­ïvÃne saæsmayamÃne indreïa devair edaæ barhi÷ sÅdatÃm, vÅtÃm Ãjyasya hotar yaja hotà yak«ad daivyà hotÃrà mandrà potÃrà kavÅ pracetasà svi«Âam adyÃnya÷ karad i«Ã svabhigÆrtam anya Ærjà satavasemaæ yaj¤aæ divi deve«u dhattÃm, vÅtÃm Ãjyasya hotar yaja hotà yak«at tisro devÅr apasÃm apastamas, achidram adyedam apas tanvatÃm, devebhyo devÅr devam apas, vyantv Ãjyasya hotar yaja hotà yak«at tva«ÂÃram aci«Âum apÃkaæ retodhÃæ viÓravasaæ yaÓodhÃæ pururÆpam akÃmakarÓanam, supo«a÷ po«ai÷ syÃt suvÅro vÅrais, vetv Ãjyasya hotar yaja hotà yak«ad vanaspatim upÃvasrak«ad dhiyo jo«ÂÃram, ÓaÓaman nara÷ svadÃt svadhitis, ­tuthÃdya devo devebhyo havyÃvÃÂ, vetv Ãjyasya hotar yaja //MS_4,13.2// \\ samiddho adya manu«o duroïe devo devÃn yajasi jÃtaveda÷ / à ca vaha mitramahaÓ cakitvÃn tvaæ dÆta÷ kavir asi pracetÃ÷ // tanÆnapÃt patha ­tasya yÃnÃn madhvà sama¤jant svadayà sujihva / manmÃni dhÅbhir uta yaj¤am ­ndhan devatrà ca k­ïuhy adhvaraæ na÷ // narÃÓaæsasya mahimÃnam e«Ãm upasto«Ãma yajatasya yaj¤ai÷ / ye sukratava÷ Óucayo dhiyaædhÃ÷ svadantu devà ubhayÃni havyà // ÃjuhvÃnà Ŭyo vandyaÓ cÃyÃhy agne vasubhi÷ sajo«Ã÷ / tvaæ devÃnÃm asi yahva hotà sa enÃn yak«Å«ito yajÅyÃn // @<[Page IV,202]>@ prÃcÅnaæ barhi÷ pradiÓà p­thivyà vastor asyà v­jyate agre ahnÃm / vy u prathate vitaraæ varÅyo devebhyo aditaye syonam // vyacasvatÅr urviyà viÓrayantÃæ patibhyo na janaya÷ ÓumbhamÃnÃ÷ / devÅr dvÃro b­hatÅr viÓvaminvà devebhyo bhavata suprÃyaïÃ÷ // à su«vayantÅ yajate upÃke u«ÃsÃnaktà sadatÃæ ni yonau / divye yo«aïe b­hatÅ surukme adhi Óriyaæ ÓukrapiÓaæ dadhÃne // daivyà hotÃrà prathamà suvÃcà mimÃnà yaj¤aæ manu«o yajadhyai / pracodayantà vidathe«u kÃrÆ prÃcÅnaæ jyoti÷ pradiÓà diÓantà // à no yaj¤aæ bhÃratÅ tÆyam etv i¬Ã manu«vad iha cetayantÅ / tisro devÅr barhir edaæ syonaæ sarasvatÅ svapasa÷ sadantu // ya ime dyÃvÃp­thivÅ jantrÅ rÆpair apiæÓad bhuvanÃni viÓvà / tam adya hotar i«ito yajÅyÃn devaæ tva«ÂÃram iha yak«i vidvÃn // upÃvas­ja tmanyà sama¤jan devÃnÃæ pÃtha ­tuthà havÅæ«i / vanaspati÷ Óamità devo agni÷ svadantu havyaæ madhunà gh­tena //MS_4,13.3// @<[Page IV,203]>@ agnir hotà no adhvare vÃjÅ san pariïÅyate / devo deve«u yaj¤iya÷ // pari trivi«Ây adhvaraæ yÃty agnÅ rathÅr iva / à deve«u prayo dadhat // pari vÃjapati÷ kavi÷ // ajaid agnir asanad vÃjam, ni devo devebhyo havyÃvàpräjobhir hinvÃnas, dhenÃbhi÷ kalpamÃnas, yaj¤asyÃyu÷ pratiran, upapre«ya hotar havyà devebhyas, daivyÃ÷ ÓamitÃra uta manu«yà Ãrabhadhvam upanayata medhyà duras, ÃÓÃsÃnà medhapataye medham, prÃsmà agniæ bharata st­ïÅta barhis, anv enaæ mÃtà manyatÃm anu pitÃnu bhrÃtà saægarbhyas, anu sakhà sayÆthyas, udÅcÅnÃæ asya pado nidhattÃt sÆryaæ cak«ur gamayatÃt, vÃtaæ prÃïam anvavas­jatÃt, antark«am asum, p­thivÅæ ÓarÅram ekadhÃsya tvacam ÃchyatÃt purà nÃbhyà apiÓaso vapÃm utkhidatÃt, antar evo«mÃïaæ vÃrayatÃt, Óyenam asya vak«a÷ k­ïutÃt praÓasà bÃhÆ Óalà do«aïÅ kaÓyapevÃæsÃ, achidre ÓroïÅ kava«orÆ srekaparïëÂhÅvantà «a¬viæÓatir asya vaÇkrayas tà anu«ÂhuyoccyÃvayatÃt, gÃtraægÃtram asyÃnÆnaæ k­ïutÃt, Ævadhyagohaæ pÃrthivaæ khanatÃt, asnà rak«a÷ saæs­jatÃt, vani«Âum asya mà rÃvi«Âa, urÆkaæ manyamÃnÃs, ned vas toke tanaye ravità ravat, adhrigo ÓamÅdhvam, suÓami ÓamÅdhvam, ÓamÅdhvam adhrigo // adhriguÓ ca vipÃpaÓ ca devÃnÃæ ÓamitÃrau / tà enaæ pravidvÃæsau Órapayataæ yathÃsya Órapaïaæ tathà //MS_4,13.4// ju«asva saprathastamam // imaæ no yaj¤am am­te«u dhehÅmà havyà jÃtavedo ju«asva / stokÃnÃm agne medaso gh­tasya hota÷ prÃÓÃna pahrathamo ni«adya // gh­tavanta÷ pÃvaka te stokÃ÷ Ócotanti medasa÷ / svadharman devavÅtaye Óre«Âhaæ no dhehi vÃryam // tubhyaæ stokà gh­taÓcuto 'gne viprÃya santya / ­«i÷ Óre«Âha÷ samidhyase yaj¤asya prÃvità bhava // tubhyaæ Ócotanty adhrigo ÓacÅva÷ stokÃso agne medaso gh­tasya / kaviÓasto b­hatà bhÃnunÃgà havyà ju«asva medhira // oji«Âhaæ te madhyato medà udbh­taæ pra te vayaæ dadÃmahe / Ócotanti te vaso stokà adhi tvaci prati tÃn devaÓo vihi // hotà yak«ad agniæ svÃhÃ, Ãjyasya svÃhà medasa÷ svÃhà stokÃnÃæ svÃhà svÃhÃk­tÅnÃæ svÃhà havyasÆktÅnÃæ svÃhà devà Ãjyapà ju«Ãïà agnà Ãjyasya vyantu hotar yaja // sadyo jÃto vyamimÅta yaj¤am agnir devÃnÃm abhavat purogÃ÷ / asya hotu÷ pradiÓy ­tasya vÃci svÃhÃk­taæ havir adantu devÃ÷ // agnir v­trÃïi jaÇghanat // hotà yak«ad agnim Ãjyasya ju«atÃæ havis, hotar yaja // tvaæ somÃsi satpati÷ // hotà yak«at somam Ãjyasya ju«atÃæ havis, hotar yaja // Óuciæ nu stomam // hotà yak«ad indrÃgnÅ chÃgasya vapÃyà medasas, ju«etÃæ havis, hotar yaja // Ónathad v­tram ubhà vÃm indrÃgnÅ // hotà yak«ad indrÃgnÅ puro¬ÃÓasya ju«etÃæ havis, hotar yaja // pra car«aïibhyas, i¬Ãm agne hotà yak«ad agniæ puro¬ÃÓasya ju«atÃæ havis, hotar yaja // agniæ sudÅtiæ sud­Óaæ g­ïanto namasyÃmas tve¬yaæ jÃtaveda÷ / tvÃæ dÆtam aratiæ havyavÃhaæ devà ak­ïvann am­tasya nÃbhim // i¬opahÆtÃ, upahÆte¬Ã, upÃsmaæ i¬Ã hvayatÃm i¬opahÆtà mÃnavÅ gh­tapadÅ maitrÃvaruïÅ // brahma devak­tam upahÆtam, daivyà adhvaryavà upahÆtà upahÆtà manu«yÃs, ya imaæ yaj¤am avÃn ye ca yaj¤apatiæ vardhÃn upahÆte dyÃvÃp­thivÅ pÆrvaje ­tÃvarÅ devÅ devaputre upahÆto 'yaæ yajamÃnà uttarasyÃæ devayajyÃyÃm upahÆto bhÆyasi havi÷karaïe divye dhÃmann upahÆtas, devà ma idaæ havir ju«antÃm iti tasminn upahÆta÷ //MS_4,13.5// \\ \\ \\ tvaæ hy agne prathamo manotÃsyà dhiyo abhavo dasma hotà / tvaæ sÅæ v­«ann ak­ïor du«ÂarÅtu saho viÓvasmai sahase sahadhyai // adhà hotà nyasÅdo yajÅyÃn i¬as pada i«ayann Ŭya÷ san / tvaæ tvà nara÷ prathamaæ devayanto maho rÃye citayanto anugman // v­teva yantaæ bahubhir vasavyais tve rayiæ jÃg­vÃæso anugman / ruÓantam agniæ darÓataæ b­hantaæ vapÃvantaæ viÓvahà dÅdivÃæsam // padaæ devasya namasà vyanta÷ Óravasyava÷ Órava Ãpann am­ktam / nÃmÃni cid dadhire yaj¤iyÃni bhadrÃyÃæ te raïayanta saæd­«Âau // tvÃæ vardhanti k«itaya÷ p­thivyÃæ tvÃæ rÃya ubhayÃso janÃnÃm / tvaæ trÃtà taraïe cetyo bhÆ÷ pità mÃtà sadam in mÃnu«ÃïÃm // saparyeïya÷ sa priyo vik«v agnir hotà mandro ni«asÃdà yajÅyÃn / taæ tvà vayaæ damà à dÅdivÃæsam upa j¤ubÃdho namasà sadema // taæ tvà vayaæ sudhyo navyam agne sumnÃyava Åmahe devayanta÷ / tvaæ viÓo anayo dÅdyÃno divo agne b­hatà rocanena // viÓÃæ kaviæ viÓpatiæ ÓaÓvatÅnÃæ nitoÓanaæ v­«abhaæ car«aïÅnÃm / pretÅ«aïim i«ayantaæ pÃvakaæ rÃjantam agniæ yajataæ rayÅïÃm // so agna Åje ÓaÓame ca marto yas tà Ãna samidhà havyadÃtim / ya Ãhutiæ pari vedà namobhir viÓvet sa vÃmà dadhate tvota÷ // asmà u te mahi mahe vidhema namobhir agne samidhota havyai÷ / vedÅ sÆno sahaso gÅrbhir ukthair à te bhadrÃyÃæ sumatau yatema // à yas tatantha rodasÅ vi bhÃsà ÓravobhiÓ ca Óravasyas tarutra÷ / b­hadbhir vÃjai÷ sthavirebhir asme revadbhir agne vitaraæ vibhÃhi // n­vad vaso sadam id dhehy asme bhÆri tokÃya tanayÃya paÓva÷ / pÆrvÅr i«o b­hatÅr Ãreaghà asme bhadrà sauÓravasÃni santu // purÆïy agne purudhà tvÃyà vasÆni rÃjan vasutà te aÓyÃm / purÆïi hi tve puruvÃra santy agne vasu vidhate rÃjani tve //MS_4,13.6// @<[Page IV,208]>@ à v­trahaïà v­trahabhi÷ Óu«mair indra yÃtaæ namobhir agne arvÃk / yuvaæ rÃdhobhir akavebhir indrÃgne asme bhavatam uttamebhi÷ // hotà yak«ad indrÃgnÅ chÃgasya havi«Ã ÃttÃm adya madhyato medà udbh­taæ purà dve«obhya÷ purà pauru«eyyà g­bho ghastÃæ nÆnaæ ghÃseajrÃïÃæ yavasaprathamÃnÃæ sumatk«arÃïÃæ ÓatarudriyÃïÃm agni«vÃttÃnÃæ pÅvopavasanÃnÃæ pÃrÓvata÷ Óroïita÷ ÓitÃmata utsÃdato 'ÇgÃdaÇgÃd avattÃnÃæ karata evendrÃgnÅ ju«etÃæ havis, hotar yaja // gÅrbhir vipra÷ pramatim ichamÃnà ÅÂÂe rayiæ yaÓasaæ pÆrvabhÃjam / indrÃgnÅ v­trahaïà suvajrà pra no navyebhis tirataæ de«ïai÷ // devebhyo vanaspate havÅæ«i hiraïyaparïa pradivas te artham / pradak«iïid raÓanayà niyÆya ­tasya vak«i pathibhÅ raji«Âhai÷ // hotà yak«ad vanaspatim abhi hi pi«Âatamayà rabhi«Âhayà raÓanayÃdhita yatrÃgner Ãjyasya priyà dhÃmÃni yatra somasyÃjyasya havi«a÷ priyà dhÃmÃni yatrendrÃgnyoÓ chÃgasya havi«a÷ priyà dhÃmÃni yatra vanaspate÷ priyà pÃthÃæsi yatra devÃnÃm ÃjyapÃnÃæ priyà dhÃmÃni yatrÃgner hotu÷ priyà dhÃmÃni tatraitaæ prastutyevopastutyevopÃvasrak«at, rabhÅyÃæsam iva k­tvÅ karad evaæ devo vanaspatir ju«atÃæ havis, hotar yaja // @<[Page IV,209]>@ vanaspate raÓanayà niyÆya pi«Âatamayà vayunÃni vidvÃn / vahà devatrà dadhi«o havÅæ«i pra ca dÃtÃram am­te«u voca÷ // piprÅhi devÃn // hotà yak«ad agniæ svi«Âak­tam ayì agnir agne÷ priyà dhÃmÃni, ayàsomasyÃjyasya havi«a÷ priyà dhÃmÃni, ayì indrÃgnyoÓ chÃgasya havi«a÷ priyà dhÃmÃni, ayì vanaspate÷ priyà pÃthÃæsi, ayì devÃnÃm ÃjyapÃnÃæ priyà dhÃmÃni yak«ad agner hotu÷ priyà dhÃmÃni yak«at svaæ mahimÃnam ÃyajatÃm ejyà i«a÷ k­ïotu so adhvarä jÃtavedÃs, ju«atÃæ havis, hotar yaja // agne yad adya, i¬opahÆtà //MS_4,13.7// devaæ barhi÷ sudevaæ devai÷ syÃt suvÅraæ vÅrais, vastor v­jyeta, akto÷ prabhriyeta, aty anyÃn rÃyà barhi«mato madema vasuvane vasudheyasya vetu yaja devaæ barhir vasuvane vasudheyasya vetu devÅr dvÃra÷ saæghÃte vŬvÅr yÃma¤ Óithirà dhruvà devahÆtau vatsa Åm enÃs taruïà ÃmimÅyÃt kumÃro và navajÃtas, mainà arvà reïukakÃÂa÷ praïak, vasuvane vasudheyasya vyantu yaja devÅr dvÃras, vasuvane vasudheyasya vyantu devÅ u«ÃsÃnaktÃdyÃsmin yaj¤e prayaty ahvetÃm api nÆnaæ daivÅr viÓa÷ prÃyÃsi«ÂÃæ suprÅte sudhite vasuvane vasudheyasya vÅtÃm, yaja devÅ u«ÃsÃnaktà vasuvane vasudheyasya vÅtÃm, devÅ jo«ÂrÅ vasudhitÅ yayor anyÃghà dve«Ãæsi yÆyavad Ãnyà vak«ad vasu vÃryÃïi yajamÃnÃya vasuvane vasudheyasya vÅtÃm, yaja devÅ jo«ÂrÅ vasuvane vasudheyasya vÅtÃm, devÅ ÆrjÃhutÅ i«am Ærjam anyà vak«at sagdhiæ sapÅtim anyà navena pÆrvaæ dayamÃnÃ÷ syÃma purÃïena navam, tÃm Ærjam ÆrjÃhutÅ ÆrjayamÃne adhÃtÃm, vasuvane vasudheyasya vÅtÃm, yaja devÅ ÆrjÃhutÅ vasuvane vasudheyasya vÅtÃm, devà daivyà hotÃrà potÃrà ne«ÂÃrà hatÃghaÓaæsà ÃbharadvasÆ vasuvane vasudheyasya vÅtÃm, yaja devà daivyà hotÃrà vasuvane vasudheyasya vÅtÃm, devÅs tisras tisro devÅr i¬Ã sarasvatÅ bhÃratÅ dyÃæ bhÃraty Ãdityair asp­k«at sarasvatÅmaæ rudrair yaj¤am ÃvÅt, ihaive¬ayà vasumatyà sadhamÃdaæ madema vasuvane vasudheyasya vyantu yaja devÅs tisras tisro devÅs, vasuvane vasudheyasya vyantu devo narÃÓaæsas triÓÅr«Ã «a¬ak«a÷ Óatam id enaæ Óitip­«Âhà Ãdadhati sahasramÅæ pravahanti mitrÃvaruïed asya hotram arhatas, b­haspati÷ stotram aÓvinÃdhvaryavam, vasuvane vasudheyasya vetu yaja devo narÃÓaæsas, vasuvane vasudheyasya vetu devo vanaspatir var«aprÃvà gh­tanirïig dyÃm agreïÃsp­k«at, Ãntarik«aæ madhyenÃprÃ÷ p­thivÅm upareïÃd­æhÅt, vasuvane vasudheyasya vetu yaja devo vanaspatir vasuvane vasudheyasya vetu devaæ barhir vÃritÅnÃæ nidhedhÃsi pracyutÅnÃm apracyutaæ nikÃmadharaïaæ puru«aspÃrhaæ yaÓasvat, enà barhi«Ãnyà barhÅæ«y abhi«yÃma vasuvane vasudheyasya vetu yaja devaæ barhir vÃritÅnÃm, vasuvane vasudheyasya vetu devo agni÷ svi«Âak­t, yaja devo agni÷ svi«Âak­t //MS_4,13.8// agnim adya hotÃram av­ïÅtÃyaæ yajamÃna÷ pacan paktÅ÷ pacan puro¬ÃÓaæ g­hïann agnayà Ãjyaæ g­hïant somÃyÃjyaæ badhnann indrÃgnibhyÃæ chÃgam, sÆpasthà adya devo vanaspatir abhavad agnayà Ãjyena somÃyÃjyenendrÃgnibhyÃæ chÃgena, aghastÃæ tam, medasta÷ pratipacata, agrabhÅ«ÂÃm avÅv­dhetÃæ puro¬ÃÓena tvÃm adya ­«a Ãr«eya ­«ÅïÃæ napÃd av­ïÅtÃyaæ yajamÃnas, bahubhyà à saægatebhya e«a me deve«u vasu vÃryÃyak«yatà iti tà yà devà devadÃnÃny adus tÃny asmà à ca ÓÃsvà ca gurasva, i«itaÓ ca hotar asi bhadravÃcyÃya pre«ito mÃnu«a÷ sÆktavÃkÃya sÆktà brÆhi, idaæ dyÃvÃp­thivÅ bhadram abhÆt, Ãrdhma sÆktavÃkam uta namovÃkam ­dhyÃsma sÆktocyam agne tvaæ sÆktavÃg asy upaÓruti divas p­thivyos, omanvatÅ te 'smin yaj¤e yajamÃna dyÃvÃp­thivÅ stÃm, ÓaægavÅ jÅradÃnÆ atrasnÆ apravede asaæbÃdhe urugavyÆtÅ abhayaæk­tau v­«ÂidyÃvà rÅtyÃpà Óaæbhuvau mayobhuvau, ÆrjasvatÅ ca payasvatÅ ca sÆpacaraïà ca svadhicaraïà ca tayor Ãvidi, agnir idaæ havir aju«ata, avÅv­dhata maho jyÃyo 'k­ta soma idaæ havir aju«ata, avÅv­dhata maho jyÃyo 'k­ta, indrÃgnÅ idaæ havir aju«etÃm avÅv­dhetÃm, maho jyÃyo 'krÃtÃm, vanaspatir idaæ havir aju«ata, avÅv­dhata maho jyÃyo 'k­ta devà Ãjyapà Ãjyam aju«anta, avÅv­dhanta maho jyÃyo 'krata agnir hotreïedaæ havir aju«ata, avÅv­dhata maho jyÃyo 'k­ta, asyÃm ­dhad dhotrÃyÃæ devaægamÃyÃm ÃÓÃste 'yaæ yajamÃnas, Ãyur ÃÓÃste suprajÃstvam ÃÓÃste viÓvaæ priyam ÃÓÃste yad anena havi«ÃÓÃste tad aÓyÃt tad ­dhyÃt tad asmai devà rÃsantÃm, tad agnir devo devebhyo vanutÃm, vayam agner mÃnu«Ãs, i«Âaæ ca vÅtaæ ca, ubhe ca no dyÃvÃp­thivÅ aæhasas pÃtÃm eha gatir vÃmasya, idaæ namo devebhya÷ //MS_4,13.9// \\ ta¤ Óaæyor Ãv­ïÅmahe gÃtuæ yaj¤Ãya gÃtuæ yaj¤apataye daivÅ svastir astu na÷ savastir mÃnu«ebhya÷ / Ærdhvaæ jigÃtu bhe«ajaæ Óaæ no astu dvipade Óaæ catu«pade // ÃpyÃyasva saæ te payÃæsi // iha tva«ÂÃram agriyaæ viÓvarÆpam upahvaye / asmÃkam astu kevala÷ // tan nas turÅpam adha po«ayitnu deva tva«Âar vi rarÃïa÷ syasva / yato vÅra÷ karmaïya÷ sudak«o yuktagrÃvà jÃyate devakÃma÷ // devÃnÃæ patnÅr uÓatÅr avantu na÷ prÃvantu nas tujaye vÃjasÃtaye / yÃ÷ pÃrthivÃso yà apÃm api vrate tà no devÅ÷ suhavÃ÷ Óarma yachata // uta gnà vyantu devapatnÅr indrÃïy agnÃyy aÓvinÅ rà/ à roda«Å varuïÃnÅ Ó­ïotu vyantu devÅr ya ­tur janÅnÃm // rÃkÃm aham, yÃs te rÃke sinÅvÃli yà supÃïi÷ kuhÆm aham, kuhÆr devÃnÃm // agnir hotà g­hapati÷ sa rÃjà viÓvà veda janimà jÃtavedÃ÷ / devÃnÃm uta yo martyÃnÃæ yaji«Âha÷ sa prayajatÃm ­tÃvà // @<[Page IV,214]>@ havyavì agnis, i¬opahÆtà //MS_4,13.10// somo dhenuæ somo arvantam ÃÓuæ somo vÅraæ karmaïyaæ dadÃti / sÃdanyaæ vidathyaæ sabheyaæ pit­Óravaïaæ yo dadÃÓad asmai // a«Ã¬haæ yutsu p­tanÃsu papriæ svar«Ãm apsÃæ v­janasya gopÃm / bhare«ujÃæ suk«itiæ suÓravasaæ jayantaæ tvÃm anumadema soma // tvaæ soma kratubhi÷ sukratur bhÆs tvaæ dak«ai÷ sudak«o viÓvavedÃ÷ / tvaæ v­«Ã v­«atvebhir mahitvà dyumnebhir dyumny abhavo n­cak«Ã÷ // yà te dhÃmÃni divi yà p­thivyÃm // tvam imà o«adhÅ÷ soma viÓvÃs tvam apo ajanayas tvaæ gÃ÷ / tvam Ãtatanthorv antarik«aæ tvaæ jyoti«Ã vi tamo vavartha // yà te dhÃmÃni havi«Ã yajanti somÃpÆ«aïÃ, imau devau // @<[Page IV,215]>@ somÃpÆ«aïà rajaso vimÃnaæ saptacakraæ ratham aviÓvaminvam / vi«Æv­taæ manasà yujyamÃnaæ taæ jinvatho v­«aïà pa¤caraÓmim // divy anya÷ sadanaæ cakra uccà p­thivyÃm anyo adhy antarik«e / tà asmabhyaæ puruvÃraæ puruk«uæ rÃyas po«aæ vi«yatÃæ nÃbhim asme // dhiyaæ pÆ«Ã jinvatu viÓvaminvo rayiæ somo rayipatir dadhÃtu // avatu devy aditir anarvà b­had vadema vidathe suvÅrÃ÷ // viÓvÃny anyo bhuvanà jajÃna viÓvam anyo abhicak«Ãïa eti / somÃpÆ«aïà avataæ dhiyaæ me yuvÃbhyÃæ viÓvÃ÷ p­tanà jayema // prajÃpate nahi tvat tÃny anyo viÓvà jÃtÃni pari tà babhÆva / yasmai kaæ juhumas tan no astu vayaæ syÃma patayo rayÅïÃm // rayÅïÃæ patiæ yajataæ b­hantam asmin bhare n­tamaæ vÃjasÃtau / prajÃpatiæ prathamajÃm ­tasya yajÃma devam adhi no bravÅtu // prajÃpate tvaæ nidhipÃ÷ purÃïo devÃnÃæ pità janità prajÃnÃm / patir viÓvasya jagata÷ paraspà havir no deva vihave ju«asva // taveme lokÃ÷ pradiÓo diÓaÓ ca parÃvato nivata udvataÓ ca / prajÃpate viÓvas­g jÅvadhanya idaæ no deva pratiharya havyam // prajÃpatiæ prathamaæ yaj¤iyÃnÃæ devÃnÃm agre yajataæ yajadhvam / sa no dadÃtu Óravaïaæ pitãïÃæ tasmai te deva havi«Ã vidhema // yo rÃya ÅÓe ÓatadÃya ukthyo ya÷ paÓÆnÃæ rak«ità vi«ÂhitÃnÃm / prajÃpati÷ prathamajà ­tasya sahasradhÃmà ju«atÃæ havir na÷ //MS_4,14.1// vÃyo Óataæ harÅïÃæ yuvasva po«yÃïÃm / uta và te sahasriïo rathà ÃyÃtu pÃjasà // ÅÓÃnÃya prahutiæ yas tà Ãna Óuciæ somaæ ÓucipÃs tubhyaæ vÃyo / k­ïo«i taæ martye«u praÓastaæ jÃtojÃto jÃyate vÃjy asya // yuk«và hi tvaæ rathÃsahà yuvasva po«yà vaso / Ãn no vÃyo madhu pibÃsmÃkaæ savanÃgahi // kuvid aÇga namasà ye v­dhÃsa÷ purà devà anavadyÃsà Ãsan / te vÃyave manave bÃdhitÃyÃvÃsayann u«asaæ sÆryeïa // à no vÃyo mahe tane yÃhi makhÃya pÃjase / vayaæ hi te cak­mà bhÆri dÃvane sadyaÓ cin mahi dÃvane // saæ te vÃyu÷ // pÅvoannaæ rayiv­dha÷ sumedhÃ÷ Óveta÷ si«akti niyutÃm abhiÓrÅ÷ / te vÃyave samanaso vitasthur viÓven nara÷ svapatyÃni cakru÷ // rÃye nu yaæ jaj¤atÆ rodasÅme rÃye devÅ dhi«aïà dhÃti devam / adha vÃyuæ niyuta÷ saÓcata svà uta Óvetaæ vasudhitiæ nireke // à vÃyo pra vÃyum, pra yÃbhi÷ // à no niyudbhi÷ ÓatinÅbhir adhvaraæ sahasriïÅbhir upayÃhi yaj¤am / vÃyo asmint savane mÃdayasva yÆyaæ pÃta svastibhi÷ sadà na÷ // devÃnÃæ bhadrà sumatir ­jÆyatÃæ devÃnÃæ rÃtir abhi no nivartatÃm / devÃnÃæ sakhyam upasedimà vayaæ devà nà Ãyu÷ pratirantu jÅvase // bhadraæ karïebhi÷ Ó­ïuyÃma devà bhadraæ paÓyemÃk«abhir yajatrÃ÷ / sthirair aÇgais tu«ÂuvÃæsas tanÆbhir vyaÓema devahitaæ yad Ãyu÷ // Óatam in nu Óarado anti devà yatrà naÓ cakrà jarasaæ tanÆnÃm / putrÃso yatra pitaro bhavanti mà no madhyà rÅri«atÃyur ganto÷ // à vo devÃsa Åmahe // uta devà avahitaæ devà unnayathà puna÷ / utÃgaÓ cakru«aæ devà devà jÅvayathà puna÷ // yaj¤ena yaj¤am ayajanta devÃ÷ //MS_4,14.2// agne naya // pra va÷ ÓukrÃya bhÃnave bharadhvaæ havyaæ matiæ cÃgnaye supÆtam / yo daivyÃni mÃnu«Ã janÆæ«y antar viÓvÃni vidmanà jigÃti // agne tvaæ pÃraya // achà giro matayo devayantÅr agniæ yanti draviïaæ bhik«amÃïÃ÷ / susaæd­Óaæ supratÅkaæ sva¤caæ havyavÃham aratiæ mÃnu«ÃïÃm // agne tvam asmad yuyodhy amÅvà anagnitrà abhyamanta k­«ÂÅ÷ / punar asmabhyaæ suvitÃya deva k«Ãæ viÓvebhir am­tebhir yajatra // pra kÃravo mananà vacyamÃnà devadrÅcÅæ nayata devayanta÷ / dak«iïÃvì vÃjinÅ prÃcy eti havir bharanty agnaye gh­tÃcÅ // ud uttamam astabhnÃd dyÃm imÃæ dhiyam // kitavÃso yad riripur na dÅvi yad và ghà satyam uta yan na vidma / sarvà tà vi«ya Óithireva devÃthà te syÃma varuïa priyÃsa÷ // ava te he¬o varuïa tat tvà yÃmi // pÃvÅravÅ kanyà citrÃyu÷ sarasvatÅ vÅrapatnÅ dhiyaæ dhÃt / gnÃbhir achidraæ Óaraïaæ sajo«Ã durÃdhar«aæ g­ïate Óarma yaæsat // à no diva÷ // imà juhvÃnà yu«mad à namobhi÷ prati stomaæ sarasvati ju«asva / tava Óarman priyatame dadhÃnà upastheyÃma Óaraïaæ na v­k«am // yas te stana÷ ÓaÓayo yo mayobhÆr yeïa viÓvà pu«yasi vÃryÃïi / yo ratnadhà vasuvid ya÷ sudatra÷ sarasvati tam iha dhÃtave ka÷ // sarasvaty abhi no ne«i vasyas, idaæ te havyam //MS_4,14.3// à vedhasaæ nÅlap­«Âhaæ b­hantaæ b­haspatiæ sadane sÃdayadhvam / sÃdadyoniæ damà à dÅdivÃæsaæ hiraïyavarïam aru«aæ sapema // sa hi Óuci÷ Óatapatra÷ sa Óundhyur hiraïyavÃÓÅr i«ira÷ svar«Ã÷ / b­haspati÷ sa svÃveÓa ­«va÷ purÆ sakhibhya Ãsutiæ kari«Âha÷ // b­haspati÷ sa su«Âubhà // b­haspate ati yad aryo arhÃd dyumad vibhÃti kratumaj jane«u / yad dÅdaya¤ Óavasa ­taprajÃta tad asmÃsu draviïaæ dhehi citram // evà pitre viÓvadevÃya v­«ïe // sÆryo devÅm u«asaæ rocamÃnÃæ maryo na yo«Ãm abhyeti paÓcà / yatrà naro devayanto yugÃni vitanvate prati bhadrÃya bhadram // bhadrà aÓvÃs tat sÆryasya // tan mitrasya varuïasyÃbhicak«e sÆryo rÆpaæ k­ïute dyaur upasthe / anantam anyad ruÓad asya pÃja÷ k­«ïam anyad dharita÷ saæbharanti // adyà devà udità sÆryasya nir aæhasa÷ pip­tà nir avadyÃt / tan no mitro varuïo mÃmahantÃm aditi÷ sindhu÷ p­thivÅ uta dyau÷ // citraæ devÃnÃm udagÃd anÅkam, sutrÃmÃïam, mahÅm Æ «u, aditi÷ pÃÓÃn // @<[Page IV,221]>@ aditir dyaur aditir antarik«am aditir mÃtà sa pità sa putra÷ / viÓve devà aditi÷ pa¤ca janà aditir jÃtam aditir janitvam // vi«Âambho diva÷ stÅrïaæ barhi÷ //MS_4,14.4// vi«ïor nu kam, tad asya pra tad vi«ïu÷ // paro mÃtrayà tanvà v­dhÃna na te mahitvam anvaÓnuvanti / ubhe te vidma rajasÅ p­thivyà vi«ïo deva tvaæ paramasya vitse // vicakrame p­thivÅm e«a etÃæ k«etrÃya vi«ïur manu«e daÓasyan / dhruvÃso asya kÅrayo janÃsa uruk«itiæ sujanimà cakÃra // trir deva÷ p­thivÅm e«a etÃæ vicakrame Óatarcasaæ mahitvà / pra vi«ïur astu tavasas tavÅyÃæs tve«aæ hy asya sthavirasya nÃma // indraæ naro nemadhità yuje ratham // jag­hmà te dak«iïam indra hastaæ vasÆyavo vasupate vasÆnÃm / vidmà hi tvà gopatiæ ÓÆra gonÃm asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ // tavedaæ viÓvam abhita÷ paÓavyaæ yat paÓyasi cak«asà sÆryasya / gavÃm asi gopatir eka indra bhak«Åmahi te prayatasya vasva÷ // sam indra na÷ // Ãrä Óatrum apabÃdhasva dÆram ugro ya÷ Óamba÷ puruhÆta tena / asme dhehi yavamad gomad indra k­dhÅ dhiyaæ jaritre vÃjaratnÃm // indro balaæ rak«itÃraæ dughÃnÃæ kareïeva vicakartà raveïa / svedäjibhir ÃÓiram ichamÃno 'rodayat païim à gà amu«ïÃt // adhvaryavo yo d­bhÅkaæ jaghÃna yo gà udÃjad api hi balaæ va÷ / tasmà etam antarik«e na vÃtam indraæ somair orïuta jÆr na vastrai÷ // indrà o«adhÅr asanod ahÃni vanaspatÅær asanod antarik«am / bibheda valaæ nunude vivÃco 'thÃbhavad damitÃbhikratÆnÃm // yo hatvÃhim ariïÃt sapta sindhÆn yo gà udÃjad apadhà valasya / yo aÓmanor antar agniæ jajÃna saæv­k samatsu sa janÃsà indra÷ // abhi svav­«Âim // bhinad valam aÇgirobhir g­ïÃno vi parvatasya d­æhitÃny airat / riïag rodhÃæsi k­trimÃny e«Ãæ somasya tà madà indraÓ cakÃra //MS_4,14.5// @<[Page IV,223]>@ vi«ïuæ devaæ varuïam Ætaye bhagaæ medasà devà vapayà yajadhvam / tà no yaj¤am Ãgataæ viÓvadhenà prajÃvad asme draviïeha dhattam // medasà devà vapayà yajadhvaæ vi«ïuæ ca devaæ varuïaæ ca rÃtim / tà no amÅvÃm apabÃdhamÃnà imaæ yaj¤aæ ju«amÃïà upetam // vi«ïÆvaruïà yuvam adhvarÃya no viÓe janÃya mahi Óarma yachatam / dÅrghaprayajyÆ havi«Ã v­dhÃnà jyoti«ÃrÃtÅr dahataæ tamÃæsi // yayor ojasà skabhità rajÃæsi vÅrebhir vÅratamà Óavi«Âhà / yà patyete apratÅtà sahobhir vi«ïÆ agan varuïà pÆrvahÆtim // vi«ïÆvaruïà abhiÓastipÃvà devà yajanta havi«Ã gh­tena / apÃmÅvÃæ sedhataæ rak«asaÓ cÃthà dhattaæ yajamÃnÃya Óaæ yo÷ // aæhomucà v­«abhà supratÆrtÅ devÃnÃæ devatamà Óavi«Âhà / vi«ïÆvaruïà pratiharyataæ na idaæ narà prayatam Ætaye havi÷ // à devo yÃti savità suratno 'ntarik«aprà vahamÃno aÓvai÷ / haste dadhÃno naryà purÆïi niveÓaya¤ ca prasuva¤ ca bhÆma // abhÅv­taæ k­Óanair viÓvarÆpaæ hiraïyaÓamyaæ yajato b­hantam / ÃsthÃd rathaæ savità citrabhÃnu÷ k­«ïà rajÃæsi tavi«Åæ dadhÃna÷ // sa ghà no deva÷ savità sahÃvÃsÃvi«ad vasupatir vasÆni / viÓrayamÃïo amatim urÆcÅæ martabhojanam adha rÃsate na÷ // @<[Page IV,224]>@ à k­«ïena rajasà vÃmam adya // bhagaæ dhiyaæ vÃjayanta÷ puraædhiæ narÃÓaæso gnÃspatir no avyÃt / Ãye vÃmasya saægathe rayÅïÃæ priyà devasya savitu÷ syÃma // yà o«adhayas, aÓvÃvatÅm o«adhÅr iti mÃtaras, ati viÓvÃ÷ pari«ÂhÃs, yad o«adhaya÷ saægachante, anyà vo anyÃm //MS_4,14.6// \\ mahÅ dyÃvÃp­thivÅ iha jye«Âhe rucà bhavatÃæ Óucayadbhir arkai÷ / yat sÅæ vari«Âhe b­hatÅ viminvan ruvad dhok«Ã paprathÃnebhir evai÷ // pra pÆrvaje // sa it svapà bhuvane«v Ãsa ya ime dyÃvÃp­thivÅ jajÃna / urvÅ gabhÅre rajasÅ sumeke avaæÓe dhÅra÷ Óacyà samairat // bhÆri dve acarantÅ carantaæ padvantaæ garbham apadÅ dadhÃte / nityaæ na sÆnuæ pitror upasthe dyÃvà rak«ataæ p­thivÅ no abhvÃt // idaæ dyÃvÃp­thivÅ satyam astu pitar mÃtar yad ihopabruve vÃm / bhÆtaæ devÃnÃm avame avobhir vidyÃme«aæ v­janaæ jÅradÃnum // @<[Page IV,225]>@ urvÅ p­thvÅ bahule dÆreante upabruve namasà yaj¤e asmin / dadhÃte ye subhage supratÆrtÅ dyÃvà rak«ataæ p­thivÅ no abhvÃt // indro bhÆtasya bhuvanasya rÃjendro dÃdhÃra p­thivÅm utemÃm / indre ha viÓvà bhuvanà ÓritÃnÅndraæ manye pitaraæ mÃtaraæ ca // indra÷ p­ïantaæ papuriæ cendrà indra÷ stuvantaæ stavitÃram indra÷ / dadhÃti Óakra÷ suk­tasya loka indraæ manye pitaraæ mÃtaraæ ca // indro dyaur urvy uta bhÆmir indrà indra÷ samudro abhavad gabhÅra÷ / urv antarik«aæ sa janÃsà indrà indraæ manye pitaraæ mÃtaraæ ca // indro v­traæ vajreïÃvadhÅd dhÅndro vyaæsam uta Óu«ïam indra÷ / indra÷ pura÷ ÓambarasyÃbhinad dhÅndraæ manye pitaraæ mÃtaraæ ca // indro babhÆva brahmaïà gabhÅra indrà ÃbhÆta÷ paribhÆ«v indra÷ / indro bhavi«yad uta bhÆtam indrà indraæ manye pitaraæ mÃtaraæ ca // indro 'smaæ avatu vajrabÃhur indre bhÆtÃni bhuvanÃnÅndre / asmÃkam indro bhavatu prasÃha indraæ manye pitaraæ mÃtaraæ ca // uta syà na÷ sarasvatÅ ju«ÃïopaÓruvat subhagà yaj¤e asmin / dyutadyubhir namasyair iyÃïà rÃyà yujà cid uttarà sakhibhya÷ // pra k«odasà dhÃyasà sasra e«Ã sarasvatÅ dharuïam ÃyasÅ pÆ÷ / pra bÃdhamÃnà rathyeva yÃti viÓvà apo mahinà sindhur anyÃ÷ // ekÃcetat sarasvatÅ nadÅnÃæ Óucir yatÅ giribhyà à samudrÃt / rÃyaÓ cetantÅ bhuvanasya bhÆrer gh­taæ payo duduhe nÃhu«Ãya // idam adadÃd rabhasam ­ïacyutaæ divodÃsaæ vadhrÅyaÓvÃya dÃÓu«e / yà Óasvantam ÃcakhÃdÃvasaæ païiæ tà te dÃtrÃïi tavi«Ã sarasvati // ayam u te sarasvati vasi«Âho dvÃrà ­tasya subhage vyÃva÷ / vardha Óubhre stuvate rÃsi vÃjÃn yÆyaæ pÃta svastibhi÷ sadà na÷ // iyaæ Óu«mebhir bisakhà ivÃrujat sÃnu girÅïÃæ tavi«ebhir Ærmibhi÷ / pÃrÃvataghnÅm avase suv­ktibhi÷ sarasvatÅm ÃvivÃsema dhÅtibhi÷ //MS_4,14.7// Óuciæ nu stomam, Ónathad v­tram ubhà vÃm indrÃgnÅ pra car«aïibhyas, à v­trahaïÃs, gÅrbhir vipras tva«Âà dadhat tan nas turÅpam, tva«Âà vÅram // @<[Page IV,227]>@ piÓaÇgarÆpa÷ subharo vayodhÃ÷ Óru«ÂÅ vÅro jÃyate devakÃma÷ / prajÃæ tva«Âà vi«yatu nÃbhim asme adhà devÃnÃm apyetu pÃtha÷ // deva tva«Âa÷ // Ãvi«Âyo vardhate cÃrur Ãsu jihmÃnÃm Ærdhva÷ svayaÓà upasthe / ubhe tva«Âur bibhyatur jÃyamÃnÃt pratÅcÅ siæhaæ praticetayete // jag­hmà te dak«iïam indra hastam // subrahmÃïaæ devavantaæ mahÃntam uruæ gabhÅraæ p­thubudhnam indra / Óruta­«im ugram abhimÃti«Ãham asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ // vanÅvÃno mama dÆtÃsà indraæ stomÃÓ caranti sumatÅr iyÃïÃ÷ / h­disp­Óo manasà vacyamÃnà asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ // svÃyudhaæ svavasaæ sunÅthaæ catu÷samudraæ dharuïaæ rayÅïÃm / cark­tyaæ Óaæsyaæ bhÆrivÃram ugram asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ // aÓvÃvantaæ rathinaæ vÅravantaæ sahasriïaæ Óatinaæ vÃjam indra / bhadravrÃtaæ vipravÅraæ svar«Ãm asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ // sanadvÃjaæ vipravÅraæ tarutraæ dhanusp­taæ ÓÆÓuvÃæsaæ sudak«am / dasyuhanaæ pÆrbhidam indra satyam asmabhyaæ citraæ v­«aïaæ rayiæ dÃ÷ //MS_4,14.8// @<[Page IV,228]>@ tva«Âà patnÅbhir iha na÷ sajo«Ã devo devÅbhir havi«o ju«Ãïa÷ / upo rayiæ bahulaæ vi«yatà na÷ Ó­ïota na÷ sumatiæ yaj¤iyÃsa÷ // retodhà yasya bhuvanasya deva÷ sasÃda yonau janità jani«Âha÷ / rÆpÃïi k­ïvan vidadhad vapÆæ«i tva«Âà patnÅbhiÓ carati prajÃnan // tva«Âà patnÅbhir anu maæhanevÃgreyÃvà dhi«aïe yaæ dadhÃte / viÓvà vasu hastayor ÃdadhÃno 'ntar mahÅ rodasÅ yÃti sÃdhan // à no vÅrebhir janità matÅnÃæ gobhir aÓvebhir vasubhir vasÆyan / sama¤jÃno dhÃmabhir viÓvarÆpais tva«Âà patnÅbhiÓ carati prajÃnan // tva«Âà reto bhuvanasya patnÅr vik­ïvÃnÃs tanayaæ bhÆri paÓva÷ / gnà vo devÅ rodasÅ ta¤ Ó­ïotà no rayiæ janata viÓvavÃram // yaj¤aæ ca nas tanvaæ ca prajÃæ ca rayiæ ca no janata viÓvarÆpam / yonau reto dadhad asme nu tva«Âà devÅ÷ patnÅr janata jÅvase na÷ // vi ma¤ ÓrathÃya raÓanÃm ivÃga ­dhyÃma te varuïa khÃm ­tasya / mà tantuÓ chedi vayato dhiyaæ me mà mÃtrà ÓÃry apasa÷ pura ­to÷ // para ­ïà sÃvÅr adha matk­tÃni mÃhaæ rÃjann anyak­tena bhojam / avyu«Âà in nu bhÆyasÅr u«Ãsà à no vÅrÃn varuïa tÃsu ÓÃdhi // @<[Page IV,229]>@ apo «u myak«a varuïa bhiyasaæ mat samrì ­tÃvo 'nu no g­bhÃya / dÃmeva vatsÃd vimumugdhy aæho nahi tvad Ãre nimi«aÓ caneÓe // \\ yo me rÃjan yujyo và sakhà và svapne bhayaæ bhÅrave mahyam Ãha / steno và yo dipsati no v­ko và tvaæ tasmÃd varuïa pÃhy asmÃn // mà no vadhair varuïa ye ta i«Âà ena÷ k­ïvantam aruïa bhrÅïanti / mà jyoti«a÷ pravasathÃni ganma vi «Æ m­dha÷ ÓiÓratho jÅvase na÷ // kva tyÃni nau sakhyà babhÆvu÷ sacÃvahai yad av­kaæ purà cit / b­hantaæ mÃnaæ varuïa svadhÃva÷ sahasradvÃraæ jagamà g­haæ te // mÆrdhÃnaæ diva÷ p­«Âo divi vaiÓvÃnarasya sumatau syÃma tvam agne Óoci«Ã ÓoÓucÃnas, agni÷ prÃta÷ savanÃt, viÓvaæ vivyÃca //MS_4,14.9// à vÃæ ratho rodasÅ badbadhÃno hiraïyayo v­«abhir yÃtv aÓvai÷ / gh­tavartani÷ pavibhÅ rucÃna i«Ãæ vo¬hà n­patir vÃjinÅvÃn // sa paprathÃno abhi pa¤ca bhÆmà trivandhuro manasÃyÃtu yukta÷ / viÓo yena gachatho devayantÅ÷ kutrà cid yÃmam aÓvinà dadhÃnà // svaÓvà yaÓasÃyÃtam arvÃg dasrà nidhiæ madhumantaæ pibÃtha÷ / vi vÃæ ratho vadhvà yÃdamÃno 'ntÃn divo bÃdhate vartanibhyÃm // yo ha sya vÃæ rathirà vasta usrà ratho yujÃna÷ pariyÃti varti÷ / tena na÷ Óaæ yor u«aso vyu«Âau ny aÓvinà vahataæ yaj¤e asmin // yuvo÷ Óriyaæ pari yo«Ãv­ïÅta sÆro duhità paritakmyÃyÃm / yad devayantam avatha÷ ÓacÅbhi÷ pari ghraæsam omanà vÃæ vayo gÃt // yuvaæ bhujyum avaviddhaæ samudra udÆhathur arïaso asridhÃnai÷ / patatribhir aÓramair avyathibhir daæsanÃbhir aÓvinà pÃrayantà // brahmaïaspate tvam asya yantà // sa Åæ satyebhi÷ sakhibhi÷ Óucadbhir godhÃyasaæ vi dhanasair adarda÷ / brahmaïaspatir v­«abhir varÃhair gharmasvedebhir draviïaæ vyÃna // brahmaïaspater abhavad yathÃvaÓaæ satyo manyur mahi karmà kari«yata÷ / yo gà udÃjat sa dive vi cÃbhajan mahÅva rÅti÷ ÓavasÃsarat p­thak // indhÃno agniæ vanavad vanu«yata÷ k­tabrahmà ÓÆÓuvad rÃtahavyà it / jÃtena jÃtam ati sa prasars­te yaæyaæ yujaæ k­ïute brahmaïaspati÷ // @<[Page IV,231]>@ brahmaïaspate sÆyamasya viÓvahà // sa ij janena sa viÓà sa janmanà sa putrair vÃjaæ bharate dhanà n­bhi÷ / devÃnÃæ ya÷ pitaram ÃvivÃsati ÓraddhÃmanà havi«Ã brahmaïaspatim // ÃyÃtaæ mitrÃvaruïà suÓasty upa priyà namasà hÆyamÃnà / saæ yà apna÷stho apaseva janä ÓrudhÅyataÓ cid yatatho mahitvà // yuvaæ vastrÃïi pÅvasà vasÃthe yuvor achidrà mantavo ha sargÃ÷ / avÃtiratam an­tÃni viÓva ­tena mitrÃvaruïà sacethe // ko nu vÃæ mitrÃvaruïà ­tÃyan divo và maha÷ pÃrthivasya và de / ­tasya và sadasi trÃsÅthÃæ no yaj¤Ãyate và paÓu«o nu vÃjÃn // tat su vÃæ mitrÃvaruïà mahitvam Årmà tasthu«År ahabhir duduhre / viÓvÃ÷ pinvatha÷ svasarasya dhenà anu vÃm eka÷ pavir Ãvavarta // yad baæhi«Âhaæ nÃtividhe sudÃnÆ achidraæ Óarma bhuvanasya gopà / tena no mitrÃvaruïà avi«Âaæ si«Ãsanto jigÅvÃæsa÷ syÃma // \\ @<[Page IV,232]>@ pra bÃhavà //MS_4,14.10// à no viÓvà Ãskrà gamanta devà mitro aryamà varuïa÷ sajo«Ã÷ / bhuvan yathà no viÓve v­dhÃsa÷ karant su«Ãhà vithuraæ na Óava÷ // Óaæ no devà viÓvadevà bhavantu Óaæ sarasvatÅ saha dhÅbhir astu / Óam abhi«Ãca÷ Óam u rÃti«Ãca÷ Óaæ no divyÃ÷ pÃrthivÃ÷ Óaæ no apyÃ÷ // ye savitu÷ satyasavasya viÓve mitrasya vrate varuïasya devÃ÷ / te saubhagaæ vÅravad gomad apno dadhÃtana draviïaæ citram asme // sugà vo devÃs, viÓve devÃ÷ // dyau÷ pita÷ p­thivi mÃtar adhrug agne bhrÃtar vasavo m­¬atà na÷ / viÓva Ãdityà adite sajo«Ã asmabhyaæ Óarma bahulaæ viyanta // \\ Ŭe agniæ svavasaæ namobhir iha prasatto vicayat k­taæ na÷ / rathair iva prabhare vÃjayadbhi÷ pradak«iïin marutÃæ stomam aÓyÃm // tvi«Åmanto adhvarasyeva didyut tri«ucyavaso juhvo nÃgne÷ / arcatrayo dhunayo na vÅrà bhrÃjajjanmÃno maruto adh­«ÂÃ÷ // agne yÃhi dÆtyaæ mà ri«aïyo devaæ achà brahmak­tà gaïena / sarasvatÅæ maruto aÓvinÃpo yak«i devÃn ratnadheyÃya viÓvÃn // pra citram arkaæ g­ïate turÃya // ye agnayo na ÓoÓucann idhÃnà dvir yat trir maruto vÃv­dhanta / areïavo hiraïyayÃsa e«Ãæ sÃkaæ n­mïai÷ pauæsyebhiÓ ca bhÆvan // à vo yantÆdavÃhÃso adya // satyaæ b­had ­tam ugraæ dÅk«Ã tapo brahma yaj¤Ã÷ p­thivÅæ dhÃrayanti / sà no bhÆtasya bhuvanasya patny uruæ lokaæ p­thivÅ na÷ k­ïotu // asaæbÃdhà yà madhyato mÃnavebhyo yasyà udvata÷ pravata÷ samaæ mahat / nÃnÃrÆpà o«adhÅr yà bibharti p­thivÅ na÷ prathatÃæ rÃdhyatÃæ na÷ // yÃæ rak«anty asvapnà viÓvadÃnÅæ devà bhÆmiæ p­thivÅm apramÃdam / sà no madhu gh­taæ duhÃm atho uk«atu varcasà // yasyÃæ pÆrve pÆrvajanà vicakrire yasyÃæ devà asurÃn abhyavartayan / yà bibharti bahudhà prÃïad ejat sà no bhÆmi÷ pÆrvapeyaæ dadhÃtu // yÃs te prÃcÅ÷ pradiÓo yà udÅcÅr yÃÓ ca bhÆmy adharÃg yÃÓ ca paÓcà / ÓivÃs tà mahyaæ carate bhavantu mà nipaptaæ bhuvane ÓiÓriyÃïa÷ // @<[Page IV,234]>@ viÓvaæbharà vasudhÃnÅ puruk«ud dhiraïyavarïà jagata÷ prati«Âhà / vaiÓvÃnaraæ bibhratÅ bhÆmir agnim indra ­«abhà draviïaæ no dadhÃtu //MS_4,14.11// à vÃæ mitrÃvaruïà havyadÃtiæ namasà devà avasà vav­tyÃm / asmÃkaæ brahma p­tanÃsu sahyà asmÃkaæ v­«Âir divyà supÃrà // ­tasya gopà adhiti«Âhatho rathaæ satyadharmÃïà parame vyoman / yam atra mitrÃvaruïÃvatho yuvaæ tasmai v­«Âir madhumat pinvate diva÷ // vÃcaæ su mitrÃvaruïà ­tÃvarÅæ parjanyaÓ citrÃæ vadati tvi«ÅmatÅm / abhrà vasata maruta÷ su mÃyayà dyÃæ var«ayatam aruïÃm arepasam // \\ samrÃjà asya bhuvanasya rÃjatho mitrÃvaruïà vidathe svard­Óà / v­«Âiæ vÃæ rÃdho am­tatvam Åmahe dyÃvÃp­thivÅ vicaranti tanyava÷ // à no mitrÃvaruïà havyaju«Âiæ gh­tair gavyÆtim uk«atam i¬Ãbhi÷ / prati vÃm atra varam à janÃya p­ïÅtam udno divyasya cÃro÷ // samrÃjà ugrà v­«abhà divas patÅ p­thivyà mitrÃvaruïà vicar«aïÅ / citrebhir abhrair upati«Âhato ravaæ dyÃæ var«ayato asurasya mÃyayà // à te mahas, yo jÃta eva, abhi gotrÃïi // Ãbhi÷ sp­dho mithatÅr ari«aïyann amitrasya vyathayà manyum indra / Ãbhir viÓvà abhiyujo vi«ÆcÅr ÃryÃya viÓo 'vatÃrÅr dÃsÅ÷ // ayaæ Ó­ïve adha jayann uta ghnann ayam uta prak­ïute yudhà gÃ÷ / yadà satyaæ k­ïute manyum indro viÓvaæ d­¬haæ bhayatà ejad asmÃt // anu svadhÃm ak«arann Ãpo asyÃvardhata madhyà à nÃvyÃnÃm / sadhrÅcÅnena manasà tam indrà oji«Âhena hanmanÃhann abhi dyÆn // indras tarasvÃn abhimÃtihogro hiraïyavarïa i«ira÷ svar«Ã÷ / tasya vayaæ sumatau yaj¤iyasyÃpi bhadre saumanase syÃma // hiraïyavarïo abhayaæ k­ïotv abhimÃtihendra÷ p­tanÃsu ji«ïu÷ / sa na÷ Óarma trivarÆthaæ viyaæsad yÆyaæ pÃta svastibhi÷ sadà na÷ // indraæ stuhi vajriïaæ somap­«Âhaæ puro¬ÃÓasya ju«atÃæ havir na÷ / hatvÃbhimÃtÅ÷ p­tanÃ÷ sahasvÃn athÃbhayaæ k­ïuhi viÓvato na÷ // stuhi ÓÆraæ vajriïam apratÅkaæ v­trahaïaæ puruhÆtam indram / ya ekà i¤ Óatapatir jane«u tasmà indrÃya havi«Ã juhota // indro devÃnÃm adhipÃ÷ purohito viÓÃæ patir abhavad vÃjinÅvÃn / abhimÃtihà tavi«as tuvi«mÃn asmabhyaæ citraæ v­«aïaæ rayiæ dÃt // ya ime dyÃvÃp­thivÅ mahitvà balenÃd­æhad abhimÃtihendra÷ / sa no havi÷ pratig­bhïÃtu rÃtaye devÃnÃæ devo nidhipà no avyÃt //MS_4,14.12// indro v­tram atarad v­tratÆrye 'nÃdh­«yo maghavà ÓÆrà indra÷ / anv enaæ viÓo amadanta pÆrvÅr ayaæ rÃjà jagataÓ car«aïÅnÃm // sa eva vÅra÷ sa u vÅryÃvÃnt sa ekarÃjo jagata÷ paraspÃ÷ / yadà v­tram atara¤ ÓÆrà indro athaikarÃjo abhavaj janÃnÃm // indro yaj¤aæ vardhayan viÓvavedÃ÷ puro¬ÃÓasya ju«atÃæ havir na÷ / v­traæ tÅrtvà dÃnavaæ vajrabÃhur diÓo 'd­æhad d­æhità d­æhaïena // imaæ yaj¤aæ vardhayan viÓvavedÃ÷ puro¬ÃÓaæ pratig­bhïÃtv indra÷ / yadà v­tram atara¤ ÓÆrà indro athÃbhavad damitÃbhikratÆnÃm // ahan v­tram // indro devä Óambarahatya Ãvad indro devÃnÃm abhavat purogÃ÷ / indro yaj¤e havi«Ã vÃv­dhÃno v­tratÆr no abhayaæ Óarma yaæsat // @<[Page IV,237]>@ indrasya v­«ïas, jani«Âhà ugras, indra e«Ãæ netà bhÆri cakartha // tvaæ mÃnebhya indra viÓvajanyà radà marudbhi÷ Óurudho goagrÃ÷ / stavÃnebhi÷ stavasa indra devair vidyÃme«aæ v­janaæ jÅradÃnum // ya÷ sapta sindhÆær adadhÃt p­thivyÃæ ya÷ sapta lokÃn ak­ïod diÓaÓ ca / indro havi«mÃnt sagaïo marudbhir v­tratÆr no yaj¤am ihopayÃsat // samiddhà indras, anavas te // indrasya nu vÅryÃïi pravocaæ yÃni cakÃra prathamÃni vajrÅ / ahann ahim anv apas tatarda pra vak«aïà abhinat parvatÃnÃm // ahann ahiæ parvate ÓiÓriyÃïaæ tva«ÂÃsmai vajraæ svaryaæ tatak«a / vÃÓrà iva dhenava÷ syandamÃnà a¤ja÷ samudram avajagmur Ãpa÷ // indro yÃto 'vasitasya rÃjà Óamasya ca Ó­Çgiïo vajrabÃhu÷ / sed u rÃjà k«ayati car«aïÅnÃm arÃn na nemi÷ pari tà babhÆva // abhi sidhmo ajigÃd asya ÓatrÆn vi tigmena v­«abheïà puro 'bhet / saæ vajreïÃbhinad v­tram indra÷ pra svÃæ matim atira¤ ÓÃÓadÃna÷ //MS_4,14.13// @<[Page IV,238]>@ tvam apo vi duro vi«ÆcÅr indra d­¬ham aruja÷ parvatasya / rÃjÃbhavo jagataÓ car«aïÅnÃæ sÃkaæ sÆryaæ janayan dyÃm u«Ãsam // indro rÃjà jagataÓ car«aïÅnÃm adhi k«ami vi«urÆpaæ yad asti / tato dadÃti dÃÓu«e vasÆni codad rÃdha upastutaÓ cid arvÃk // svÃdor itthà vi«Ævato madhva÷ pibanti gaurya÷ / yà indreïa sayÃvarÅr dasrà madanti Óobhase vasvÅr anu svarÃjyam // yudhmasya te v­«abhasya svarÃj¤a ugrasya yÆna÷ sthavirasya gh­«ve÷ / ajÆryato vajriïo vÅryÃïÅndra÷ Órutasya mahato mahÃni // idaæ namo v­«abhÃya svarÃj¤a ukthaÓu«mÃya tavase 'vÃci / asminn indra v­jane sarvavÅrÃ÷ smat sÆribhis tava Óarmant syÃma // asmÃkam indra÷ sam­te«u dhvaje«u // ÃdityÃnÃm avasà nÆtanena sak«Åmahi Óarmaïà Óaætamena / anÃgÃstve adititve turÃsa imaæ yaj¤aæ dadhatu Óro«amÃïÃ÷ // na dak«iïà vicikite na savyà na prÃcÅnam Ãdityà nota paÓcà / pÃkyà cid vasavo dhÅryà cid yu«mÃnÅto abhayaæ jyotir aÓyÃm // @<[Page IV,239]>@ dhÃrayanta÷ // tisro bhÆmÅr dhÃrayaæs trÅnr uta dyÆæs trÅïi vratà vidathe antar e«Ãm / ­tenÃdityà mahi vo mahitvaæ tad aryaman varuïa mitra cÃru // yaj¤o devÃnÃæ pratyetu sumnam // Óucir apa÷ sÆyavasà adabdhà upak«ayanti v­ddhavayÃ÷ suvÅra÷ / naki« Âaæ ghnanty antito na dÆrÃd ya ÃdityÃnÃæ bhavati praïÅtau // Ãdityo deva udagÃt purastÃd viÓvà bhÆtÃni prati modamÃna÷ / tasya devÃ÷ prasavaæ yanti sarve yatrÃsya nÃma paramaæ guhà vidu÷ // yasya bhÃnti ketavo yasya raÓmayo yasyemà viÓvà bhuvanÃni sarvà / tasyÃdityasya prasavaæ manÃmahe yas tejasà prathamajà vibhÃti // vibhÃti ketur aruïa÷ purastÃd Ãdityo viÓvà bhuvanÃni sarvà / sugaæ nu panthÃm anveti prajÃnan pità devÃnÃm asuro vipaÓcit // vratena yaæ vratino vardhayanti devà manu«yÃ÷ pitaraÓ ca sarve / tasyÃdityasya prasavaæ manÃmahe yas tejasà prathamajà vibhÃti // Ãditya÷ Óukra udagÃt purastÃj jyoti÷ k­ïvan vi tamo bÃdhamÃna÷ / ÃbhÃsamÃna÷ pradiÓo nu sarvà bhadrasya kartà rocamÃnà ÃgÃt // yaded enam adadhur yaj¤iyÃso divi devÃ÷ sÆryam Ãditeyam / yadà cari«ïÆ mithunà abhÆtÃm Ãd it prÃpaÓyan bhuvanÃni viÓvà //MS_4,14.14// @<[Page IV,240]>@ vayam u tvà g­hapate janÃnÃm agne akarma samidhà b­hantam / asthÆri no gÃrhapatyÃni santu tigmena nas tejasà saæÓiÓÃdhi // agne sa k«e«ad ­tapà ­tejà uru jyotir naÓate devayu« Âe / yaæ tvaæ mitreïa varuïa÷ sajo«Ã deva pÃsi tyajasà martam aæha÷ // teji«Âhà yasyÃratir vaneràtodo adhvan na v­dhasÃno adyaut / adrogho na dravità cetati tmann amartyo 'vartra o«adhÅ«u // à yad i«e n­patiæ tejà Ãna Óuci reto ni«iktaæ dyaur abhÅke / agni÷ Óardham anavadyaæ yuvÃnaæ svÃdhyaæ janayat sÆdayac ca // sa tejÅyasà manasà tvota uta Óik«a svapatyasya Óik«o÷ / agne rÃyo n­tamasya prabhÆtau bhÆyÃma te su«ÂutayaÓ ca vasva÷ // sa id asteva pratidhÃd asi«ya¤ ÓiÓÅta tejo 'yaso na dhÃrÃm / citradhrajatir aratir yo aktor ver na dru«advà raghupatmajaæhÃ÷ // havyavì agnir ajara÷ pità na÷ // mathÅd yad Åæ vi«Âo mÃtariÓvà hotÃraæ viÓvÃpsuæ viÓvadevyam / ni yaæ dadhur manu«yÃsu vik«u svar ïa citraæ vapu«e vibhÃvam // ayaæ sa yasya Óarmann avobhir agner edhate jaritÃbhi«Âau / jye«Âhebhir yo bhÃnubhir ­bhÆïÃæ paryeti parivÅto vibhÃvà // adidyutat sv apÃko vibhÃvÃgne yajasva rodasÅ urÆcÅ / Ãyuæ na yaæ namasà rÃtahavyà a¤janti suprayasaæ pa¤ca janÃ÷ // sa no vibhÃvà cak«aïir na vastor agnir vandÃru vedyaÓ cano dhÃt / viÓvÃyur yo am­to martye«u pary abhÆd atithir jÃtavedÃ÷ // yo bhÃnubhir vibhÃvà vibhÃty agnir devebhir ­tÃvÃjasra÷ / à yo vivÃya sakhyà sakhibhyo 'parihv­to atyo na sapti÷ // yad agna e«Ã samitir bhavÃti devÅ deve«u yajatà yajatra / ratnà ca yad vibhajÃsi svadhÃvo bhÃgaæ no atra vasumantaæ vÅtÃt // età te agna ucathÃni vedho ju«ÂÃni santu manase h­de ca / Óakema rÃya÷ sudhuro yamaæ te 'dhi Óravo devabhaktaæ dadhÃnÃ÷ // vi p­k«o agne maghavÃno aÓyur vi sÆrayo dadato viÓvam Ãyu÷ / sanema vÃjaæ samithe«v aryo bhÃgaæ deve«u Óravase dadhÃnÃ÷ // à no gahi sakhyebhi÷ Óivebhir mahÃn mahÅbhir Ætibhi÷ saraïyan / asme rayiæ bahulaæ saætarutraæ suvÃcaæ bhÃgaæ yaÓasaæ k­dhÅ na÷ // kurmas tà Ãyur ajaraæ yad agne yathà yukto jÃtavedo na ri«yÃ÷ / athà vahÃsi sumanasyamÃno bhÃgaæ devebhyo havi«a÷ sujÃta // havi«Åva bhajamÃno nà ÃbhÃg devebhya÷ Óik«ann uta mÃnu«ebhya÷ / tvaæ devÃnÃm asi yahva hotà sa enÃn yak«Å«ito yajÅyÃn //MS_4,14.15// agne dÃs, dà no agne, agnir dadÃti, annapate annasya no dehi, agninà rayim aÓnavat saæsam id yuvase v­«an yÃs te // yamo no gÃtuæ prathamo viveda nai«Ã gavyÆtir apabhartavà u / yatrà na÷ pÆrve pitara÷ pareyur enà jaj¤ÃnÃ÷ pathyà anu svÃ÷ // prehi prehi pathibhi÷ pÆrvebhir yatrà na÷ pÆrve pitara÷ paretÃ÷ / ubhà rÃjÃnà svadhayà madantà yamaæ paÓyÃsi varuïaæ ca devam // aÇgirobhir Ãgahi yaj¤iyebhir yama vairÆpair iha mÃdayasva / vivasvantaæ huve ya÷ pità te 'smin yaj¤e barhi«y à ni«adya // imaæ yama prastaram à hi sÅdÃÇgirobhi÷ pit­bhi÷ saævidÃna÷ / à tvà mantrÃ÷ kaviÓastà vahantv enà rÃjan havi«Ã mÃdayasva // mÃtalÅ kavyair yamo aÇgirobhir b­haspatir ­kvabhir vÃv­dhÃna÷ / yÃæÓ ca devà vÃv­dhur ye ca devÃnt svÃhÃnye svadhayÃnye madanti // pareyivÃæsaæ pravato mahÅr anu bahubhya÷ panthÃm anupaspaÓÃnam / vaivasvataæ saægamanaæ janÃnÃæ yamaæ rÃjÃnaæ havi«Ã duvasya // yÃs te pÆ«an nÃvo anta÷ samudre hiraïyayÅr antarik«e caranti / tÃbhir yÃsi dÆtyaæ sÆryasya kÃmena k­ta÷ Órava ichamÃna÷ // Óukraæ te anyad yajataæ te anyat // pÆ«emà ÃÓà anuveda sarvÃ÷ so asmaæ abhayatamena me«at / svastidà Ãgh­ïi÷ sarvavÅro 'prayuchan pura etu prajÃnan // prapathe pathÃm ajani«Âa pÆ«Ã prapathe diva÷ prapathe p­thivyÃ÷ / ubhe abhi priyatame sadhasthe à ca parà ca carati prajÃnan // pÆ«Ã subandhur diva à p­thivyà i¬as patir maghavà dasmavarcÃ÷ / yaæ devÃso adadu÷ sÆryÃyai kÃmena k­taæ tavasaæ sva¤cam // ajÃÓva÷ paÓupà vÃjapastyo dhiyaæjinvo bhuvane viÓve arpita÷ / a«ÂrÃæ pÆ«Ã ÓithirÃm udvarÅv­jat saæcak«Ãïo bhuvanà deva Åyate //MS_4,14.16// yad devà devahe¬anaæ yad vÃcÃn­tam odima / ÃdityÃs tasmÃn mu¤catartasya tv enam Ãmuta÷ // devà jÅvanakÃmyà yad vÃcÃn­tam odima / tasmÃn na iha mu¤cata viÓve devÃ÷ sajo«asa÷ // ­tena dyÃvÃp­thivÅ ­tena tvaæ sarasvati / k­tÃn na÷ pÃhy aæhaso yat kiæcÃn­tam odima // indrÃgnÅ mitrÃvaruïau somo dhÃtà b­haspati÷ / te no mu¤cantv enaso yat kiæcÃn­tam odima // sajÃtaÓaæsÃd uta jÃmiÓaæsÃj jyÃyasa÷ ÓaæsÃd uta và kanÅyasa÷ / anÃdh­«Âaæ devak­taæ yad enas tasmÃt tvam asmÃn jÃtavedo mumugdhi // @<[Page IV,245]>@ yad antarik«aæ p­thivÅm uta dyÃæ yan mÃtaraæ pitaraæ và jihiæsima / agnir nas tasmÃd enaso gÃrhapatya÷ pramu¤catu duritÃni yÃni kÃni ca cak­ma // yena trito arïavÃn nirbabhÆva yena sÆryaæ tamaso niramoci / yenendro viÓvà ajahÃd arÃtÅs tenÃhaæ jyoti«Ã jyotir ÃnaÓÃna ayÃk«i // yad daivyam ­ïam ahaæ babhÆva dhipsyaæ và saæcakara janebhya÷ / agnir nas tasmÃd indraÓ ca saævidÃnau pramu¤catÃm // yat kusÅdam apratÅtaæ mayeha yena yamasya nidhinà carÃva÷ / etat tad agne an­ïo bhavÃmi jÅvann eva prati hastÃn­ïÃni // yad dhastÃbhyÃæ cakara kilbi«Ãny ak«ÃïÃæ vagmum avajighram Ãpa÷ / ugraæ paÓyÃc ca rëÂrabh­c ca tÃny apsarasÃm anudattÃn­ïÃni // ugraæ paÓyed rëÂabh­t kilbi«Ãni yad ak«av­ttam anudattam etat / nem na ­ïÃn ­ïavÃn ÅpsamÃno yamasya loke nidhir ajarÃya // @<[Page IV,246]>@ imaæ me varuïa ÓrudhÅ havam adyà ca m­¬aya / tvÃm avasyur Ãcake // tat tvà yÃmi brahmaïà vandamÃnas tad ÃÓÃste yajamÃno havirbhi÷ / ahe¬amÃno varuïeha bodhy uruÓaæsa mà nà Ãyu÷ pramo«Å÷ // ud uttamaæ varuïa pÃÓam asmad avÃdhamaæ vi madhyamaæ ÓrathÃya / athà vayam Ãditya vrate tavÃnÃgaso aditaye syÃma // ava te he¬o varuïa namobhir ava yaj¤ebhir Åmahe havirbhi÷ / k«ayann asmabhyam asura pracetà rÃjann enÃæsi ÓiÓratha÷ k­tÃni // tvaæ no agne varuïasya vidvÃn devasya he¬o 'vayÃsisÅ«ÂhÃ÷ / yaji«Âho vahnitama÷ ÓoÓucÃno viÓvà dve«Ãæsi pramumugdhy asmat // sa tvaæ no agne 'vamo bhavotÅ nedi«Âho asyà u«aso vyu«Âau / avayak«va no varuïaæ rarÃïo vÅhi m­¬Åkaæ suhavo na edhi // saækasuko vikasuko nir­to yaÓ ca nisvana÷ / te 'smad yak«mam anÃgaso dÆrÃd dÆram acÅcatam // nir yak«mam acÅcate k­tyÃæ nir­tiæ cakÃra / tena yo 'smat sam­chÃtai tam asmai prasuvÃmasi // du÷ÓaæsÃnuÓaæsÃbhyÃæ ghanenÃnughanena ca / tena yo 'smat sam­chÃtai tam asmai prasuvÃmasi // saæ varcasà payasà saæ tanÆbhir aganmahi manasà saæ Óivena / tva«Âà sudatro vidadhÃtu rÃyo 'nu no mÃr«Âu tanvo yad viri«Âam //MS_4,14.17// ÓucÅ vo havyà maruta÷ ÓucÅnÃæ Óuciæ hinomy adhvaraæ Óucibhya÷ / ­tena satyam ­tasÃpa Ãya¤ ÓucijanmÃna÷ Óucaya÷ pÃvakÃ÷ // yà va÷ Óarma ÓaÓamÃnÃya santi // aæse«v à maruta÷ khÃdayo vo vak«a÷su rukmà upaÓiÓriyÃïÃ÷ / vi vidyuto na v­«ÂibhÅ rucÃnà anu svadhÃm Ãyudhair yachamÃnÃ÷ // ­«Âayo vo maruto aæsayor adhi // ime turaæ maruto rÃmayantÅme saha÷ sahasà Ãnamanti / ime Óaæsaæ vanu«yato nipÃnti guru dve«o araru«e dadhanti // arà ived acaramà aheva praprajÃyante akavà mahobhi÷ // p­Óne÷ putrà upamÃso rabhi«ÂhÃ÷ svayà matyà maruta÷ saæmimik«u÷ // @<[Page IV,248]>@ agnÅ«omà imam, yuvam etÃni // agnÅ«omà yo adya vÃm idaæ vaca÷ saparyati / tasmai dhattaæ suvÅryaæ gavÃæ po«aæ svaÓvyam // Ãnyaæ divo mÃtariÓvà jabhÃrÃmathnÃd anyaæ pari Óyeno adre÷ / agnÅ«omà brahmaïà vÃv­dhÃnoruæ yaj¤Ãya cakrathur ulokam // agnÅ«omà ya Ãhutiæ yo vÃæ dÃÓÃd dhavi«k­tim / sa prajayà suvÅryaæ viÓvam Ãyur vyaÓnavat // agnÅ«omà havi«a÷ prasthitasya vÅtaæ haryataæ v­«aïà ju«ethÃm / suÓarmÃïà svavasà hi bhÆtam athà dhattaæ yajamÃnÃya Óaæ yo÷ // à car«aïiprà v­«abho janÃnÃæ rÃjà k­«ÂÅnÃæ puruhÆta indra÷ / stuta÷ Óravasyann avasopa madrig yuktvà harÅ v­«aïÃyÃhy arvÃk // vive«a yan mà dhi«aïà jajÃna // taæ sadhrÅcÅr Ætayo v­«ïyÃni pauæsyÃni niyuta÷ saÓcur indram / samudraæ na sindhava ukthaÓu«mà uruvyacasaæ girà ÃviÓanti // satyam it tan na tvÃvaæ anyo 'stÅndra devo na martyo jyÃyÃn / ahann ahiæ pariÓayÃnam arïo 'vÃs­jo apo achà samudram // prasasÃhi«e puruhÆta ÓatrÆn // @<[Page IV,249]>@ sa Óev­dham adhidhà dyumnam asme mahi k«atraæ janëì indra tavyam / rak«Ã ca no maghona÷ pÃhi sÆrÅn rÃye ca na÷ svapatyà i«e dhÃ÷ //MS_4,14.18//