Maitrayani-Samhita Based on Schroeder, Leopold von: Maitràyaõã Saühità. Die Saühità der Maitràyaõãya-øàkhà. Leipzig : 1881-1886 Repr. Wiesbaden : 1970-1972 Input by Thesaurus Indogermanischer Text- und Sprachmaterialien (TITUS) [GRETIL-Version vom 01.12.2016] LICENSE This file is based on the text available at: http://titus.uni-frankfurt.de/texte/etcs/ind/aind/ved/yvs/ms/ms.htm Electronically prepared by Makoto Fushimi, Osaka, 2015; TITUS version by Jost Gippert, Frankfurt a/M, 5.5.2016 It is provided under the following notice on copyright and etiquette: All texts that can be downloaded via http from the TITUS server can be used freely for scholarly purposes, provided that they are quoted as sources and the name(s) of the editor(s) and the date of last changes are indicated in publications. The texts must not be used for any kind of commercial usage. Downloading of some of the texts is restricted to members of the TITUS project. (http://titus.uni-frankfurt.de/texte/titus.htm#titus) STRUCTURE OF REFERENCES MS_n,nn.nn = Maitràyaõã-Saühità_Kàõóa,Prapàñhaka.Anuvàka MARKUP \\ @@ ANALYTIC VERSION according to source file Resolved sandhis have been maintained and are indicated by comma (,). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Maitràyaõã-Saühità @<[Page I,1]>@ iùe tvà subhåtàya vàyavaþ stha devo vaþ savità pràrpayatu ÷reùñhatamàya karmaõe, àpyàyadhvam aghnyà devebhyà indràya bhàgam, mà vaþ stena ã÷ata màgha÷aüso dhurvà asmin gopatau syàta bahvãs, yajamànasya pa÷ån pàhi //MS_1,1.1// goùad asi pratyuùñaü rakùaþ pratyuùñàràtiþ // preyam agàd dhiùaõà barhir acha manunà kçtà svadhayà vitaùñà / tayàvahante kavayaþ purastàt // devànàü pariùåtam asi viùõoþ stupas, atisçùño gavàü bhàgas, devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü barhir devasadanaü dàmi // @<[Page I,2]>@ atas tvaü barhiþ ÷ataval÷aü viroha sahasraval÷à vi vayaü ruhema // ayupità yonis, adityà ràsnàsi, indràõyàþ saünahanam, påùà te granthiü grathnàtu sa te màsthàt, indrasya tvà bàhubhyàm udyache bçhaspater mårdhnàharàmi, urv antarikùaü vãhi, adityàs tvà pçùñhe sàdayàmi //MS_1,1.2// ÷undhadhvaü daivyàya karmaõe vasånàü pavitram asi ÷atadhàraü sahasradhàram achidratanu // dyaur asi pçthivy asi màtari÷vano gharmaþ // vi÷vahotur dhàmant sãda // poùàya tvà, adityà ràsnàsi kàm adhukùaþ sà vi÷vàyur astv asau kàm adhukùaþ sà vi÷vabhår astv asau kàm adhukùaþ sà vi÷vakarmàstv asau hutaþ stokas, huto drapsas, agne pàhi vipruùaþ supacà devebhyo havyaü paca, agnaye tvà bçhate nàkàya svàhà dyàvàpçthivãbhyàm indràya tvà bhàgaü somenàtanacmi viùõo havyaü rakùasva, àpo jàgçta //MS_1,1.3// veùàya vàm, karmaõe vàm, sukçtàya vàm, devãr àpo 'greguvo 'greõãyo 'gre 'sya yaj¤asya preta, agraü yaj¤aü nayatàgraü yaj¤apatim, yuùmàn indro 'vçõãta vçtratårye yåyam indram avçõãdhvaü vçtratårye prokùitàþ stha saüsãdantàü daivãr vi÷as, vànaspatyàsi varùavçddham asi, urv antarikùaü vãhi pratyuùñaü rakùaþ pratyuùñàràtir dhår asi dhvara dhvarantaü yo asmàn dhvaràt, yaü vayaü dhvaràma taü dhvara //MS_1,1.4// @<[Page I,3]>@ devànàm asi vahnitamaü sasnitamaü papritamaü juùñatamaü devahåtamam ahrutam asi havirdhànam, dçühasva mà hvàr viùõoþ kramo 'si, uru vàtàya mitrasya va÷ cakùuùà prekùe devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm, yachantu pa¤ca gopãthàya vo nàràtaye, agnaye vo juùñàn nirvapàmi, amuùmai vo juùñàn idaü devànàm idam u naþ saha dçühantàü duryàþ svàhà dyàvàpçthivãbhyàm, nir varuõasya pà÷àd amukùi svar abhivyak÷aü jyotir vai÷vànaram urv antarikùaü vãhi, adityà va upasthe sàdayàmi //MS_1,1.5// devo vaþ savitotpunàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // agnaye vo juùñàn prokùàmi, amuùmai vo juùñàn yad vo '÷uddha àlebhe ta¤ ÷undhadhvam adityàs tvag asi, avadhåtaü rakùas, avadhåtàràtis, adityàs tvag asi prati tvàdityàs tvag vettu pçthugràvàsi vànaspatyaþ prati tvàdityàs tvag vettu, agner jihvàsi vàco visarjanam àyuùe vas, bçhadgràvàsi vànaspatyas, devebhyo havyaü ÷amãùva su÷ami ÷amãùva kuñarur asi madhujihvas tvayà vayaü saüghàtaüsaüghàtaü jeùma, iùam àvada, årjam àvada ràyaspoùam àvada //MS_1,1.6// @<[Page I,4]>@ varùavçddham asi prati tvà varùavçddhaü vettu paràpåtaü rakùaþ paràpåtàràtiþ praviddho rakùasàü bhàgas, adityàs tvag asi, avadhåtaü rakùas, avadhåtàràtis, adityàs tvag asi prati tvàdityàs tvag vettu dhiùaõàsi pàrvatã prati tvàdityàs tvag vettu dhiùaõàsi pàrvatã prati tvà pàrvatã vettu, adityàþ skambho 'si dhànyam asi dhinuhi devàn pràõàya tvà, apànàya tvà vyànàya tvà dãrghàm anu prasçtiü saüspç÷ethàm àyuùe vas, mitrasya va÷ cakùuùàvekùe devo vaþ savità hiraõyapàõir upagçhõàtu //MS_1,1.7// nirdagdhaü rakùas, nirdagdhàràtiþ samudraü mà dhàk, dhruvam asi pçthivãü dçüha, apàgne 'gnim àmàdaü jahi niþ kravyàdaü nudasva, agne devayajanaü vaha dharuõam asi, antarikùaü dçüha dhartram asi divaü dçüha dharmàsi vi÷và vi÷vàni dçüha cid asi paricid asi vi÷vàsu dikùu sãda sajàtàn asmai yajamànàya parive÷aya sajàtà imaü yajamànaü parivi÷antu vasånàü rudràõàm àdityànàü bhçgåõàm aïgirasàü gharmasya tapasà tapyadhvam // yàni gharme kapàlàny upacinvanti vedhasaþ / påùõas tàny api vrata indravàyå vimu¤catàm //MS_1,1.8// devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü saüvapàmi // @<[Page I,5]>@ devo vaþ savitotpunàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // sam àpà oùadhãbhir gachantàü sam oùadhayo rasena / saü revatãr jagatãþ ÷ivàþ ÷ivàbhiþ samasçkùatàpaþ // sãdantu vi÷as, janayatyai tvà gharmo 'si vi÷vàyus, gharma gharme ÷rayasva, uru prathasva, uru te yaj¤apatiþ prathatàm, saü te tanvà tanvaþ pçcyantàm // pari vàjapatiþ kavir agnir havyàny akramãt / dadhad ratnàni dà÷uùe // devas tvà savità ÷rapayatu varùiùñhe adhi nàke pçthivyàs, agne brahma gçhõãùva //MS_1,1.9// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade, indrasya bàhur asi dakùiõaþ sahasrabhçùñiþ ÷atatejàs, vàyus tigmatejàþ pçthivi devayajani mà hiüsiùaü tà oùadhãnàü målam, vrajaü gacha gosthànam, varùatu te parjanyas, badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci mà vaþ ÷ivà oùadhayo målaü hiüsiùam, vrajaü gacha gosthànam, varùatu te parjanyas, badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci drapsas te divaü mà skàn vrajaü gacha gosthànam, varùatu te parjanyas, badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà moci vasavas tvà parigçhõantu gàyatreõa chandasà rudràs tvà parigçhõantu traiùñubhena chandasà, àdityàs tvà parigçhõantu jàgatena chandasà, apàraruü pçthivyà adevayajanam, satyasad asi, çtasad asi gharmasad asi // purà krårasya visçpo virap÷ina udàdàya pçthivãü jãradànum / tàm airayaü÷ candramasi svadhàbhis tàü dhãràsaþ kavayo 'nudi÷yàyajanta //MS_1,1.10// pratyuùñaü rakùaþ pratyuùñàràtir àyuþ pràõaü mà nirmàrjãs, cakùuþ ÷rotraü mà nirmàrjãs, vàcaü pa÷ån mà nirmàrjãs, yaj¤aü prajàü mà nirmàrjãs tejo 'si ÷ukram asi jyotir asi, amçtam asi vai÷vadevam asi // havir asi vai÷vànaram unnãta÷uùmaü satyaujàþ / saho 'si sahasvàràtiü sahasva pçtanàyataþ // sahasravãryam asi tan mà jinva, àjyasyàjyam asi haviùo haviþ satyasya satyam, satyàbhighçtam, satyena tvàbhighàrayàmi, adabdhena tvà cakùuùàvekùe ràyaspoùàya suprajàstvàya // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // devãr àpaþ ÷uddhà yåyaü devàn yuyudhvam, ÷uddhà vayaü supariviùñàþ pariveùñàro vo bhåyàsma kçùõo 'sy àkhareùñhas, agnaye ghçtaü bhava vedir asi barhiùe tvà juùñaü prokùàmi barhir asi vedyai tvà juùñaü prokùàmi svàhà pitçbhyo gharmapàvabhyaþ //MS_1,1.11// \<àkhareùñhas : FN saüdhi is strange. Ed.: àkhareùñhà agnaye. P: àkhareùñhaþ.>\ påùà te granthiü viùyatu viùõoþ stupo 'si, uru prathasvorõamradaü svàsasthaü devebhyas, gandharvo 'si vi÷vàvasur vi÷vasmàd ãùamàõas, yajamànasya paridhir ióa ãóitas, indrasya bàhur asi dakùiõas, yajamànasya paridhir ióa ãóitas, mitràvaruõau tvottarataþ paridhattàm, yajamànasya paridhir asãóa ãóitaþ // nityahotàraü tvà kave dyumantaþ samidhãmahi // varùiùñhe adhi nàke pçthivyàþ såryas tvà ra÷mibhiþ purastàt pàtu kasyà÷cid abhi÷astyàs, vi÷vajanasya vidhçtã sthas, vasånàü rudràõàm àdityànàü sado 'si srucàü yonis, dyaur asi janmanà juhår nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãda, antarikùam asi janmanopabhçn nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãda pçthivy asi janmanà dhruvà nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãda çùabho 'si ÷àkvaras, vaùañkàrasya tvà màtràyàü sàdayàmi // dhruvà asadann çtasya yonau sukçtasya loke tà viùõo pàhi // pàhi yaj¤am, pàhi yaj¤apatim, pàhi màü yaj¤anyam // viùõåni stha vaiùõavàni dhàmàni stha pràjàpatyàni //MS_1,1.12// såyame me 'dya staü svàvçtau såpàvçtau, agnàviùõå vijihàthàm, mà mà hiüsiùñam, lokaü me lokakçtau kçõutam, mà modoùiùñam àtmànaü me pàtam, ÷ivau bhavatam adya nas, viùõoþ sthàmàsi, ita indras tiùñhan vãryam akçõod devatàbhiþ samàrabhya // årdhvo adhvaro divispçg ahruto yaj¤o yaj¤apateþ / indravànt svavàn bçhadbhàþ // vãhi madhor ghçtasya svàhà saü jyotiùà jyotiþ // vàjasya mà prasavenodgràbheõodajigrabhat / athà sapatnàn indro me nigràbheõàdharaü akaþ // udgràbha÷ ca nigràbha÷ ca brahma devaü avãvçdhat / athà sapatnàn indràgnã me viùåcãnàn vyasyatàm // @<[Page I,9]>@ vasur asi, upàvasur asi vi÷vàvasur asi, aptubhã rihàõà vyantu vayas, va÷à pç÷nir bhåtvà maruto gacha tato no vçùñyàvata // saüsràvabhàgàþ stheùà bçhantaþ prastareùñhà barhiùada÷ ca devàþ / imàü vàcam abhi vi÷ve gçõantaþ svàhà devà amçtà màdayantàm // devà gàtuvido gàtuü vittvà gàtum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàhà //MS_1,1.13// àpo devãþ ÷undhata mà madhumantaü madhumatãr devayajyàyai // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // deva÷rud imàn pravape svasty uttaraü a÷ãya // hiraõyavarõàþ ÷ucayaþ pàvakàþ pracakramur hitvàvadyam àpaþ / ÷ataü pavitrà vitatàny àsu tebhir mà devaþ savità punàtu // @<[Page I,10]>@ àpo mà màtaraþ sådayantu ghçtena mà ghçtapvaþ punantu / vi÷vaü hi ripraü pravahantu devãr ud id àbhyaþ ÷ucir à påta emi // viùõoþ ÷armàsi ÷arma me yaccha, årje tvà mahãnàü payo 'sy apàm oùadhãnàü rasas, varcodhà asi varco me dhehi // vçtrasyàsi kanãnikà cakùuùo me vayodhàs, antar ahaü tvayà dveùo antar aràtãr dadhe mahatà parvatena cakùuùpà asi cakùur me pàhi // citpatis tvà punàtu vàcaspatis tvà punàtu // devas tvà savità punàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // tasya te pavitrapate pavitreõa yasmai kaü pune ta¤ ÷akeyam //MS_1,2.1// àkåtyai prayuje agnaye svàhà medhàyai manase agnaye svàhà dãkùàyai tapase agnaye svàhà sarasvatyai påùõe agnaye svàhà // àpo devãr bçhatãr vi÷va÷aübhuvo dyàvàpçthivã uro antarikùa / bçhaspatir no haviùà vçdhàtu // svàhà // vi÷vo devasya netur marto vurãta sakhyam / vi÷vo ràya iùudhyati dyumnaü vçõãta puùyase // svàhà // çksàmayoþ ÷ilpe sthas te vàm àrabhe, à modçcaþ pàtam, viùõoþ ÷armàsi ÷arma me yacha namas te astu mà mà hiüsãþ // @<[Page I,11]>@ imàü dhiyaü ÷ikùamàõasya deva kratuü dakùaü varuõa saü÷i÷àdhi / yayàti vi÷và durità tarema sutarmàõam adhi nàvaü ruheyam // såryàgnã dyàvàpçthivã uro antarikùàpa oùadhayàs, upa mà dãkùàyàü dãkùàpatayo hvayadhvam, deva savitas tvaü dãkùàyà dãkùàpatir asi, itthaü mà santaü pàhi, årg asy àïgirasy årõamradàs, årjaü mayi dhehi, indrasya yonir asi gopàya mà namas te astu mà mà hiüsãþ // kçùiü susasyàm utkçùe supippalà oùadhãs kçdhi / viùàõe viùyaitaü granthiü yad asya guùpitaü hçdi mano yad asya guùpitam // bçhann asi vànaspatyaþ sudyumno dyumnaü yajamànàya dhehi nakùatràõàü màtãkà÷àt pàhi // à vo devàsa ãmahe vàmaü prayaty adhvare / yad vo devàsa àguri yaj¤iyàso havàmahe // svàhà yaj¤aü manasaþ svàhà divaþ svàhà pçthivyàþ svàhoror antarikùàt svàhà vàtàt parigçhõàmi svàhà //MS_1,2.2// nakùatràõàü sakà÷àn mà yauùam, vrataü carata // daivãü dhiyaü manàmahe sumçóãkàm abhiùñaye / varcodhàü yaj¤avàhasaü sutãrthà no asad va÷e // ye devà manujàtà manoyujaþ sudakùà dakùapitaras te no 'vantu te naþ pàntu tebhyaþ svàhà // @<[Page I,12]>@ ÷ivàþ pãtà bhavata yåyam àpo asmàkaü yonà udare su÷evàþ / iràvatãr anamãvà anàgasaþ ÷ivà no bhavata jãvase // kàmo haviùàü mandiùñho 'gne tvaü su jàgçhi vayaü su mandiùãmahi / gopàya naþ svastaye prabudhe naþ punas kçdhi // punar manaþ punar àyur nà àgàt punaþ pràõaþ punar àkåtam àgàt / vai÷vànaro 'dabdhas tanåpà apabàdhatàü duritàni vi÷và // tvam agne vratapà asi deva à martyeùv à / tvaü yaj¤eùv ãóyo vratam asmàsu dhàraya // påùà sanãnàm, somo ràdhasàm, mà pçõan pårtyà viràdhiùña mà vayam àyuùà varcasà ca ràsveyat soma, à bhåyo bhara devaþ savità vasor vasudàvà vàyur gopàs tvaùñàdhipatiþ puùà pratigrahãtà devãr àpo apàü napàd ya årmir haviùya indriyàvàn madintamas taü vo mà kramiùam, yàþ pa÷ånàm çùabhe vàcas tàþ såryo agre ÷ukro agre tàþ prahiõomi yathàbhàgaü vo atra ÷ivà naþ punar àyantu vàcas, vàyave tvà varuõàya tvà rudràya tvà nirçtyai tvà, indràya tvà marudbhyas tvà //MS_1,2.3// @<[Page I,13]>@ iyaü te ÷ukra tanår idaü varcas tayà saübhava bhràjaü gacha jår asi dhçtà manasà juùñà viùõave tasyàs te satyasavasaþ prasave tanvo yantram a÷ãya svàhà ÷ukram asi candram asi, amçtam asi vai÷vadevam asi cid asi manàsi dhãr asi dakùiõàsi yaj¤iyàsi kùatriyàsi, aditir asy ubhayataþ÷ãrùõã sà naþ supràcã supratãcã bhava mitras tvà padi badhnàtu påùàdhvanaþ pàtu, indràyàdhyakùàya, anu tvà màtà manyatàm anu pità, anu bhràtà sagarbhyas, anu sakhà sayåthyaþ sà devi devam achehi, indràya somam, rudras tvàvartayatu svasti somasakhà punar ehi vasvy asi rudràsi, aditir asi, àdityàsi candràsi rudràsi bçhaspatiù ñvà sumne ramõàtu rudro vasubhir àcake pçthivyàs tvà mårdhann àjigharmi yaj¤iyà ióàyàs pade ghçtavati svàhà, asme ramasva, asme te ràyas tava ràyas tavatava ràyas, mà ràyaspoùeõa viyauùma tvaùñrimantas tvà sapema //MS_1,2.4// såryasya cakùur àruham agner akùõaþ kanãnikàm / yad eta÷ebhir ãyase bhràjamàno vipa÷cità // @<[Page I,14]>@ api panthàm aganmahi svastigàm anehasam / yena vi÷vàþ pari dviùo vçõakti vindate vasu // àsmàko 'si ÷ukras te grahaþ svàhà tvà vicidbhyaþ // abhi tyaü devaü savitàramoõyoþ kavikratum arcàmi satyasavasaü ratnadhàm abhi priyaü matim / årdhvà yasyàmatir bhà adidyutat savãmani hiraõyapàõir amimãta sukratuþ kçpà svaþ // prajàbhyas tvà prajàs tvànupràõantu prajàþ pàhi ÷ukraü te ÷ukra ÷ukreõa candraü candreõàmçtam amçtena krãõàmi deva soma ÷akma yat te gos, asme te candràõi tapasas tanår asi prajàpater varõaþ sahasrapoùaü puùyantã parameõa pa÷unà krãyasva, asme te bandhuþ suvàï nabhràó aïghàre bambhàre 'star ahasta kç÷àno, ete vaþ somakrayaõàs tàn rakùadhvam, mà vo dabhan du÷cakùà vo màvak÷at //MS_1,2.5// \\ @<[Page I,15]>@ svajà asi svabhår asi, asme karmaõe jàtas, çtena tvà gçhõàmi, çtena naþ pàhi mitro nà ehi sumitradhaþ saha ràyaspoùeõa, indrasyorum àvi÷a dakùiõam u÷ann u÷antaü syonaþ syonam // ud àyuùà svàyuùod oùadhãnàü rasena / ut parjanyasya dhàmnodasthàm amçtaü anu // urv antarikùaü vãhi, adityàþ sadà àsãda // astabhnàd dyàm çùabho antarikùam amimãta varimàõaü pçthivyàþ / àsãdad vi÷và bhuvanàni samràó vi÷vet tàni varuõasya vratàni // vaneùu vy antarikùaü tatàna vàjam arvatsu payo aghnyàsu / hçtsu kratuü varuõaü dikùv agniü divi såryam adadhàt somam adrau // dhår asi dhvara dhvarantaü yo asmàn dhvaràt, yaü vayaü dhvaràma taü dhvara // vàruõam asi varuõas tvottabhnàtu varuõasya skambho 'si // pracyavasva bhuvanaspate vi÷vàny abhi dhàmàni / mà tvà paripariõo mà paripanthino mà tvà vçkà aghàyavo vidan // ÷yeno bhåtvà paràpata yajamànasya no gçhe saüskçtam / devebhyaþ sutyàyai // namo mitrasya varuõasya cakùase maho devàya tad çtaü saparyata / dåredç÷e devajàtàya ketave divas putràya såryàya ÷aüsata // @<[Page I,16]>@ vàruõam asi varuõas tvottabhnàtu varuõasya skambhasarjanam asi // vicçtto varuõasya pà÷aþ pratyasto varuõasya pà÷as, namo varuõasya pà÷àya, agnes tanår asi viùõave tvà somasya tanår asi viùõave tvà, atither àtithyam asi viùõave tvà, agnaye tvà ràyaspoùade viùõave tvà ÷yenàya tvà somabhçte viùõave tvà vàruõam asi varuõo 'si dhçtavratas, varuõasya çtasadanam àsãda varuõàya tvà //MS_1,2.6// agner janitram asi vçùaõau sthas, urva÷y asi, àyur asi puråravà asi gàyatram asi triùñub asi jagad asi // bhavataü naþ samanasau samokasau sacetasà arepasau // mà yaj¤aü hiüsiùñaü mà yaj¤apatiü jàtavedasau ÷ivau bhavatam adya naþ // agnà agni÷ carati praviùñà çùãõàü putro adhiràja eùaþ // tasmai vidhema haviùà vayaü mà devànàü yåyupàma bhàgadheyam // àpataye tvà gçhõàmi paripataye tvà gçhõàmi tanånaptre ÷akmane ÷akvaràya ÷akmanà ojiùñhàya, anàdhçùñam asy anàdhçùyaü devànàm ojaþ // abhi÷astipà anabhi÷astenyam // anu ma idaü vrataü vratapatir manyatàm anu dãkùàü dãkùàpatis, a¤jasà satyam upàgàm, suvite mà dhàs, agne vratapate yà mama tanår eùà sà tvayi, agne vratapate yà tava tanår iyaü sà mayi saha nau vratapate vratinor vratàni, aü÷uraü÷uù ñe deva somàpyàyatàm indràyaikadhanavide, à tvam indràya pyàyasva, à tubhyam indraþ pyàyatàm àpyàyaya sakhãnt sanyà medhayà svasti te deva soma sutyàm a÷ãya svasty udçcam eùñà ràyà eùñà vàmàni preùe bhagàya çtam çtavàdibhyas, namo dive namaþ pçthivyai // yà te agne 'yà÷ayà tanår varùiùñhà gahenaùñhà / tveùaü vaco apàvadhãr ugraü vaco apàvadhãþ // svàhà // yà te agne rajà÷ayà yà te agne harà÷ayà yà te agne rudriyà tanås tayà naþ pàhi tasyai te svàhà //MS_1,2.7// taptàyanã me 'si vittàyanã me 'si, avatàn mà nàthitam avatàd vyathitam agne aïgiro yo 'syàü pçthivyàm adhy asy àyunà nàmnehi vasavas tvà harantu gàyatreõa chandasà vitsva yaj¤apates, yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe, agne aïgiro yo dvitãyasyàü pçthivyàm adhy asy àyunà nàmnehi rudràs tvà harantu traiùñubhena chandasà vitsva yaj¤apates, yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe, agne aïgiro yas tçtãyasyàü pçthivyàm adhy asy àyunà nàmnehi, àdityàs tvà harantu jàgatena chandasà vitsva yaj¤apates, yat te 'nàdhçùñaü dhàmànàdhçùyaü tena tvàdadhe vider agne nabho nàma yat te siühãr asi mahiùãr asi devebhyaþ ÷undhasva devebhyaþ ÷umbhasva, indraghoùàs tvà purastàd vasubhiþ pàntu pitaras tvà manojavà dakùiõataþ pàntu rudràs tvà pracetasaþ pa÷càt pàntu vi÷vakarmà tvàdityair uttaràt pàtu siühãr asi sapatnasàhã svàhà siühãr asi ràyaspoùavaniþ svàhà siühãr asi suprajàvaniþ svàhà siühãr asy àdityavaniþ sajàtavaniþ svàhà siühãr asi, àvaha devàn devàyate yajamànàya svàhà bhåtebhyas tvà vi÷vàyur asi pçthivãü dçüha dhruvakùitir asi, antarikùaü dçüha, acyutakùid asi divaü dçüha, agner bhasmàsi, agneþ purãùam asi, agneþ kulàyam asi // vibhràó bçhat pibatu somyaü madhv àyur dadhad yaj¤apatà avihrutam / vàtajåto yo abhirakùati tmanà prajàþ piparti bahudhà viràjati //MS_1,2.8// deva÷rutau deveùv àghoùethàm // yu¤jate mana uta yu¤jate dhiyo viprà viprasya bçhato vipa÷citaþ / vi hotrà dadhe vayunàvid ekà in mahã devasya savituþ pariùñutiþ // apa janyaü bhayaü nuda mà cakrà àvçtsata / gçhaü somasya gachataü gachad indrasya niùkçtam // idaü viùõur vicakrame tredhà nidadhe padà / samåóham asya pàüsure // iràvatã dhenumatã hi bhåtaü såyavasinã manave ya÷asye / vyaùkabhnà rodasã viùõa ete dàdhartha pçthivãm abhito mayåkhaiþ // suvàg àvada deva duryaü ariùyann ariùyataþ // à no vãro jàyatàü karmaõyo 'bhi÷astipà anabhi÷astenyaþ / yaü bahavo 'nujãvàn yo bahånàm asad va÷ã // vaiùõavam asi viùõus tvottabhnàtu // divo viùõa uta và pçthivyà uror và viùõo bçhato antarikùàt / hastau pçõasva bahubhir vasavyair à prayacha dakùiõàd ota savyàt // viùõor nu kaü vãryàõi pravocaü yaþ pàrthivàni vimame rajàüsi / yo askabhàyad uttaraü sadhasthaü vicakramàõas tredhorugàyaþ // viùõoþ pçùñham asi viùõo raràñam asi viùõoþ ÷ipre sthas, viùõoþ syår asi viùõor dhruvo 'si vaiùõavam asi viùõave tvà // pra tad viùõuþ stavate vãryeõa mçgo na bhãmaþ kucaro giriùñhàþ / yasyoruùu triùu vikramaõeùv adhikùiyanti bhuvanàni vi÷và //MS_1,2.9// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade, abhrir asi nàrir asi, idam ahaü rakùaso grãvà apikçntàmi, idam ahaü yo me samàno yo 'samàno 'ràtãyati tasya grãvà apikçntàmi bçhann asi bçhadràyàs, bçhatãm indràya vàcaü vada rakùohaõaü valagahanaü vaiùõavãm, samràó asi sapatnahà, idam ahaü tàn valagàn udvapàmi yàn me samàno yàn asamàno nicakhàna ye kulphadaghne nirasto valagaþ svaràó asy abhimàtihà, idam ahaü tàn valagàn udvapàmi yàn me sajàto yàn asajàto nicakhàna ye jànudaghne nirasto valagas, viràó asi rakùohà, idam ahaü tàn valagàn udvapàmi yàn me sabandhur yàn asabandhur nicakhàna ye nàbhidaghne nirasto valagaþ satraràó asy a÷astihà, idam ahaü tàn valagàn udvapàmi yàn me bhràtçvyo yàn abhràtçvyo nicakhàna ye aüsadaghne nirasto valagaþ sarvaràó asy aràtãyato hantà, idam ahaü tàn valagàn udvapàmi yàn me sajanyo yàn asajanyo nicakhàna ye ÷ãrùadaghne nirasto valagaþ // saümç÷a imàn àyuùe varcase ca devànàü nidhir asi dveùoyavanaþ / yuyodhy asmad dveùàüsi yàni kàni ca cakçma // devànàm idaü nihitaü yad asty athàbhàhi pradi÷a÷ catasraþ / kçõvàno anyaü adharànt sapatnàn //MS_1,2.10// pçthivyai tvà, antarikùàya tvà dive tvà ÷undhantàü lokàþ pitçùadanàs, yavo 'si yavaya dveùo asmat, yavayàràtim, pitçùadanaü tvà lokam avastçõàmi // u¤÷rayasva vanaspate sajår devena barhiùà / nitànas tvà màruto nihantu mitràvaruõau dhruveõa dharmaõà // @<[Page I,21]>@ brahmavaniü tvà kùatravaniü paryåhàmi brahma dçüha kùatraü dçüha ràyaspoùaü dçüha prajàü dçüha sajàtàn asmai yajamànàya dçüha // ghçtena dyàvàpçthivã àpçõa vi÷vajanasya chàyàsi // pari tvà girvaõo gira imà bhavantu vi÷vataþ / vçddhàyum anu vçddhayo juùñà bhavantu juùñayaþ // indràya tvà, indrasya syår asi, indrasya dhruvo 'si, aindram asi, indràya tvà rakùoghno vo valagaghnaþ prokùàmi vaiùõavàn rakùohaõaü tvà valagahanam avasi¤càmi vaiùõavam, rakùohaõaü tvà valagahanam avastçõàmi vaiùõavam, rakùoghnã vàü valagaghnã upadadhàmi vaiùõavã rakùoghnã vàü valagaghnã paryåhàmi vaiùõavã rakùohaõaü tvà valagahanam àstçõàmi vaiùõavam //MS_1,2.11// vibhår asi pravàhaõas, vahnir asi havyavàhanaþ ÷vàtro 'si pracetàs tutho 'si vi÷vavedàs, avasyur asi duvasvàn aïghàrir asi bambhàris, u÷ig asi kaviþ ÷undhyur asi màrjàlãyaþ samràó asi kç÷ànuþ pariùadyo 'sy àstavyas, nabho 'si pratakvà, asaümçùño 'si havyasådanaþ sagaro 'si vi÷vavedàs, çtadhàmàsi svarjyotiþ samudro 'si vi÷vavyacàs, ajo 'sy ekapàt, ahir asi budhnyaþ kavyo 'si kavyavàhanas, raudreõànãkena pàhi màgne pipçhi mà namas te astu mà mà hiüsãþ //MS_1,2.12// tvaü soma tanåkçdbhyo dveùobhyo 'nyakçtebhyaþ / uru yantàsi varåtham // svàhà // juùàõo aptur àjyasya vetu // svàhà // agne naya supathà ràye asmàn vi÷vàni deva vayunàni vidvàn / yuyodhy asmaj juhuràõam eno bhåyiùñhàü te namauktiü vidhema // uru viùõo vikramasvoru kùayàya nas kçdhi / ghçtaü ghçtavane piba prapra yaj¤apatiü tira // svàhà // evà vandasva varuõaü bçhantaü namasyà dhãram amçtasya gopàm / sa naþ ÷arma trivaråthaü viyaüsat pàtaü no dyàvàpçthivã upasthe // urv antarikùaü vãhi, adityàþ sadà àsãda deva savitar eùa te somas taü rakùasva mà tvà dabhan du÷cakùàs te màvak÷at, etat tvaü deva soma devàn upàvçta, idam ahaü manuùyànt saha ràyaspoùeõa prajayà copàvarte namo devebhyaþ svadhà pitçbhyas, nir varuõasya pà÷àd amukùi svar abhivyak÷aü jyotir vai÷vànaram agne vratapate yà tava tanår mayy abhåd eùà sà tvayi, agne vratapate yà mama tanås tvayy abhåd iyaü sà mayi punar nau vratapate vratinor vratàni yathàyathaü nau vratapate vratinor vratàni vi vratàni sçjàvahai //MS_1,2.13// \\ \\ \\ @<[Page I,23]>@ aty anyàn agàü nànyàn upàgàm arvàk tvà parebhyaþ paro 'varebhyo 'vidam, taü tvà juùàmahe devayajyàyai juùñaü viùõave viùõave tvà // uru viùõo vikramasvoru kùayàya nas kçdhi / ghçtaü ghçtavane piba prapra yaj¤apatiü tira // svàhà // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // yaü tvàm ayaü svadhitis tigmatejàþ praõinàya mahate saubhagàya / divam agreõa mà hiüsãs, antarikùaü madhyena pçthivyà saübhava bhràjaü gacha / vanaspate ÷ataval÷o viroha sahasraval÷à vi vayaü ruhema // pçthivyai tvà, antarikùàya tvà dive tvà ÷undhantàü lokàþ pitçùadanàs, yavo 'si yavaya dveùo asmat, yavayàràtim, pitçùadanaü tvà lokam avastçõàmi // svàve÷o 'sy agregà netãõàm adhi tvà sthàsyati tasya vitsva // ghçtena dyàvàpçthivã àpçõa devas tvà savità madhvànaktu // indrasya caùàlam asi supippalà oùadhãs kçdhi divam agreõottabhàna, antarikùaü madhyenàpçõa pçthivãm upareõa dçüha // tà te dhàmàny u÷masi gamadhyai gàvo yatra bhåri÷çïgà ayàsaþ / atràha tad urugàyasya viùõoþ paramaü padam avabhàti bhåri // viùõoþ karmàõi pa÷yata yato vratàni paspa÷e / indrasya yujyaþ sakhà // @<[Page I,24]>@ brahmavaniü tvà kùatravaniü paryåhàmi brahma dçüha kùatraü dçüha ràyaspoùaü dçüha prajàü dçüha sajàtàn asmai yajamànàya dçüha // tad viùõoþ paramaü padaü ÷acyà pa÷yanti sårayaþ / divãva cakùur àtatam // parivãr asi pari tvà daivãr vi÷o vyayantàm, parãmaü yajamànaü manuùyàþ saha ràyaspoùeõa prajayà ca vyayantàm, divaþ sànåpeùa divaü te dhåmo gachatu, antarikùaü jyotiþ pçthivãü bhasma svàhà //MS_1,2.14// iùe tvà, upàvãr asi, upo devàn daivãr vi÷aþ pràgur vahnaya u÷ijas, bçhaspate dhàrayà vasåni havyà te svadam, deva tvaùñar vasu raõe revatã ramadhvam, devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade, çtasya tvà devahaviþ pà÷ena pratimu¤càmi, amuùmai tvà juùñam, dharùà mànuùàs, adbhyas tvauùadhãbhyo juùñaü prokùàmi, anu tvà màtà manyatàm anu pità, anu bhràtà sagarbhyas, anu sakhà sayåthyas, anumànàvaha devàn devàyate yajamànàya, apàü perur asi svàttaü sad dhavir àpo devãþ svadantu saü te vàyur vàtena gachatàm, saü yajatrair aïgàni saü yaj¤apatir à÷iùà ghçtenàktau pa÷åüs tràyethàm // \\ ye badhyamànam anu badhyamànà anvaikùanta manasà cakùuùà ca / agniù ñaü agre pramumoktu devaþ prajàpatiþ prajayà saüraràõaþ // \<ñaü : FN P: tàn.>\ revati predhà yaj¤apatim àvi÷oro antarikùa sajår devena vàtena // tmanàsya haviùo yaja sam asya tanvà bhava / varùãyo varùãyaso yaj¤aü yaj¤apatau dhàþ // svarvid asi svar vittvà svar ihi svar mahyam, svaþ pa÷ubhyas, lokavid asi lokaü vittvà lokam ihi lokaü mahyam, lokaü pa÷ubhyas, nàthavid asi nàthaü vittvà nàtham ihi nàthaü mahyam, nàthaü pa÷ubhyas, gàtuvid asi gàtuü vittvà gàtum ihi gàtuü mahyam, gàtuü pa÷ubhyaþ // na và etan mriyase nota riùyasi devaü id eùi pathibhiþ ÷ivebhiþ / yatra yanti sukçto nàpi duùkçtas tatra tvà devaþ savità dadhàtu // ÷amitàra upetana yaj¤aü devebhir anvitam / pà÷àt pa÷uü pramu¤cata bandhàd yaj¤apatiü pari // aditiþ pà÷àn pramumoktv etàn pa÷oþ pà÷àn pa÷upater adhi / yo no dveùñy adharaþ sa padyatàü tasmin pà÷àn pratimu¤càma etàn //MS_1,2.15// \\ namas ta àtàna, anarvà prehi yajamànàya ghçtasya kulyàm anu saha ràyaspoùeõa devãr àpaþ ÷uddhà yåyaü devàn yuyudhvam, ÷uddhà vayaü supariviùñàþ pariveùñàro vo bhåyàsma vàcam asya mà hiüsãs, pràõam asya mà hiüsãs, cakùur asya mà hiüsãs, ÷rotram asya mà hiüsãs, yat te kråraü yad àsthitaü tad etena ÷undhasva devebhyaþ ÷umbhasva gàtràõy asya mà hiüsãs, caritràn asya mà hiüsãs, nàbhim asya mà hiüsãs, meóhram asya mà hiüsãs, pàyum asya mà hiüsãs, ÷am adbhyaþ // oùadhe tràyasvainaü svadhite mainaü hiüsãþ / yà te ÷ivatamà tanås tayainam upaspç÷a // pçthivyai tvà rakùasàü bhàgo 'si, idam ahaü rakùo 'vabàdhe, idam ahaü rakùo 'dhamaü tamo nayàmi, iùe tvà, årje tvà devebhyaþ ÷undhasva devebhyaþ ÷umbhasva // ghçtena dyàvàpçthivã prorõuvàtàm amuùmai tvà juùñam, namaþ såryasya saüdç÷e // urv antarikùaü vãhi pratyuùñaü rakùaþ pratyuùñàràtis, vàyoþ stokànàm, prayutà dveùàüsi svàhordhvanabhasaü màrutaü devaü gachatam //MS_1,2.16// \\ \\ juùñaü devebhyo havyaü ghçtàvat, amuùmai tvà juùñam, reó asi, agniù ñvà ÷rãõàtu, àpas tvà samariõvan vàtasya tvà dhràjyai påùõo raühyà åùmaõo 'vyathiùe 'pàm oùadhãnàü rasas, ghçtaü ghçtapàvànaþ pibata vasàü vasàpàvànaþ pibata, antarikùasya havir asi svàhà tvà vàtàya di÷aþ pradi÷a àdi÷o vidi÷a uddi÷o di÷as, aindraþ pràõo aïge aïge nidãdhyat, aindro 'pàno aïge aïge nibobhuvat, aindro vyàno aïge aïge vibobhuvat // deva tvaùñar bhåri te sat sametu salakùma yad viùuråpaü babhåva / devatrà yantam avase sakhàyo anu tvà màtà pitaro madantu //MS_1,2.17// samudraü gacha svàhà, antarikùaü gacha svàhà devaü savitàraü gacha svàhà, ahoràtre gacha svàhà mitràvaruõau gacha svàhà dyàvàpçthivã gacha svàhà chandàüsi gacha svàhà somaü gacha svàhà yaj¤aü gacha svàhà divyaü nabho gacha svàhà, agniü vai÷vànaraü gacha svàhà mano hàrdiü yacha, oùadhãbhyas tvà // dhàmnodhàmno ràjann ito varuõa no mu¤ca yad àpo aghnyà varuõeti ÷apàmahai / tato varuõa no mu¤ca // ud uttamaü varuõa pà÷am asmad avàdhamaü vi madhyamaü ÷rathàya / athà vayam àditya vrate tavànàgaso aditaye syàma // sumitrà nà àpà oùadhayaþ santu durmitràs tasmai santu / yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_1,2.18// haviùmatãr imà àpo haviùmàn devo adhvaraþ / haviùmaü àvivàsati haviùmaü astu såryaþ // @<[Page I,29]>@ agner vo 'pannagçhasya sadasi sàdayàmi devànàü bhàgadheyãþ stha, indràgnyor bhàgadheyãþ stha mitràvaruõayor bhàgadheyãþ stha vi÷veùàü devànàü bhàgadheyãþ stha sumnàyuvaþ sumnyàya sumnaü dhatta // \\ \\ hçde tvà manase tvà dive tvà såryàya tvà / årdhvam imam adhvaraü divi deveùu hotrà yacha // ÷çõotv agniþ samidhà havaü me ÷çõvantv àpo dhiùaõà÷ ca devãþ / ÷çõota gràvàõo viduùo nu yaj¤aü ÷çõotu devaþ savità havaü me // \\ devãr àpo apàü nàpàd ya årmir haviùya indriyàvàn madintamas taü devebhyaþ ÷ukrapebhyo dàta yeùàü bhàgaþ stha svàhà kàrùy asi samudrasya vo 'kùityà unnaye vasånàü rudràõàm àdityànàü pannejanãþ stha vasavo rudrà àdityà età vaþ pannejanãþ samudraü gandharveùñhàm anvàtiùñhata vàtasya patmaneóità vàmã te saüdç÷i vi÷vaü reto dheùãya tava vàmãr anu saüdç÷i // @<[Page I,30]>@ yam agne pçtsu martyam avà vàjeùu yaü junàþ / sa yantà ÷a÷vatãr iùaþ // juùño vàco bhåyàsam, juùño vàcaspatis, yad vàco madhumat tasmai svàhà svàhà sarasvatyai //MS_1,3.1// nigràbhyàþ stha deva÷rutas tarpayata mà, àyur me tarpayata tarpayata mà pràüaü me tarpayata tarpayata mà, apànaü me tarpayata tarpayata mà vyànaü me tarpayata tarpayata mà cakùur me tarpayata tarpayata mà ÷rotraü me tarpayata tarpayata mà mano me tarpayata tarpayata mà vàcam me tarpayata tarpayata mà, àtmànaü me tarpayata tarpayata mà prajàü me tarpayata tarpayata mà gçhàn me tarpayata tarpayata mà pa÷ån me tarpayata tarpayata mà gaõair mà mà vitãtçùata tarpayata mà //MS_1,3.2// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade gràvàsy adhvarakçd devebhyas, gabhãram imam adhvaraü kçdhi // indràya tvà suùuttamaü madhumantaü payasvantam / indràya tvàbhimàtighne, indràya tvà vasumate rudravate, indràya tvàdityavate // agnaye tvà ràyaspoùade viùõave tvà ÷yenàya tvà somabhçte viùõave tvà // @<[Page I,31]>@ ÷vàtràþ stha vçtraturo ràdhvaü gårtà amçtasya patnãþ / tà devãr devatremaü yaj¤aü dhattopahåtàþ somasya pibata // yat te soma divi jyotir yat pçthivyàü yad urà antarikùe tenàsmai yaj¤apataya uru ràye kçdhi, adhi dhàtre vocas, mà bhais, mà saüvikthàs, årjaü dhatsva, årjam asmàsu dhehi dhiùaõe ãóite ãóethàm årjaü dadhàthàm årjam asmàsu dhattam, mà vàü hiüsiùam, màsmàn yuvaü hiüsiùñam //MS_1,3.3// vàcaspataye pavasva vçùõo aü÷ubhyàü gabhastipåtaþ // devo devànàü pavitram asi yeùàü bhàgo 'si // madhumatãr nà iùas kçdhi svàükçto 'si, urv antarikùaü vãhi vi÷vebhya indriyebhyo divyebhyaþ pàrthivebhyas, manas tvàùñu svàhà tvà subhava såryàya devebhyas tvà marãcipebhyaþ pràõàya tvà yat te somàdàbhyaü nàma jàgçvi tasmai te soma somàya svàhà pràg apàg adharàg udag etàs tvà di÷à àdhàvantu, amba nismara sam arir vidàm //MS_1,3.4// \\ upayàmagçhãto 'si // antar yacha maghavan pàhi somam uruùya ràyaþ sam iùo yajasva // antas te dyàvàpçthivã dadhàmy antar dadhàmy urv antarikùam / sajoùà devair avaraiþ parai÷ càntaryàme maghavan màdayasva // vàk tvàùñu svàhà tvà subhava såryàya devebhyas tvà marãcipebhyas, apànàya tvà //MS_1,3.5// à vàyo bhåùa ÷ucipà upa naþ sahasraü te niyuto vi÷vavàra / upo te andho madyam ayàmi yasya deva dadhiùe pårvapeyam // upayàmagçhãto 'si vàyave tvà // indravàyå ime sutà upa prayobhir àgatam / indavo vàm u÷anti hi // upayàmagçhãto 'si vàyava indravàyubhyàü tvà, eùa te yoniþ sajoùobhyàü tvà //MS_1,3.6// ayaü vàü mitràvaruõà sutaþ soma çtàvçdhà / mamed iha ÷rutaü havam // @<[Page I,33]>@ upayàmagçhãto asi mitràvaruõàbhyàü tvà, eùa te yonir çtàyubhyàü tvà //MS_1,3.7// yà vàü ka÷à madhumaty a÷vinà sånçtàvatã / tayà yaj¤aü mimikùatam // upayàmagçhãto 'si, a÷vibhyàü tvà, eùa te yonis, màdhvãbhyàü tvà //MS_1,3.8// upayàmagçhito 'si devebhyas tvà, upayàmagçhãto 'si vi÷vadevebhyas tvà, upayàmagçhãto 'si vi÷vebhyas tvà devebhyaþ // diteþ putràõàm aditer akàriùam uru÷armaõàü bçhatàü varåthinàm / yeùàü nàmàni vihitàni dhàma÷a÷ cittair yajanti bhuvanàya jãvase // upayàmagçhãto 'si viùõos tvorukrame gçhõàmi viùõa urukramaiùa te somas taü rakùasva mà tvà dabhan du÷cakùàs te màvak÷at, ayaü vasuþ purovasur vàkpà vàcaü me pàtu, ayaü vasur vidadvasu÷ cakùuùpà÷ cakùur me pàtu, ayaü vasuþ saüyadvasuþ ÷rotrapàþ ÷rotraü me pàtu //MS_1,3.9// @<[Page I,34]>@ ayaü vena÷ codayat pç÷nigarbhà jyotirjaràyå rajaso vimàne / imam apàü saügame såryasya ÷i÷uü na viprà matibhã rihanti // upayàmagçhãto 'si ÷aõóàya tvà, eùa te yonis, vãratàyai tvà //MS_1,3.10// taü pratnathà pårvathà vi÷vathemathà jyeùñharàjaü barhiùadaü svardç÷am / pratãcãnaü vçjanaü dohase girà÷uü jayantam anu yàsu vardhase // upayàmagçhãto 'si markàya tvà, eùa te yoniþ prajàbhyas tvà //MS_1,3.11// apanuttau ÷aõóàmarkau saha tena yaü dviùmas, achinnasya te deva soma dakùasya ràyaspoùasya suvãryasyàbhirahãtàraþ syàma // tutho 'si janadhàyàs, devàs tvà ÷ukrapàþ praõayantu tutho 'si janadhàyàs, devàs tvà manthipàþ praõayantu, anàdhçùñàsi suvãràþ prajàþ prajanayan parãhi suprajàþ prajàþ prajanayann abhiparãhi // indreõa manyunà yujàvabàdhe pçtanyataþ / ghnatà vçtràny aprati // saüjagmànau divà pçthivyà ÷ukrau ÷ukra÷ociùau tau devau ÷ukràmanthinà àyur yaj¤e dhattam àyur yaj¤apatau pumàüsaü garbham àdhattaü gavãõyoþ pràõàn pa÷uùu yachatam, ÷ukrasyàdhiùñhànam asi manthino 'dhiùñhànam asi nirastaþ ÷aõóas, nirasto markaþ saha tena yaü dviùmaþ // yà prathamà saüskçtir yaj¤e asmin yaþ paramo bçhaspati÷ cikitvàn / yo madhyamo varuõo mitro agnis tasmà indràya sutam àjuhota tasmai såryàya sutam àjuhota //MS_1,3.12// ye devà divy ekàda÷a stha pçthivyàm adhy ekàda÷a stha / apsukùito mahinaikàda÷a stha te devàso yaj¤am imaü juùadhvam // \\ upayàmagçhãto 'si, àgràyàõo 'si svàgràyaõas, jinva yaj¤am, jinva yaj¤apatim abhi savanàni pàhi, atas tvà viùõuþ pàtu vi÷aü tvaü pàhãndriyeõa, eùa te yonis, vi÷vebhyas tvà devebhyaþ //MS_1,3.13// upayàmagçhãto 'si // indràya tvà bçhadvate vayasvata ukthàyuvam / yat ta indra bçhad vayas tasmai tvà viùõave tvà // eùa te yonis, indràya tvà, upayàmagçhãto 'si devebhyas tvà devàyuvaü gçhõàmi punarhavir asi devebhyas tvà devàyuvaü pçõacmi yaj¤asyàyuùe //MS_1,3.14// mårdhànaü divo aratiü pçthivyà vai÷vànaram çta à jàtam agnim / kaviü samràjam atithiü janànàm àsann à pàtraü janayanta devàþ // upayàmagçhãto 'si vai÷vànaràya tvà // dhruvo 'si dhruvakùitir dhruvàõàü dhruvatamo 'cyutànàm acyutakùittamas, eùa te yonis, vai÷vànaràya tvà // dhruvaü dhruveõa haviùà vaþ somaü nayàmasi / yathà naþ sarvà ij janaþ saügame sumanà asat // divi divyàn dçühàntarikùe antarikùyàn pçthivyàü pàrthivàn //MS_1,3.15// upayàmagçhãto 'si madhave tvà màdhavàya tvà ÷ukràya tvà ÷ucaye tvà nabhase tvà nabhasyàya tvà, iùàya tvà, årjàya tvà sahase tvà sahasyàya tvà tapase tvà tapasyàya tvà //MS_1,3.16// indràgnã àgataü sutaü gãrbhir nabho vareõyam / asya pàtaü dhiyeùità // upayàmagçhãto 'si, indràgnibhyàü tvà, eùa te yonis, indràgnibhyàü tvà //MS_1,3.17// @<[Page I,37]>@ omàsa÷ carùaõãdhçto vi÷ve devàsà àgata / dà÷vàüso dà÷uùaþ sutam // upayàmagçhãto 'si vi÷vebhyas tvà devebhyas, eùa te yonis, vi÷vebhyas tvà devebhyaþ //MS_1,3.18// indra marutva iha pàhi somaü yathà ÷àryàte apibaþ sutasya / tava praõãtã tava ÷åra ÷armann àvivàsanti kavayaþ suyaj¤àþ // upayàmagçhãto 'si, indràya tvà marutvate, eùa te yonis, indràya tvà marutvate //MS_1,3.19// janiùñhà ugraþ sahase turàya mandra ojiùñho bahulàbhimànaþ / avardhann indraü maruta÷ cid atra màtà yad vãraü jajanaj janiùñham // upayàmagçhãto 'si, indràya tvà marutvate, eùa te yonis, indràya tvà marutvate //MS_1,3.20// marutvantaü vçùabhaü vàvçdhànam akavàriü divyaü ÷àsam indram / vi÷vàsàham avase nåtanàyograü sahodàm iha taü huve // upayàmagçhãto 'si, indràya tvà marutvate, eùa te yonis, indràya tvà marutvate //MS_1,3.21// @<[Page I,38]>@ marutvaü indra vçùabho raõàya pibà somam anuùvadhaü madàya / àsi¤casva jañhare madhva årmiü tvaü ràjàsi pradivaþ sutànàm // upayàmagçhãto 'si, indràya tvà marutvate, eùa te yonis, indràya tvà marutvate //MS_1,3.22// sajosà indra sagaõo marudbhiþ somaü piba vçtrahà ÷åra vidvàn / jahi ÷atråür apa mçdho nudasvàthàbhayaü kçõuhi vi÷vato naþ // upayàmagçhãto 'si, indràya tvà marutvate, eùa te yonis, indràya tvà marutvate //MS_1,3.23// mahaü indro ya ojasà parjanyo vçùñimaü iva / stomair vatsasya vàvçdhe // upayàmagçhãto 'si mahendràya tvà, eùa te yonis, mahendràya tvà //MS_1,3.24// mahaü indro nçvad à carùaõiprà uta dvibarhà aminaþ sahobhiþ / asmadryag vàvçdhe vãryàyoruþ pçthuþ sukçtaþ kartçbhir bhåt // upayàmagçhãto 'si mahendràya tvà, eùa te yonis, mahendràya tvà //MS_1,3.25// @<[Page I,39]>@ kadà cana starãr asi nendra sa÷casi dà÷uùe / upopen nu maghavan bhåyà in nu te dànaü devasya pçcyate // upayàmagçhãto 'si, àdityebhyas tvà // kadà cana prayuchasy ubhe nipàsi janmanã / turãyàditya savanaü ta indriyam àtasthà amçtaü divi // upayàmagçhãto 'si, àdityebhyas tvà // yaj¤o devànàü pratyetu sumnam àdityàso bhavatà mçóayantaþ / à vo 'rvàcã sumatir vavçtyàd aüho÷ cid yà varivovittaràsat // ahaü parastàd aham avastàd ahaü vi÷vasya bhuvanasya ràjà / ahaü såryam ubhayato dadar÷a yad antarikùaü tad u naþ pitàbhåt // unnambhaya pçthivãü bhindhy ado divyaü nabhaþ / udno divyasya no dhàtar ã÷àno viùyà dçtim //MS_1,3.26// adabdhebhiþ savitaþ pàyubhiù ñvaü ÷ivebhir adya paripàhi no vçdhe / hiraõyajihvaþ suvitàya navyase rakùà màkir no agha÷aüsa ã÷ata // upayàmagçhãto 'si sàvitro 'si janadhàyàs, jinva yaj¤am, jinva yaj¤apatim abhi savanàni pàhi, atas tvà viùõuþ pàtu vi÷aü tvaü pàhãndriyeõa //MS_1,3.27// @<[Page I,40]>@ upayàmagçhãto 'si // su÷armàsi supratiùñhànas, bçhadukùe namaþ // eùa te yonis, vi÷vebhyas tvà devebhyaþ //MS_1,3.28// upayàmagçhãto 'si bçhaspatisutasya ta inda indriyàvataþ // patnãvantaü grahaü ràdhyàsam // agnà3i patnãvà3nt sajås tvaùñrà somaü piba //MS_1,3.29// upayàmagçhãto 'si harir asi hàriyojano harivàn haryoþ sthàtà stutastomasya te deva soma ÷astokthasyeùñayajuùaþ // harivato hàriyojanasya harivantaü grahaü ràdhyàsam // haryor dhànà harivatãþ sahasomà indràya rayyai tvà poùàya tvà //MS_1,3.30// @<[Page I,41]>@ agnà àyåüùi pavasà àsuvorjam iùaü ca naþ / àre bàdhasva duchunàm // upayàmagçhãto 'si agnaye tvàyuùmate, eùa te yonis, agnaye tvàyuùmate //MS_1,3.31// ojas tad asya titviùa ubhe yat samavartayat / indra÷ carmeva rodasã // upayàmagçhãto 'si, indràya tvaujasvate, eùa te yonis, indràya tvaujasvate //MS_1,3.32// adç÷rann asya ketavo vi ra÷mayo janaü anu / bhràjanto agnayo yathà // upayàmagçhãto 'si såryàya tvà bhràjasvate, eùa te yoniþ såryàya tvà bhràjasvate //MS_1,3.33// indram id dharã vahato 'pratidhçùña÷avasam / çùãõàü ca stutãr upa yaj¤aü ca mànuùàõàm // upayàmagçhãto 'si, indràya tvà harivate, eùa te yonis, indràya tvà harivate //MS_1,3.34// upayàmagçhãto 'si prajàpataye tvà jyotiùmate jyotiùmantaü gçhõàmi ràtaü devebhyas, dakùàya dakùavçdham agnihvarebhyas tvà çtàyubhyà indrajyeùñhebhyo varuõaràjabhyo vàtàpibhyaþ parjanyàtmabhyaþ pçthivyai tvà, antarikùàya tvà dive tvà, adbhyas tvà, oùadhãbhyo vanaspatibhyas tvà pràõàya tvà, apànàya tvà vyànàya tvà sate tvà, asate tvà bhåtàya tvà bhavyàya tvà yena prajà achidrà ajàyanta tasmai tvà prajàpataye vi÷vakarmaõe vi÷vavyacase vibhådàvne vibhuü bhàgaü juhomi svàhà // tisro jihvasya samidhaþ parijmano 'gner akçõvann u÷ijo amçtyave / tàsàm ekàm adadhur martye bhujaü lokam u dve upa jàmã ãyatuþ //MS_1,3.35// agniþ pràtaþ savanàt pàtv asmàn vai÷vànaro vi÷va÷rãr vi÷va÷aübhåþ / sa naþ pàvako draviõaü dadhàtv àyuùmantaþ sahabhakùàþ syàma // agnaye tvà pravçhàmi gàyatreõa chandasà, indràya tvà pravçhàmi traiùñubhena chandasà, àdityebhyas tvà pravçhàmi jàgatena chandasà re÷ãnàü tvà patmann àdhånomi màndànàü tvà patmann àdhånomi bhandanànàü tvà patmann àdhånomi påtanànàü tvà patmann àdhånomi pastyànàü tvà patmann àdhånomi màdhvãnàü tvà patmann àdhånomi madughànàü tvà patmann àdhånomi devayànãnàü tvà patmann àdhånomi, upayàmagçhãto 'si ÷ukraü tvà ÷ukra ÷ukràya gçhõàmy ahno råpe såryasya ra÷miùu // à samudrà acucyavur divo dhàrà asa÷cata // @<[Page I,43]>@ kakubhaü råpaü vçùabhasya rocate bçhat, vasånàm àdhãtau rudràõàü karmann àdityànàü cetasi, indràya tvà vibhåvase juhomi, u÷ik tvaü deva soma gàyatreõa chandasàgner dhàmopehi va÷ã tvaü deva soma traiùñubhena chandasendrasya dhàmopehi, asmatsakhà deva soma jàgatena chandasà vi÷veùàü devànàü priyaü pàthà upehi //MS_1,3.36// ud u tyaü jàtavedasaü devaü vahanti ketavaþ / dç÷e vi÷vàya såryam // citraü devànàm udagàd anãkaü cakùur mitrasya varuõasyàgneþ / àprà dyàvàpçthivã antarikùaü sårya àtmà jagatas tasthuùa÷ ca // dyàü gacha svar gacha råpaü vo råpeõàbhyemi vayasà vayas tutho vo vi÷vavedà vibhajatu varùiùñhe adhi nàke pçthivyàþ // etat te agne ràdha eti somacyutam, tan mitrasya pathà naya // ayaü no agnir varivas kçõotv ayaü mçdhaþ pura etu prabhindan / ayaü ÷atrån jayatu jarhçùàõo 'yaü vàjaü jayatu vàjasàtau // çtasya pathà preta candradakùiõàs, bràhmaõam adya çdhyàsaü pitçmantaü paitçmatyam çùim àrùeyaü sudhàtudakùiõam // vi svaþ pa÷ya vyantarikùam, yatasva sadasyais, asmadràtà madhumatãr devatrà gachata pradàtàram àvi÷ata, anavahàyàsmàn devagànena pathà sukçtàü loke sãdata tan naþ saüskçtam //MS_1,3.37// dhàtà ràtiþ savitedaü juùantàü prajàpatir varuõo mitro agniþ / viùõus tvaùñà prajayà saüraràõo yajamànàya draviõaü dadhàtu // sam indra no manasà neùi gobhiþ saü såribhir harivaþ saü svastyà / saü brahmaõà devakçtaü yad asti saü devànàü sumatau yaj¤iyànàm // saü varcasà payasà saü tanåbhir aganmahi manasà saü ÷ivena / tvaùñà sudatro vidadhàtu ràyo 'nu no màrùñu tanvo yad viriùñam // sugà vo devàþ sadanà kçõomi ya àjagmedaü savanaü juùàõàþ / jakùivàüsaþ papivàüsa÷ ca vi÷ve 'sme dhatta vasavo vasåni // yàn àvaha u÷ato deva devàüs tàn preraya sve agne sadhasthe / vahamànà bharamàõà havãüùy asuü gharmaü divam àtiùñhatànu // yad adya tvà prayati yaj¤e asminn agne hotàram avçõãmahãha / çdhag ayàó çdhag utà÷amiùña vidvàn prajànann upayàhi yaj¤am // yaj¤a yaj¤aü gacha yaj¤apatiü gacha svaü yoniü gacha svàhà, eùa te yaj¤o yaj¤apate sahasåktavàkaþ suvãras tena saübhava bhràjaü gacha devà gàtuvido gàtuü vittvà gàtum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàhà //MS_1,3.38// uruü hi ràjà varuõa÷ cakàra såryàya panthàm anvetavà u / apade pàdà pratidhàtave 'kar utàpavaktà hçdayàvidha÷ cit // ÷ataü te ràjan bhiùajaþ sahasram urvã gabhãrà sumatiù ñe astu // àre bàdhasva nirçtiü paràcaiþ kçtaü cid enaþ pramumugdhy asmat // agner anãkam apa àvive÷àpàü napàt pratirakùad asuryàn // damedame samidhaü yakùy agne prati te jihvà ghçtam uccaraõyat // samudre te hçdayam apsv antaþ saü tvà vi÷antv oùadhãr utàpaþ / yaj¤asya te yaj¤apate såktoktau namovàke vidhema // svàhà, avabhçtha nicuïkuõa nicerur asi nicuïkuõas, gçhaü gçhas, ava no devair devakçtam eno yakùi, ava martyair martyakçtaü cikitvàn uror à no deva riùas pàhi, apsu dhautasya te deva soma nçbhiþ ùñutasya yas te gosanir bhakùo yo a÷vasanis tasya tà upahåtà upahåtasya bhakùayàmi vicçtto varuõasya pà÷aþ pratyasto varuõasya pà÷as, namo varuõasya pà÷àya, unnetar vasãyo nà unnayàbhi // udut te madhumattamà giraþ stomàsa ãrate / satràjito dhanasà akùitotayo vàjayanto rathà iva // kaõvà iva bhçgavaþ såryà iva vi÷vam id dhitam àna÷uþ / udeta prajàm uta varco dadhànà yuùmàn ràya uta yaj¤à asa÷cata // gàyatraü chando anu saürabhadhvam athà syàta surabhayo gçheùu / edho 'sy edhiùãmahi samid asi samedhiùãmahi // apo adyànvacàriùaü rasena samasçkùmahi / payasvàn agnà àgamaü taü mà saüsçja varcasà //MS_1,3.39// @<[Page I,47]>@ mamàgne varco vihaveùv astu vayaü tvendhànàs tanvaü puùema / mahyaü namantàü pradi÷a÷ catasras tvayàdhyakùeõa pçtanà jayema // agne vratapate vratam àlapsye tat te prabråmas tan no gopàya ta¤ ÷akeyam // agniü hotàram upa taü huve devàn yaj¤iyàn iha yànyajàmahai / vyantu devà haviùo me asyà devà yantu sumanasyamànàþ // yunajmi tvà brahmaõà daivyena havyàyàsmai voóhave jàtavedaþ / indhànàs tvà suprajasaþ suvãrà jyog jãvema balihçto vayaü te // asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // àm à÷iùo dohakàmà indravanto havàmahe / dhukùãmahi prajàm iùam // sà me satyà÷ãr devàn gamyàjj uùñàj juùñatarà paõyàt paõyatarà // @<[Page I,48]>@ areóatà manasà devàn gacha yaj¤o devàn gachatu yaj¤o devàn gamyàt // vi te mu¤càmi ra÷anàü vi ra÷mãn vi yoktràõi paricartanàni / dhattàd asmabhyaü draviõeha bhadraü pra mà bråtàd bhàgadàü devatàsu // iùño yaj¤o bhçgubhir draviõodà yatibhir à÷ãrdà vasubhiþ / aïgiraso me asya yaj¤asya pràtaranuvàkair ahauùuþ // tasya mà yaj¤asyeùñasya vãtasya draviõehàgamyàt, vasur yaj¤as, vasumàn yaj¤as tasya mà yaj¤asya vasor vasumato vasv ihàgachatu, ado màgachatu, ado màgamyàt //MS_1,4.1// saü yaj¤apatir à÷iùà sad asi san me bhåyàþ pårõam asi pårõaü me bhåyàþ sarvam asi sarvaü me bhåyàs, akùitam asi, akùitaü me bhåyàþ pràcyà di÷à devà çtvijo màrjayantàm, dakùiõayà di÷à màsàþ pitaro màrjayantàm, pratãcyà di÷à gçhàþ pa÷avo màrjayantàm udãcyà di÷àpà oùadhayo vanaspatayo màrjayantàm årdhvayà di÷à yaj¤aþ saüvatsaro màrjayatàm, viùõuþ pçthivyàü vyakraüsta gàyatreõa chandasà nirbhaktaþ sa yaü dviùmas, viùõur antarikùe vyakraüsta traiùñubhena chandasà nirbhaktaþ sa yaü dviùmas, viùõur divi vyakraüsta jàgatena chandasà nirbhaktaþ sa yaü dviùmas, aganma svaþ saü jyotiùàbhåma, idam aham amuùya pràõaü niveùñayàmi tejo 'si sam ahaü prajayà saü mayà prajà sam ahaü pa÷ubhiþ saü mayà pa÷avas, agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsam, sugçhapatis tvaü mayà gçhapatinà bhåyàs, asthåri õau gàrhapatyaü dãdàya¤ ÷ataü himà dvàyå ràdhàüsi saüpr¤cànà asaüpç¤cànau tanvas, asà anu mà tanu, achinno divyas tantur mà mànuùa÷ chedi divyàd dhàmno mà chitsi mà mànuùàt, jyotiùe tantave tvà //MS_1,4.2// ye devà yaj¤ahanaþ pçthivyàm adhy àsate / agnir nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùaþ pçthivyàm adhy àsate / agnir nas tebhyo rakùatu gachema sukçto vayam // yàs te ràtrayaþ savitar devayànãþ sahasrayaj¤am abhi saübabhåvuþ / gçhai÷ ca sarvaiþ prajayà nv agre svo ruhàõàs taratà rajàüsi // ye devà yaj¤ahano antarikùe adhy àsate / vàyur nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùo antarikùe adhy àsate / vàyur nas tebhyo rakùatu gachema sukçto vayam // àganma mitràvaruõà vareõa ràtrãõàü bhàgo yuvayor yo asti / nàkaü gçbhõànàþ sukçtasya loke tçtãye pçùñhe adhi rocane divaþ // ye devà yaj¤ahano divy adhy àsate såryo nas tebhyo rakùatu gachema sukçto vayam // ye devà yaj¤amuùo divy adhy àsate / såryo nas tebhyo rakùatu gachema sukçto vayam // yenendràya samabharan payàüsy uttamena haviùà jàtavedaþ / tenàgne tvam uta vardhayà màü sajàtànàü madhye ÷raiùñhyà à dhehi mà // vedo 'si vedo mà àbhara tçpto 'ham, tçptas tvam // ghçtavantaü kulàyinaü ràyaspoùaü sahasriõam / vedo vàjaü dadàtu me // @<[Page I,51]>@ nir dviùantaü nir aràtiü daha rudràs tvàyachan, àdityàs tvàstçõan // gomaü agne 'vimaü a÷vã yaj¤o nçvatsakhà sadam id apramçùyaþ / ióàvàn eùo asura prajàvàn dãrgho rayiþ pçthubudhnaþ sabhàvàn // saü patnã patyà sukçteùu gachatàü yaj¤asya yuktau dhuryà abhåtàm / àprãõànau vijahatà aràtiü divi jyotir uttamam àrabhethàü svàhà // \\ patni patny eùa te lokas, namas te astu mà mà hiüsãs, yà sarasvatã ve÷ayamanã tasyai svàhà // yà sarasvatã ve÷abhagãnà tasyàs te bhaktivàno bhåyàsma // ayà÷ càgne 'sy anabhi÷asti÷ ca satyam it tvam ayà asi / ayàþ san manasà kçtto 'yàþ san havyam åhiùe, ayà no dhehi bheùajaü svàhà //MS_1,4.3// devàn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pitén janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu manuùyàn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu, apa oùadhãr vanaspatãn janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pa¤cajanaü janam agan yaj¤as tato mà yaj¤asyà÷ãr àgachatu pa¤cànàü tvà vàtànàü dhartràya gçhõàmi pa¤cànàü tvà di÷àü dhartràya gçhõàmi pa¤cànàü tvà salilànàü dhartràya gçhõàmi pa¤cànàü tvà pçùñhànàü dhartràya gçhõàmi pa¤cànàü tvà pa¤cajanànàü dhartràya gçhõàmi caros tvà pa¤cabilasya dhartràya gçhõàmi // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // bhår asmàkam, havyaü devànàm à÷iùo yajamànasya devatàbhyas tvà devatàbhir gçhõàmi //MS_1,4.4// samçtayaj¤o và eùa yad dar÷apårõamàsau kasya vàha yakùyamàõasya devatà yaj¤am àgachanti kasya và na bahånàü samànam ahar yajamànànàm, yaþ pårvedyur agniü gçhõàti sa ÷vo bhåte devatà abhiyajate mamàgne varco vihaveùv astv iti pårvam agniü gçhõàti devatà và etat pårvedyur agrahãt tàþ ÷vo bhåte 'bhiyajate barhiùà vai pårõamàse vratam upayanti vatsair amàvàsyàyàm, purà vatsànàm apàkartor daüpatã a÷nãyàtàm, hastà avanijya dakùiõato 'gnim upatiùñheta, agne vratapate vratam àlapsye, iti, agnir vai devànàü vratapatir bràhmaõo vratabhçt, vratapataya eva procya vratam àlabhate, agniü hotàram upa taü huve, iti yena havir nirvapsyant syàt tad abhimç÷et, devatànàü và eùa grahas, devatà và etad agrahãt, yunajmi tvà brahmaõà daivyena, iti paridhiùu paridhãyamàõeùu vadet, agner và eùa yogas, agnim etad yunakti yunakto 'smai havyaü vahati, asmàsv indra indriyaü dadhàtu, iti, ióàyàm upahåyamànàyàü vadet, ióàyà và eùa dohàs, ióàü và etad duhe, atho indriyaü và ióà, indriyam evàtman dhatte, àm à÷iùo dohakàmàs, iti, à÷iùo vai dohakàmà yajamànam abhisarpanti tà dakùiõato yajamànalokam upatiùñhate tà yathà dhenavo 'dugdhà apakràmanty evam asmàd à÷iùo 'dugdhà apakràmanti ya evaü na veda, atha ya evaü vedà÷iùa eva duhe sà me satyà÷ãr devàn gamyàt, iti prastare prahriyamàõe vadet satyàü và etad à÷iùaü devàn gamayitvàtha varaü vçõãte, etad dha sma và àhaupàvir jàna÷ruteyaþ sahasreõeùñvà kam u ùvid ato 'dhi varaü variùyàmahe, iti sahasreõa yakùãya, iti ha sma vàva tataþ puràha vi te mu¤càmi ra÷anàü vi ra÷mãn iti paridhiùu prahriyamàõeùu vadet, devatà và etat svargaü lokaü gamayitvà pratiùñhàpya vyamauk, iùño yaj¤o bhçgubhir iti yaj¤asya và eùa dohas, yaj¤am etad duhe, etad dha sma và àha kapivano bhauvàyanaþ kim u sa yaj¤ena yajeta yo gàm iva yaj¤aü na duhãta sudohataro hi gor iti //MS_1,4.5// saü yaj¤apatir à÷iùà, iti yajamàno yajamànabhàgaü prà÷nàti yajamàno vai yaj¤apatis, yaj¤o yajamànabhàgas, yad yajamàno yajamànabhàgaü prà÷nàti yaj¤apatà eva yaj¤aü pratiùñhàpayati yadi pravaset samiùñayajuùà saha juhuyàt, agnà eva yaj¤aü pratiùñhàpayati yad dhavir nirvapsyann agnau niùñapati, agner eva yaj¤aü nirmimãte, atha yad dhavir nirvapsyan yajamànàya pràha yaj¤apater evàdhi yaj¤aü nirmimãte, agnir vai bhåyàüsaü pradahati, etaü vai lokaü yajamàno nv atimucyate yad età àpo 'tisçjyante, achinnaü sràvàyitavyàs, adbhir và etad yajamàno 'gner àtmànam antardhatte dvayà vai devà yajamànasya gçham àgachanti somapà anye 'somapà anye hutàdo 'nye 'hutàdo 'nye, ete vai devà ahutàdo yad bràhmaõàs, etaddevatya eùa yaþ purànãjànas, ete và etasya prajàyàþ pa÷ånàm ã÷ate te 'syàprãtà iùam årjam àdàyàpakràmanti yad anvàhàryam anvàharati tàn eva tena prãõàti dakùiõataþsadbhyaþ parihartavà àha dakùiõàvataiva yaj¤ena yajate, àhutibhir eva devàn hutàdaþ prãõàti te 'smai prãtà iùam årjaü niyachanti //MS_1,4.6// sad asi san me bhåyàs, iti, à÷iùo và etàs tà evàvarunddhe pårõam asi pårõaü me bhåyàs, iti pårõo ha và amutràïgaiþ saübhavati sarvam asi sarvaü me bhåyàs, iti sarvo ha và amutràïgaiþ saübhavati, akùitam asy akùitaü me bhåyàs, iti, akùito ha và amutràïgaiþ saübhavati pràcyà di÷à devà çtvijo màrjayantàm iti, età vai yaj¤asya mçùñayas, etàþ ÷àntayas tà baijavàpayo vidàm akran, teùàü mçùño yaj¤aþ ÷ànto 'bhåd aghàtukaþ pa÷upatiþ pa÷ån, tad ya evaü veda mçùña evàsya yaj¤aþ ÷ànto bhavaty aghàtukaþ pa÷upatiþ pa÷ån viùõuþ pçthivyàü vyakraüsta gàyatreõa chandasà, iti viùõumukhà vai devà asuràn ebhyo lokebhyaþ praõudya svargaü lokam àyan, tad viùõumukho và etad yajamàno bhràtçvyam ebhyo lokebhyaþ praõudya svargaü lokam eti, aganma svar iti svargam eva lokam eti saü jyotiùàbhåma, iti jyotir hi svargo lokas, idam aham amuùya pràõaü niveùñayàmi, iti pràõam evàsya niveùñayati, itthaü paryàvartate, evaü hi yaj¤aþ paryàvartate, atho amuùya và etad àdityasyàvçtam anu paryàvartate tejo 'si, ity àha tejo hy agniþ sa vai hitvà prajàü ca pa÷åü÷ ca svar eti yad àha sam ahaü prajayà saü mayà prajà sam ahaü pa÷ubhiþ saü mayà pa÷avas, iti prajàyàü caiva pa÷uùu ca pratitiùñhati, agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsam, sugçhapatis tvaü mayà gçhapatinà bhåyàs, iti, agrahaõau saüjãryataþ sarvam àyur itas, nàrtiü nãtaþ putrasya nàma gçhõàti prajàm evànu samatànãt sa vai mànuùam evàbhy upàvartate manuùyasya hi nàma gçhõàti yad àha, achinno divyas tantur mà mànuùa÷ chedi, iti divyaü caiva mànuùaü ca samatànãt, divyàd dhàmno mà chitsi mà mànuùàt, iti, ubhà imaü lokaü jayataþ saha svarge loke bhavataþ //MS_1,4.7// \<'bhåd : FN from abhåd. Ed.: bhåd>\ iti ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ ca pçthivyàü tàüs tãrtvàntarikùam àruhat, ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ càntarikùe tàüs tãrtvà divam agan ya eva devà yaj¤ahana÷ ca yaj¤amuùa÷ ca divi tàüs tãrtvà sajàtànàü madhye ÷raiùñhyà àdhàd enam, ÷iro và etad yaj¤asya yat puroóà÷aþ ke÷à vedas, yad vedena puroóà÷aü saümàrùñi yaj¤asya sarvatvàya, atho medhyatvàya yaj¤o vai devebhyas tiro 'bhavat taü devà vedenàvindan, tad vedasya vedatvam, yad vedena vedyàm àste yaj¤am evàsmai vindati patnyai vedaü prayachati duranuvedo và amutra yaj¤as, yaj¤am evàsmai vindati triþ prayachati triùatyà hi devàs, upasthà àsyate pumàüsaü jànukà bhavati pa÷avo vai vedas, oùadhayo hy eùa eùa khalu vai pa÷ånàü loko yad antaràgnã sve và etal loke yajamàno bhràtçvyasya pa÷ån vçïkte, ardhamàse'rdhamàse vai yaj¤o vichidyate saütatam àhavanãyàt stçõann eti yaj¤asya saütatyai taü saütatam uttare 'rdhamàse 'bhiyajate gomaü agne 'vimaü a÷vã yaj¤as, iti gomantam evàvimantam a÷vinaü yaj¤am akar ióàvàn eùo asura prajàvàn dãrgho rayiþ pçthubudhnaþ sabhàvàn iti, à÷iùam evà÷àste saü patnã patyà sukçteùu gachatàm iti, eùa vai patnyà yaj¤asyànvàrambhaþ saha svarge loke bhavatas, yà và etasya patnã saitaü saüprati pa÷càd anvàste yat saüprati pa÷càd anvàsãta prajàm asyà nirdahet, yad àha patni patny eùa te lokas, iti lokam evàsyà akar anirdàhuko 'syàþ prajàü bhavati yà sarasvatã ve÷ayamanã, iti ve÷ayamanam, ve÷àn evàsmai tena yachati, utàsyàjãvantaþ sajàtà upàsate vàcam in nv asya bràhmaõasya và ràjanyasya vopàsmahe, iti màüsaü tu na paceyus tasminn agnau yat paceyuþ kravyàdaü kuryus, na hi tasminn agnau màüsaü pacanti yasminn àhutãr juhvati, ayà÷ càgne 'sy anabhi÷asti÷ ca, iti, ayà vai nàmaiùàgneþ priyà tanås, ayà maryàdhair yeõa, iti khalu và àhus, yac caivàtra yaj¤e kriyate yac ca na yàü caivàtra yaj¤asya pràya÷cittiü vidma yàü ca na tasyaiùobhayasya pràya÷cittiþ //MS_1,4.8// \\ devàn janam agan yaj¤as, iti skannam abhimantrayeta janaü và etad yaj¤asya gachati yat skandati jano hãyam asmad adhi yaj¤asya và etaj janaü gatasyà÷iùam avarunddhe pa¤cànàü tvà vàtànàü dhartràya gçhõàmãti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha, ayaü vàva yaþ pavata eùa yaj¤as tam evàgrahãt pa¤cànàü tvà di÷àü dhartràya gçhõàmi, iti, imà eva pa¤ca di÷o 'grahãt pa¤cànàü tvà salilànàü dhartràya gçhõàmãti pa÷avo vai salilam, pa÷ån evàgrahãt pa¤cànàü tvà pçùñhànàü dhartràya gçhõàmi, iti pçùñhàny evàgrahãt tenàsya pçùñhavantau dar÷apårõamàsau saütatà avichinnau bhavataþ pa¤cànàü tvà pa¤cajanànàü dhartràya gçhõàmãti chandàüsi vai pa¤ca pa¤cajanàs, chandàüsy evàgrahãt, caros tvà pa¤cabilasya dhartràya gçhõàmãti, ime vai lokà÷ caruþ pa¤cabilas, imàn eva lokàn agrahãt // dhàmàsi priyaü devànàm anàdhçùñaü devayajanam / devavãtyai tvà gçhõàmi // iti praj¤àta àjyagrahaþ pathàgàt, bhår asmàkam, havyaü devànàm à÷iùo yajamànasya, iti bhåtim evàtmana à÷àste havyaü devebhyas, à÷iùo yajamànàya devatàbhyas tvà devatàbhir gçhõàmi, iti devatàbhya evainaü devatàbhir agrahãt //MS_1,4.9// @<[Page I,58]>@ devatànàü và etad àyatanaü yad àhavanãyas, yad antaràgnã tat pa÷ånàm, manuùyàõàü gàrhapatyaþ pitãõàm odanapacanaþ sarvà ha và asya yakùyamàõasya devatà yaj¤am àgachanti ya evaü veda pårvaü càgnim aparaü ca paristarãtavà àha manuùyàõàü vai navàvasànaü priyam, navàvasànam evàkar medhyatvàya, agner jihvàsi vàco visarjanam iti puroóà÷yàn àvapati devatànàü và eùa grahas, devatà và etad agrahãt, etad dha sma và àhàruõa aupave÷is, ahutàsu và aham àhutiùu devatà havyaü gamayàmi saüsthitena yaj¤ena saüsthàü gachàni, iti tad ya evaü vedàhutàsv evàsyàhutiùu devatà havyaü gachati saüsthitena yaj¤ena saüsthàü gachati, aulåkhalàbhyàü vai dçùadà haviùkçd ehi // iti devà yaj¤àd rakùàüsy apàghnata yad aulåkhalà udvàdayanti dçùadau samàghnanti // haviùkçd ehi // ity àha rakùasàm apahatyai, apaþ praõãya vàcaü yachati manasà vai prajàpatir yaj¤am atanuta, aulåkhalayor udvaditor adhvaryu÷ ca yajamàna÷ ca vàcaü yachetàm, prajàpatir eva bhåtvà manasà yaj¤aü tanvàte na sarvàõi saha yaj¤àyudhàni prahçtyàni mànuùaü tat kriyate naikamekam, pitçdevatyaü tat, dvedve saha prahçtye yàjyànuvàkyayo råpam upavasati, ubhayàüs tena pa÷ån avarunddhe gràmyàüs càraõyàü÷ ca yad gràmyasya nà÷nàti tena gràmyàn avarunddhe, atha yad àraõyasyà÷nàti tenàraõyàn atho indriyaü và àraõyam indriyam evàtman dhatte na màùàõàm a÷nãyàt, ayaj¤iyà vai màùàs, na tasya sàyam a÷nãyàd yasya pràtar yakùyamàõaþ syàt, apratijagdhena vai devà havyena vasãyobhåyam agachan pratijagdhenàsuràþ paràbhavan, tad apratijagdhena và etad dhavyena yajamàno vasãyobhåyaü gachati paràsya bhràtçvyo bhavati yo vai ÷raddhàm anàlabhya yajate pàpãyàn bhavati, àpo vai ÷raddhà na vàcà gçhyante na yajuùà, ati và età vàcaü nedanty ati vartram, manas tu nàtinedanti yarhy apo gçhõãyàd imàü tarhi manasà dhyàyet, iyaü và etàsàü pàtram anayaivainà agrahãt, ÷raddhàm àlabhya yajate na pàpãyàn bhavati //MS_1,4.10// brahmavàdino vadanti predhmam ukùanti pra havis, idhmaþ prathama àhutãnàm, kasmàd anyeùàü haviùàü yàjyànuvàkyàþ santi kasmàd idhmasya neti // agnaye samidhyamànàyànubråhi // iti puronuvàkyà sàmidhenãr yàjyopavàko vaùañkàras, yatra vai yaj¤asyàtiriktaü kriyate tad yajamànasyàtiriktam àtman jàyate yad anàptaü vi yaj¤a÷ chidyate kùodhuko yajamàno bhavati paridhànãyayà sàmidhenãnàm uttamam idhmasya samardhayati, akùodhuko yajamàno bhavati nàsyàtiriktam àtman jàyate yo vai prajàpatiü saptada÷aü yaj¤e 'nvàyattaü veda nàsya yaj¤o vyathate prajàpatau yaj¤ena pratitiùñhati // o ÷ràvaya // iti caturakùaram // astu ÷rauùañ // iti caturakùaram // ye yajàmahe // iti pa¤càkùaram, dvyakùaro vaùañkàras, eùa vai prajàpatiþ saptada÷o yaj¤e 'nvàyattas, yady anuvàkyàyà eti yadi yàjyàyà ata÷ ced eva naiti nàsya yaj¤o vyathate prajàpatau yaj¤ena pratitiùñhati na vai tad vidma yadi bràhmaõà và smo 'bràhmaõà và yadi tasya và çùeþ smo 'nyasya và yasya bråmahe yasya ha tv eva bruvàõo yajate taü tad iùñam àgachati netaram upanamati tat pravare pravaryamàõe bråyàt // devàþ pitaraþ pitaro devàs, yo 'smi sa san yaje yo 'smi sa san karomi ÷unaü ma iùñaü ÷unaü ÷àntaü ÷unaü kçtaü bhåyàt // iti tad ya eva ka÷ ca sa san yajate taü tad iùñam àgachati netaram upanamati // yaj¤asya tvà pramayàbhimayà parimayonmayà parigçhõàmi // iti gàyatrã vai yaj¤asya pramà triùñub abhimà jagatã parimà, anuùñub unmà, etàni vai chandàüsi yaj¤aü vahanti tair evainaü parigçhõàti //MS_1,4.11// ke÷inaü vai dàrbhyaü gandharvàpsaraso 'pçchan kathà yajamàno yajamànena bhràtçvyeõa sadçïï asi, iti, ahaü vedà ity abravãt te 'bruvan, aïga no yaj¤aü vyàcakùvà iti tebhyo yaj¤aü vyàcaùña te 'bruvan, utaitena yajamàno yajamànàd bhràtçvyàt pàpãyànt syàd iti te 'bruvan, tathà vai te yaj¤aü vidhàsyàmo yathà yajamàno yajamànaü bhràtçvyam abhibhaviùyasi, iti tasmà àhutãr yaj¤aü vyadadhus tataþ ke÷ã ùaõóikam audbhàrim abhyabhavat, abhi bhràtçvyaü yaj¤ena bhavati ya evaü veda pràõo và àghàraþ pårvàrdhe hotavyas, mukhata evàsya pràõaü dadhàti pràõo và àghàras, madhyato hotavyas, madhyata evàsya pràõaü dadhàti, àghàraü bhåyiùñham àhutãnàü juhuyàt pràõo và àghàraþ pràõam evàsya bhåyiùñhaü karoti saütatam àghàram àghàrayet pràõo và àghàraþ pràõasya saütatyai, årdhvam àghàram àghàrayet svargakàmasya yajamàno và àghàras, yajamànam eva svargaü lokaü gamayati yaü dviùyàt tasya nya¤cam àghàrayet pàpãyàn bhavati, abhikràmantã và ekàhutis, apakràmanty ekà pratiùñhitaikà yàm abhikràmaü juhoti sàbhikràmantã yàm apakràmaü juhoti sàpakràmantã yàü samànatra tiùñhan juhoti sà pratiùñhità yaü kàmayeta, abhitaraü vasãyठ÷reyànt syàd iti tasyàbhikràmaü juhuyàt tena so 'bhitaraü vasãyठ÷reyàn bhavati, atha yaü kàmayeta, apataraü pàpãyànt syàd iti tasyàpakràmaü juhuyàt tena so 'pataraü pàpãyàn bhavati, atha yaü kàmayeta na vasãyànt syàn na pàpãyàn iti tasya samànatra tiùñhan juhuyàt tena sa na vasãyàn na pàpãyàn bhavati, çtavo vai prayàjàþ samànatra hotavyàs, çtånàü pratiùñhityai yàgner àjyabhàgasya sottaràrdhe hotavyà tato yottarà sà rakùodevatyà yà somasyàjyabhàgasya sà dakùiõàrdhe hotavyà tato yà dakùiõà sà pitçdevatyà, etad và antaràhutãnàü lokaþ këptà asyàhutayo yathàpårvaü håyante ya evaü veda dhåme juhoti tàü tamasi juhoti tato yajamàno 'rocuko bhavati yàm aïgàreùu juhoti sàndhàhutis tato yajamànasya cakùuþ pramàyukaü bhavati, ubhe jyotiùmati hotavye rocuko yajamàno bhavati nàsya cakùuþ pramãyate yàm abràhmaõaþ prà÷nàti sà skannàhutis tasyà vasiùñha eva pràya÷cittiü vidàücakàra // bradhna pàhi // iti puroóà÷am abhimç÷et, bhajatàü bhàgã màbhàgo bhakta bràhmaõànàm idaü haviþ somyànàü somapànàm, nehàbràhmaõasyàpy asti kurvato me mà kùeùña dadato me mopadasat // iti dakùiõãyeùv eva yaj¤aü pratiùñhàpayaty askannam avikùubdham uta yàm abràhmaõaþ prà÷nàti sàsya hutaiva bhavati //MS_1,4.12// yasyàjyam anutpåtaü skandati sà vai citrà nàmàhutis tato yajamànasya citraü pramàyukaü bhavati citraü deyam, saiva tasya pràya÷cittis, atha yasyotpåtaü skandati sà vai skannà nàmàhutis tato yajamànaþ pramàyuko bhavati varo deyaþ saiva tasya pràya÷cittis, atha yasya puroóà÷au duþ÷çtau bhavatas tad dhavir yamadevatyam, yadà tad dhaviþ saütiùñhetàtha catuþ÷aràvam odanaü paktvà bràhamaõebhyo jãvataõóulam ivopaharet saiva tasya pràya÷cittis, atha yasya puroóà÷au kùàyatas taü yaj¤aü varuõo gçhõàti yadà tad dhaviþ saütiùñhetàtha tad eva havir nirvapet, yaj¤o hi yaj¤asya pràya÷cittis, atha yo 'dakùiõena yaj¤ena yajate taü yajamànaü vidyàt, adakùiõena hi và ayaü yaj¤ena yajate 'tha na vasãyàn bhavatãti, urvarà samçddhà deyà saiva tasya pràya÷cittis, atha yasya kapàlaü bhidyeta tat saüdadhyàt, gàyatryà tvà ÷atàkùarayà saüdadhàmi // iti vàg vai gàyatrã ÷atàkùarà vàcaivainat saüdadhàti, atha yasya kapàlaü na÷yati taü và iyaü svargàl lokàd antardadhàti yadà tad dhaviþ saütiùñhetàthàgnaye vai÷vànaràya dvàda÷akapàlaü nirvapet, ayaü và agnir vai÷vànaras, imàm eva bhàgadheyenopàsarat svargasya lokasyànantarhityai, atha yasyàhutir bahiùparidhi skandati sà vai jãvanaó àhutis, agnãdhaü bråyàt // \\ etàü saükaùya juhudhi // iti, agnir vai sarvà devatàþ sarvàbhir evàsya devatàbhir hutaü bhavati pårõapàtram agnãdhe deyam, saiva tasya pràya÷cittis, yajamàno vai juhås, bhràtçvya upabhçt, na prakùiõateva hotavyam, yat prakùiõãyàd yajamànaü prakùiõãyàt, vyçùateva hotavyam, deveùavo và età yad àhutayas, yaü dviùyàt taü tarhi manasà dhyàyet, deveùubhir evainaü vyçùati stçõuta eva pa÷avo và àhutayo rudro 'gniþ sviùñakçt, na saha hotavyam, yat saha juhuyàd rudràyàsya pa÷ån apidadhyàt, uttaràrdhapårvàrdhe hotavyam àhutãnàm asaüsçùñyai, atho evam asya rudraþ pa÷ån anabhimànuko bhavati //MS_1,4.13// àgnàvaiùõavam ekàda÷akapàlaü nirvaped dar÷apårõamàsà àlapsyamànas, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabhya dar÷apårõamàsà àlabhate jayàn u tvo juhvati devà÷ ca và asurà÷ càspardhanta sa prajàpatir etàn jayàn apa÷yat tàn indràya pràyachat taiþ saüstambhaüsaüstambham asuràn ajayat saüstambhaüsaüstambhaü bhràtçvyaü jayati yasyaite håyante // àkåtaü càkåti÷ ca // iti yaj¤o và àkåtam, dakùiõàkåtiþ // cittaü ca citti÷ ca // iti mano vai cittam, vàk cittiþ // àdhãtaü càdhãti÷ ca // iti prajà và àdhãtam, pa÷avà àdhãtiþ // vij¤àtaü ca vij¤àti÷ ca // iti, çg vai vij¤àtam, sàma vij¤àtiþ // bhaga÷ ca kratu÷ ca // iti prajàpatir vai bhagas, yaj¤aþ kratuþ // dar÷a÷ ca pårõamàsa÷ ca // iti dar÷apårõamàsà eva tad dvàda÷a dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe prajàpatiþ pràyacchaj jayàn indràya vçùõa ugraþ pçtanàsu jiùõuþ // \\ tebhir vàjaü vàjayanto jayema tebhir vi÷vàþ pçtanà abhiùyàma // iti trayoda÷ãm àhutiü juhuyàt, asti màsas trayoda÷as tam evaitayàptvàvarunddhe // agne balada sahà ojaþ kramamàõàya me dà abhi÷astikçte 'nabhi÷astenyàya // asyà janatàyàþ ÷raiùñhyàya svàhà // iti juhuyàd yatra kàmayeta citram asyàü janatàyàü syàm iti citram aha tasyàü janatàyàü bhavati ÷abalaü tv asyàtman jàyate //MS_1,4.14// agnaye bhagine 'ùñàkapàlaü nirvaped yaþ kàmayeta bhagy annàdaþ syàm iti prajàpatir vai bhagas, yaj¤aþ kratuþ tasmàt sarvo manyate màü bhago 'riùyati màü bhago 'riùyatãti yad agnaye bhagine bhagam eva sàkùàd àptvàvarunddhe bhagy annàdo bhavati, ubhau saha dar÷apårõamàsà àlabhyau, ud và anya÷çïge sito mucyate dar÷o và etayoþ pårvaþ pårõamàsà uttaras, atha pårõamàsaü pårvam àlabhante tad ayathàpårvaü kriyate tat pårõamàsam àlabhamànaþ sarasvatyai caruü nirvapet sarasvate dvàda÷akapàlam amàvàsyà vai sarasvatã pårõamàsaþ sarasvàn ubhà evainau yathàpårvaü kalpayitvàlabhate, çddhyai, çdhnoty eva, atho mithunatvàya //MS_1,4.15// upaprayanto adhvaraü mantraü vocemàgnaye / àre asme ca ÷çõvate // agnir mårdhà divaþ kakut patiþ pçthivyà ayam // apàü retàüsi jinvati // ubhà vàm indràgnã àhuvadhyà ubhà ràdhasaþ saha màdayadhyai // ubhà dàtàrà iùàü rayãõàm ubhà vàjasya sàtaye huve vàm // ayam iha prathamo dhàyi dhàtçbhir hotà yajiùñho adhvareùv ãóyaþ / yam apnavàno bhçgavo virurucur vaneùu citraü vibhvaü vi÷evi÷e // asya pratnàm anu dyutaü ÷ukraü duduhre ahrayaþ / payaþ sahasrasàm çùim // ayaü te yonir çtviyo yato jàto arocathàþ / taü jànann agnà àroha tato no vardhayà rayim // dadhikràvõo akàriùaü jiùõor a÷vasya vàjinaþ / surabhi no mukhà karat pra nà àyåüùi tàriùat // agnà àyåüùi pavasà àsuvorjam iùaü ca naþ / àre bàdhasva duchunàm // agnir çùiþ pavamànaþ pà¤cajanyaþ purohitaþ / tam ãmahe mahàgayam // agne pavasva svapà asme varcaþ suvãryam / dadhat poùaü rayiü mayi // agne pàvaka rociùà mandrayà deva jihvayà / à devàn vakùi yakùi ca // sa naþ pàvaka dãdivo 'gne devaü ihàvaha / upa yaj¤aü havi÷ ca naþ // agniþ ÷ucivratatamaþ ÷ucir vipraþ ÷uciþ kaviþ / ÷ucã rocatà àhutaþ // @<[Page I,67]>@ ud agne ÷ucayas tava ÷ukrà bhràjanta ãrate / tava jyotãüùy arcayaþ // agnãùomà imaü su me ÷çõutaü vçùaõà havam / prati såktàni haryataü bhavataü dà÷uùe mayaþ // agnis tigmas tigmatejàþ prati rakùo dahatu sahatàm aràtim / apàgha÷aüsaü nudatàm // agne sapatnasàha sapatnàn me sahasva / mà mà titãrùan tàrãt //MS_1,5.1// tvam agne såryavarcà asi saü màm àyuùà varcasà sçja saü tvam agne såryasya jyotiùàgathàþ // sam çùãõàü stutena saü priyeõa dhàmnà sam aham àyuùà saü varcasà saü prajayà saü ràyaspoùeõa gmãya // indhànàs tvà ÷ataü himà dyumantaþ samidhãmahi / vayasvanto vayaskçtaü sahasvantaþ sahaskçtam / agne sapatnadambhanaü suvãràso adàbhyam // agneþ samid asi, abhi÷astyà mà pàhi somasya samid asi paraspà ma edhi yamasya samid asi mçtyor mà pàhi, àyurdhà agne 'si, àyur me dhehi varcodhà agne 'si varco me dhehi cakùuùpà agne 'si cakùur me pàhi ÷rotrapà agne 'si ÷rotraü me pàhi tanåpà agne 'si tanvaü me pàhi yan me agna ånaü tanvas tan mà àpçõa, agne yat te tapas tena taü pratitapa yo asmàn dveùñi yaü ca vayaü dviùmas, agne yat te ÷ocis tena taü prati÷oca yo asmàn dveùñi yaü ca vayaü dviùmas, agne yat te arcis tena taü pratyarca yo asmàn dveùñi yaü ca vayaü dviùmas, agne yat te haras tena taü pratihara yo asmàn dveùñi yaü ca vayaü dviùmas, agne yat te tejas tena taü pratititigdhi yo asmàn dveùñi yaü ca vayaü dviùmas, agne rucàü pate namas te ruce mayi rucaü dhàs, citràvaso svasti te pàram a÷ãya, arvàgvaso svasti te pàram a÷ãya, ambhaþ stha, ambho vo bhakùãya mahaþ stha maho vo bhakùãya, årjaþ stha, årjaü vo bhakùãya ràyaspoùaþ stha ràyaspoùaü vo bhakùãya // revatã ramadhvam asmin yonà asmin goùñhe, ayaü vo bandhus, ito màpagàta bahvãr bhavata mà mà hàsiùña // saühitàsi vi÷varåpà, à morjà vi÷à gaupatyenà prajayà ràyaspoùeõa // @<[Page I,69]>@ mayi vo ràyaþ ÷rayantàm, sahasrapoùaü vo '÷ãya //MS_1,5.2// upa tvàgne divedive doùàvastar dhiyà vayam / namo bharanta emasi // ràjantam adhvaràõàü gopàm çtasya dãdivim / vardhamànaü sve dame // sa naþ piteva sånave 'gne såpàyano bhava / sacasvà naþ svataye // agne tvaü no antama uta tràtà ÷ivo bhavà varåthyaþ / taü tvà ÷ociùñha dãdivaþ sumnàya nånam ãmahe sakhibhyaþ // vasur agnir vasu÷ravà achà nakùi dyutattamaü rayiü dàþ / sa no bodhi ÷rudhã havam uruùyà no aghàyataþ samasmàt // abhyasthàü vi÷vàþ pçtanà aràtãs tad agnir àha tad u soma àha / bçhaspatiþ savitendras tad àha påùà nà àdhàt sukçtasya loke // årjà vaþ pa÷yàmy årjà mà pa÷yata / rayyà vaþ pa÷yàmi rayyà mà pa÷yata // @<[Page I,70]>@ saüpa÷yàmi prajà aham ióaprajaso mànavãþ / sarvà bhavantu no gçhe // ióàþ stha madhukçtaþ syonà màvi÷ateraümadaþ / sahasrapoùaü vo '÷ãya // bhuvanam asi sahasrapoùapuùi tasya no ràsva tasya te bhaktivàno bhåyàsma, ióàsi vratabhçt tvayi vratam, vratabhçd asi //MS_1,5.3// mahi trãõàm avo 'stu dyukùaü mitrasyàryamõaþ / duràdharùaü varuõasya // nahi teùàm amà satàü nàdhvasu vàraõeùu ca / ã÷e ripur agha÷aüsaþ // te hi putràso adite÷ chardir yachanty ajasram / pra dà÷uùe vàryàõi // somànaü svaraõaü kçõuhi brahmaõaspate / kakùãvantaü ya au÷ijaþ // yo revàn yo amãvahà vasuvit puùñivardhanaþ / sa naþ siùaktu yaþ ÷ivaþ // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // kadà cana starãr asi kadà cana prayuchasi // pari te dåóabho ratho 'smaü a÷notu vi÷vataþ / yena rakùasi dà÷uùaþ // nimrado 'si ny ahaü taü mçdyàsaü yo asmàn dveùñi yaü ca vayaü dviùmas, abhibhår asi, abhy ahaü taü bhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùmaþ prabhår asi pràhaü tam atibhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùmaþ // påùà mà pathipàþ pàtu påùà mà pa÷upàþ pàtu påùà màdhipàþ pàtu pràcã dig agnir devatà yo maitasyà di÷o abhidàsàd agniü sà çchatu daksiõà dig indro devatà yo maitasyà di÷o abhidàsàd indraü sà çchatu pratãcã diï maruto devatà yo maitasyà di÷o abhidàsàn marutaþ sà çchatu, udãcã diï mitràvaruõau devatà yo maitasyà di÷o abhidàsàn mitràvaruõau sà çchatu, årdhvà dik somo devatà yo maitasyà di÷o abhidàsàt somaü sà çchatu dharmo mà dharmaõaþ pàtu vidharmo mà vidharmaõaþ pàtu, àyu÷ ca pràyu÷ ca cakùa÷ ca vicakùa÷ ca pràï càpàï ca, uruka urukasya te vàcà vayaü saü bhaktena gamemahy agne gçhapate //MS_1,5.4// yasya và agnihotre stomo yujyate svargam asmai bhavati ayaj¤o và eùa yatra stomo na yujyate, upaprayanto adhvaram iti, iyaü và upotis, ita eva somaü yunakti, atho imàm eva stomam upayunakti, atho yà eva prajà bhåtà nàmanvatãs tà eva stomam upayunakti, asya pratnàm anu dyutam iti, asau vai lokaþ pratnam amuta eva stomaü yunakti, atho devà vai pratnam, tàn eva stomam upayunakti, ubhayata eva stomaü yunaktãtas càmuta÷ ca devàn và eùa prayujya svargaü lokam eti yad àha, upopen nu maghavan bhåyà in nu tà iti, iyaü và upotis, asyàm eva pratitiùñhati, atha yad upavat padam àha yà eva prajà àbhaviùyantãs tà eva stomam upayunakti pari te dåóabho rathà iti, ubhayata evaitayà stomaü yuktaü parigçhõàtãtas càmuta÷ ca, agnir mårdheti svargà tena divaþ kakud iti svargà tena patiþ pçthivyà ayam iti mithunà tena, apàü retàüsi jinvatãti retasvatã pa÷avyà sarvasamçddhàs, gàyatryopàsthita gàyatro hy agnir gàyatrachandàþ svenaivainaü chandasopàsthita, ubhà vàm indràgnã àhuvadhyà iti, ubhau hy etau saha, amuü và ayaü divà bhåte pravi÷ati tasmàd asau divà rocate, imàm asau naktam, tasmàd ayaü naktam, yad ubhà vàm ity àha, ubhà evainà achambañkàram upatiùñhate, ubhayor lokayo rocate 'smiü÷ càmuùmiü÷ ca triùñubhopàsthita, ayam iha prathamo dhàyi dhàtçbhir iti, agnir hy asyàü prathamo 'dhãyata hotà yajiùñho adhvareùv ãóyà iti, eùa hi hotà yajiùñho adhvareùv ãóyas, yam apnavàno bhçgavo virurucur iti, apnavàno hy etaü bhçgavo vyarocayan vaneùu citraü vibhvaü vi÷evi÷à iti, eùa hãdaü sarvaü vibhås, jagatyopàsthita, asya pratnàm anu dyutam iti svargo vai lokaþ pratnam, svarga eva loke pratitiùñhati, ayaü te yonir çtviyà iti, eùa hy etasya yonir çtviyas, agniþ såryasya, anuùñubhopàsthita //MS_1,5.5// upaprayanto adhvaram iti pravàpayaty evaitayà, angir mårdheti pravàpita evaitayà reto dadhàti, ubhà vàm indràgnã àhuvadhyà iti pràõàpànau và indràgnã pràõàpànau và etan mukhato yaj¤asya dhãyete // ayam iha prathamo dhàyi dhàtçbhir iti garbham evàdhàt, asya pratnàm anu dyutam iti, udhar evàkar ayaü te yonir çtviyà iti, ajãjanac caivàvãvçdhac ca ùaóbhir upatiùñhate ùaó vai pçùñhàni pçùñhàny evàcãkëpat, dadhikràvõo akàriùam iti dadhikràvatyopatiùñhate, eùà và agner dadhikràvatã priyà tanåþ pa÷avyà sarvasamçddhà, agner evaitayà priyaü dhàmopaiti, atho pa÷umàn bhavati, atho àtmànam evaitayà yajamànaþ punãte saptabhir upatiùñhate saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe jãryati và eùa àhitaþ pa÷ur hy agnis tad etàny evàgnyàdheyasya havãüùi saüvatsaresaüvatsare nirvapet tena và eùa na jãryati tenainaü punarõavaü karoti tan na sårkùyam etàbhir evàgneyapàvamànãbhir agnyàdheyasya yàjyànuvàkyàbhir upastheyas tena và eùa na jãryati tenainaü punarõavaü karoti dvàda÷abhir upatiùñhate dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe, agnãùomãyayà trayoda÷yopastheyas, asti màsas trayoda÷as tam evaitayàptvàvarunddhe //MS_1,5.6// @<[Page I,75]>@ brahmavàdino vadanti kasmàt sàyam agnim upatiùñhante kasmàt pràtar neti, asau và àdityaþ sàyam àsuvati tasmàt sàyam upatiùñhante, eùa pràtaþ prasuvati tasmàt pràtar nopatiùñhante tasmàt sàyam ahute 'gnihotre 'gnihotriõà nà÷itavyam, tasmàd u pràtar ahute nà÷itavyam, tasmàt sàyam atithaye pratyenasaþ puõyatvàt tu pràtar dadati pràtaravanegena pràtar upastheyas, adhi÷rita unnãyamàne và hastà avanenijãta tatra vihavyasya catasrà çco vadet pràtaravanege catasraþ pràtaravanegena và anàptam àpnoty anavaruddham avarunddhe tad anàptam evaitenàpnoty anavaruddham avarunddhe, abibhed và eùa uddhçtas taü devà÷ chandobhiþ paryastçõan yad upatiùñhate chandobhir evainaü paristçõàti, ubhayam asmà akar agnãùomãyayà pårvapakùa upastheyas, agnãùomãyo vai pårvapakùas, aparapakùàyaivainaü paridadàti, aindràgnyàparapakùa upastheyas, aindràgno và aparapakùaþ pårvapakùàyaivainaü paridadàti sarvà ha và enaü devatàþ saüpradàyam anapekùaü gopàyanti ya evaü vidvàn agnim upatiùñhate //MS_1,5.7// tvam agne såryavarcà asãti vasãyase ÷reyasa à÷iùam à÷àste saü màm àyuùà varcasà sçjety àtmanà à÷àste saü tvam agne såryasya jyotiùàgathà iti saha hy ete tarhi jyotiùã bhavataþ sam çùãõàü stuteneti chandàüsi và çùãõàü stutam, chandobhir evainaü samardhayati saü priyeõa dhàmneti, àhutayo và agneþ priyaü dhàma, àhutibhir evainaü samardhayati // sam aham àyuùà saü varcasà saü prajayà saü ràyaspoùeõa gmãyeti, à÷iùam evà÷àste, indhànàs tvà ÷ataü himà iti pçtanàjid dhy àhåtis tayà ràjanyà upatiùñheta yadà hi ràjanyaþ pçtanà jayaty atho bhavati, utàràjanyà upatiùñheta sarvo hi pçtanà jigãùati sarvo bubhåùati manor vai da÷a jàyà àsan da÷aputrà navaputràùñaputrà saptaputrà ùañputrà pa¤caputrà catuùputrà triputrà dviputraikaputrà ye navàsaüs tàn eka upasamakràmat, ye 'ùñau tàn dvau ye sapta tàüs trayas, ye ùañ tàü÷ catvàras, atha vai pa¤caiva pa¤càsan, tà imàþ pa¤ca da÷ata imàn pa¤ca nirabhajan yad eva kiüca manoþ svam àsãt tasmàt te vai manum evopàdhàvan manà anàthanta tebhya etàþ samidhaþ pràyachat tàbhir vai te tàn niradahan, tàbhir enàn paràbhàvayan parà pàpmànaü bhràtçvyaü bhàvayati ya evaü vidvàn etàþ samidha àdadhàti, agneþ samid asi, abhi÷astyà mà pàhãti, abhi÷astyà enaü pàti somasya samid asi paraspà ma edhãti paraspà asya bhavati yamasya samid asi mçtyor mà pàhãti mçtyor enaü pàti, etad dha sma và àha nàradas, idaü vàvàgnyupasthànam àseti, abhi÷astyà enaü pàti paraspà asya bhavati mçtyor enaü pàti //MS_1,5.8// @<[Page I,77]>@ àyurdhà agne 'si, àyur me dhehãti, àyur evàsmin dadhàti varcodhà agne 'si varco me dhehãti varca evàsmin dadhàti cakùuùpà agne 'si cakùur me pàhãti cakùur evàsya pàti ÷rotrapà agne 'si ÷rotraü me pàhãti ÷rotram evàsya pàti tanåpà agne 'si tanvaü me pàhãti tanvam evàsya pàti yan me agna ånaü tanvas tan mà àpçõeti yad evàsyàtmana ånaü yat prajàyà yat pa÷ånàü tad evaitenàpårayati tad àpyàyayati, agne yat te tapà iti, età và agnes tanvo jyotiùmatãs, etad dha sma và àhàruõa aupave÷is, yàn vasãyasaþ ÷reyasa àtmano bhràtçvyàn abhipràjànãm àbhiù ñàn agnes tanåbhir jyotiùmatãbhiþ paràbhàvayàmeti parà pàpmànaü bhràtçvyaü bhàvayati ya evaü vidvàn agnim upatiùñhate, agne rucàü pate namas te ruce mayi rucaü dhà iti ÷àntam eva rucam àtman dhatte tejasvã brahmavarcasã bhavati citràvaso svasti te pàram a÷ãyeti ràtrir vai citràvasus, ahar arvàgvasus, agnir vai ràtris, asà àdityo 'har ete vai bhaïge te ãññe trir àha triùatyà hi devàs, rocate ha và asya yaj¤o và brahma và ya evaü veda, ambhaþ stha, abho vo bhakùãyeti, ambho hy etàs, mahaþ stha maho vo bhakùãyeti maho hy etàs, årjaþ stha, årjaü vo bhakùãyeti, årjo hy etàs, ràyaspoùaþ stha ràyaspoùaü vo bhakùãyeti ràyaspoùo hy etàs, revatã ramadhvam asmin yonà asmin goùñha iti sva evainà yonau sve goùñhe saüve÷ayati, ayaü vo bandhus, ito màpagàta bahvãr bhavata mà mà hàsiùñeti, à÷iùam à÷àste vatsam àlabhate vatsanikàntà hi pa÷avas, eùa vai sahasrapoùasye÷e puùyati sahasraü na sahasràd avapadyate ya evaü veda saühitàsi vi÷varåpeti råpeõaråpeõa hy eùà saühità råpair evainàü samardhayati nàmàsàm agrahãt, mitram àbhir akçta, uta hi yadà mitrasya nàma gçhõàti mitram evainena kurute //MS_1,5.9// sapta vai bandhumatãr iùñakà agnau cityà upadhãyante tà vai tà amuùmà eva lokàya sapta gràmyà iùñakàs tà atropadheyà gau÷ cà÷va÷ cà÷vatara÷ ca gardabho 'jà càvi÷ ca puruùas, yad gàm àlabhate gavaiva cità bhavanti, atho àlabdha evopadhãyante paràï và eùa chandobhiþ svargaü lokam ety anyadanyac chandaþ samàroham upa tvàgne divedivà iti yad etena gàyatreõa tçcenopatiùñhate, iyaü vai gàyatrã, asyàm eva pratitiùñhati, agne tvaü no antamà iti, eùà và agner astaryà priyà tanår varåthyà tàm eva praiti nainam abhidàsant stçõute catasçbhir dvipadàbhir upatiùñhate catuùpàdo vai pa÷avas, dvipàd yajamànas, gçhà gàrhapatyas, gçheùu caiva pa÷uùu ca pratitiùñhati, årjà vaþ pa÷yàmy årjà mà pa÷yateti, årjainàþ pa÷yaty årjainaü pa÷yanti rayyà vaþ pa÷yàmi rayyà mà pa÷yateti rayyainàþ pa÷yati rayyainaü pa÷yanti // @<[Page I,79]>@ saüpa÷yàmi prajà aham ióaprajaso mànavãþ / sarvà bhavantu no gçhe // iti, aióã÷ ca và imàþ prajà mànavã÷ ca tà evàvàruddha tà àdyà akçta, ióàþ stha madhukçtà iti, ióà hy età madhukçtaþ syonà màvi÷ateraümadà iti, iraümado hy etàs, bhuvanam asi sahasrapoùapuùãti bhuvanaü hy etat sahasrapoùapuùi tasya no ràsva tasya te bhaktivàno bhåyàsmeti, à÷iùam evà÷àste, ióàsi vratabhçd iti, ióà hy eùà vratabhçt tvayi vrataü vratabhçd asãti vratabhçd dhy eùà //MS_1,5.10// \\ mahi trãõàm avo 'stv iti pràjàpatyena tçcenopatiùñhate pràjàpatyà và imàþ prajàs tà evàvàruddha tà àdyà akçta, atho prajàpatim evopaiti prajàpatà eva devatàsu pratitiùñhati somànaü svaraõam iti bràhmaõaspatyayopatiùñhate brahmaõi pratitiùñhati, atho brahmavarcasam evàvarunddhe yo vai brahmaõi pratiùñhitena spardhate pårvo 'smàt padyate, ubhayãr và agnihotriõi devatà à÷aüsante yàbhya÷ ca juhoti yàbhya÷ ca na mitrasya carùaõãdhçtà iti maitryopatiùñhate, ubhayata evaitayà mitram akçteta÷ càmuta÷ ca kadà cana starãr asãty aindrãbhyàü bçhatãbhyàm upatiùñhate, aindrà vai pa÷avas tàn evàvàruddha tàn àdyàn akçta pari te dåóabho rathà iti, asau và àdityo dåóabho rathas, eùa và imà ubhau lokau samãyate sarvam evaitayà parigçhõàti nimrado 'si ny ahaü taü mçdyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti pàrùõyàvagçhõãyàd yadi pàpãyasà spardheta, abhibhår asi, abhy ahaü taü bhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti dakùiõataþ pado 'vagçhõãyàd yadi sadç÷ena spardheta prabhår asi pràhaü tam atibhåyàsaü yo asmàn dveùñi yaü ca vayaü dviùma iti prapadenàvagçhõãyàd yadi ÷reyasà spardheta sarvàn evainàn abhibhavati sarvàn atibhavati sarvàn atikràmati påùà mà pathipàþ pàtv iti, iyam eva påùà mà pa÷upàþ pàtv iti, antarikùam eva påùà màdhipàþ pàtv iti, asà eva, imàn eva lokàn upàsarat, ebhyo lokebhya àtmànaü paridhatte, ahiüsàyai pràcã dig agnir devateti tanåpànàm eva dikùu nidhatte, atha yena spardhate yena và vyabhicarate sa età eva devatà çtvà pårvaþ paràbhavati sapta vai puruùe mahimànas te và eneneóyàs te vai te saptaçùaya eva pràõà vai saptaçùayaþ pràõàn và etad ãññe, ãññe ha vai svàn pràõàn vçïkte bhràtçvyasya pràõàn nainam abhidàsant stçõute ya evaü veda dharmo mà dharmaõaþ pàtu vidharmo mà vidharmaõaþ pàtu, àyu÷ ca pràyu÷ ca cakùa÷ ca vicakùa÷ ca pràï càpàï coruka iti, ayaü và urukas, eùa vibhajati tad yad eùa bhajati tad etasminn eva punar àbhajati, agne gçhapate 'gniü samindhe yajamànas, etad vai yajamànasya svaü yad agnis, etad agner yad yajamànas, àyatanam iva và etat kriyate jyotiùe tantave tvety antaràgnã upavi÷ya vadet, yàm eva pura à÷iùam à÷àste yàü pa÷càt tàm àtman dhatte //MS_1,5.11// \\ \\ \\ dadan mà iti vai dãyate sadadi và eùa dadàti yo 'gnihotraü juhoti yadyat kàmayeta tattad aghihotry agniü yàced upa hainaü tan namati tad àhus, çchati và eùa devàn ya enànt sadadi yàcatãti tasmàt tarhi nopastheyas, yamo và amriyata te devà yamyà yamam apàbruvan, tàü yad apçchant sàbravãt, adyàmçteti te 'bruvan na và iyam imam itthaü mçùyate ràtrãü sçjàmahà iti, ahar vàva tarhy àsãn na ràtris te devà ràtrim asçjanta tataþ ÷vastanam abhavat tataþ sà tam amçùyata tasmàd àhus, ahoràtràõi vàvàghaü marùayantãti sà vai ràtriþ sçùñà pa÷ån abhisamamãlat te devà÷ chandobhir eva pa÷ån anvapa÷yan, chandobhir enàn punar upàhvayanta yad upatiùñhate chandobhir và etat pa÷ån anupa÷yati chandobhir enàn punar upahvayate, atho àhus, varuõo vai sa tad ràtrir bhåtvà pa÷ån agrasateti te devà÷ chandobhir eva varuõàt pràmu¤caü÷ chandobhir enàn punar upàhvayanta yad upatiùñhate chandobhir và etad varuõàt pa÷ån pramu¤cati chandobhir enàn punar upahvayate yaj¤oyaj¤o vai samçchate, athàkasyavido manyante soma eva samçchatà iti, agnãùomãyàyàþ purastàd vihavyasya catasrà çco vadet, àgneyasya puroóà÷asya dve yàjyànuvàkye kuryàt, etenaiva havãüùy àsannàny abhimç÷et, vçïkte 'nyasya yaj¤aü nàsyànyo yaj¤aü vçïkte sayaj¤o bhavaty ayaj¤à itaraþ //MS_1,5.12// \\ \\ \\ @<[Page I,82]>@ agniü và ete cityaü cinvate ya àhitàgnayo dar÷apårõamàsinas teùàü và ahoràtràõy eveùñakà upadhãyante yatra pa¤ca ràtrãþ saühità vaset taj juhuyàt pa¤ca ràtrayaþ pa¤càhàni sà da÷at saüpadyate tan naivaü kartavai, ayataü tat, da÷asv eva ràtriùv antamaü hotavyam, tathà yataü kriyate na sarveùu yukteùu hotavyam, vàstau juhuyàt, nàyukteùu, ayataü kriyate sarvàõy anyàni yuktàni syur agniùñhasya dakùiõo yuktaþ syàt savyasya yoktraü parihçtam atha juhuyàt, na vàstau juhoti yatam utkriyate tan na sårkùyam, sarveùv eva yukteùu hotavyam, vàstoùpatyaü hy etat, na hãnam anvàhartavai rudràya hi tad dhãyate yad dhãnam anvàhareyå rudraü bhåtam anvàhareyus, yady anuvàhaþ syàt pårvaü taü pravaheyur apa voddhareyus, yad dhãyeta hãyetaiva tat, atha juhuyàt // \\ amãvahà vàstoùpate vi÷và råpàõy àvi÷an / sakhà su÷eva edhi naþ // vàstoùpate prati jànãhy asmàn svàve÷o anamãvo bhavà naþ / yat tvemahe prati tan no juùasva ÷aü no bhava dvipade ÷aü catuùpade //MS_1,5.13// pa÷ån me ÷aüsya pàhi tàn me gopàyàsmàkaü punar àgamàt // agne sahasràkùa ÷atamårdha¤ ÷ataü te pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàya // prajàü me narya pàhi tàü me gopàyàsmàkaü punar àgamàt, agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsam, sugçhapatis tvaü mayà gçhapatinà bhåyàs, annaü me budhya pàhi tan me gopàyàsmàkaü punar àgamàt // imàn me mitràvaruõau gçhàn gopàyataü yuvam / avinaùñàn avihrutàn påùainàn abhirakùatu, àsmàkaü punar àgamàt // pa÷ån me ÷aüsya pàhi tàn me gopàyàsmàkaü punar àgamàd ity àhavanãyam upatiùñhate, àhavanãyàyaiva pa÷ån paridàya praiti, agne sahasràkùa ÷atamårdhann iti sahasràkùo hy eùa ÷atamårdhà ÷ataü te pràõàþ sahasram apànà iti ÷ataü hy etasya pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàyeti, à÷iùam evà÷àste // prajàü me narya pàhi tàü me gopàyàsmàkaü punar àgamàd iti gàrhapatyam upatiùñhate gàrhapatyàyaiva prajàü paridàya praiti, agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsam, sugçhapatis tvaü mayà gçhapatinà bhåyà iti, agrahaõau saüjãryataþ sarvam àyur itas, nàrtiü nãtas, annaü me budhya pàhi tan me gopàyàsmàkaü punar àgamàd iti dakùiõàgnim upatiùñhate dakùiõàgnaya evànnaü paridàya praiti // imàn me mitràvaruõau gçhàn gopàyataü yuvam / avinaùñàn avihrutàn påùainàn abhirakùatu, àsmàkaü punar àgamàt // iti, ahoràtre vai mitràvaruõau pa÷avaþ påùà, ahoràtràbhyàü caiva mitràvaruõàbhyàü ca gçhàn paridàya prati // agniü samàdhehi // ity àha bhasma tvà upatiùñhate // @<[Page I,84]>@ pa÷ån me ÷aüsyàjugupas tàn me punar dehi // ity àhavanãyaü punar etyopatiùñhate, àhavanãyenaiva pa÷ån guptàn àtman dhatte // agne sahasràkùa ÷atamårdha¤ ÷ataü te pràõàþ sahasram apànàs tvaü sàhasrasya ràya ã÷iùe tasmai te vidhema vàjàya // prajàü me naryàjugupas tàü me punar dehi // iti gàrhapatyaü punar etyopatiùñhate gàrhapatyenaiva prajàü guptàm àtman dhatte // agne gçhapate sugçhapatir ahaü tvayà gçhapatinà bhåyàsam, sugçhapatis tvaü mayà gçhapatinà bhåyàs, annaü me budhyàjugupas tan me punar dehi // iti dakùiõàgniü punar etyopatiùñhate dakùiõàgninaivànnaü guptam àtman dhatte // imàn me mitràvaruõau gçhàn jugupataü yuvam / avinaùñàn avihrutàn påùainàn abhyarakùãd àsmàkaü punar àgamàt // iti, ahoràtre vai mitràvaruõau pa÷avaþ påùà, ahoràtràbhyàü caiva mitràvaruõàbhyàü ca gçhàn guptàn àtman dhatte //MS_1,5.14// pra vo vàjà abhidyavo haviùmanto ghçtàcyà / devàn jigàti sumnayuþ // @<[Page I,85]>@ upa tvà juhvo mama ghçtàcãr yantu haryata / agne havyà juùasva naþ // ud agne tava tad ghçtàd arcã rocatà àhutam / niüsànaü juhvo mukhe // prajà agne saüvàsayehà÷à÷ ca pa÷ubhiþ saha / ràùñràõy asmin dhehi yàny àsant savituþ save // ayaü te yonir çtviyo yato jàto arocathàþ / taü jànann agnà àroha tato no vardhayà rayim // àyaü gauþ pç÷nir akramãd asadan màtaraü puraþ / pitaraü ca prayant svaþ // triü÷addhàmà viràjati vàk pataügàya håyate / vyak÷an mahiùo divam // anta÷ caraty arõave asya pràõàd apànataþ / prati vàü såro ahabhiþ // ito jaj¤e prathamaü svàd yoner adhi jàtavedàþ / sa gàyatryà triùñubhà jagatyànuùñubhà ca devebhyo havyà vahatu prajànan // yo no agniþ pitaro hçtsv antar amartyo martyaü àvive÷a / tam àtmani parigçhõãmasãha ned eùo asmàn avahàya paràyat // dohyà ca te dugdhabhçc corvarã te te bhàgadheyaü prayacchàmi tàbhyàü tvàdadhe gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yat te ÷ukra ÷ukraü jyotis tena rucà rucam a÷ãthàþ // mayi gçhõàmy aham agre agniü saha prajayà varcasà dhanena / mayi kùatraü mayi ràyo dadhàmi madema ÷atahimàþ suvãràþ // bhår bhuvas, aïgirasàü tvà devànàü vratenàdadhe, agneù ñvà devasya vratenàdadhe, indrasya tvà marutvato vratenàdadhe manoù ñvà gràmaõyo vratenàdadhe // àchadi tvà chando dadhe dyaur mahnàsi bhåmir bhånà / tasyàs te devy adita upasthe 'nnàdam agnim annapatyàyàdadhe // agnà àyåüùi pavase, agnir çùis, agne pavasva //MS_1,6.1// yà vàjinn agneþ pavamànà priyà tanås tàm àvaha yà vàjinn agneþ pàvakà priyà tanås tàm àvaha yà vàjinn agneþ ÷uciþ priyà tanås tàm àvaha // yad akrandaþ prathamaü jàyamàna udyant samudràd uta và purãùàt / ÷yenà te pakùà hariõota bàhå upastutyaü janima tat te arvan // ojase balàya tvodyacche vçùõe ÷uùmàya sapatnatår asi vçtratåþ // pràcãm anu pradi÷aü prehi vidvàn agner agne puro agnir bhaveha / vi÷và à÷à dãdyad vibhàhy årjaü no dhehi dvipade catuùpade // @<[Page I,87]>@ abhyasthàü vi÷vàþ pçtanà aràtãs tad agnir àha tad u soma àha / bçhaspatiþ savitendras tad àha påùà nà àdhàt sukçtasya loke // bhuvaþ svar aïgirasàü tvà devànàü vratenàdadhe, agneù ñvà devasya vratenàdadhe, indrasya tvà marutvato vratenàdadhe manoù ñvà gràmaõyo vratenàdadhe // àchadi tvà chando dadhe dyaur mahnàsi bhåmir bhånà / tasyàs te devy adita upasthe 'nnàdam agnim annapatyàyàdadhe // yat te ÷ukra ÷ukraü jyotiþ ÷ukraü dhàmàjasraü tena tvàdadhe // ióàyàs tvà pade vayaü nàbhà pçthivyà adhi / jàtavedo nidhãmahy agne havyàya voóhave // samràñ ca svaràñ càgne ye te tanvau tàbhyàü mà årjaü yacha viràñ ca prabhå÷ càgne ye te tanvau tàbhyàü mà årjaü yacha vibhå÷ ca paribhå÷ càgne ye te tanvau tàbhyàü mà åjraü yacha // samudràd årmir madhumaü udàrad upàü÷unà sam amçtatvam ànañ / ghçtasya nàma guhyaü yad asti jihvà devànàm amçtasya nàbhiþ // vayaü nàma prabravàmà ghçtasyàsmin yaj¤e dhàrayàmà namobhiþ / upa brahmà ÷çõava¤ ÷asyamànaü catuþ÷çïgo 'vamãd gaura etat // catvàri ÷çïgà trayo asya pàdà dve ÷ãrùe sapta hastàso asya / tredhà baddho vçùabho roravãti maho devo martyaü àtatàna // @<[Page I,88]>@ ye agnayaþ samanasà oùadhãùu vanaspatiùu praviùñhàþ / te viràjam abhisaüyantu sarvà årjaü no dhehi dvipade catuùpade // sapta te agne samidhaþ sapta jihvàþ sapta çùayaþ sapta dhàma priyàõi / sapta çtvijaþ saptadhà tvà yajanti sapta hotrà çtuthà nu vidvànt sapta yonãr àpçõasva ghçtena svàhà // ye agnayo divo ye pçthivyàþ samàgachantãùam årjaü vasànàþ / te asmà agnaye draviõaü dattveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü pareta svàhà // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // uta no 'hir budhnyaþ ÷çõotv aja ekapàt pçthivã samudraþ / stutà mantràþ kavi÷astà avantu na enà ràjan haviùà màdayasva // pra nånaü brahmaõaspatir mantraü vadaty ukthyam / yasminn indro varuõo mitro aryamà devà okàüsi cakrire // gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yos, arko jyotis tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yos, vàtaþ pràõas tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asi yachà tokàya tanayàya ÷aü yoþ // aviùaü naþ pituü paca // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanasà oùadhãùu vanaspatiùu praviùñàþ / te viràjam abhisaüyantu sarvà årjaü no dhatta dvipade catuùpade //MS_1,6.2// prajàpatir và idam agra àsãt taü vãrudho 'bhyarohan, asuryo và età yad oùadhayas tà atitiùñighiùann atiùñighaü nà÷aknot so '÷ocat so 'tapyata tato 'gnir asçjyata tam agniü sçùñaü vãrudhàü tejo 'gachat tà a÷uùyan na tataþ purà÷u÷yan, sa prajàpatir agnim àdhatta, imà evàsahà iti tà asahata tat sàóhyai vàvaiùa àdhãyate tad yathàdo vasantà÷i÷ire 'gnir vãrudhaþ sahata evaü sapatnaü bhràtçvyam avartiü sahate ya evaü vidvàn agnim àdhatte, etàvad và asyà anabhimçtaü yàvad vediþ parigçhãtà tàm uddhatyàpa upasçjyàgnim àdhatte yaj¤iyàm evainàü medhyàü kçtvàdhatte, agner và iyaü sçùñàd abibhet, ati mà dhakùyatãti yad apa upasçjyàgnim àdhatte, asyà anatidàhàya, eùà vai prajàpateþ sarvatà tanår yad àpaþ sarvata enaü prajàþ sarvataþ pa÷avo 'bhi puõyena bhavanti ya evaü vidvàn apa upasçjyàgnim àdhatte yàvad vai varàhasya caùàlaü tàvatãyam agra àsãt, yad varàhavihatam upàsyàgnim àdhatte, imàm eva tan nàpàràñ, asyà enaü màtràyàm adhyàdhatte tasmàd eùà varàhàya vimradate, eùa hy asyà màtràü bibharti devapàõayo vai nàmàsurà àsan, te devagavãr apàjan, tà anvagachan, tà abhyàjan, tàsàü payo 'hãyata te 'bruvan yad và àsàü varam abhåt tad ahàsteti tad varàho bhåtvàsurebhyo 'dhi devàn àgachat tasmàd varàhaü gàvo 'nudhàvanti svaü payo jànànàs tad yàvatpriyam eva pa÷ånàü dvipadàü catuùpadàü payas tàvatpriyaþ pa÷ånàü dvipadàü catuùpadàü bhavati ya evaü vidvàn varàhavihatam upàsyàgnim àdhatte, etad và asyà anabhimçtaü yad valmãkas, yad valmãkavapàm upakãryàgnim àdhatte, asyà evainam anabhimçte 'dhyàdhatte raso và eùo 'syà udaiùad yad valmãkas, yad valmãkavapàm upakãryàgnim àdhatte, asyà evainaü rase 'dhyàdhatte, årg và eùo 'syà udaiùad yad valmãkas, yad valmãkavapàm upakãryàgnim àdhatte, asyà evainam årj adhyàdhatte prajàpater và eùa stano yad valmãkas, yad valmãkavapàm upakãryàgnim àdhatte prajàpatir evàsmai stanam apidadhàti, annàdyam asmà avarunddhe, akùudhyatàü svànàü puraþsthàtà bhavati ya evaü veda, etàvad và amuùyà iha yaj¤iyaü yad åùàs, yad åùàn upakãryàgnim àdhatte, amuùyà evainaü yaj¤iye 'dhyàdhatte na và anåùarihaþ pa÷avo reto dadhatte yad åùàn upakãryàgnim àdhatte reta evaitad dadhàti pa÷ånàü puùñyai prajàtyai, eùa và agnir vai÷vànaro yad asà àdityaþ sa yad ihàsãt tasyaitad bhasma yat sikatàs, yat sikatà upakãryàgnim àdhatte sva evainaü yonau sve bhasmann àdhatte ÷ithirà và iyam agra àsãt tàü prajàpatiþ ÷arkaràbhir adçühat, ya¤ ÷arkarà upakãryàgnim àdhatte, imàm eva tad dçühati dhçtyai tad yathemàü prajàpatiþ ÷arkaràbhir adçühad evam asmin pa÷avo dçühante ya evaü vidvठ÷arkarà upakãryàgnim àdhatte, indro vai vçtràya vajraü pràharat tasya yà vipruùà àsaüs tàþ ÷arkarà abhavan ya¤ ÷arkarà upakãryàgnim àdhatte vajram eva sapatnàya bhràtçvyàya praharati yaü dviùyàt tam tarhi manasà dhyàyet, vajram evàsmai praharati stçõuta eva purãùãti vai gçhamedhinam àhuþ purãùasya khalu và etan niråpaü yad àkhukiris, yad àkhukirim upakãryàgnim àdhatte purãùã gçhamedhã bhavati //MS_1,6.3// \<àdhatte : FN M2. Ed (M1, H, Bb): àdhatte>\ agniü vai devà vibhàjaü nà÷aknuvan yat prà¤cam aharant sarvaþ puro 'bhavat, yat pratya¤cam aharant sarvaþ pa÷càbhavat tam a÷vena pårvavàhodavahan, tad a÷vasya pårvavàhaþ pårvavàñtvam agner vai vibhaktyà a÷vo 'gnyàdheye dãyate, avibhakto và etasyàgnir anàhito yo '÷vam agnyàdheye na dadàti, atha yo '÷vam agnyàdheye dadàti vibhaktyai vibhàjyaivainam àdhatte stomapurogavà vai devà asuràn abhyajayan, eùa khalu stomo yad a÷vas, yad a÷vaü purastàn nayanti, abhijitvai, abhijityaivainam àdhatte prajàpater vai cakùur a÷vayat tasya yaþ ÷vayathà àsãt so '÷vo 'bhavat, yad a÷vaü purastàn nayanti yajamànàyaiva cakùur dadhàti na paràï avasçjyas, yat parà¤cam avasçjed yajamànaü cakùur jahyàt, andhaþ syàt pratyavagçhyàdheyas, yajamànàyaiva cakùuþ pratyavàgrahãt, na pada àdheyas, vàstavyaü kuryàt, rudro 'sya pa÷ån abhimànukaþ syàt pàr÷vata ito veto vàdheyas, na vàstavyaü karoti, aghàtuko 'sya pa÷upatiþ pa÷ån bhavati gàyatrãü vai devà yaj¤am acha pràhiõvan, sà riktàgachat tasyà agnis tejaþ pràyachat so 'jo 'bhavat, yad ajam agnyàdheye dadàti teja evàvarunddhe, agnãdhe deyas, yaj¤amukhaü và agnãt, yaj¤amukhenaiva yaj¤amukhaü samardhayati dhenuü cànaóvàhaü ca dadàti tat sarvaü vayo 'varunddhe, etad vai sarvaü vayo yad dhenu÷ cànaóvàü÷ ca, etau vai yaj¤asya màtà ca pità ca yad dhenu÷ cànaóvàü÷ ca, àjyaü ca paya÷ ca dhenvàþ puroóà÷a÷ ca caru÷ cànaóuhas tad àhuþ kàmadughàü và eùo 'varunddhe yo 'gnyàdheye dhenuü cànaóvàhaü ca dadàtãti tad yeùàü pa÷ånàü bhåyiùñhaü puùñiü kàmayeta teùàü dityauhãü vayaso dadyàd dityavàhaü ca muùkaram, tan mithunaü pa÷ånàü puùñyai prajàtyai vàg vai somakrayaõã dityauhã vayasaþ somakrayaõã yad dityauhãü vayaso dadàti vàcam evàvarunddhe càru vadati ya evaü veda, upabarhaõaü sarvasåtraü deyam, chandasàü và etan niråpaü yad upabarhaõaü sarvasåtram, yad upabarhaõaü sarvasåtraü dadàti chandàüsy evàvarunddhe pa÷avo vai chandàüsi pa÷ån evàvarunddhe, ayaj¤iyo vai amedhya àhanasyàj jàyate puruùakùãraü dhayati hiraõyaü dadàti, àtmànam eva tena punãte ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti pårvayor haviùor dve triü÷anmàne deye uttarasmiü÷ catvàriü÷anmànam, tad enam udagrahãt tena sa uttaraü vasãyठ÷reyàn bhavati, ajàto vai tàvat puruùo yàvad agniü nàdhatte sa tarhy eva jàyate yarhy agnim àdhatte kùaume vasànà agnim àdadhãyàtàm, te adhvaryave deye ulbasya và etan niråpaü yat kùaumam ulbam evàpalumpete hiraõyaü suvarõam upàsyàgnir àdheyas, hiraõyaü và agnes tejaþ satejasam evainam àdhatte tan na nirastavai yathànuhitaü nirasyed evaü tat, yan nirasyed anudhyàyã kùodhukaþ syàt tan na nirastavai, ananudhyàyy akùodhuko bhavati //MS_1,6.4// \\ yo và asyàyaü manuùyo 'gnir etam upàsãno 'nnam atti, etam upàsãnaþ prajàü vindate, etam upàsãnaü pa÷avà upatiùñhante yad etam abhàgadheyam utsàdayeta tasmà àvç÷ceta, anudhyàyã kùodhukaþ syàt tad ye vanaspataya àraõyà àdyaü phalaü bhåyiùñhaü pacyante tasya parõàbhyàü yavamaya÷ càpåpo vrãhimaya÷ ca saügçhyopàsyàdheyas tad enaü dvayaü bhàgadheyam abhyutsàdayàm akar gràmyaü càraõyaü ca tena tasmai nàvç÷cate, ananudhyàyy akùodhuko bhavati yavo vai pårva çtumukhe pacyate, itaþ khalu và etaü prà¤cam uddharanti tasmàd yavamayaþ pa÷copàsyo vrãhimayaþ puras tad yasyertsed yavamayam eva tasya pa÷copàsyed vrãhimayaü puraþ prajàpater và etau stanau yaj¤am asya devà upajãvanti varùaü manuùyàs, annàdyam asmà avarunddhe, akùudhyatàü svànàü puraþsthàtà bhavati ya evaü veda, etad dha sma và àha ke÷ã sàtyakàmiþ ke÷inaü dàrbhyam annàdaü janatàyai, evam iva vayam etasmà agnyàdheye 'nnam avàrudhma yathaiùo 'nnam atti tad àhuþ sarvaü vàvaitasyedam annam, yajamànaü tv evàsyaitad àsann apidadhàti tad evaü veditor na tv evaü kartavà iti trir và idaü prajàpatiþ satyaü vyàharat // \\ \\ bhår bhuvaþ svaþ // iti, idaü vàva bhår idaü bhuvo 'daþ svar, tad yo bràhmaõa àïgirasaþ syàt tasyàdadhyàt, bhår bhuvas, aïgirasàü tvà devànàü vratenàdadhà iti pa÷cà bhuvaþ svar iti puras, dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatis, atha yo bràhmaõo vai÷vànaraþ syàt tasyàdadhyàt, bhår bhuvas, agneù ñvà devasya vratenàdadhà iti pa÷cà bhuvaþ svar iti puras, dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatis, atha ràjanyasyàdadhyàt, bhår bhuvas, indrasya tvà marutvato vratenàdadhà iti pa÷cà bhuvaþ svar iti puras, dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatis, aindro vai ràjanyo devatayà màrutã viñ, vi÷à khalu vai ràjanyo bhadro bhavati vi÷am asmà avarunddhe, atha vai÷yasyàdadhyàt, bhår bhuvas, manoù ñvà gràmaõyo vratenàdadhà iti pa÷cà bhuvaþ svar iti puras, dviþ pa÷cà dviþ puras tad dvedhà yaj¤aþ satye pratyaùñhàd dvedhà yaj¤apatis, gràmaõãthyena khalu vai vai÷yo bhadro bhavati gràmaõãthyam asmà avarunddhe, agnir vai sçùña ulbam apalumpaü nà÷aknot tasya prajàpatir àgneyapàvamànãbhir ulbam apàlumpat, yad àgneyapàvamànãbhir à÷vatthãþ samidha àdadhàti, ulbam evàsyàpalumpati punàty enam, yathà ÷i÷uü màtà reóhi vatsaü và gaur evam enaü reóhi, agner vai sçùñasya tejà udadãpyata tad a÷vatthaü pràvi÷at, yad à÷vatthãþ samidha àdadhàti teja evàvarunddhe, agnir vai sçùño bibibàbhavann atiùñhad asamidhyamànaþ sa prajàpatir abibhet, màü vàvàyaü hiüsiùyatãti taü ÷amyà samaindhat tam a÷amayat ta¤ ÷amyàþ ÷amãtvam, ya¤ chamãmayãþ samidha àdadhàti sam enam inddhe ÷amayaty eva sa ÷aü yajamànàya bhavati ÷aü pa÷ubhyas, devà yatrorjaü vyabhajanta tata udumbarà udatiùñhat, yad audumbarãü samidham àdadhàti, årjam evàvarunddhe //MS_1,6.5// vipriyo và eùa pa÷ubhir àdhãyate, eùa hi rudro yad agnis tad vàcayet, gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asãti tad enaü saüpriyaü pa÷ubhiþ purãùiõam akar yat te ÷ukra ÷ukraü jyotis tena rucà rucam a÷ãthà iti rucam evainam ajãgamat, eùa và agnir vai÷vànaro yad asà àdityas, yad uttarato hared eùo 'taþ syàt, ayam ito jãvantam evainaü pradahet sa dakùiõata eva hàryaþ sa yadà samayàdhvaü gached atha yajamàno varaü dadyàt tad viràjaü madhyato 'dhita viràó evàsyàgnãn vidadhate pa÷avo vai viràñ pa÷ån và etan madhyato 'dhita, asçùño và agnir àsãt, atha prajàpatiþ prajà asçjata tà andhe tamasãmàül lokàn anuvyana÷yan, so '÷ocat so 'tapyata tato 'gnir asçjyata tam agniü sçùñam adho vyadadhàt taü yà asmiül loka àsaüs tà abhisamàvartanta taü kulphadaghnam udagçhõàt taü yà uttarasmiül loka àsaüs tà abhisamàvartanta taü jànudaghnaü taü nàbhidaghnaü tam aüsadaghnaü taü karõadaghnam udagçhõàt taü yà uttarasmiül loka àsaüs tà abhisamàvartanta taü karõadaghnaü nàtyudgçhyas, yat karõadaghnam atyudgçhõãyàd yajamàno varùiùñhaþ pa÷ånàü yajamànam upariùñàd agnir abhyavadahet tad àhuþ katham adyaitam brahmaõàhitaü pracyàvayeyuþ ÷ithiraü vàvainam etad akaþ parainaü vapatãti tam anidhàyaivàtha jànudaghnam udgçhõãyàd atha nàbhidaghnam athàüsadaghnam, tad yathaiva prajàpatiü prajà ebhyo lokebhyo 'bhisamàvartantaivam eva yajamànaü pa÷ava ebhyo lokebhyo 'bhisamàvartante ya evaü vidvàn agnim àdhatte, agninà vai devatayà viùõunà yaj¤ena devà asuràn pravlãya vajreõànvavàsçjan yaþ sapatnavàn bhràtçvyavàn và syàt tasya rathacakraü trir anuparivartayeyus tad yathaiva devà asuràn agninà devatayà viùõunà yaj¤ena pravlãya vajreõànvavàsçjann evam eva yajamànaþ sapatnaü bhràtçvyam agninà devatayà viùõunà yaj¤ena pravlãya vajreõànvavasçjati ya evaü vidvàn agnim àdhatte //MS_1,6.6// eùa vai prajàpatã råpeõa yat pårõà sruk, yat pårõàü srucaü juhoti prajàpatim evàpnoti sapta te agne samidhaþ sapta jihvà iti, etàvatãr và agnes tanvaþ ùoóhà saptasapta yo và asyaità agnim àdadhàno vitarùayati vi ha tçùyati tà evàsya tarpayati ÷amãmayãs tisraþ samidhà àdadhàti ghçtànvaktà ghçtastomyàbhiþ sam enam inddhe ÷amayaty eva sa ÷aü yajamànàya bhavati saü pa÷ubhyas, ye và eùu triùu lokeùv agnayas te samàgacchanti, asya draviõam àdadàmahe, ati no 'kramãt, havyavàó bhavatãti taj juhuyàt // \<àdadàmahe : FN àdadàmahai is also possible>\ ye agnayo divo ye pçthivyàþ samàgachantãùam årjaü vasànàþ / te asmà agnaye draviõaü dattveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü pareta // svàheti tad imam eva draviõavantaü kçtveùñàþ prãtà àhutibhàjo bhåtvà yathàlokaü punar astaü paràyanti tad vàcayet, gharmaþ ÷iras tad ayam agniþ saüpriyaþ pa÷ubhir bhava purãùam asãti tad enaü saüpriyaü pa÷ubhiþ purãùiõam akar yat te ÷ukra ÷ukraü jyotiþ ÷ukraü dhàmàjasraü tena tvàdadhà iti satejasam evainam àdhatte // ióàyàs tvà pade vayaü nàbhà pçthivyà adhi / jàtavedo nidhãmahy agne havyàya voóhave // iti havyàvàham evainam akar agner vai sçùñasya pa÷avo 'kùyà avak÷àya pràpatan, sa prajàpatir vàravantãyam asçjata tàn avàrayata, etarhi khalu và eùa sçjyate yarhy àdhãyate tad yathaitasmàt sçùñàt pa÷avaþ pràpatann evam asmàd àhitàtpa÷avaþ prapatanti, eùa hi rudro yad agnis tad ya evaü vidvàn vàravantãyaü gàyate pa÷ån eva vàrayate vàravantãyaü vai sçùñvà prajàpatir yaü kàmam akàmayata tam àrdhnot tam eva kàmam çdhnoti yajamàno yaü kàmaü kamayamàno 'gnim àdhatte ya evaü vidvàn vàravantãyaü gàyate, agnir vai kravyàd vi÷vadàvya imàül lokàn adahat taü prajàpatir vàravantãyaü gàyamàno varaõaü bibhrat pratyait tam a÷amayat, yad evàsya kravyàd yad vi÷vadàvyaü ta¤ ÷amayati ya evaü vidvàn vàravantãyaü gàyate tasmàd varaõo yaj¤àvacaraþ syàt, na tv enena juhuyàt, yad và idaü sad yad bhåtaü yad bhavad yad bhaviùyad yad ime antarà dyàvàpçthivã tad vàmadevyaü tad evàvarunddhe ya evaü vidvàn vàmadevyaü gàyate brahmaõo và eùa raso yad yaj¤àyaj¤iyam, yad yaj¤àyaj¤iyaü gàyate brahmaõy eva rasaü dadhàti //MS_1,6.7// agniü vai sçùñaü prajàpatiþ pavamànenàgrà upàdhamat, yat pavamànàya nirvapati, upaivainaü tad dhamati yat pàvakàya punàty enam, ya¤ ÷ucaye yad evàsyàpåtaü tad etena punàti yat pavamànàya nirvapati pa÷avo vai pavaüanaþ pa÷ån evàvarunddhe yat pàvakàya, annaü vai pàvakam annam evàvarunddhe ya¤ ÷ucaye påta evàsmin rucaü dadhàti yaü kàmayeta, apataraü pàpãyànt syàd iti tasyaikamekaü havãüsi nirvapet tad enam apàgrahãt tena so 'pataraü pàpãyàn bhavati, atha yaü kàmayeta na vasãyànt syàn na pàpãyàn iti tasya sarvàõi sàkaü havãüùi nirvapet tad enaü saüruõaddhi tena sa na vasãyàn na pàpãyàn bhavati, atha yaü kàmayed uttaraü vasãyठ÷reyànt syàd iti tasyàgnaye pavamànàya nirupyàtha pàvakàya ca ÷ucaye cottare haviùã samànabarhiùi nirvapet tad enam udagrahãt tena sa uttaraü vasãyठ÷reyàn bhavati, atha yasya triùñubhau vànuùñubhau và jagatã và saüyàjye syàtàm ati gàyatraü kràmed arvàk chandobhyo 'vapadyeta tad yasyertsed gàyatryà eva tasya saüyàjye kuryàt, gàyatro hy agnir gàyatrachandàþ sva evainaü yonau sve chandasi pratiùñhàpayati, àgnàvaiùõavam ekàda÷akapàlaü nirvapet, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha viùõave ÷ipiviùñàya tryuddhau ghçte caruü nirvapet, yad viùõave viùõur vai yaj¤as, yaj¤am evàlabdha ya¤ ÷ipiviùñam, pa÷avo vai ÷ipiviùñam, pa÷ån evàvarunddhe yat tryuddhau trayo và ime lokàs, imàn eva lokàn àpnoti yad ghçte tejo vai ghçtam, teja evàvarunddhe, àdityaü ghçte caruü nirvapet pa÷ukàmas, dhenvà vai ghçtaü payo 'naóuhas taõóulàs tan mithunam, pa÷ånàü puùñyai prajàtyai, agnãùomãyaü puroóà÷aü dvitãyam anunirvapet tad bhåyo havyam upàgàt, no asyànya ã÷e yarhi và etaü purà bràhmaõà niravapaüs tarhy eùàü na ka÷ canai÷a na hi và etam idànãü nirvapanti, athaiùàü sarva ã÷e yad àgneyas tejo và agnis teja evàvarunddhe yat saumyaþ somo vai ÷ukro brahmavarcasam, brahmavarcasam evàvarunddhe tad yo 'sà àdityo ghçte carus taü brahmaõe parihareyus taü catvàraþ prà÷nãyus tebhyaþ samàno varo deyas, catur và idam agre mithunam audyata, eka÷ caikà ca dvau ca dve ca traya÷ ca tisra÷ ca catvàra÷ ca catasra÷ ca tan mithunam, pa÷ånàü puùñyai prajàtyai //MS_1,6.8// phalgunãpårõamàse bràhmaõasyàdadhyàt phalgunãpårõamàso và çtånàü mukham agnir devatànàm, bràhmaõo manuùyàõàm, grãùme ràjanyasyàdadhyàt, grãùme và indro vçtram ahan vçtraü khalu vai ràjanyo bubhåùan jighàüsati ÷aradi vai÷yasyàdadhyàt, annaü vai ÷arat, annena vai÷yo bhadro bhavati, annàdyam asmà avarunddhe yady anyasminn çtà àdadhãta yadi và asmai sa eka çtuþ ÷ivaþ syàd athàsmà itare '÷ivà duryoõà bhaveyus tad yasyertset phalgunãpårõamàsa eva tasyàdadhyàt tad asmai sarva çtavaþ ÷ivà bhavanti sarva enam çtavo jinvanti saüvatsarasya và etad àsyaü yat phalgunãpårõamàsyam ahar yat phalgunãpårõamàsyam ahar àdadhyàt saüvatsarasyainam àsann apidadhyàt, dvyahe và puraikàhe vàdheyas, tad dvitãyasya çtor abhigçhõàti nainaü saüvatsarasyàsann apidadhàti tad yad dvitãyasya çtor abhigçhõàti dvitãyam eva sapatnasya bhràtçvyasyendriyaü pa÷ån kùetraü vç¤jàna eti kçttikàsu bràhmaõasyàdadhyàt, àgneyãþ kçttikàs, àgneyo bràhmaõaþ sva evainaü yonau sve 'hann àdhatte prajàpater và eta¤ ÷iro yat kçttikàs, agnir àsyam, ÷ãrùõànnam adyate, annàdyam asmà avarunddhe sapta kçttikàþ sapta ÷ãrùan pràõàþ pràõàn asmin dadhàti rohiõyàü pa÷ukàmasyàdadhyàt somasya và etan nakùatraü yad rohiõã somo retodhàs, reto 'smin dadhàti, çkùà và iyam agra àsãt tasyàü devà rohiõyàü vãrudho 'rohayan, tad yathemà asyàü vãrudho råóhà evam asmin pa÷avo rohanti ya evaü vidvàn rohiõyàm agnim àdhatte rohiõyàü svargakàmasyàdadhyàt, rohiõyàü vai devàþ svar àyan, svar evaiti kàlakà¤jà và asurà iùñakà acinvata divam àrokùyàmà iti tàn indro bràhmaõo bruvàõa upait sa etàm iùñakàm apy upàdhatta prathamà iva divam àkramanta, atha sa tàm àbçhat te 'suràþ pàpãyàüso bhavanto 'pàbhraü÷anta yà uttamà àstàü tau yama÷và abhavatàm, ye 'dhare ta årõàvàbhayas, yàü tàm iùñakàm àbçhat sà citràbhavat, yaþ sapatnavàn bhràtçvyavàn và syàt sa citràyàm agnim àdadhãta tad yathaitasyàm àvçóhàyàm asuràþ pàpãyàüso bhavanto 'pàbhraü÷antaivam asya sapatno bhràtçvyaþ pàpãyàn bhavann apabhraü÷ate ya evaü vidvàü÷ citràyàm agnim àdhatte yaþ kàmayeta bhagy annàdaþ syàm iti sa pårvàsu phalgunãùv agnim àdadhãta bhagasya và etad ahar yat pårvàþ phalgunãs, bhagy annàdo bhavati, atha yaþ kàmayeta danakàmà me prajàþ syur iti sa uttaràsu phalgunãùv agnim àdadhãta, aryamõo và etad ahar yad uttaràþ phalgunãs, dànam aryamà dànakàmà asmai prajà bhavanti tàsu ràjanyasyàdadhyàt, dànaü hy eùa prajànàm upajãvati dànam aryamà dànakàmà asmai prajà bhavanti prajàpater và etau stanau yat paurõamàsã càmàvàsyà ca yat paurõamàsyàü vàmàvàsyàyàü vàgnim àdhatte prajàpatim eva prattaü duhe devànàü và ete sadohavirdhàne yat paurõamàsã càmàvàsyà ca yat paurõamàsyàü vàmàvàsyàyàü vàgnim àdhatte, ubhe puõyàhe ubhe yaj¤iye //MS_1,6.9// @<[Page I,102]>@ na purà såryasyodetor manthitavai, asuryo videvà àdhãyate, udyatsu ra÷miùu mathyas tat sadevaþ sendra ubhayor ahno råpa àdhãyate caturviü÷atyàü prakrameùv àdheyas, caturviü÷atyakùarà vai gàyatrã gàyatram agne÷ chandaþ sva evainaü yonau sve chandasy àdhatte tad yasyertsed aparimita eva tasyàdadhyàt kùeùõu vai parimitam aparimitam evàsmai jãvanam avarunddhe agnir vai sçùñaþ prajàpater adhy udakràmat sa prajàpatir abibhet, ada evàsà abhåd idam aham iti tasminn anuniùkramyàjuhot, etarhi khalu và eùa sçjyate yarhy àdhãyate tad àhus, amõa evànudrutyàthàgnihotraü hotavyam iti tan naivaü kartavai, ayataü tat kuõóyàgrãyaü tad yaj¤asya kriyate yad yoneþ param avaraü kuryàd aprajaniùõuþ syàt, havãüùy eva pårvàõi nirupyàtha sàyam agnihotraü juhuyàt // agnir jyotir jyotir agniþ svàhà // iti tat sàyaü jyotiùà reto madhyato dadhàti // såryo jyotir jyotiþ såryaþ svàhà // iti pràtas // tat sàyaü jyotiùà reto madhyato hitaü // pràtaþ prajanayàm akar devà÷ ca và asurà÷ ca saüyattà àsan, athendro 'gnim àdhatta te devà abibhayus, ada evàsà agniü gopàyamàno 'gnihotraü gopàyamàno bhaviùyati na nà upaiùyati, abhi no jeùyantãti te 'bruvan yad eva tvaü kiüca karavo yad dhanà yaj jinà yad vindàsai tat te 'gnihotraü kurmas, athehãti sa và ait tasmàd ràjanyasyàgnihotram ahotavyam, yad dhy evaiùa kiüca karoti yad dhanti yaj jinàti yad vindate yad enaü vi÷a upatiùñhante tad ràjanyasyàgnihotraü hotavyam, ràjanyasyàgnihotrà3n na hotavyà3m iti mãmàüsante yad dhutvà na juhuyàd vi yaj¤aü chindyàj jãyeta và pra và mãyeta paurõamàsãm amàvàsyàü và prati hotavyam atho agnyupasthànaü và cayitavyas tenàsya dar÷apårõamàsau saütatà avichinnau bhavataþ //MS_1,6.10// yaü kàmayeta pa÷umànt syàd iti yo bahupuùñas tasya gçhàd agnim àhareyus, yathà và etaü sçjyamànaü pa÷avo 'nvasçjyantaivam enam àhriyamàõaü pa÷avo 'nvàyanti, eùa hi rudro yad agnis, atha yaü kàmayeta, annàdaþ syàd iti tasya bhraùñràd dakùiõàgnim àhareyus, eùa và agnãnàm annàdas, annakaraõaü bhraùñram annàdyam asmà avarunddhe tad àhus, yathà vçùalo nijaþ puklaka÷ cikitsed evaü sa iti sa mathya eva sa ÷aü yajamànàya bhavati ÷aü pa÷ubhyas, yaþ somenàyakùyamàõo 'gnim àdadhãta na purà saüvatsaràd dhavãüùi nirvapet, rudro 'sya pa÷ån abhimànukaþ syàt, ete vai pa÷avo yad vrãhaya÷ ca yavà÷ ca teùàü catuþ÷aràvam odanaü paktvà bràhmaõebhyo jãvataõóulam ivopaharet tad yàbhyo devatàbhyo 'gnim àdhatte yat tàbhyo na juhuyàt tàbhyà àvç÷ceta, anudhyàyã kùodhukaþ syàt tàbhyà àjyasya hotavyam, tena tàbhyo nàvç÷cate, ananudhyàyy akùodhuko bhavati saüvatsare havãüùi nirvapati tad asya saüvatsaràntarhito rudraþ pa÷ån na hinasti saüvatsaram agnihotram ahauùãt tat tapo 'vidat sa sarveõa sàkaü svargaü lokaü samàrukùat trir và idaü viràó vyakramata gàrhapatyam àhavanãyaü sabhyam, tad viràjam àpat, annaü vai viràñ, annaü vàvaitad àpat, madhyàdhidevane ràjanyasya juhuyàd vàruõya çcà varuõo vai devànàü ràjà ràjyam asmà avarunddhe hiraõyaü nidhàya juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt, ÷atam asmà akùàn prayacchet tàn vicinuyàt, ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti gàm asya tad ahaþ sabhàyàü dãvyeyus tasyàþ paråüùi na hiüsyus tàü sabhàsadbhyà upaharet tayà yad gçhõãyàt tad bràhmaõebhyo deyam, tat sabhyam annam avarunddhe //MS_1,6.11// yasyà ràtryàþ pràtar agnim àdhàsyamànaþ syàt tàü ràtrãü catuþ÷aràvam odanaü paktvà bràhmaõebhyo jãvataõóulam ivopaharet, aditir vai prajàkàmaudanam apacat so¤÷iùñam à÷nàt tasyà dhàtà càryamà càjàyetàm, sàparam apacat so¤÷iùñam à÷nàt tasyà mitra÷ ca varuõa÷ càjàyetàm, sàparam apacat so¤÷iùñam à÷nàt tasyà aü÷a÷ ca bhaga÷ càjàyetàm, sàparam apacat saikùato¤÷iùñaü me '÷natyà dvaudvau jàyete ito nånaü me ÷reyaþ syàd yat purastàd a÷nãyàm iti sà purastàd a÷itvopàharat tà antar eva garbhaþ santà avadatàm àvam idaü bhaviùyàvo yad àdityà iti tayor àdityà nirhantàram aichan, tà aü÷a÷ ca bhaga÷ ca nirahatàm, tasmàd etau yaj¤ena yajante, aü÷apràso 'ü÷asya bhàgadheyam, janaü bhago 'gachat tasmàd àhur jano gantavyas tatra bhagena saügachatà iti sa và indra årdhva eva pràõamaü uda÷rayata mçtam itaram àõóam avàpadyata sa vàva màrtàõóo yasyeme manuùyàþ prajà sà và aditir àdityàn upàdhàvat, astv eva ma idaü mà ma idaü moghe paràpaptad iti te 'bruvan, athaiùo 'smàkam eva bravàtai na no 'timanyàtà iti sa vàva vivasvàn àdityo yasya manu÷ ca vaivasvato yama÷ ca manur evàsmiül loke yamo 'muùmin, ete vai devayànàn patho gopàyanti yad àdityàs ta iyakùamàõaü pratinudante yo và etebhyo 'procyàgnim àdhatte tam ete svargàl lokàt pratinudante, u¤÷iùñabhàgà và àdityàs, yad u¤÷iùñe vivartayitvà samidha àdadhàti tad àdityebhyo 'gnyàdheyaü pràha nainaü svargàl lokàt pratinudante saüvatsaram utsçjetàgnim àdhàsyamànas, nàsyàgniü gçhàd dhareyus, nànyatà àhareyus, saüvatsare vçddhà garbhàþ prajàyante prajàtam enaü vçddham àdhatte dvàda÷a ràtrãr utsçjeta dvàda÷a vai ràtrayaþ saüvatsarasya pratimà saüvatsare vçddhà garbhàþ prajàyante prajàtam enaü vçddham àdhatte tisra utsçjeta trayo và ime lokàs, imàn eva lokàn àpnoti, ekàm utsçjeta, eko vai prajàpatis, prajàpatim evàpnoti puråravà và aióa urva÷ãm avindata devãm, tasyà àyur ajàyata sa devànt svargaü lokaü yatto 'nådait te 'bruvan, tad vayaü devà imaþ kvàyaü manuùyo gamiùyatãti so 'bravãt, bahavo vai me samànàs te mà vakùyanti kim ayaü devyàþ putro devebhyo màturbhràtrebhyà àhàrùãt, astv eva me kiücid iti tasmà agnir yaj¤iyàü tanvaü pràyachat tàm utsaïge 'vadhàyàharat tàm ukhàyàm avàdadhàt so '÷vattha àroho 'bhavat, yokhà sà ÷amã tasmàd etau yaj¤àvacarau puõyajanmànau hi, agnir vai varuõaü brahmacaryam àgachat pravasantam, tasya jàyàü samabhavat taü purastàd àyantaü pratik÷àya pratyaï niradravat so 'vet sarvaü và indriyaü nçmõaü reto nirlupya haratãti tad anuparàhàya niralumpat, yad retà àsãt so '÷vattha àroho 'bhavat, yad ulbaü sà ÷amã tasmàd etau yaj¤àvacarau puõyajanmànau hi prajàpatiþ prajàþ sçùñvà riricàno 'manyata so '÷vo bhåtvà saüvatsaraü nyaï bhåmyàü ÷iraþ pratinidhàyàtiùñhat tasyà÷vattho mårdhna udabhinat tad a÷vatthasyà÷vatthatvam, tasmàd eùa yaj¤àvacaraþ pràjàpatyo hi //MS_1,6.12// \\ \\ manur vai prajàkàmo 'gnim àdhàsyamàno devatàyaidevatàyà ajuhot tato mitràvaruõayor àhutyà prapharvy udatiùñhat tasyà ghçtaü pador akùarat sà mitràvaruõà ait tà abråtàm àhutyà vai tvam àvayor ajaniùñhà manos tvai tvam asi taü parehãti sà manum ait so 'bravãt, asurà và ime puõyamanyà agnim àdadhate tàn parehãti sà parait te 'mum agrà àdadhatàthemam athemam, sà punar ait tàm apçchat kim abhyagann iti sàbravãt, amum evàgrà àdhiùatàthemam athemam iti so 'bravãt sakçd vàvàsuràþ ÷riyo 'ntam aguþ parà tu bhaviùyantãti so 'bravãt, devà và ime puõyamanyà agnim àdadhate tàn parehãti sà parait ta imam agrà àdadhata, athàmum athemam, sà punar ait tàm apçchat kim abhyagann iti sàbravãt, imam evàgrà àdhiùatàthàmum athemam iti so 'bravãt sakçd vàva devàþ sarveõa sàkaü svargaü lokaü samàrukùan, itaþpradànàt tu yaj¤am upajãviùyantãti yaþ sarvavedasaü dàsyant syàt sa imam agrà àdadhãtàthàmum athemam, tad yathaiva devàþ sarveõa sàkaü svargaü lokaü samàrohann evam eva yajamànaþ sarveõa sàkaü svargaü lokaü samàrohati ya evaü vidvàn agnim àdhatte so 'bravãt, çùayo và ime puõyamanyà agnim àdadhate tàn parehãti sà parait ta imam agrà àdadhatàthemam athàmum, sà punar ait tàm apçchat kim abhyagann iti sàbravãt, imam evàgrà àdhiùata, athemam athàmum iti so 'bravãt, ahaü vàvàgnyàdheyaü vidàücakàra sarveùu và eùu lokeùv çùayaþ pratyaùñhur iti prati prajayà ca pa÷ubhi÷ ca tiùñhati ya evaü vidvàn agnim àdhatte yad amum àdhàyemam àdadhyàd apa tad àdadhyàt, yad vàvemam àdhàyàmum àdadhyàd apa tad àdadhyàt tad imam evàdhàyàthemam athàmum, tathà samçddhà àdhãyate pràcãnapravaõa àdheyas tathà samçddhà àdhãyate pràcãnaü madhyamàd vaü÷àd àdheyas tathà samçddhà àdhãyate yà vai sà prapharvy àsãt sà gaur abhavat seóà sà mànavã ghçtapadã maitràvaruõã //MS_1,6.13// \\ \\ yat tvà kruddhaþ parovapa manyunà sumanastara / sukalpam agne tat tava punas tvoddãpayàmasi // yat te manyuparoptasya pçthivãm anudadhvase / àdityà vi÷ve tad devà vasavaþ punar àbharan // yat te bhàmena vicakarànã÷àno hçdas pari // punas tad indra÷ càgni÷ ca vasavaþ samacãkëpan // punas tvàdityà rudrà vasavaþ samindhatàü punar brahmàõo vasudhãte agne // ghçtena tvaü tanvaü vardhayasva ràyaspoùà yajamànaü sacantàm // @<[Page I,109]>@ trayastriü÷at tantavo yaü vitanvata imaü ca yaj¤aü sudhayà dadante / tebhi÷ chidram apidadhmo yad atra svàhà yaj¤o apyetu devàn // mano jyotir juùatàm àjyasya vichinnaü yaj¤aü sam imaü dadhàtu / imaü yaj¤aü saptatantuü tataü nà à devà yantu sumanasyamànàþ // bçhaspatir no haviùà ghçtena vichinnaü yaj¤aü sam imaü dadhàtu / yà iùñà uùaso yà÷ ca yàjyàs tàþ saüdadhàmi manasà ghçtena // agne 'bhyàvartinn abhi màvartasvàyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa // agne aïgiraþ ÷ataü te santv àvçtaþ sahasraü ta upàvçtaþ / athà poùasya poùeõa punar no naùñam àkçdhi punar no rayim àkçthi // punar årjà nivartasva punr agna iùàyuùà / punar naþ pàhy aühasaþ // @<[Page I,110]>@ saha rayyà nivartasvàgne pinvasva dhàrayà / vi÷vapsnyà vi÷vatas pari // salilaþ saligaþ sagaras te na àdityà haviùo juùàõà vyantu svàhà ketaþ suketaþ saketas te na àdityà haviùo juùàõà vyantu svàhà devajåte vivasvann àditya te no devàþ satyàü devahåtiü deveùv àsuvadhvam àdityebhyaþ svàhà //MS_1,7.1// agner vai bhàgaþ punaràdheyam etaü vai bhàgaü prepsan vyardhayati yady àdadhàno manyeta vi syà çdhyatà ity utsàdya punar àdadhãta yam eva bhàgaü prepsan vyardhayati taü pràpyàrdhayaty eva sarvam evàgneyaü kriyate yat kiüca sarvam evàgnaye bhàgaü pradàya sarvàm çddhim çdhnoti na saübhàràþ saübhçtyàs, na yajuþ kartavà ity àhuþ saübhçtasaübhàro hy eùa kçtayajus tad àhuþ saübhçtyà eva saübhàràþ kàryaü yajur iti punarutsyåtaü vàso deyaü punarõavo rathaþ punarutsçùño 'naóvàn etàni vai punaràdheyasya råpàõi råpàõy evàsyàptvàvarunddhe, agnir và utsãdann apa oùadhãr abhyutsãdati darbhà và àpà oùadhayas, yad darbhà upolapà bhavanti, adbhya evainam oùadhãbhyo 'dhy àptvàvarunddhe devà asurair vijayam upayanto 'gnau priyàs tanvaþ saünyadadhata yan no jayeyur imà abhyupadhàvema yady u jayememà abhyupàvartemahãti tà devà jitvànvaichan, sarveùàü naþ saheti so 'gnir abravãt, ya eva màü maddevatya àdadhàtai sa etàbhis tanåbhiþ saübhavàd iti taü devà àdadhata ta etàbhis tanåbhiþ samabhavat pa÷avo vai devànàü priyàs tanvaþ pa÷ubhir eva samabhavan, tad ya evaü vidvàn punaràdheyam àdhatta etàbhir evàgnes tanåbhiþ saübhavati pa÷avo vai devànàü priyàs tanvaþ pa÷ubhir eva saübhavati manuþ puùñikàmà àdhatta sa imàn poùàn apuùyat tena çddham, tvaùñà pa÷ukàmà àdhatta ta ime tvàùñràþ pa÷avaþ pràjàyanta tena çddham, prajàpatiþ prajàkàmà àdhatta tà imàþ prajàþ pràjàpatyàþ pràjàyanta tena çddham, yo vai tam agrà àdhatta sa tena vasunà samabhavat tat punarvasoþ punarvasutvam, tasmàt punarvasà àdheyaþ punar hi sa tena vasunà samabhavat, yo vai tam àdhattàrdhnot sa tasmàd anuràdhàsv àdheyas, çddhyai, çdhnoty eva, atho mithunatvàya //MS_1,7.2// agnir và utsãdant saüvatsaram abhyutsãdati saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd evainam adhy àptvàvarunddhe tad àhuþ pa¤cada÷a sàmidhenãþ kàryà na saptada÷eti, etad vai saüvatsarasya saükramaõatamam etenà÷iùñam àpyate pa¤cada÷a sàmidhenãþ pa¤cada÷àrdhamàsasya ràtrayas tàbhir eva tà àpyante yàvanti vai sàmidhenãnàm akùaràõi tàvanti saüvatsarasyàhàni tair eva tàny àpyante, agnir và utsãdant saüvatsaram abhyutsãdati ùaó và çtavaþ saüvatsaras tasmàt ùaó vibhaktayaþ saüvatsaro và agnir vai÷vànaras, yat ùaó vibhaktayaþ saüvatsaràd evainam adhy àptvàvarunddhe, atha yad agnir bahudhà vihriyata imàn poùàn pupoùa tasmàd agnir etàvatãr vibhaktãr àna÷e nànyà devatà, atha yad dvyakùaràþ satã÷ caturakùaràþ kriyante, àcaturaü hi pa÷avo dvandvaü mithunàs, çtavo vai prayàjàs, annam çtavas, yat prayàjàn antariyàd annam antariyàt, yaj¤amukhaü vai prayàjàs, yat prayàjàn antariyàd yaj¤amukham antariyàt tad yasyertset tasyopariùñàt prayàjànàü vibhaktãþ kuryàt, vãryaü vai prayàjàs, vãryaü vibhaktayas, vãryàd evàdhi vaùañkaroti tàjag çddhim abhikràmati nànàgneyaü kriyate 'tha kasmàt saha vibhaktayaþ prayàjair iti saüvatsaraü vai prayàjàþ parãjyante kasmàd àgneyaü kriyate tasmàn nànàgneyaü //MS_1,7.3// punar årjà nivartasva punar agna iùàyuùà / punar naþ pàhy aühasaþ // iti purastàt prayàjànàü juhuyàt // saha rayyà nivartasvàgne pinvasva dhàrayà / vi÷vapanyà vi÷vatas pari // ity upariùñàd anuyàjànàü juhuyàt, årjà và eùa pa÷ubhir utsãdant sahotsãdati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe, atho tàn eva bhàginaþ karoti, atho ubhayata eùa yaj¤asyà÷iùa çdhnoti nànàgneyaü kriyate 'tha kasmàd àjyabhàgà ijyete iti cakùuùã và ete yaj¤asya yad àjyabhàgau yad àjyabhàgà antariyàc cakùuùã yaj¤asyàntariyàt, agnà àyåüùi pavasà iti somasya loke kuryàt, yad àgneyã tenàgneyã yat pàvamànã tena saumã nànàgneyaü kriyate na somam antaryanti, agnir mårdhà divaþ kakud iti prajàkàmo và pa÷ukàmo và somasya loke kuryàt, yan mithunà tena prajananavatã yad retasvatã tena saumã yaj¤ena và eùa vyçdhyate yo 'gnim utsàdayate pàïkto yaj¤as, yat pa¤cakapàlas, yaj¤am eva punar àlabhate, aùñàkapàlaþ kàryas, gàyatro hy agnir gàyatrachandàs, àgneyaü và etat kriyate yat punaràdheyam, tasmàd aùñàkapàlas tan na sårkùyam, pa¤cakapàla eva karyaþ pa¤camàd và adhy çtoþ ùaùñha çtur abhavat samànam etad yat pa¤cama÷ ca çtuþ ùaùñha÷ ca yat pa¤cakapàlaþ saüvatsaràd evainam adhy àptvàvarunddhe prajananaü và çtavas, agniþ prajanayità yat pa¤cakapàlaþ prajananàd evainaü prajanayità prajanayati //MS_1,7.4// \\ vãrahà và eùa devànàü yo 'gnim utsàdayate ÷atadàyo vãras, yad etàþ ÷atàkùaràþ païktayo bhavanti vãraü vàvaitad devànàm avadayate, anyasmai vai kam àdheyam anyasmai punaràdheyam, na vai tad àdheyena spçõoti yasmai kaü punaràdheyam, punaràdheyena vàva tat spçõoti jarà vai devahitam àyus, etàvatãr hi samà eti yad etàþ ÷atàkùaràþ païktayo bhavanti yàvad evàyur vãryaü tad àpnoti tat spçõoti tad avarunddhe, àyuùà và eùa vãryeõa vyçdhyate yo 'gnim utsàdayate, àyur vãryaü hiraõyam, yad dhiraõyaü dadàti, àyuùaivainaü vãryeõa samardhayati ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti, àdityà và ita uttamàþ svargaü lokam àyan, te vyatçùyan, itaþpradànàd dhi devà yaj¤am upajãvanti te và etaü punar àdadhata ta àrdhnuvan, àdityà và asmiül loka çddhà àdityà amuùmin pa÷avo 'sminn çtavo 'muùmin, tad ya evaü vidvàn punaràdheyam àdhatta ubhayor eva lokayor çdhnoty asmiü÷ càmuùmiü÷ ca salilaþ saligaþ sagaras te na àdityà haviùo juùàõà vyantu svàhà ketaþ suketaþ saketas te na àdityà haviùo juùàõà vyantu svàhà devajåte vivasvann àditya te no devàþ satyàü devahåtiü deveùv àsuvadhvam àdityebhyaþ svàheti, etair vai te taü punar àdadhata ta àrdhnuvan, tad yad etaiþ punar àdhatte 'tha çdhnoti, àdityà hi punaràdheyam //MS_1,7.5// prajàpatiþ prajà asçjata sa và agnim evàgre mårdhato 'sçjata sa yato 'gnim asçjata tat paryamàrñ tato lohitam avàharat tan nyamàrñ tata udumbaraþ samabhavat tasmàd udumbaraþ pràjàpatyas tasmàl lohitaü phalaü pacyate so 'smàt sçùñaþ paràï aid bhàgadheyam ichamànaþ sa tad eva nàvindat prajàpatir yad ahoùyat sa svaü cakùur àdàyàjuhot // agnir jyotir jyotir agniþ svàhà // iti tad và ada÷ cakùur manyante yad asà àdityas, amuü và etad asmin juhvato manyante satyaü vai cakùuþ satyenàgnihotraü juhoti ya evaü vidvàn juhoti bhaviùõuþ satyaü bhavati ya evaü veda kasmai kam agnihotraü håyatà iti brahmavàdino vadanti, agnaye và etad dhçtyai guptyai håyate yat sàyaü juhoti ràtryai tena dàdhàra yat pràtar ahne tenàgnau sarvàn yaj¤ànt saüsthàpayanti, atha kasmàd etad evàgnihotram ucyatà iti brahmavàdino vadanti hotrà vai devebhyo 'pàkràmann agnihotre bhàgadheyam ichamànàs, yat // agnihotram // ity àha tena hotrà àbhajati tenainà bhàginãþ karoti, eùà và agre 'gnà àhutir ahåyata tad agnihotrasyàgnihotratvam, so 'smàt sçùñaþ paràï aid bhàgadheyam ichamànaþ sa tad eva nàvindat prajàpatir yad ahoùyat taü svà vàg abhyavadat, juhudhãti sa ita evonmçjyàjuhot // svàhà // iti svà hy enaü vàg abhyavadat tat svàhàkàrasya janma tasmàd agnihotre svàhàkàras tasmàl lalàñe ca pàõau ca loma nàsti, ato hi sa tad àdàyàjuhot tasmàd yasya dakùiõataþ ke÷à unmçùñàs tam àhus, jyeùñhalakùmãti prajàpatir hy etad agre jyeùñha udamçùña, anena saümità sruk kàryà, anena và agre 'gnà àhutir ahåyata tasyà àhutyàþ puruùo 'sçjyata dvitãyàm ajuhot tato '÷vo 'sçjyata tasmàd a÷va ubhayàdan, anantarhito hi puruùàd asçjyata tasmàd enaü pratya¤caü tiùñhantaü manyante, a÷vo nå puruùà iti tçtãyàm ajuhot tato gaur asçjyata caturthãm ajuhot tato 'vir asçjyata pa¤camãm ajuhot tato 'jàsçjyata ùaùñhãm ajuhot tato yavo 'sçjyata saptamãm ajuhot tato vrãhir asçjyata, ete sapta gràmyàþ pa÷avo 'sçjyanta tàn evàvarunddhe ya evaü vidvàn agnihotraü juhoti //MS_1,8.1// aùñamãm ajuhot tato vasanto 'sçjyata navamãm ajuhot tato grãùmo 'sçjyata da÷amãm ajuhot tato varùà asçjyanta, ekàda÷ãm ajuhot tataþ ÷arad asçjyata dvàda÷ãm ajuhot tato hemanto 'sçjyata, udyatà trayoda÷y àhutir àsãt, atha ÷i÷iram asçjyata tasmàd etad çtånàm a÷àntaü kråram ahutàd dhi samabhavad ahutàd asçjyata tad àhur brahmavàdinas, çtavaþ pårve 'sçjyantà3 pa÷avà3 iti, uta çtava uta pa÷avà iti bråyàt, ubhaye hy ete sahàsçjyanta sa và enam ita eva punaþ pràvi÷at, etad và agnidhànaü hastasya yat pàõis tasmàd eto hastasyàgnir natamàü vidahati yad dhanyamàno hastau pratiprasàrayati, agnau và etan nya¤canam ichate, agniü vai pa÷avaþ pravi÷anty agniþ pa÷ån pra ha và enaü pa÷avo vi÷anti pra sa pa÷ån ya evaü veda, etad dha sma và àha nàradas, yatra gàü ÷ayànàü nirjànàti mçtàm enàm avidvàn manyatà iti, agniü hy evaite pravi÷anty agnir etàn, tasmàt sarvàn çtån pa÷avo 'gnim abhisarpanti na hy eta çte 'gnes, yaj jàtaþ pa÷ån avindata taj jàtavedaso jàtavedastvam, tàm apsu pràsi¤cat sàpo 'nvadahat tà agnaye vajro 'bhavan, tasmàd dhavãüùi prokùatàgnir abhi na prokùyas, yad abhiprokùed dhatena yaj¤ena yajeta tàü vai prajàpatir anvaichat tàm apsv anvavindat tàm oùadhãùu nyamàrñ tasmàd oùadhayo 'nabhyaktà rebhante, oùadhãbhyaþ pa÷avaþ pa÷ubhyo manuùyàs, anabhyakto ha rebhate ya evaü veda tad yo vasantà÷i÷ire kakùaþ sa upàdheyas, etad vai tad agneþ priyaü dhàma, eùà vàva sàhutiþ ÷ràyati, agner evaitayà priyaü dhàmopaiti, atho pa÷umàn bhavati, atho àtmànam evaitayà yajamànaþ punãte saha và età àstàm agni÷ ca sårya÷ ca samàne yonà ayasi lohite sa àditya årdhva udadravat tasya retaþ paràpatat tad agnir yoninopàgçhõàt tad enaü vyadahat tasmàd ayo 'trapu pratidhuk kùãraü vidahati tasmàd etaj juhvati pa÷ånàü và etat payo yad vrãhiyavau tasmàd etaj juhvati nàti÷çtaü kàryam, retaþ ÷oùayet, yad viùyandetonmàduko 'sya prajàyàm àjàyeta, amuùya và etad àdityasya reto håyate 'medhyam a÷çtam, samudantaü hotavyam, tad dhi ÷çtaü medhyaü mithunaü prajaniùõu //MS_1,8.2// \\ @<[Page I,118]>@ sthàlyà duhati, anayà và etad upasãdanti nahãmàm ito netaþ skandati, askannatvàya, àryakçtã bhavaty årdhvakapàlà sadevatvàya sà hi sadevà, asuryaü và etat pàtraü yat kulàlakçtaü cakravçttam, yatra skandet tad apo ninayet, àpo vai ÷àntis, àpo niùkçtis, àpo bheùajàs, yatra và età asyà upayanti tat pra÷astatarà oùadhayo jàyante baühãyasãs, yadi duhyamànàvabhindyàd anyayà sthàlyà nirõijya dohyà yaj¤o hi yaj¤asya pràya÷cittis, yady adhi÷ritaü skanded yady udvàsyamànaü yady udvàsitaü yady unnãyamànaü yady unnãtaü yadi puraþ paràhçtaü homàya punar avanãyànyàbhiduhyà yaj¤o hi yaj¤asya pràya÷cittis, vàruõãm çcam anåcya vàruõyà hotavyam, varuõo và etad yaj¤asya gçhõàti yad àrchati niùkçtir evaiùà pràya÷cittis, apratiùekyaü syàt tejaskàmasya brahmavarcasakàmasya, atho tustårùamàõasya, atho yaþ kàmayeta vãro mà àjàyeteti, apratiùikto vai gharmas tejo brahmavarcasam, tejasvã brahmavarcasã bhavati stçõute yaü tustårùate, à hàsya vãro jàyate, àjyena hotavyaü yasyàpratiùekyaü syàt, etad và apratiùiktam, na tu skannasya pràya÷cittir asti, atho na pa÷umàn iva bhavati pa÷ånàü và etat payaþ pravçjyate ÷ucaü pa÷uùu dadhàti tejo '÷àntaü pa÷ån nirdahati tasmàt pratiùekyam eva syàt, yad adbhiþ pratiùi¤ced dharo vinayet, gàüdohasaünejanena pratiùicyam, tad dhi nàpo na payas tad àhuþ skandati và etat, yarhi và etad dohanàt paryàkriyate tarhi skannam antarhità hy asyà vanaspatayas, iti tad adbhir eva pratiùicyam, stokenaikena na haro vinayati ÷ucaü pa÷ånàü ÷amayati pa÷avo vai tejo brahmavarcasam, mithunaü và àpa÷ ca paya÷ ca mithunàt khalu vai prajàþ pa÷avaþ prajàyante tan mithunam, tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate, odanena hotavyaü yasya pràtaùekyaü syàt, eùa hi pratiùiktaþ ÷ànto medhyo mithunaþ prajaniùõuþ //MS_1,8.3// \\ \<àrchati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ prajàpatiþ prajà asçjata tà vai tapasaivàsçjata sa vai sa vàcam evàyachat tapo và eùa upaiti yo vàcaü yachati sçùñiþ prajànàm agnihotram ubhayata eva prajàþ sçjata ita÷ càmuta÷ ca nimrukte sårye vàg yantavyàtho duhyamànàyàm atho adhi÷rite, unnãyamàna eva yantavyàs tad avakëptatamam // udbhavaþ stha // ity avekùeta // ud ahaü prajayà pa÷ubhir bhåyàsam // iti prajàyàþ pa÷ånàü sçùñyai, atho abhy evainad ghàrayati medhyatvàya, agnihotre vai daüpatã vyabhicarete pårvo yajamànasya loko 'paraþ patnyàs, yat pràcãnam udvàsayed yajamànaþ pramãyeta yat pratãcãnaü patnã kaü gharmam abhyudavãvasà iti brahmavàdino vadanti, udãcãnam evodvàsyam agrahaõau saüjãryataþ sarvam àyur itas, nàrtiü nãtas, catur unnayati catuùpadas tena pa÷ån avarunddhe dvir juhoti dvipadas tena yaü kàmayeta, anujyeùñhaü prajayà çdhnuyàd iti tasya pårõam agrà unnayed atha kanãyo 'tha kanãyas, anujyeùñhaü prajayà çdhnoti tad àhuþ kanãyàüsaü và eùa yaj¤akratum upaiti kanãyasãü prajàü kanãyasaþ pa÷ån kanãyo 'nnàdyam, pàpãyàn bhavati saümitam ivàgrà unnayed atha bhåyo 'tha bhåyaþ pårõam uttamam, yaj¤asyàbhikràntyai tad àhus, jyàyàüsaü và eùa yaj¤akratum upaiti bhåyasãü prajàü bhåyasaþ pa÷ån bhåyo 'nnàdyam, vasãyàn bhavati, ardhuko 'sya putraþ kaniùñho bhavatãti yadi kàmayeta sarve sadç÷àþ syur iti sarvànt samàvad unnayet sarve ha sadç÷à bhavanti na pa÷càd upasàdayet, apakràntiþ sà yaj¤asya yatraivonnayet tat sàdayet prataraü và yaj¤asyàbhikràntyai, anudhyàyinaü và etad aparaü karoti yad aparasmiüs tapanti pårvasmin juhvati samayàgniü haranti tenaivainaü prãõàti, atho agnihotrasya và etat pavitram apupod evainat, aparasmàd vai pårvaü sçùñaü tam etàvaty aramayan, tasmàt puro 'nudrutya juhoti // \\ \\ \\ àyur me yacha // iti sàdayati, àyur evàsmin yachati // varco me yacha // iti sàdayati varca evàsmin yachati, oùadhãr và imà rudrà viùeõà¤jan, tàþ pa÷avo nàli÷anta te devàþ prajàpatim evopàdhàvan, sa prajàpatir abravãt, vàryaü vçõai bhàgo me 'stv iti vçõãùveti, abruvant so 'bravãt, maddevatyaiva samidasad iti tasmàt pràjàpatyà samit, deveùu hy asyaiùà vàryavçtà dve samidhau kàrye dve hy àhutã ekaiva kàryà, eko hi prajàpatis, ekadhà khalu vai samiddhas, uta bahvãr àhutayo håyante tà agninànvavàkarot tà asvadayat tàþ punarõavà ajàyanta, etarhi khalu và agnihotriõe dar÷apårõamàsine sarvà oùadhayaþ svadante yat samidham àdadhàti sarvà evàsmà oùadhãþ svadhayàm akaþ //MS_1,8.4// bhår bhuvaþ svaþ // iti purastàd dhotor vadet, etad vai brahma, etat satyam etad çtam, na và etasmàd çte yaj¤o 'sti tasmàd evaü vaditavyam // agnir jyotir jyotir agniþ svàhà // iti garbhiõyà vàcà garbhaü dadhàti mithunayà vàcà mithunaü prajanayati yad vàcà ca juhoti yajuùà ca tan mithunam, yat tåùõãü ca juhoti manasà ca tan mithunam, sthàõur vai pårvàhutis, atihàya pårvàm àhutim uttarà hotavyà sthàõum eva chambañkaroti, uttaràhutir bhåyo hotavyà yaj¤asyàbhikràntyai pa÷ån eva pårvayàhutyà spçõoti brahmavarcasam uttarayà, àgneyã sàyam àhutis tayà retaþ si¤cati tad retaþ siktaü ràtryai garbhaü dadhàti tat sauryà pràtaþ prajanayàm akar iyaü hotavyàtha paràtha punar avastàt pràtar avastàd dhi prajànàü prajàtiþ prajananaü hi saurã tan na sårkùyam, paràparaiva hotavyà yaj¤asyàbhikràntyai, udaïï uddi÷ati // \\ anàbho mçóa dhårte namas te astu rudra mçóa // iti, età vai rudrasya tanvaþ krårà etàni nàmàni, etàbhir và eùa pa÷å¤ ÷amàyate tà evàsya bhàgadheyena ÷amayati, avàcãnaü sàyam avamàrùñi tasmàt sàyam avàcã pruùvaiti, årdhvaü divonmàrùñi tasmàd årdhvà divaiti paràcãnam iva và etad yad agnihotram, yat purastàd yàjuùaü vadati dhçtyà anirmàrgàya yo và agnihotrasya vai÷vadevaü vedàghàtuka enaü pa÷upatir bhavaty aghàtuko 'sya pa÷upatiþ pa÷ån pràï àsãno juhoti devàüs tena prãõàti hutvo¤÷iüùati pa÷ån eva yajamànàyo¤÷iüùati, udaïï uddi÷ati rudraü tena niravadayate dakùiõato nimàrùñi, oùadhã÷ ca tena pitéü÷ ca prãõàti prà÷nàti manuùyàüs tena prãõàti, aïgulyà prà÷nàti sadattvàya na dato gamayet, yad dato gamayet sarpà enaü ghàtukàþ syuþ sarpàn eva ÷amayati, ahiüsàyai // \\ \\ påùàsi // iti yajur vadet pa÷avo vai påùà pa÷ån evàvarunddhe, a÷ànto và eùo 'prãtaþ puruùamedhaü và eùa pratãkùate yajamànam eva havyam, yad agnihotrahavaõãü niùñapaty a÷àntas tena, agnihotrahavaõãü pratapya hasto 'vadheyas, hasto và pratapyàgnihotrahavaõyàm avadheyas tenaivainaü ÷amayati tena prãõàti ÷ànta enaü prãto na hinasti, itthaü paryàvartate, evaü hi yaj¤aþ paryàvartate, atho amuùya và etad àdityasyàvçtam anu paryàvartate hotavyaü gàrhapatyà3n na hotavyà3m iti mãmàüsante, anudhyàyã và eùa råkùas, hotavyam eva // agne gçhapate pariùadya juùasva svàhà // iti juhuyàt tenaivainaü ÷amayati tena prãõàti, atho tenaivainam ananudhyàyinam aråkùaü karoti, atha yat pårvàm àhutiü hutvottaràü hoùyan pratãkùate tenaivainaü ÷amayati tena prãõàti, atho tenaivainam ananudhyàyinam aråkùaü karoti, atha yat pårvàm àhutiü hutvottaràü hoùyan pratãkùate tenaivainaü ÷amayati tena prãõàti, atho tenaivainam ananudhyàyinam aråkùaü karoti, atha yad evàsya gçha upahriyate yad enam agnim abhità àsãnà yàcanti tenaivainaü ÷amayati tena prãõàti, atho tenaivainam ananudhyàyinam aråkùaü karoti //MS_1,8.5// dve duhanty agnihotràya jyàyàn và ekasyàdugdhàd agnihotriõo lokas, yad dve duhanti jyàyàüsaü và etal lokaü yajamàno 'bhijayati manu÷ ca và idaü manàyã ca mithunena pràjanayatàm, yat sthàlyà ca dohanena ca duhanti mithunàd eva prajàyate // \\ sajår jàtavedo divà pçthivyà juùàõo asya haviùo vãhi svàhà // iti juhuyàt, eùà và asya jàtavedasyà tanåþ krårà, etayà và eùa pa÷å¤ ÷amàyate tàm evàsya bhàgadheyena ÷amayati yadi tad ati ÷amàyeta // agne duþ÷ãrtatano juùasva svàhà // iti juhuyàt, eùà và asya ÷çõatã tanåþ krårà, etayà và eùa pa÷å¤ ÷amàyate tàm evàsya bhàgadheyena ÷amayati yadi tad ati ÷amàyeta // dvàda÷a ràtrãþ sàyaüsàyaü juhuyàt, dvàda÷a vai ràtrayaþ saüvatsarasya pratimà saüvatsaro và agnir vai÷vànaras tam àhitàgnayo dar÷apårõamàsina indhate teùàü và çtava eva dàråõi ye sthaviùñhà aïgàràs te màsàs, ye kùodiùñhàs te 'rdhamàsàs, ahoràtràõi murmuràs, yat sadhåmaü jyotis tad vai÷vadevam, yal lohitaü tad vàruõam, yat suvarõaü tad bàrhaspatyam, yan na lohitaü na suvarõaü tan maitram, yad aïgàreùu vyava÷ànteùu lelàyad vãva bhàti tad devànàm àsyam atho amuùya ca và etad àdityasya tejo manyante 'gne÷ ca tasmàt tarhi hotavyam, yad dhy evàsann apidadhàti tad dhinoti, àvir vai nàmaiùàhutis, àvirbhåyaü devamanuùyeùu gachati ya evaü veda na samid abhi hotavai, apratiùñhità sàhutis, no yathà vãvàvasravet, ayatà sà tat tathaiva hotavyaü yathàgniü vyaveyàt sà hi yatà sà pratiùñhità tasmàn mahàn agnihotrasyedhmaþ kàryas, yo vai bahu dadivàn bahv ãjàno 'gnim utsàdayate 'kùit tad vai tasya tad ãjànà vai sukçto 'muü lokaü nakùanti te và ete yan nakùatràõi yad àhus, jyotir avàpàdi tàrakàvàpàdãti te và ete 'vapadyante, àptvà sthite ta idaü yathàlokaü sacante yadàmutaþ pracyavante, atha yo bahu dadivàn bahv ãjàno 'gnihotraü juhoti dar÷apårõamàsau yajate càturmàsyair yajate bahåni satràõy upaiti tasya và etad akùayyam aparimitam, tiro và ãjànàd yaj¤o bhavati tad àbhyàm evàgnibhyàü dagdhavyaþ svaü và etad iùñam anvàrohati, apareõa dagdhavyà3þ pårveõà3 iti mãmàüsante, ubhau samàhçtyàntarà dagdhavyas tad avakëptatamam, gçhõãyàn naktam agnim asuryà vai ràtris, jyotiùaiva tamas tarati divà ha và asmà asmiül loke bhavati pràsmà asau loko bhàti ya evaü veda // \\ \\ bhår bhuvaþ svaþ // iti purastàd dhotor vadet, ebhyo và etal lokebhyà iùñakà upadadhàti svargasya lokasya samaùñyai yat sàyaü juhoti sahasraü tena kàmadughà avarunddhe yat pràtaþ sahasraü tena yad asyàgnir àdhãyate sahasraü tena yamaràjyaü và agniùñomenàbhijayati somaràjyam ukthyena såryaràjyaü ùoóa÷inà svàràjyam atiràtreõa, etàni vai sarvàõãndro 'bhavat, etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda haviùmàn và ekas, devayàjy ekaþ sahasrayàjy ekas, yo 'gnihotraü juhoti sa haviùmàn yo dar÷apårõamàsau yajate sa devayàjã ya÷ càturmàsyair yajate sa sahasrayàjã, agnihotre vai sarve yaj¤akratavaþ sarvàn yaj¤akratån avarunddhe ya evaü vidvàn agnihotraü juhoti //MS_1,8.6// @<[Page I,125]>@ praiyamedhà vai sarve saha brahmàvidus te 'gnihotreõa samaràdhayan, teùàü trir eko 'juhod dvir ekaþ sakçd ekas teùàü yas trir ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãt tredhà và idam agnaye prajàpataye såryàyeti, atha yo dvir ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãt, dvedhà và idam agnaye ca prajàpataye ca sàyam, såryàya ca prajàpataye ca pràtar iti atha yaþ sakçd ajuhot tam apçchan kasmai tvam ahauùãr iti so 'bravãt, ekadhà và idam, prajàpataya eveti teùàü yo dvir ajuhot sa àrdhnot tasyetare sàjàtyam upàyan, çdhnoti ya evaü vidvàn agnihotraü juhoti, upàsya samànàþ sàjàtyaü yanti pradoùam agnihotraü hotavyam, vyuùñàyàü pràtar vçddhàn garbhàn prajanayati tad àhuþ parà và etasyàgnihotraü patati yasya pradoùaü na juhvatãti yadi manyeta çtum atyanaiùam iti // bhår bhuvaþ svaþ // iti purastàd dhotor vadet tenaiva sarvaü nàntareti // doùà vastor namaþ svàhà // iti juhuyàt, çtum eva nàtyanait, hotavyà3n na hotavyà3m iti mãmàüsante yasyàhutam agnihotraü såryo 'bhyudiyàd dhotavyam eva, agnaye và etad dhçtyai guptyai håyate prajananaü tu chambañkaroti yadi manyeta çtum atyanaiùam iti // bhår bhuvaþ svaþ // iti purastàd dhotor vadet tenaiva sarvaü nàntareti // \\ pràtar vastor namaþ svàhà // iti juhuyàt, çtum eva nàtyanait tad yathà kàrudveùiõo juhvaty evam asya hutaü bhavati yasyàgnim anuddhçtaü såryo 'bhinimroced yo bràhmaõo bahuvit sa uddharet sarveõaivainaü brahmaõoddharati, agnihotreõànudravet, bhàgadheyenaivainaü praõayati, atho bhàgadheyenaivainaü samardhayati varo dakùiõà sarvata evainaü digbhyo vareõa cyàvayati yasyobhà anugatà abhinimroced yasya vàbhyudiyàt punaràdheyam eva tasya pràya÷cittis, yathà vai patho vartanã evaü dar÷apårõamàsau yathàntaraivam agnihotram evaü và agnihotriõe dar÷apårõamàsine svargo loko 'nubhàti, upànyàni havãüùi vasanti, atha kasmàd agnihotraü nopavasantãti brahmavàdino vadanti pratataü và etad aparimitam asaüsthitam a÷nàti màüsam upa striyam eti tasmàn nopavasanti pa÷uvratena bhavitavyam, tåùõãm iva pa÷avaþ saübhavanti te medhyàs, yat tåùõãü striyam upaiti medhyataras tena bhavati hiükçtyopeyàt, evam iva hi pa÷ava upayanti medhyatvàya saüsthàpyà3n na saüsthàpyà3m iti mãmàüsante, agnihotraü yat saüsthàpayet tçõam aktvànupraharet sà hy agnihotrasya saüsthitis tad àhus, yadà vai jãyate yadà pramãyate yadàrtim àrchaty athàgnihotraü saütiùñhatà iti tan na saüsthàpyam, manasà và imàü prajàpatiþ paryagçhõàt, iyaü và agnihotrasya vedis, iyam upayàmas, oùadhayo barhiþ pruùvàþ prokùaõãr di÷aþ paridhayas, yat kiücàbhyàdhãyate sa idhmas, yajamàno yåpas, unnãyamàne stheyam evam iva hi yåpaþ samçddhyai madhyato và eùa yaj¤aþ pratato yad agnihotram, tasmàd agnihotrã dar÷apårõamàsã sarvaü barhiùyaü dadàti madhyato hy etad yaj¤asya dãyate yad agnihotre hotavyaü ràjanyasyàgnihotrà3n na hotavyà3m iti mãmàüsante, àmàd iva và eùa yad ràjanyas, bahu và eùo 'yaj¤iyam amedhyaü carati, atyanannaü jinàti bràhmaõam, tasmàd ràjanyasyàgnihotram ahotavyam çtaü vai satyam agnihotraü bràhmaõa çtaü satyam, tasmàd bràhmaõasyaiva hotavyam atho bràhmaõàyaivàsyàgrato gçha àhareyus tad dhutam evàsyàgnihotraü bhavati, atho ya çtam iva satyam iva caret tasya hotavyam anusaütatyai //MS_1,8.7// \\ \\ \\ yàgnihotràyopasçùñà niùãded yasyànnaü nàdyàt tasmai tàü dadyàt, avartiü và eùà yajamànasyànutsahya niùãdati tayaivainàü saha niravadayate gçhe tu tasya tataþ paro nà÷nãyàt, yad a÷nãyàd àrtim àrchet, yasyàhute 'gnihotre pårvo 'gnir anugached agninà ca sahàgnihotreõa coddravet, bhàgadheyenaivainaü praõayati, atho bhàgadheyenaivainaü samardhayati, athàbhimantrayeta // ita eva prathamaü jaj¤e agnir ebhyo yonibhyo adhi jàtavedàþ / sa gàyatryà triùñubhà jagatyànuùñubhà ca devebhyo havyà vahatu prajànan // iti, ete và etasya yonayaþ svebhya evainaü yonibhyo 'dhi prajanayati // iùe ràye ramasva sahase dyumnàyorje 'patyàya // iti, etàny evàvarunddhe, atho ramayaty evainam // samràó asi svaràó asi suùadà sãda // iti suùadaivainaü sàdayati // sàrasvatau tvotsau pràvatàm // iti, çksàme vai sàrasvatà utsau tàbhyàm evainaü pràvati tàbhyàü samardhayati, agnaye jyotiùmate 'ùñàkapàlaü nirvaped vàruõaü yavamayaü caruü yasyàhute 'gnihotre pårvo 'gnir anugachet tamo và etasya yaj¤aü yuvate yasyàhute 'gnihotre pårvo 'gnir anugachati yad agnaye jyotiùmate jyotiùaivàsya yaj¤aü samardhayati vàruõã ràtris, yad vàruõas, varuõàd evàsyàdhi yaj¤aü spçõoti yasyàhute 'gnihotre 'paro 'gnir anugachet tata eva prà¤cam uddhçtyànvavasàyàgnihotraü juhuyàt, athàbhimantrayeta // bhavataü naþ samanasau samokasau sacetasà arepasà iti samanasà evainau karoti yajamànasyàhiüsàyai, etau vai tau yà àhur brahmavàdinas, naikaþ kubjir dvau vyàghrau vivyàceti, agnaye 'gnimate 'ùñàkapàlaü nirvaped yasyàgnà agnim abhyuddhareyus, devatàbhyo và eùa samadaü karoti yasyàgnà agnim abhyuddharanti yad agnaye 'gnimate devatà evàsmai bhåyasãr janayati vasãyàn bhavati //MS_1,8.8// anv agnir uùasàm agram ak÷ad anv ahàni prathamo jàtavedàþ / anu såryasya purutrà ca ra÷mãn anu dyàvàpçthivã àtatantha // ity abhimantrayeta yasyàhutam agnihotraü såryo 'bhyudiyàt, anuk÷àyaivainat punar avarunddhe tad àhus, amuü và eùa lokaü samàrohayati saha prajayà pa÷ubhi÷ ca yajamànasya tasmàd uta bahur àhitàgnir apa÷ur bhavatãti tad upastheyaþ // ihaiva kùemya edhi mà prahàsãr màm amum àmuùyàyaõam // iti, asmin vàvainam etaü loke dàdhàra saha prajayà pa÷ubhi÷ ca yajamàno vasãyàn bhavati maitraü caruü nirvapet sauryam ekakapàlaü yasyàhutam agnihotraü såryo 'bhyudiyàt, mitro và etasya yaj¤aü yuvate yasyàhutam agnihotraü såryo 'bhyudeti mitram ahar yan maitras, mitràd evàsyàdhi yaj¤aü spçõoti, atha yat sauryas, amunaivàsyàdityena purastàd yaj¤aü samardhayati yasyàhutam agnihotraü såryo 'bhyudiyàd agniü samàdhàya vàcaü yatvà daüpatã sarvàhõam upàsãyàtàm, dvayor gavoþ sàyam agnihotraü juhuyàt, ubhayam evàsmai bhàgadheyaü prayachati sàyantanaü ca pràtastanaü ca yad vai puruùasyàmayaty a÷nàtã3 nà÷nàtã3 iti vai tam àhus, nà÷nàtãti ced àhus tad vàva so 'mçteti yan nà÷nãto na vyàharatas, anv evainam amràtàm, tapasainaü punar avarundhàte agnaye vratapataye 'ùñàkapàlaü nirvapet, agnir vai devànàü vratapatis tam eva bhàgadheyenopàsarat sa enaü vratam àlambhayati yasyàgnir apakùàyet, yatraivainam anuparàgachet tat samàdhàyànvavasàyàgnihotraü juhuyàt, eti và etad agnir yad apakùàyati yatraivainam anuparàgachati tata enaü punar avarunddhe, agnaye pathikçte 'ùñàkapàlaü nirvaped yasyàgnir apakùàyet, bahiùpathaü và eùa eti yasyàgnir apakùàyati, agnir vai devànàü pathikçt tam eva bhàgadheyenopàsarat sa enaü panthàm apinayati, anaóvàn dakùiõà sa hi panthàm apivahati, agnaye ÷ucaye 'ùñàkapàlaü nirvaped yasyàbhyàdàvyena saüsçjyeta, a÷ucitara iva và eùa yad abhyàdàvyas, yad agnaye ÷ucaye ÷ucim evainaü medhyaü karoti, agnaye kùàmavate 'ùñàkapàlaü nirvaped yasyàhitàgneþ sato 'gnir gçhàn dahet, agnir và etasya kùàmo gçhàn abhyucyati sa dahaty evàparam, yad agnaye kùàmavate yaivàsya kùàmà priyà tanås tàm evàsya bhàgadheyena ÷amayati, adàhuko 'syàparam agnir gçhàn bhavati yasyàgnir anugachet tebhya evàvakùàõebhyo 'dhi manthitavyas tad enaü svàd yoneþ prajanayati yadi na tàdç÷àni vàvakùàõàni syur bhasmanàraõã saüspç÷ya manthitavyaþ svàd evainaü yoneþ prajanayati, agnaye tapasvate janadvate pàvakavate 'ùñàkapàlaü nirvaped yasyàgnir anugachet, na hi và etasmà apidhãyate 'thaiùo 'nugachati, oùadhayo vai pàvakàs, oùadhãr evàsmai pàvakà bhàgadheyam apidadhàti prajananàya // trayastriü÷at tantavo yaü vitanvata imaü ca yaj¤aü sudhayà dadante / tebhi÷ chidram apidadhmo yad atra svàhà yaj¤o apyetu devàn // iti juhuyàd yady ano và ratho vàntarà viyàyàt, evàvanto vai yaj¤asya tantavas, devatà và etàs tàn và etat samavçkùat tàþ saüdadhàti, etad dha sma và àhur dàkùàyaõàs tantånt samavçkùad gàm anvatyàvartayeti gaur hi yaj¤iyà medhyà, idaü viùõur vicakramà iti padaü yopayati viùõoþ svid eva yaj¤asya vikràntam akar apo 'nvatiùi¤cati ÷àntyai //MS_1,8.9// raudraü gavi sat, vàyavyam upàvasçùñam à÷vinaü duhyamànam, saumyaü dugdham, vàruõam adhi÷ritam, maitraü ÷arogçhãtam, màrutaü bindumat pauùõam udantam, sàrasvataü viùyaõõam, vaiùõavaü pratinãyamànam, svargyam udvàsitam, tvaùñur unnãyamànam, dhàtur unnãtam, vai÷vakarmaõam udyatam, sàvitraü praõãyamànam, dyàvàpçthivãyaü prahriyamàõam aindràgnam upasannam, pràjàpatyaü samidhi vai÷vadevaü hutam //MS_1,8.10// @<[Page I,131]>@ cittiþ sruk cittam àjyam, vàg vedis, àdhãtaü barhiþ keto agnis, vij¤àtam agnãt, vàcaspatir hotà mana upavaktà pràõo haviþ sàmàdhvaryus, indraü gacha svàhà pçthivã hotà dyaur adhvaryus tvaùñàgnãt, mitra upavaktà vàcaspate vàco vãryeõa saübhçtatamenàyakùase yaj¤apataye vàryamà svas kar vàcaspatiþ somam apàt, jajanad indram indriyàya somaþ somasya pibatu ÷ukraþ ÷ukrasya pibatu ÷ràtàs ta indra somà vàtàpayo havana÷rutas, agnir hotà, a÷vinàdhvaryå rudro agnãt, bçhaspatir upavaktà vàcaspate hinvidhe nàman vidhema te nàma vidhes tvam asmàkaü nàma vàcaspatiþ somam apàt, àsmàsu nçmõaü dhàt somaþ somasya pibatu ÷ukraþ ÷ukrasya pibatu ÷ràtàs ta indra somà vàtàpayo havana÷rutas, mahàhavir hotà satyahavir adhvaryus acittapàjà agnãt, acittamanà upavaktà, anàdhçùya÷ càpratidhçùya÷ càbhigarau, ayàsya udgàtà vidhe nàman vidhema te nàma vidhes tvam asmàkaü nàma mà devànàü tantu÷ chedi mà manuùyàõàm, namo màtre pçthivyai //MS_1,9.1// @<[Page I,132]>@ agnir yajurbhiþ savità stomais, indra ukthàmadais, bçhaspati÷ chandobhis, aditir apa÷ ca barhi÷ ca, àdityà àjyais, marutaþ sadohavirdhànais, viùõur dãkùàtapobhyàm, mitràvaruõau dhiùõyais, a÷vina à÷irà tvaùñà samidhà påùà svàhàkàrais, vàg vàyoþ patnã pathyà påùõaþ pçthivy agneþ senendrasya dhenà bçhaspates, gàyatrã vasåõàm, triùñub rudràõàm, jagaty àdityànàm anuùñub mitrasya viràó varuõasya païktir viùõos, dãkùà somasya //MS_1,9.2// prajàpatir và eka àsãt so 'kàmayata yaj¤o bhåtvà prajàþ sçjeyeti sa da÷ahotàraü yaj¤am àtmànaü vyadhatta sa cittiü srucam akuruta cittam àjyaü vàcaü vedim àdhãtaü barhiþ sa da÷adhàtmànaü vidhàya mithunaü kçtvàyatanam aichat sa vai trivçta eva pràõàn àyatanam acàyat taiþ prajà asçjata, årdhvam udatçõat pårvapakùaþ pa¤cada÷as tena devàn asçjata te devà årdhvà àpyàyanta, årdhva àpyàyate ya evaü veda, avàï avàtçõad aparapakùaþ pa¤cada÷as tenàsuràn asçjata te 'surà avà¤caþ pràdhvaüsanta pràsya bhràtçvyo dhvaüsate ya evaü veda divà devàn asçjata naktam asuràn, te devàþ ÷uklà abhavan kçùõà asuràþ satyena devàn asçjatànçtenàsuràn, te devàþ satyam abhavan, ançtam asuràs, dakùiõena hastena devàn asçjata savyenàsuràn, te devà vãryavanto 'bhavan mçddhà asuràs tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati so 'manyata kva hoùyàmãti sa tad eva nàvindat prajàpatir yatràhoùyan no asyànyad dhotvam àsãt pràõàt sa và indram evàntar àtmanàyatanam acàyat sa indraü gacha svàhety apànat, vãryaü vai pràõo vãryam indras, vãrya eva vãryam ajuhot //MS_1,9.3// \\ te vai caturhotàro vyasãdant somagçhapatayà indraü janiyiùyàmà iti pçthivã hotàsãd dyaur adhvaryus tvaùñàgnãn mitra upavaktà te và etau grahà agçhõata vàcaspate vàco vãryeõa saübhçtatamenàyakùase yaj¤apataye vàryam à svas kar iti ta ekaviü÷am àyatanam acàyan, tenendram ajanayan, ta indraü janayitvàbruvan, svar ayàmeti te vai pa¤cahotàro nyasãdan varuõagçhapatayas, agnir hotàsãt, a÷vinàdhvaryå rudro agnãd bçhaspatir upavaktà yad a÷vineti tena pa¤cahotà te và etau grahà agçhõata vàcaspate hinvidhe nàman vidhema te nàma vidhes tvam asmàkaü nàmeti te triõavam àyatanam acàyan, taü setuü kçtvà svaràyan, tena pa÷ån asçjanta tàn devatàbhyo 'nayan yamàyà÷vam anayan, tasyàrdham indriyasyàpàkràmat sa etaü pratigraham apa÷yat // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü pratigçhõàmi yamàya tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàt, mayo mahyaü pratigrahãtre // iti so 'rdham indriyasyopàdhatta, ardham indriyasyopadhatte ya evaü vidvàn a÷vaü pratigçhõàti, atha yo 'vidvàn pratigçhõàty ardham asyendriyasyàpakràmati rudràya gàm anayan, tasya tçtãyamindriyasyàpàkràmat sa etaü pratigraham apa÷yat // rudràya tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa tçtãyam indriyasyopàdhatta tçtãyam indriyasyopadhatte ya evaü vidvàn gàü pratigçhõàti, atha yo 'vidvàn pratigçhõàti tçtãyam asyendriyasyàpakràmati, agnaye hiraõyam anayan, tasya caturtham indriyasyàpàkràmat sa etaü pratigraham apa÷yat // \\ agnaye tvà mahyaü varuõo dadàti so 'mçtatvam a÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa caturtham indriyasyopàdhatta caturtham indriyasyopadhatte ya evaü vidvàn hiraõyaü pratigçhõàti, atha yo 'vidvàn pratigçhõàti caturtham asyendriyasyàpakràmati bçhaspataye vàso 'nayan, tasya pa¤camam indriyasyàpàkràmat sa etaü pratigraham apa÷yat // gnàs tvàkçntann apaso 'tanvata dhiyo 'vayan bçhaspataye tvà mahyaü varuõo dadàti so 'mçtatvama÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa pa¤camam indriyasyopàdhatta pa¤camam indriyasyopadhatte ya evaü vidvàn vàsaþ pratigçhõàti, atha yo 'vidvàn pratigçhõàti pa¤camam asyendriyasyàpakràmti, uttànàyàïgirasàyàpràõad anayaüs tasya ùaùñhamindriyasyàpàkràmat sa etaü pratigraham apa÷yat // uttànàya tvàïgirasàya mahyaü varuõo dadàti so 'mçtatvama÷ãya mayo dàtre bhåyàn mayo mahyaü pratigrahãtre // iti sa ùaùñham indriyasyopàdhatta ùaùñham indriyasyopadhatte ya evaü vidvàn apràõat pratigçhõàti, atha yo 'vidvàn pratigçhõàti ùaùñham asyendriyasyàpakràmati // @<[Page I,135]>@ ka idaü kasmà adàt kàmaþ kàmàyàdàt kàmo dàtà kàmaþ pratigrahãtà kàmàya tvà pratigçhõàmi kàmaitat te // iti samudro vai kàmas, dakùiõà kàmo dakùiõayaiva dakùiõàü pratigçhõàti yo vai tàü devatàü veda yàgre dakùiõàm anayad dakùiõãyo ha bhavati nayati dakùiõàm //MS_1,9.4// te vai svaryanto 'bruvan, ato no yåpaü prayachata kenàyatanenàtraiva vetsyathety abruvan, te vai saptahotàro nyasãdann aryamagçhapatayas, mahàhavir hotàsãt satyahavir adhvaryus, acittapàjà agnãt, acittamanà upavaktà, anàdhçùya÷ càpratidhçùya÷ càbhigaràs, ayàsya udgàtà te và etaü graham agçhõata vidhe nàmanvidhema te nàma vidhes tvam asmàkaü nàmeti te trayastriü÷am àyatanam acàyan, tenedaü samatanvan, saptahotrà ca và idaü saütataü trayastriü÷ena ca yad idaü devamanuùyà anyo 'nyasmai saüprayacchate pràõo vai da÷ahotà cakùu÷ caturhotà ÷rotraü pa¤cahotà vàk càtmà ca saptahotà, agnihotraü vai da÷ahotà dar÷apårõamàsau caturhotà càturmàsyàni pa¤cahotà saumyo 'dhvaraþ saptahotà, àyuùe kam agnihotraü håyate sarvam àyur eti ya evaü veda cakùuùe kaü dar÷apårõamàsà ijyete na cakùuùo gçhe ya evaü veda ÷rotràya kaü càturmàsyànãjyante na ÷rotrasya gçhe ya evaü veda vàce càtmane ca kaü saumyo 'dhvara ijyate na vàco nàtmano gçhe ya evaü veda prajàpatir vai da÷ahotà, ekaþ san bhåyiùñhabhàg vyàhçtãnàm ekaþ san bhåyiùñho bhavati ya evaü veda tejase kaü pårõamà ijyate saumyo vai bràhmaõo devatayà gàyatrachandàs, gàyatro 'gniþ sve vàvàsmà etad devate saprasthe akar nàsyànyo yogakùemasye÷e, àyuùe kam amàvàsyejyate samãva và eùa àbhriyate sarvam àyur eti ya evaü veda svargàya lokàya kaü saumyo 'dhvara ijyate, eti svargaü lokaü ya evaü veda da÷ahotràgnihotram unnãtam abhimç÷et, da÷ahotrà vai devà agnihotram asçjanta prajàtam enat sçùñam àlabdha caturhotrà dar÷apårõamàsà abhimç÷et, caturhotrà vai devà dar÷apårõamàsà asçjanta prajàtà enau sçùñà àlabdha pa¤cahotrà càturmàsyàny abhimç÷et pa¤cahotrà vai devà÷ càturmàsyàny asçjanta prajàtàny enàni sçùñàny àlabdha saptahotrà saumyam adhvaram abhimç÷et saptahotrà vai devàþ saumyam adhvaram asçjanta prajàtam enaü sçùñam àlabdha da÷ahotàraü vadet purastàt sàmidhenãnàm, prajàpatir vai da÷ahotà yaj¤amukhaü sàmidhenyas mithunaü vàvàsyaitad yaj¤amukhe dadhàti caturhotàraü vadet purastàt prayàjànàm, caturhotrà vai devà indram ajanayan, indraü vàvàsyaitad yaj¤e 'jãjanat sendreõa yaj¤ena yajate pa¤cahotàraü vadet purastàd dhaviùàm, pa¤cahotrà vai devàþ pa÷ån asçjanta paràsuràn abhàvayan pa÷ån eva sçjate parà bhràtçvyaü bhàvayati saptahotàraü vadet purastàd anuyàjànàm, saptahotrà vai devàþ svar àyan, svar evaiti da÷ahotàraü vadet purastàd bahiùpavamànasya prajàpatir vai da÷ahotà yaj¤amukhaü bahiùpavamànam, mithunaü vàvàsyaitad yaj¤amukhe dadhàti caturhotàraü vadet purastàd àjyànàm, pa¤cahotàraü vadet purastàn màdhyaüdinasya pavamànasya saptahotàraü vadet purastàd àrbhavasya pavamànasya saptahotrà vai devàþ svar àyan, svar evaiti yo vai caturhotãn anusavanaü tarpayitavyàn veda tçpyati prajayà ca pa÷ubhi÷ ca, ete vai caturhotàro 'nusavanaü tarpayitavyà yad bràhmaõà bahuvidas tàn eva tarpayati ta enaü tçptàþ prajayà ca pa÷ubhi÷ ca tarpayanti //MS_1,9.5// \\ \\ \\ yaþ prajayà pa÷ubhir na prajàyeta sa dvàda÷àhàni baràsãü paridhàya taptaü pibann adhaþ ÷ayãta tapo vai taptvà prajàpatir vidhàyàtmànaü mithunaü kçtvà prajayà ca pa÷ubhi÷ ca pràjàyata, avihito hi và eùo 'mithunas, athaiùa na prajàyate tat tapa eva taptvà vidhàyàtmànaü mithunaü kçtvà prajayà ca pa÷ubhi÷ ca prajàyate prajàpatir vai da÷ahotà jyàyàn vai prajàpatir homàt tasmàt tan na juhvati pràõyàpànet, apànam eva pràõaü juhoti saügràmiõaü caturhotrà yàjayet, caturgçhãtam àjyaü kçtvà caturhotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdham, caturhotrà vai devà indram ajanayan yatarasmin khalu vai saügràma indro bhavati sa jayati, indraü vàvàsyaitat saügràme 'jãjanat, jayati saügràmam, prajàkàmaü caturhotrà yàjayet, caturgçhãtam àjyaü kçtvà caturhotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdham, caturhotrà vai devà indram ajanayan prajàm asmai janayati neva tv aparo 'nujàyate tejasvãva tu bhavati sarveõa hy enam indriyeõa janayati pa÷ukàmaü pa¤cahotrà yàjayet, caturgçhãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdham, pa¤cahotrà vai devàþ pa÷ån asçjanta pa÷ån eva sçjate bhràtçvyavantaü pa¤cahotrà yàjayet, caturgçhãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdham, pa¤cahotrà vai devà asuràn paràbhàvayan parà pàpmànaü bhràtçvyaü bhàvayati svargakàmaü pa¤cahotrà yàjayet, caturgçthãtam àjyaü kçtvà pa¤cahotàraü vyàcakùãta pårveõa graheõàrdhaü juhuyàd uttareõàrdham, pa¤cahotrà vai devàþ svar àyan, svar evaiti yo yaj¤asya saüsthàm anu pàpãyàn manyeta taü saptahotrà yàjayet saptahotrà vai devà idaü samatanvan, samatata tàjak tàdçï punar bhavati yàdçk san yajate //MS_1,9.6// brahmavàdino vadanti yad eko yaj¤a÷ caturhotàtha kasmàt sarve caturhotàra ucyantà iti catvàro và ete yaj¤às teùàü catvàro hotàras tac caturhotçõàü caturhotçtvam, caturõàm ekaþ saüvatsaraü nà÷nãyàt tad vratam annaü vai caturhotàras, annavàn bhavati ya evaü veda, atha yam anåcànaü santaü nopanamet so 'raõyaü paretya bràhmaõam upadraùñàraü kçtvà caturhotãn vyàcakùãta brahmaõo và etad udaraõaü yac caturhotràras, bràhmaõa upadraùñà, upadraùñur evànte brahmàvir akar, tad enam àvirbhåtam àvidaü gamayati, atha yau vi÷apeyàtàm ahaü bhåyo vedàhaü bhåyo vedeti, eùa vàva bhåyo veda ya÷ caturhotãn veda caturhotàro vai yaj¤asya yonis, caturhotçbhyo 'dhi yaj¤o nirmitas, nainaü vi÷aptaü hinasti caturhotàraü vaded da÷ame 'hann annakàmas, annaü vai caturhotàras, anto da÷amam ahar antam eva gatvànnàdyam avarunddhe, etad và asyaitarhy aprayuktam etad anavaruddham, tad eva prayuïkte tad avarunddhe, iyaü vai sarparàj¤ã tasyà và etad ukthaü yac caturhotàras, hotà vadati stutaü và etad anu÷aüsati na hi stutam ananu÷astam asti //MS_1,9.7// devà÷ ca và asurà÷ càspardhanta te vai samàvad eva yaj¤e kurvàõà àyan yad eva devà akurvata tad asurà akurvata tena vyàvçtam agachan, te devà abruvan, etemaü yaj¤aü tira upary asurebhyas taüsyàmahà iti tam etàva¤÷a àdàyodakràman, agnir yajurbhiþ savità stomais, indra ukthàmadais, bçhaspati÷ chandobhir iti taü tira upary asurebhyo 'tanvata tam eùàü yaj¤am asurà nànvavàyan, tena và enàn apànudanta tato devà abhavan paràsuràs tad ya evaü veda tira upari bhràtçvyàd yaj¤aü tanute bhavaty àtmanà paràsya bhràtçvyo bhavati, etair eva juhuyàt samçtayaj¤e caturbhi÷caturbhir anvàk÷àyaü purastàt pràtaranuvàkasya, etàvàn vai yaj¤as, yàvàn eva yaj¤as taü vçïkte sayaj¤o bhavaty ayaj¤à itaras, etair eva juhuyàt purastàd dãkùàyàs, eùà vai pratyakùaü dãkùà tàm evàlabdha, etair eva juhuyàt purastàd dvàda÷àhasya, eùa vai pratyakùaü dvàda÷àhas tam evàlabdha, etair evàtithyam abhimç÷et, yaj¤enaiva yaj¤am àlabdha dakùiõato vai devàn asurà yaj¤am ajayan, ta uda¤caþ patnãbhiþ sahàgnãdhraü pràvi÷an, tàn patnãbhiþ saha prak÷àya jihriyato 'surà apàvartanta tàüs tata evànåtthàyàjayan, tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati nàsya bhràtçvyo gçhàn na pa÷ån abhyàrohati, abhi bhràtçvyasya gçhàn abhi pa÷ån àrohati ya evaü veda, etàny evàgnãdhe 'nubråyàt, agnãd vai pàtnãvatasya yajati tçptà patnã reto dhatte pra prajayà ca pa÷ubhi÷ ca prajàyate, etair eva juhuyàd antarà tvaùñàraü ca patnã÷ ca saüvatsaraü prajàkàmas, mithunaü vai tvaùñà ca patnã÷ ca tvaùñàraü và etan mithune 'pyasràñ prajananàya tan mithunam, tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate vindate prajàm àsya vãro jàyate yadi saüvatsaraü juhvan na vinden nàdçtyam //MS_1,9.8// \\ àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro dvàda÷akapàlaþ sàrasvata÷ caruþ pauùõa÷ carus, màrutaþ saptakapàlas, vai÷vadevy àmikùà dyàvàpçthivãyà ekakapàlas, vàjinàü vàjinam àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carus, aindràgno dvàda÷akapàlas, màruty àmikùà vàruõy àmikùà kàya ekakapàlas, vàjinàü vàjinam agnaye 'nãkavate pràtar aùñàkapàlas, marudbhyaþ sàütapanebhyo madhyaüdine carus, marudbhyo gçhamedhebhyaþ sarvàsàü dugdhe sàyam odanam, indrasya niùkàùas, marudbhyaþ krãóibhyaþ sàkaü ra÷mibhiþ saptakapàlas, àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carus, aindràgno dvàda÷akapàlas, indràya vçtraghne carus, vai÷vakarmaõa ekakapàlas, àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro 'ùñàkapàlaþ sàrasvata÷ caruþ pauùõa÷ carus, vàyavyà yavàgåþ pratidhug và, indràya ÷unàsãràya dvàda÷akapàlaþ saurya ekakapàlaþ ùañkapàlaþ puroóà÷o dhànà manthaþ pratipuruùaü puroóà÷à eka÷ càdhy àditya÷ caruþ //MS_1,10.1// agne ver hotram, ver dåtyam årdhvo adhvaro asthàt, avatàü no dyàvàpçthivã sviùñakçd indràya devebhyo bhava, asya ghçtasya haviùo juùàõo vãhi svàhà // praghàsyàn havàmahe maruto yaj¤avàhasaþ / karambheõa sajoùasaþ // mo ùå õa indràtra pçtsu devàstu sma te ÷uùminn avayàþ / mahã cidyasya mãóhuùo yavyà haviùmato maruto vandate gãþ // yad gràme yad araõye yat sabhàyàü yad indriye / yad ena÷ cakçmà vayaü yad apsa÷ cakçmà vayam / tad ekasyàpi cetasi tad ekasyàpi dharmaõi / tasya sarvasyàühaso 'vayajanam asi // akran karma karmakçtaþ saha vàcà mayobhvà / devebhyaþ kamra kçtvàstaü preta sudànavaþ // pårõà darve parà pata supårõà punar àpata / vasneva vikrãõàvahà iùam årjaü ÷atakrato // dehi me dadàmi te ni me dhehi ni te dadhau / apàmityam iva saübhara ko ambàdadate dadat //MS_1,10.2// atra pitaro màdayadhvam // susaüdç÷aü tvà vayaü vaso maghavan mandiùãmahi // pra nånaü pårõavandhuraþ stuto yàsi va÷aü anu yojà nv indra te harã // @<[Page I,143]>@ yad antarikùaü pçthivãm uta dyàü yan màtaraü pitaraü và jihiüsima / agnir nas tasmàd enaso gàrhapatyà unninetu duùkçtàj jàtavedàþ // amãmadanta pitaras, namo vaþ pitara iùe namo vaþ pitara årje namo vaþ pitaraþ ÷uùmàya namo vaþ pitaro rasàya namo vaþ pitaro yaj jãvaü tasmai namo vaþ pitaro yad ghoraü tasmai svadhà vaþ pitaras, namo namo vaþ pitaraþ // eùà yuùmàkaü pitara imà asmàkam, jãvà vo jãvantaþ iha santaþ syàma // paretana pitaraþ somyàso gambhãrebhiþ pathibhiþ pårvebhiþ / dadhatha no draviõaü yac ca bhadraü rayiü ca naþ sarvavãraü niyachata // ayà viùñhà janayan karvaràõi sa hi ghçõir urur varàya gàtuþ / sa pratyaïï aid dharuõo madhvo agraü svàü yat tanåü tanvàm airayata // \\ akùann amãmadanta hy ava priyà adhåùata / astoùata svabhànavo viprà naviùñhayà matã yojà nv indra te harã // mano vyàhuvàmahe nàrà÷aüsena stomena / pitçõàü ca manmabhiþ // à na etu manaþ punaþ kratve dakùàya jãvase / jyok ca såryaü dç÷e // punar naþ pitaro mano dadàtu daivyo janaþ / jãvaü vràtaü sacemahi // agne tam adyà÷vaü na stomaiþ kratuü na bhadraü hçdispç÷am / çdhyàmà tà ohaiþ //MS_1,10.3// àkhuü te rudra pa÷uü karomi, eùa te rudra bhàgas taü juùasva saha svasràmbikayà svàhà // avàmba rudram adimahy ava devaü tryambakam / yathà no vasyasas karad yathà naþ ÷reyasas karat / yathà no bhåyasas karad yathà naþ prataraü tiràd yathà no vyavasàyayàt // bheùajaü gave a÷vàya puruùàya bheùajam / atho asmabhyaü bheùajaü subheùajaü yathàsati sugaü meùàya meùyai // tryambakaü yajàmahe sugandhiü puùñivardhanam / urvàrukam iva bandhanàn mçtyor mukùãya màmçtàt // rudraiùa te bhàgas tenàvasena paro måjavato 'tãhi // pinàkahastaþ kçttivàsà avatatadhanvà //MS_1,10.4// @<[Page I,145]>@ devà÷ ca và asurà÷ càsmiül loka àsant sa prajàpatir akàmayata pràsuràn nudeya prajàþ sçjeyeti sa càturmàsyàny apa÷yat, càturmàsyair vai so 'suràn prànudata càturmàsyaiþ prajà asçjata tad ya evaü vidvàü÷ càturmàsyair yajate pra bhràtçvyaü nudate pra prajayà ca pa÷ubhi÷ ca jàyate, agniùñomàd vai÷vadevaü yaj¤akratuü nirmàya prajàpatiþ prajà asçjata, ukthyàd varuõapraghàsàn yaj¤akratuü nirmàyemàþ prajà varuõenàgràhayat, atiràtràt sàkamedhàn yaj¤akratuü nirmàyendro vçtram ahan, sçùñà và anyàþ prajà àsann asçùñà anyàs, atha prajàpatir akàmayata prajàþ sçjeyeti saüvatsaro vai yaj¤as, yaj¤aþ prajàpatiþ sa ete mithune payasã àtmann adhattodhanyaü ca vahyaü ca, athaitàbhyo devatàbhya etàni havãüùi bhàgaü niravapat taiþ prajà asçjata çtubhyo vai tàþ prajàþ pràjàyanta çtavo và etàni pa¤ca havãüùi pa¤ca hy çtavas tataþ prajàyate, agnir eva pràvàpayat somo vai reto 'dadhàt, mithunaü và agni÷ ca soma÷ ca savità pràsuvat prajananàya saüvatsaro vai savità dvàda÷a màsàþ saüvatsaras tasmàd dvàda÷akapàlas, atho vai÷vadevatvàyaiva dvàda÷akapàlas, upàü÷u yajati, anirukto hi saüvatsaraþ sarasvaty eva sçùñàsu vàcam adadhàt påùaõaü pratiùñhàm abhyasçjyanta vàg vai sarasvatã pa÷avaþ påùà mithunaü vàk ca pa÷ava÷ ca madhyataþ prajàpatinàsçjyanta, antato mithunàd viùåcãþ pràjàyanta tan madhyata evaitat prajàpatinà sçjyante, athàdo 'ntato mithunàd viùåcãþ prajàyante vàrtraghnàni và etàni havãüùi, agninà và anãkenendro vçtram ahan, somena ràj¤à savitçprasåtaþ sarasvatyà cetrà påùainaü vãryeõànvatiùñhata vijitir và etàni havãüùi, indro vai vçtram ahan, sa viùvaï vãryeõa vyàrchat tad idaü sarvaü pràvi÷ad apa oùadhãr vanaspatãn, tena devà a÷ràmyan, tat samanayan, tat sànnàyyasya sànnàyyatvam, tad ya evaü vidvànt sànnàyyena yajata çdhnoti //MS_1,10.5// mithunaü vai dadhi ca ÷çtaü ca, atha yat saüsçùñam àõóam iva mastv iva parãva dadç÷e garbha eva sa tapaso vai prajàþ pràjàyanta tapastvaü và etad gachati ya¤ ÷çtatvaü gachati tataþ prajàyate, athaiùà vai÷vadevy àmikùà prajàpatiþ prajà asçjata tà vai÷vadevenaivàsçjata tasmàd imà vai÷vadevãþ prajàs, vi÷vàn devàn yajati stokà vai vi÷ve devàs tàn và etad yajati, atho amutaþpradànàd dhi manuùyà yaj¤am upajãvanti yonir và eùa prajànàm, taü maruto 'bhyakàmayanta tato 'ühogçhãtà asçjyanta yat svatavadbhyaþ svatvàyaiva niùkçtyai prajanano và eùa pa÷ånàm, yan màrutaþ saptakapàlo bhavati sapta hi marutas, viõ marutas, atho niravattyà eva màrutas, atho gràmyam evaitenànnàdyam avarunddhe //MS_1,10.6// tà vai÷vadevena sçùñà viùåcãr vyudàyan, tàþ prajàpatir dyàvàpçthivãyena paryagçhõàt, yad dyàvàpçthivãyaþ prajànàü sçùñànàü parigçhãtyai yad ekakapàlas tena pràjàpatyaþ prajàpatà eva devatàsu pratitiùñhati yajamàno và ekakapàlas, àhavanãyaþ svargo lokas, yat sarvahutaü karoti havirbhåtam evainaü svargaü lokaü gamayati yajamànaü vai hårchantaü prajà anuhårchanti yajamànaü pratitiùñhantaü prajà anupratitiùñhanti, çjur hotavyaþ pratiùñhityai sarvahutaü karoti pratiùñhityai yajamàno và ekakapàlaþ pa÷avo ghçtam, tad abhipåryaþ pa÷ubhir evainaü samardhayati yad abhipårayed adharam enaü pa÷ubhyaþ kuryàd abhu¤janta enaü pa÷avà upatiùñheyus, àviþpçùñhaþ kàryaþ pa÷ubhya evainam uttaram akar bhu¤janta enaü pa÷avà upatiùñhate tan na sårkùyam abhipårya eva na hi pa÷avo na bhu¤janti yat pràï padyeta yajamànaþ pramãyeta yad dakùiõà prajàm asya nirdahet, yat pratyaï patnã pramãyeta yad udaï pa÷ån asya nirdahet, yad uttànaþ patet parjanyo 'varùukaþ syàt punaràdàyàbhighàrya hotavyas, yajamànasya pratiùñhityai varo dakùiõà varenaiva varaü spçõoti, àtmà hi varas tredhàsaünaddhaü barhir bhavati tredhàsaünaddha idhmas tredhàvihitàni càturmàsyàni saüvatsaraü vai càturmàsyàni saüvatsareõàgniü manthanti, agniü vai prajà anuprajàyante prajanano và eùa mathyate, atho vçùàõaü và etad yajamànàya janayanti vasantà yaùñavyam, prajananàya pravaõe yaùñavyam, prajananàya nottaravedim upavapanti prajananàya prasvo bhavanti pra mà janayànãti pa÷avo vai pçùadàjyam, nànàråpà vai pa÷avas tasmàn nànàråpam àgneyaü ghçtam aindraü dadhy aindràgnaü pçùadàjyaü devatayà pràõàpànau và indràgnã mithunaü pràõàpànau mithunayonayaþ prajàs, mithunàt khalu vai prajàþ pa÷avaþ prajàyante tan mithunam, tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate yadi vasantà yajeta dvir upastçõãyàt sakçd abhighàrayet, oùadhayo vai pa÷avas, oùadhãùv eva pa÷ån pratiùñhàpayati yadi pràvçùi yajeta sakçd upastçõãyàd dvir abhighàrayet, vçùñyaiva pa÷ån abhijigharti //MS_1,10.7// pràõebhyo vai tàþ prajàþ pràjàyanta pràõà và etàni nava havãüùi nava hi pràõàs, àtmà devatà tataþ prajàyate nava prayàjàs, navànuyàjàs, dvà àjyabhàgau, aùñau havãüùi, agnaye samavadyati vàjino yajati tat triü÷as triü÷adakùarà viràó viràjy eva pratitiùñhati viràjo vai yoneþ prajàpatiþ prajà asçjata viràjo và etad yoner yajamànaþ prajàyate triü÷attriü÷ad vai ràtrayo màsas, yo màsaþ sa saüvatsaraþ saüvatsaraþ prajàpatis tat prajàpate÷ ca và etad viràja÷ ca yoner mithunàd yajamànaþ prajàyate, ekaikayà và àhutyà dvàda÷advàda÷a ràtrãr ayuvata tà yàvatãþ saükhyàne tàvatãþ saüvatsarasya ràtrayaþ saüvatsaram eva bhràtçvyàd yuvate vai÷vadevena caturo màso 'yuvata varuõapraghàsaiþ paràü÷ caturaþ sàkamedhaiþ paràü÷ caturas tàn eva bhràtçvyàd yuvata çtuyàjã và anya÷ càturmàsyayàjy anyas, yo vasanto 'bhåt pràvçó abhå¤ ÷arad abhåd iti yajate sa çtuyàjã, atha yas trayoda÷aü màsaü saüpàdayati trayoda÷aü màsam abhiyajate sa càturmàsyayàjã, çjåüs trãn iùñvà caturtham utsçjeta çjå dvau parà iùñvà tçtãyam utsçjeta ye vai trayaþ saüvatsaràs teùàü ùañtriü÷at pårõamàsàs, yau dvau tayo÷ caturviü÷atis tad ye 'mã ùañ triü÷aty adhi tàn asyàü caturviü÷atyàm upasaüpàdayati, eùa vàva sa trayoda÷o màsas tam evaitat saüpàdayati tam abhiyajate vai÷vadevena yajeta pa÷ukàmas, na varuõapraghàsair na sàkamedhaiþ sarvo vai puruùaþ sàhasro jàyate yàvattarasaü tv evaiti prajananaü và etad dhavir yad vai÷vadevam, yad vai÷vadevena yajate prajananàya và etad yajate svàü màtràü gachànãti sa yadà sahasraü pa÷ån gached atha varuõapraghàsair yajeta yad evàdaþ sahasram agaüs tasyaitad aüho 'vayajati //MS_1,10.8// \\ \\ \\ yad barhiþ prayàjeùu yajati, oùadhãs tad yajati yad barhir anuyàjeùu phalaü tat, yad barhir vàritãnàm, yad evàdaþ phalàt prajàyate tad etad yajati yad duras, upasthaü tat, yad uùàsànaktà vyuùñiü caiva nimruktiü ca yaj joùñrã yad eva jàtaü ca janiùyamàõaü ca yad årjàhutã yad evàtti ca pibati ca yad daivyà hotàreme eva yat tisro devãs, vàg vai tisro devãs, vàcaü và etad yajati, atho chandàüsi vai vàk chandàüsi và etad yajati tanånapàd vai yaj¤o 'prasçtas, narà÷aüsaþ prasçtas tasmàt tanånapàtaü prayàjeùu yajati, aprasçto hi tarhi yaj¤as tasmàd u narà÷aüsam anuyàjeùu yajati prasçto hi tarhi yaj¤as, vanaspatiü yajati somo vai vanaspatiþ saumãr imàþ prajàþ prajàsv eva rasaü dadhàti tvaùñàraü yajati tvaùñà hi råpàõi vikaroti vàjino yajati pa÷avo vai vàjinas tàn và etad yajati, atho chandàüsi vai vàjinas, chandàüsi và etad yajati pa÷avo vai vàjinas tan na saüsthàpyam, yat saüsthàpayet tàn eva saüsthàpayet, asaüsthità hy ete sadadi prajàyante na và eùa suyaj¤a iva saüsthite hi prahçteùu paridhiùu juhoti yad avyavànan yajati tena yaj¤aþ kriyate, anuyajati samiùñyà eva pratiùñhityai barhir anuùi¤can gçhõàti, çùabheùv eva reto dadhàti, årdhvaj¤ur àsãno yajati, årdhvaj¤avo hi pa÷avaþ pa÷uùu reto dadhati, atho jårdhvaj¤ur hi prajàpatiþ prajà asçjata digbhyo juhoti, imà eva di÷o rasena vyunatti pràcãm uttamàü juhoti pràcãm eva di÷aü punar upàvartante samupahvayante somapãtha iva hy eùa çtvijaþ prà÷nanti // vàjino me yaj¤aü vahàn // iti samàva¤÷o bhakùayanti samàva¤÷a eva vàjaü vibhajante, àtmanà prà÷nàti, àtmann eva vàjaü dhatte //MS_1,10.9// tà vai÷vadevena sçùñàs tasmiüs taruõimani varuõo 'gçhõàt tad àhus, ati vai tàþ prajàpatim acaran, tà aticarantãr varuõenàgràhayat tasmàt pità nàticaritavà iti vai÷vadevena vai prajàpatiþ prajà asçjata tasya maruto havyaü vyamathnata tato 'ühogçhãtà asçjyanta tàbhyo bheùajam aichat tad và àtmann evaichat sa etat paya àtmano 'dhi niramimãta tenàbhyo 'üho 'vàyajat tad aühaso và eùàveùñir yad varuõapraghàsàs, yad varuõapraghàsair yajate sarvasyàühaso 'veùñyai jagdhàd vai tàþ prajà varuõo 'gçhõàt tasmàd varuõapraghàsàs, yàvat kumàre 'mõo jàta enas tàvad asminn eno bhavati yo varuõapraghàsair yajate sàvitro 'ùñàkapàlo bhavati gàyatro vai devànàü savità dvàda÷akapàla aindràgno devatayà yad vai tad varuõagçhãtà avevlãyanteva tad àsv indràgnã balam adhattàm, ÷ithirà vai tàþ prajà varuõo 'gçhõàt tàsv indràgnã balam adhattam ojo vai vãryam indràgnã ojo và etad vãryaü madhyataþ prajànàü dhãyate na vai tàþ pràõan, tà apràõatãr varuõo 'gçhõàt pràõàpànau và indràgnã pràõàpànau và etan mukhataþ prajànàü dhãyate athaitàni pa¤ca havãüùi saütatyai niravattyai màrutã nirvaruõatvàya vàruõã kantvàya kàyas, yad vai tad varuõagçhãtàbhyaþ kam abhavat tasmàt kàyaþ prajàpatir vai kaþ prajàpatir vai tàþ prajà varuõenàgràhayat, yat kàyas, àtmana evainà varuõàn mu¤cati //MS_1,10.10// \\ çtaü vai satyaü yaj¤as, ançtaü strã, ançtaü và eùà karoti yà patyuþ krãtà saty athànyai÷ carati, ançtam eva niravadàya çtaü satyam upaiti yan mithuyà pratibråyàt priyatamena yàjayet, atha yad vàcayati medhyàm evainàü karoti, àmapeùà bhavanti sarvasyàühaso 'veùñyai yad bhçjyeyur anaveùñam aühaþ syàt pàtrebhyo vai tàþ prajà varuõo 'gçhõàt, yat pàtràõi pàtrebhya evainà varuõàn mu¤cati pratipuruùaü bhavanti pratipuruùam evàüho 'vayajati, ekam adhi bhavati garbhebhyas tena niravadayate, annàd vai tàþ prajà varuõo 'gçhõàt, ÷årpeõànnaü bibhrati tasmठ÷årpeõa juhutaþ strãpuüsau juhutas, mithunà eva prajà varuõàn mu¤cataþ purastàt pratya¤cau tiùñhantau juhutaþ purastàd evàüho 'vayajatas, yat pràtràõi ya eva dvipàdaþ pa÷avo mithunàs teùàm etat purastàd aüho 'vayajatas, atha yan meùa÷ ca meùã ca ya eva catuùpàdaþ pa÷avo mithunàs teùàm etad upariùñàd aüho 'vayajatas, ubhayata evàüho 'vayajataþ purastàc copariùñàc ca //MS_1,10.11// yad vai prajà varuõo gçhõàti ÷amyaü caiva yavaü càpi na gçhõàti hemanto hi varuõas, yà evàvaruõagçhãtau tàbhyàm evainà varuõàn mu¤cati varuõo vai yavo varuõadevatyaþ svenaivainà bhàgadheyena varuõàn mu¤cati, ançtàd vai tàþ prajà varuõo 'gçhõàt, yad età ançtapa÷å ançtàd evainà varuõàn mu¤catas, mithunau bhavatas, mithunà eva prajà varuõàn mu¤catas, loma÷au bhavatas, medhyatvàya ye hi pa÷avo loma jagçhus te medhaü pràpuþ ÷amãparõàni bhavanti ÷aütvàya bhårjo vai nàmaiùa vçkùaþ kàryà etasya srucaþ prajàpatir và annàdyam avarundhaü nà÷aknot ta¤ ÷atedhmenàvàrunddha paraþ÷atàni kàryàõi, annàdyasyàvaruddhyai sahasredhmo ha tv evàühaso 'veùñiü vivyàca paraþsahasràõi kàryàõi sarvasyàühaso 'veùñyai yadà pàtràõi juhvaty athàgniü saümàrùñi yasminn evàüho 'vàyàkùus tasminn utpåte devatà yajà iti, indro vai yatãnt sàlàvçkeyebhyaþ pràyachat teùàü và etàni ÷ãrùàõi yat kharjåràþ somapãtho và eùo 'syà udaiùad yat karãràõi saumyàni vai karãràõi saumã ha tv evàhutir amuto vçùñiü cyàvayati yat karãràõi bhavanti vçùñyà annàdyasyàvaruddhyai //MS_1,10.12// \\ prajàpater và etaj jyeùñhaü tokaü yat parvatàs te pakùiõa àsan, te paràpàtam àsata yatrayatràkàmayanta, atha và iyaü tarhi ÷ithiràsãt teùàm indraþ pakùàn achinat tair imàm adçühat, ye pakùà àsaüs te jãmåtà abhavan, tasmàd ete sadadi parvatam upaplavante yonir hy eùàm eùa tato yaþ prathamo rasaþ pràkùarat tàni karãràõy abhavan, tad etad ut pràvçùi jãmåtàþ plavante yajante varuõapraghàsaiþ karãràõi bhavanti vçùñiü taiþ saütanoti tasmàt tarhi bhåyiùñhaü varùati vçùñiü hi saütanoti na vai vai÷vadeva uttaravedim upavapanti, upàtra vapanti prajàtàþ prajàþ pratigçbhõàd iti yeyam uttarà vedir yà atrãþ prajàs tàsàm eùà yonis tà etàm anuprajàyante yeyaü dakùiõà vedir yà àdyàþ prajàs tàsàm eùà yonis tà etàm anuprajàyante, ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ ca, ayaü vàva hastà àsãn nàyam, tad yeyaü dakùiõà vedis tayemam avindan, tasmàd eùa etasya pariveùñà kanãyàn hi tasmàt kanãyàn jyàyàüsaü pariveveùñi same pràcã bhavataþ samau hãmau prà¤cau hastà asaübhinne bhavataþ sarvasyàühaso 'veùñyai yat saübhindyur anaveùñam aühaþ syàt, ekasyàü pa÷càt saübhinatti, anusaütatyai, upemàü vapati nemàm anvabhyàrohàya kùatraü và indras, viõ marutas, nànà yajataþ pàpavasãyasasya vyàvçttyai yad evàdhvaryuþ karoti tat pratiprasthàtà karoti tasmàd yad ràjà karoti tad viñ karoti na vai vai÷vadeve triü÷ad àhutayaþ santi na sàkamedheùu varuõapraghàseùu vàva triü÷ad àhutayas, vairàjo vai puruùas, da÷a hastyà aïgulayo da÷a pàdyà da÷a pràõàs, yat tarhy avabhçtham abhyavayanti yajamànasya nirvaruõatvàya yad vai yaj¤asya svagàkçtiü na pràpnoti tad varuõo gçhõàti yan niùkàùeõàvabhçtham abhyavayanti yad evàtra varuõaysya nyaktaü tasyaiùà niravattis, anapekùamàõà àyanti varuõasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva varuõaü niravadayante, edho 'sy edhisãmahãti nirvaruõà eva bhåtvaidhitum upayanti samid asi samedhiùãmahãti samiddhyà eva //MS_1,10.13// \\ \\ prajàþ sçùñvàüho 'vayajya so 'kàmayata vçtraü hanyàm iti sa etàbhir devatàbhiþ sayug bhåtvà marudbhir vi÷àgninànãkenopaplàyata sa vçtram etya vçtraü dçùñvoruskambhagçhãto 'nabhidhçùõuvann atiùñhat taü maruto 'dhyaiyanta te 'tyaiùan, tasya yadà marmàgachann athàceùñat saü và enaü tad atapan, tasmàt sàütapanàs agninà và anãkenendro vçtram ahan, tad anãkatvàyaivaiùas, atho agnir vai devànàü senànãs tat senotthàpanãyam evaitat, indro vai vçtràya vajram udyamaü nà÷aknot sa etaü marudbhyo bhàgaü niravapat taü vãryàya samatapan, taü tena vãryeõodayachan, saü và enaü tad atapan, tasmàt sàütapanàs, madhyaüdine carur nirupyas tarhy ubhà antau tapati caruþ syàt taü hi sarvatas tapati devà vai vçtrasya marma nàvindan taü marutaþ kùurapavinà vyayuþ saü và enaü tad atapan, tasmàt sàütapanàþ //MS_1,10.14// \\ te vai ÷vo bhåte vçtraü haniùyantà upàvasan, te 'bruvan kasya vàhedaü ÷vo bhavità kasya và pacateti ta etam odanam apacan, tena pa÷ån acikayus te 'vidur yataràn và ima upàvartsyanti ta idaü bhaviùyantãti tebhyo và etena pràtiùñhan, tàn etenàyachan, tat pa÷ånàü vàvaiùà yatis te vai ÷vovijayino 'vasan, te 'bruvan kasya vàhedaü ÷vo bhavità kasya và pacateti ta etam odanam apacan, te 'bruvan màhutam a÷iùmeti taü marudbhyo gçhamedhebhyo 'juhavuþ pa÷avo vai maruto gçhamedhàþ pa÷ubhyo vai te tam ajuhavus te vai saüyattà àsan, te 'surà devebhyaþ kùudhaü pràhiõvan, tàü devàþ prati÷rutyaitam odanam apacan, sà deveùu lokam avittvà punar asuràn pràvi÷at tato devà abhavan paràsuràs tad ya evaü vidvàn etam odanaü pacati bhavaty àtmanà paràsya bhràtçvyo bhavati, api prative÷aü pacet, bhràtçvyàyaiva kùudhaü prahiõoti yad vai càturmàsyànàü pàkayaj¤asyaiva tad eùàü pa÷avyam, pa÷avyo gçhamedhas, na prayàjàn yajati nànuyàjàn na sàmidhenãr anvàha, àjyabhàgau yajati yaj¤atàyai, agnaye samavadyati, agnir vai samiùñis, agniþ pratiùñhitiþ samiùñyà eva pratiùñhiyai, ióàm upahvayante pa÷avo và ióà pa÷avyo gçhamedhas tasmàd ióàm upahvayante niùkàùaü nidadhàti, anusaütatyai //MS_1,10.15// \\ \\ teùàü và ubhayeùàm indraþ pràvasat te devà etam indràya bhàgaü nyadadhus, asmठ÷vo nihitabhàgo vçõatà iti, çùabham àhvayanti, indraü và etaü nihvayante ruvatho vaùañkàras, atho asuràõàü và etad çùabham atyàhvayanti, asmàn prajanayàd iti savatsà gàvo vasanti sàkamedhatvàya stry a÷nàti sàkamedhatvàya yat strã nà÷nãyàd asàkamedhàþ syus, atha yat stry a÷nàti sàkamedhatvàya nirçtir và etad yaj¤asya gçhõàti yat stry a÷nàti nirçtir hi strã nirçtigçhãtà vai darvis taptaü hy avacarati, eùa khalu vai striyà hasto yad darvis, yad darvyà juhoti nirçtigçhãtayaiva nirçtiü niravadayate sa vai ÷vo bhåte vçtraü hantum upaplàyata taü marutaþ parikrãóanta àsan, te 'syàptvà vyanayan, te 'bhyadharùayan, tasmàt krãóayas te vai saüyattà àsan, te devà asuràõàü param antaü na paràpa÷yan, te marutaþ krãóãn krãóato 'pàpa÷yan, taj jitamanaso và ima iti tebhyo và etaü bhàgaü niravapan, tato và ajayan, taj jitvà evaiùas, asau và àditya indras, ra÷mayaþ krãóayaþ sàkaü ra÷mibhiþ pracarati vijityai devà vai vçtraü hataü na vyajànan, taü marutaþ krãóayo 'dhyakrãóan, tasmàt krãóayas, athaitàni pa¤ca havãüùi saütatyai, athaiùa aindràgnas, indràgnã evàsmai vajram anvabibhçtàm indràgnã asmai vajram abhyavahatàm athaiùa aindras, uddhàraü và etam indrà udaharat vçtraü hatvà tad uddhàra evàsya, eùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate, athaiùa vai÷vakarmaõas, vi÷vàni me karmàõi kçtàny àsann iti vi÷vakarmà hi so 'bhavad vçtraü hatvà, athaiùa àghàras, àhutãnàü saütatyai triü÷atvàya //MS_1,10.16// \\ prajàþ sçùñvàüho 'vayajya vçtraü hatvà te devà amçtatvam evàkàmayanta svargo vai loko 'mçtatvam, saüvatsaraþ svargo lokas, yad dvàda÷àhutayas, amçtatvam eva tena spçõoti, àpad và etat saüvatsaram ati và etat saüvatsaram akramãt, yad dvàda÷àhutayaþ saüvatsaram eva punar abhiparyàvartate, àpad và etat saüvatsaram, saü và etat saüvatsaram akçkùat, yat ùañùañ saüpàdayati ùaó và çtavas tàn và etat saüpàdayati tàn apipàdayati tàn apipadyamànàn anvapipadyate, àpad và etat saüvatsaram, pitaro và çtavas tàn và etat prajanayati tàn prajàyamànàn anu prajàyate tataþ prajàyate, etad và asya saüvatsaro 'bhãùño 'bhåd abhãùñà çtavas, atha và asya pitaro 'nabhãùñàs, yad eùa pitçyaj¤as tenaivàsya pitaro 'bhãùñàþ prãtà bhavanti dakùiõato nirupyam, dakùiõà hi pitçõàm atho àhur ubhayata eva nirupyam iti, ubhaye hãjyante tan na sårkùyam, dakùiõata eva nirupyam, dakùiõà hi pitçõàm, ùañkapàlaþ puroóà÷o bhavati ùaó và çtavas ta evàsyaitenàbhãùñàþ prãtà bhavanti na vai dhànàbhir na manthena yaj¤as, yad eùa puroóà÷as tena yaj¤as, athaità dhànàþ svadhà và età amuùmiül loke, atho aparimità vai saüvatsarasya ràtrayas tà evàsyaitàbhir abhãùñàþ prãtà bhavanti na vai dhànàbhir na puroóà÷ena pitçyaj¤as, yad eùa manthas tena pitçyaj¤as, abhivànyàyà gor dugdhe syàt sà hi pitçõàm, nediùñhaü dakùiõàsãnà upamanthati dakùiõà hi pitçõàm ekayopamanthati, ekà hi pitçõàm ikùu÷alàkayopamanthati sà hi pitçõàm, na pràcy uddhatyà pitçyaj¤o hi na dakùiõà yaj¤o hi, ubhe di÷à antaroddhanti, ubhaye hãjyante, upamålaü barhir dàti tena pitçõàm, yad çtemålam, tena devànàm ubhaye hãjyante pari÷rayanti, antarhità và amuùmàd àdityàt pitaras, atho antarhità hi devebhya÷ ca manuùyebhya÷ ca pitaras tasmàt pari÷rayanti samantaü barhiþ paristçõàti samantaü hãma çtavaþ pariviùñà atho samantàn mà pitaro 'bhisamàgachàn iti, amuùmin vai pårvasminn itarà devatà ijyante yat tatra juhuyàd àhutãþ saüsçjet samadaü kuryàt, gàrhapatye ÷çtaü kurvanti yaj¤atàyai, odanapacanàd agnim àharanti tat svin nànyatà àharanti //MS_1,10.17// \\ u÷antas tvà havàmaha u÷antaþ samidhãmahi / u÷ann u÷ata àvaha pitén haviùe attave // ity anvàha, u÷anto hi pitaras, anuùñubham anvàha, anto và anuùñup, antaþ pitaras tasmàd anuùñubham anvàha, ekàm anvàha, ekalokà hi pitaras trir anvàha tçtãye hi loke pitaras, yad ekàm anvàha tena pitçõàm, yat tris tena devànàm ubhaye hãjyante na hotàraü vçõãte nàrùeyam, mçtyor evainà utsçjati, apabarhiùaþ prayàjàn yajati prajà vai barhiþ prajà eva mçtyor utsçjati saüvyayate vai manuùyebhyaþ kariùyan dakùiõato devebhyà upavyayate, athàtra pràcãnàvãtena bhavyam, vyàvçttyai dakùiõato 'vadàyodaïï atikramya dakùiõà tiùñhan juhoti dakùiõà hi ptçõàm, somam agre yajati somo vai pitçõàü devatà pitçdevatyaþ somas, yat somaü pitçmantaü yajati somapàüs tat pitãn yajati yad barhiùadas, yajvanas tat, yad agniùvàttàn gçhamedhinas tat, yad agniü kavyavàhanam, dve và agnes tanvau havyavàhanyà devebhyo havyaü vahati kavyavàhanyà pitçbhyaþ samiùñyà eva pratiùñhityai dve vai devànàü yàjyànuvàkye pràõyayà yachati gamayaty anyayà, athàtra tisraþ kàryàþ pare hi devebhyaþ pitaras tad yaiùà tçtãyàty evaitayà pràdàt pa¤ca kçtvo 'vadyati pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha // \\ svadhà namaþ // iti vaùañkaroti svadhàkàraþ pitçõàü namaskàro devànàm ubhaye hãjyante sraktiùu nidadhàti devàn vai pitén manuùyà anuprapibante devàn eva pitén ayàñ trir nidadhàti trãn hãdaü puruùàn abhismas trãn paràn anvàcaùñe trayo hi pare pità putraþ pautras, anusaütatyai sarvàsu sraktiùu nidadhàti sarvàsu hi dikùu pitaraþ sarvà evainaü di÷o gamayati nàmuùyàü nidadhàti yad amuùyàü nidadhyàn mçtyunainàþ parive÷ayet tàm evànådyanti, atha yat tasyàü nimàrùñi tàm eva tena prãõàti //MS_1,10.18// \\ atra pitaro màdayadhvam ity uktvà paràyanti ta àhavanãyam upatiùñhante susaüdç÷aü tvà vayam iti, à tamitos tiùñhanti, agnim evopadraùñàraü kçtvàntaü pràõasya gachanti, amãmadanta pitarà ity uktvà prapadyante ta årõàü da÷àü và nyasyanti yad evàtra nigachanti tasyaiùà niravattiþ paretana pitaraþ somyàsà ity àha, anuùaktà và etàn pitaraþ syur vyàvçttyai samantam apaþ pariùi¤can paryeti màrjanam evaiùàm, tad apariùi¤can punaþ paryeti, amuü và ete lokaü nigachanti ye pitçyaj¤ena caranti prajàpatis tv evainàüs tatà unnetum arhati yat pràjàpatyàm çcam anvàha prajàpatir evainàüs tatà unnayati, atha yad apariùi¤can punaþ paryeti, amuü và etaü lokaü punar upàvartante pitén và etad yaj¤o 'gan pàïkto yaj¤as, yat païktyà punar àyanti sahaiva yaj¤enàyanti manasvatãbhir àyanti mana eva punar upahvayante //MS_1,10.19// etad và asya saüvatsaro 'bhãùño 'bhåd abhãùñà çtavas, atha và asya rudrà anabhãùñàs, yad ete tryambakàs tenaivàsya rudrà abhãùñàþ prãtà bhavanti, ekakapàlà bhavanti na vai puruùaþ kapàlair àpyas, ekadhaivainam àpnoti, atho ekà và iyam asyàm eva pratitiùñhati, abhighàryà3 nàbhighàryà3 iti mãmàüsante yad abhighàrayed rudràyàsya pa÷ån apidadhyàt tan na sårkùyam abhighàryà eva na hi havir anabhighçtam asti, ekolmukaü haranti, ekolmukaü hi rudràõàm, dhåpàyad dharanti dhåpàyad dhi rudràõàm etàü di÷aü haranti, eùà hi rudràõàü dik paràcãnaü haranti parà¤cam eva rudraü haranti, àkhuü te rudra pa÷uü karomãty àkhukirà ekam upavapati pa÷ubhyas tena niravadayate tasmàt tàn pa÷upatir ghàtukas, catuùpathe yàjayet, catuùpathe vai rudràõàü gçhàs, gçheùv eva rudraü niravadayate, eùa te rudra bhàgas taü juùasva saha svasràmbikayà svàheti ÷arad vai rudrasya yoniþ svasàmbikà, etàü và eùo 'nvabhyavacarati tasmठ÷aradi bhåyãùñhaü hanti tayaivainaü saha niravadayate madhyamaparõena juhoti tad dhy arakùohatam àraõyena juhoti, araõya eva rudraü niravadayate yat pàtreõa juhuyàd rudraü prajàsv anvavanayet tasmàd àraõyena juhoti, avàmba rudram adimahãti, ançõà evàbhåvan bheùajaü gave a÷vàya puruùàya bheùajam iti, ançõà eva bhåtvà bheùajam akrata tryambakaü yajàmahà iti pariyanti tatràpi patikàmà paryeti pativedanam evàsyàs tat tàn årdhvàn udasya pratilabhante bhagam eva pratilabhante tàn yajamànàya samàvapanti bhagam evàsmai samàvapanti yà patikàmà syàt tasyai samàvapeyus, bhagam evàsyai samàvapanti tàn måte kçtvà vçkùa àsa¤cati // \\ \\ rudraiùa te bhàgas tenàvasena paro måjavato 'tãhi pinàkahastaþ kçttivàsà avatatadhanvà // iti girir vai rudrasya yonis, ato và eùo 'nvabhyavacàraü prajàþ ÷amàyate svenaivainaü bhàgadheyena svaü yoniü gamayati, anapekùamàõà àyanti rudrasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva rudraü niravadayante, ambã vai strã bhaganàmnã tasmàt tryambakàs, yasya vai havir apratiùñhitam apratiùñhitaþ sas, apratiùñhità asya tryambakàs, àdityaü ghçte caruü nirvapet punar etya gçheùu, iyaü và aditis, iyaü pratiùñhà yad àdityas, asyàm eva pratitiùñhati //MS_1,10.20// deva savitaþ prasuva yaj¤aü prasuva yaj¤apatiü bhagàya / divyo gandharvaþ ketapåþ ketaü punàtu vàcaspatir vàcam adya svadàtu naþ // vàjasya nu prasave màtaraü mahãm aditiü nàma vacasà karàmahe / vi÷vaü hy asyàü bhuvanam àvive÷a tasyàü devaþ savità dharmaü sàviùat // apsv antar amçtam apsu bheùajam apàm uta pra÷astiùu / a÷và bhavata vàjinaþ // @<[Page I,162]>@ vàyur và tvà manur và tvà gandharvàþ saptaviü÷atiþ / te agre a÷vam ayu¤jaüs te asmin javam àdadhuþ // apàü napàd à÷uheman ya årmiþ pratårtiþ kakubhvàn vàjasàþ / tena vàjaü seùam // devasya savituþ prasave satyasavaso varùiùñhaü nàkaü ruheyam // devasya vayaü savituþ prasave satyasavanasya bçhaspater vàjino vàjajito vàjaü jeùma //MS_1,11.1// vàjaü vàjino jayatàdhvànaü skabhnuvanto yojanà mimànàþ // kàùñhàü gachata // ÷aü no bhavantu vàjino haveùu devatàtà mitadravaþ svarkàþ / jambhayanto 'hiü vçkaü rakùàüsi sanemy asmad yuyavann amãvàþ // vàjevàje 'vata vàjino no dhaneùu viprà amçtà çtaj¤àþ / asya madhvaþ pibata màdayadhvaü tçptà yàta pathibhir devayànaiþ // te no arvanto havana÷ruto havaü vi÷ve ÷çõvantu vàjino mitadravaþ / sahasrasà medhasàtà saniùyavo maho ye dhanà samitheùu jabhrire // @<[Page I,163]>@ eùa sya vàji kùipaõiü turaõyati grãvàyàü baddho apipakùa àsan / kratuü dadhikràm anu saüsaniùyadat pathàm aïkàüsy anv àpanãphaõat // uta smàsya dravatas turaõyataþ parõaü na ver anu vàti pragardhinaþ / ÷yenasyeva dravato aïkasaü pari dadhikràvõaþ sahorja taritrataþ //MS_1,11.2// à mà vàjasya prasavo jagamyàd à mà dyàvàpçthivi vi÷va÷aübhå / à mà ganta pitaro vi÷varåpà à mà somo amçtatvena gamyàt // indràya vàcaü vadata, indràya vàcaü saüvadata, indraü vàjaü jàpayata, indra vàjaü jaya, iyaü vaþ sà satyà saüvàg abhåd yàm indreõa samadadbhvam ajãjapata vanaspatayas, indràya vàcaü vimucyadhvam, vàjinau vàjajitau vàjaü jitvà bçhaspater bhàgam avajighratam, vàjinau vàjajitau vàjaü jitvà bçhaspater bhàge nimçjyethàm, svo rohàvehi svo rohàvehi svo rohàva, àyur yaj¤ena kalpate pràõo yaj¤ena kalpate cakùur yaj¤ena kalpate ÷rotraü yaj¤ena kalpate mano yaj¤ena kalpate vàg yaj¤ena kalpate brahmà yaj¤ena kalpate pçùñhaü yaj¤ena kalpate svar yaj¤ena kalpate yaj¤o yaj¤ena kalpate vàjàya svàhà prasavàya svàhà, apijàya svàhà kratave svàhà, aharpataye svàhà vàkpataye svàhà vasave svàhà svar mårdhà vaiya÷ano vya÷yann àntyo 'ntyo bhauvanas, bhuvanasya pataye 'dhipataye svàhà, annàya tvà vàjàya tvà vàjajityàyai tvà, iùe tvà, årje tvà rayyai tvà poùàya tvà svar devà agàma, amçtà abhåma prajàpateþ prajà abhåma //MS_1,11.3// \\ agne achà vadeha naþ pratyaï naþ sumanà bhava / pra no yacha vi÷aspate dhanadà asi nas tvam // pra no yachatv aryamà pra bhagaþ pra bçhaspatiþ / pra devàþ prota sånçtà pra vàg devã dadàtu naþ // aryamaõaü bçhaspatim indraü dànàya codaya / vàcaü viùõuü sarasvatãü savitàraü ca vàjinam // somaü ràjànaü varuõam agnim anvàrabhàmahe / àdityàn viùõuü såryaü brahmàõaü ca bçhaspatim // indravàyå susaüdç÷à suhaveha havàmahe / yathà naþ sarvà ij janaþ saügame sumanà asat // vàjasyemaü prasavaþ suùuve 'gre somaü ràjànam oùadhãùv apsu / sa viràjaü paryetu prajànan prajàü puùñiü vardhayamàno asme // vàjasyemàü prasavaþ ÷i÷riye divaü sa oùadhãþ samanaktu ghçtena / tà asmabhyaü madhumatãr bhavantu vayaü ràùñre jàgçyàmà purohitàþ vàjasyedaü prasava àbabhåvemà ca vi÷và bhuvanàni sarvataþ / aditsantaü dàpayatu prajànan rayiü ca naþ sarvavãraü niyachatu // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü sarasvatyà vàcà yantur yantreõa bçhaspatiü sàmràjyàyàbhiùi¤càmi, indraü sàmràjyàyàbhiùi¤càmi, upayàmagçhãto 'si druùadaü tvà nçùadam àyuùadam indràya juùñaü gçhõàmi, eùa te yonis, indràya tvà upayàmagçhãto 'si pçthivãùadaü tvàntarikùasadaü nàkasadam indràya juùñaü gçhõàmi, eùa te yonis, indràya tvà upayàmagçhãto 'si, apsuùadaü tvà ghçtasadaü bhåtasadam indràya juùñaü gçhõàmi, eùa te yonis, indràya tvà upayàmagçhãto 'si graha vi÷vajanãna niyantar vipràyàma te // yàs tisraþ prathamajà divyaþ ko÷aþ samukùitaþ / tàsàü vi÷i÷nànàm iùam årjaü samagrabham // indràya tvà juùñaü gçhõàmi, eùa te yonis, indràya tvà, upayàmagçhãto 'si // apàü rasam udvayasaü såryठ÷ukraü samàbhçtam / apàü rasasya yo rasas taü te gçbhõàmy uttamam // indràya tvà juùñaü gçhõàmi, eùa te yonir indràya tvà // kuvid aïga yavamanto yavaü cid yathà dànty anupårvaü viyåya / ihehaiùàü kçõuta bhojanàni ye barhiùà namauktiü na jagmuþ // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmi, eùa te yoniþ prajàpataye tvà // ayà viùñhà prajàpataye tvà //MS_1,11.4// devà vai nànà yaj¤àn apa÷yan, atha và etaü sarve 'pa÷yan, tasmin và ayatanta tasminn àjim ayus taü bçhaspatir udajayat, bçhaspatir vai devànàü purohitas, yad vai purohito bràhmaõaü ÷çõoti tad ràj¤e tenendram ayàjayat sa svàràjyam agacchat sa eùa svàràjyo yaj¤aþ svàràjyaü gachati ya etena yajate yad bçhaspatir udajayat tasmàd bràhmaõo yajeta yad indram ayàjayaüs tasmàd ràjanyas, devà vai nànà yaj¤àn àharan, imam aham imaü tvam iti, atha và etaü prajàpatir àharat tasmin và apitvam aichanta tebhya÷ chandàüsy ujjitãþ pràyachat, atha và etena prajàpatir ayajata sa svàràjyam agachat sa eùa svàrajyo yaj¤aþ svàràjyam gachati ya etena yajate, annaü vai vàjas tad ya evaü vidvàn annam atti vàjayati ha và enam annam adyamànam, somo vai vàjapeyas tad ya evaü vidvànt somaü pibati vàjaü ha gachati yàvanto hi devàþ somam apibaüs te vàjam agachan, tasmàt sarvaþ somaü pipàsati vàjaü ha gachati vàg ghi vàjasya prasavaþ sà vai vàk sçùñà caturdhà vyabhavat, eùu lokeùu trãõi turãyàõi pa÷uùu turãyam, yà pçthivyàü sàgnau sà rathantare yàntarikùe sà vàte sà vàmadevye yà divi sà bçhati sà stanayitnau, atha pa÷uùu tato yà vàg atyaricyata tàü bràhmaõe ny adadhus tasmàd bràhmaõa ubhayãü vàcaü vadati ya÷ ca veda ya÷ ca na yà bçhadrathantarayor yaj¤àd enaü tayàgachati yà pa÷uùu taya çteyaj¤am, tad ya evaü vedà ha và enam apratik÷àtaü gachati yàvatã vàk tàü hi veda vàcà hi dãyante vàcà pradãyaye yo gàthànàrà÷aüsãbhyàü sanoti na tasya pratigçhyam ançtena hi sa tat sanoti na mattasya yadà hi tasya mado vyety atha taü tat tapati //MS_1,11.5// saptada÷a và ete dvayà grahàþ pràjàpatyàþ saptada÷aþ puruùàþ pràjàpatyas, catvàry aïgàni ÷irogrãvam àtmà vàk saptamã da÷a pràõàs, aïge'ïge vai puruùasya pàpmopa÷liùñas, yad vyatiùajan grahàn gçhõàti, aïgàdaïgàd evainaü pàpmano mu¤cati ÷rãr vai somaþ pàpmà suropayàmàs, àgate kàle prà¤caþ somair utkràmanti pratya¤caþ suropayàmaiþ pàpamanaivainaü vipunanti tasmàd àhur vàjapeyayàjy eva påta iti pàpamanà hy enaü vipunanti deva savitaþ prasuva yaj¤aü prasuva yaj¤apatiü bhagàyeti paruùiparuùi juhoti, utsannayaj¤o và eùa ko ha tad veda yad etasya kriyate yan na sarvatvàyaiva prasavàya vàjasya nu prasave màtaraü mahãm iti ratham upàvaharati, iyaü và aditis, anayaivainaü prasåtaü savitrà copàvaharati vàjasyojjityai, apsv antar amçtam apsu bheùajam ity a÷vànt snapayanti, apsujà và a÷vàs, svàd evainàn yoner janayanti vàyur và tvà manur và tveti yunakti na và etan manuùyà yoktum arhanti devatàbhir evainàn yunakti, apàü napàd à÷uhemann iti raràñàni pratimàrùñi pårvam eva yajur uditam anu vadati dundubhãn nihràdayanti vàg và eùaikàraõyaü pràvi÷at tàm evojjayati, atho yà vanaspatiùu vàk tàm evàvarunddhe saptada÷aþ sarvo bhavati prajàpatir vai saptada÷aþ prajàpatim evàpnoti, utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddhe //MS_1,11.6// devasya savituþ prasave satyasavaso varùiùñhaü nàkaü ruheyam iti brahmà rathacakraü sarpati savitçprasåta eva vajraü sarpati vàjasyojjityai, atho prajàpatir vai brahmà yaj¤asya prajàpatir evainaü vajràd adhi prasuvati vàjasyojjityai sàma gàyate satyaü vai sàma satyenaivojjayati, ujjitir vàjayati, annaü vai vàjas, annàdyasyojjityai devasya vayaü savituþ prasave satyasavanasya bçhaspater vàjino vàjajito vàjaü jeùmeti ratham abhyàtiùñhati savitçprasåta eva ratham abhyàtiùñhati vàjasyojjityai vàjinàm çco 'nvàha vàjasyojjityai, àjiü dhàvanti vàjasyojjityai, anudiùñai rathair dhàvanti dakùiõayaiva svargaü lokam eti yad anudiùñai rathair dhàvanti dakùiõayà và etad yajamànaþ saha svargaü lokam eti, athaiùa naivàraþ saptada÷a÷aràvas, devà oùadhãùu pakvàsv àjim ayus tà bçhaspatir udajayat sa etàn nivàràn nyavçõãta tan nivàràõàü nivàratvam, bçhaspatir vai tà udajayat tam eva bhàginaü karoti, ahiüsàyai tam adha÷ càtvàlaü haranti, iha và asà àditya àsãt tam ito 'dhy amuü lokam aharan, tad yato 'dhy amuü lokam aharan yac càtvàle 'vadadhati yajamànam eva svargaü lokaü haranti, à mà vàjasya prasavo jagamyàd iti ratheùu punaràsçteùu juhoti yam eva vàjam udajaiùus tam àtman dhatte, ajãjapata vanaspatayà indràya vàcaü vimucyadhvam iti rathavimocanãyaü juhoti yajuùaiva yujyante yajuùà vimucyante vàjinau vàjajitau vàjaü jitvà bçhaspater bhàgam avajighratam iti bhàginà evainà akar vàjinau vàjajitau vàjaü jitvà bçhaspater bhàge nimçjyethàm iti sarvàn evainàn prãõàti, ardhava÷àü ca suropayàmàü÷ ca haranti ya àjiü dhàvanti tebhyo yam eva vàjam udajaiùus taü parikrãõãte madhuùñhàlaü brahmaõe brahmaõa eva tena parikrãõãte kakubho ràjaputraþ prà÷nàti vãryaü vai kakup, vãryam evàtman dhatte //MS_1,11.7// \\ svo rohàvehi svo rohàvehi svo rohàveti svar và etad rokùyan patnyà saüvadate, atho anvàrambho và eùa yaj¤asya patnyà saha svarge loke bhavatas, àyur yaj¤ena kalpate pràõo yaj¤ena kalpatà iti, etàvàn vai puruùas, yàvàn eva puruùas tam àpnoti sa sarvo bhåtvà svargaü lokam eti darbhamayaü vàso bhavati pavitratvàya gaudhåmaü caùàlam, pràjàpatyà vai godhåmà ardhaü praty àsàm oùadhãnàm, sahaivànnàdyenàmuü lokam eti vàjàya svàhà prasavàya svàheti trayoda÷a và età àhutayas trayoda÷a màsàþ saüvatasaraþ saüvatsaraü vàvàsmà etad upadadhàti svarge loke tasminn eva pratitiùñhati, annàya tvà vàjàya tvà vàjajityàyai tvety åùapuñair arpayanti pràjàpatyà và åùàþ ÷vaþ÷vo bhåyàüso bhavanti, annàdyenaivainam arpayanti, eti và eùo 'smàl lokàd yo 'muü lokam eti yad åùapuñair arpayanti tenàsmàl lokàn naiti tenàsmiül loke dhçtas, hiraõyam abhyavarohati tejo vai hiraõyam, tejasy eva pratitiùñhati bastàjinam abhyavarohati pa÷avo vai bastàjinam, pa÷uùv eva pratitiùñhati, annasyànnasya juhoti vàjaprasavyàbhis, annaü vai vàjas, annàdyasyàvaruddhyai, ubhayaü gràmyaü càraõyaü ca juhoti, ubhayasyànnàdyasyàvaruddhyai, audumbareõa sruveõa juhoti, årg và udumbaras, årjo 'varuddhyai saptabhir juhoti sapta vai chandàüsi chandobhir evàsmà annàdyam avarunddhe, atho vàg vai chandàüsi vàcaivàsmà annàdyaü prayachati //MS_1,11.8// \\ athaite 'tigràhyàs, yad evàdaþ paramannàdyam anavaruddhaü tasyaite 'varuddhyai gçhyante, athaite pa÷avà àlabhyante yaj¤akratånàm avaruddhyai yad àgeyas, agniùñomaü tenàvarunddhe yad aindràgnas, ukthyaü tena yad aindro vçùõiþ ùoóa÷inaü tena yat sàrasvatã meùã yad evàdaþ saptada÷aü stotram anàptam anavaruddhaü tad evaitayàpnoti tad avarunddhe, athaiùà va÷às, devà÷ ca và asurà÷ càspardhanta neme devà àsan neme 'suràs te devà etàü va÷àm apa÷yan, tayà lokaü dvitãyam avç¤jatàsuralokam, yasyàvadyati sa devaloko yasya nàvadyati so 'suralokas taü lokam evaitayà dvitãyaü yajamàno vçïkte bhràtçvyalokam eva sàrasvaty anyeùàm uttamà bhavati sàrasvaty anyeùàü pratahamà vàg vai sarasvatã vàcà yaj¤aþ saütatas, vàcaiva yaj¤aü saütanoti yad vai yaj¤asya vidvàn na karoti yac càvidvàn antareti tac chidram, tad vàcaiva sarasvatyà kalpayati, aniruktaþ pràtaþsavaþ prajàpatim eva tenàpnoti viyonir vai vàjapeyaþ pràjàpatyaþ san niruktasàmà yad aniruktaþ pràtaþsavas tena sayoni rathantaraü sàma bhavati, à÷ãyà ujjityai, atho iyaü vai rathantaram asyàm eva såyate vàjavatãr màdhyaüdine pavamàne bhavanti, annaü vai vàjas, annàdyasyàvaruddhyai citravatãr àrbhave pavamàne bhavanti svargasya lokasya samaùñyai ÷ipiviùñavatãùu stuvate, eùà vai prajàpateþ pa÷uùñhàs tanår ya¤ ÷ipiviùñam, tasmठ÷ipiviùñavatãùu stuvata àùñàdaüùñram uttamam ukthànàü bhavati, uttare eva stotre abhisaütanoti yad vai yaj¤asyàtiricyate 'muü taü lokam abhyatiricyate bçhat tv evàmuü lokam àptum arhati, indriyaü vai vãryaü bçhad yad bçhatà stuvate indriye và etad vãrye tato yaj¤asya yajamànaþ pratitiùñhati //MS_1,11.9// \\ \\ agnir ekàkùaràm udajayad a÷vinau dvyakùaràü viùõus tryakùaràü soma÷ caturakùaràü savità pa¤càkùaràü påùà ùaóakùaràü marutaþ saptàkùaràü bçhaspatir aùñàkùaràü mitro navàkùaràü varuõo da÷àkùaràm indrà ekàda÷àkùaràü vi÷ve devà dvàda÷àkùaràü vasavas trayoda÷àkùaràü rudrà÷ caturda÷àkùaràm àdityàþ pa¤cada÷àkùaràm aditiþ ùoóa÷àkùaràü prajàpatiþ saptada÷as, agnir ekàkùarayà vàcam udajayad a÷vinau dvyakùarayà pràõàpànà udajayatàü viùõus tryakùarayà trãõ imàül lokàn udajayat soma÷ caturakùarayà catuùyadaþ pa÷ån udajayat savità pa¤càkùarayà pa¤ca di÷à udajayat påùà ùaóakùarayà ùaó çtån udajayan marutaþ saptàkùarayà saptapadàü ÷akvarãm udajayan bçhaspatir aùñàkùarayàùñau di÷à udajayac catasro di÷as catasro 'ku÷alãr mitro navàkùarayà nava pràõàn udajayad varuõo da÷àkùarayà viràjam udajayad indrà ekàda÷àkùarayà triùñubham udajayad vi÷ve devà dvàda÷àkùarayà jagatãm udajayan vasavas trayoda÷àkùarayà trayoda÷aü màsam udajayan rudrà÷ caturda÷àkùarayà caturda÷aü màsam udajayann àdityàþ pa¤cada÷àkùarayà pa¤cada÷aü màsam udajayann aditiþ ùoóa÷àkùarayà ùoóa÷aü màsam udajayat prajàpatiþ saptada÷as, agnir ekàkùarayodajayan màm imàü pçthivãm a÷vinau dvyakùarayà pramàm antarikùaü viùõus tryakùarayà pratimàü svargaü lokaü soma÷ caturakùarayà÷rãvãr nakùatràõi savità pa¤càkùarayàkùarapaïktim udajayad yà hy akùarapaïktiþ sà païkti÷ caturdhà hy etasyàþ pa¤ca pa¤càkùaràõi påùà ùaóakùarayà gàyatrãm udajayac caturdhà hy etasyàþ ùañ ùaóakùaràõi marutaþ saptàkùarayoùõiham udajayaü÷ caturdhà hy etasyàþ spta saptàkùaràõi bçhaspatir aùñàkùarayànuùñubham udajayac caturdhà hy etasyà aùñàùñà akùaràõi mitro navàkùarayà bçhatãm udajayac caturdhà hy etasyà nava navàkùaràõi varuõo da÷àkùarayà viràjam udajayac caturdhà hy etasyà da÷a da÷àkùaràõãndrà ekàda÷àkùarayà triùñubham udajayac caturdhà hy etasya ekàda÷aikàda÷àkùaràõi vi÷ve devà dvàda÷àkùarayà jagatãm udajayaü÷ caturdhà hy etasyà dvàda÷a dvàda÷àkùaràõi vasavas trayoda÷àkùarayà trayoda÷aü màsam udajayan rudrà÷ caturda÷àkùarayà caturda÷aü màsam udajayann àdityàþ pa¤cada÷àkùarayà pa¤cada÷aü màsam udajayann aditiþ ùoóa÷àkùarayà ùoóa÷aü màsam udajayat prajàpatiþ saptada÷as, agnayà ekàkùarayà chandase svàhà÷vibhyàü dvyakùaràya chandase svàhà viùõave tryakùaràya chandase svàhà somàya caturakùaràya chandase svàhà savitre pa¤càkùaràya chandase svàhà påùõe ùaóakùaràya chandase svàhà marudbhyaþ saptàkùaràya chandase svàhà bçhaspataye 'ùñàkùaràya chandase svàhà mitràya navàkùaràya chandase svàhà varuõàya da÷àkùaràya chandase svàhendràyaikàda÷àkùaràya chandase svàhà vi÷vebhyo devebhyo dvàda÷àkùaràya chandase svàhà vasubhyas trayoda÷àkùaràya chandase svàhà rudrebhya÷ caturda÷àkùaràya chandase svàhàdityebhyaþ pa¤cada÷àkùaràya chandase svàhàdityai ùoóa÷àkùaràya chandase svàhà prajàpatiþ saptada÷aþ //MS_1,11.10// \\ @<[Page II,1]>@ aindràgnam ekàda÷akapàlaü nivarped yasya sajàtà vãyàyus, ojo vai vãryam indràgnã ojasaivainàn vãryeõa punar upàsyate, aindràgnam ekàda÷akapàlaü nivarped bhràtçvyavàn ojo vai vãryam indràgnã ojasaivainàn vãryeõàbhibhavati, aindràgnam ekàda÷akapàlaü nirvapet prajàkàmo yo 'laü prajàyai san prajàü na vindeta prajàpater và indràgnã prajàm apàgåhatàm, tà etena bhàgadheyenopàdhàvat tà asmai prajàü punar adattàm indràgnã khalu và etasya prajàm upagåhato yo 'laü prajàyai san prajàü na vindate tà eva bhàgadheyenopàsarat tà asmai prajàü punar dattas, vindadvatã yàjyànuvàkye bhavatas, vittyà eva, aindràgnam ekàda÷akapàlaü nirvapet saügràmam abhiprayàn ojo vai vãryam indràgnã ojasaivainaü vãryeõàbhiprayàti, aindràgnam ekàda÷akapàlaü nirvapet saügràmaü saüyatya, ojo vai vãryam indràgnã ojasaivainaü vãryeõa jayati sa yadà saügràmaü jayed athaindràgnam ekàda÷akapàlaü nivarpet, ojasà và eùa vãryeõa vhçdhyate yaþ saügràmaü jayati, ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayatas, aindràgnam ekàda÷akapàlaü nivarpet pauùõaü caruü janatàm abhiprayàn ojo vai vãryam indràgnã ojasainainàü vãryeõàbhiprayàti puùà vãryasyànupradàtà so 'smai viryam anuprayachati, aindràgnam ekàda÷akapàlaü nirvapet pauùõaü caruü kùetrasya pataye caruü kùetram adhyavasyan, ojo vai vãryam indràgnã ojasaivàsmai vãryeõa lokaü vindataþ påùà vãryasyànupradàtà so 'smai vãryam anuprayachati, iyaü kùetrasya patnã, asyàm eva pratitiùñhati //MS_2,1.1//MS_2,1.2//MS_2,1.3// agnaye vai÷vànaràya dvàda÷akapàlaü nivarpet kàmàya saüvatsaro và agnir vai÷vànaraþ saüvatsaro kàma àpyate saüvatsaram evàpat so 'smai kàmam àpnoti yatkàmo bhavati, agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet samàntam abhidhrokùyan, saüvatsaro và agnir vai÷vànaraþ saüvatsaràya samamyate saüvatsaram evàptvà varuõaü kàmam abhidruhyati, agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saniü prai÷yan, saüvatsaro và agnir vai÷vànaraþ saüvatsaràya pratigçhyate saüvatsaram evàptvà sàtàü saniü vanute sa yadà vanvãtàthàgnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaram eùa prayuïkte saüvatsara etasmai vanute tam eva bhàginam akar, taü vyamauk, yaü dvi÷yàt tasmai dak÷iõàü dadyàt pà÷ena và e÷a carati tam evàsmin pratimu¤cati, ekahàyano gaur dakùiõà sa hi saüvatsarasya pratimà, agnaye vai÷vànaràya dvàda÷akapàlaü nirvaped anannam atsyan, saüvatsaro và agnir vai÷vànaraþ saüvatsaràyaivainad apyadhàt sa yadànannam adyàd athàgnaye vai÷avànaràya dvàda÷akapàlaü nirvapet, yad evàdo 'nannam atti tad asmai saüvatsaraþ svadayati svaditam evàtti sãsaü dakùiõà kçùõaü và vàsas, anannaü vai sãsam anannaü kçùõam anannenaivànannam apahatyànnàdyam àtman dhatte, agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saügràmam abhiprayàn, saüvatsaro và agnir vai÷vànaraþ saüvatsareõaivainam abhiprayàti, agnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saügràmaü saüyatya yataro vai saügçbhàõayor àyatanavattaro bhavati sa jayati, iyaü và agnir vai÷vànaras, imàm evàyatanam akçta, asyàü paràkraüsta jayati saügràmam, sa yadà saügràmaü jayed athàgnaye vai÷vànaràya dvàda÷akapàlaü nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaram eùa prayuïkte saüvatsara etasmai jayati tam eva bhàginam akar, taü vyamauk, agnaye vai÷vànaràya dvàda÷akapàlaü nirvaped yaþ kàmayeta, anena ràjemàn yavàn vrãhãn v àdadhãya, iti saüvatsaro và agnir vai÷vànaraþ saüvatsaro 'nnàdyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà annàdyaü prayachati, agnaye vai÷vànaràya dvàda÷akapàlaü nirvaped vàruõaü yavamayam carum àmayàvinaü yàjayet, varuõagçhãto và eùa ya àmayàvã varuõàd evainaü tena mu¤cati, asau và àdityo 'gnir vai÷vànaras, amunà và enam etaü nigçhãtaü varuõo gçhõàti tata enaü muktvà yàvàn evàsyàtmà taü varuõàn mu¤cati vàruõaü caruü nirvaped yavamayam iyantam agnaye vai÷vànaràya dvàda÷akapàlam, bhåtikàmaü yàjayet, varuõagçhãto và eùa yo bhåtikàmas, varuõàd evainaü tena mu¤cati, iyàü÷ carur bhavati, etàvàn và àtmà yàvàn evàsyàtmà taü varuõàt muktvà, asau và àdityo 'gnir vai÷vànaras, amum enam anvàrambhayati, amuùyainam àdityasya màtràü gamayati //MS_2,1.2// \\ agnaye jàtavedase 'ùñàkapàlaü nirvaped dadhikràvõà ekàda÷akapàlam agnaye vai÷vànaràya dvàda÷akapàlaü yaþ sarvavedasã prathamàm iùñim àlabheta, agnir và etasya tad veda yatràsyeùñaü yatra sukçtam agnir evàsmai tad vindati, amedhyo và eùa yaþ sarvaü dadàti tad dadhikràvaivainaü medhyaü karoti saüvatsaro và agnir vai÷vànaraþ saüvatsaro và etasya tad veda yatràsyeùñaü yatra sukçtam, saüvatsara evàsmai tad vindati, agnaye surabhimate 'ùñàkapàlaü nirvapet, abhi÷asyamànaü yàjayet, rathaprotaü vai dàrbhyam abhya÷aüsan, taü kaulakàvatã abråtàm, tathà tvà yàjayiùyàvo yathà te 'nnam atsyanti yatra gràmyasya pa÷or nopa÷çõavas tad gacha yas tvà ka÷ copàyat tåùõãm evàsva, iti taü ha sma vai vyàghrà upaghràyaü tåùõãm evàpakràmanti tau vai tatraiva ÷vo bhåte yaj¤àyudhair anvetyàgniü mathitvàgnaye surabhimate 'ùñàkapàlaü niravapatàm, tato và enaü na paryavç¤jan yam abhi÷aüseyus tam etayà yàjayet, durabhi và etam àradyam abhi÷aüsanti, eùà và agner bheùajà tanår yat surabhis, bheùajam evàsmà akaþ surabhim enam akaþ ÷amayaty eva, agnaye pavamànàyàùñàkapàlaü nirvaped dadhikràvõà ekàda÷akapàlam agnaye vai÷vànaràya dvàda÷akapàlaü punar etya gçheùu pavamàna evainaü punàty agnir niùñapati, apåto và eùa yam abhi÷aüsanti nainaü dadhikràvà cana pàvayàükriyàd iti khalu và àhus tad dadhikràvaivainaü pàvayati saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü svadayati, àgneyam aùñàkapàlaü nirvaped agnãùomãyam ekàda÷akapàlaü dyàvàpçthivãyaü dvikapàlaü yaþ saügràmaü jigãùen nçjyàyaü và jijyàset, çddhyà evàgneyas, agnãùomàbhyàü vai vãryeõendro vçtram ahan vçtraü khalu và eùa hanti yaþ saügràmaü jayati nçjyàyaü và jinàti tad vàrtraghnam evaitat, indro vai vçtràya vajram udayachat taü dyàvàpçthivã nànvamanyetàm, tam etena bhàgadheyenànvamanyetàm, yad dyàvàpçthivãyas, vajrasyànumatyai, atho anumatavajro 'sad iti sa yadà saügràmaü jayen nçjyàyaü và jinãyàd athàgneyam aùñàkapàlaü nirvaped aindràgnam ekàda÷akapàlaü dyàvàpçthivãyaü dvikapàlam çddhyà evàgneyas, agnãùomàbhyàü vai vãryeõendro vçtram ahan, sa ojasà vãryeõa vyàrdhyata sa etam aindràgnam apa÷yat tenaujo vãryam àtmann adhatta, ojasà và eùa vãryeõa vyçdhyate yaþ saügràmaü jayati nçjyàyaü và jinàti, ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayatas, atha yad dyàvàpçthivãyas, ye evàsmai vajram anvamaüsàtàü tàbhyàm eùa bhàgaþ kriyate //MS_2,1.3// agnãùomãyam ekàda÷akapàlaü nirvaped bràhmaõaþ kàmàya, agnãùomãyo vai bràhmaõo devatayà svàm eva devatàü kàmàya bhàgadheyenopàsarat tà asmai kàmaü samardhayato yatkàmo bhavati, agnãùomãyam ekàda÷akapàlaü nirvapet, bràhmaõaü bhåtikàmaü yàjayet, devà vai satram àsata kurukùetre 'gniþ somà indras te 'bruvan yatamaü naþ prathamaü yasa çchàt taü naþ saheti teùàü vai somaü ya÷a àrchat tam abhisamagachanta tasmàt somam abhisaügachante sa hi ya÷asvitamas tad vai somo nyakàmayata sa girim agachat tam agnir anvagachat tau girà agnãùomau samabhavatàm, tasmàt sadadi girà agnir dahati girau somaþ sa và indraþ ÷ithira ivàmanyata so 'gnãùomà anvagachat tà abravãt, yàjayataü meti taü và etayàgnãùomà ayàjayatàm, tasmiüs tejo 'gnir adadhàd indriyaü somas tatà indro 'bhavat, yo bhåtikàmaþ syàt tam etayà yàjayet teja evàsminn agnir dadhàtãndriyaü somas, bhavaty eva, agnãùomãyam ekàda÷akapàlaü nirvape¤ ÷yàmàkaü vasantà brahmavarcasakàmas, agnãùomau vai brahmavarcasasya pradàtàrau tà eva bhàgadheyenopàsarat tà asmai brahmavarcasaü prayachatas vasantà yajeta vasanto vai bràhmaõasya çtuþ sva evàsmà çtau brahmavarcasaü prayachatas, yat puroóà÷as tenàgneyas, ya¤ ÷yàmàkas tena saumyaþ sarvam evàgnãùomàbhyàü havyaü saüpràdàt tà asmai sarvaü brahmavarcasaü prayachataþ saumàgnã saüyàjye syàtàm, tejo và agnis, indriyaü somas tejasà ca vàvàsmà etad indriyeõa cobhayato brahmavarcasaü parigçhõàti saumàpauùõaü caruü nirvapen nemapiùñaü pa÷ukàmaþ somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati saumendraü caruü nirvapet purodhàkàmaþ saumyo vai bràhmaõo devatayà, aindro ràjanyas, anapadoùyaü khalu vai somaþ prayachati tam eva bhàgadheyenopàsarat so 'smà anapadoùyaü ràùñraü prayachati, àgnivàruõaü caruü nirvapet samàntam abhidruhyàmayàvã và, ançtaü và eùa karoti yaþ samàntam abhidruhyati devatà và eùa àradyo 'nçtaü karoti, agnir vai sarvà devatàs, atra vai sàpi devatà yàm àrat tata enaü mu¤cati yad vàruõas, varuõàd evainaü tena mu¤cati tat kàjavaü và etat kriyate sarvasyàveùñiþ sarvasya pràya÷cittiþ //MS_2,1.4// saumàraudraü ghçte caruü nirvape¤ ÷uklànàü vrãhãõàü brahmavarcasakàmaþ svarbhànur và àsuraþ såryaü tamasàvidhyat taü somàrudrà abhiùajyatàm, tasya và etenaiva ÷amalam apàhatàm etenàsmiüs tejo 'dhattàm, yo brahmavarcasakàmaþ syàt tam etayà yàjayet, ÷amalam evàsyàpahanti tejo 'smin dadhàti, iyàü÷ carur bhavati, etàvàn và àtmà yàvàn evàsyàtmà tàvad asmiüs tejo dadhàti ÷uklà vrãhayo bhavanti ÷vetà gà àjyàya duhanti teja evaitat saübhriyate ghçtaü prokùaõaü bhavati ghçtena màrjayante ghçte bhavati bhåya evàsimüs tejo dadhàti yasyà ràtryàþ pràtar yakùyamàõaþ syàn nàsya tàü ràtrãm apo gçhàn prahareyus, àpo vai ÷àntiþ ÷amayeyur eva pari÷rite yàjayanti tejasaþ parigçhãtyai sàkaü ra÷mibhiþ pracaranti sàkam evàsya rasmibhiþ ÷amalam apaghnanti tiùyàpårõamàse yàjayet somo vai candramàs, rudras tiùyaþ saüpraty evainà upàsarat pràcãnaü vai saumãr oùadhayaþ pratãcãnaü raudrãs, na hi pràcãnaü ÷uùyanti ÷uùyanti pratãcãnam, manor çco bhavanti manur vai yat kiücàvadat tad bheùajam evàvadat tad bheùajatvàyaiva, etàþ ÷akvarãr bhavanti ÷aktyai nàrà÷aüsãr bhavanti ÷àntyai kilàsatvàd và etasya bhayam ati hy apahanti saumàpauùõaü caruü nirvapen nemapiùñaü pa÷ukàmaþ saumyo vai bràhmaõo devatayà pa÷avaþ påùà svàü và etad devatàü pa÷ubhir baühayate tvacam evàkçta //MS_2,1.5// \\ saumàraudraü caruü nirvapet kçùõànàü vrãhãõàm abhicaran, saumãr và oùadhayas tata enaü niryàcya rudràyàsya pa÷ån apidadhàti kçùõà vrãhayo bhavanti tamo vai kçùõam, mçtyus tamas, mçtyunaivainaü gràhayati ÷aramayaü barhir bhavati vaibhãdaka idhmaþ ÷çõàd iti ÷aramayaü barhir bhavati vibhattyai vaibhãdaka idhmaþ saumàraudraü caruü nirvaped uda÷vity avicitànàü vrãhãõàü yaþ kàmayeta dvitãyam asya loke janeyam iti saumãr và imàþ prajàs, dvitãyam evàsya loke janayati nemaü ÷aramayaü barhir bhavati nemam a÷aramayam, nemo vaibhãdaka idhmo nemo 'vaibhãdakas, dvitãyam evàsya loke janayati saumàraudrãm àmikùàü nirvapet, àmayàvinaü yàjayet, àgneyo vai pramãtaþ saumyo jãvan, ubhayata evainaü niþkrãõàti payo vai puruùaþ paya etasyàmayati payasaivàsya payo niþkrãõàti, apinaddhàkùo hotà syàt tam araõyaü paràõãya vik÷àpayet tasmà anaóvàhaü dadyàt taü ghnãta tasyà÷nãyàt, yat tasya nà÷nãyàt pramãyeta //MS_2,1.6// àgnàvaiùõavam ekàda÷akapàlaü nirvaped abhicarann abhicaryamàõo và sarasvatãm apy àjyasya yajet, agnir vai sarvà devatàs, devatàbhir evàsya devatàþ praticarati viùõur yaj¤as, yaj¤ena yaj¤am, vàk sarasvatã vàcà vàcam, tad abhicaryàbhipràyukta, atho praticaryàty eva pràyukta, àgnàvaiùõavaü ghçte caruü nirvapec cakùuùkàmas, agnir vai manuùyàõàü cakùuùaþ pradàtà viùõur devànàm etau vai cakùuùaþ pradàtàrau tà eva bhàgadheyenopàsarat tà asmai cakùuþ prayachatas, dhenvà vai ghçtaü payo 'naóuhas taõóulàs tan mithunam, mithunaü cakùus, mithunenaivàsmai mithunaü cakùur janayataþ payo vai ghçtam, paya÷ cakùuþ payasaivàsmai paya÷ cakùur janayatas tejo vai ghçtam, teja÷ cakùus tejasaivàsmai teja÷ cakùur janayatas, hiraõyaü dadàti, àyur vai hiraõyam àyu÷ cakùus, àyuùaivàsmà àyu÷ cakùur dadhàti ÷atamànaü bhavati ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti, àgnàvaiùõavam ekàda÷akapàlaü nirvaped abhicaryamàõas, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càstçtyai madhyataþ pravi÷ati, àgnàvaiùõavam ekàda÷akapàlaü nirvapet saügràme sarasvatãm apy àjyasya yajet, agnir vai sarvà devatàs, devatàbhir evàsya devatàþ praõudate viùõur yaj¤as, yaj¤ena yaj¤am, vàk sarasvatã vàcà vàcam, yadi manyeta prati purastàc carantãti dve puronuvàkye kuryàd ekàü yàjyàm, samam eva dvàbhyàü kriyate 'ty ekayà prayuïkte, àgnàvaiùõavaü pràtar aùñàkapàlaü nirvapet sàrasvataü caruü bàrhaspatyaü carum àgnàvaiùõavam ekàda÷akapàlaü madhyaüdine sàrasvataü caruü bàrhaspatyaü carum àgnàvaiùõavaü dvàda÷akapàlam aparàhõe sàrasvataü caruü bàrhaspatyaü caruü yasya bhràtçvyaþ somena yajeta, agnir vai sarvà devatàs, devatàbhir evàsya devatà àpnoti viùõur yaj¤as, yaj¤ena yaj¤am, vàk sarasvatã vàcà vàcam, brahma bçhaspatis, brahmaõaivàsya brahmàpnoti kapàlai÷ chandàüsi puroóà÷aiþ savanàni maitràvaruõam ekakapàlaü nirvapet payasyàü và, anåbandhyàm evaitenàpnoti saiùàdhvarakalpeùñis, yaj¤am evaitayàpnoti //MS_2,1.7// àgnimàrutaü caruü nirvaped vçùñikàmaþ samànyà mçda÷ caruü ca kuryuþ kumbhaü ca yasminn evàgnau caruü paceyus tasmin kumbhaü dhåpayeyus, dhåmo và asyàmåü gachati nàrcis tasmàd etaü dhåpayanti na pacanti yadà havãü÷y àsàdayeyur atha dakùiõàyàü ÷roõyàü kumbham àsàdyodakena pårayeyus, yadi purà saüsthànàd vãryeta, adya varùiùyatãti bråyàt, yadi saüsthite ÷vo vraùñeti bråyàt, yadi ciram iva vãryeta nàddhà vidmeti bråyàt, agnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanti, ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti màrutaü caruü nirvapet payasi praiyaïgavaü gràmakàmo và pa÷ukàmo và pç÷nãnàü gavàü dugdhe pç÷nãnàü gavàm àjyaü syàt tatràpi gomåtrasyà÷cotayeyuþ pç÷nir vai yad aduhat sa priyaïgur abhavat, iyaü vai pç÷nir vàg và tasyà và etat payo yat priyaïgavaþ svenaivainàü payasàchaiti priyavatã yàjyànuvàkye bhavataþ priyam enaü sajàtànàü karoti dvipadà ca catuùpadà ca bhavatas, dvipada÷ caivàsmai catuùpada÷ ca pa÷ån avarunddhe yathà vatsa ådhar abhyàyachati vatsaü và gaur evam enaü sajàtà abhyàyachanti màrutaü trayoda÷akapàlaü nirvaped yasya yamau putrau gàvau và jàyeyàtàm, nirvãratàü vai puruùo yamo jàta à÷àste 'pa÷utàü gaus, yat trayoda÷am, prajàpatir vai trayoda÷am, prajàpatim evàpnoti yad dvàda÷aü saüvatsaràt tena yad gàyatry anuvàkyà saüvatsaràt tena yaj jagatã yàjyà pa÷ubhyas tena yan màrutãùñiþ pa÷ubhyas tena màrutaü saptakapàlaü nirvaped yatra vió ràjànaü jijyàset, agastyasya kayà÷ubhãyaü sàmidhenã÷ ca syur yàjyànuvàkyà÷ ca, agastyo vai marudbhya ukùõaþ praukùat tàn indràyàlabhata te vajram àdàyàbhyapatan, tàn và etenà÷amayat ta¤ ÷amayaty evaitena saptakapàlo bhavati sapta hi marutas, vi¤ marutaþ svenaivainàn bhàgadheyena ÷amayati //MS_2,1.8// aindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlam, ràjanyaü bhåtikàmaü yàjayet, aindro vai ràjanyo devatayà màrutã viñ, indriyenaivàsmai vi÷am upayunakti, anukàm asmai vi÷am avivàdinãü karoti, aindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlaü yaþ kàmayeta vi÷e ca kùatràya ca samadaü kuryàm iti, aindrasyaindrãm anåcya màrutyà yajet, màrutasya màrutãm anåcyaindryà yajet sva evaibhyo bhàgadheye samadaü karoti yadi kàmayeta, aturmuhyaü syàd iti pårvàrdhe 'nyàü janatàyà gàü nidadhyàj jaghanàrdhe 'nyàm api te saügachete tàvad aturmuhyaü bhavati yadi kàmayeta kalpetety ete eva haviùã nirupya yathàyathaü yajet kalpate 'ha, aindram ekàda÷akapàlaü nirvapen màrutaü saptakapàlam abhicaran, upariùñàd aindrasyàvadyed adhastàn màrutasya, ubhayata evainàn àdãpayati jyeùñhata÷ ca kaniùñhata÷ ca, aindram ekàda÷akapàlaü nirvapen màrutãm àmikùàm, ràjanyaü gràmakàmaü yàjayet, madhya àmikùàyàþ puroóà÷aü nidhàyobhayasyàvadyet kùatraü và indras, viõ marutas, vi÷aü và etan madhyataþ pravi÷ati paryåham avadyati vi÷aivainaü paryåhati màrutam ekaviü÷atikapàlaü nirvaped abhicaran devavi÷à vai marutas, na vai vi÷à prattaü ghnanti devavi÷a evainaü niryàcya stçõute taü barhiùadaü kçtvà samayà sphyena vihanyàt // idam aham amuùyàmuùyàyaõasyendravajreõa ÷ira÷ chinadmi // iti, indravajrenaivàsya ÷ira÷ chinatti, atha yat sphyas, vajro vai sphyas, vajreõaivainaü stçõute // enà vyàghraü pariùasvajànàþ siühaü mçjanti mahate dhanàya / mahiùaü naþ subhvaü tasthivàüsaü marmçjyante dvãpinam apsv antaþ // iti vajro và àpas, yad etad apsumad yajur bhavati vajreõaivainaü stçõute //MS_2,1.9// agnaye pathikçte 'ùñàkapàlaü nirvaped yasya praj¤àteùñir atipadyeta bahiùpathaü và eùa eti yasya praj¤ateùñir atipadyate, agnir vai devànàü pathikçt tam eva bhàgadheyenopàsarat sa enaü panthàm apinayati, anaóvàn dakùiõà sa hi panthàm apivahati, agnaye vratapataye 'ùñàkapàlaü nirvaped ya àhitàgniþ san pravaset, bahu và eùa vratam atipàdayati ya àhitàgniþ san pravasati vratye hy ahani striyaü vopaiti màüsaü và÷nàti, agnir vai devànàü vratapatis tam eva bhàgadheyenopàsarat sa enaü vratam àlambhayati, agnaye vratabhçte 'ùñàkapàlaü nirvaped ya àhitàgniþ sann a÷ru kuryàt, ànãto và eùa devànàü ya àhitàgnis tasmàd etenà÷ru na kartavai na hi devà a÷ru kurvanti, agnir vai devànàü vratabhçt, agnim etasya vratam agan, tasmàd evàdhivratam àlabhate, agnaye yaviùñhàyàùñàkapàlaü nirvaped abhicaryamàõas, yàbhir evainam itaraþ prayuktibhir abhiprayuïkte tà asmàd yaviùñho yoyàva, agnaye vàjasçte 'ùñàkapàlaü nirvapet saügràme vàjaü và eùa sisãrùati yaþ saügràmaü jigãùati, agnir vai devànàü vàjasçt, tam eva bhàgadheyenopàsarat so 'smai vàjaü dhàvati, agnaye 'nãkavate 'ñàkapàlaü nirvapet saügràme yadryag và agner anãkam eti na tat pratidhçùe, agnir evàsmà anãkàni jayati viùõum apy àjyasya yajet, ato vai viùõur imàül lokàn udajayat, viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate, agnaye rudravate 'ùñàkapàlaü nirvaped yaþ kàmayeta rudràyàsya pa÷ån apidadhyàm iti, agnir vai rudras, rudràyaivàsya pa÷ån apidadhàti yadi kàmayeta ÷àmyed ity agnaye surabhimate 'ùñàkapàlaü nirvapet, eùà và agner bheùajà tanår yat surabhis, bheùajam evàsmà akaþ surabhim enam akaþ ÷amayaty eva, agnaye 'nnavate 'nnàdàyànnapataye 'ùñàkapàlaü nirvaped yaþ kàmayeta, annavàn annàdo 'nnapatiþ syàm iti, agnir vai devànàm annavàn annàdo 'nnapatis tam eva bhàgadheyenopàsarat sa enam annavantam annàdam annapatiü karoti //MS_2,1.10// agnaye rakùoghne 'ùñàkapàlaü nirvaped yo rakùobhyo bibhãyàt, indraü vai rakùàüsy asacanta so 'gniü pràvi÷at tàni và enam abhisamamç÷an, sa età vipruùo 'janayata yà imàþ skåyamànasya vipravante tàni và agninaivàpàhata, agnir vai devànàü rakùohà tenaiva rakùàüsy apahate naktaü yàjayet, naktaü vai rakùàüsi prerate yarhy eva prerate tarhy enàny apahate vàmadevasya pa¤cada÷a sàmidhenã÷ ca syur yàjyànuvàkyà÷ ca vàmadeva÷ ca vai kusitàyã càjãm ayàtàm àtmanoþ sà kusitàyã vàmadevarathasya kåbaram achinat sàparaü nyàplavata yugaü và chetsyàmãùàü veti so 'gnim ukhyam avaikùata sa etaü mantram apa÷yat tàm arcir udauùat sàrciùà dahyamànà hradaü pràvi÷at sa vàva kausito hradas, rakùàüsi vai sa tenàpàhata tad rakùàüsy evaitenàpahate, àgneyam aùñàkapàlaü nirvaped yo ràùñre spardheta yo và kàmayeta, annàdaþ syàd iti devà÷ ca và asurà÷ càspardhanta tàn gàyatrã sarvam annaü parigçhyàntaràtiùñhat te 'vidus, yataràn và iyam upàvartsyati ta idaü bhavisyantãti tasyàü và ubhaya aichanta tàü nàmnopaipsan // dàbhi // ity asurà àhvayan // vi÷vakarman // iti devàþ sà nànyataràü÷ canopàvartata tàü devà etena yajuùàvç¤jata // ojo 'si saho 'si balam asi bhràjo 'si devànàü dhàma nàmàsi vi÷vam asi vi÷vàyuþ sarvam asi sarvàyur abhibhåþ // iti saüvatsaro vai gàyatrã saüvatsaro vai tad atiùñhat saüvatsaraü và eùàü tad annàdyam avç¤jata tat saüvatsaram evaitad annàdyaü yajamàno bhràtçvyasya vçïkte saiùà gàyatrãùñis, atho àhus, ràùñrasya saüvarga iti //MS_2,1.11// aindràbàrhaspatyaü havir nirvaped yo ràùñrãyo neva prastiïnuyàt, aditir vai prajàkam audanam apacat so¤÷iùñam à÷nàt taü và indram antar eva garbhaü santam ayasmayena dàmnàpaumbhat so 'pobdho 'jàyata taü và etena bçhaspatir ayàjayad aindràbàrhaspatyena tasya tad dàma svayam eva vyapadyata sa imà di÷o vajreõàbhiparyàvartata yo ràùñrãyo neva prastiïnuyàt tam etena yàjayed aindràbàrhaspatyena paritato hi và eùa pàpmanà, athaiùa na prastiïnoti bçhaspataye nirupyate, indràya kriyate sarvata evainaü mu¤cati vajreõemà di÷o 'bhiparyàvartate //MS_2,1.12// àdityà bhàgaü vaþ kariùyàmy amum àmuùyàyaõam avagamayata // iti bråyàd dhavir nirvapsyan, sa etam àdityaü ghçte caruü nirvapet, àdityà và imàþ prajàs tà evopàsarat tà enam avagamayanti saptà÷vatthà mayåkhà antarvedi ÷ayãran, tànt saüsthite rathavàhanasya madhyameùàyàm atihanyàt // idam aham àdityàn badhnàmy àmuùyàvagamaþ // iti, àdityàn và etad badhnàti ta enaü mokùamàõà avagamayanti vi÷o vãryam apàkràmat tad a÷vatthaü pràvi÷at sa tena vãryeõa bharbharàbhavat tad vi÷a evaitena vãryam avarunddhe yadi saptasu nàvagacched idhme tàn api kçtvaitad eva havir nirvapet, àdityà và imàþ prajàs tà evopàsarat tà enam avagamayanti yady eva saptasu trir vai sapta saptàdityàs tàn evopàsarat tà enam avagamayanti yady ekatayãùu dvayãùu vàvagached aparodhukà enaü syus, atha yat sarvàsv avagachati tathà hànaparodhyo 'vagachati sa yadàvagached athàdityebhyo dhàrayadvadbhyo ghçte caruü nirvapet, àdityà và aparoddhàras, àdityà avagamayitàras ta enaü dàdhrati // adite 'numanyasva satyà÷ãr iha manaþ // iti niruddhasya ràj¤aþ padam àdadãta tad yaþ purastàd gràmyavàdãva syàt tasya sabhàyà abhivàtaü parãtya vidhvaüsayeyuþ // preta marutaþ svatavasa enà vi÷patyàmuü ràjànam abhi // iti tasya gçhàd vrãhãn àhareyus tàüs tredhà vicinuyàt, ye kçùõàs tàn kçùõàjina upanahya nidadhyàt, ye ÷uklàs tam àdityaü ghçte caruü nirvapet, adityà và imàþ prajàs tà evopàsarat tà enam avagamayanti, atha yebhyo 'dhi vicinuyàt tàn udaï paretya valmãkavapàm udrujya juhuyàt // yad adya te ghora àsan juhomy eùàü bandhànàü pramocanàya / yàü tvà jano bhåmir iti pramandate nirçtiü tvàhaü pariveda vi÷vataþ // iti nirçtigçhãto và eùa yo niruddhas, nirçtyà evainaü tena mu¤cati, etad vai vi÷am avàgan, atha và asya ràjyam anvagatam, tad yo 'mã kçùõà vrãhayas taü vàruõaü ghçte caruü nirvapet, varuõo vai devànàü ràjà sa ràjyasyàvagamayità tam eva bhàgadheyenopàsarat sa enaü ràjyam avagamayati, etad vai nànàvi÷yam ubhayãm evaitena vi÷am avagachati daivãü ca mànuùãü ca //MS_2,2.1// @<[Page II,16]>@ sauryaü ghçte caruü nirvape¤ ÷uklànàü vrãhãõàü brahmavarcasakàmaþ ÷atamàno rukmo rajato 'dhastàt syàt, ÷atamàno rukmo harita upariùñàt, iha và asà àditya àsãt tam àbhyàü parigçhyopariùñàd àsàü prajànàü nyadadhus, upariùñàd và asà àditya imàþ prajà adhiùadyàtti, iyaü vai rajatàsau hariõã, àbhyàm evainaü parigçhyopariùñàd àsàü prajànàü nidadhàti, upariùñàd imàþ prajà adhiùadyàtti pa¤ca kçùõalàny api prayàjeùu juhuyàt, etair và asà àditya imàn pa¤ca çtån anu tejasvã, imà evainaü pa¤ca di÷o 'nu tejasvinaü karoti pràjàpatyaü ghçte caruü nirvape¤ ÷atakçùõalam àyuùkàmas, devà asuràn hatvà mçtyor abibhayus te devàþ prajàpatim evopàdhàvan, tàn và etayà prajàpatir ayàjayat tato devà amçtatvam agachan, amçtaü vai hiraõyam amçtam àyus, amçtenaivaiùv amçtam àyur àptvàdadhàt, ya àyuùkàmaþ syàt tam etayà yàjayet, etad vai manuùyasyàmçtatvaü yat sarvam àyur eti, amçtaü vai hiraõyam amçtam àyus, amçtenaivàsminn amçtam àyur àptvà dadhàti tena sa sarvam àyur eti na puràyuùaþ pramãyate ÷atakçùõalo bhavati ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti catvàricatvàri kçùõalàny avadyati samçddhyai sarvaü brahmaõe parihartavà àha sarvaü brahmaõi yaj¤aü pratiùñhàpayati sarvam asmin brahmà vãryaü dadhàti, atho brahma vai brahmà brahmaõaivàsmin brahmàyur dadhàti //MS_2,2.2// bàrhaspatyaü caruü nirvapet purodhàkàmas tasya bàrhaspatye jyotiùmatã yàjyànuvàkye syàtàm, brahma vai bçhaspatis, bàrhaspatyo bràhmaõo devatayà svàm eva devatàü purodhàyà upàsarat svainaü devatà purodhàü gamayati yad vai lelàyad vãva bhàti taj jyotis tasmàj jyotiùmatã yadi neva purodhàü gached aindràbàrhaspatyaü havir nirvapet, brahma caiva kùatraü ca sayujà akar, tàjag enaü purodadhate bàrhaspatyaü caruü nirvapet payasi gràmakàmo và pa÷ukàmo và tasya bàrhaspatye gaõavatã yàjyànuvàkye syàtàm, yo bahupuruùñas tasya gçhàt kùãram àhareyuþ syàt svàsàü gavàü dugdham, syàd udakam, puùñir evaiùà saübhriyate brahma vai bçhaspatis, bçhaspati÷ chandàüsi chandobhir bçhaspatir gaõã svàü và etad devatàü bhåyiùñhenàrpayati sajàtair enaü gaõinaü karoti bràhmaõaspatyaü caruü nirvapet saügràme tasya bràhmaõaspatye vãravatã vayasvatã yàjyànuvàkye syàtàm, chadir dar÷e yàjayet, udbarhiþ prastaraþ syàt, bàõavantaþ paridhayas, vayàüsi paraü gràmam àvi÷anti tathà vij¤eyam, jeùyàmà iti brahma vai brahmaõaspatis, brahmaivopàsarat, bràhmaõaspatyaü caruü nirvaped yatra kàmayeta brahmabalaü syàd iti tasya bràhmaõaspatye marutvatã yàjyànuvàkye syàtàm, brahma vai brahmaõaspatis, viõ marutas, brahmaõi và etad vi÷am adhi vinà÷ayati draóhimne '÷ithiratvàya //MS_2,2.3// \\ bàrhaspatyaü caruü nirvaped gàrmutaü pa÷ukàmaþ prajàpatiþ pa÷ån asçjata te 'smàt sçùñàþ parà¤ca àyan, tàn bçhaspati÷ cànvaitàm, te yatràvasaüs tataþ ÷akno garmud ajàyata taü và abravãt, anena mà yàjayeti tena và enam ayàjayat taü pa÷ava upàvartanta yaþ pa÷ukàmaþ syàt tam etena yàjayet, upa hainaü pa÷avà àvartante yadà hi sa tam etenàyàjayad atha taü pa÷ava upàvartanta saumàpauùõaü caruü nirvaped gàrmutaü pa÷ukàmaþ prajàpatiþ pa÷ån asçjata te 'smàt sçùñàþ parà¤ca àyan, teùàü påùaõam adhipàm akarot te yatràvasaüs tataþ ÷akno garmud ajàyata taü và àharat, anena me pratiùñheti sa somo 'bravãt, mama và akçùñapacyam iti taü saumàpauùõaü niravapat taü pa÷ava upàvartanta yaþ pa÷ukàmaþ syàt tam etena yàjayet, upa hainaü pa÷avà àvartante yadà hi sa tam etenàyàjayad atha taü pa÷ava upàvartanta somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati pràjàpatyaü caruü nirvaped gàrmutaü pa÷ukàmaþ pç÷nãnàü gavàü dugdhe pç÷nãnàü gavàm àjyaü syàt tatràpi gomåtrasyà÷cotayeyuþ pç÷nir vai yad aduhat sa garmud abhavat, iyaü vai pç÷nir vàg và tasyà và eta¤ ÷iro yad garmutas tasmàd etad àõóam iva pãyåùa iva taü pràjàpatyaü caruü nirvapet pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati vàstvamayaü raudraü caruü nirvaped yatra rudraþ prajàþ ÷amàyeta vàstor vai vàstvaü jàtam, vàstvamayaü khalu vai rudrasya svenaivainaü bhàgadheyena ÷amayati tayà niùàdasthapatiü yàjayet sà hi tasyeùñiþ kåtaü dakùiõà karõo và gardabhaþ //MS_2,2.4// parameùñhine dvàda÷akapàlaü nirvaped yaþ kàmayeta parameùñhã syàm iti parameùñhã và eùa devànàü yaþ parameùñhã parameùñhã ràjanyo manuùyàõàm, tam eva bhàgadheyenopàsarat sa enaü parameùñhinaü karoti tasmai dhanu÷ ca tisra÷ ca prayachet // agniù ñe tejaþ prayachatv indra indriyaü pitryàü bandhutàm // iti, agnir evàsmai tejaþ prayachati, indraü indriyaü pitryàü bandhutàm, vai÷vadevaü dvàda÷akapàlaü nirvaped bhràtçvyavàn, taü barhiùadaü kçtvà samayà sphyena vyúhet // idam ahaü màü càmuü ca vyúhàmi // iti yaü dviùyàt tam, yad adho 'vamçdyeta yac ca sphya à÷liùyet tad viùõava urukramàyàvadyet, viùõur evainà antarà vikramate taü punaþ samåhet // idam ahaü màü càmuü ca samåhàmi // iti yo 'sya priyaþ syàt tam, vai÷vadevãr và imàþ prajàs tàbhir evetaraü vyåhati tàbhir àtmànaü samåhati, indràõyai caruü nirvapet senàyàm uttiùñhantyàm, senà và indràõã brahmaõaivainàü purastàn mukhato jityai saü÷yati balbajà apãdhme syuþ ÷akno và ete 'dhyutthitàs, nyàyenaivainàm abhinayati yat tasyàü senàyàü vindeta sà dakùiõà vàcaspataye caruü nirvape¤ ÷rãkàmas, yo vai vàco 'dhyakùaþ sa vàcaspatis ta¤ ÷rãkaraõam evaitat //MS_2,2.5// agnaye vasumate satãnànàm aùñàkapàlaü nirvapet somàya rudravate ÷yàmàkaü carum indràya marutvate naivàram ekàda÷akapàlam, varuõàyàdityavate yavamayaü carum, devà anyonyasya ÷raiùñhye tiùñhamànà÷ caturdhà vyudakràman, agnir vasubhiþ somo rudrair indro marudbhir varuõa àdityais tàn và etayà bçhaspatir ayàjayat saüj¤ànyà, ata indram evàbhisamàvartanta, indram abhisamajànata tad ya etayà yajate tam evàbhisamàvartante tam abhisaüjànate tad àhus, aindra ekàda÷akapàlaþ kàryà iti, indraü hi te 'bhisamàvartanta, indram abhisamajànata // \<÷raiùñhye : FN emended. Ed.: ÷rãùñe. cf. 3.7.10:90.1>\ @<[Page II,20]>@ saüj¤ànaü no divà pa÷oþ saüj¤ànaü naktam arvataþ / saüj¤ànaü naþ svebhyaþ saüj¤ànam araõebhyaþ saüj¤ànam a÷vinà yuvam ihàsmabhyaü niyachatam // sam indra ràyà sam iùà rabhemahi saü vàjaiþ puru÷candrair abhidyubhiþ / saü devyà pramatyà vãra÷uùmayà goagrayà÷vavatyà rabhemahi // \\ indravàyå susaüdç÷à suhaveha havàmahe / yathà naþ sarvà ij janaþ saügame sumanà asat // saü vo manàüsi saü vratà sam àkåtãr anaüsata / amã ye vivratàþ stha tàn vaþ saünamayàmasi // samànà và àkåtàni samànà hçdayàni vaþ / samànam astu vo mano yathà vaþ susahàsati // samàno mantraþ samitiþ samànã samànaü vrataü saha cittam eùàm / samànaü kratum abhimantrayadhvaü samànena vo haviùà juhomi // saügachadhvaü saüjànãdhvaü saü vo manàüsi jànatàm / devà bhàgaü yathà pårve saüjànànà upàsate //MS_2,2.6// àgneyam aùñàkapàlaü nirvapet sàvitraü caruü vàyavyàü yavàgåü pratidhug và bhaumam ekakapàlaü yasya hiraõyaü na÷yed yo và hiraõyaü vindet, agnir và agre hiraõyam avindat sa savitràmantrayata na khalu vai kiücana vàyunànabhigatam asti, asyàü vai sa tad avindat, vittyà evàgneyaþ prasavàya sàvitras, abhinãtyai vàyavyà, atha yad bhaumas, asyàü hi sa tad avindat, ete vai pradàtàras tàn eva bhàgadheyenopàsarat te 'smai prayachanti sa yadà vinded athaitebhya eva nirvapet, yair evàvindat tàn bhàginaþ karoti, ahiüsàyai prajàpatir vai somàya ràj¤e duhitér adadàn nakùatràõi sa rohiõyàm evàvasan netaràsu tà anupeyamànàþ punar agachan, taü ràjayakùmeõàgrahayat sa nirasravat tasmàd ràjayakùmagçhãto niþsravati sa vai prajàpatim evopàdhàvat taü prajàpatir abravãt, çtaü bråhãti sa çtam abravãt, yathà sarvàsv eva samàvad vasànãti tasmàd eùa sarvàsv eva samàvad vasati tasmai vai prajàpatiþ pràya÷cittim aichat tasmà amàvàsyàyàü vai÷vadevaü caruü niravapat tenàsmai pràya÷cittim avindat so 'mum àpyàyamànam anvàpyàyata vasãyàn abhavat, yo ràjayakùmagçhãtaþ syàt tasmà amàvàsyàyàü vai÷vadevaü caruü nirvapet, etena vai sa tasmai pràya÷cittim avindat tenaivàsmai pràya÷cittiü vindati, amum evàpyàyamànam anvàpyàyate vasãyàn bhavati //MS_2,2.7// prajàpatir vai devebhyo bhàgadheyàni vyakalpayat sa indro 'bravãt, yad atiricyate tan mameti tad và indriyam evàtyaricyata tad imàül lokàn årdhvam anåda÷rayata tan naikenàpnot, na dvàbhyàm, tat tçtãyenàptvàvàrunddha yat trayaþ puroóà÷à bhavanti, ebhyo và etal lokebhya indriyaü vãryam àptvàvarunddhe, uttarauttaraþ puroóà÷o jyàyàn bhavati, uttara uttaro hi loko jyàyàn indràya ràj¤e prathamas, indràya svaràj¤e madhyamas, indràyàdhiràjàyottamas, etàni vai sarvàõãndro 'bhavad ràjyaü svàràjyam àdhiràjyam etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda prathamàm anåcya madhyamayà yajet, madhyamàm anåcyottamayà yajet, uttamàm anåcya prathamayà yajet, evam asya sarvà anuvàkyà bhavanti sarvà yàjyàs, eùàü lokànàü pratipraj¤àtyai, atho anusaütatyai, indràya gharmavate såryavatà ekàda÷akapàlaü nirvapet tejaskàmas tejo vai gharmas tejaþ såryas teja evàvarunddhe, indràyendriyavatà ekàda÷akapàlaü nirvapet pa÷ukàmas, indriyaü vai pa÷avas, indra indriyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà indriyaü pa÷ån prayachati //MS_2,2.8// \\ indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvapet, niruddhaü yàjayet, antaü và eùa gato yo niruddhas, anto 'rkas, anto '÷vamedhas, antenaivàsmà ante kalpayati va÷à dakùiõà va÷aü mà nayàd iti, indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped yaþ kàmayeta jane ma çdhyeteti, anto và eùà çddhãnàü yaj janas, anto 'rkas, anto '÷vamedhas, antenaivàsmà ante kalpayati va÷à dakùiõà va÷aü mà nayàd iti, indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped gata÷rãs, yadà vai ÷riyo 'ntaü gachaty atha pàpãyàn bhavati, anto 'rkas, anto '÷vamedhas, antam evàlabdha na pàpãyàn bhavati, indràyàrkavate '÷vamedhavatà ekàda÷akapàlaü nirvaped yaþ kàmayeta mahàyaj¤o mopanamed iti, ete và indrasya yaj¤iye tanvau yad arka÷ cà÷vamedha÷ ca te evàlabdha tàbhyàü mahàyaj¤am àlabhate, indràya gharmavate såryavatà ekàda÷akapàlaü nirvapet, indràya manyumate manasvatà ekàda÷akapàlam indràyendriyavatà ekàda÷akapàlam indràyàrkavate '÷vamedhavatà ekàda÷akapàlam, bhåtikàmaü yàjayet, idaü và indrasya gharma÷ ca sårya÷ ca, idam asya manyu÷ ca mana÷ ca, idam asyendra÷ cendriyaü ca, idam asyàrka÷ cà÷vamedha÷ ca, etàni vai sarvàõãndro 'bhavat, etàni sarvàõi bhavati ya etair yajate sarvam etad bhavati ya evaü veda //MS_2,2.9// indràyàühomucà ekàda÷akapàlaü nirvapet, àmayàvinaü yajayet, eùà và indrasya bheùajà tanår yad aühomuk tam eva bhàgadheyenopàsarat sa enam aühaso mu¤cati, indràya tràtra ekàda÷akapàlaü nirvaped yo jyànyà màraõàd aparodhàd và bibhãyàt, indro vai tràtà, indro 'paroddhà tam eva bhàgadheyenopàsarat sa enaü tràyate, indràyànvçjavà ekàda÷akapàlaü nirvapej jyeùñhabandhus, indriyaü vai jyeùñhabandhus, indriyeõaivainàn anvçjån kurute, indràya prababhràyaikàda÷akapàlaü nirvapet saügràme pravabhro và indro vçtràya vajraü pràharat prababhra evaibhyo vajraü praharati, indràya vaimçdhàyaikàda÷akapàlaü nirvapet saügràme mçdho và eùa vihanti yaþ saügràmaü jayati mçdha eva vihate, indràyàbhimàtighna ekàda÷akapàlaü nirvapet saügràme, abhimàtãr và eùa hanti yaþ smàgràmaü jayati, abhimàtãr eva hate, indràyàbhimàtiùàhà ekàda÷akapàlaü nirvaped yaþ kàmayeta viùaheya, abhayaü me syàd iti, indro vai vçtràya vajram udayachat taü dànavà nànvamanyanta tam etena bhàgadheyenànvamanyanta tato vai so 'bhimàtãr ahan vçtram ahan vçtraü khalu và eùa hanti yaþ saügràmaü jayati tad vàrtraghnam evaitat //MS_2,2.10// \\ aindram ekakapàlaü nirvapet, niruddhaü yàjayet, à prehi paramasyàþ paràvatà iti yàjyànuvàkye syàtàm, paràvataü và eùa gato yo niruddhaþ paràvata evainam adhy àptvàvagamayati, aindraü trayoda÷akapàlaü nirvapet, niruddhaü yàjayet, atiriktaü vai trayoda÷am atirikto niruddhas, atiriktàd evainam atiriktam àptvàvagamayati, indràya vajriõà ekàda÷akapàlaü nirvapet, indràya vçtraghna ekàda÷akapàlam indràya vçtratårà ekàda÷akapàlaü yasya bhràtçvyaþ somena yajeta vajraü và eùa bhràtçvyàyo¤÷rayati yaþ somena yajate yad vajriõe vajreõaivàsya vajraü stçõute yad vçtraghne bhràtçvyo vai vçtras, hanty evainam, yad vçtratåre bhràtçvyo vai vçtras taraty evainam indràya kùetraüjayàyaikàda÷akapàlaü nirvaped yaþ kùetre pa÷uùu và vivadeta, indro vai devànàü kùetraüjayas tam eva bhàgadheyenopàsarat so 'smai kùetraü pa÷ån jayati, indràyàdhiràjàyaikàda÷akapàlaü nirvaped yatra ràjànaþ sadç÷à iva syus, indro vai devànàm adhiràjas tam eva bhàgadheyenopàsarat sa enam àdhiràjyaü gamayati //MS_2,2.11// indràya manyumate manasvatà ekàda÷akapàlaü nirvapet saügràme manyunà vai vãryaü kriyata indriyeõa jayati vãryaü caivaiùv indriyaü ca jityai dadhàti manyave caruü nirvapet saügràme manyunà vai vãryaü kriyate vãryam evaiùu jityai dadhàti yaü jãvagràhaü gçhõãyus taü vikçnteyus, manyoþ svid eva satyam akar indràya manasvatà ekàda÷akapàlaü nirvaped yaþ kàmayeta punyaþ syàm anàdhçùya iti mano vai ÷rãs tviùiþ ÷riyam evàsmiüs tviùiü dadhàti saüvatsaraü nu purà manaso na kãrtayet saüvatsareõa và anàptam àpyate saüvatsareõaivàsmà àptvà ÷riyaü tviùiü dadhàti //MS_2,2.12// yasya sànnàyyaü candramà abhyudiyàd ye puroóà÷yàþ syus tàüs tredhà kuryàt, ye madhyamàs tam agnaye dàtre 'ùñàkapàlaü nirvapet, ye sthaviùñhàs tam indràya pradàtre dadhaü÷ carum, ye kùodiùñhàs taü viùõave ÷ipiviùñàya ÷çte carum agnir vai madhyamasya dàtà, indro jyeùñhasya pradàtà, atha yat kùodiùñhaü ta¤ ÷ipiviùñam, tad àpnoti pa÷ån eva somo và etasyàtiricyate yasya sànnàyyaü candramà abhyudeti sa vai pa÷ån evàbhyatiricyate yaþ pa÷ukàmaþ syàt so 'màvàsyàm iùñvà vatsàn apàkuryàt, ye puroóà÷yàþ syus tàüs tredhà kuryàt, ye kùodiùñhàs tam agnaye sanimate 'ùñàkapàlaü nirvapet, ye madhyamàs taü viùõave ÷ipiviùñàya ÷çte carum, ye sthaviùñhàs tam indràya pradàtre dadhaü÷ carum agnir evàsmai tad vindati yad iha viùõus tad yad antarikùas, indras tad yad divi satvàno gà ichanti yad ete taõóulà vibhàjyante satvàno và eta eùñàras, abhiroddhàra eva, àgneyam aùñàkapàlaü nirvaped gata÷rãs tasya gaur dhenur dakùiõà sa pràï prayàya vaiùõavaü trikapàlam, tasya vaóabà dhenur dakùiõà sa pràï prayàya giriü gatvàpo và prajàpatyaü ghçte carum, tasya puruùã dhenur dakùiõà yad àgneya imàü tenàkramate yad vaiùõavo 'ntarikùaü tena yat pràjàpatyo 'muü tena lokam, yat pràï prayàty abhi svid evàkramãt, yad giriü gachaty apo vàntaü svid evàgan yat tisro dhenavo dakùiõà trayo và ime lokàs, imàn asmai lokàn dhenur akar imàn asmai lokàn pradàpayati prattàn ha và asmà imàül lokàn duhe ya evaü veda saumendraü caruü nirvape¤ ÷yàmàkaü somavàmine, indro vai tvaùñuþ somam apibad anupahåyamànas tasyordhvaþ somapãtho 'patat te ÷yàmàkà abhavant somapãthena và eùa vyçdhyate yaþ somaü vamiti yat saumyaþ somapãthenaivainaü samardhayati, indriyeõa và eùa vãryeõa vyçdhyate yaþ somaü vamiti yad aindras, indriyeõaivainaü vãryeõa samardhayati ÷ithira iva hi và etasya somapãthas, athaiùa somaü vamiti ya¤ ÷yàmàkataõóulaiþ ÷rãõàti somapãthasya dhçtyai //MS_2,2.13// \\ àgneyam aùñàkapàlaü nirvapen maitràvaruõãü payasyàm àmayàvinaü yàjayet, çddhyà evàgneyas, atho asthanvantam evainaü kçtvà pratiùñhàpayati, ã÷varà vai payasyà çte pa÷or a÷àntà nirmçjaþ pa÷ur apy àlabhyaþ ÷antyà anirmàrgàya, ete vai pa÷avo yad vrãhaya÷ ca yavà÷ ca yad vrãhimayaþ puroóà÷o bhavati tenaiva pa÷ur àlabhyate ÷àntyà anirmàrgàya maitràvaruõã bràhmaõasya syàt, maitràvaruõo hi bràhmaõo devatayà, aindravàruõã ràjanyasya syàt, aindravàruõo hi ràjanyo devatayà, àgnivàruõã vai÷yasya syàt, agnir vai sarvà devatàs, atra vai÷yasyàpi devatà, àmayàvinaü yàjayet svàm eva devatàü pràya÷cittyà upàsarat, varuõagçhãto và eùa ya àmayàvã varuõàd evainaü tena mu¤cati payo vai puruùaþ paya etasyàmayati payasaivàsya payo niùkrãõàti yad vyåhati vikçtya hi ÷alyaü madhyato nirharanti tad yakùmaü vàvàsyaitan madhyato nirharanti, atha yat punaþ samuhyàgnaye samavadyati yathà ÷alyaü nirhçtyoùõãùeõa veùñayanty evaü tad bhåtikàmaü yàjayet svàm eva devatàü pràya÷cittyà upàsarat, varuõagçhãto và eùa yo bhåtikàmas, varuõàd evainaü tena mu¤cati payo vai puruùaþ paya eùa ichati yo bhåtim ichati payasaivàsmai payo 'varunddhe yad vyåhati yaj¤asya gopãthàya, atha yat punaþ samåhati bhåtyaivainaü samåhati gràmakàmaü yàjayet svàm eva devatàü pràya÷cittyà upàsarat, varuõagçhãto và eùa yo gràmakàmas, varuõàd evainaü tena mu¤cati payo vai puruùaþ paya eùa ichati yo gràmam ichati payasaivàsmai payo 'varundddhe yad vyåhati yaj¤asya gopãthàya, atha yat punaþ samåhati gràmeõaivainaü samåhati, ekakapàlàn juhoti, atràtra vai varuõasya pà÷às tata enaü mu¤cati yan nànà juhuyàd vikarùaþ sa yaj¤asya, agnau sarve hotavyàþ samçddhyai // yà vàü mitràvaruõà ojasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühasas, yà vàü mitràvaruõau sahasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühasas, yà vàü mitràvaruõau yàtavyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühasas, yà vàü mitràvaruõau rakùasyà tanås tayà vàü vidhema tayemam amuü mu¤catam aühasas, yà vàü mitràvaruõà ojasyà sahasyà yàtavyà rakùasyà tanås tayà vàm avidhàma tayemam amum amauktam aühasas, yas te ràjan varuõa deveùu pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõànne pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa dvipàtsu catuùpàtsu pa÷uùu pà÷as taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõauùadhãùu vanaspatiùv apsu pçthivyàü dikùu pà÷as taü ta etenàvayaje tasmai te svàhà // ete vai varuõasya pà÷às tata enaü mu¤cati //MS_2,3.1// vai÷vadevaü caruü nirvaped bhràtçvyavàn devà÷ ca và asurà÷ càspardhanta te devàþ saügrahaõenàyajanta te yat kiücàsuràõàü svam àsãt tat samagçhõan manàüsi vàvaiùàü tat samagçhõan, te 'manasaþ paràbhavan bhràtçvyavàn yajeta manograhaõaü và etat, manàüsi và etad bhràtçvyàõàü saügçhõàti te 'manasaþ paràbhavanti gràmakàmo yajeta manograhaõaü và etat, manàüsi và etat sajàtànàü saügçhõàti te 'smàn manogçhãtà nàpayanti sarveùàü sajàtànàü gçhàd àjyam àhareyus, yàvatàm eva kiyatàü ca gçhàd àjyam àharanti teùàü sarveùàü manàüsi saügçhõàti te 'smàn manogçhãtà nàpayanti, àmanena juhoti, àmanasa evainàn karoti // àmanasya deva ye sajàtàþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçdà tàn mà àmanasas kçdhi svàhà, àmanasya deva ye putràþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçóà tàn mà àmanasas kçdhi svàhà, àmanasya deva yàþ striyaþ samanasas tà ahaü kàmaye hçdà tà màü kàmayantàü hçdà tà mà àmanasas kçthi svàhà, àmanasya deva ye pa÷avaþ samanasas tàn ahaü kàmaye hçdà te màü kàmayantàü hçdà tàn mà àmanasas kçdhi svàhà // @<[Page II,29]>@ ete vai sajàtàþ sajàtà iva putrà iva striya iva pa÷ava iva tair àtmànam abhisaüyuïkte tair bhavati pçùatã gaur dhenur dakùiõà sà hi vai÷vadevã, atha yad vai÷vadevãùñis, vai÷vadevãr và imàþ prajàs tà evàvàrunddha tà àdyà akçta bahiràtmaü vai prayàjànuyàjàs, àtmà devatà yat prayàjànuyàjànàü purastàd vopariùñàd và juhuyàd bahiràtmaü sajàtàn dadhãta, atha yan madhyato juhoti madhyata eva sajàtàn àtman dhatte yadi kàmayeta tàjag eyus tàjak pareyur iti dàrumayeõa juhuyàt, caràcarà hi vanaspatayas, yadi kàmayeta dhruvàþ syuþ kçchràd eyur iti mçnmayena juhuyàt // dhruvà hãyam, dhruvo si dhruvas tvaü deveùv edhi dhruvo 'haü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit, ugro 'si, ugras tvaü deveùv edhi, ugro 'haü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit, abhibhår asi, abhibhås tvaü deveùv edhi, abhibhår ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit paribhår asi paribhås tvaü deveùv edhi paribhår ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit sårir asi såris tvaü deveùv edhi sårir ahaü sajàteùu bhåyàsaü priyaþ sajàtànàm ugra÷ cettà vasuvit // ete vai sajàtàs tàn asmin dadhàti tàn asmàd anapakramiõaþ karoti //MS_2,3.2// athaiùo '÷vaþ pratigçhyate sa và ubhayatodan pratigçhãto nirbabhasty asyendriyaü ca pa÷åü÷ ca varuõo và a÷vo varuõadevatyas, yo và a÷vaü pratigçhõàti varuõaü sa prasãdati tad a÷vahaviùà yaùñavyam, nirvaruõatvàya catuùkapàlà bhavanti catuùpàd và a÷vaþ kapàlair evainam àpnoti yàvanto '÷vàs tàvantaþ puroóà÷à bhavanti sarvata evainaü mu¤cati, eko 'dhi bhavati yan nopasmarati tasmà eva sa yaþ punaþ pratigrahiùyant syàn na sa yajeta yad dhi punaþ pratigçhõãyàt punar varuõaü prasãdet, atha yaþ punaþ pratigrahãùyant syàt tasya vàruõà nemàþ syuþ sauryavàruõà nemàs, yad vàruõas, varuõàd evainaü tena mu¤cati, atha yat sauryaþ svàm eva devatàm upapratigçhõàti, àtmano 'hiüsàyai, ekaviü÷atiþ sàmidhenãr bhavanti, asà àditya ekaviü÷aþ prajàpatir asà àdityaþ pràjàpatyo '÷vas, yàvàn evà÷vas tam àpnoti sarve và anye pa÷avo yonimantaþ puruùayonayas, ayonir a÷vo 'psujà yad eùo 'ponaptrãya÷ carur bhavati yonimantam evainam akaþ sva evainaü yonau pratiùñhàpayati // yas te ràjan varuõa gàyatrachandàþ pà÷o brahman pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa triùñupchandàþ pà÷aþ kùatre pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõa jagacchandàþ pà÷o vi÷i pratiùñhitas taü ta etenàvayaje tasmai te svàhà yas te ràjan varuõànuùñupchandàþ pà÷o dikùu pratiùñhitas taü ta etenàvayaje tasmai te svàhà // chandàüsi vai varuõasya pà÷às tair enaü gçhõàti yair enaü gçhõàti tair enaü mu¤cati, aponaptrãyàbhyàü dvàbhyàü juhoti ya evàpsavyo varuõas tata enaü mu¤cati //MS_2,3.3// agner àyur asi tenàsmà amuùmà àyur dehi, indrasya pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà pitãõàü pràõo 'si pràõaü dattàmuùmai yeùàü vaþ pràõaþ svàhà vi÷veùàü devànàü pràõo 'si pràõaü dattàmuùmai yeùàü vaþ pràõaþ svàhà bçhaspateþ pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà prajàpateþ pràõo 'si pràõaü dehy amuùmai yasya te pràõaþ svàhà // @<[Page II,31]>@ yan navam ait tan navanãtam abhavad yad asarpat tat sarpiþ / yad aghriyata tad ghçtam // ghçtasya panthàm amçtasya nàbhim indreõa dattaü prayataü marudbhiþ / tat tvà viùõur anvapa÷yat tat tveóà gavy airayat // pàvamànasya tvà stomena gàyatrasya vartanyopàü÷os tvà vãryeõotsçje bçhatà tvà rathaütareõa traiùñubhyà vartanyà ÷ukrasya tvà vãryeõoddhare, agneù ñvà màtrayà jàgatyà vartanyà devas tvà savitonnayatu jãvàtvai jã vanasyàyai // idaü varco agninà dattam àgàn mahi ràdhaþ saha ojo balaü yat / dãrghàyutvàya ÷ata÷àradàya pratigçbhõàmi mahata indriyàya // imam agnà àyuùe varcase kçdhi tigmam ojo varuõa soma ràjan / màtevàsmà adite ÷arma yacha vi÷ve devà jaradaùñir yathàsat // agnir àyus tasya manuùyà àyuùkçtas tenàyuùàyuùmàn edhi brahmàyus tasya bràhmaõà àyuùkçtas tenàyuùàyuùmàn edhi yaj¤a àyus tasya dakùiõà àyuùkçtas tenàyuùàyuùmàn edhi, amçtam àyus tasya devà àyuùkçtas tenàyuùàyuùmàn edhi, a÷vinoþ pràõo 'si tau te pràõaü dattàm, tena jãva mitràvaruõayoþ pràõo 'si tau te pràõaü dattàm, tena jãva bçhaspateþ pràõo 'si sa te pràõaü dadàtu tena jãva prajàpateþ parameùñhinaþ pràõo 'si sa te pràõaü dadàtu tena jãva //MS_2,3.4// @<[Page II,32]>@ àgnàvaiùõavam ekàda÷akapàlaü nirvapet sàrasvataü caruü bàrhaspatyaü carum, pårvedyur àmayàvinaü yàjayet, agnir vai sarvà devatàs, viùõur yaj¤as, devatàbhi÷ caivàsmin yaj¤ena càyur dadhàti vàk sarasvatã brahma bçhaspatis, vàcà caivàsmin brahmaõà càyur dadhàti, atho pràõà vai devatàþ pràõàn và etat pårvedyur gçhãtvopavasati sa ÷vo bhåta àgneyam aùñàkapàlaü nirvapet saumyaü payasi carum àdityaü ghçte caruü vàruõaü caruü yavamayam iyantam agnaye vai÷vànaràya dvàda÷akapàlam àmayàvinaü yàjayet, yo vai pramãyate 'gniü tasya ÷arãraü gachati somaü rasas, yad àgneyaþ ÷arãram evàsya tena niùkrãõàti yat saumyas, rasaü tena yàvàn eva taü niùkrãya, iyaü và aditis, asyàm adhi prajàþ prajàyante, asyàm evainam adhi prajànayati, iyàü÷ carur bhavati, etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoti, agner àyur asi tenàsmà amuùmà àyur dehãti, agnir vai manuùyàõàm àyuùaþ pradàtà so 'smà àyuþ prayachati pa¤cabhir juhoti pàïktaþ puruùas, yàvàn eva puruùas taü samãrayati yàvàn eva puruùas taü samãrayitvà, ayaü vàva yaþ pavata eùa pràõas, àbhyo và eùa digbhyo 'dhipavate, etaddevatyà và imà di÷as, yathàdevataü vàvainam etad àbhyo digbhyo 'dhi samãrayitvà pràõàn asmin dadhàti // yan navam ait tan navanãtam abhavad yad asarpat tat sarpiþ / yad aghriyata tad ghçtam // iti ghçtasya và etan mahimànam udàcaùñe, atho mahayaty evainat pàvamànasya tvà stomena gàyatrasya vartanyopàü÷os tvà vãryeõotsçjà iti yathà và idaü vadhyam utsçjaty uddharaty unnayaty evaü tat, etàvad và asti stomà grahà÷ chandàüsi yàvad evàsti tenàsmà àyur dadhàti yaj¤enàsmà àyur dadhàti sarva çtvijaþ paryàhuþ sarve và eta etasmai cikitsanti sarva evàsmà àyur dadhati brahmaõo hastam àlabhya paryàhus, brahma vai brahmà brahmaõaivàsmin brahmàyur dadhàti hiraõyàd adhi ghçtaü niùpàyayanti, amçtaü vai hiraõyam àyur ghçtam amçtàd evainam adhy àyur niùpàyayanti nir iva dhayati, àyur evàtman dhatte tad asmà àbadhnàti, àyuùainaü samardhayati, àgneyyàbadhnàti, agnir vai sarvà devatàþ sarvàbhir evàsmin devatàbhir àyur dadhàti, agnir àyus tasya manuùyà àyuùkçtas tenàyuùàyuùmàn edhãti yo vai devàn àyuùmata÷ càyuùkçta÷ ca veda sarvam àyur eti na puràyuùaþ pramãyate, ete vai devà àyuùmanta÷ càyuùkçta÷ ca yad ime pràõàs te 'sminn àyur dadhati, a÷vinoþ pràõo 'si tau te pràõaü dattàü tena jãveti, ime và ete pràõàs tàn asmin dadhàti tàn asmàd anapakramiõaþ karoti da÷a deyàs, da÷a hy àtman pràõàþ pràõàn asmin dadhàti, a÷vo deyas, vàso deyam, hiraõyaü deyam, gaur deyas, varo deyas, bahu deyam //MS_2,3.5// \\ \\ àgneyam aùñàkapàlaü nirvaped aindraü pa¤cakapàlam, dadhi madhu ghçtaü dhànà udakaü tat saüsçùñaü bhavati, aryamõe carur bhavati åddhyà evàgneyas, aindraþ pa¤cakapàlaþ pàïkto yaj¤aþ païktã yàjyànuvàkye pàïktàþ pa÷avaþ pàïktaþ puruùas, yàvàn eva puruùas tam àpnoti sa sarvo bhåtvà pa÷ån àpnoti pa÷ava iva hy etat saüsçùñam atho yàvanta eva pa÷avas tàn asmai saüsçjati tad àhus, aindra ekàda÷akapàlaþ kàryà iti aindrà hi pa÷avas, atho àhuþ pràjàpatyaü kàryam iti pràjàpatyà hi pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati, athaiùo 'ryamõe carus, yo dadàti so 'ryamà dànam aryamà dànakàmà asmai prajà bhavanti, agnaye bhràjasvate 'ùñàkapàlaü nirvapet sauryaü carum agnaye bhràjasvate 'ùñàkapàlam, cakùuùkàmaü yàjayet, agner vai manuùyà naktaü cakùuùà pa÷yanti såryasya divà, etau vai cakùuùaþ pradàtàrau tà eva bhàgadheyenopàsarat tà asmai cakùuþ prayachataþ samànaü vai cakùur dadhàtu yat samànã devatà carum abhito bhavati nànànam evàsmai cakùuùã pratidadhàti yàvad anyatareõàkùõà pa÷yati tàvad ubhàbhyàü pa÷yed yac carur antarà na syàt, atha yac carur antarà bhavati tasmàd idam antarà cakùuùor vidhçtyai ÷uklà vrãhayo bhavanti ÷vetà gà àjyàya duhanti, evam iva hy asà àdityaþ samçddhyai payasi bhavati payo vai ghçtam, paya÷ cakùuþ payasaivàsmai paya÷ cakùur dadhàti saurãbhir àdadhàti cakùur asmin dadhàti //MS_2,3.6// devà asuràõàü ve÷atvam upàyan, indras tu nàpy upait teùàü và indriyàõi vãryàõy apàkràman, agne rathaütaram indrasya bçhat, vi÷veùàü devànàü vairåpam, savitur vairàjam, tvaùñå revatã marutàü ÷akvarã tàni và indro 'nvapàkràmat tair àtmànam abhisamayuïkta tair abhavat, yo bhåtikàmaþ syàt tam etayà yàjayet, etair evendriyair vãryair àtmànam abhisaüyuïkte tair bhavati dvàda÷akapàlo bhavati vai÷vadevatvàya, uttànàni kapàlàny upadadhàti tat svic carum akar anirdàhàya, abhi÷asyamànaü yàjayet, yasya vai devà annam adanty adanti tasya manuùyà annam, sarvà và età devatàþ sarvà vàvàsyaitad devatà annam ajãghasat, adanti hàsya manuùyà annam // @<[Page II,35]>@ indràya ràthaütaràyànubråhi // iti rathaütarasyà çcam anåcya bçhata çcà yajet // indràya bàrhatàyànubråhi // iti bçhata çcam anåcya rathaütarasya çcà yajet // indràya vairåpàyànubråhi // iti vairåpasyà çcam anåcya vairàjasya çcà yajet // indràya vairàjàyànubråhi // iti vairàjasyà çcam anåcya vairåpasya çcà yajet // indràya raivatàyànubråhi // iti revatãm anåcya ÷akvaryà yajet // indràya ÷àkvaràyànubråhi // iti ÷akvarãm anåcya revatyà yajet, etair evainam indriyair etàbhir devatàbhir vyatiùajati paryåham avadyati, etair evainam indriyair etàbhir devatàbhiþ paryåhati pa÷avo vai bçhatã, agnã rudras, yad bçhatyà vaùañkuryàd rudràyàsya pa÷ån apidadhyàt, atho bçhatãü hy ayàtayàmnãü pa÷avo 'nuprajàyante, anuvàkyàyà÷ catvàry akùaràõi yàjyàm abhyatyåhati, anuùñubhaü ca saüpàdayati païktiü ca vàg và anuùñup prajàpatiþ païktis, vàci và etat prajàpatim apy asràñ prajananàya tan mithunam, tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate //MS_2,3.7// svàdvãü tvà svàdunà tãvràü tãvreõa ÷ukràü ÷ukreõa / devãü devenàmçtàm amçtena sçjàmi saü somena // somo 'si, a÷vibhyàü pacyasva sarasvatyai pacyasva, indràya sutràmõe pacyasva // punàtu te parisrutaü somaü såryasya duhità / vàreõa ÷asvatà tanà // @<[Page II,36]>@ vàyoþ påtaþ pavitreõa pratyaï somo atisrutaþ / indrasya yujyaþ sakhà // kuvid aïga yavamanto yavaü cid yathà dànty anupårvaü viyåya / ihehaiùàü kçõuta bhojanàni ye barhiùà namauktiü na jagmuþ // upayàmagçhãto 'si, achidràü tvàchidreõà÷vibhyàü juùñaü gçhõàmi, eùa te yonis, a÷vibhyàü tvà, upayàmagçhãto 'si, achidràü tvàchidreõa sarasvatyai juùñaü gçhõàmi, eùa te yoniþ sarasvatyai tvà, upayàmagçhãto 'si, achidràü tvàchidreõendràya sutràmõe juùñaü gçhõàmi, eùa te yonis, indràya tvà sutràmõe // yad atra ÷iùñaü rasinaþ sutasya yam asyendro apiba¤ ÷acãbhiþ / ahaü tam asya manasà ghçtena somaü ràjànam iha bhakùayàmi // nànà hi vàü devahitaü sadas kçtaü mà saüsçkùàthàü parame vyoman / surà tvam asi ÷uùmiõã soma eùa mà mà hiüsiùñaü svaü yonim àvi÷antau // dve srutã a÷çõavaü pitãõàm ahaü devànàm uta martyànàm / yàbhyàm idaü vi÷vam ejat sameti yad antarà pitaraü màtaraü ca // ye bhakùayanto na vasåny àna÷ur yàn agnayo anvatapyanta dhiùõyàþ / yà teùàm avayà duriùñiþ sviùñiü nas tàü vi÷vakarmà kçõotu // ayaj¤iyàn yaj¤iyàn manyamànaþ pràõasya vidvànt samare na dhãraþ / eno mahac cakçvàn baddha eùa taü vi÷vakarman pramu¤cà svastaye // yajamànam çùayà enasàhur vihàya prajàm anutapyamànàþ / madhavyau stokà apa tau raràdha saü nas tàbhyàü sçjatu vi÷vakarmà //MS_2,3.8// kuvalasaktubhir à÷vinaü ÷rãõàti badarasaktubhir aindram, karkandhusaktubhiþ sàrasvatam, vàg vai sarasvatã vàcaivàsmint svàdumànaü dadhàti, atha yainam asà a÷lãlaü vàg abhivadati, atyapaviùña vyàrdhiùñeti sainaü punaþ kalyàõaü vadati siühà adhvaryur dhyàyati vyàghrau pratiprasthàtà vçkau yajamànas, eùà surà bhavati sa yair eva tad indriyair vãryair vyçdhyate tàny asminn àptvà dhattas, bràhmaõasya mårdhant sàdyà medhyatvàya, annaü vai surà medhyaü và annam, tena medhyà, ekà puroruk, ekà yàjyà, ekadhàsmin vãryaü dadhàti bràhmaõaþ pàyayitavyas tena haviþ kriyate, àtmanàpeyà, àtmann eva vãryaü dhatte, agnau sarvà hotavyàþ samçddhyai madhyato và eùa pàpmanà gçhãto yat samayà vyeti madhyata evainaü pàpmano mu¤cati yad àhavanãye juhuyàn na pàpmanà vyàvarteta kriyeta bheùajam atha yad dakùiõe juhoti vi pàpmanà vartate kriyate bheùajam atha yad vikùàrayati, evam iva hy eùa vikùarati ÷atakùaro bhavati ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti yad và etasya vyàrdhi yat pràmàyi pitén và etasya tad agan yat pitçmatãbhir anumantrayante pitçbhya evainaü tena samãrayanti yat tisras tçtãye hi loke pitaras, atha yac catvàras, digbhya evainaü tena samãrayanti //MS_2,3.9// @<[Page II,38]>@ vi÷varåpo vai tvàùñra àsãt tri÷ãrùàsuràõàü svasrãyaþ sa somam ekena ÷ãrùõàpibat suràm ekena, annam ekenàvayat sa indro 'manyata, ayaü vàvedaü bhaviùyatãti tena samalabhata tena yuga÷aram apatat sa takùàõaü tiùñhantam abravãt, àdhàvemàny asya ÷ãrùàõi chinddhãti tasya takùopaskandya para÷unà ÷ãrùàõy achinat tasmàt takùõe ÷iro dhçtam, tasmàd asyànnam annàdyaü tasya yat somapaü ÷irà àsãt sa kapi¤jalo 'bhavat, yat suràpaü sa kalaviïkas, yenànnam àvayat sa tittiriþ sa vai tvaùñà putre hate somam àharad çta indram, tam adhaþ ÷ata÷ale 'sunot, atho àhuþ sahasra÷alà iti tasmin và indra upahavam aichata tan nopàhvayata taü pràsahàdàya nàóyà nirapibat sa somapãthena vyàrdhyata tasmàt somo nànupahåtena peyaþ somapãthena ha vyardhuko bhavati yad ito 'mucyata tau siühà abhavatàm, yad itas tau vyàghrau yad itas tau vçkau yat prathamaü niraùñãvat tat kuvalam abhavat, yad dvitãyaü tad badaram, yat tçtãyaü tat karkandhus, yad adhastàt sà surà taü và etayà÷vinà ayàjayatàü sautràmaõyà sa yair eva tad indriyair vãryair vyàrdhyata tàny asminn àptvàdhattàm, somenàtipupuvànaü yàjayet, indriyeõa và eùa vãryeõa vyçdhyate yaü somo 'tipavate yàvad evendriyaü vãryaü tad asminn àptvà dadhàti ràjasåyenàbhiùiùicànaü yàjayet, indriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yàvad evendriyaü vãryaü tad asminn àptvà dadhàti bhåtikàmaü yàjayet, indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yàvad evendriyaü vãryaü tad asminn àptvà dadhàti jyogàmayàvinaü yàjayet, indriyeõa và eùa vãryeõa vyçdhyate yasya jyog àmayati yàvad evendriyaü vãryaü tad asminn àptvà dadhàti nànàrtena yaùñavyam ity àhur àrtayaj¤a iva hy eùa tad àhur yaùñavyam eva sarvo hi puruùà àrtaþ sarvo bubhåùati yad à÷vinã, a÷vinau hy abhiùajyatàm, yat sàrasvatã vàg vai sarasvatã vàcà hy abhiùajyatàm, yad aindrã, indre hi tau tànãndriyàõi vãryàõy àptvàdhattàm //MS_2,4.1// \\ sãsena klãbàt kàryà, ançtaü vai sãsam ançtaü klãbas, ançtaü surà, ançtenaivànçtàd ançtaü krãõàti tad àhuþ kàryà vaóabà dakùiõeti sçtvarãva hy eùà sçtvarã vaóabà, à÷vinaü prathamam àlabhante, atha sàrasvatãm athaindram evam eva vapàbhi÷ carati, indra evaiùu tad adhibhavati, aindraþ punaþ pracaratàü prathamo bhavati, indraü và etat punar àlabhante sendriyatvàya, aindrã vapànàm uttamà bhavati, aindraþ puroóà÷ànàü prathamas, vãryaü và indras, vãrya evainam abhisaüdhattaþ prasavàya sàvitras, nirvaruõatvàya vàruõas, madhyato hy eùa varuõagçhãtaþ pa÷càd và eùà sçùñà pratãcãna÷ãrùõã yad upariùñàt puroóà÷o bhavati, apihityà achidratvàya saha samavattaü bhavati saheóàm upahvayante saühityai, atho ióàyà avidohàya yad vai sautràmaõyàvyçddhaü tad asyàþ samçddham, yad anyadevatyàþ puroóà÷à bhavanti, anyadevatyàþ pa÷avas tad asyà vyçddhaü sat samçddham ardhaü vai prajàpater àtmano dhairyam àsãt, ardhaü màlvyam, yad dhairyaü tat purastàd akuruta yan màlvyaü tat pa÷càt paryauhata yad dhairyaü somo vai sa tato bràhmaõam asçjata tasmàd bràhmaõaþ sarva eva brahmàbhi dhãras, yan màlvyaü surà vai sà tato ràjanyam asçjata tasmàj jyàyàü÷ ca kanãyàü÷ ca snuùà ca ÷va÷ura÷ ca suràü pãtvà vilàlapata àsate màlvyaü hi tat pàpmà vai màlvyam, tasmàd bràhmaõaþ suràü na pibet pàpmanàtmànaü net saüsçjà iti tad utaitad ràùñrãyàya bràhmaõaü bråyàt tad ya evaü vidvànt suràü pibati na hainaü dråõàti, eùà vai prajàpater vãryavatã tanås, vãryaü prajàpatis, vãryam asmin dadhàti //MS_2,4.2// tato yaþ somo 'tyaricyata tam agnà upapràvartayat / svàhendra÷atrur vardhasva // iti, indrasyàhainaü ÷atrum acikãrùat, indram asya ÷atrum akarot tathà vàk svayam eva vyait sa yaü somaü pràvartayad yasmiü÷ càgnà upapràvartayat tà agnãùomau devate pràõàpànà abhisamabhavatàm, sa yàvad årdhvabàhuþ paràvidhyat tàvati vyaramata yadi và pravaõaü tàvad àsãd yadi vàgner adhi tàvad àsãt sa và iùumàtram evàhnà tiryaïï avardhateùumàtram anvaï, atho àhus, ahoràtre eveùumàtraü tiryaïï avardhateùumàtram anvaïï iti, atho àhur ardhamàsam atho màsam atho saüvatsaram iti sa và imàþ sarvàþ snotyàþ parya÷ayat tasmàd và indro 'bibhet tasmàd u tvaùñàbibhet tasyendraþ prattim aichat tam asmai pràyachat tasmai tvaùñà vajram asi¤cat tapo vai sa vajra àsãt tam udyamaü nà÷aknot, atha vai tarhi viùõur anyà devatàsãt so 'bravãt, viùõà ehãdam àhariùyàvo yenàyam idam iti sa tredhàtmànaü vinyadhatta, abhiparyàvartàd abibhet, asyàü tçtãyam antarikùe tçtãyam, divi tçtãyam, sa yad asyàü tçtãyam àsãt tena vajram udayachat, viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãt, asti và idaü tyasminn antar vãryaü tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachat tat pratyagçhõàt // adhà mà // iti tad viùõave 'tipràyachat tad viùõuþ pratyagçhõàt // @<[Page II,41]>@ asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // iti so 'vet, asti vàvàsminn antar vãryam iti sa yad antarikùe tçtãyam àsãt tena vajram udayachat, viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãt, asti và idaü tyasminn antar vãryam, tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachat tat pratyagçhõàt // dvir màdhàþ // iti tad viùõave 'tipràyachat tad viùõuþ pratyagçhõàt // asmàsv indra indriyaü dadhàtv asmàn ràyo maghavànaþ sacantàm / asmàkaü santv à÷iùaþ // iti so 'vet, asti vàvàsminn antar vãryam iti sa yad divi tçtãyam àsãt tena vajram udayachat, viùõvanuùñhitaþ sa vajram udyataü dçùñvàbibhet so 'bravãt, asti và idaü tyasminn antar vãryam, tat te pradàsyàmi mà mà vadhãþ // saüdhàü nu saüdadhàvahai yathà tvàm eva pravi÷ànãti so 'bravãt, yan màü pravi÷eþ kiü me tataþ syàd iti so 'bravãt tvàm evendhãya tava bhogàya tvàü pravi÷eyam iti tad và asmai pràyachat tat pratyagçhõàt // trir màdhàþ // iti tad vàva traidhàtavyà sahasraü và asmai tat pràyachad çcaþ sàmàni yajåüùi yad và idaü kiü ca tat traidhàtavyà tad àpnoti pa÷ån eva //MS_2,4.3// udaraü vai vçtraþ pàpmà kùud bhràtçvyaþ puruùasya yat tapa upaiti pàpmànaü và etat stçõute bhràtçvyaü kùudham eva tasmin và avadetàm, seyam asyà adhy årdhvà vàg avadat // ubhà jigyathur na paràjayethe na paràjigye katara÷canainoþ / indra÷ ca viùõo yad apaspçdhethàü tredhà sahasraü vi tad airayethàm // iti satyam àhety abravãt, dve eva tçtãye àhartur ekaü pratigrahãtur iti tau vai tatraivàtiùñhetàm, tasmàd aindràvaiùõavam, triràtrasya và upepsàyai traidhàtavyàhriyate yàvad vai triràtreõopàpnoti tàvat traidhàtavyayàvarunddhe tasmàd àhuþ sahasradakùiõeti, uùõihàkakubhà anvàha gàyatrã và uùõihà, atha yàny etàni catvàry akùaràõy çcy adhi catuùpàdo và ete pa÷avas, yathà và idaü puroóà÷e puroóà÷o 'dhy evaü và etad yad çcy adhy akùaràõi pràõo vai gàyatrã pràõena pa÷avo yatàs, yad uùõihàkakubhà anvàha pa÷ånàü yatyai // agne trã te vàjinà trã ùadhasthà tisras te jihvà çtajàta pårvãþ / tisra u te tanvo devavàtàs tàbhir naþ pàhi giro aprayuchan // iti paridadhàti vãratàyai, atho råpatàyà eva yaj jagatyà paridadhyàd antaü gachet, atha yat triùñubhà paridadhàti tàntaü gachati, ojo vai vãryaü triùñup, ojasy eva vãrye pratitiùñhati //MS_2,4.4// sarvàbhyo devatàbhyo yaj¤a àhçtyà ity àhuþ sarvo và eùa yaj¤aþ sarvàbhyo hi devatàbhyo yaj¤a àhriyate sarvàõi chandàüsy anvàha sarvàõi hi chandàüsi yaj¤e prayujyante, abhicarann àharet sarvo và eùa yaj¤aþ sarveõaivainaü yaj¤enàbhicarati, adakùiõas tu syàs tat svin menim akar menir hy adakùiõas, atha yo yakùya ity uktvà na yajeta tam etena yàjayet sarvo và eùa yaj¤aþ sarveõaivàsmai yaj¤ena pràya÷cittiü vindati, uttarauttaraþ puroóà÷o jyàyàn bhavati, uttarauttaro hi loko jyàyàn yathà và iyam evam asau, atha và antarikùam, nàsyà råpaü nàmuùyàs tasmàd yavamayo madhyatas, atho evam iva hy antarikùasya råpam, dvàda÷akapàlo bhavati yad vai tristris tat traidhàtavyàyàþ samçddham, sarveùàm atighàtam avadyati, achambañkàràya yàvatà hi na pràpnuyàt tàvatà chambañkuryàt, etad vai tad yad àhu÷ chambaõ õàsà iti vàsa iva vai yaj¤a åyate yat tàrpyàõi viùãvyanti yajuùàü tad råpam, yad dhenavo dãyanta ukthàmadànàü tat, yad dhiraõyaü dãyate candraü gãyatà iti vai sàmàhuþ sàmnàü tad råpam etena vai sç¤jayà ayajanta te ÷riyo 'ntam agachan, tasmàn nàtibahu yaùñavyam ã÷varo hi paràï atipattos, yo và etena yajate vi sa chinatti putro yàjayitavyas, anusaütatyai //MS_2,4.5// \<õàsà : FN emended. Ed.: õàsà. cf. note 3>\ àgneyam aùñàkapàlaü nirvaped aindram ekàda÷akapàlaü bàrhaspatyaü carum, bhåtikàmaü yàjayet, indro vai ÷ithira ivàmanyata so 'gniü ca bçhaspatiü càbravãt, yàjayataü meti taü và etayàgni÷ ca bçhaspati÷ càyàjayatàm, tasmiüs tejo 'gnir adadhàt, indriyam indras, brahma bçhaspatis tatà indro 'bhavat, yo bhåtikàmaþ syàt tam etayà yàjayet teja evàsminn agnir dadhàti, indriyam indras, brahma bçhaspatis, bhavaty eva yad asmiü÷ trãõi vãryàõy adhattàü tasmàt tridhàtus, aindra itarà abhisaü÷leùayanti sendriyatvàya //MS_2,4.6// @<[Page II,44]>@ purovàta jinva ràvañ svàhà vàtavàn varùan bhãma ràvañ svàhà stanayan varùann ugra ràvàñ svàhà, atiràtraü vavarùvàn pårta ràvañ svàhà bahu ha và ayam avarùãd iti ÷ruta ràvañ svàhà tapati varùan viràó ràvañ svàhà 'vasphårjan vidyud varùaüs tveùa ràvañ svàhà na÷any avasphårjan varùan bhåta ràvañ svàhà // \<'vasphårjan : < avasphårjan>\ màndà va÷à jyotiùmatãr amasvarãþ ÷undho ajrà undatãþ suphenàþ / mitrabhçtaþ kùatrabhçtaþ suràùñrà iha no 'vata // vçùõo a÷vasya saüdànam asi vçùñyai tvopanahyàmi // devà vasavyà agne soma såryàpo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // devàþ ÷armaõyà mitra varuõàryamann apo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // devàþ sapãtayo 'pàü napàn narà÷aüsàpo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // divà cit tamaþ kçõvanti parjanyenodavàhena / yat pçthivãü vyundanti // àyan naraþ sudànavo dadà÷uùe divaþ ko÷am acucyavuþ / pra parjanyaþ sçjatàü rodasã anu dhanvanà yantu vçùñayaþ // @<[Page II,45]>@ udãrayatà marutaþ samudrato divo vçùñiü varùayatà purãùiõaþ / na vo dasrà upadasyanti dhenavaþ ÷ubhe kam anu rathà avçtsata // sçjà vçùñiü divas, àdbhiþ samudraü pçõa ye devà divibhàgàþ stha ye antarikùabhàgà ye pçthivãbhàgàs ta idaü kùetram àvi÷ata ta idaü kùetram anuvivi÷ata //MS_2,4.7// vçùñir vai devebhyo 'nnàdyam apàkràmat tata idaü sarvam a÷uùyat te devàþ prajàpatim evopàdhàvan, tàn và etayà prajàpatir ayàjayat kàrãryà tebhyo vçùñim annàdyam avàrunddha yatra parjanyo na varùet tad etayà jyeùñhaü và purohitaü và yàjayet, vçùñir và etebhyo 'nnàdyam apakràmati yatra parjanyo na varùati yat kàrãryà yàjayanti vçùñyà annàdyasyàvaruddhyai, aùñau vàtahomàs, aùñau di÷à iti digbhya evaitair vçùñim àvartayanti màndà va÷à jyotiùmatãr amasvarãr iti, etàni và apàü nàmadheyàni yathà và idaü nàmagràham asà asà iti hvayaty evaü và etad apo nàmadheyai÷ cyàvayati vçùõo a÷vasya saüdànam asãti vçùà hy a÷vas, vçùà parjanyaþ samçddhyai vçùñyai tvopanahyàmãti vçùñyai hy upanahyati devà vasavyà agne soma såryeti devatàbhir evànvahaü vçùñim achaiti yadi na varùet tatraiva vaseyur ahoràtràbhyàm eva vçùñiü cyàvayanti karãràõi bhavanti vçùñyà annàdyasyàvaruddhyai madhådyutàni bhavanti, apàü và eùa oùadhãnàü rasas, apàm evainà oùadhãnàü rasenàchaiti rasenainà÷ cyàvayati, agnaye dhàmachade 'ùñàkapàlaü nirvapen màrutaü saptakapàlaü sauryam ekakapàlam, vçùñikàmaü yàjayet, agnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanti tàü såryo ra÷mibhir varùati, ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti sçjà vçùñiü diva àdbhiþ samudraü pçõeti, imà÷ caivàmå÷ ca samasràñ, àbhir amår achaiti ye devà divibhàgàþ stha ye antarikùabhàgà ye pçthivãbhàgàs ta idaü kùetram àvi÷ata ta idaü kùeram anuvivi÷ateti, imàn eva lokàn vçùñyai saümç÷ati //MS_2,4.8// \\ \\ saumyaü babhruü loma÷aü piïgalam àlabheta pa÷ukàmaþ saumãr và oùadhayas, oùadhayaþ pa÷avas, yat saumyaþ pratyakùam evàsmai pa÷um àlabhate loma÷o bhavati, etad vai puùñyà råpam, puùñim evàvarunddhe babhruþ piïgalo bhavati somasya råpaü samçddhyai yas traitànàm uttamo jàyeta taü saumàpauùõam àlabheta pa÷ukàmaþ somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati stanaü và eteùàm dvà abhijàyete årjaü tçtãyas, årg vai pa÷avas, årjaivàsmà årjaü pa÷ån àptvàvarunddhe trir và eùà saüvatsarasyànyàn pa÷ån parivijàyate, etad vai puùñyà råpam, puùñim evàvarunddhe bhàginãr và anyàþ prajà abhàgà anyàs, yad audumbaro yåpo bhavati, ubhayãr evainà bhàginãþ karoti màsimàsi và eùo 'vàntaram anyebhyo vanaspatibhyaþ pacyate, etad vai puùñyà råpam, puùñim evàvarunddhe pràjàpatyaü tåparam àlabheta pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati yonir vai prajàpatis, yoner eva prajàyate sarveùàü và eùa pa÷ånàü råpàõi prati puruùasyeva ÷ma÷råõi, a÷vasyeva ÷iras, gardabhasyeva karõau ÷una iva lomàni gor iva pårvau pàdau, aver ivàparau, ajaþ khalu vai sarvàõy eva pa÷ånàü råpàõy àptvàvarunddhe sarvàõy enaü pa÷ånàü råpàõy upatiùñhante hiraõyagarbhavatyàghàras, yàþ prajàpateþ sàmidhenãs tàþ sàmidhenãs, yàþ prajàpater àpriyas tà àpriyas, hiraõyaü deyam, sa÷ukratvàya tàrpyaü deyam, sayonitvàya, adhãvàso deyas, yaj¤asya tena råpàõy àptvàvarunddhe, etena và upakerå raràdha çdhnoti ya etena yajate dvàda÷adhà ha tvai sa prati÷itraü parijahàra tatra dvàda÷advàda÷a varàn dadau yad dvàda÷a dãyante tasyaiùà pratimà ÷vetaü vàyavà àlabheta bhåtikàmaü yàjayet, vàyur vai devànàm ojiùñhaþ kùepiùñhaþ sa enaü bhåtyai ninayati tad àhus, adhçtà devate÷varà nirmçja ã÷varainam àrtiü ninetor iti tad ati saivainaü bhåtyai ninayati ÷vetaü vàyave niyutvatà àlabheta gràmakàmaü yàjayet, vàyur và imàþ prajà nasyotà itthaü cetthaü ca nenãyate yad vàyave vàyur evàsmai nasyotàü vi÷aü ninayati niyutvatã yàjyànuvàkye bhavatas, gràmam asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai ÷vetaü vàyave niyutvatà àlabheta, àmayàvinaü yàjayet pràõo vai vàyuþ pràõo hi và etasyàpakrànto 'thaitasyàmayati yad vàyave vàyur evàsmai pràõaü ninayati niyutvatã yàjyànuvàkye bhavataþ pràõam asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai ÷vetaü vàyave niyutvatà àlabheta pa÷ukàmaü yàjayet pràõo vai vàyuþ pràõaü và etat pa÷avaþ pratidhàvanti yad varùeùu vàtaü pratijighrati yad vàyave vàyur evàsmai pa÷ån ninayati niyutvatã yàjyànuvàkye bhavataþ pa÷ån asmin dàdhàra ÷veto bhavati brahmaõo råpaü samçddhyai //MS_2,5.1// \\ svarbhànur và àsuraþ såryaü tamasàvidhyat tasya devàs tamo 'pàghnan yat prathamaü tamo 'pàghnant sàviþ kçùõàbhavat, yad dvitãyaü sà lohinã yat tçtãyaü sà balakùã yad adhyastàd apàkçntat sàvir va÷àbhavat te 'bruvan devapa÷um imaü kàmàyàlabhàmahà iti, atha và iyaü tarhy çkùàsãd alomikà te 'bruvan, tasmai kàmàyàlabhàmahai yathàsyàm oùadhaya÷ ca vanaspataya÷ ca jàyantà iti tàü vai tasmai kàmàyàlabhanta tato 'syàm oùadhaya÷ ca vanaspataya÷ càjàyanta yaþ prajàkàmo và pa÷ukàmo và syàt sa etàm aviü va÷àm àlabheta pra prajayà ca pa÷ubhi÷ ca jàyate, atho àhus, yaþ prathamas tamasy apahate såryasya ra÷mir yåpasya caùàle 'vàtanot sàvir va÷àbhavad iti tad ubhayenaiva devapa÷ur àlabhyate yady asyàs taj janma yadi vetaraü tat kàmàyakàmàyaivàvir va÷àlabhyate àgneyam ajam àlabheta vàruõaü petvam, bhåtikàmaü yàjayet, àgneyàni vai puruùasyàsthàni vàruõaü màüsam àgneyenaivàsyàgneyaü niùkrãõàti vàruõena vàruõam, bhavaty eva sàrasvatãü meùãm àlabheta yo vàco gçhãta vàg vai sarasvatã vàcaivàsya vàcaü bhiùajyati, apannadatã bhavati sarvatvàya, anadhiskannà samçddhyai ÷vetà malhà àlabheta brahmavarcasakàma àgneyãü bàrhaspatyàü saurãm, vasantàgneyãm, pràvçùi bàrhaspatyàm, ÷i÷ire saurãm, yad àgneyã tejas tayàvarunndhe yad bàrhaspatyà brahmavarcasaü tayà yat saurã rucaü tayà trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàti saüvatsaraü paryàlabhyante saüvatsareõa và anàptam àpyate saüvatsareõaivàsmà àptvà tejo brahmavarcasaü dadhàti ÷vetà bhavati brahmaõo råpaü samçddhyai vàyavyàm ajàm àlabheta sàrasvatãü meùãm adityà ajàm abhi÷asyamànaü yàjayet, vàyur và etasyà÷lãlaü gandhaü janatà anuviharati yam abhi÷aüsanti, eùa hãdaü sarvam upagachati yad vàyave vàyur evàsya taü gandhaü surabhim akaþ so 'sya surabhir gandho janatà anuvitiùñhate vàcà và etam abhi÷aüsanti yam abhi÷aüsanti vàk sarasvatã yat sàrasvatã vàcaivaiùàü vàcaü ÷amayati, apratiùñhito và eùa yam abhi÷aüsanti, iyaü và aditis, iyaü pratiùñhà yad àdityà, asyàm eva pratitiùñhati, indriyeõa và eùa vãryeõa vyçdhyate yam abhi÷aüsanti, indriyaü vãryaü garbhas, yad garbhiõãr bhavanti, indriyeõaivainaü vãryeõa samardhayanti //MS_2,5.2// \<'vàtanot : FN emended. Ed.: vàtanot>\ @<[Page II,50]>@ devà÷ ca và asurà÷ càspardhanta te vai samàvad eva yaj¤e kurvàõà àyan yad eva devà akurvata tad asurà akurvata te na vyàvçtam agachan, te devà etaü vàmanaü pa÷um apa÷yan, taü vaiùõavam àlabhanta tato viùõur imàül lokàn udajayat tato devà asuràn ebhyo lokebhyaþ pràõudanta tato devà abhavan paràsurà yaþ sapatnavàn bhràtçvyavàn và syàt sa etaü vàmanaü vaiùõavam àlabheta, ato vai viùõur imàül lokàn udajayat, viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate viùama ivàlabheta viùamàn iva hãmàül lokàn devà udajayat, nimàn eva lokàn ujjayati, indro vai vçtram ahan, sa pràï apadyata sa padyamànà indraü saptabhir bhogaiþ paryagçhõàt tasmàd viùva¤caþ pa÷avo vyudàyan mårdhato vaidehãr udàyan, tasmàt tàsàü puro janma pura okas tàsàü jaghanata çùabho vaideho 'nådait tam acàyat, ayaü vàva màsmàd aühaso mu¤ced iti tam aindram àlabheta, àgneyaü tu pårvam ajam àlabhata sa và agninaiva vçtrasya bhogàn apidahyàthaindreõendriyaü vãryam àtmann adhatta yaþ pàpmanà tamasà gçhãto manyeta sa etam aindram çùabham àlabheta, àgneyaü tu pårvam ajam àlabheta, agninaiva pàpmano bhogàn apidahyàthaindreõendriyaü vãryam àtman dhatte, indro vai valam apàvçõot tataþ sahasram udait tasya sahasrasyàgrataþ kubhra udait tasmàd etaü sàhasrã lakùmãr ity àhur ya÷ ca veda ya÷ ca na, atho àhur imaü và eùa lokaü pa÷yann abhyudait sa samaiùat sa eùa samãùitaþ kubhra iti tam aindram àlabheta pa÷ukàmas, aindrà vai pa÷avas, indraþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati sa yadà sahasraü pa÷ån gached athaitaü vàmanaü vaiùõavam àlabheta, etasmin vai tat sahasraü pratyatiùñhat sa tiryaï vyaiùat tasmàd eùa tiryaïï iva vãùitas, etena vai sa tat sahasraü paryagçhõàt tat sahasrasya và eùa parigçhãtyà avikùobhàya devà÷ ca vai pitara÷ càsmiül loka àsan, tad yat kiüca devànàü svam àsãt tad yamo 'yuvata te devàþ prajàpatim evopàdhàvan, sa prajàpatir etau mithunau pa÷å apa÷yad çùabhaü ca va÷àü ca tà àlabhata vaiùõavavàruõãü tu pårvàü va÷àm àlabhata tàn vai varuõenaiva gràhayitvà viùõunà yaj¤ena pràõudata, athaindraü deveùv àlabhata tenaiùv indriyàõi vãryàõy àptvàdadhàt, yaþ sapatnavàn bhràtçvyavàn và syàt sa etau mithunau pa÷å àlabheta çùabhaü ca va÷àü ca vaiùõavavàruõãü tu pårvàü va÷àm àlabheta varuõenaivainàn gràhayitvà viùõunà yaj¤ena praõudate, athaindreõendriyaü vãryam àtman dhatte //MS_2,5.3// sàvitraü punarutsçùñam àlabheta yaþ purà puõyaþ san pa÷cà pàpatvaü gachet savità vai ÷riyaþ prasavità tam eva bhàgadheyenopàsarat sa enaü ÷riyai prasuvati pàpo và eùa purà san pa÷cà ÷riyam a÷nute yaþ purànaóvànt san pa÷cokùatvaü gachati yathaiùa ÷riyam a÷nuta evam evainaü ÷riyaü gamayati, oùadhãbhyo vehatam àlabheta prajàkàmas, oùadhãnàü và eùà priyà, età và etàü såtoþ paribàdhante, oùadhayaþ khalu và etasya prajàm apagåhanti yo 'laü prajàyai san prajàü na vindate tà eva bhàgadheyenopàsarat tà asmai prajàü punar dadati, àpo và oùadhayas, àpo ha tv evàsat khananti tà asmai prajàü khananti dyàvàpçthivãye dhenå saümàtarà àlabhetànnakàmas, yad dhy asau varùati tad asyàü pratitiùñhati dyàvàpçthivã và annasye÷àte te eva bhàgadheyenopàsarat te asmà annàdyaü prayachataþ sa vatsaü vàyavà àlabheta vàyur và anayor vatsas, vàyur ime pradàpayati pratte ha và ime duhe ya evaü veda, aindrãü såtava÷àm àlabheta ràjanyaü bhåtikàmaü yàjayet, etasyà và adhãndro 'jàyata sa jàyamàna etaü yoniü niravartayat sà såtava÷àbhavat, atho àhur etad eva sakçd indriyaü vãryaü tejo janayitvà nàparaü såtà à÷aüsata sà såtava÷àbhavad iti, indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati, aindrã bhavati, indriyam asmin dadhàti, atha yas taü vinded yaü såtvà såtava÷à bhavati tam aindram àlabheta tejaskàmas tad evendriyaü vãryaü teja àpnoti sàrasvatãü dhenuùñarãm àlabheta yaþ kùetre pa÷uùu và vivadeta vàg vai sarasvatã vàcaivaiùàü vàcaü vçïkte dhenur và eùà satã na duhe taryam evaiùàü vàcaü karoti dyàvàpçthivãyàü dhenuü paryàriõãm àlabheta yo ràjanyo 'bhyardho vi÷a÷ caret, dyàvàpçthivãbhyàü hi và eùa nirbhaktas, athaiùo 'bhyardho vi÷a÷ carati dyàvàpçthivã evainaü vi÷i pratiùñhàpayataþ paryàriõã bhavati paryàrãva hy etad ràùñram, yad abhyardho vi÷a÷ carati dyàvàpçthivã evainaü vi÷i pratiùñhàpya sa ÷vo bhåte vatsaü vàyavà àlabheta vàyur và anayor vatsas, vàyur imau kùayau vi÷aü ca pradàpayati prattau ha và imau kùayau vi÷aü ca duhe ya evaü veda //MS_2,5.4// agneyam ajam àlabheta saumyaü babhrum çùabhaü piïgalam, bhåtikàmaü yàjayet, çddhyà evàgneyas, indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yat saumyaþ svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva babhruþ piïgalo bhavati somasya råpam, samçddhyai gomçgaü vàyavà àlabheta, abhi÷asyamànaü yàjayet, apåto và eùa yam abhi÷aüsanti vàyur vai devànàü pavitram, vàyunaivainaü pavitreõa punàti neva và eùa gràme nàraõye yam abhi÷aüsanti neva khalu và eùa gràmyaþ pa÷ur nevàraõyas tasmàd asyaiùa devatayà pa÷ånàü samçddhas, aindràgnam anusçùñam àlabheta yasya pità pitàmahaþ somaü na pibet, indriyeõa và eùa vãryeõa vyçdhyate yasya pità pitàmahaþ somaü na pibati yad aindras, indriyeõaivainaü vãryeõa samardhayati devatàbhir và eùa vyçdhyate yasya pità pitàmahaþ somaü na pibati yad àgneyas, agnir vai sarvà devatàs, devatàbhir evainaü samardhayati, anusçùño bhavati, anusçùña iva hy etasya somapãtho yasya pità pitàmahaþ somaü na pibati tasmàd asyaiùa devatayà pa÷ånàü samçddhas tvàùñram avaliptam àlabheta pa÷ukàmas tvàùñrà vai pa÷avas tvaùñà pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati saumàpauùõaü napuüsakam àlabheta paõóakaü yàjayet, yatra tå bhåmer jàyeta tat prajij¤àsetàtra và etasya jàyamànasyendriyaü vãryam apàkràmat tad evàsmà indriyaü vãryam àptvà dadhàti soma÷ ca và etasya påùà ca jàyamànasyendriyaü vãryam ayuvetàm iyaü vai påùauùadhayaþ somas, yat saumàpauùõaþ svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva yàny anavadànãyàni tair nairçtaiþ pårvaiþ pracaranti nirçtigçhãtà và eùà strã yà puüråpà nirçtigçhãta eùa pumàn yaþ strãråpas, nirçtyà evainaü tena mu¤cati na vai nairçtyàhutir agnim àna÷e yad aïgàreùu juhoti tat svid agnau juhoti tad u na yatra và ada indro vçùaõa÷vasya menàsãt tad enaü nirçtiþ pàpmàgçhõàt sa yaü pàpmànam apàhata sa napuüsako 'bhavat, yaþ pàpmanà tamasà gçhãto manyeta sa etam aindraü napuüsakam àlabheta yenaivendraþ pàpmànam apàhata tena pàpmànam apahate, athaindreõendriyaü vãryam àtman dhatte prajàpatiþ pa÷ån asçjata sa và etam evàgre napuüsakam asçjata taü pa÷avo 'nvasçjyanta, atho àhur etam evàgre sçùñaü tvaùñre ca patnãbhya÷ ca napuüsakam àlabhata tena prajà asçjata, iti yaþ prajàkàmo và pa÷ukàmo và syàt sa etaü tvaùñre ca patnãbhya÷ ca napuüsakam àlabheta mithunaü vai tvaùñà ca patnã÷ ca tvaùñàraü và etan mithune 'pyasràñ prajananàya tan mithunam, tasmàd eva mithunàd yajamànaþ prajayà ca pa÷ubhi÷ ca prajàyate //MS_2,5.5// \\ \\ prajàpatiþ prajà asçjata tà enaü sçùñà atyamanyanta tà atimanyamànà varuõenàgràhayat tà varuõagçhãtàþ kçùõaþ petvo 'dhyaskandat tasyànuhàya pàdam agçhõàt tasya ÷aphaþ pràvçhyata sa eka÷itipàd abhavat tam acàyat, ayaü vàvàsàü prajànàm avaruõagçhãtas, anenemàþ prajà varuõàn mu¤càni, iti taü vàruõam àlabhata tata imàþ prajà varuõàt pràmucyanta tad varuõapramocanãya evaiùa yo jyogàmayàvã syàt tam etena yàjayet, varuõena hi và eùa pàpmanà gçhãtas, athaitasya jyog àmayati yad vàruõas, varuõàd evainaü tena mu¤cati, eka÷itipàd bhavati, evam iva hi tasya råpam àsãt samçddhyai dvãpe yàjayet, età vai pratyakùaü vàruõãr yad àpaþ sve và etad yonau pratyakùaü varuõam avayajati samantam àpaþ parivahanti rakùasàm ananvavàyàya vàruõaü kçùõaü petvam àlabhetàbhicaran yad vàruõas, varuõenaivainaü gràhayitvà stçõute kçùõo bhavati tamo vai kçùõam, mçtyus tamas, mçtyunaivainaü gràhayati, etad vai pàpmano råpaü yat kçùõam, kçùõa iva hi pàpmà pàpmanaivainam abhiùuvati taü niyu¤jyàt // pa÷uü badhnàmi varuõàya ràj¤à indràya bhàgam çùabhaü kevalo hi / gàtràõi devà abhisaüvi÷antu yamo gçhõàtu nirçtiþ sapatnàn // iti, etàbhya evainaü devatàbhyo niryàcya mçtyur vai yamas, mçtyunaivainaü gràhayati, agnaye vai÷vànaràya kçùõaü petvam àlabheta samàntam abhidhrokùyan, saüvatsaro và agnir vai÷vànaraþ saüvatsaràya samamyate saüvatsaram evàptvàvaruõaü kàmam abhidruhyati, à÷vinaü kçùõalalàmam àlabheta, ànujàvaraü yàjayet, a÷vinau vai devànàm ànujàvarau, a÷vinà etasya devate ya ànujàvaras tà eva bhàgadheyenopàsarat tà enam agraü pariõayataþ kçùõo bhavati pàpmànam evàpahate lalàmo bhavati mukhato 'smiüs tejo dadhàti, à÷vinaü kçùõalalàmam àlabheta, àmayàvinaü yàjayet, a÷vinau vai devànàü bhiùajau, a÷vinà etasya devate ya àmayàvã tà eva bhàgadheyenopàsarat tà enaü bhiùajyataþ kçùõo bhavati pàpmànam evàpahate lalàmo bhavati mukhato 'smiüs tejo dadhàti //MS_2,5.6// chandàüsi vai yaj¤àya nàtiùñhanta sa vaùañkàro 'bhihçtya gàyatryàþ ÷iro 'chinat tasmठ÷ãrùõa÷ chinnàd yo raso 'kùarat tà va÷à abhavan, tad va÷ànàü va÷àtvam atho àhur va÷aü vai tà akùaran, tà va÷à abhavan tad va÷ànàü va÷àtvam iti, atho àhur vasà vai sàsãt tad vasà và età iti tato yaþ prathamo rasaþ pràkùarat taü bçhaspatir upàgçhõàt sà rohiõã bàrhaspatyà tato yo 'tyakùarat taü mitràvaruõau sà dviråpà maitràvaruõã tato yo 'tyakùarat taü vi÷ve devàþ sà bahuråpà vai÷vadevã tato yo 'tyakùarat tam agni÷ ca maruta÷ ca sà pç÷nir àgnimàrutã, atho àhuþ kçùõa÷abalãti, atha yà vipruùà àsaüs tànãmàny anyàni råpàõi tato yaþ prathamo drapsaþ paràpatat taü bçhaspatir abhihàyàbhyagçhõàt sa ukùàbhavat tad ukùõa ukùatvam atho àhur yad devatà anuvyaukùata sa ukùàbhavat tad ukùõa ukùatvam iti taü bràhmaõaspatyam àlabheta bràhmaõaü bhåtikàmaü yàjayet, brahma vai brahmaõaspatis, bràhmaõaspatyo bràhmaõo devatayà svayaivàsmai devatayendriyaü vãryam àptvàvarunddhe bhavaty eva rohiõãü bàrhaspatyàm àlabheta brahmavarcasakàmas, brahma vai bçhaspatis, bàrhaspatyo bràhmaõo devatayà svayaivàsmai devatayàptvà tejo brahmavarcasaü dadhàti rohiõã bhavati brahmaõo råpam, samçddhyai maitràvaruõãü dviråpàm àlabheta pa÷ukàmas, ahoràtre vai mitràvaruõau, ahoràtre anu pa÷avaþ prajàyante tà eva bhàgadheyenopàsarat tà asmai pa÷ån prajanayatas, chandasàü và eùa rasas, chandasàm evàsmai rasena pa÷ån dhattas, dviråpà bhavati samçddhyai vai÷vadevãü bahuråpàm àlabheta yasmai kàmàya kàmayeta sarvà và età devatàþ sarvà và etad devatàþ kàmàya bhàgadheyenopàsarat tà asmai kàmaü samardhayanti yatkàmo bhavati chandasàü và eùa rasas, chandasàm evàsmai rasena dadhati bahuråpà bhavati samçddhyai, àgnimàrutãü pç÷nim àlabheta vçùñikàmas, agnir và ito vçùñim ãññe maruto 'muta÷ cyàvayanti, ete vai vçùñyàþ pradàtàras tàn eva bhàgadheyenopàsarat te 'smai vçùñiü prayachanti chandasàü và eùa rasas, raso vçùñis, chandasàm evàsmai rasena rasaü vçùñiü ninayanti pç÷nir bhavati pç÷nimàtaro hi marutas, bhaumãü kçùõa÷abalãm àlabhetànnakàmas, iyaü và annasya pradàtrikà tàm eva bhàgadheyenopàsarat sàsmà annàdyaü prayachati na carmàpy àhareyus, anannaü vai carma, anannaü kçùõam anannenaivànannam apahatyànnàdyam àtman dhatte yad vai ta¤ ÷ãrùõa÷ chinnàt teja indriyaü vãryaü paràpatat sà babhrur va÷àbhavat tad eùà va÷à, annam evetaràs tàü bràhmaõaspatyàm àlabhetàbhicaran brahma vai brahmaõaspatis, bràhmaõaspatyo bràhmaõo devatayà yàvad eva brahma tenainaü sarveõàbhicarati tejasainaü prachinatti stçõuta eva babhrur bhavati brahmaõo råpam, samçddhyai saurãü ÷vetàm àlabheta brahmavarcasakàmas, asau và àdityo brahmavarcasasya pradàtà tam eva bhàgadheyenopàsarat so 'smai brahmavarcasaü prayachati ÷vetà bhavati brahmaõo råpam, samçddhyai maitràvaruõãü kçùõakarõãm àlabheta vçùñikàmas, ahoràtre vai mitràvaruõau, ahoràtre anuvarùati, etad và ahno råpaü ya¤ ÷uklam, yat kçùõaü tad ràtres, dviråpà bhavati samçddhyai //MS_2,5.7// indràya manyumate manasvate lalàmam àlabheta saügràme manyunà vai vãryaü kriyata indriyeõa jayati vãryaü caivaiùv indriyaü ca jityai dadhàti lalàmo bhavati purastàd dhy ayaü manyus, atho brahmaõaivainàn purastàn mukhato jityai saü÷yati, indràyàbhimàtighna çùabham àlabheta bhràtçvyavàn abhimàtir vai pàpmà bhràtçvyas, indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahate sa indràya vçtraturà àlabheta, abhimàtir vai pàpmà bhràtçvyas, indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahatya vçtratår evàbhåt svàràjyam eva gachati vçtratår iti hy etam àhur yaþ svàràjyaü gachati, aindràmàrutaü pç÷nisaktham àlabheta ràjanyaü gràmakàmaü yàjayet, aindro vai ràjanyo devatayà màrutã viñ, indriyeõaivàsmai vi÷am upayunakti pç÷nisaktho bhavati pa÷càd evàsmai vi÷am upadadhàti, anukàm asmai vi÷am avivàdinãü karoti, indràya vajriõa çùabham àlabheta ràjanyaü bhåtikàmaü yàjayet, yadà vai ràjanyo vajrã bhavaty atha bhåtiü gachati yad vajiõe vajram evàsmà àdhàt tena vijitiü bhåtiü gachati sa enaü bhåtyai ÷remõa inddhe yad vajriõà iti tad asyàbhicaraõãyam, yaü dviùyàt taü tarhi manasà dhyàyet, vajram evàsmai praharati stçõuta eva saumyaü babhrum çùabhaü piïgalam àlabheta yo 'laü ràjyàya san ràjyaü na pràpnuyàt somo vai ràjaitasya devatà somo hi ràjà svàm eva devatàü ràjyàyopàsarat svainaü devatà ràjyaü gamayati babhruþ piïgalo bhavati somasya råpam, samçddhyai //MS_2,5.8// yaþ prathama ekàùñakàyàü jàyeta yas tam àlapsyamànaþ syàt sa àgneyam aùñàkapàlaü nirvapet, agnir vai pa÷ånàü yoniþ svàd evainàn yoner niùkrãõàty à medhyàd bhavitos, agnaye vai÷vànaràya dvàda÷akapàlaü màsimàsi nirvapet saüvatsaro và agnir vai÷vànaraþ saüvatsaràd evainaü niùkrãõàti sa yadà medhaü gached athendràyàbhimàtighna àlabheta, abhimàtir vai pàpmà bhràtçvyas, indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahate, a÷vo 'vyuptavaho dakùiõà, eùa vai vyàvçttaþ pàpmanà pàpmanaivainaü vyàvartayati, atha yo 'parasyàm ekàùñakàyàü jàyeta tam evam evotsçjyàthendràya vçtraturà àlabheta, abhimàtir vai pàpmà bhràtçvyas, indriyeõaivàbhimàtiü pàpmànaü bhràtçvyam apahatya vçtratår evàbhåt svàràjyam eva gachati vçtratår iti hy etam àhur yaþ svàràjyaü gachati ÷atam avyuptavahà dakùiõà, ete vai vyàvçttàþ pàpmanà pàpmanaivainaü vyàvartayati ÷ataü bhavanti ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti devà÷ ca và asurà÷ càspardhanta te 'bruvan brahmaõi no 'smin vijayethàm iti, aruõas tåpara÷ caitreyo devànàm às㤠÷yeto 'yaþ÷çïgaþ ÷yaineyo 'suràõàm, te 'surà utkrodino 'caran, aràóo 'smàkaü tåparo 'mãùàm iti tau vai samalabhetàm, tasya devàþ kùurapavi ÷iro 'kurvan, tasyàntarà ÷çïge ÷iro vyavadhàya viùva¤caü vyarujat, yàsurã vàg avadat semàü pràvi÷at, yodajayat sà vanaspatãn, tasmàd bràhmaõo mçnmayena na pibet, asuryà vàcàtmànaü net saüsçjà iti tad ya evaü vidvàn amçtpàtrapo bhavaty ujjitam eva vàca upaiti taü bràhmaõaspatyam àlabhetàbhicaran brahma vai brahmaõaspatis, bràhmaõaspatyo bràhmaõo devatayà yàvad eva brahma tenainaü sarveõàbhicarati tejasainaü prachinatti stçõuta eva, aruõas tåparo bhavati, evam iva hi tasya råpam àsãt samçddhyai devà asuràn hatvaibhyo lokebhyaþ pràõudanta te ràtrãü pràvi÷an, tàn a÷vinà anupràvi÷atàm, tau tamaþ paryagçhõàt tà etam à÷vinam a¤jim àlabhetàm, tena tamo 'pàghnàtàm asà enà àdityaþ purastàj jyotiùà pratyàgachat sa àbhyàü tamo 'dhyapàhan yaþ pàpmanà tamasà gçhãto manyeta sa etam à÷vinam a¤jim àlabheta yenaivà÷vinau tamo 'pàghnàtàü tena pàpmànam apahate, asà enam àdityaþ purastàj jyotiùà pratyàgachati so 'smàt tamo 'dhyapahanti //MS_2,5.9// \<÷yaineyo : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ asau và àdityas tejobhir vyàrdhyata tata idaü sarvaü tamo 'bhavat sa prajàpatir etàn da÷a çùabhàn apa÷yat, atho àhur indro 'pa÷yad iti tàn aindràn àlabhata tair asminn indriyàõi vãryàõy àptvàdadhàt, yal lalàmà àlabhyanta mukhato 'smiüs tais tejo 'dadhàt, ya¤ ÷itikakuda upariùñàt tais, ya¤ ÷vetànåkà÷àþ pa÷càt tais tato và asà àdityaþ sarvatas tejasvy abhavat, yas tejaskàmaþ syàt sa etàn aindràn çùabhàn àlabheta yal lalàmà àlabhyante mukhato 'smiüs tais tejo dadhàti ya¤ ÷itikakudas, upariùñàt tais, ya¤ ÷vetànåkà÷àþ pa÷càt taiþ sarvata evainaü tejasvinaü karoti, amuùyainam àdityasya màtràü gamayati parajàpatyaü da÷amaü dvàda÷e màsà àlabheta dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe navàlabhyante nava vai pràõàþ pràõàþ khalu vai puruùe vãryam, pràõàn asmin vãryaü dadhàti da÷àlabhyante da÷àkùarà viràñ, viràó etàny evendriyàõi vãryàõy àtman dhitvà, iyaü viràñ, asyàm eva pratitiùñhati // namo mahimne cakùuùe marutàü pitas tad ahaü gçõe te / huto yàhi pathibhir devayànair oùadhãùu pratitiùñhà ÷arãraiþ // devànàm eùa upanàha àsãd apàü patir vçùabha oùadhãnàm / somasya drapsam avçõãta påùà bçhann adrir abhavad yat tad àsãt // drapsa÷ caskanda pçthivãm anu dyàm imaü ca yonim anu ya÷ ca pårvaþ / samànaü yonim anu saücarantaü drapsaü juhomy anu sapta hotràþ // pità vatsànàü patir aghnyànàm utàyaü pità mahatàü gargaràõàm / vatso jaràyu pratidhuk pãyåùa àmikùà mastu ghçtam asya yoniþ // tvàü gàvo 'vçõata ràjyàya tvàü vardhanti marutaþ svarkàþ / varùman kùatrasya kakubbhiþ ÷i÷riyàõas tato na ugro vibhajà vasåni //MS_2,5.10// vàyavyam ajam àlabhetaindraü vçùõaü vçùabhaü và vàruõaü petvam, bhåtikàmaü yàjayet, yad vàyave vàyur evainaü bhåtyai ninayati, indriyeõa và eùa vãryeõa vyçdhyate yo 'laü bhåtyai san na bhavati yad aindras, indriyeõaivainaü vãryeõa samardhayati varuõagçhãto và eùa yo 'laü bhåtyai san na bhavati yad vàruõas, varuõàd evainaü tena mu¤cati, etàn evàbhicarann àlabheta yad vàyave vàyur evàsmai vajraü saü÷yati, aindro vai vajras, indriyeõa khalu vai vajraþ prahriyate yad aindras, vajram evàsmai praharati yad vàruõas, varuõenaivainaü gràhayitvà stçõute sauryaü balakùaü petvam àlabheta brahmavarcasakàmas, asau và àdityo brahmavarcasasya pradàtà tam eva bhàgadheyenopàsarat so 'smai brahmavarcasaü prayachati yad balakùaþ samçddhas tena yad alånaþ samçddhas tena yat pãvà samçddhas tena trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàti, àdityaü bahuråpam àlabheta yasyà÷vine ÷asyamàne såryo nodiyàt paràcãr và etasmai vyuchanti yasyà÷vine ÷asyamàne såryo nodeti yad àdityas, amum evàsmà unnayati bahuråpo bhavati bahåni vai ra÷mãnàü råpàõi ra÷mãnàm evàsmai råpàõy àptvonnayati, agnir vai sçùño na vyarocata, so 'gnaye tejasvine 'jaü kçùõagrãvam àlabhata tena tejasvy abhavat so 'kàmayata sarvatra vibhaveyam iti so 'gnaye vibhåtimate 'jaü kçùõagrãvam àlabhata tena sarvatra vyabhavat so 'kàmayata sarvatràpibhàgaþ syàm iti so 'gnaye bhàgine 'jaü kçùõagrãvam àlabhata tena sarvatràpibhàgo 'bhavat so 'kàmayata dànakàmà me prajàþ syur iti so 'gnaye dàtre 'jaü kçùõagrãvam àlabhata tenàsmai dànakàmàþ prajà abhavan yaþ kamayeta tejasvã syàü sarvatra vibhaveyaü sarvatràpibhàgaþ syàü dànakàmà me prajàþ syur iti sa etàn ajàn kçùõagrãvàn àlabheta tejasvã bhavati sarvatra vibhavati sarvatràpibhàgo bhavati dànakàmà asmai prajà bhavanti pràjàpatyaü bahuråpam àlabheta pa÷ukàmaþ pràjàpatyà vai pa÷avaþ prajàpatiþ pa÷ånàü prajanayità tam eva bhàgadheyenopàsarat so 'smai pa÷ån prajanayati bahuråpo bhavati bahåni vai pa÷ånàü råpàõi pa÷ånàm evàsami råpàõy àptvàvarunddhe yàmaü ÷ukaharim àlabheta ÷uõñhaü và yaþ kàmayeta yamaloka çdhnuyàm iti, etena vai yamo 'muùmiül loka àrdhnot, yamo 'muùya lokasyàdhipatyam àna÷e tam eva bhàgadheyenopàsarat sa enam amuùya lokasyàdhipatyaü gamayati, ekadhà và etena yamaloka çdhnoti pare vayasi yaùñavyam, tàjag ghi pramãyate ÷uõñho và bhavati ÷ukaharir và, eùa hy etasya devatayà pa÷ånàü samçddhaþ //MS_2,5.11// @<[Page II,64]>@ anumatyà aùñàkapàlaü nirvapanti ye pratya¤caþ ÷amyàm ati÷ãyante tan nairçtam ekakapàlam ubhau saha ÷çtau kurvanti nairçtena pårveõa pracaranti dakùiõà paretya svakçtà iriõa ekolmukaü nidhàya visraüsikàyàþ kàõóàbhyàü juhoti // juùàõà nirçtir vetu svàhà // vàsaþ kçùõaü bhinnàntaü dakùiõà punar etyànumatyà aùñàkapàlena pracaranti dhenur dakùiõà, atha ya uda¤caþ ÷amyàm ati÷ãyante tàn udaï paretya valmãkavapàm udrujya juhuyàt // idam aham amuùyàmuùyàyaõasya kùetriyam avayaje // tat punar apidadhàti // idam aham amuùyàmuùyàyaõasya kùetriyam apidadhàmi // ÷vo bhåta àdityebhyo bhuvadvadbhyo ghçte carus, varo dakùiõà ÷vo bhåta àgnàvaiùõava ekàda÷akapàlas, anaóvàn vàmano dakùiõà ÷vo bhåte 'gnãùomãyà ekàda÷akapàlas, hiraõyaü dakùiõà ÷vo bhåta aindràgna ekàda÷akapàlas, anaóvàn çùabho dakùiõà ÷vo bhåta àgneyo 'ùñàkapàlas, màhendraü dadhi vàsaþ kùaumaü dakùiõà //MS_2,6.1// aindràgnam ekàda÷akapàlaü nirvaped àgnendraü và vai÷vadeva÷ caruþ saumyaþ ÷yàmàka÷ carus, dyàvàpçthivãyà ekakapàlas, vatsaþ prathamajo dakùiõà sãraü dvàda÷àyogaü dakùiõoùñàro vànaóvàn //MS_2,6.2// àgneyo 'ùñàkapàlas, vàruõo yavamaya÷ carus, raudro gàvãdhuka÷ carus, aindraü dadhi dhenur anaóvàhã dakùiõà, apàü nyayanàd apàmàrgàn àharanti tànt saktån kçtvà dakùiõà paretya svakçtà iriõa ekolmukaü nidhàya parõamayena sruveõa juhoti // @<[Page II,65]>@ devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm indrasyaujasà rakùohàsi svàhà hataü rakùas, avadhiùma rakùaþ // varo dakùiõà // ye devàþ puraþsado agninetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà dakùiõàtsado yamanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devàþ pa÷càtsado marunnetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà uttaràtsado mitràvaruõanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà ye devà upariùado 'vasvadvantaþ somanetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàhà, idam ahaü rakùo 'bhisamåhàmi, agne saüdaha rakùaþ saüdagdhaü rakùas, agnaye puraþsade svàhà yamàya dakùiõàtsade svàhà marudbhyaþ pa÷càtsadbhyaþ svàhà mitràvaruõàbhyàm uttaràtsadbhyàü svàhà somàyopariùade 'vasvadvate rakùoghne svàhà rathaþ pa¤cavàhã dakùiõà //MS_2,6.3// anumatyai carus, ràkàyai caruþ sinãvàlyai caruþ kuhvai carus, dhàtre dvàda÷akapàlaþ paùñhauhã dakùiõà, àgnàvaiùõava ekàda÷akapàlas, aindràvaiùõàva÷ carus, vaiùõavas trikapàlas, vàmano dakùiõà saumàpauùõa ekàda÷akapàlas, aindràpauùõa÷ caruþ pauùõa÷ caruþ ÷yàmo dakùiõà, agnaye vai÷vànaràya dvàda÷akapàlas, vàruõo yavamaya÷ carus, hiraõyaü cà÷va÷ ca dakùiõà //MS_2,6.4// bàrhaspatya÷ carur brahmaõo gçhe ÷itipçùñho dakùiõà, aindra ekàda÷akapàlo ràj¤o gçhe, çùabho dakùiõà, àditya÷ carur mahiùyà gçhe dhenur dakùiõà nairçta÷ carur nakhàvapåtànàü parivçktyà gçhe ÷yenã vaõóàpasphurà dakùiõà, àgneyo 'ùñàkapàlaþ senànyo gçhe hiraõyaü dakùiõà, à÷vino dvikapàlaþ saügrahãtur gçhe savatyau dakùiõà sàvitro 'ùñàkapàlaþ kùattur gçhe ÷yeto dakùiõà vàruõo yavamayo da÷akapàlaþ såtasya gçhe babhrur mahàniraùño dakùiõà màrutaþ saptakapàlo vai÷yasya gràmaõyo gçhe pç÷niþ paùñhauhã dakùiõà pauùõa÷ carur bhàgadughasya gçhe ÷yàmo dakùiõà vaiùõavas trikapàlas takùarathakàrayor gçhe sarvàyasàni dakùiõà raudro gàvãdhuka÷ carur akùàvàpasya gçhe govikartasya ca, asir vàlàpitastho dakùiõà ÷abalo và trivatso 'bhidhànã và kesarapà÷à //MS_2,6.5// indràyàühomucà ekàda÷akapàlaü nirvapet, indràya sutràmõà ekàda÷akapàlam çùabho dakùiõà svayaürugõàyà a÷vattha÷àkhàyàþ pàtraü bhavati, atha ÷vetàü ÷vetavatsàü duhanti tat svayaü mårchati svayaü mathyate svayaüvilãnam àjyaü bhavati, atha maitràbàrhaspatyaü havir nirvapanti ye kùodiùñhàs taõóulàs taü bàrhaspatyaü caruü ÷çtaü kurvanti tatra tat pàtram apidhàyàjyam àsicya ye sthaviùñhàs taõóulàs tàn àvapanti, ubhau saha ÷çtau kurvanti maitreõa pårveõa pracaranti, a÷vo maitrasya dakùiõà ÷itipçùñho bàrhaspatyasya, agnaye gçhapataya àpatantànàm aùñàkapàlaü nirvapet somàya vanaspataye ÷yàmàkaü carum, savitre prasavitre satãnànàm aùñàkapàlam, bçhaspataye vàcaspataye naivàraü carum indràya jyeùñhàya hàyanànàm ekàda÷akapàlam, mitràya satyasya pataye nàmbànàü carum, varuõàya dharmasya pataye yavamayaü carum, rudràya pa÷upataye gàvãdhukaü carum // savità tvà prasavànàü suvatàm agnir gàrhapatyànàm, somo vanaspatãnàm, bçhaspatir vàcàm indro jyaiùñhyànàm, mitraþ satyànàm, varuõo dharmaõàm, rudraþ pa÷ånàm, te devà asapatnam imaü suvadhvam amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i mahate kùatràya mahate jànaràjyàya ÷ukrajyoti÷ ca citrajyoti÷ ca satyajyoti÷ ca jyotiùmàü÷ ca satya÷ ca çtapà÷ càtyaühàs, çtajic ca styajic ca senajic ca suùeõa÷ ca, antimitra÷ ca dåre'mitra÷ ca gaõas, çta÷ ca satya÷ ca dhruva÷ ca dharuõa÷ ca dhartà ca vidhartà ca vidhàrayaþ //MS_2,6.6// devãr àpo apàü napàt, ràùñradàþ stha ràùñraü datta svàhà devãr àpo apàü napàt, ràùñradàþ stha ràùñram amuùmai datta vçùormir asi vçùaseno 'si, apàü patir asi, aprahàvarãþ stha parivàhiõãþ stha, ojasvinãþ stha màndàþ stha vrajakùitaþ stha såryavarcasaþ stha såryatvacasaþ stha marutàm ojaþ stha va÷àþ stha ÷akvarãþ stha vi÷vabhçtaþ stha janabhçtas, apàm oùadhãnàü rasaþ ÷raviùñhàþ stha ràùñradàþ stha ràùñram amuùmai datta //MS_2,6.7// devãr àpo madhumatãþ saüsçjyadhvaü mahi kùatraü kùatriyàya vanvànàþ / anàdhçùñàþ sãdatorjasvatãr mahi varcaþ kùatriyàya dadhatãþ // apo devãr madhumatãr agçbhõàm årjasvatã ràjasåyà÷ citànàþ / yàbhir mitràvaruõà abhyaùi¤caüs tàbhir indram anayann aty aràtãþ / anibhçùñam asi vàco bandhus tapojàþ somasya dàtram // ÷ukrà vaþ ÷ukreõa punàmi candrà va÷ candreõa punàmi // devo vaþ savità punàtv achidreõa pavitreõa / vasoþ såryasya ra÷mibhiþ // svàhà ràjasåyàþ // sadhamàdo dyumnyà årjà ekà anàdhçùñà apasyo vasànàþ / pastyàsu cakre varuõaþ sadhastham apàü ÷i÷ur màtçtamàsv antaþ // @<[Page II,69]>@ rudra yat te giriparaü nàma tasmin hutam asi yameùñam asi svàhà somà indro varuõo mitro agnis te devà dharmadhçto dharmaü dhàrayantu //MS_2,6.8// kùatrasya yonir asi kùatrasyolbam asi kùatrasya nàbhir asi, àvitto agnir gçhapatir àvittà indro vçddha÷ravàþ, àvittau mitràvaruõau dhçtavratau, àvitte dyàvàpçthivã çtàvçdhau, àvittaþ påùà vi÷vavedàs, àvittà devy aditis, àvitto 'yam asà àmuùyàyaõo 'muùyàþ putro 'muùyàü vi÷i mahate kùatràya mahate jànaràjyàya, eùa te janate ràjà somo 'smàkaü bràhmaõànàü ràjà, indrasya vajro 'si vàrtraghnas tvayàyaü vçtraü vadhyàt, ÷atrubàdhanàþ stha pàta prà¤cam, pàta pratya¤cam, pàta tirya¤cam, pàtànva¤cam, pàtordhvam, digbhya enaü pàta mitro 'si varuõo 'si // hiraõyavarõam uùaso vyuùñà ayaþsthåõam uditau såryasya / àrohatho varuõa mitra gartaü tata÷ cakràthe aditiü ditiü ca //MS_2,6.9// samidham àtiùñha gàyatrã tvà chandasàm avatu trivçt stomas, rathantaraü sàma, agnir devatà brahma draviõam ugràm àtiùñha triùñup tvà chandasàm avatu pa¤cada÷aþ stomaþ, bçhat sàma, indro devatà kùatraü draviõam, pràcãm àtiùñha jagatã tvà chandasàm avatu saptada÷aþ stomas, vairåpaü sàma vi÷ve devà devatà vió draviõam udãcãm àtiùñha, anuùñup tvà chandasàm avatu, ekaviü÷aþ stomaþ, vairàjaü sàma mitràvaruõau devatà puùñaü draviõam årdhvàm àtiùñha païktis tvà chandasàm avatu triõavatrayastriü÷au stomau ÷àkvararaivate sàmanã bçhaspatir devatà phalaü draviõam, somasya tviùir asi tviùimat taveva me tviùir bhåyàt // pratyastaü namuceþ ÷iras, aveùñà danda÷åkàþ / mçtyoþ pàhi didivaþ pàhi //MS_2,6.10// agnaye svàhà somàya svàhà savitre svàhà sarasvatyai svàhà påùõe svàhà bçhaspataye svàhà, indràya svàhà ghoùàya svàhà ÷lokàya svàhà, aü÷àya svàhà bhagàya svàhà kùetrasya pataye svàhà somasya tvà dyumnenàgnes tejasendrasyendriyeõa vi÷veùàü tvà devànàü kratunàbhiùi¤càmi, indrasya yonir asi janaya, ati dyån pàhi // samàvavçtrann adharàg udak tà ahiü budhnyam anvãyamànàþ / tàþ parvatasya vçùabhasya pçùñhàn nàvo viyanti susico na vàõãþ // indrasya vajro 'si vàjasanis tvayàyaü vàjaü set, mitràvaruõayos tvà pra÷àstroþ pra÷iùà yunajmi viùõoþ kramo 'si sapatnahà marutàü prasave jaya, àptaü manaþ sam indriyeõa, eùa vajro vàjasàtamas tena nau putro vàjaü set //MS_2,6.11// iyad asi, àyur asi, àyur me dhehi yuïï asi varco 'si varco me dhehi, årg asi, årjaü mayi dhehi mitro 'si varuõo 'si sad asi sam ahaü vi÷vair devais, namo màtre pçthivyai mà màü màtà pçthivã hiüsãt // prati tyan nàma ràjyam adhàyi svàü tanvaü varuõo 'suùot / ÷ucer mitrasya vratyà abhåmàmanmahi mahad çtasya nàma // sarve vràtà varuõasyàbhåma ni mitrayur aratãn atàrãt / a÷å÷ubhanta yaj¤iyà çtena ni trito jarimàõaü na ànañ // syonàsi suùadà syonàm àsãda suùadàm àsãda // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // agnaye svàhà somàya svàhà, indrasyaujase svàhà marutàü balàya svàhà // haüsaþ ÷uciùad vasur antarikùasad dhotà vediùad atithir duroõasat / nçùad varasad çtasad vyomasad abjà gojà çtajà adrijà çtam // brahmà3üs tvaü brahmàsi savitàsi satyasavas, brahmà3üs tvaü brahmàsi mitro 'si su÷evas, brahmàsi, indro 'si satyaujàs, brahmà3üs tvaü brahmàsi varuõo 'si vi÷vaujàþ // eùa vajras tena me radhya di÷o abhyabhåd ayam // prajàpate na tvad etàny anyo vi÷và jàtàni pari tà babhåva / yasmai kaü juhumas tan no astu // asà amuùya putro 'muùyàsau putraþ // vayaü syàma patayo rayãõàm //MS_2,6.12// apàü naptre svàhà, årjo naptre svàhà, agnaye gçhapataye svàhà // sàvitro 'ùñàkapàlaþ ÷yeto dakùiõà sàrasvata÷ carus, dhenur dakùiõà pauùõa÷ caruþ ÷yàmo dakùiõà bàrhaspatya÷ caruþ ÷itipçùñho dakùiõà, aindra ekàda÷akapàlas, çùabho dakùiõà vàruõo yavamayo da÷akapàlas, babhrur mahàniraùño dakùiõà tvàùñro 'ùñàkapàlas, aüsepठ÷uõñho 'dhiråóhàkarõo và dakùiõà, àgneyo 'ùñàkapàlas, hiraõyam aùñàpçóaü dakùiõà saumya÷ carus, babhrur dakùiõà vaiùõavas trikapàlas, vàmano dakùiõà, àgneyo 'ùñàkapàlas, hiraõyaü dakùiõà bàrhaspatya÷ caruþ ÷itipçùñho dakùiõà, aindra ekàda÷akapàlas, çùabho dakùiõà vai÷vadeva÷ caruþ pi÷aïgo dakùiõà maitràvaruõy àmikùà va÷à dakùiõà, àgneyo 'ùñàkapàlaþ saumya÷ caruþ sàvitro dvàda÷akapàlas, bàrhaspatya÷ carus, agnaye vai÷vànaràya dvàda÷akapàlas tvàùñro 'ùñàkapàlas, dakùiõo rathavàhanavàho dakùiõà sàrasvatas caruþ pauùõa÷ carus, maitra÷ carus, vàruõa÷ carus, adityai caruþ kùetrasya pataye caruþ savyo rathavàhanavàho dakùiõà màrutã pç÷niþ paùñhauhã garbhiõã, àdityàjà malihà garbhiõã savitre prasavitre satãnànàm aùñàkapàlo '÷vibhyàm, påùõa ekàda÷akapàlaþ sarasvatyai satyavàce carur daõóa upànahau ÷uùkadçtiþ sà dakùiõà //MS_2,6.13// \\ yu¤jànaþ prathamaü manas tatvàya savità dhiyaþ / agniü jyotir nicàyya pçthivyà adhy àbharat // yuktena manasà vayaü devasya savituþ save / svargyàya ÷aktaye // yuktvàya savità devànt svaryato dhiyà divam / bçhaj jyotiþ kariùyataþ savità prasuvàti tàn // \\ @<[Page II,74]>@ yu¤jate manaþ // yuje vàü brahma pårvyaü namobhir vi ÷loka etu pathyeva såriþ / ÷çõvantu vi÷ve amçtasya putrà à ye dhàmàni divyàni tasthuþ // yasya prayàõam anv anya id yayur devà devasya mahimànam arcataþ / yaþ pàrthivàni vimame sa eta÷o rajàüsi devaþ savità mahitvanà // deva savitaþ // imaü me deva savitar yaj¤aü praõaya devàyuvam / vasuvidaü satràjitaü dhanajitaü svarvidam / çcà stomaü samardhaya gàyatreõa rathantaram / bçhad gàyatravartani // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade nàrir asi gàyatreõa chandasà pçthivyàþ sadhasthàd agniü purãùyam aïgirasvad àbhara traiùñubhena chandasà, abhrir asi nàrir asi tvayà vayam agniü ÷akema khanituü sadhasthà à jàgatena chandasà // \<àbhara : FN emended. Ed.: àbharà>\ hasta àdhàya savità bibhrad abhriü hiraõyayãm / agniü jyotir nicàyya pçthivyà adhy àbharat // ànuùñubhena chandasà //MS_2,7.1// pratårtaü vàjinn àdrava variùñhàm anu saüvatam / divi te janma paramam antarikùe tava nàbhiþ pçthivyàm adhi yonir it // yu¤jàthàü ràsabhaü yuvam asmin yàme vçùaõvaså / agniü bharantà asmayum // yogeyoge tavastaraü vàjevàje havàmahe / sakhàyà indram åtaye // pratårvann ehy avakràmann a÷astãs, rudrasya gàõapatyàn mayobhår ehi // urv antarikùaü vãhi // svastigavyåtir abhayàni kçõvan påùõà sayujà saha // agniü purãùyam aïgirasvad àbhara, agniü purãùyam aïgirasvad acchemas, agniü purãùyam aïgirasvad bhariùyàmaþ // anv agniþ // àgatya vàjy adhvànaü sarvà mçdho vidhånute / agniü sadhasthe mahati cakùuùà nicikãùati // àkramya vàjin pçthivãm agnim icha rucà tvam / bhåmyà vçtvàya no bråhi yataþ khanema taü vayam // dyaus te pçùñhaü pçthivã sadhastham àtmànatarikùaü samudro yoniþ / vik÷àya cakùuùà tvam abhitiùñha pçtanyataþ // utkràma mahate saubhagàyàsmàd àsthànàd draviõodà vàjin / vayaü syàma sumatau pçthivyà agniü khananta upasthe asyàþ // udakramãd draviõodà vàjy arvàkaþ su lokaü sukçtaü pçthivyàþ / tataþ khanema supratãkam agniü svo ruhàõà adhi nàka uttame // à tvà jigharmi manasà ghçtena pratikùiyantaü bhuvanàni vi÷và / pçthuü tira÷cà vayasà bçhantaü vyaciùñham annaü rabhasaü dç÷ànam // à vi÷vataþ pratya¤caü jigharmy arakùasà manasà taj juùasva / marya÷rãþ spçhayadvarõo agnir nàbhidhçùe tanvà jarhçùàõaþ // pari vàjapatiþ // pari tvàgne puraü vayaü vipraü sahasya dhãmahi / dhçùadvarõaü divedive hantàraü bhaïguràvatàm // tvam agne dyubhis tvam à÷u÷ukùaõis tvam adbhyas tvam a÷manas pari / tvaü vanebhyas tvam oùadhãbhyas tvaü nçõàü nçpate jàyase ÷uciþ // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü pçthivyàþ sadhasthe agniü purãùyam aïgirasvat khanàmi jyotiùmantaü tvàgne supratãkam ajasreõa bhànunà dãdyatam, ÷ivaü prajàbhyo 'hiüsantaü pçthivyàþ sadhasthe agniü purãùyam aïgirasvat khanàmaþ //MS_2,7.2// apàü pçùñham asi yonir agneþ samudram abhitaþ pinvamànam / vardhamàno maha à ca puùkare divo màtrayà variõà prathasva // ÷arma ca stho varma ca stho achidre bahule ubhe / vyacasvatã saüvasethàü bhartam agniü purãùyam // @<[Page II,77]>@ saüvasethàü svarvidà samãcã urasà tmanà / agniü bhariùyantã antà rocamànam ajasram it // purãùyo 'si vi÷vabharàs, atharvà tvà prathamo niramanthad agne // tvàm agne puùkaràd adhy atharvà niramanthata / mårdhno vi÷vasya vàghataþ // tam u tvà dadhyaïï çùiþ putra ãdhe atharvaõaþ / vçtrahaõaü puraüdaram // tam u tvà pàthyo vçùà samãdhe dasyuhantamam / dhanaüjayaü raõeraõe / sãda hotaþ sva uloke cikitvànt sàdayà yaj¤aü sukçtasya yonau / devàvãr devàn haviùà yajàsy agne bçhad yajamàne vayo dhàþ // ni hotà hotçùadane vidànas tveùo dãdivaü asadat sudakùaþ / adabdhavratapramatir vasiùñhaþ sahasraübharaþ ÷ucijihvo agniþ // saüsãdasva mahaü asi ÷ocasva devavãtamaþ / vi dhåmam agne aruùaü medhya sçja pra÷asta dar÷atam // janiùva hi jenyo agre ahnàü hito hiteùv aruùo vaneùu / damedame sapta ratnà dadhàno 'gnir hotà niùasàda yajãyàn // ayam iha // @<[Page II,78]>@ imaü stomam arhate jàtavedase ratham iva saümahemà manãùayà / bhadrà hi naþ pramatir asya saüsady agne sakhye mà riùàmà vayaü tava // ayaü te //MS_2,7.3// apo devãr upasçjà madhumatãr ayakùmàya prajàbhyaþ / tàsàm àsthànàd ujjihatàm oùadhayaþ supippalàþ // saü te vàyur màtari÷và dadhàtåttànàyà hçdayaü yad vikastam / yo devànàü carasi pràõathena kasmai deva vaùaó astu tubhyam // sujàto jyotiùà ÷arma varåtham àsadat svaþ / vàso agne vi÷varåpaü saüvyayasva vibhàvaso // ud u tiùñha svadhvara stavàno devyà kçpà / dç÷à ca bhàsà bçhatà su÷ikmanàgne yàhi su÷astibhiþ // årdhva å ùu õa åtaye tiùñhà devo na savità / årdhvo vàjasya sanità yad a¤jibhir vàghàdbhir vihvayàmahe // sajàto garbho asi rodasyor agne càrur vibhçtà oùadhãùu / citraþ ÷i÷uù pari tamàüsy aktaþ pra màtçbhyo adhi kanikradad gàþ // @<[Page II,79]>@ sthiro bhava vãóvaïga à÷ur bhava vàjy arvan / pçthur bhava suùadas tvam agneþ purãùyavàhanaþ // ÷ivo bhava prajàbhyo mànuùãbhyas tvam aïgiraþ / mà dyàvàpçthivãü hiüsãr màntarikùaü mà vanaspatãn // praitu vàjã kanikradan nànadad ràsabhaþ patvà / bharann agniü purãùyaü mà pàdy àyuùaþ purà // vçùàgniü vçùaõaü bharann apàü garbhaü samudriyam / agnà àyàhi vãtaye // çtaü satyam çtaü satyam agniü purãùyam aïgirasvad bharàmaþ //MS_2,7.4// oùadhayaþ pratigçbhõãtàgnim etaü ÷ivam àyantam abhy atra yuùmàn / vyasyan vi÷và anirà amãvà niùãdan no apa durmatiü jahi // oùadhayaþ pratimodadhvam enaü puùpavatãþ supippalàþ / ayaü vo garbha çtviyaþ pratnaü sadhastham àsadat // vi pàjasà pçthunà ÷o÷ucàno bàdhasva ripån rakùaso amãvàþ / su÷armaõo bçhataþ ÷armaõi syàm agner ahaü suhavasya praõãtau // àpo hi ùñhà mayobhuvas tà na årje dadhàtana / mahe raõàya cakùase // yo vaþ ÷ivatamo rasas tasya bhàjayateha naþ / u÷atãr iva màtaraþ // @<[Page II,80]>@ tasmà araü gamàma vo yasya kùayàya jinvatha / àpo janayathà ca naþ // mitraþ saüsçjyà pçthivãü bhåmiü ca jyotiùà svaþ / sujàtaü jàtavedasam ayakùmàya tvà saüsçjàmi prajàbhyaþ // rudràþ saüsçjyà pçthivãü bçhaj jyotiþ samãdhire / teùàü bhànur ajasrà i¤ ÷ukro deveùu rocate // saüsçùñàü vasubhã rudrair dhãraiþ karmaõyàü mçdam / hastàbhyàü mçdvãü kçtvà sinãvàlã kçõotu tàm // sinãvàlã sukapardà sukarãrà svopa÷à / sà tubhyam adite mahy okhàü dadàtu hastayoþ // ukhàü kçõotu ÷aktyà bàhubhyàm aditir dhiyà / màtà putraü yathopasthe sàgniü bibhartu garbhà à //MS_2,7.5// makhasya ÷iro 'si vasavas tvà kçõvantu gàyatreõ chandasàïgirasvad ukhe dhruvàsi pçthivy asi dhàrayà mayi prajàü ràya÷poùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya rudràs tvà kçõvantu traiùñubhena chandasàïgirasvad ukhe dhruvàsi, antarikùam asi dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya, àdityàs tvà kçõvantu jàgatena chandasàgïgirasvad ukhe dhruvàsi dyaur asi dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya vi÷ve tvà devà vai÷vànaràþ kçõvantv ànuùñubhena chandasàïgirasvad ukhe dhruvàsi di÷o 'si dhàrayà mayi prajàü ràyaspoùaü gaupatyaü suvãryaü sajàtàn asmai yajamànàya, adityà ràsnàsi, aditiù ñe bilaü gçbhõàtu // kçtvàya sà mahãm ukhàü mçnmayãü yonim agnaye / tàü putrebhyaþ pràyachad aditiþ ÷rapayàn iti // vasavas tvà dhåpayantv aïgirasvat, rudràs tvà dhåpayantv aïgirasvat, àdityàs tvà dhåpayantv aïgirasvat, indras tvà dhåpayatv aïgirasvat, varuõas tvà dhåpayatv aïgirasvat, viùõus tvà dhåpayatv aïgirasvat, bçhaspatiù ñvà dhåpayatv aïgirasvat, aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avaña devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatåkhe dhiùaõà tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvad abhãnddhàm ukhe gnàs tvà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasva¤ ÷rapayantåkhe varutrã tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat pacatàm ukhe janayas tvàchinnapatrà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvat pacantåkhe // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // devas tvà savitodvapatu supàõiþ svaïguriþ / subàhur uta ÷aktyà // uttiùñha bçhatã bhavordhvà tiùñha dhruvà tvam / avyathamànà pçthivy à÷à di÷à àpçõa // mitraitàü ta ukhàü paridadàmy abhittyai, eùà mà bhedi // vasavas tvàchçndantu gàyatreõa chandasàïgirasvad ukhe rudràs tvàchçndantu traiùñubhena chandasàïgirasvad ukhe, àdityàs tvàchçndantu jàgatena chandasàïgirasvad ukhe vi÷ve tvà devà vai÷vànarà àchçndantv ànuùñubhena chandasàïgirasvad ukhe //MS_2,7.6// àkåtam agniü prayujaü svàhà mano medhàm agniü prayujaü svàhà cittaü vij¤àtam agniü prayujaü svàhà vàco vidhçtam agniü prayujaü svàhà prajàpataye manave svàhà, agnaye vai÷vànaràya svàhà // vi÷vo devasya netur marto vurãta sakhyam / vi÷vo ràya iùudhyati dyumnaü vçõãta puùyase // svàhà // mà su bhitthà mà su riùo dçühasva vãrayasva su / amba dhçùõu vãrayasvàgni÷ cedaü kariùyathaþ // dçühasva devi pçthivi svastaye àsurã màyà svadhayà kçtàsi / juùñaü devebhya idam astu havyam ariùñà tvam udihi yaj¤e asmin // @<[Page II,83]>@ drvannaþ sarpiràsutiþ pratno hotà vareõyaþ / sahasas putro adbhutaþ // parasyà adhi saüvato 'varaü abhyàtara / yatràham asmi taü ava // paramasyàþ paràvato rohida÷va ihàgahi / purãùyaþ purupriyo agne tvaü tarà mçdhaþ // yad agne yàni kàni cà te dàråõi dadhmasi / sarvaü tad astu te ghçtaü taj juùasva yaviùñhya // yad atty upajihvikà yad vamro atisarpati / sarvaü tad astu te ghçtaü taj juùasva yaviùñhya // ràtrãüràtrãm aprayàvaü bharanto '÷vàyeva tiùñhate ghàsam asmai / ràyaspoùeõa sam iùà madanto 'gne mà te prative÷à riùàma // nàbhà pçthivyàþ samidhàno agniü ràyaspoùàya bçhate havàmahe / iraümadaü bçhadukthaü yajatraü jetàram agniü pçtanàsu sàsahim // yàþ senà abhãtvarãr àvyàdhinãr ugaõà uta / ye stenà ye ca taskaràs tàüs te agne apidadhàmy àsye // ye janeùu malimlavaþ stenàsas taskarà vane / ye kakùeùv aghàyavas tàüs te dadhàmi jambhayoþ // daüùñràbhyàü malimlån agne jambhàbhyàü taskaraü uta / hanubhyàü stenàn bhagavas tàüs tvaü khàda mukhàditam // yo asmabhyam aràtãyàd ya÷ ca no dveùate janaþ / nindàd yo asmàn dipsàc ca sarvàüs tàn mçsmçsà kuru // ud eùàü bàhån atiram ud varco atho balam / kùiõomi brahmaõàmitràn unnayàmi svaü aham // saü÷itaü me brahma saü÷itaü vãryaü balam / saü÷itaü kùatraü me jiùõu yasyàham asmi purohitaþ // brahma kùatraü sayujà na vyathete brahmàha kùatraü jinvati kùatriyasya / kùatraü brahma jinvati bràhmaõasya yat samãcã kçõuto vãryàõi //MS_2,7.7// dç÷àno rukma uruyà vibhàti durmarùam àyuþ ÷riye rucànaþ / agnir ajaro 'bhavat sahobhir yad enaü dyaur ajanayat suretàþ // naktoùàsà samanasà viråpe dhàpayete ÷i÷um ekaü samãcã / dyàvàkùàmà rukmo antar vibhàti devà agniü dhàrayan draviõodàþ // vi÷và råpàõi pratimu¤cate kaviþ pràsàvãd bhadraü dvipade catuùpade / vi nàkam ak÷at savità vareõyo 'nu prayàõam uùaso viràjati // suparõo 'si garutmàn, trivçt te ÷iras, gàyatraü cakùus, bçhadrathantare pakùau stoma àtmà chandàüsy aïgàni yajåüùi nàma sàma te tanår vàmadevyam, yaj¤àyaj¤iyaü puccham, dhiùõyàþ ÷aphàþ // suparõo 'si garutmàn divaü gacha svaþ pata // viùõoþ kramo 'si sapatnahà gàyatraü chandà àroha pçthivãm anuvikramasva viùõoþ kramo 'sy abhimàtihà traiùñubhaü chandà àroha, antarikùam anuvikramasva viùõoþ kramo 'sy aràtãyato hantà jàgataü chandà àroha divam anuvikramasva viùõoþ kramo 'si ÷atråyat' hantà, ànuùñubhaü chandà àroha di÷o 'nuvikramasva // akrandad agniþ stanayann iva dyauþ kùamà rerihad vãrudhaþ sama¤jan / sadyo jaj¤àno vi hãm iddho ak÷ad à rodasã bhànunà bhàty antaþ // agne 'bhyàvartin, agne aïgiraþ punar årjà saha rayyà // à tvàhàrùam antar abhår dhruvas tiùñhàvicàcalat / vi÷as tvà sarvà vànchantv asme ràùñràõi dhàraya // ud uttamaü varuõa pà÷am asmat // agre bçhann uùasàm årdhvo asthàn nirjaganvàn tamaso jyotiùàgàt / agnir bhànunà ru÷atà svaïgà à jàto vi÷và sadmàny apràþ // haüsaþ ÷uciùat // sãda tvaü màtur asyà upasthe vi÷vàny agne vayunàni vidvàn / mainàm arciùà mà tapasàbhi÷ocãr antar asyàü ÷ukrajyotir vibhàhi // @<[Page II,86]>@ antar agne rucà tvam ukhàyàü sadane sve / tasyai tvaü harasà tapan jàtavedaþ ÷ivo bhava // ÷ivo bhåtvà mahyam agne athà sãda ÷ivas tvam / ÷ivàþ kçtvà di÷aþ sarvàþ svaü yonim ihàsadaþ //MS_2,7.8// divas pari prathamaü jaj¤e agnir asmad dvitãyaü pari jàtavedàþ / tçtãyam apsu nçmaõà ajasram indhàna enaü janate svàdhãþ // vidmà te agne tredhà trayàõi vidmà te sadma vibhçtaü purutrà / vidmà te nàma paramaü guhà yad vidmà tam utsaü yata àbabhåtha // samudre tvà nçmaõà apsv antar nçcakùà ãdhe divo agnà ådhan / tçtãye tvà rajasi tasthitàüsam çtasya yonau mahiùà agçbhõan // ÷rãõàm udàro dharuõo rayãõàü manãùàõàü pràrpaõaþ somagopàþ / vasuþ sånuþ sahaso apsu ràjà vibhàty agra uùasàm idhànaþ // u÷ik pàvako aratiþ sumedhà martyeùv agnir amçto nidhàyi / iyarti dhåmam aruùo bharibhrad u¤ ÷ukreõa ÷ociùà dyàm inakùan // akrandad agniþ // vi÷vasya jaj¤e bhuvanasya ràjà rodasã apçõàj jàyamànaþ / vãóuü cid adrim abhinat paràyan janà yad agnim ayajanta pa¤ca // naktoùàsà // @<[Page II,87]>@ yas te adya kçõavad bhadra÷oce 'påpaü deva ghçtavantam agne / pra taü naya prataraü vasyo achàbhi dyumnaü devahitaü yaviùñhya // à taü bhaja sau÷ravaseùv agna ukthaukthà àbhaja ÷asyamàne / priyaþ sårye priyo agnà bhavàty uj jàtena bhinadad uj janitvaiþ // tvàm agne yajamànà anu dyån dåtaü kçõvànà ayajanta havyaiþ / tvayà saha draviõam ichamànà vrajaü gomantam u÷ijo vivavruþ // astàvy agnir nçõàü su÷evo vai÷vànara çùibhiþ somagopàþ / adveùye dyàvàpçthivã huve devà dhatta rayim asme suvãram //MS_2,7.9// ud u tvà vi÷ve devà agne bharantu cittibhiþ / sa no bhava ÷ivas tvaü supratãko vibhàvasuþ // pred agne jyotiùmàn yàhi ÷ivebhir arcibhiù ñvam / bçhadbhir bhànubhir bhàsan mà hiüsãs tanvà prajàþ // akrandad agniþ // samidhàgniü duvasyata ghçtair bodhayatàtithim / àsmin havyà juhotana // prapràyam agnir bharatasya ÷çõve vi yat såryo na rocate bçhad bhàþ / abhi yaþ påruü pçtanàsu tasthau dãdàya daivyo atithiþ ÷ivo naþ // àpo devãþ pratigçbhõãta bhasmaitat syone kçõudhvaü surabhà uloke / tasmai namantàü janayaþ sanãóà màteva putraü bibhçtà sv enat // apsv agne sadhiù ñava sauùadhãr anurudhyase / garbhaþ saüjàyase punaþ // garbho 'sy oùadhãnàü garbho vanaspatãnàm / garbho vi÷vasya bhåtasyàgne garbho apàm asi // prasadya bhasmanà yonim apa÷ ca pçthivãm agne / saügatya màtçbhiù ñvaü jyotiùmàn punar àsadaþ // punar àsadya sadanam apa÷ ca pçthivãm agne / ÷eùe màtur yathopasthe antar asyàü ÷ivatamaþ // punar årjà saha rayyà // bodhà me asya vacaso yaviùñha maühiùñhasya prabhçtasya svadhàvaþ / nindati tvo anu tvo vavanda vandàruü te tanvaü vande agne // sa bodhi sårir maghavà vasudàvà vasupatiþ / yuyodhy asmad dveùàüsi yàni kàni ca cakçma //MS_2,7.10// apeta vãta vi ca sarpatàto ye 'tra sthaü puràõà ye ca nåtanàþ / adàd idaü yamo 'vasànaü pçthivyà akrann imaü pitaro lokam asmai // agner bhasmàsi, agneþ purãùam asi saüj¤ànam asi kàmadharaõam, mayi te kàmadharaõaü bhåyàt // ayaü so agnir yasmint somam indraþ sutaü dadhe jañhare vàva÷ànaþ / sahasriyaü vàjam atyaü na saptiü sasavànt saüståyase jàtavedaþ // agne divo arõam achà jigàsy achà devaü åciùe dhiùõyà ye / yàþ parastàd rocanàþ såryasya yà÷ càvastàd upatiùñhantà àpaþ // agne yat te divi varcaþ pçthivyàü yat parvateùv oùadhãùv apsu / yenàntarikùam urv àtatantha tveùaþ sa bhànur arõavo nçcakùaþ // purãùyàso agnayaþ pravaõena sajoùasaþ / juùantàü havyam àhutam anamãvà iùo mahãþ // @<[Page II,90]>@ ióàm agne puruóaüsaü saniü goþ ÷a÷vattamaü havamànàya sàdha / syàn naþ sånus tanayo vijàvàgne sà te sumatir bhåtv asme // ayaü te // cid asi tayà devatayàïgirasvad dhruvà sãda paricid asi tayà devatayàïgirasvad dhruvà sãda citaþ stha paricitaþ stha, årdhva÷ritaþ ÷rayadhvam // samitaü saükalpethàü saüpriyau rociùõå sumanasyamànau / iùam årjam abhi saüvasànau // saü vàü manàüsi saü vratà sam u cittàny àkaram / agne purãùyàdhipà bhava tvaü nà iùam årjaü yajamànàya dhehi // tvam agne purãùyo rayimàn puùñimaü asi / ÷ivàþ kçtvà di÷aþ sarvàþ svaü yonim ihàsadaþ // bhavataü naþ // màteva putraü pçthivã purãùyam agniü sve yonà abhàr ukhà / tàü vi÷vair devair çtubhiþ saüvidànaþ prajàpatir vi÷vakarmà vimu¤catu //MS_2,7.11// asunvantam ayajamànam icha stenasyetyàm anvihi taskarasya / anyam asmad icha sà ta ityà namo devi nirçte tubhyam astu // namaþ su te nirçte tigmatejo 'yasmayaü vicçtà bandham etam / yamena tvaü yamyà saüvidànottame nàke adhi rohayainam // @<[Page II,91]>@ yad adya te // yaü te devã nirçtir àbabandha pà÷aü grãvàsv avicartyam / taü te viùyàmy àyuùo nu madhye 'thà jãvaþ pitum addhi pramuktaþ // yad asya pàre rajaso maha÷ citraü jyotir ajàyata / tan naþ parùad ati dviùo 'gne vai÷vànara // svàhà bhåtyai namaþ // nive÷anaþ saügamano vasånàü vi÷và råpàõy abhicaùñe ÷acãbhiþ / deva iva savità satyadharmendro na tasthau samare pathãnàm // yena devà jyotiùordhvà udàyan yenàdityà vasavo yena rudràþ / yenàïgiraso mahimànam àna÷us tena yantu yajamànàþ svasti // påùà yunaktu savità yunaktu bçhaspatir vo yunaktu / agnes tejasà såryasya varcasà // sãrà yu¤janti kavayo yugà vi tanvate pçthak / dhãrà deveùu sumnayà // yunakta sãrà vi yugà tanota kçte yonau vapateha bãjam / girà ca ÷ruùñiþ sabharà asan no nedãyà it sçõyaþ pakvam àyat // làïgalaü pavãravaü su÷evaü somapitsaru / ud id vapatu gàm aviü prasthàvad rathavàhanam, prapharvyaü ca pãvarãm // @<[Page II,92]>@ ÷unaü suphàlà vitudantu bhåmiü ÷unaü kãnà÷o abhyetu vàhaiþ / ÷unàsãrà haviùà to÷amànà supippalà oùadhãþ kartanàsme // \<÷unàsãrà : FN emended. Ed.: ÷anàsãrà>\ ÷unaü naro làïgalenànaóudbhir bhagaþ phàlaiþ sãrapatir marudbhiþ / parjanyo bijam ãrayàno dhinotu ÷unàsãrà kçõutaü dhànyaü naþ // ÷unàsãrà prakçùataü kçõutaü dhànyaü bahu / bhåmir iyam çtviyavatã tàü phàlà upajighnatu // ghçtena sãtà madhunà samajyatàü vi÷vair devair anumatà marudbhiþ / årjo bhàgaü madhumat pinvamànàsmànt sãte payasàbhyàvavçtsva // ud yojanam antaryàmam ãùàü khçgalyaü ÷avam / aùñràü tàóaü pratãnàhà ubhe maõóåkyau yuje // udasthàd gojid a÷vajid dhiraõyajit sånçtayà parãvçtaþ / ekacakreõa savità rathenorjo bhàgaü pçthivyà yàty àpçõan // imàm indra hastacyutiü sacyutiü jaghanacyutim / sasåtim indra sagdhitim årjaü sapãtim utkçùe // uùñàrayoþ pãlvayor atho àbandhanãyayoþ / sarveùàü vidma vo nàma vàhàþ kãlàlape÷asaþ // vimucyadhvam aghnyà devayànà atàriùña tamasas pàram asya / jyotir àpàma //MS_2,7.12// @<[Page II,93]>@ yà oùadhayaþ prathamajà devebhyas triyugaü purà / manve nu babhråõàm ahaü ÷ataü dhàmàni sapta ca // ÷ataü vo amba dhàmàni sahasram uta vo ruhaþ / athà ÷atakrato yåyam imaü me agadaü kçta // puùpavatãþ prasåvarãþ phalinãr aphalà uta / a÷và iva sajitvarãr vãrudhaþ pàrayiùõavaþ // oùadhãr iti màtaras tad vo devãr upabruve / rapàüsi vighnatãr ita rapa÷ càtayamànàþ // a÷vatthe vo nive÷anaü parõe vo vasatiþ kçtà / gobhàjà it kilàsatha yat sanavàtha påruùam // yad oùadhayaþ saügachante ràjànaþ samità iva / vipraþ sa ucyate kavã rakùohàmãvacàtanaþ // niùkçtir nàma vo màtàthà tvam asi saükçtiþ / saràþ patatriõãþ sthana yad àmayati niùkçta // a÷vàvatãü somavatãm årjayantãm udojasam / àyukùi sarvà oùadhãr asmà ariùñatàtaye // yad imà vàjayann aham oùadhãr hasta àdadhe / àtmà yakùmasya na÷yati purà jãvagçbho yathà // @<[Page II,94]>@ u¤ ÷uùmà oùadhãnàü gàvo goùñhàd iverate / dhanaü saniùyantãnàm àtmànaü tava påruùa // ati vi÷vàþ pariùñhàþ stena iva vrajam akramuþ // oùadhayaþ pràcucyavur yat kiüca tanvo rapaþ // yàs ta àvivi÷ur àtmànaü yà àtasthuþ paruþparuþ / tàs te yakùmaü vibàdhantàm ugro madhyama÷ãr iva // sàkaü yakùma prapata càùeõa kikidãvyà / sàkaü vàtasya dhràjyà sàkaü na÷ya nihàkayà // anyà vo anyàm avatv anyànyasyà upàvata / tàþ sarvàþ saüvidànà oùadhayaþ pràvata vàcaü me // yàþ phalinãr yà aphalà ako÷à yà÷ ca ko÷inãþ / bçhaspatiprasåtàs tà no mu¤cantv aühasaþ // avapatantãr avadan diva oùadhayas pari / yaü jãvam a÷navàmahe na sa riùyàti påruùaþ // divaü bråmo nakùatràõi bhåmiü yakùàõi parvatàn / samudràn nadyo ve÷antàüs te no mu¤cantv aühasaþ // bråmo ràjànaü varuõaü dhàtàram uta påùaõam / tvaùñàram agrãyaü bråmas te no mu¤cantv aühasaþ //MS_2,7.13// @<[Page II,95]>@ mà no hiüsãj janità yaþ pçthivyà yo divaü satyadharmà vyànañ / ya÷ càpa÷ candràþ prathamo jajàna kasmai devàya haviùà vidhema // abhyàvartasva pçthivi yaj¤ena payasà saha / vapàü te agnir iùito arohat // agne ya¤ ÷ukraü yac candraü yat påtaü yac ca yaj¤iyam / tad devebhyo bharàmasi // iùam årjam aham ita àdi ghçtasya dhàràü mahiùasya yonim / à no goùu vi÷atv oùadhãùu jahàmi sedim aniràm amãvàm // kàmaü kàmadughe dhukùva prajàbhyà oùadhãbhyaþ / indràyàgnaye påùõe mitràya varuõàya ca // agne tava ÷ravo vayo mahi bhràjanty arcayo vibhàvaso / bçhadbhàno ÷avasà vàjam ukthyaü dadhàsi dà÷uùe kave // pàvakavarcàþ ÷ukravarcà anånavarcà udiyarùi bhànunà / putro màtarà vicarann upàvasy obhe pçõàsi rodasã // irajyann agne prathayasva jantubhir asme ràyo amartya / sa dar÷atasya vapuùo viràjasi pçõakùi sànasiü rayim // årjo napàj jàtavedaþ su÷astibhir mandasva dhãtibhir hitaþ / tva eùaþ saüdadhur bhårivarpasa÷ citrotayo vàmajàtàþ // @<[Page II,96]>@ çtàvànaü mahiùaü vi÷vadar÷atam agniü sumnàya dadhire puro janàþ / ÷rutkarõaü saprathastamaü tvà girà daivaü mànuùà yujà // iùkartàram adhvarasya pracetasaü kùayantaü ràdhaso mahaþ / ràtiü vàmasya subhagàü mahãm iùaü dadhàsi sànasiü kratum // àpyàyasva sametu te vi÷vataþ soma vçùõyam / bhavà vàjasya saügathe // saü te payàüsi sam u yantu vàjàþ saü vçùõyàny abhimàtiùàhaþ / àpyàyamàno àmçtàya soma divi ÷ravàüsy uttamàni dhiùva //MS_2,7.14// brahma jaj¤ànaü prathamaü purastàd vi sãmataþ suruco vena àvaþ / sa budhnyà upamà asya viùñhàþ sata÷ ca yonim asata÷ ca vivaþ // hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // adbhyaþ saübhçtaþ pçthivyà rasàc ca vi÷vakarmaõaþ samavartatàdhi / tasya tvaùñà vidadhad råpam eti tat puruùasya devam àjànam agre // drapsa÷ caskanda // @<[Page II,97]>@ namo astu sarpebhyo ye keca pçthivãm anu / ye antarikùe ye divi tebhyaþ sarpebhyo namaþ // ya iùavo yàtudhànànàü ye vanaspatãnàm / ye 'vañeùu ÷erate tebhyaþ sarpebhyo namaþ // ye amã rocane divo ye và såryasya ra÷miùu / ye apsu ùadàüsi cakrire tebhyaþ sarpebhyo namaþ // kçõuùva pàjaþ prasitiü na pçthvãü yàhi ràjevàmavaü ibhena / tçùvãm anu prasitiü dråõàno 'stàsi vidhya rakùasas tapiùñhaiþ // tava bhramàsa à÷uyà patanty anuspç÷a dhçùatà ÷o÷ucànaþ / tapobhir agne juhvà pataïgàn asaüdito visçja viùvag ulkàþ // prati spa÷o visçjà tårõitamo bhavà pàyur vi÷o asyà adabdhaþ / yo no dåre agha÷aüso yo anty agne màkiù ñe vyathir àdadharùãt // ud agne tiùñha praty à tanuùva ny amitraü oùatàt tigmahete / yo no aràtiü samidhàna cakre nãcà taü dhakùy atasaü na ÷uùkam // årdhvo bhava pratividhyàdhy asmad àviþ kçõuùva daivyàny agne / ava sthirà tanuhi yàtujånàü jàmim ajàmiü pramçõãhi ÷atrån // ayam agniþ sahasriõo vàjasya ÷atinas patiþ / mårdhà kavã rayãõàm // @<[Page II,98]>@ agneù ñvà tejasà sàdayàmi tayà devatayàïgirasvad dhruvà sãda // bhuvo yaj¤asya rajasa÷ ca netà yatrà niyudbhiþ sacase ÷ivàbhiþ / divi mårdhànaü dadhiùe svarùàü jihvàm agne cakçùe havyavàham // indrasya tvaujasà sàdayàmi tayà devatayàïgirasvad dhruvà sãda dhruvàsi dharuõà, astçtà vi÷vakarmaõà sudhçtà mà tvà samudra ud vadhãn mà suparõas, avyathamànà pçthivãü dçüha tejo 'si tejo me yacha pçthivãü yacha pçthivãü dçüha pçthivãü mà hiüsãþ pçthivyà mà pàhi jyotir asi jyotir me yacha, antarikùaü yacha, antarikùaü dçüha, antarikùaü mà hiüsãs, antarikùàn mà pàhi svar asi svar me yacha divaü yacha divaü dçüha divaü mà hiüsãs, divo mà pàhi // yàs te agna àrdrà yonayo yàþ kulàyinãr ye te agnà indavo yà u nàbhayaþ / tàbhiù ñvam ubhayãbhiþ saüvidànaþ prajànaüs tanveha niùãda // kàõóàtkàõóàt prarohantã paruùaþparuùas pari / evà no dårve pratanu sahasreõa ÷atena ca // yà ÷atena pratanoùi sahasreõa virohasi / tasyai te devãùñake vidhema haviùà vayam //MS_2,7.15// yàs te agne sårye ruco divam àtanvanti ra÷mibhiþ / tàbhir no adya sarvàbhã ruce janàya nas kçdhi // @<[Page II,99]>@ yà vo devàþ sårye ruco goùv a÷veùu yà rucaþ / indràgnã tàbhiþ sarvàbhã rucaü no dhehi bçhaspate // viràó jyotir adhàrayat svaràó jyotir adhàrayat samràó jyotir adhàrayat, bhår asi bhuvanasya retà iùñakà svargo lokas, manasà tvànvàrohàmi, agnir jyotir jyotir agnis tayà devatayàïgirasvad dhruvà sãda sår asi suvanasya retà iùñakà svargo lokas, vàcà tvànvàrohàmi såryo jyotir jyotiþ såryas tayà devatayàïgirasvad dhruvà sãda bçhaspatiù ñvà sàdayatu pçthivyàþ pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yacha, agniù ñe 'dhipatis tayà devatayàïgirasvad dhruvà sãda vi÷vakarmà tvà sàdayatv antarikùasya pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yacha vàyuù ñe 'dhipatis tayà devatayàïgirasvad dhruvà sãda parameùñhã tvà sàdayatu divaþ pçùñhe jyotiùmatãü vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vi÷vaü jyotir yacha såryas te 'dhipatis tayà devatayàïgirasvad dhruvà sãda // aùàóhàsi sahamànà sahasvàràtiü sahasva pçtanàyataþ / sahasravãryàsi sà mà jinva // madhu vàtà çtàyate madhu kùaranti sindhavaþ / màdhvãr naþ santv oùadhãþ // madhu naktam utoùaso madhumat pàrthivaü rajaþ / madhu dyaur astu naþ pità // @<[Page II,100]>@ madhumàn no vanaspatir madhumaü astu såryaþ / màdhvãr gàvo bhavantu naþ // apàü tvà gahmant sàdayàmi samudrasyodmann avata÷ chàyàyàm, namaþ samudràya namaþ samudrasya cakùase, anu tvà divyà vçùñiþ sacatàm, mà tvà såryo 'bhitàpsãn màgnir vai÷vànaras, achinnapatraþ prajà anuvãkùasva // trãnt samudrànt samasçpat svargo 'pàü patir vçùabha iùñakànàm / tatra gacha yatra pårve paretàþ purãùaü vasànaþ sukçtasya lokam // mahã dyauþ pçthivã ca na imaü yaj¤aü mimikùatàm / pipçtàü no bharãmabhiþ // idaü viùõuþ // adha smà te vanaspate vàto vivàty agram it / uto nv indràya pàtave sunu somam ulåkhala // naktoùàsà // syåtà devebhir amçtenàgàd ukhà svasàram adhi vedim asthàt / satyaü pårvair çùibhiþ saüvidàno agniþ pravidvaü iha tat kçõotu / pçthivi pçthivyàü sãda màtur màtari màtà / syonàsi suùadà syonàm àsãda suùadàm àsãda // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // @<[Page II,101]>@ kratuü devànàü mahimànam ãmahe agniü sadhasthe sadaneùv adbhutam / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman nidadhe purãùyam // nyadhur màtràyàü kavayo vayodhaso agniü sadhasthe sadaneùv acyutam / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman nihitaü purãùyam // samidhyamànaü samidhà samindhate agniü sadhasthe sadaneùu sukratum / vai÷vànaraü brahmaõà vi÷vavyacasaü stomasya dhàman pavamànam àbhçtam //MS_2,7.16// agne yukùvà hi ye tavà÷vàso deva sàdhavaþ / araü vahanty à÷avaþ // yukùvà hi devahåtamaü a÷vaü agne rathãr iva / ni hotà pårvyaþ sadaþ // sam it sravanti sarito na dhenà antar hçdà manasà påyamànàþ / ghçtasya dhàrà abhicàka÷ãmi hiraõyayo vetaso madhye agneþ // çce tvà ruce tvà bhàse tvà jyotiùe tvà, abhåd idaü vi÷vasya bhuvanasya vàjinam agner vai÷vànarasya ca, agnis tejasà tejasvàn rukmo varcasà varcasvàn, sahasradà asi sahasràya tvà // àdityaü garbhaü payasà samaïgdhi sahasrasya pratimàü vi÷varåpam / parivçïgdhi harasà màbhi÷ocãþ ÷atàyuùaü kçõuhi cãyamànaþ // vàtasya jåtiü varuõasya nàbhim a÷vaü jaj¤ànaü salilasya madhye / ÷i÷uü nadãnàü harim adribudhnam agne mà hiüsãþ parame vyoman // ajasram indum aruùaü bhuraõyum agnim ãóe pårvacittiü namobhiþ / sa parvabhir çtu÷aþ kalpamàno gàü mà hiüsãr aditiü viràjam // tvaùñur varutrãü varuõasya nàbhim aviü jaj¤ànàü rajasaþ parasmàt / mahãü sàhasrãm asurasya màyàm agne mà hiüsãþ parame vyoman // yo agnir agnes tapaso 'dhi jàtaþ ÷okàt pçthivyà uta và divas pari / ya imàþ prajà vi÷vakarmà jajàna tam agne heóaþ pari te vçõaktu // imaü mà hiüsãr dvipàdaü pa÷uü sahasràkùo medhàya cãyamànas, mayum àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda mayuü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu, imaü mà hiüsãr eka÷aphaü pa÷uü kanikradaü vàjinaü vàjineùu gauram àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda gauraü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu, imaü sàhasraü ÷atadhàram utsaü vyacyamànaü salilasya madhe ghçtaü duhànàm aditiü janàyàgne mà hiüsãþ parame vyoman // gavayam àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda gavayaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu, imam årõàyuü varuõasya nàbhiü tvacaü pa÷ånàü dvipadàü catuùpadàm, tvaùñur devànàü prathamaü janitram agne mà hiüsãþ parame vyoman // meùam àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda meùaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu, ajo hy agner ajaniùña ÷okàt so apa÷yaj janitàram agre tena devà devatàm agram àyaüs tena roham àyann upa medhyàsaþ ÷arabham àraõyam anu te di÷àmi tena cinvànas tanvaü niùãda ÷arabhaü te ÷ug çchatu yaü dviùmas taü te ÷ug çchatu //MS_2,7.17// apàü tvemant sàdayàmi, apàü tvodmant sàdayàmi, apàü tvàyane sàdayàmi, apàü tvà jyotiùi sàdayàmi, apàü tvà bhasmani sàdayàmi samudre tvà sadane sàdayàmi, arõave tvà sadane sàdayàmi salile tvà sadane sàdayàmi, apàü tvà kùaye sàdayàmi, apàü tvà sadhriùu sàdayàmi, apàü tvà sadane sàdayàmi, apàü tvà sadhasthe sàdayàmi, apàü tvà yonau sàdayàmi, apàü tvà purãùe sàdayàmi, apàü tvà pàthasi sàdayàmi gàyatreõa tvà chandasà sàdayàmi traiùñubhena tvà chandasà sàdayàmi jàgatena tvà chandasà sàdayàmi, ànuùñubhena tvà chandasà sàdayàmi pàïktena tvà chandasà sàdayàmi //MS_2,7.18// ayaü puro bhås tasya pràõo bhauvàyanas, vasantaþ pràõàyanas, gàyatrã vàsantã gàyatryà gàyatram, gàyatràd upàü÷us, upàü÷os trivçt trivçto rathantaram, vasiùñhà çùiþ prajàpatigçhãtayà tvayà pràõaü gçhõàmi prajàbhyas, ayaü dakùiõà vi÷vakarmà tasya mano vai÷vakarmaõam, grãùmo mànasas triùñub graiùmã triùñubhaþ svàram, svàràd antaryàmas, antaryàmàt pa¤cada÷aþ pa¤cada÷àd bçhat, bharadvàjà çùiþ prajàpatigçhãtayà tvayà mano gçhõàmi prajàbhyas, ayaü pa÷cà vi÷vavyacàs tasya cakùur vai÷vavyacasam, varùàõi càkùuùàõi jagatã vàrùã jagatyà çksamam çksamठ÷ukraþ ÷ukràt saptada÷aþ saptada÷àd vairåpam, jamadagnir çùiþ prajàpatigçhãtayà tvayà cakùur gçhõàmi prajàbhyas, idam uttaràt svas tasya ÷rotraü sauvam, ÷ara¤ ÷rautrã, anuùñup ÷àradã, anuùñubha aióam aióàn manthã manthina ekaviü÷as, ekaviü÷àd vairàjam, vi÷vàmitrà çùiþ prajàpatigçhãtayà tvayà ÷rotraü gçhõàmi prajàbhyas, iyam upari matis tasyà vàï màtyà hemanto vàcyaþ païktir haimantã païktyà nidhanavat, nidhanavata àgràyaõas, àgrayaõàt triõavatrayastriü÷au triõavatrayastriü÷àbhyàü ÷àkvararaivate vi÷vakarmà çùiþ prajàpatigçhãtayà tvayà vàcaü gçhõàmi prajàbhyaþ //MS_2,7.19// pràcã dik, vasanta çtus, agnir devatà brahma draviõam, gàyatrã chandas, rathantaraü sàma trivçt stomaþ sa u pa¤cada÷avartaniþ sànagà çùis tryavir vayaþ kçtam ayànàm, purovàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // dakùiõà dik, grãùma çtus, indro devatà kùatraü draviõam, triùñup chandas, bçhat sàma pa¤cada÷aþ stomaþ sa u saptada÷avartaniþ sanàtanà çùis, dityavàó vayas tretàyànàm, dakùiõàdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // pratãcã dik, varùà çtus, vi÷ve devà devatà vió draviõam, jagatã chandas, vairåpaü sàma saptada÷aþ stomaþ sa u ekaviü÷avartanis, ahabhånà çùis trivatso vayas, dvàparo 'yànàm, pa÷càdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // udãcã dik ÷arad çtus, mitràvaruõau devatà puùñaü draviõam anuùñup chandas, vairàjaü sàma, ekaviü÷aþ stomaþ sa u triõavavartaniþ puràõà çùis turyavàó vayas, abhibhavo 'yànàm uttaràdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau // årdhvà dik, hemanta÷i÷irà çtå bçhaspatir devatà phalaü draviõam, païkti÷ chandaþ ÷àkvararaivate sàmanã triõavaþ stomaþ sa u trayastriü÷avartaniþ suparõà çùiþ paùñhavàó vayas, àskando 'yànàm upariùñàdvàto vàtaþ pitaraþ pitàmahàþ pare 'vare te no 'vantu te naþ pàntv asmin brahmaõy asyàü purodhàyàm asmin karmaõy asyàm à÷iùy asyàü devahåtau //MS_2,7.20// lokaü pçõa chidraü pçõàthà sãda dhruvà tvam / indràgnã tvà bçhaspatir asmin yonà asãùadan // tà asya sådadohasaþ somaü ÷rãõanti pç÷nayaþ / janman devànàü vi÷as triùv à rocane divaþ // dhruvakùitir dhruvayonir dhruvàsi dhruvaü yonim àsãda sàdhyà / ukhyasya ketuü prathamaü juùàõà a÷vinàdhvaryå sàdayatàm iha tvà // kulàyinã ghçtavatã puraüdhiþ syone sãda sadane pçthivyàþ / abhi tvà rudrà vasavo gçõantv idaü brahma pipçhi saubhagàya / a÷vinàdhvaryå sadayatàm iha tvà // svair dakùair dakùapiteha sãda devànàü sumne bçhate raõàya / pitevaidhi sånave yaþ su÷evaþ svàve÷ayà tanvà saüvi÷asva / a÷vinàdhvaryå sàdayatàm iha tvà // @<[Page II,107]>@ pçthivyàþ purãùam asy apso nàma tàü tvà vi÷ve abhigçõantu devàþ / stomapçùñhà ghçtavatãha sãda prajàvad asme draviõàyajasva / a÷vinàdhvaryå sàdayatàm iha tvà // adityàs tvà pçùñhe sàdayàmi, antarikùasya dhartrãü viùñambhanãü di÷àm / bhuvanasyàdhipatnãm årmir drapso apàm asi / a÷vinàdhvaryå sàdayatàm iha tvà // sajår çtubhiþ sajår vidhàbhiþ sajår devaiþ sajår devair vayunàdhais, agnaye tvà vai÷vànaràya, a÷vinàdhvaryå sàdayatàm iha tvà sajår çtubhiþ sajår vidhàbhiþ sajår vasubhiþ sajår çtubhiþ sajår vidhàbhiþ sajå rudraiþ sajår çtubhiþ sajår vidhàbhiþ sajår àdityaiþ sajår çtubhiþ sajår vidhàbhiþ sajår vi÷vair devair vai÷vànaraiþ sajår devair vayunàdhais, agnaye tvà vai÷vànaràya, a÷vinàdhvaryå sàdayatàm iha tvà //MS_2,8.1// pràõaü me pàhi, apànaü me pàhi vyànaü me pàhi cakùur ma uruyà vibhàhi ÷rotraü me ÷lokaya, apaþ pinva, oùadhãr jinva dvipàd ava catuùpàt pàhi divo và vçùñim eraya kùatraü vayas, mayantaü chandas, viùñambho vayas, adhipati÷ chandas, mårdhà vayaþ prajàpati÷ chandas, vi÷vakarmà vayaþ parameùñhã chandas tryavir vayas triùñup chandas, dityavàó vayas, viràñ chandaþ pa¤càvir vayas, gàyatrã chandas trivatso vayas, uùõihà chandas turyavàó vayas, anuùñup chandaþ paùñhavàó vayas, bçhatã chandas, ukùà vayaþ kakup chandas, çùabho vayaþ satobçhatã chandas, anaóvàn vayaþ païkti÷ chandas, dhenur vayas, jagatã chandas, basto vayas, yuvalaü chandas, vçùõir vayas, vi÷àlaü chandaþ puruùo vayas tandraü chandaþ siüho vayas, chadi÷ chandas, vyàghro vayas, anàdhçùyaü chandaþ //MS_2,8.2// indràgnã avyathamànàm iùñakàü dçühataü yuvam / pçùñhena dyàvàpçthivã àpçõàntarikùaü ca vibàdhasva // ràj¤y asi pràcã dik, viràó asi dakùiõà dik samràó asi pratãcã dik svaràó asy udãcã dik, adhipatny asy årdhvà dik, àyur me pàhi pràõaü me pàhi, apànaü me pàhi vyànaü me pàhi cakùur me pàhi ÷rotraü me pàhi mano me pinva vàcaü me jinva, àtmànaü me pàhi jyotir me yacha mà chandaþ pramà chandaþ pratimà chandas, asrãvã÷ chandaþ païkti÷ chandas, uùõihà chandas, gàyatrã chandas triùñup chandas, jagatã chandas, anuùñup chandas, viràñ chandas, bçhatã chandaþ pçthivã chandas, antarikùaü chandas, dyau÷ chandas, nakùatràõi chandaþ samà chandaþ kçùi÷ chandas, vàk chandas, mana÷ chandas, gau÷ chandas, a÷va÷ chandas, ajà chandas, hiraõyaü chandas, agnir devatà vàto devatà såryo devatà candramà devatà vasavo devatà rudrà devatà, àdityà devatà maruto devatà, indro devatà varuõo devatà bçhaspatir devatà vi÷ve devà devatà mårdhàsi ràñ, dhruvàsi dharuõà dhartry asi dharaõã, àyuùe tvà varcase tvà kçùyai tvà kùemàya tvà yantrã ràñ, yantry asi yamanã dhartry asi dharitrã, iùe tvà, årje tvà rayyai tvà poùàya tvà //MS_2,8.3// \\ \\ à÷us trivçt, bhàntaþ pa¤cada÷as, vyomà saptada÷aþ pratårtir aùñàda÷as tapo navada÷as, abhãvartaþ saviü÷as, dharuõa ekaviü÷as, varco dvàviü÷aþ saübharaõas trayoviü÷as, yoni÷ caturviü÷as, garbhàþ pa¤caviü÷as, ojas triõavas, viràñ triü÷aþ kratur ekatriü÷as, vidhçtir dvàtriü÷aþ pratiùñhà trayastriü÷as, bradhnasya viùñapaü catustriü÷as, nàkaþ ùañtriü÷as, vãvarto 'ùñàcatvàriü÷as, dhartraü catuùñomaþ //MS_2,8.4// agner bhàgo 'si dãkùàyà àdhipatyam, brahma spçtam, trivçt stomas, indrasya bhàgo 'si viùõor àdhipatyam, kùatraü spçtam, pa¤cada÷aþ stomas, nçcakùasàü bhàgo 'si dhàtur àdhipatyam, janitraü spçtam, saptada÷aþ stomas, mitrasya bhàgo 'si varuõasyàdhipatyam, divo vçùñir vàtaþ spçtas, ekaviü÷aþ stomas, adityà bhàgo 'si påùõa àdhipatyam ojaþ spçtam, triõavaþ stomas, vasånàü bhàgo 'si rudràõàm àdhipatyam, catuùpàt spçtam, caturviü÷aþ stomas, àdityànàü bhàgo 'si marutàm àdhipatyam, garbhàþ spçtàþ pa¤caviü÷aþ stomaþ savitur bhàgo si bçhaspater àdhipatyam, samãcãr di÷aþ spçtàs, catuùñomaþ stomas, yavànàü bhàgo 'si, ayavànàm àdhipatyam, prajàþ spçtàs, catu÷catvàriü÷aþ stomas, çbhåõàü bhàgo 'si vi÷veùàü devànàm àdhipatyam, bhåtaü ni÷àntaü spçtam, trayastriü÷aþ stomaþ //MS_2,8.5// ekayàstuvata prajà adhãyanta prajànàü patir adhipatir àsãt tisçbhir astuvata brahmàsçjyata brahmaõaspatir adhipatir àsãt pa¤cabhir astuvata bhåtàny asçjyanta bhåtànàü patir adhipatir àsãt saptabhir astuvata saptaçùayo 'sçjyanta dhàtàdhipatir àsãt, navabhir astuvata pitaro 'sçjyanta, aditir adhipatir àsãt, ekàda÷abhir astuvata, àrtavà asçjyanta çtavo 'dhipataya àsan, trayoda÷abhir astuvata màsà asçjyanta saüvatsaro 'dhipatir àsãt pa¤ada÷abhir astuvata kùatram asçjyata, indro 'dhipatir àsãt saptada÷abhir astuvata gràmyàþ pa÷avo 'sçjyanta bçhaspatir adhipatir àsãt, navada÷abhir astuvata ÷ådràryà asçjyetàm ahoràtre adhipatnã àstàm ekaviü÷atyàstuvata, eka÷apham asçjyata varuõo 'dhipatir àsãt trayoviü÷atyàstuvata kùudràþ pa÷avo 'sçjyanta påùàdhipatir àsãt pa¤caviü÷atyàstuvata, àraõyàþ pa÷avo 'sçjyanta vàyur adhipatir àsãt saptaviü÷atyàstuvata vanaspatayo 'sçjyanta somo 'dhipatir àsãt, navaviü÷atyàstuvata dyàvàpçthivã vyaitàm, vasavo rudrà anuvyàyan, ta u evàdhipataya àsan, ekatriü÷atàstuvata prajà asçjyanta yavà÷ càyavà÷ càdhipataya àsan, trayastriü÷atàstuvata bhåtàny a÷àmyan prajàpatiþ parameùñhy adhipatir àsãt //MS_2,8.6// agne jàtàn praõudà naþ sapatnàn praty ajàtàn jàtavedo nudasva / adhi no bråhi sumanà aheóa¤ ÷armaüs te syàma trivaråthà udbhau // sahasà jàtàn praõudà naþ sapatnàn praty ajàtàn jàtavedo nudasva / adhi no bråhi sumanasyamàno vayaü syàma praõudà naþ sapatnàn // catu÷catvàriü÷ã stomas, varco draviõam, ùoóa÷ã stomas, ojo draviõam // agneþ purãùam asy apso nàma tàü tvà vi÷ve abhigçõantu devàþ / stomapçùñhà ghçtavatãha sãda prajàvad asme draviõàyajasva // tayà devatayàïgirasvad druvà sãda, eva÷ chandas, variva÷ chandas, àchac chandas, mana÷ chandaþ ÷aübhå÷ chandaþ paribhå÷ chandaþ sindhu÷ chandas, vyaca÷ chandaþ samudraü chandaþ salilaü chandaþ kakup chandas trikakup chandaþ kàvyaü chandas, aïkupaü chandas, akùarapaïkti÷ chandaþ padapaïkti÷ chandas, viùñàrapaïkti÷ chandaþ kùuro bhçja÷ chandaþ pakùa÷ chandaþ prachac chandaþ saüyac chandas, viyac chandas, bçhac chandas, rathantaraü chandas, nikàyaü chandas, vãvadhaü chandas, gira÷ chandas, bhçja÷ chandaþ saüstup chandas, anuùñup chandas, eva÷ chandas, variva÷ chandas, vaya÷ chandas, vayaskçc chandas, vi÷àlaü chandas, viùpardhà÷ chandas, chadi÷ chandas, dårohaõaü chandas tandraü chandas, aïkàvaïkaü chandaþ //MS_2,8.7// ra÷minà kùayàya kùayaü jinva pretyà dharmaõe dharma jinva, anvityà dive divaü jinva saüdhinàntarikùàyàntarikùaü jinva pratidhinà pçthiyai pçthivãü jinva viùñambhena vçùñyai vçùñiü jinva pravàyàhne 'har jinva, anuvàya ràtryai ràtrãü jinva, u÷ijà vasubhyo vasån jinva praketena rudrebhyo rudràn jinva suditinàdityebhya àdityàn jinva tantunà prajàbhyaþ prajà jinva, ojasà pitçbhyaþ pitén jinva pçtanàùàhà pa÷ubhyaþ pa÷ån jinva revatauùadhãbhyà oùadhãr jinva, abhijità yuktagràvõendràyendraü jinva, adhipatinà pràõàya pràõaü jinva dharuõenàpànàyàpànaü jinva saüsarpeõa cakùuùe cakùur jinva vayodhasàdhãtàyàdhãtaü jinva trivçtà trivçte trivçj jinva pravçtà pravçte pravçj jinva savçtà savçte savçj jinva, anåvçtànuvçte 'nåvçj jinva viroheõa virohàya virohaü jinva praroheõa prarohàya prarohaü jinva saüroheõa saürohàya saürohaü jinva, anåroheõànårohàyànårohaü jinva vasukena vasukàya vasukaü jinva veùa÷riyà veùa÷riyai veùa÷rãü jinva vasyaùñyà vasyaùñyai vasyaùñiü jinva, àkràntyàkràntyà utkràntiü jinva, uktràntyotkràntyà àkràntiü jinva //MS_2,8.8// ràj¤y asi pràcã dik, vasavas te devà adhipatayas, agnir hetãnàü pratidhartà trivçt tvà stomaþ pçthivyàü ÷rayatu, àjyam uktham avyathàyai stabhnotu rathantaraü sàma pratiùñhityà antarikùe, çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü cà sàdayantu viràó asi dakùiõà dik, rudràs te devà adhipatayas, indro hetãnàü pratidhartà pa¤cada÷as tvà stomaþ pçthivyàü ÷rayatu praugam uktham avyathàyai stabhnotu bçhat sàma pratiùñhityà antarikùe, çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu samràó asi pratãcã dik, àdityàs te devà adhipatayaþ somo hetãnàü pratidhartà saptada÷as tvà stomaþ pçthivyàü ÷rayatu marutvatãyam uktham avyathàyai stabhnotu vairåpaü sàma pratiùñhityà antarikùe, çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu svaràó asi, udãcã diï marutas te devà adhipatayas, varuõo hetãnàü pratidhartà, ekaviü÷as tvà stomaþ pçthivyàü ÷rayatu niùkevalyam uktham avyathàyai stabhnotu vairàjaü sàma pratiùñhityà antarikùe, çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu, adhipatny asi, årdhvà dik, vi÷ve te devà adhipatayas, bçhaspatir hetãnàü pratidhartà triõavatrayastriü÷au tvà stomau pçthivyàü ÷rayatàm, vai÷vadevàgnimàrute ukthe avyathàyai stabhnutàm, ÷àkvararaivate sàmanã pratiùñhityà antarikùe, çùayas tvà prathamajà deveùu divo màtrayà variõà prathantu vidhartà càyam adhipati÷ ca te tvà sarve saüvidànà nàkasya pçùñhe svarge loke yajamànaü ca sàdayantu //MS_2,8.9// \\ ayaü puro harike÷aþ såryara÷mis tasya rathakçtsna÷ ca rathaujà÷ca senànãgràmaõyau pu¤jikasthalà ca kçtasthalà càpsarasau yàtudhànà hetã rakùàüsi prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, ayaü dakùiõà vi÷vakarmà tasya rathasvana÷ ca rathecitra÷ ca senànãgràmaõyau menakà ca sahajanyà càpsarasau daïkùõavaþ pa÷avo hetiþ pauruùeyo vadhaþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, ayaü pa÷cà vidadvasus tasya rathaprota÷ càsamaratha÷ ca senànãgràmaõyau, àmlocantã ca pramlocantã càpsarasau vyàghrà hetiþ sarpàþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, ayam uttaràt saüyadvasus tasya senajic ca suùeõa÷ ca senànãgràmaõyau vi÷vàcã ca ghçtàcã càpsarasau, àpo hetis, vàtaþ prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, ayam upary arvàgvasus tasya tàrkùya÷ càriùñanemi÷ ca senànãgràmaõyau, urva÷ã ca pårvacitti÷ càpsarasau, avasphårjad dhetis, vidyut prahetis tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmaþ //MS_2,8.10// pràcyà tvà di÷à sàdayàmi, agninà devena devatayà gàyatreõa chandasàgneþ ÷irà upadadhàmi gàyatrasya chandaso 'gneþ ÷ãrùõàgneþ ÷irà upadadhàmi dakùiõayà tvà di÷à sàdayàmi, indreõa devena devatayà traiùñubhena chandasàgneþ pakùam upadadhàmi traiùñubhasya chandaso 'gneþ pakùeõàgneþ pakùam upadadhàmi pratãcyà tvà di÷à sàdayàmi vi÷vebhir devebhir devatayà jàgatena chandasàgneþ pucham upadadhàmi jàgatasya chandaso 'gneþ puchenàgneþ pucham upadadhàmi, udãcyà tvà di÷à sàdayàmi mitràvaruõàbhyàü devàbhyàü devatayànuùñubhena chandasàgneþ pakùam upadadhàmi, ànuùñubhasya chandaso 'gneþ pakùeõàgeþ pakùam upadadhàmi, årdhvayà tvà di÷à sàdayàmi bçhaspatinà devena devatayà pàïktena chandasàgneþ pçùñham upadadhàmi pàïktasya chandaso 'gneþ pçùñhenàgneþ pçùñham upadadhàmi //MS_2,8.11// madhu÷ ca màdhava÷ ca vàsantikà çtå agner antaþ÷leùo 'si // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanaso 'ntarà dyàvàpçthivã / vàsantikà çtå abhikalpamànà indram iva devà abhisaüvi÷antu // ÷ukra÷ ca ÷uci÷ ca graiùmà çtå nabha÷ ca nabhasya÷ ca vàrùikà çtå iùa÷ corja÷ ca ÷àradà çtå saha÷ ca sahasya÷ ca haimantikà çtå tapa÷ ca tapasya÷ ca ÷ai÷irà çtå agner antaþ÷leùo 'si // kalpetàü dyàvàpçthivã kalpantàm àpà oùadhayaþ / kalpantàm agnayaþ pçthaï mama jyaiùñhyàya savratàþ // ye agnayaþ samanaso 'ntarà dyàvàpçthivã / ÷ai÷irà çtå abhikalamànà indram iva devà abhisaüvi÷antu //MS_2,8.12// purovàtasanir asi, abhrasanir asi vidyutsanir asi stanayitnusanir asi vçùñisanir asi, agner yàny asi, agner agneyàny asi vàyor yàny asi vàyor vàyoyàny asi devànàü yàny asi devànàü devayàny asi vi÷veùàü devànàü yàny asi vi÷veùàü devànàü devayàny asi saüyàny asi, antarikùasad asi, antarikùe sãda, ambà ca bulà ca nitatnã ca stanayantã càbhrayantã ca meghayantã ca cupuõãkà salilàya tvà mçdãkàya tvà satãkàya tvà ketàya tvà suketàya tvà saketàya tvà vivasvate tvà dive tvà jyotiùe, àdityebhyas tvà //MS_2,8.13// udapurà nàmàsy annena viùñhà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa manuùyàs te goptàras, agnir adhipatis tayà devatayàïgirasvad dhruvà sãda, aparàjità nàmàsi brahmaõà viùñà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa marutas te goptàras, vàyur adhipatis tayà devatayàïgirasvad dhruvà sãda, adhidyaur nàmàsy amçtena viùñà tàü tvà praimy àtmanà puruùair gobhir a÷vair àyuùà varcasà prajayà dhanena sanyà medhayà rayyà poùeõa vi÷ve te devà goptàraþ såryo 'dhipatis tayà devatayàïgirasvad dhruvà sãda prajàpatiù ñvà sàdayatu pçthivyàþ pçùñhe bhår asi bhåmir asi pratho 'si pçthivy asi, aditir asi vi÷vadhàyà vi÷vasya bhuvanasya dhartrã pçthivãü yacha pçthivãü dçüha pçthivãü mà hiüsãþ pçthivyà mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya, agniù ñvàbhipàtu mahyà svastyà chardiùà ÷aütamena vi÷vakarmà sàdayatv antarikùasya pçùñhe, antarikùaü yacha, antarikùaü dçüha, antarikùaü mà hiüsãs, antarikùàn mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya vàyuù ñvàbhipàtu mahyà svastyà chardiùà ÷aütamena parameùñhã tvà sàdayatu divaþ pçùñhe vyacasvatãü prathasvatãü bhàsvatãü ra÷mãvatãm à yà divaü bhàsyà pçthivãm orv antariksam, divaü yacha divaü dçüha divaü mà hiüsãs, divo mà pàhi vi÷vasmai pràõàyàpànàya vyànàyodànàya pratiùñhàyai caritràya såryas tvàbhipàtu mahyà svastyà chardiùà ÷aütamena // prothad a÷vo na yavase 'viùyan yadà mahaþ saüvaraõàd vyasthàt / àd asya vàto anuvàti ÷ocir adha smà te vrajanaü kçùõam astu // àyoù ñvà sadane sàdayàmi samudrasyodmann avata÷ chàyàyàm, namaþ samudràya namaþ samudrasya cakùase sahasrasya màsi sahasrasya pramàsi sahasrasya pratimàsi sahasrasya saümàsi sahasrasyonmàsi sàhasro 'si sahasràya tvà, imà me agnà iùñakà dhenavaþ santu, ekà ca ÷ataü ca ÷ataü ca sahasraü ca sahasraü càyutaü ca, ayutaü ca prayutaü ca prayutaü càyutaü ca o arbudaü ca nyarbudaü ca samudra÷ ca madhyaü ca, anta÷ ca paràrdha÷ ca, imà me agnà iùñakà dhenavaþ santu ùaùñiþ sahasram ayutam akùãyamàõàs, çtuùñhàþ stha çtàvçdho ghçta÷cuto madhu÷cutà årjasvatãþ payasvatãþ svadhàyinãþ kulàyinãs tà me agnà iùñakà dhenavaþ santu viràjo nàma kàmadughà amutràmuùmiül loke //MS_2,8.14// @<[Page II,119]>@ à tvà vahantu harayaþ sucetasaþ ÷vetair a÷vair iha ketumadbhiþ / vàtajavair balavadbhir manojavair asmin yaj¤e mama havyàya ÷arva // devànàü ca çùãõàü càsuràõàü ca pårvajam / mahàdevaü sahasràkùaü ÷ivam àvàhayàmy aham // tat puruùàya vidmahe mahàdevàya dhãmahi / tan no rudraþ pracodayàt // tad gàïgaucyàya vidmahe girisutàya dhãmahi / tan no gaurã pracodayàt // tat kumàràya vidmahe kàrttikeyàya dhãmahi / tan naþ skandaþ pracodayàt // tat karàñàya vidmahe hastimukhàya dhãmahi / tan no dantã pracodayàt // tac caturmukhàya vidmahe padmàsanàya dhãmahi / tan no brahmà pracodayàt // tat ke÷avàya vidmahe nàràyaõàya dhãmahi / tan no viùõuþ pracodayat // tad bhàskaràya vidmahe prabhàkaràya dhãmahi / tan no bhànuþ pracodayàt // tat somaràjàya vidmahe mahàràjàya dhãmahi / tan na÷ candraþ pracodayàt // taj jvalanàya vidmahe vai÷vànaràya dhãmahi / tan no vahniþ pracodayàt // tat tyajapàya vidmahe mahàjapàya dhãmahi / tan no dhyànaþ pracodayàt // tat paramàtmàya vidmahe vainateyàya dhãmahi / tan naþ sçùñiþ pracodayàt //MS_2,9.1// namas te rudra manyava uto tà iùave namaþ / namas te astu dhanvane bàhubhyàm uta te namaþ // yà te rudra ÷ivà tanår aghoràpàpakà÷inã / tayà nas tanvà ÷aütamayà giri÷antàbhicàka÷ãhi // @<[Page II,121]>@ yàm iùuü giri÷anta haste bibharùy astave / ÷ivàü giri÷a tàü kuru mà hiüsãþ puruùaü jagat // ÷ivena vacasà tvà giri÷àchà vadàmasi / yathà naþ sarvà ij janaþ saügame sumanà asat // adhyavocad adhivaktà prathamo daivyo bhiùak / ahãü÷ ca sarvàn jambhayant sarvà÷ ca yàtudhànyas, adharàcãþ paràsuva // asau yas tàmro aruõa uta babhruþ sumaïgalaþ / ye ceme abhito rudrà dikùu ÷ritàþ sahasra÷as, avaiùàü heóa ãmahe // asau yo 'vasarpati nãlagrãvo vilohitaþ / utainaü gopà adç÷rann utainam udahàryaþ / utainaü vi÷và bhåtàni sa dçùño mçóayàtu naþ // namo nãlakapardàya sahasràkùàya mãóhuùe / atho ye asya satvàna idaü tebhyo 'karaü namaþ // namas tà àyudhàyànàtatàya dhçùõave / ubhàbhyàm uta te namo bàhubhyàü tava dhanvane // pramu¤ca dhanvanas tvam ubhayor àrtnyor jyàm / yà÷ ca te hastà iùavaþ parà tà bhagavo vapa // @<[Page II,122]>@ avatatya dhanuù ñvaü sahasràkùa ÷ateùudhe / pra÷ãrya ÷alyànàü mukhaü ÷ivo naþ sumanà bhava // vijyaü dhanuþ kapardino vi÷alyo bàõavaü uta / ane÷ann asya yà iùava àbhår asya niùaïgathiþ // pari te dhanvano hetir asmàn vçõaktu vi÷vataþ / atho ya iùudhis tavàre asmin nidhehi tam // yà te hetir mãóhuùñama ÷ivaü babhåva te dhanuþ / tayàsmàn vi÷vatas tvam ayakùmayà paribhuja //MS_2,9.2// namo hiraõyabàhave senànye di÷àü ca pataye namas, namo vçkùebhyo harike÷ebhyaþ pa÷ånàü pataye namas, namo harike÷àyopavãtine puùñànàü pataye namas, namaþ ÷aùpi¤jaràya tviùãmate pathãnàü pataye namas, namo babhlu÷àya vyàdhine, annasya pataye namas, namo rudràyàtatàyine kùetrasya pataye namas, namo bhavasya hetyai jagatas pataye namas, namaþ såtàyàhantvàya vanànàü pataye namas, namo rohitàya sthapataye vçkùàõàü pataye namas, namo mantriõe vàõijàya kakùàõàü pataye namas, namo bhuvantaye vàrivaskçtàya, oùadhãnàü pataye namas, namaþ sahamànàya nivyàdhine, àvyàdhinãnàü pataye namas, nama àkrandayata uccairghoùàya satvànàü pataye namas, namaþ kçtsnavãtàya dhàvate pattãnàü pataye namas, namo niùaïgiõe kakubhàya stenànàü pataye namas, namo va¤cate pariva¤cate stàyånàü pataye namas, namo nicerave paricaràya, araõyànàü pataye namas, namo niùaïgiõa iùudhimate taskaràõàü pataye namas, namaþ sçgàyibhyo jighàüsadbhyas, muùõatàü pataye namas, namo 'simadbhyo naktaü caradbhyaþ prakçntànàü pataye namas, nama uùõãùiõe giricaràya kulu¤cànàü pataye namo namaþ //MS_2,9.3// nama iùukçdbhyo dhanuùkçdbhya÷ ca vo namas, namà iùumadbhyo dhanvàyibhya÷ ca vo namas, nama àtanvànebhyaþ pratidadhànebhya÷ ca vo namas, nama àyachadbhyo visçjadbhya÷ ca vo namas, namo 'syadbhyo vidhyadbhya÷ ca vo namas, namaþ svapadbhyo jàgradbhya÷ ca vo namas, namaþ ÷ayànebhyà àsãnebhya÷ ca vo namas, namas tiùñhadbhyo dhàvadbhya÷ ca vo namas, namaþ sabhàbhyaþ sabhàpatibhya÷ ca vo namas, namo '÷vebhyo '÷vapatibhya÷ ca vo namas, nama àvyàdhinãbhyo vividhyantãbhya÷ ca vo namas, namà ugaõàbhyas tçühatãbhya÷ ca vo namas, namo gaõebhyo gaõapatibhya÷ ca vo namas, namo vràtebhyo vràtapatibhya÷ ca vo namas, namaþ kçchrebhyaþ kçchrapatibhya÷ ca vo namas, namo viråpebhyo vi÷varåpebhya÷ ca vo namas, namaþ senàbhyaþ senànãbhya÷ ca vo namas, namo rathibhyo varåthibhya÷ ca vo namas, namaþ kùattçbhyaþ saügrahãtçbhya÷ ca vo namas, namo bçhadbhyo 'rbhakebhya÷ ca vo namas, namo yuvabhya à÷ãnebhya÷ ca vo namo namaþ //MS_2,9.4// namo bràhmaõebhyo ràjanyebhya÷ ca vo namas, namaþ såtebhyo vi÷yebhya÷ ca vo namas, namas takùabhyo rathakàrebhya÷ ca vo namas, namaþ kulàlebhyaþ karmàrebhya÷ ca vo namas, namo niùàdebhyaþ pu¤jiùñebhya÷ ca vo namas, namaþ ÷vanãbhyo mçgayubhya÷ ca vo namas, namaþ ÷vabhyaþ ÷vapatibhya÷ ca vo namas, namo bhavàya ca ÷arvàya ca namo rudràya ca pa÷upataye ca namo vyuptake÷àya ca kapardine ca namo nãlagrãvàya ca ÷itikaõñhàya ca namaþ sahasràkùàya ca ÷atadhanvane ca namo giri÷àya ca ÷ipiviùñàya ca namo mãóhuùñaràya ceùumate ca namo hrasvàya ca vàmanàya ca namo bçhate ca varùãyase ca namo vçddhàya ca suvçdhvane ca namo 'grãyàya ca prathamàya ca nama à÷ave càjiràya ca namaþ ÷ãbhàya ca ÷ãghràya ca namà årmyàya càvasvanyàya ca namo dvãpyàya ca srotrasyàya ca //MS_2,9.5// @<[Page II,125]>@ nama à÷uùeõàya cà÷urathàya ca namo bilmine ca kavacine ca namo varmiõe ca varåthine ca namaþ ÷åràya càvabhindate ca namaþ ÷rutàya ca ÷rutasenàya ca namo jyàyase ca kanãyase ca namaþ pårvajàya càparajàya ca namo madhyamàya càpagalbhàya ca namo jaghanyàya ca budhnyàya ca namaþ sobhyàya ca pratisaràya ca namo yàmyàya ca kùemyàya ca namo 'vasànyàya ca ÷lokyàya ca nama urvaryàya ca khalyàya ca namo vanyàya ca kakùyàya ca namaþ ÷ravàya ca prati÷ravàya ca namaþ pathyàya ca srutyàya ca namo nàdyàya ca vai÷antàya ca namo nãpyàya ca bhidyàya ca namo 'vañyàya ca kåpyàya ca namaþ sådyàya ca sarasyàya ca //MS_2,9.6// namo dundubhaye càhananãyàya ca namo dhçùõave ca pramç÷àya ca namo niùaïgiõe ceùudhimate ca namas tigmeùave càyudhine ca namaþ svàyudhàya ca sudhanvane ca namo meghyàya ca vidyutyàya ca namo varùyàya càvarùyàya ca namo vãdhriyàya càtapyàya ca namo vàtyàya ca reùmaõyàya ca namo vàstavyàya ca vàstupàya ca namaþ somàya ca rudràya ca namas tàmràya càruõàya ca namaþ ÷aügave ca pa÷upataye ca nama ugràya ca bhãmàya ca namo 'grevadhàya ca dårevadhàya ca namo hantre ca hanãyase ca namo vçkùebhyo harike÷ebhyas, namas tàràya namaþ ÷aübhave ca mayobhave ca namaþ ÷aükaràya ca mayaskaràya ca namaþ ÷ivàya ca ÷ivataràya ca //MS_2,9.7// namaþ ÷ikhaõóine ca pulastine ca namaþ kiü÷ilàya ca kùeõàya ca nama iriõyàya ca prapathyàya ca namo gçhyàya ca goùñhyàya ca namo gehyàya ca talpyàya ca namaþ kålyàya ca tãrthyàya ca namaþ pàryàya càvàryàya ca namaþ prataraõàya cottaraõàya ca namaþ pravàhyàya ca sikatyàya ca namaþ phenyàya ca ÷aùpyàya ca namo nãveùyàya ca hçdyàya ca namaþ kàñyàya ca gahvareùñhyàya ca namaþ ÷uùyàya ca harityàya ca namaþ pàüsavyàya ca rajasyàya ca namo lopyàya colapàya ca namà årmyàya ca sårmyàya ca namaþ parõàya ca parõa÷àdàya ca namo 'pagurasàõàya càbhighnate ca nama àkhidate ca prakhidate ca nama àkhidàya ca prakhidàya ca //MS_2,9.8// namo girikebhyo devànàü hçdayebhyas, namo vicinvatkebhyas, nama àkùiõakebhyas, nama ànçhatebhyaþ // dràpe andhasaspate daridra nãlalohita / eùàü pa÷ånàm àsàü prajànàü mà bhair mà ruï mo ca naþ kiü canàmamat // imà rudràya tavase kapardine kùayadvãràya prabharàmahe matãþ / yathà naþ ÷am asad dvipade catuùpade vi÷vaü puùñaü gràme asminn anàturam // yà te rudra ÷ivà tanåþ ÷ivà vi÷vàha bheùajà / ÷ivà rutasya bheùajà tayà no mçóa jãvase // pari no rudrasya hetir vçõaktu pari tveùasya durmatir aghàyoþ / ava sthirà maghavadbhyas tanuùva mãóhvas tokàya tanayàya mçóa // mãóhuùñama ÷ivatama ÷ivo na edhi sumanà bhava / avatatya dhanuù ñvam akruddhaþ sumanà bhava / pinàkaü bibhrad àgahi kçttiü vasànà uccara // vyakçóa vilohita namas te astu bhagavaþ / yàs te sahasraü hetayo 'nyàüs te asman nivapantu tàþ // sahasràõi sahasra÷o hetayas tava bàhvoþ / tàsàm ã÷àno maghavan paràcãnà mukhà kçdhi // asaükhyàtà sahasràõi ye rudrà adhi bhåmyàm / teùàü sahasrayojane 'va dhanvàni tanmasi // ye asmin mahaty arõave antarikùe bhavà adhi / teùàü sahasrayojane 'va dhanvàni tanmasi // ye nãlagrãvàþ ÷itikaõñhà divaü rudrà upa÷ritàþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye nãlagrãvàþ ÷itikaõñhàþ ÷arvà adhaþ kùàmàcaràþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye vçkùeùu ÷aùpi¤jarà nãlagrãvà vilohitàþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye bhåtànàm adhipatayo vi÷ikhàsaþ kapardinaþ / teùàü sahasrayojane 'va dhanvàni tanmasi // @<[Page II,129]>@ ye pathàü pathirakùaya ailamçóà vo yudhaþ / teùàü sahasrayojane 'va dhanvàni tanmasi // ye tãrthàni pracaranti sçgavanto niùaïgiõaþ // teùàü sahasrayojane 'va dhanvàni tanmasi // ye anneùu vividhyanti pàtreùu pibato janàn / teùàü sahasrayojane 'va dhanvàni tanmasi // ya etàvanto và bhåyàüso và di÷o rudrà vitasthire / teùàü sahasrayojane 'va dhanvàni tanmasi // namo astu rudrebhyo ye divi yeùàü varùam iùavas tebhyo da÷a pràcãr da÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, namo astu rudrebhyo ye antarikùe yeùàü vàtà iùavas tebhyo da÷a pràcãrda÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmas, namo astu rudrebhyo ye pçthivyàü yeùàm annam iùavas tebhyo da÷a pràcãr da÷a dakùiõà da÷a pratãcãr da÷odãcãr da÷ordhvàs tebhyo namo astu te no mçóantu te yaü dviùmo ya÷ ca no dveùñi tam eùàü jambhe dadhmaþ //MS_2,9.9// @<[Page II,130]>@ aghorebhyo atha ghorebhyo aghoraghoratarebhya÷ ca / sarvataþ ÷arva÷arvebhyo namas te rudra råpebhyo namaþ // yaþ pathaþ samanuyàti svargaü lokaü gàm iva supraõãtau / tena tvaü bhagavàn yàhi pathà // ime hiraõyavarõàþ svaü yonim àvi÷antau // gacha tvaü bhagavàn punaràgamanàya punardar÷anàya sahadevyàya sahavçùàya sahagaõàya sahapàrùadàya yathàhutàya namonamàya namaþ÷ivàya namas te astu mà mà hiüsãþ // àvàhitam àvàhita namaskçtaü namaskçta visarjitaü visarjita pathaü gacha pathaü gacha divaü gacha divaü gacha svar gacha svar gacha jyotir gacha jyotir gacha namas te astu mà mà hiüsãþ //MS_2,9.10// @<[Page II,131]>@ a÷mann årjaü parvate ÷i÷riyàõàm adbhya oùadhãbhyo vanaspatibhyo 'dhi saübhçtàm / tàü nà iùam årjaü dhatta marutaþ saüraràõàs, a÷maüs te kùut, mayi tà årk, yaü dviùmas taü te ÷ug çchatu // samudrasya tvàvakàyàgne parivyayàmasi / pàvako asmabhyaü ÷ivo bhava // himasya tvà jaràyuõàgne parivyàyamasi / pàvako asmabhyaü ÷ivo bhava // upa jmann upa vetase 'vatara nadãùv à / agne pittam apàm asi maõóåki tàbhir àgahi / semaü no yaj¤aü pàvakavarõaü ÷ivaü kçdhi // apàm idaü nyayanaü samudrasya nive÷anam / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava // agne pàvaka rociùà sa naþ pàvaka dãdivaþ // pàvakayà ya÷ citayantyà kçpà kùàman ruruca uùaso na ketunà / à yo ghçõe na tatçùàõo ajaras tårvan na yàmann eta÷asya nå raõe // @<[Page II,132]>@ namas te harase ÷ociùe càtho te arciùe namaþ / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava // druùade vañ, nçùade vañ, apsuùade vañ, barhiùade vañ, vanarùade vañ svarvide vañ // annapate annasya no dehy anamãvasya ÷uùmiõaþ / prapra dàtàraü tàriùà årjaü no dhehi dvipade catuùpade // ye devà devànàü yaj¤iyà yaj¤iyànàü saüvatsarãyam upa bhàgam àsate / ahutàdo haviùo yaj¤e asmint svayaü pibantu madhuno ghçtasya // ye devà devebhyo adhi devatvam àyan ye brahmaõaþ puraetàro asya / yebhyo na çte pavate dhàma kiü cana na te divo na pçthivyà adhi snuùu // pràõadà apànadà vyànadà varcodhà varivodhàþ / anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhava //MS_2,10.1// agnis tigmena ÷ociùà yàsad vi÷vaü ny atriõam / agnir no vanate rayim // @<[Page II,133]>@ ya imà vi÷và bhuvanàni juhvad çùir hotà nyasãdat pità naþ / sa à÷iùà draviõam ichamànaþ prathamachad avaraü àvive÷a // kiü svid vanaü ka u sa vçkùa àsãd yato dyàvàpçthivã niùñatakùuþ / manãùiõo manasà pçchated u tad yad adhyatiùñhad bhuvanàni dhàrayan // kiü svid àsãd adhiùñhànam àrambhaõaü katamat svit kathàsãt / yato bhåmiü janayan vi÷vakarmà vi dyàm aurõon mahinà vi÷vacakùàþ / yo vi÷vacakùur uta vi÷vatomukho vi÷vatohasta uta vi÷vataspàt / saü bàhubhyàm adhamat saü patatrair dyàvàbhåmã janayan deva ekaþ // yà te dhàmàni paramàõi yàvamà yà madhyamà vi÷vakarmann utemà / ÷ikùà sakhibhyo haviùà svadhàvaþ svayaü yajasva tanvaü juùàõaþ // vi÷vakarman haviùà vardhanena tràtàram indram akçõor avadhyam / tasmai vi÷aþ samanamanta daivãr ayam ugro vihavyo yathàsat // vi÷vakarman haviùà vàvçdhànaþ svayaü yajasva pçthivãm uta dyàm / muhyantv anye abhito janàsa ihàsmàkaü maghavà sårir astu // vàcaspatiü vi÷vakarmàõam åtaye manoyujaü vàje adyàhuvema / sa no nediùñhà havanà jujoùa vi÷va÷aübhår avase sàdhukarmà //MS_2,10.2// @<[Page II,134]>@ cakùuùaþ pità manasà hi dhãro ghçtam ene ajanan namnamàne / yaded antà adadçhanta pårvà àd id dyàvàpçthivã aprathetàm // vi÷vakarmà vimame yo vihàyà dhartà vidhartà paramota saüdçk / teùàm iùñàni sam iùà madanti yatrà saptaçùãn para ekam àhuþ / ta àyajanta draviõà sam asminn çùayaþ pårve jaritàro na bhånà / asårtà sårte rajasi niùattà ye bhåtàni samakçõvann imàni // yo naþ pità janità yo vidhartà yo naþ sato abhy à saj jajàna / yo devànàü nàmadhà eka eva taü saüpra÷naü bhuvanà yanty anyà // paro divaþ para enà pçthivyàþ paro devebhyo asuraü yad asti / kaü svid garbhaü prathamaü dadhrà àpo yatra devàþ samagachanta sarve / tam id garbhaü prathamaü dadhrà àpo yatra devàþ samapa÷yanta vi÷ve / ajasya nàbhà adhy ekam arpitaü yasmin vi÷và bhuvanàdhi tasthuþ // vi÷vakarmà ced ajaniùña deva àd id gandharvo abhavad dvitãyaþ / tçtãyaþ pità janitauùadhãnàm apàü garbhaü vyadadhuþ purutrà // @<[Page II,135]>@ na taü vidàtha ya imà jajànànyad yuùmàkam antaraü babhåva / nãhàreõa pràvçtà jalpyà càsutçpa uktha÷àsa÷ caranti //MS_2,10.3// ud enam uttaraü nayàgne ghçtenàhuta / sam enaü varcasà sçja prajayà ca bahuü kçdhi // indremaü prataraü naya sajàtànàm asad va÷ã // ràyaspoùeõa saüsçja devebhyo bhàgadà asat // yasya kurmo gçhe havis tam agne vardhayà tvam / tasmai devà adhibruvann ayaü ca brahmaõaspatiþ // à÷uþ ÷i÷àno vçùabho na yudhmo ghanàghanaþ kùobhana÷ carùaõãnàm / saükrandano 'nimiùa ekavãraþ ÷ataü senà ajayat sàkam indraþ // saükrandanenànimiùeõa jiùõunà yutkàreõa du÷cyavanena dhçùõunà / tad indreõa jayata tat sahadhvaü yudho narà iùuhastena vçùõà // sa iùuhastaiþ sa niùaïgibhir va÷ã saüsçùñàsu yutsv indro gaõeùu / saüsçùñhajit somapà bàhu÷ardhy úrdhvadhanvà pratihitàbhir astà // bçhaspate paridãyà rathena rakùohàmitraü apabàdhamànaþ / prabha¤jant senàþ pramçõo yudhà jayann asmàkam edhy avità rathànàm // abhi gotràõi sahasà gàhamàna àdàyo vãraþ ÷atamanyur indraþ / du÷cyavanaþ pçtanàùàó ayodhyo 'smàkaü senà avatu pra yutsu // balavij¤àyaþ sthaviraþ pravãraþ sahasvàn vàjã sahamàna ugraþ / abhivãro abhisatvà sahojij jaitram indra ratham àtiùñha govit // gotrabhidaü govidaü vajrabàhuü jayantam ajma pramçõantam ojasà / imaü sajàtà anuvãrayadhvam indraü sakhàyo anu saürabhadhvam // indra eùàü netà bçhaspatir dakùiõà yaj¤aþ pura etu somaþ / devasenànàm abhibha¤jatãnàü jayantãnàü maruto yantu madhye // indrasya vçùõo varuõasya ràj¤a àdityànàü marutàü ÷ardha ugram / mahàmanasàü bhuvanacyavànàü ghoùo devànàü jayatàm udasthàt // asmàkam indraþ samçteùu dhvajeùv asmàkaü yà iùavas tà jayantu / asmàkaü vãrà uttare bhavantv asmàn u devà avatà bhareùv à //MS_2,10.4// ud u tvà // pa¤ca di÷o daivãr yaj¤am avantu devãr apàmatiü durmatiü bàdhamànàþ / ràya÷poùe yaj¤apatim àbhajantã ràyaspoùe adhi yaj¤o asthàt // samiddhe agnà adhi màmahàna ukthapatrà ãóyo gçbhãtaþ / taptaü gharmaü parigçhyàyajantorjà yad yaj¤am a÷amanta devàþ // @<[Page II,137]>@ daivyàya dhàtre deùñre deva÷rãþ ÷rãmanàþ ÷atapàt / parigçhya yaj¤am àyan // harike÷aþ såryara÷miþ purastàt savità jyotir udayaü ajasram / tasya påùà prasave yàti vidvànt saüpa÷yan vi÷và bhuvanàni gopàþ // devà deveùv adhvaryanto asthur vãtaü ÷amitrà ÷amitaü yajadhyai / turãyo yaj¤o yatra havyam eti tato vàkà à÷iùo no juùantàm // indraü vi÷và avãvçdhant samudravyacasaü giraþ / rathãtamaü rathãnàü vàjànàü satpatiü patim // vimàna eùa divo madhya àsta àpapçvàn rodasã antarikùam / sa vi÷vàcãr abhicaùñe ghçtàcãr antarà pårvam aparaü ca ketum // ukùà samudre aruõaþ suparõaþ pårvasya yoniü pitur àvive÷a / madhye divo nihitaþ pç÷nir a÷mà vicakrame rajasas pàty antau // sumnahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùat / devahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùat // vàjasya mà prasaveneti dve //MS_2,10.5// @<[Page II,138]>@ kramadhvam agninà nàkam ukhyaü hasteùu bibhrataþ / divaþ pçùñhaü svar gatvà mi÷rà devebhir àdhvam // pràcãm anu // agne prehi prathamo devàyatàü cakùur devànàm uta martyànàm / iyakùamàõà bhçgubhiþ saha svar yantu yajamànàþ svasti // \\ pçthivyà aham ud antarikùam àruham antarikùàd divam àruham / divo nàkasya pçùñhàt svar jyotir agàm aham // \\ svar yanto nàpekùantà à dyàü rohanti rodasã / yaj¤aü ye vi÷vatodhàraü suvidvàüso vitenire // \\ naktoùàsà, agne sahasràkùa // suparõo 'si garutmàn pçùñhe pçthivyàþ sãda / bhàsàntarikùam àpçõa jyotiùà divam uttabhàna tejasà di÷à uddçüha // àjuhvànaþ supratãkaþ purastàd agne svaü yonim àsãda sàdhyà / asmint sadhasthe adhy uttarasmin vi÷ve devà yajamàna÷ ca sãdata // tàü savitur vareõyasya citràm àhaü vçõe sumatiü vi÷vajanyàm / yàm asya kaõvo aduhat prapãnàü sahasradhàràü payasà mahãü gàm // vidhema te parame janmann agne vidhema stomair avare sadhasthe / yasmàd yoner udàrithà yajà taü pra tve samiddhe juhure havãüùi // preddho agne dãdihi puro no 'jasrayà sårmyà yaviùñha / tàü ÷a÷vantà upayanti vàjàþ // agne tam adya sapta te agne // citiü juhomi manasà yathà devà ihàgaman / vãtihotrà çtàvçdhaþ // samudrasya vo vayunasya patman juhomi vi÷vakarmaõe / vi÷vàhàdàbhyaü haviþ //MS_2,10.6// @<[Page II,140]>@ ÷ukrajyoti÷ ca citrajyoti÷ ca satyajyoti÷ ca jyotiùmàü÷ ca satya÷ ca çtapà÷ càtyaühàs, çtajic ca satyajic ca senajic ca suùeõa÷ ca, antimitra÷ ca dåre'mitra÷ ca gaõas, çta÷ ca satya÷ ca dhruva÷ ca dharuõa÷ ca dhartà ca vidhartà ca vidhàrayas, ãóçï caitàdçï ca sadçï ca pratisadçï ca mita÷ ca saümita÷ ca sabharàs, ãdçkùàsa etàdçkùàsa å ùu õaþ sadçkùàsaþ pratisadçkùàsà etana mitàsa÷ ca saümitàso na åtaye sabharaso maruto yaj¤e asmin, indraü daivãr vi÷o maruto 'nuvartmànas, yathendraü daivãr vi÷o maruto 'nuvartmàno 'bhavann evam imaü yajamànaü daivã÷ ca vi÷o mànuùã÷ cànuvartmàno bhavantu //MS_2,11.1// vàja÷ ca me prasava÷ ca me prayati÷ ca me prasçti÷ ca me dhãti÷ ca me kratu÷ ca me svara÷ ca me ÷loka÷ ca me ÷ràva÷ ca me ÷ruti÷ ca me jyoti÷ ca me sva÷ ca me pràõa÷ ca me 'pàna÷ ca me vyàna÷ ca me 'su÷ ca me cittaü ca mà àdhãtaü ca me vàk ca me mana÷ ca me cakùu÷ ca me ÷rotraü ca me dakùa÷ ca me balaü ca me, oja÷ ca me saha÷ ca me, àyu÷ ca me jarà ca me, àtmà ca me tanå÷ ca me ÷arma ca me varma ca me, aïgàni ca me 'sthàni ca me paråüùi ca me ÷arãràõi ca me jyaiùñhyaü ca mà àdhipatyaü ca me manyu÷ ca me bhàma÷ ca me, ama÷ ca me 'mbha÷ ca me jemà ca me mahimà ca me varimà ca me prathimà ca me varùmà ca me dràghmà ca me vçddhaü ca me vçddhi÷ ca me //MS_2,11.2// satyaü ca me ÷raddhà ca me jagac ca me dhanaü ca me va÷a÷ ca me tviùi÷ ca me krãóà ca me moda÷ ca me såktaü ca me sukçtaü ca me jàtaü ca me janiùyamàõaü ca me vittaü ca me vedyaü ca me bhåtaü ca me bhavyaü ca me, çddhaü ca mà çddhi÷ ca me sugaü ca me supathaü ca me këptaü ca me krëpti÷ ca me mati÷ ca me sumati÷ ca me ÷aü ca me maya÷ ca me priyaü ca me 'nukàma÷ ca me kàma÷ ca me saumanasa÷ ca me bhaga÷ ca me draviõaü ca me bhadraü ca me ÷reya÷ ca me vasãya÷ ca me ya÷a÷ ca me, çtaü ca me 'mçtaü ca me, ayakùmaü ca me 'nàmayac ca me jãvàtu÷ ca me dãrghàyutvaü ca me, anamitraü ca me 'bhayaü ca me sukhaü ca me ÷ayanaü ca me såùà÷ ca me sudinaü ca me //MS_2,11.3// yantà ca me dhartà ca me kùema÷ca me dhçti÷ ca me vi÷vaü ca me maha÷ ca me saüvic ca me j¤àtraü ca me så÷ ca me praså÷ ca me sãraü ca me layu÷ ca me, årk ca me sånçtà ca me paya÷ ca me rasa÷ ca me ghçtaü ca me madhu ca me sagdhi÷ ca me sapãti÷ ca me kçùi÷ ca me vçùñi÷ ca me jaitraü ca mà audbhetraü ca me rayi÷ ca me ràya÷ ca me puùñaü ca me puùñi÷ ca me vibhu ca me prabhu ca me pårõaü ca me pårõataraü ca me kuyavaü ca me 'kùiti÷ ca me, akùuc ca me 'nnaü ca me vrãhaya÷ ca me yavà÷ ca me màùà÷ ca me tilà÷ ca me, aõava÷ ca me priyaïgava÷ ca me ÷yàmàkà÷ ca me nãvàrà÷ ca me godhåmà÷ ca me masårà÷ ca me mudgà÷ ca me kharvà÷ ca me //MS_2,11.4// parvatà÷ ca me giraya÷ ca me sikatà÷ ca me vanaspataya÷ ca me, a÷mà ca me amçttikà ca me hiraõyaü ca me 'ya÷ ca me sãsaü ca me trapu ca me ÷yàmaü ca me lohitàyasaü ca me, agni÷ ca mà àpa÷ ca me, oùadhaya÷ ca me vãrudha÷ ca me kçùñapacyà÷ ca me 'kçùñapacyà÷ ca me gràmyà÷ ca me pa÷ava àraõyà÷ ca yaj¤ena kalpantàm, vittaü ca me vitti÷ ca me bhåtaü ca me bhåti÷ ca me, artha÷ ca mà ema ca me, ityà ca me gati÷ ca me karma ca me ÷akti÷ ca me vasu ca me vasati÷ ca me, agni÷ ca mà indra÷ ca me soma÷ ca mà indra÷ ca me savità ca mà indra÷ ca me sarasvatã ca mà indra÷ ca me påùà ca mà indra÷ ca me, aditi÷ ca mà indra÷ ca me dhàtà ca mà indra÷ ca me tvaùñà ca mà indra÷ ca me mitra÷ ca mà indra÷ ca me varuõa÷ ca mà indra÷ ca me viùõu÷ ca mà indra÷ ca me bçhaspati÷ ca mà indra÷ ca me vasava÷ ca mà indra÷ ca me rudrà÷ ca mà indra÷ ca me, àdityà÷ ca mà indra÷ ca me maruta÷ ca mà indra÷ ca me pçthivã ca mà indra÷ ca me, antarikùaü ca mà indra÷ ca me dyau÷ ca mà indra÷ ca me nakùatràõi ca mà indra÷ ca me samà ca mà indra÷ ca me kçùi÷ ca mà indra÷ ca me vçùñi÷ ca mà indra÷ ca me di÷a÷ ca mà indra÷ ca me vi÷ve ca me devà indra÷ ca me, aü÷u÷ ca me ra÷mi÷ ca me, adhipati÷ ca me 'dàbhya÷ ca me, upàü÷u÷ ca me 'ntaryàma÷ ca me, aindravàyava÷ ca me maitràvaruõa÷ ca me, à÷vina÷ ca me pratiprasthàna÷ ca me ÷ukra÷ ca me manthã ca me, àgràyaõa÷ ca me vai÷vadeva÷ ca me, aindràgna÷ ca me kùullakavai÷vadeva÷ ca me dhruva÷ ca me vai÷vànara÷ ca me marutvatãyà÷ ca me niùkevalya÷ ca me sàvitra÷ ca me sàrasvata÷ ca me pàtnãvata÷ ca me hàriyojana÷ ca me sruca÷ ca me camasà÷ ca me vàyavyàni ca me droõakala÷a÷ ca me, adhiùavaõe ca me gràvàõa÷ ca me påtabhçc ca me 'påtabhçc ca me barhi÷ ca me vedi÷ ca me, avabhçtha÷ ca me svagàkàra÷ ca me //MS_2,11.5// agni÷ ca gharma÷ ca, arka÷ ca sårya÷ ca pràõa÷ cà÷vamedha÷ ca, aditi÷ ca pçthivã ca diti÷ ca dyau÷ ca ÷akvarãr aïgulayo di÷a÷ ca me yaj¤ena kalpantàm çtu÷ ca vrataü ca saüvatsara÷ ca tapa÷ ca, ahoràtre årvaùñãve bçhadrathantare ca me yaj¤ena kalpetàm ekà ca tisra÷ cà trayastriü÷atas, catasra÷ càùñau càùñàcatvàriü÷atas tryavi÷ ca tryavã ca dityavàñ ca dityauhã ca pa¤càvi÷ ca pa¤cavã ca trivatsa÷ ca trivatsà ca turyavàñ ca turyauhã ca paùñhavàñ ca paùñhauhã ca, ukùà ca va÷à ca çùabha÷ ca vehac ca dhenu÷ cànaóvàü÷ ca stoma÷ ca yaju÷ ca çk ca sàma ca dãkùà ca tapa÷ ca bçhac ca rathantaraü ca, oùadhayo vanaspatayo di÷a÷ ca me yaj¤ena kalpantàm annàya tvà vàjàya tvà vàjajityàyai tvà, iùe tvà, årje tvà rayyai tvà poùàya tvà //MS_2,11.6// \\ vi÷ve no adya maruto vi÷va åtã vi÷ve bhavantv agnayaþ samiddhàþ / vi÷ve no devà avasàgamann iha vi÷vam astu draviõaü vàjo asme // vàjo me sapta pradi÷a÷ catasro và paràvataþ / vàjo mà vi÷vair devair dhanasàtà ihàvatu // vàjaþ purastàd uta madhyato no vàjo devàn çtubhiþ kalpayàti / vàjasya hi prasave nannamãti vi÷va à÷à vàjapatir bhaveyam // vàjo me adya prasuvàti dànaü vàjo devàn haviùà vardhayàti / vàjo hi mà sarvavãraü cakàra sarvà à÷à vàjapatir jayeyam // saü mà sçjàmi payasà pçthivyàþ saü mà sçjàmy adbhir oùadhãbhiþ / so 'haü vàjaü saneyam agne // payaþ pçthivyàü payà oùadhãùu payo divy antarikùe payo dhàþ / payasvatãþ pradi÷aþ santu mahyam //MS_2,12.1// @<[Page II,145]>@ çtàùàó çtadhàmàgnir gandharvas tasyauùadhayo 'psaraso mudà nàma sa na idaü brahma kùatraü pàtu tà na idaü brahma kùatraü pàntu tasmai svàhà vañ tàbhyaþ svàhà vañ saühito vi÷vasàmà såryo gandharvas tasya marãcayo 'psarasa àyuvo nàma suùumõaþ såryara÷mi÷ candramà gandharvas tasya nakùatràõy apsaraso bekurayo nàma, iùiro vi÷vavyacà vàto gandharvas tasyàpo 'psarasà årjo nàma bhujã suparõo yaj¤o gandharvas tasya dakùiõà apsarasà eùñayo nàma bçhaspatir vi÷vakarmendro gandharvas tasya maruto 'psarasà ojo nàma prajàpatiþ parameùñhã mano gandharvas tasya çksàmàõy apsarasaþ stavà nàma, amçóayo dårehetir mçtyur gandharvas tasya prajà apsaraso bhãravo nàma sa no bhuvanasya pate yasya ta upari gçhà viràñpate 'smai brahmaõe 'smai kùatràya mahi ÷arma yacha yasya te vi÷và à÷à apsarasaþ plãyà nàma sa na idaü brahma kùatraü pàtu tà na idaü brahma kùatraü pàntu tasmai svàhà vañ tàbhyaþ svàhà vañ //MS_2,12.2// samudro 'si nabhasvàn àrdradànuþ ÷aübhår mayobhår abhi mà vàhi svàhà, avasyur asi duvasvàn, ÷aübhår mayobhår abhi mà vàhi svàhà màruto 'si marutàü gaõaþ ÷aübhår mayobhår abhi mà vàhi svàhà sajår abdà àyavabhiþ sajår uùà àruõãbhiþ sajoùà a÷vinà daüsobhiþ sajåþ sårà eta÷ena sajår vai÷vànara ióayà ghçtena svàhà // \\ agniü yunajmi ÷avasà ghçtena divyaü suparõaü vayasaü bçhantam / tena vayaü patema bradhnasya viùñapaü svo ruhàõà adhi nàka uttame // imau te pakùà ajarau patatriõau yàbhyàü rakùàüsy apahaüsy agne / tàbhyàü vayaü patema sukçtàm ulokaü yatrà çùayo jagmuþ prathamà ye puràõàþ // indur dakùaþ ÷yena çtàvà hiraõyapakùaþ ÷akuno bhuraõyuþ / mahànt sadhasthe dhruva à niùattas, namas te astu mà mà hiüsãþ // divo mårdhàsi nàbhiþ pçthivyà årg apàm oùadhãnàm / vi÷vàyuþ ÷arma saprathà namas pathe vi÷vasya mårdhann adhitiùñhasi ÷ritaþ // samudre te hçdayam antar àyur apo dattodadhiü bhinta / divaþ parjanyàd antarikùàt pçthivyàs tato no vçùñyàvata // @<[Page II,147]>@ vi te mu¤càmi ra÷anàü vi ra÷mãn vi yoktràõi paricartanàni / dhattàd asmabhyaü draviõeha bhadraü pra mà bråtàd bhàgadàü devatàsu // iùño yaj¤o bhçgubhir draviõodà yattibhir à÷ãrdà vasubhiþ / iùño agnir àhutaþ pipartu na iùñaü haviþ svagedaü devebhyo namaþ //MS_2,12.3// \\ yenà çùayas tapasà satram àsatendhànà agniü svar àbharantaþ / yam àhur manavaþ stãrõabarhiùaü tasminn ahaü nidadhe nàke agnim // \\ taü patnãbhir anugachema devàþ putrair bhràtçbhir uta và hiraõyaiþ / nàkaü gçbhõànàþ sukçtasya loke tçtãye pçùñhe adhi rocane divaþ // à vàco madhyam aruhad bhuraõyur ayam agniþ satpati÷ cekitànaþ / pçùñhe pçthivyà nihito davidyutad adhaspadaü kçõutàü ye pçtanyavaþ // ayam agnir vãratamo vayodhàþ sahasrãyo jyotatàm aprayuchan / vibhràjamànaþ salilasya madhyà upa prayàhi divyàni dhàman // @<[Page II,148]>@ agne cyavasva sam anu prayàhy àviù patho devayànàn kçõuùva / idamidaü sukçtam àrabhasva yatrà çùayo jagmuþ prathamà ye puràõàþ // saüpracyavadhvam upa saü prayàtàviù patho devayànàn kçõudhvam / ebhiþ sukçtair anugachema devà yatra naþ pårve pitaraþ paretàþ // udbudhyasvàgne pratijàgçhy enam iùñàpårte saüsçjethàm ayaü ca / punaþ kçõvantaþ pitaro yuvàno 'nvàtàüsus tava tantum etam // yena vahasi sahasraü yenàgne sarvavedasam / tenemaü yaj¤aü no vaha svar deveùu gantave // ayaü te //MS_2,12.4// samàs tvàgna çtavo vardhayantu saüvatsarà çùayo yàni satyà / saü divyena dãdihi rocanena vi÷và àbhàhi pradi÷a÷ catasraþ // saü cedhyasvàgne pra ca bodhayainam uc ca tiùñha mahate saubhagàya / mà ca riùad upasattà te agne brahmàõas te ya÷asaþ santu mànye // tvàm agne vçõate bràhmaõà ime ÷ivo agne saüvaraõe bhavà naþ / sapatnahàgne abhimàtijid bhava sve gaye jàgçhy aprayuchan // ihaivàgne adhidhàrayà rayiü mà tvà nikran pårvacittau nikàriõaþ / kùatram agne suyamam astu tubhyam upasattà vardhatàü te aniùñçtaþ // kùatreõàgne svena saürabhasva mitreõàgne mitradheye yatasva / sajàtànàü madhyameùñheyàya ràj¤àm agne vihaùyo dãdihãha // ati niho ati sçdho aty acittim ati nirçtim adya / vi÷và hy agne durità tara tvam athàsmabhyaü sahavãraü rayiü dàþ // anàdhçùyo jàtavedà aniùñçto viràó agne kùatrabhçd dãdihãha / vy amãvàþ pramu¤can mànuùàõàü ÷ivebhir adya paripàhi no vçdhe // bçhaspate savitar bodhayainaü saü÷itaü cit saütaraü saü÷i÷àdhi / vardhayainaü mahate saubhagàya vi÷ve cainam anumadantu devàþ // amutrabhåyàd adha yad yamasya bçhaspate abhi÷aster amu¤caþ / pratyåhatàm a÷vinà mçtyum asmàd devànàm agne bhiùajà ÷acãbhiþ // ud vayaü tamasas pari jyotiþ pa÷yantà uttaram / devaü devatrà såryam aganma jyotir uttamam //MS_2,12.5// årdhvà asya samidho bhavanty årdhvà ÷ukrà ÷ocãüùy agneþ / dyumattamà supratãkasya sånoþ // tanånapàd asuro vi÷vavedà devo devebhyo devayànàn patho anaktu madhvà ghçtena / madhvà yaj¤aü nakùati prãõànaþ // @<[Page II,150]>@ narà÷aüso agniþ sukçd devaþ savità vi÷vavàraþ / achàyam eti ÷avasà ghçtena // ãóàno vahnir namasàgniü sruco adhvareùu prayatsu / sa yakùad asya mahimànam agneþ / sa ãü mandrà suprayasà starãman / barhiùo mitramahàþ / vasu÷ cetiùñho vasudhàtama÷ ca // dvàro devãr anv asya vi÷và vratà dadante agneþ / uruvyacaso dhàmnà patyamànàþ // te asya yoùaõe divye na yonà uùàsànaktà / imaü yaj¤am avatàm adhvaraü naþ // daivyà hotàrà årdhvam imam adhvaraü no 'gner jihvàbhigçõãtam / kçõutaü naþ sviùñam // tisro devãr barhir edaü syonam ióà sarasvatã mahã / bhàratã gçõànà // tan nas turãpam adbhutaü purukùu tvaùñaþ suvãryam / ràyaspoùaü viùya nàbhim asme // vanaspate 'vasçjà raràõas tmanà devebhyaþ / agnir havyaü ÷amità sådayàti // @<[Page II,151]>@ agne svàhà kçõuhi jàtavedà indràya devebhyaþ / vi÷ve devà havir idaü juùantàm //MS_2,12.6// sam anyà yanty upayanty anyàþ samànam årvaü nadyaþ pçõanti / tam u ÷uciü ÷ucayo dãdivàüsam apàü napàtaü paritasthur àpaþ // hiraõyavarõaþ sa hiraõyasaüdçg apàü napàt sed u hiraõyavarõaþ / hiraõyayàt pari yoner niùadya hiraõyadà dadaty annam asmai // hiraõyavarõàþ ÷ucayaþ pàvakà yàsu jàtaþ ka÷yapo yàsv indraþ / agniü yà garbhaü dadhire viråpàs tà nà àpaþ ÷aü syonà bhavantu // yàsàü ràjà varuõo yàti madhye satyànçte avapa÷yan janànàm / madhu÷cutaþ ÷ucayo yàþ pàvakàs tà nà àpaþ ÷aü syonà bhavantu // @<[Page II,152]>@ yàsàü devà divi kçõvanti bhakùaü yà antarikùe bahudhà bhavanti / yàþ pçthivãü payasondanti ÷ukràs tà nà àpaþ ÷aü syonà bhavanta // ÷ivena mà cakùuùà pa÷yatàpaþ ÷ivayà tanvopaspç÷ata tvacaü me / sarvaü agnãür apsuùado huve mayi varco balam ojo nidhatta // yad adaþ saüprayatãr ahà anadatà hate / tasmàd à nadyo nàma stha tà vo nàmàni sindhavaþ // saüpracyutà varuõena ya¤ ÷ãbhaü samavalgata / tad àpnod indro vo yatãs tasmàd àpo anuùñhana // apakàmaü syandamànà avãvarata vo hi kam / indro vaþ ÷aktibhir devãs tasmàd vàr nàma vo hitam // eko vo devo apyatiùñhat syandamànà yathàva÷am / udàniùur mahãr iti tasmàd udakam ucyate // àd it pa÷yàmy uta và ÷çõomy à mà ghoùo gachati vàr nv àsàm / tãvro raso madhupçcàm araügama à mà pràõena saha varcasàgan // @<[Page II,153]>@ àpo devãr ghçtaminvà å àpo agnãùomau bibhraty àpà it tàþ / manye bhejàno amçtasya tarhi hiraõyavarõà atçpaü yadà vaþ // àpo hi ùñheti tisraþ // divi ÷rayasva, antarikùe yatasva pçthivyàþ saübhava bhràjaü gacha //MS_2,13.1// tapo yonir asi vi÷vàbhis tvà dhãbhir achidràm upadadhàmi, çtaü yoniþ satyaü yonis, brahma yoniþ kùatraü yoniþ pçthivã yonis, antarikùaü yonis, dyaur yonis, di÷o yoniþ //MS_2,13.2// pràõàd apànaü saütanu, apànàd vyànaü saütanu vyànàc cakùuþ saütanu cakùuùaþ ÷rotraü saütanu ÷rotràt pçthivãü saütanu pçthivyà antarikùaü saütanu, antarikùàd divaü saütanu divo di÷aþ saütanu digbhyaþ svargaü lokam anusaütanu //MS_2,13.3// çcà tvà chandasà sàdayàmi vaùañkàreõa tvà chandasà sàdayàmi hiükàreõa tvà chandasà sàdayàmi prastàvena tvà chandasà sàdayàmi, udgãthena tvà chandasà sàdayàmi pratihàreõa tvà chandasà sàdayàmi stutena tvà chandasà sàdayàmi nidhanena tvà chandasà sàdayàmi //MS_2,13.4// dåtaü vo vi÷vadevasaü havyavàham amartyam / yajiùñham ç¤jase girà // @<[Page II,154]>@ aganma mahà namasà yaviùñhaü yo dãdàya samiddhaþ sve duroõe / citrabhànuü rodasã antar urvã svàhutaü vi÷vataþ pratya¤cam // ayam iha // dadhanve và yad ãm anu vocad brahmàõi ver u tat / pari vi÷vàni kàvyà nemi÷ cakram ivàbhuvat // obhe su÷candra vi÷pate darvã ÷rãõãùa àsani / uto nà ut pupåryà uktheùu ÷avasaspate, iùaü stotçbhyà àbhara //MS_2,13.5// indro dadhãco asthabhir vçtràõy apratiùkutaþ / jaghàna navatãr nava // atràha gor amanvata nàma tvaùñur apãcyam / itthà candramaso gçhe // ichann a÷vasya ya¤ ÷iraþ parvateùv apa÷ritam / avinda¤ ÷aryaõàvati // indram id gàthino bçhad indram arkebhir arkiõaþ / indraü vàõãr anåùata // @<[Page II,155]>@ indro dãrghàya cakùasà à såryaü rohayad divi / vi gobhir adrim airayat // indrà id dharyoþ sacà saümi÷là à vacoyujà / indro varjã hiraõyayaþ // indra vàjeùu no 'va sahasrapradhaneùu ca / ugra ugràbhir åtibhiþ // tam indraü vàjayàmasi mahe vçtràya hantave / sa vçùà vçùabho bhuvat // indraþ sa dàmane kçta ojiùñhaþ sa bale hitaþ / dyumnã ÷lokã sa somyaþ // girà vajro na saübhçtaþ sabalo anapacyutaþ / vavakùa ugro astçtaþ //MS_2,13.6// ayam agniþ sahasriõas, agnir mårdhà tvàm agne puùkaràd adhi // abodhy agniþ samidhà janànàü prati dhenum ivàyatãm uùàsam / yahvà iva pra vayàm ujjihànàþ pra bhànavaþ sisrate nàkam acha // avocàma kavaye medhyàya vaco vandàru vçùabhàya vçùõe / gaviùñhiro namasà stomam agnau divãva rukmam uruvya¤cam a÷ret // abodhi hotà yajathàya devàn årdhvo agniþ sumanàþ pràtar asthàt / samiddhasya ru÷ad adar÷i pàjo mahàn devas tamaso niramoci // janasya gopà ajaniùña jàgçvir agniþ sudakùaþ suvitàya navyase / ghçtapratãko bçhatà divispç÷à dyumad vibhàti bharatebhyaþ ÷uciþ // tvàm agne aïgiraso guhà hitam anvavinda¤ ÷i÷riyàõaü vanevane / sa jàyase mathyamànaþ saho mahat tvàm àhuþ sahasas putram aïgiraþ // tubhyedam agne madhumattamaü vacas tubhyaü manãùà iyam astu ÷aü hçde / tvàü giraþ sindhum ivàvanãr mahãr àpçõanti ÷avasà vardhayanti ca // saüsam id yuvase vçùann agne vi÷vàny arya à / ióaspade samidhyase sa no vasåny àbhara // agniü vaþ pårvyaü girà devam ãóe vasånàm / saparyavaþ purupriyaü mitraü na kùetrasàdhasam // tvàü citra÷ravastama havante vikùu jantavaþ / ÷ociùke÷aü purupriyàgne havyàya voóhave // à te agna idhãmahi dyumantaü devàjaram / yad dha syà te panãyasã samid dãdayati dyavi, iùaü stotçbhyà àbhara // agniü taü manye yo vasur astaü yaü yanti dhenavaþ / astam arvanta à÷avo 'staü nityàso vàjinas, iùaü stotçbhyà àbhàra // so agnir yo vasur gçõe saü yam àyanti dhenavaþ / sam arvanto raghudruvaþ saü sujàtàsaþ sårayas, iùaü stotçbhyà àbhara //MS_2,13.7// enà vo agniü namasorjo napàtam àhuve / priyaü cetiùñham aratiü svadhvaraü vi÷vasya dåtam amçtam // tvam agne gçhapatis tvaü hotà no adhvare / tvaü potà vi÷vavàra pracetà yakùi veùi ca vàryam // devo vo draviõodàþ pårõàü vivaùñy àsicam / ud và si¤cadhvam upa và pçõadhvam àd id vo deva ohate / agne vàjasya gomatà ã÷ànaþ sahaso yaho / asme dhehi jàtavedo mahi ÷ravaþ // sa idhàno vasuþ kavir agnir ãóenyo girà / revad asmabhyaü purvaõãka dãdihi // kùapo ràjann uta tmanàgne vastor utoùasaþ / sa tigmajambha rakùaso daha prati // agne tam adyà÷vaü na stomaiþ kratuü na bhadraü hçdispç÷am / çdhyàmà tà ohaiþ // adhà hy agne krator bhadrasya dakùasya sàdhoþ / rathãr çtasya bçhato babhåtha // àbhiù ñe adya gãrbhir gçõantas, agne dà÷ema / pra te divo na stanayanta ÷uùmaiþ / agniü hotàraü manye dàsvantaü vasuü sånuü sahaso jàtavedasaü vipraü na jàtavedasam / ya årdhvayà svadhvaras, devàcyà kçpà / ghçtasya vibhràùñim anu ÷ukra÷ociùaþ // àjuhvànasya sarpiùaþ // haüsaþ ÷uciùat, abhi tyaü devaü savitàram agne tvaü no antamaþ // adhà hy agne, evà hy agne //MS_2,13.8// àyàhi suùumà hi tà indra somaü pibà imam / edaü barhiþ sado mama // à tvà brahmayujà harã vahatàm indra ke÷inà / upa brahmàõi naþ ÷çõu // brahmàõas tvà vayaü yujà somapàm indra sominaþ / sutàvanto havàmahe // abhi tvà ÷åra nonumo 'dugdhà iva dhenavaþ / ã÷ànam asya jagataþ svardç÷am ã÷ànam indra tasthuùaþ / na tvàvaü anyo divyo na pàrthivo na jàto na janiùyate / a÷vàyanto maghavann indra vàjino gavyantas tvà havàmahe // tvàm id dhi havàmahe sàtà vàjasya kàravaþ / tvàü vçtreùv indra satpatiü naras tvàü kàùñhàsv arvataþ // sa tvaü na÷ citra vajrahasta dhçùõuyà mahaþ stavàno adrivaþ / gàm a÷vaü rathyam indra saükira satrà vàjaü na jigyuùe // kayà na÷ citra àbhuvad åtã sadàvçdhaþ sakhà / kayà ÷aciùñhayà vçtà // kas tvà satyo madànàü maühiùñho matsad andhasaþ / dçóhà cid àruje vasu // abhã ùu õaþ sakhãnàm avità jaritãõàm / ÷ataü bhavàsy åtibhiþ // yaj¤àyaj¤à vo agnaye giràgirà ca dakùase / prapra vayam amçtaü jàtavedasaü priyaü mitraü na ÷aüsiùam // årjo napàtaü sa hinàyam asmayur dà÷ema havyadàtaye / bhuvad vàjeùv avità bhuvad vçdha uta tràtà tanånàm //MS_2,13.9// çtånàü patnã prathameyam àgàd ahnàü netrã janitry uta prajànàm / ekà satã bahudhoùo vyuchàjãrõà tvaü jaraya sarvam anyat // ko viràjo mithunatvaü praveda çtån ko asyàþ ka u veda råpam / dohàn ko veda katidhà vidugdhàþ kati dhàmàni kati ye vivàsàþ // @<[Page II,160]>@ iyam eva sà yà prathamà vyauchat sàpsv anta÷ carati praviùñà / vadhår mimàya navagaj janitrã traya enàü mahimànaþ sacante // chandasvatã uùasau pepi÷àne samànaü yonim anusaücarete / såryapatnã vicarataþ prajànatã ketumatã ajare bhåriretasau // çtasya panthàm anu tisra àgus trayo gharmàso anu retasàguþ / prajàm ekà jinvaty årjam ekà kùatram ekà rakùati devayånàm // catuùñomam adadhàd yà turãyà yaj¤asya pakùà çùayo bhavantã / gàyatrãü triùñubhaü jagatãü viràjam arkaü yu¤jànàþ svar àbharann idam // pa¤cabhir dhàtà vidadhà idaü tàsàü svar ajanan pa¤capa¤ca / tàsàm u yanti prayaveõa pa¤ca nànà råpàõi kratavo vasànàþ // çtasya dhàman prathamà vyåùuùy apàm ekà mahimànaü bibharti / såryasyaikà carati niùkçtàni gharmasyaikà savitaikàü niyachate // idaü ÷reyo manyamàno và àgàm ahaü vo asmi sakhyàya ÷evaþ / samànajanmà kratur asty ekaþ sarvaþ sarvà vicaratu prajànan // @<[Page II,161]>@ bhåyàsma te sumatau vi÷vavedà àùñhàþ pratiùñhàm avido hi gàdham / satyaü vadantãr mahimànam àpànyà vo anyàm ati mà prayukta // ru÷advidhànà samanà purastàt prajànatã yàmam uùà ayàsãt / brahmadviùas tamasà deva÷atrån abhivahantã vi÷vavàrà vyavàñ // pa¤ca vyuùñãr anu pa¤ca dohà gàü pa¤canàmnãm çtavo 'nu pa¤ca / pa¤ca di÷aþ pa¤cada÷ena këptàþ samànamårdhnãr abhi lokam ekam // triü÷at svasàrà upayanti niùkçtaü samànaü ketuü pratimu¤camànàþ / çtåüs tanvate kavayaþ prajànatãr madhye chandasaþ pariyanti bhàsvatãþ // jyotiùmatãþ pratimu¤cate nabho devã ràtrã såryasya vratàni / vipa÷yanti pa÷avo jàyamànà nànàråpà màtur asyà upasthe // prathamà ha vyuvàsa sà dhenur abhavad yame / sà naþ payasvatã duhà uttaràmuttaràü samàm //MS_2,13.10// pçùño divi pçùño agniþ pçthivyàü pçùño vi÷và oùadhãr àvive÷a / vai÷vànaraþ sahasà pçùño agniþ sa no divà sa riùas pàtu naktam // @<[Page II,162]>@ tvaü yaviùñha dà÷uùo néüù pàhi ÷çõudhã giraþ / rakùà tokam uta tmanà // agne dhàmàni tava jàtavedo deva svadhàvo 'mçtasya nàma / yà÷ ca màyà màyinàü vi÷vaminva tve pårvãþ saüdadhuþ pçùñabandho //MS_2,13.11// yavà ayavà åmà evà abdaþ sagaraþ sumekas, agne kahya, agne kiü÷ila, agne dudhra, agne vanya, agne kakùya yà tà iùur yuvà nàma tayà vidhema tasyai te namas tasyàs tà upa patsuto jãvà bhåyàsma te yaü dviùmo ya÷ ca no dveùñi tam asyà jambhe dadhmaþ //MS_2,13.12// yo apsv antar agnir yo vçtre yaþ puruùe yo a÷mani / ya àvive÷auùadhãr yo vanaspatãüs tebhyo agnibhyo hutam astv etat // yaþ some antar yo goùv antar vayàüsi ya àvive÷a yo mçgeùu / ya àvive÷a dvipado ya÷ catuùpadas tebhyo agnibhyo hutam astv etat // yenendrasya rathaü saübabhåvur yo vai÷vànara uta vi÷vadàvyaþ / dhãro yaþ ÷akraþ paribhår adàbhyas tebhyo agnibhyo hutam astv etat // vi÷vàdam agniü yam u kàmam àhur yaü dàtàraü pratigrahãtàram àhuþ / yaü johavãmi pçtanàsu sàsahiü tebhyo agnibhyo hutam astv etat // ukùànnàya va÷ànnàya somapçùñhàya vedhase / stomair vidhemàgnaye // vai÷vànarajyeùñhebhyas tebhyo agnibhyo hutam astv etat //MS_2,13.13// mà chandas tat pçthivã, agnir devatà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda // pramà chandas tad antarikùam, vàyur devatà pratimà chandas tad dyauþ såryo devatà, asrãvã÷ chandas tad di÷aþ somo devatà gàyatrã chandas tad ajà bçhaspatir devatà triùñup chandas tad dhiraõyam indro devatà jagatã chandas tad gauþ prajàpatir devatà, anuùñup chandas tad àyus, mitro devatà, uùõik chandas tac cakùuþ påùà devatà viràñ chandas tad a÷vas, varuõo devatà bçhatã chandas tat kçùiþ parjanyo devatà païkti÷ chandas tat puruùaþ parameùñhã devatà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_2,13.14// pçthivy asi janmanà va÷à sàgniü garbham adhatthàþ sà mayà saübhava, antarikùam asi janmanà va÷à sà vàyuü garbham adhatthàþ sà mayà saübhava dyaur asi janmanà va÷à sàdityaü garbham adhatthàþ sà mayà saübhava nakùatràõy asi janmanà va÷à sà candramasaü garbham adhatthàþ sà mayà saübhava çg asi janmanà va÷à sà sàma garbham adhatthàþ sà mayà saübhava vió asi janmanà va÷à sà ràjànaü garbham adhatthàþ sà mayà saübhava vàg asi janmanà va÷à sà pràõaü garbham adhatthàþ sà mayà saübhava, àpo 'si janmanà va÷à sà yaj¤aü garbham adhatthàþ sà mayà saübhava //MS_2,13.15// yà devy asãùñake kumàry upa÷ãvarã sà mopa÷eùva jàyeva sadam it patim, yà devy asãùñake prapharvy upa÷ãvarã sà mopa÷eùva jàyeva sadam it patim, yà devy asãùñake yuvatir upa÷ãvarã sà mopa÷eùva jàyeva sadam it patim, yà devy asãùñaka àyurdàþ pràõadà apànadà vyànadà÷ cakùurdàþ ÷rotradàþ pçthivyàm antarikùe divaþ pçùñha upa÷ãvarã sà mopa÷eùva jàyeva sadam it patim, yà devãþ stheùñakàþ su÷evà upa÷ãvarãs tà mopa÷edhvaü jàyà iva sadam it patim //MS_2,13.16// savayase tvà, abhivayase tvà, årdhvavayase tvà bçhadvayase tvà sahãyase tvà sahamànàya tvà sàsahaye tvà sahasvate tvà, abhãùàhe tvà, abhibhve tvà, abhimàtiùàhe tvà, abhimàtighne tvà //MS_2,13.17// bhåyaskçd asi varivaskçd asi pràcy asi, årdhvàsi, antarikùam asi, ojodàü tvaujasi sàdayàmi payodàü tvà payasi sàdayàmi tejodàü tvà tejasi sàdayàmi ya÷odàü tvà ya÷asi sàdayàmi varcodàü tvà varcasi sàdayàmi pçthivyàs tvà draviõe sàdayàmi, antarikùasya tvà draviõe sàdayàmi divas tvà draviõe sàdayàmi di÷àü tvà draviõe sàdayàmi draviõodàü tvà draviõe sàdayàmi, apsuùad asi gçdhrasad asi ÷yenasad asi suparõasad asi nàkasad asi //MS_2,13.18// jyotiùmatãü tvà sàdayàmi jyotiùkçtaü tvà sàdayàmi jyotirvidaü tvà sàdayàmi, årdhvajyotiùaü tvà sàdayàmi bçhajjyotiùaü tvà sàdayàmi vi÷vajyotiùaü tvà sàdayàmi, ajasràü tvà sàdayàmi bhàsvatãü tvà sàdayàmi dãpyamànàü tvà sàdayàmi rocamànàü tvà sàdayàmi jvalantãü tvà sàdayàmi malmalàbhavantãü tvà sàdayàmi jàgratãü tvà sàdayàmi bodhayantãü tvà sàdayàmi //MS_2,13.19// kçttikà nakùatram agnir devatà, agne rucaþ stha prajàpateþ somasya dhàtus, çce tvà ruce tvà bhàse tvà jyotiùe tvà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda rohiõã nakùatram, prajàpatir devatà, invagà nakùatram, maruto devatà bàhur nakùatram, rudro devatà punarvasur nakùatram aditir devatà tiùyo nakùatram, bçhaspatir devatà, a÷leùà nakùatram, sarpà devatà maghà nakùatram, pitaro devatà phalgunãr nakùatram, bhago devatà phalgunãr nakùatram aryamà devatà hasto nakùatram, savità devatà citrà nakùatram, tvaùñà devatà niùñyaü nakùatram, vàyur devatà vi÷àkhaü nakùatram indràgnã devatà, anåràdhà nakùatram, mitro devatà jyeùñhà nakùatram, varuõo devatà målaü nakùatram, nirçtir devatà, aùàóhà nakùatram àpo devatà, aùàóhà nakùatram, vi÷ve devà devatà, abhijin nakùatram, brahmà devatà ÷roõà nakùatram, viùõur devatà ÷raviùñhà nakùatram, vasavo devatà ÷atabhiùaü nakùatram indro devatà proùñhapadà nakùatram ahir budhnyo devatà proùñhapadà nakùatram aja ekapàd devatà revatã nakùatram, påùà devatà, a÷vayujau nakùatram a÷vinau devatà bharaõãr nakùatram, yamo devatà bràhmaõo nakùatram, somo devatà, agne rucaþ stha prajàpateþ somasya dhàtus, çce tvà ruce tvà bhàse tvà jyotiùe tvà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_2,13.20// \<÷atabhiùaü : < ÷atabhiùaj>\ samãcã nàmàsi pràcã dik tasyàs te 'gnir adhipatis, asito rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmas, ojasyà nàmàsi dakùiõà dik tasyàs tà indro 'dhipatis tira÷cãnaràjã rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ pràcã nàmàsi pratãcã dik tasyàs te somo 'dhipatiþ svajo rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ suùadà nàmàsi, udãcã dik tasyàs te varuõo 'dhipatiþ sçdàgå rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmas, avasthà nàmàsi, avàcã dik tasyàs te viùõur adhipatiþ kalmàùagrãvo rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmas, adhipatnã nàmàsi, årdhvà dik tasyàste bçhaspatir adhipatis, citro rakùità ya÷ ca te 'dhipatir ya÷ ca rakùità tàbhyàü namo astu tau no mçóatàm, te yaü dviùmo ya÷ ca no dveùñi tam enayor jambhe dadhmaþ //MS_2,13.21// svayaü kçõvànaþ sugam aprayàvaü tigma÷çïgo vçùabhaþ ÷o÷ucànaþ / pratnaü sadhastham anupa÷yamànà à tantum agnir divyaü tatàna // tvaü tantur uta setur agne tvaü panthà bhavasi devayànaþ / tvayàgne pçùñhaü vayam àruhema yatra devaiþ sadhamàdaü madema // atisargaü dadato mànavàyordhvaü panthàm anupa÷yamànàþ / ajuùanta maruto yaj¤am etaü vçùñidyàvànam amçtaü svarvidam // àvartamàno bhuvanasya madhye prajàþ kçõvan janayan viråpàþ / saüvatsaraþ parameùñhã dhçtavrato yaj¤aü naþ pàtu rajasaþ parasmàt // prajàü dadàtu parivatsaro no dhàtà dadhàtu sumanasyamànaþ / bahvãþ sàkaü bahudhà vi÷varåpà ekavratà màm abhisaüvi÷antu //MS_2,13.22// hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // yaþ pràõato nimiùata÷ ca ràjà patir vi÷vasya jagato babhåva / ã÷e yo asya dvipada÷ catuùpadaþ kasmai devàya haviùà vidhema // ya ojodà baladà yasya vi÷va upàsate pra÷iùaü yasya devàþ / yasya chàyàmçtaü yasya mçtyuþ kasmai devàya haviùà vidhema // yasyeme vi÷ve girayo mahitvà samudraü yasya rasayà sahàhuþ / di÷o yasya pradi÷aþ pa¤ca devãþ kasmai devàya haviùà vidhema // yena dyaur ugrà pçthivã ca dçóhà yena svaþ stabhitaü yena nàkaþ / yo antarikùaü vimame varãyaþ kasmai devàya haviùà vidhema // ya ime dyàvàpçthivã tastabhàne adhàrayad rodasã rejamàne / yasminn adhi vitataþ sårà eti kasmai devàya haviùà vidhema / àpo ha yan mahatãr vi÷vam àyan garbhaü dadhànà janayantãr agnim / tato devànàü niravartatàsuþ kasmai devàya haviùà vidhema // à naþ prajàü janayatu prajàpatir dhàtà dadhàtu sumanasyamànaþ / saüvatsara çtubhiþ saüvidàno mayi puùñiü puùñipatir dadhàtu //MS_2,13.23// @<[Page III,1]>@ juhåm agre saümàrùñi juhår vai yaj¤amukham, mukhato và etad yaj¤am àlabdha juhvà vai devà viràjam ahvayanta taj juhvà juhåtvam annaü vai viràñ, annaü juhås, arko 'gnis, yaj juhvà juhoti, annasya càrkasya càvaruddhyai, aùñau kçtvo juhvàü gçhõàti, aùñàkùarà gàyatrã gàyatrã yaj¤amukham, yaj¤amukham evàlabdha yat sàvitràõi håyante prasåtyai, atho yajuùàm eva nànàvãryatvàya, agnir vai yatrayatràgachat taü savitànvapa÷yat, yat sàvitràõi håyante, agner evànuk÷àtyai, agniü jyotir nicàyya pçthivyà adhyàbharad iti savità và etad agre jyotiþ pçthivyàþ samabharat tasmàd evam àha yuktimanti ca juhoti manasvatã ca yuktena hi manasà yaj¤as tàyate ùaó çgmàõi bhavanti ùaó và çtavas, çtuùv eva pratitiùñhai, eti và eùa yaj¤amukhàd yo 'nyàm àgneyyà agre devatàm upaiti yat sàvitràõi na syur iyàt sàvitràt prasavàt, aùñau và etàni yajåüùi, aùñàkùarà gàyatrã gàyatrã yaj¤amukham, tena yaj¤amukhàn naiti yad u sàvitràõi tena sàvitràt prasavàn naiti chandobhir juhoti chandobhir và etad agnaye baliü hàrayati bahavo hàsya balihçto bhavanti, çg vai yaj¤asya nedãyas, yajur yajamànasya yadi kàmayeta yaj¤aü yaj¤aya÷asenàrpayeyam ity çguttamàni kuryàt, yaj¤aü và etad yaj¤aya÷asenàrpayati yadi kàmayeta yajamànaü yaj¤aya÷asenàrpayeyam iti yajuruttamàni kuryàt, yajamànaü và etad yaj¤aya÷asenàrpayati, àhutãnàü và abhikràntyà yajamàna çdhnoti yaü kàmayeta çdhnuyàd iti tasya sakçt sarvàõy anudrutya juhuyàt, çdhnoti, atha yaü kàmayeta pàpãyànt syàd iti tasya nànà juhuyàt pàpãyàn bhavati, çcà stomaü samardhayety àha samçddhyà eva gàyatreõa rathantaram iti, iyaü vai gàyatrã, iyaü rathantaram asau bçhat, anayor và eùa lokayor vyàptyà antataþ kriyate, aùñau và etàni yajåüùi, aùñàkùarà gàyatrã, akùara÷o và etad gàyatrãü prãõàti, atha yad àhutir navamã tena trivçto yaj¤amukhàn naiti, atha yad ekàm àhutim aùñàbhir yajurbhir juhoti tasmàd ekasmai sate bahavo baliü haranti bahavo hàsya balihçto bhavanti yajuruttamàni bhavanti brahma vai yajus, brahmaõi và etad antato yaj¤asya yajamànaþ pratitiùñhati //MS_3,1.1// sàvitrair abhrim àdatte prasåtyai caturbhir àdatte catvàri vai chandàüsi chandobhir evàdatte, atho brahma vai chandàüsi brahmaõaivàdatte, iyaü vai gàyatrã, antarikùaü triùñub dyaur jagatã di÷o 'nuùñup savitçprasåto và etad ebhyo lokebhya÷ chandobhir digbhya÷ càgniü saübharati yatra và ado 'gnir hotràd bhãùàpàkràmat sa sarveùu bhuteùv avasat, yàü vanaspatiùv avasat tàü veõà avasat sa yatra niradahat tàni kalmàùàõy abhavan yena samacarat tat suùiram, yatràvasat tat parva yad vaiõavy abhrir bhavati svenaivainaü yoninà saübharati yo vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamas, veõur vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamas, annaü vai phalam annam arkas, arko 'gnis, arkeõa và etad annam arkam agniü saübharati vyàmamàtrã kàryà, etàvad vai puruùe vãryam, vãryasaümità kriyate, atho etàvàn vai puruùe mahimà mahimno 'varuddhyai, aratnimàtrã kàryà yaj¤apuruùàsaümità pràde÷amàtrã kàryà viùõunà yaj¤ena saümità, ubhyataþkùõut kàryà, ubhayasyànnàdyasyàvaruddhyai, anyataþkùõut kàryà anyataþkùõud dhi phàlas tàvantam arkaü karoti, annaü và arkas, annàdyasyàvaruddhyai, audumbarã kàryà, årg và udumbaras, årjo 'varuddhyai, aparimità kàryà, aparimitasyàvaruddhyai ya eva ka÷ca vçkùaþ phalagrahis tasya kàryà, annàdyasyàvaruddhyai //MS_3,1.2// a÷vena vai devà agre vijitimü vyajayanta yad a÷vena yanti vijityai, agnir vai yatrayatràgachat taü prajàpatir anvapa÷yat pràjàpatyo '÷vas, yad a÷vena yanti, agner evànuk÷àtyai prajàptir và agniü saübhariùyant sa ebhyo lokebhyo '÷vaü nirmàya digbhya÷ càgniü samabharat, yad àha divi te janma paramam antarikùe tava nàbhiþ pçthivyàm adhi yonir id iti yathàdevataü và etad ebhyo lokebhyo '÷vaü nirmàya digbhya÷ càgniü saübharati yu¤jàthàü ràsabhaü yuvam ity àha yuktyà eva gardabhena saübharati, eùa hi pa÷ånàm anupajãvanãtatamas, agnir và etasyàgre sçùñasya yone reto niradahat tasmàd eùa samàvad anyaiþ pa÷ubhã reto dhatte 'tha kaniùñhas, a÷vaü pårvaü nayanti gardabham aparam, pàpavasãyasasya vyàvçttyai tasmठ÷reyàüsaü pårvaü yantaü pàpãyàn pa÷càd anveti yadi kàmayeta pàpavasãyasaü syàd iti gardabhaü pårvaü nayeyur aparam a÷vam etena vai vipåjanaþ sauràkiþ pàpavasãyasaü cakàra tat pàpavasãyasam evaitena karoti yogeyoge tavastaram ity åtimatyà vàjavatyà yanti, annaü vai vàjas, gàtur åtis, annàya ca khalu vai gàtave càgni÷ cãyate yad åtimatyà vàjavatyà yanti annasya ca gàto÷ càvaruddhyai bhavati và eùa yo 'gniü cinute sarvo vai bhavata irasyati vajrã và eùa pràjàpatyo yad a÷vas, yad àha pratårvann ehy avakràmann a÷astãr iti vajreõa và etad a÷astãr aràtãyantam avakràmati raudrà vai pa÷avas, agnã rudras, yad rudràt pa÷ån aniryàcyàgniü cinvãta rudro 'sya pa÷ån abhimànukaþ syàt, yad àha rudrasya gàõapatyàn mayobhår ehãti rudràd và etat pa÷ån niryàcyàgniü cinute, aghàtuko 'sya pa÷upatiþ pa÷ån bhavati, urv antarikùaü vãhãty àha, eùàü lokànàü vidhçtyai rakùàüsi và etau jighàüsanty agniü saübhariùyantau yad àha svastigavyåtir abhayàni kçõvann iti svastim evàbhyàmakaþ purãùaü và agner àyatanam aïgirasa etam agre samabharat, yad àha, agniü purãùyam aïgirasvad àbhareti sàyatanam evainaü devatàbhiþ saübharati yena puruùeõa saügacheta tam abhimantrayeta, agniü purãùyam aïgirasvad achemà iti vàjam eva tena tasmàd vçïkte prajàpataye procyàgni÷ cetavyà ity àhus, yataþ såryasyodayanaü tato valmãkavapàm apaghnan bråyàt, agniü purãùyam aïgirasvad bhariùyàmà iti, iyaü vai prajàpatis tasyà eùa karõo yad valmãkas tasmà eva procyàgniü cinute ÷çõvanti hainam agniü cikyànam asà agnim aceùñeti tasmàt pàpãyठ÷reyasaþ karõa àha karõaþ karõàyàha //MS_3,1.3// \\ @<[Page III,5]>@ anv agnir uùasàm agram ak÷ad ity àha, anuk÷àtyà eva, àgatya vàjy adhvànaü sarvà mçdho vidhånutà iti mçdha eva vyàsthata, aichad và etaü prajàpatiþ pårvayarcà, avindad uttarayà, aiùãd evainaü pårvayarcà, avidad uttarayà dyaus te pçùñhaü pçthivã sadhastham iti dyaur hy etasya pçùñham, pçthivã sadhastham àtmàntarikùaü samudro yonir iti, àtmà hy etasyàntarikùam, samudro yonis, vik÷àya cakùuùà tvam abhitiùñha pçtanyata iti pçtanyantam evàbhitiùñhati yaü dviùyàt taü bråyàt // amum abhitiùñha // iti tam evàbhitiùñhati, utkràmety àha, utkràntyà eva yatra vai yaj¤asyànuråpaü kriyate tad yajamàna çdhnoti, utkràmodakramãd iti, anuråpaü và etat kriyate yaj¤asyàvaruddhyai kçùõo vai bhåtvàgnir a÷vaü pràvi÷at sa etad agachad yatra mçga÷aphas, yad a÷vasya pade juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt, etad vai tad yad àhus, mçga÷apham arenvaràó iti manasvatãbhyàü juhoti manasà hy àhutãr àpyante triùñubbhyàü juhoti, indriyasyàvaruddhyai, annavatãbhyàü juhoti, annàdyasyàvaruddhyai gàyatryà parilikhati, asyà evainaü tena parigçhõàti triùñubhà, antarikùàt tena, anuùñubhà parilikhati, anuùñub vai sarvàõi chandàüsi paribhås tasmàd anuùñubhà parilikhati sàvitrair abhrim àdatte prasåtyai dvàbhyàü khanati dvipàd yajamànaþ pratiùñhityai ÷ug và atra prajà çchati yatràgniþ khàyate cãyate và yad àha ÷ivaü prajàbhyo 'hiüsantam iti prajàbhya evainaü ÷ivam akaþ //MS_3,1.4// \\ @<[Page III,6]>@ apàü pçùñham asãty àha, apàü hy etat pçùñham, pçùñhenaivainat pçùñham akar yonir agner iti yonir và eùo 'gner yat puùkaraparõam, nàbhir vadhakaþ sayonir eva sanàbhiþ saübhriyate divo màtrayà variõà prathasveti, anayor evainam màtrayà variõà prathayati ÷arma ca stho varma ca sthà iti kçùõàjinaü ca puùkaraparõaü ca saüstçõàti, ime evàsmà etad dyàvàpçthivã saüstçõàti vyacasvatã saüvasethàm iti na và etan manuùyà yantum arhanti, àbhyàm evainaü parigçhõàti kçùõàjinena saübharati, eùa hi pa÷ånàm anupajãvanãyatamas, atho àraõyàn eva pa÷å¤ ÷ucàrpayati lomataþ saübharati, ato vai kçùõàjinasya sadevam, yaj¤enaiva yaj¤aü saübharati puùkaraparõena saübharati yonir và eùo 'gner yat puùkaraparõam, svenaivainaü yoninà saübharati gàyatrãbhir bràhmaõasya saübharati gàyatro hi bràhmaõas triùñubhà ràjanyasya traiùñubho hi ràjanyas, jagatãbhir vai÷yasya jàgato hi vai÷yas yaü kàmayeta çdhnuyàd iti tasya gàyatrãbhi÷ ca triùñubbhi÷ ca saübharet, çdhnoti purãùyo 'si vi÷vaübharà atharvà tvà prathamo niramanthad agnà iti prajàpatir và atharvà sa etam agre 'manthat so 'janayat sva evainaü manthati sa janayati tisçbhiþ saübharati trayo và ime lokàs, ebhya evainaü lokebhyaþ saübharati yajus turãyam, digbhya evainaü tena saübharati purovàtaü vai vàtaü varùam anupratitiùñhati varùam anv oùadhayàs, oùadhãr anu pa÷avaþ pa÷ån anu manuùyàs, età vai pratiùñhàs tà yajamàno 'varunddhe, apo devãr upasçjà madhumatãr ity àha, oùadhãnàü pratiùñhityai tàsàm àsthànàd ujjihatàm oùadhayaþ supippalà iti tasmàd etàsàm àsthànàd ujjihatàm oùadhayaþ supippalàþ saü te vàyur màtari÷và dadhàtv iti tasmàd etasyà yat kçùyate yat khàyate tat saüdhãyate yad ghçtena juhuyठ÷ucemàm arpayet, atha yad apa upasçjati ÷amayaty eva yo devànàü carasi pràõathena kasmai deva vaùaó astu tubhyam iti ùaó và çtavas, çtuùu và etad vçùñiü pratiùñhàpayati tasmàt sarva çtavo vçùñimantaþ sujàto jyotiùeti svargyam evainam akar vàso agne vi÷varåpaü saüvyayasva vibhàvasà iti chandàüsi và agner vàsas, chandàüsy eùa vaste chandobhir evainaü paridadàti, àgàmukam enam asmiül loke vàso bhavaty anagno 'muùmiül loke bhavati ya evaü veda varuõamenir và eùa etarhi, ud u tiùñha svadhvareti, årdhvàm eva varuõamenim utsçjati dvàbhyàm utsçjati dvipàd yajamànaþ pratiùñhityai sa jàto garbho asi rodasyor iti, anayor và eùa garbhas, àbhyàm eùo 'dhijàyate, àbhyàm evainam adhijanayati, agne càrur vibhçtà oùadhãùv iti tasmàt sarvàsv oùadhãùv agniþ pra màtçbhyo adhi kanikradad gà iti, oùadhayo và etasya màtaras tàbhyà evainam adhi pracyàvayata, aichad và etaü prajàpatiþ pårveõàrdhaçcena, anåttareõàtiùñhata, aiùãd evainaü pårveõàrdhaçcena, anåttareõàsthita //MS_3,1.5// sthiro bhava vãóvaïgà iti gardabha àdadhàti vãryam asmin dadhàti tasmàt sarveùàü pa÷ånàü gardabho vãryavattamas, vãryaü hy asmin dadhàti, ã÷varo và eùo 'ntarikùasad bhåtvà prajà hiüsitos, yad àha ÷ivo bhava prajàbhyà iti prajàbhya evainaü ÷ivam akar mà pàdy àyuùaþ pureti, àyur evàsmindadhàti samaùñyai vçùàgniü vçùaõaü bharann iti vçùà hy eùa vçùaõaü bharan, apàü garbhaü samudriyam iti, apàü hy eùa garbhaþ samudriyas, agnà àyàhi vãtayà iti, agninà vai mukhena devà imàül lokàn abhyajayan, agninà và etan mukhena yajamàna imàül lokàn abhijayati, çtaü satyam çtaü satyam çte caiva satye ca pratitiùñhati, iyaü và çtam asau satyam anayor eva pratitiùñhati, ahar và çtam, ràtriþ satyam ahoràtrayor eva pratitiùñhati, oùadhayaþ pratigçbhõãtàgnim etam iti, oùadhãr evainaü samya¤caü dadhàti puùpavatãþ supippalà iti, oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti varuõamenir và eùa etarhy upanaddhas, vi pàjasà pçthunà ÷o÷ucànà iti, anuråpeõaiva varuõameniü viùyati dvàbhyàü viùyati dvipàd yajamànaþ pratiùñhityai, àpo hi ùñhà mayobhuvà ity apa upasçjati, àpo và a÷àntasya ÷amayitrikàs tasmàd apa upasçjati ÷àntyai tisçbhir upasçjati trivçd dhy agnis, varuõamenir và eùa etarhi mitraþ saüsçjyà pçthivãm iti mitreõaiva varuõameniü saüsçjati rudràþ saüsçjyà pçthivãm iti, età và etàm agre devatàþ prajàpataye samasçjan, tàbhir evainàü saüsçjati pa¤cabhiþ saüsçjati pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha //MS_3,1.6// \\ \\ makhasya ÷iro 'sãty àha yaj¤o vai makhas tasya và eta¤ ÷iro yad ukhà mukhato và etad yaj¤am àlabdha vasavas tvà kçõvantu gàyatreõa chandaseti chandobhi÷ ca và eùà devatàbhi÷ ca kriyate chandobhi÷ caivainàü devatàbhi÷ ca karoti dhruvàsi pçthivy asãti chandasàm evaiùà÷ãs, adityà ràsnàsy aditiù ñe bilaü gçbhõàtv iti yajuùà karoti, ayajuùà hi manuùyàþ kurvanti vyàvçttyai tàü putrebhyaþ pràyachad aditiþ ÷rapayàn iti, àdityà và idaü smo yan manuùyàn, tebhya evainàü saüpràdàt tryuddhiþ kàryà trayo và ime lokàs, eùàü và eùà lokànàm ukhà pratimà kriyate, aùñastanà kàryà gàyatryà råpam, catustanà kàryà, adityà dohàya dvistanà kàryà, antarikùaü và ukhà, imau lokau stanau prattau ha và imau lokau duhe ya evaü veda vyàmamàtrã kàryà, etàvad vai puruùe vãryam, vãryasaümità kriyate, atho etàvàn vai puruùe mahimà mahimno 'varuddhayai, aratnimàtrã kàryà yaj¤apuruùàsaümità pràde÷amàtrã kàryà viùõunà yaj¤ena saümità, atho prajàpater evànativàdàya saptabhir dhåpayati sapta vai ÷ãrùan pràõàþ ÷ira etad yaj¤asya yajuùà ÷ãrùan và etat pràõàn dadhàti saptabhir dhåpayati sapta vai chandasàüsi chandobhir evainàü dhåpayati, atho brahma vai chandàüsi brahmaõaivainàü dhåpayati vaiùõavaü và etat pàtram, tat svayà devatayà vyardhayati yad anyàbhir devatàbhir dhåpayati yad àha viùõus tvà dhåpayatv aïgirasvad iti svayaivainaü devatayà samardhayati, asva÷akena dhåpayati vçùà hy a÷vo vçùàgniþ samçddhyai, atho pràjàpatyo và a÷vaþ pràjàpatyo 'gnis tasmàd a÷va÷akena dhåpayati sayonitvàya //MS_3,1.7// prajàpatir và amanyata yo và asyà agre vikhaniùyaty àrtiü sa àriùyatãti sa etad yajur apa÷yat, aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avañeti, iyaü và aditir devã vi÷vadevyavatã, anayà vai sa tad asyàm akhanad ahiüsàyai na hi svaþ svaü hinasti devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatåkhà iti, oùadhayo vai devànàü patnãr devãr vi÷vadevyavatãr oùadhãùv evainàü pratiùñhàpayati dhiùaõà tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvad abhãndhàtàm ukhà iti vàg vai dhiùaõà devã vi÷vadevyavatã vàcaivainàm abhãnddhe gnàs tvà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasva¤ ÷rapayantåkhà iti chandàüsi vai gnà devãr vi÷vadevyavatãs, chandobhirevainàü ÷rapayati varåtrã tvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat pacatàm ukhà iti, ahoràtre vai varåtrã devã vi÷vadevyavatã ahoràtràbhyàm evainàü pacati janayas tvàchinnapatrà devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvat pacantåkhà iti nakùatràõi vai janayo 'chinnapatrà devãr vi÷vadevyavatãs, nakùatrair evainàü pacati, età và etàm agre devatàþ prajàpataye 'pacan, tasmàd etàni païktimanti yajåüùi tair evainàü pacati dvàbhyàü pacati dvipàd yajamànaþ pratiùñhityai varuõamenir và eùa etarhy abhãddhas, mitrasya carùaõãdhçtà iti mitreõaiva varuõamenim upaiti devas tvà savitodvapatu supàõiþ svaïgurir iti savitçprasåta evainàm udvapati, àtmano 'hiüsàyai, uttiùñha bçhatã bhavety àha dhçtyà eva, avyathamànà pçthivyàm à÷à di÷à àpçõeti tasmàd agniþ sarvà di÷à àbhàti // mitraitàü ta ukhàü paridadàmy abhittyai, eùà mà bhedi // iti mitràyaivainàü paridadàti, abhittyai yad dhi mitràyàparittà bhidyeta punaþ kàryà syàt, vasavas tvàchçndantu gàyatreõa chandaseti chandobhi÷ ca và eùà devatàbhi÷ ca kriyate chandobhi÷ caivainàü devatàbhi÷ càchçõatti svenàyatanenàjakùãreõàchçõatti, àgneyaü và etat payo yad ajakùãram àgneyam etat pàtraü yad ukhà svena và etat payasà svaü pàtram àchçõatti paramaü và etat payo yad ajakùãram, paramam etat pàtraü yad ukhà parameõa và etat payasà paramaü pàtram àchçõatti //MS_3,1.8// ùaó etàny àdhãtayajåüùi juhoti ùaó và çtavas, çtubhir và etat pçthivyà vãryam udyachate nànà juhoti nànàvãryà hãme pràõàþ pràõànàü vidhçtyai yaü kàmayeta badhiraþ syàd iti tasya sakçt sarvàõy anudrutya juhuyàt pràõàn asya saübhinatti badhiro bhavati tasmàd badhiro vàcà vadati na ÷çõoti vàcaü hy asyendriyam anupadyate pràõà và etànãtaràõi chandàüsi vàg anuùñub yad anuùñubhà saptamaü juhoti vàcaü và etat pràõeùåpasaüdadhàti tasmàd iyaü vàk saptamã pràõànàm, mà su bhitthà mà su riùà iti pravçõakti, asuramàyà và eùàsãt tàü devà etena yajuùàvç¤jatàsurã màyà svadhayà kçtàsãti tan màyàm evaitena yajamàno bhràtçvyasya vçïkte dvàbhyàü pravçõakti dvipàd yajamànaþ pratiùñhityai pravç¤jyàd bhåtikàmasya bhaviùyad và idam upajãvàmas, bhaviùyad evopaiti ÷vaþ÷vaþ ÷reyàn bhavati jàtam avadadhyàd gata÷rãs, jàto và eùa yo gata÷rãs, jàtenaivainaü janayati bhraùñràd àhared yaü kàmayetànnàdaþ syàd iti, eùa và agnãnàm annàdas, annakaraõaü bhraùñram annàdyam asmà avarunddhe pradàvàd àhared yaü kàmayeta prasenenàsya ràùñraü jàyukaü syàd iti prasenenàsya ràùñraü jàyukaü bhavati yataþ kuta÷càhçtyàvadadhyàd yaü kàmayeta, asya pàpmà bhràtçvyo dvitãyo jàyeteti, etad vai yajamànasyàyatanam, sve vàvàsmà etad àyatane pàpmànaü bhràtçvyaü dvitãyaü janayati drvannaþ sarpiràsutir iti krumukaü ghçtànvaktam àdadhàti, eùà và agneþ priyà tanår yat krumukas tejo ghçtam, priyayaivainaü tanvà tejasà ca samardhayati parasyà adhi saüvatà ity audumbarãm, devà yatrorjaü vyabhajanta tata udumbarà udatiùñhat, yad audumbarã, årjam evàvarunddhe paramasyàþ paràvatà iti vaikaïkatãm agner vai sçùñasya bhà apàkràmat tad vikaïkataü pràvi÷at, yad vaikaïkatã bhà evàvarunddhe yad agne yàni kàni ceti ÷amãmayãm, ÷àntyai, agnaye vai na kiücanàpara÷uvçkõam asvadanta tasmai và etayàsaïgaþ pràyogiþ sarvam asvadayat, yad agne yàni kàni ceti tad agnaya evaitayà sarvaü svadayati sarvam asmai svaditaü bhavati ràtrãüràtrãm aprayàvaü bharantà iti, à÷iùam evà÷àste nàbhà pçthivyàþ samidhàno agnim iti pçtanàjitam evainam akar agniü vai sçùñaü rakùàüsy ajighàüsan, tàni và etàbhir evàpàhata yàþ senà abhãtvarãr iti tad agner evaitàbhã rakùàüsy apahanti, età eva samidhà àdadhyàd yatra rakùobhyo bibhãyàt, rakùasàm apahatyai, atho gràhukà ha tàü samàü stenàn bhavanti tailvakãm abhicarann àdadhyàt, eùa vai vanaspatãnàü vajras tàjag gha pramãyate yaü dviùyàt taü tarhi manasà dhyàyet, mano và à÷ãs, yo vàca àhutim evainaü bhåtam agnaye 'pidadhàti yo asmabhyam aràtãyàd ya÷ ca no dveùate janà iti tasmàd agnicito '÷lãlaü na kãrtayitavyam, no agnividaþ saü÷itaü me brahma saü÷itaü vãryaü balam iti brahmaõà và etat kùatraü saü÷yati kùatreõa brahmàtho brahma caiva kùatraü ca sayujà akar etad và eùàbhyanåktà // \\ brahma kùatraü sayujà na vyathete iti brahmàha kùatraü jinvati kùatriyasya / kùatraü brahma jinvati bràhmaõasya yat samãcã kçõuto vãryàõi //MS_3,1.9// agnibhyaþ // iti kàmàyàlabhyante yatkàmo bhavati saü hàsmai sa kàmo namati, àprãõanti yaj¤iyàn evainàn medhyàn kurvanti paryagnikçtàn utsçjanti, ayàtayàmatvàya, ekena saüsthàpayanti yaj¤asya saütatyà avichedàya puùkarà bhavanti sendriyatvàya triùñubho yàjyànuvàkyà bhavanti, indriyasyàvaruddhyai, athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlaþ saüvatsaro và agnir vai÷vànaras, eùà và agneþ priyà tanår yad vai÷vànaraþ priyayaivainaü tanvà samardhayati, atho ayàtayàmatvàyaiva, ayàtayàmà hi vai÷vànaraþ ÷vetaü vàyave niyutvatà àlabheta tejaskàmas, vàyur và agnes tejas tasmàd vàyum agnir anveti yad vàyave, agneþ satejastvàya yad vàyava ekadhà syàd unmàduko yajamànaþ syàt, yan niyutvate dvitãyatvàya, atho dhçtyà anunmàdàya sarveùàü và eùa pa÷ånàü råpàõi prati yad vàyava ekadhà syàd unmàduko yajamànaþ syàt, yad eùa pràjàpatyo dvàda÷akapàlas, dvitãyatvàya, atho dhçtyà anunmàdàya, athaiùa àgnàvaiùõava ekàda÷akapàlas, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha, athaiùa àdityo ghçte carus, àdityà và ita uttamàþ svargaü lokam àyan, tebhya eva procya svargaü lokam eti, àdityà và asmiül loka çddhàs, àdityà amuùmin puroóà÷ena vai devà asmiül loka àrdhnuvan, caruõàmuùmin, asminn eva loke puroóà÷ena çdhnoti caruõàmuùmin, athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlas, devàyatanaü và agnir vai÷vànaras, devàyatana eva pratiùñhàpyàgniü bibharti, atho kàmo vai vai÷vànaras, yatkàmo bhavati saü hàsmai sa kàmo namati // ity uparikàõóe juhåmagrãyaþ prathamaþ prapàñhakaþ //MS_3,1.10// dç÷àno rukma uruyà vibhàtãti rukmaü pratimu¤cate, amçtaü vai hiraõyam, mçtyor etad råpaü yad agnis, yat pà÷as, amçtenaiva mçtyum antardhatte, athaite nirbàdhàs, devà÷ ca và asurà÷ càspardhanta te devà etàn nirbàdhàn apa÷yan, tair asuràn ebhyo lokebhyo nirabàdhanta tan nirbàdhànàü nirbàdhatvam, tad etair eva nirbàdhair yajamàno bhràtçvyam ebhyo lokebhyo nirbàdhate, ekaviü÷atinirbàdho bhavati pratiùñhityai, upariùñàn nirbàdhaü bibharti, adhastàn nirbàdhaü sàdayati bhràtçvyasya vinuttyai naktoùàsà samanasà viråpà iti, ahoràtràbhyàm evàgnim àdhatte dhàpayete ÷i÷um ekaü samãcã iti, etaü hy ete dhàpayete ÷i÷um ekaü samãcã dyàvàkùàmà rukmo antar vibhàtãti, eùa hy etayo rukmo 'ntar vibhàti devà agniü dhàrayan draviõodà iti pràõà vai devà draviõodàþ pràõair evàgnim udyachate vi÷và råpàõi pratimu¤cate kavir iti vi÷và hi råpàõy agniþ pràsàvãd bhadraü dvipade catuùpadà ity àha prasåtyà eva vi nàkam ak÷at savità vareõyà iti savitçprasåta evàgniü bibharti, anu prayàõam uùaso viràjatãti tasmàd uùaso vyuùñim anv agnir àdhãyate suparõo 'si garutmàn, trivçt te ÷iras, gàyatraü cakùur iti, agner và eùà saübhçtis, agnim etat saübharati tasmàt saübharati tasmàt sarvair aïgaiþ pa÷ur jàyate pa÷ur hy agnis, divaü gacha svaþ patety àha svargasya lokasya samaùñyai, athaite kramàs, devà÷ ca và asurà÷ càspardhanta te devà etàn kramàn apa÷yan, tair asuràn ebhyo lokebhyaþ pràõudanta tàn anapajayyam ajayan, tad etair eva kramair yajamàno bhràtçvyam ebhyo lokebhyaþ praõudate, anapajayyaü ha jayati ùaóudyàvaü ÷ikyaü bhavati ùaó và çtavas, çtubhir evàgniü parigçhõàti, uparinàbhi bibharti, uparinàbhi hy àtmanaþ sadevam, sadeva eva devatà àtman bibharti yad adhonàbhi bibhçyàd yoniü nirdahet, atho 'vadhainaü ghàtukaü syàt prakràmati tasmàd gràmyàþ pa÷avaþ prerate, atha yat punar abhyàvartate tasmàt punaþ samàvartante, årjà và eùa pa÷ubhir utkràmant sahotkràmati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe punarvatãr bhavanti samçddhyai catasçbhir abhyàvartate catuùpàdo vai pa÷avaþ pa÷ån evàvarunddhe, itthaü paryàvartate, evaü hi yaj¤aþ paryàvartate, atho amuùya và etad àdityasyàvçtam anu paryàvartate, à tvàhàrùam antar abhår iti, antar hy eùa etarhi, ud uttamaü varuõa pà÷am asmad iti varuõapà÷am evonmu¤cate, àtmano 'hiüsàyai, agre bçhann uùasàm årdhvo asthàd iti jyotiùaivainaü samardhayati haüsaþ ÷uciùad vasur antarikùasad iti sàdayati sapta evainaü hotràsu pratiùñhàpayati, atho sapta và etena sàptàny agner çdhnoti, à saptamàt puruùàd annàdo bhavati reto và agnis, antarikùaü vai reto 'nuùicyate yad adho nidadhyàd adhçtàþ pa÷ånàü garbhàþ prapàdukàþ syus, atha yad upari sàdayati, antarikùasadam evainam akar garbhàõàü dhçtyai såyate và eùo 'gnãnàü ya÷ cãyate tasmàd eùa àsandãsat sãda tvaü màtur asyà upasthà iti, iyaü và agner yoniþ sva evainaü yonau saüve÷ayati tisçbhir upatiùñhate trivçd dhy agniþ //MS_3,2.1// \\ athaitad vàtsapram etena vai vatsaprãr bhàlandano 'gneþ priyaü dhàmàràdhnot tad agner evaitena priyaü dhàma ràdhnoti, àgàmukam enaü priyaü bhavati vatsapriyaü vai bhàlandanam à÷ayo 'dhyavadan, stenà iti sa etat såktam apa÷yat te nàdhivàdam apàjayat tenàpacitim agachat tad adhivàdam evaitenàpajayati, apacitim eva gachati dvàda÷abhir upatiùñhate dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe triùñubho bhavanti, indriyasyàvaruddhyai, anyedyuþ prakràmayaty anyedyur upatiùñhate yogakùemaü và etat prajànàü dàdhàra tasmàd yàyàvarà anyàþ prajàþ kùemyà anyàs, atha yat prakramyopatiùñhate tasmàd yàyàvaraþ kùemyam abhiprayàti tasmàd yàyàvarasya kùemyo 'nnaü babhåva yad aha÷ ceùyamàõaþ syàt tad ahar ubhayaü samasyet pra ca kràmed upa ca tiùñheta yogakùemaü và etad annàdyaü yajamàno bhràtçvyasya vçïkte, ud u tvà vi÷ve devà iti vi÷ve hãdaü devàþ smo yan manuùyàs, agne bharantu cittibhir iti yasmà eva cittàyàgnir àdhãyate tenainaü cittena samardhayati pred agne jyotiùmàn yàhãti jyotiùaivainaü samardhayitvà pravàpayati, akrandad agniþ stanayann iva dyaur ity anubråyàd yady akùa utkùvedet, ã÷varo và eùa utkùvedan yajamànasya prajàü pa÷ån nikùvadas tat kraditam evàsyàkar atho ÷amayitvaivà÷iùam à÷àste samidhàgniü duvasyateti gàyatryà bràhmaõasyàdadhyàt, gàyatro hi bràhmaõas triùñubhà ràjanyasya traiùñubho hi ràjanyas, dvàbhyàü gàyatrãbhyàü vai÷yasya ye hi dve gàyatryau sà jagatã, atho brahmaõe và etad vi÷am annaü karoti yadi bhasma pratipåryetàpsu prave÷ayet, àpo và agner yoniþ sva evainad yonau dadhàti purãùaü kuryàt pa÷ukàmasya pa÷avo vai purãùam, pa÷umàn bhavati, iùñakà và saüyuyàt tenàsya sarvà àgneyãr iùñakà bhavanti, årjà và eùa pa÷ubhir utsãdant sahotsãdati punar årjà nivartasveti tad årjam eva pa÷ån punar avarunddhe bodhà me asya vacaso yaviùñheti bodhadvatãbhyàm upatiùñhate tasmàt prajàþ suptvà punaþ prabudhyante dvàbhyàm upatiùñhate dvipàd yajamànaþ pratiùñhityai //MS_3,2.2// \\ \\ @<[Page III,18]>@ apeta vãta vi ca sarpatàtà ity àha yamadevatyo và ayaü lokas, yamo 'muùya lokasyàdhipatyam àna÷a yad yamàd devayajanam aniryàcyàgniü cinvãtàyamadevatyo 'syàgniþ syàd asvargyas, yad àha, adàd idaü yamo 'vasànaü pçthivyà akrann imaü pitaro lokam asà iti yamàd và etenàsyà devayajanaü nirayàciùña smçte devayajane 'gniü cinute yamadevatyo 'syàgnir bhavati svarge, ud u ghnanti yad evàsyà ayaj¤iyam amedhyaü tad udghnanti vyàmamàtram udghnanti, etàvad vai puruùe vãryam, vãryasammite cãyate, atho etàvàn vai puruùe mahimà mahimno 'varuddhyai, avokùati yad evàsyà udghnantaþ kråram akraüs tad akråram akas ta¤ ÷amayati, atho àpo và agner yoniþ sva eva yonau cãyate, agner bhasmàsy agneþ purãùam asãti sikatà nivapati, agner và etad vai÷vànarasya bhasma yat sikatà sva eva bhasmaü÷ cãyate yonir vai sikatà retà åùàs, yat sikatà nyupyoùàn nivapati yonau và etad reto dadhàti tasmàd yonau reto hitam, tasmàd yone retaþ prajàyate prajàpatiþ prajà asçjata tà và åùebhya eva yoner asçjata prajananaü và åùàþ prajanane và etad agni÷ cãyate, ime vai sahàstàm, te viyatã abråtàm astu nau priyaü dhàma saheti, àpo và asyà yaj¤iyà medhyàs tà amås, åùà amuùyà yaj¤iyà medhyàs ta ime yad àpa÷ coùà÷ ca bhavanti yad evainayor yaj¤iyaü medhyaü tad avarunddhe, atho anayor evainaü priye dhàman nidhatte saüj¤ànaü và åùàs, ubhaye và etàn pa÷avo 'bhisaüjànate ye gràmyàþ pa÷avo ye càraõyàs, ubhaye hainaü pa÷avo 'bhisaüjànate catasraþ pràcãþ sàdayati catvàri vai chandàüsi chandobhir vai devàþ svargaü lokam àyan, te di÷à àkramanta tà avlãyanta tà etàbhir adçühan yad età upadhãyante di÷àü dhçtyai pa÷avo và iùñakàs, gàrhapatyaü vai pa÷avo 'nåpatiùñhante dve samãcã purastàd upadadhàti dve samãcã pa÷càt, ubhayata evàsmai samãcaþ pa÷ån upadadhàti pa÷ånàü parigçhãtyai, aùñopadadhàti, aùñàkùarà gàyatrã gàyatro 'gnis, yàvàn evàgnis taü cinute, ekaviü÷atiþ kàryà pratiùñhityai pratiùñhà hy ekaviü÷as, atho ekaviü÷atividho hi gàrhapatyas tricitikaþ kàryas trayo và ime lokàs, imàn eva lokàn àpnoti pa¤cacitikaþ kàryaþ pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha caturbhiþ saünivapati catvàri vai chandàüsi chandobhir eva saünivapati, atho brahma vai chandàüsi brahmaõaiva saünivapati kùatraü và eùo 'gnãnàü ya÷ cãyate kùatraü ya ukhyas, brahma yajus, yad yajuùà saünivapati brahmaõà và etat kùatraü saünayati tasmàd brahmaõà kùatraü saü caiti vi ca dvau và etau vyàghrau saü padyete tà ã÷varà a÷àntau yajamànaü hiüsitos, yad àha bhavataü naþ samanasau samokasau sacetasà arepasà iti ÷amayaty eva ÷ànta eva nyupyate yajamànasyàhiüsàyai, çtubhir vai pçthivyà vãryam udyatam, tad çtubhiþ punar vimucyate yad àha prajàpatir vi÷vakarmà vimu¤catv iti prajàpatir evainàü vi÷vakarmà vimu¤cati //MS_3,2.3// athaità nairçtãs tisras tuùapakvà bhavanti, etad vai nairçtam annasya yat tuùàþ kçùõà bhavanti, etad dhi nirçtyà råpam etàü di÷aü haranti, eùà hi nirçtyà dik tàþ svakçtà iriõe paràcãr nidadhàti, etad vai nirçtigçhãtaü pçthivyàs, nirçtigçhãta eva nirçtiü niravadayate pràõam evàsya prathamayà mu¤cati, apànaü dvitãyayà vyànaü tçtãyayà, atho tryakùaro vai puruùas, yàvàn eva puruùas taü nirçtyàþ pàpmano mu¤cati nirçtir vai karmaõa upadraùñrikà tàü và etat svena bhàgadheyena ÷amayitvàtha savitçprasåto 'gniü cinute yaü te devã nirçtir àbabandheti jàlam iùñakàsv adhyasyati nirçtipà÷am evonmu¤cate, àtmano 'hiüsàyai // yad asya pàre rajaso maha÷ citraü jyotir ajàtaya / tan naþ parùad ati dviùo 'gne vai÷vànaraþ // svàhety apaþ pariùi¤can paryeti nirçtyà ananvavàyàya bhåtyai namà ity uktvàvartate bhåtir eva bhåtvàvartate, àtmano 'hiüsàyai, anapekùamàõà àyanti nirçtyà ananvavàyàya parogoùñhaü màrjayante parogoùñham eva nirçtiü niravadayante, indriyena và eùa vãryeõa vyçdhyate yo nairçtãr upadhatte nive÷anaþ saügamano vasånàm ity aindryà gàrhapatyam upatiùñhate, indriyeõaivàtmànaü samardhayati triùñubhopatiùñhate, ojo vai vãryaü triùñup, ojasy eva vãrye pratitiùñhati gàrhapatyo 'gre cãyate pratiùñhityai gàrhapatye vai devàþ pratiùñhàya prà¤caþ svargaü lokam abhijayanta àyan yàvàn puruùa årdhvabàhus tàvatà veõunà vimimãte, etàvad vai puruùe vãryam, vãryeõaiva vimimãte, atho etàvàn vai puruùe mahimà mahimno 'varuddhyai yo vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamas, venur vai vanaspatãnàü phalagrahitamaþ sa eùàü vãryavattamas, annaü vai phalam annam arkas, arko 'gnis, arkeõa và etad annam arkam agniü vimimãte sapta puruùàn pramimãte saptabhya eva puruùebhyo lokaü vindati, à saptamàt puruùàd annàdo bhavati, aratnimàtraü pakùayor atyupadadhàti pakùaübçhad dhi vayaþ ùaóbhiþ kçùati ùàó và çtavas, çtubhir eva kçùati, ittham abhyàvartanta kçùati, eùà hi devànàm àvçt, atho amuùya và etad àdityasyàvçtam anuparyàvartante tisrastisraþ sãtàþ saüpàdayati trivçd dhy agnis, dvàda÷a sãtà bhavanti dvàda÷a màsàþ saüvatsaraþ saüvatsarasya và eùa vidhàm anuvidhãyate, iyaü và abibhet, agnir màtidhakùyatãti yat kçùati, asyà và etad dviguõaü kriyate, anatidàhàya, atho pçthivyà và etad dviguõenàgner vãryam udyachante, etàü di÷am utsçjanti, eùà hi devànàü dik, atho svargam evainàü lokam anåtsçjanti //MS_3,2.4// \\ kçùñe vapati kçùñe hy oùadhayaþ kùepiùñhaü pratitiùñhanti, annasyànnasya vapaty oùadhãnàm çgbhis, brahma và çk, brahmaõaivàsmà annàdyam avarunddhe caturda÷abhir vapati dvàda÷a màsàþ saüvatsaras, atha ya ete caturda÷e ahoràtre evaite tat saüvatsareõa ca vàvàsmà etad ahoràtràbhyàü cànnàdyam avarunddhe, annaü vai phalam annam arkas, arko 'gnis, arkeõa và etad annam arkam agniü vapati yasyànnasya nivapati yat tasyà÷nãyàd yàny avaruddhàni tair vyadhyeta, idhme tasyàpikuryàt, atho tan manasà dhyàyet tenaiva tad avarunddhe yadi sarvaü na saüvinded yavàn madhådyutàn vapet, yad yavà gràmyaü tenànnàdyam avarunddhe yan madhv àraõyaü tena tenaiva tad ubhayam avarunddhe, athaite saübhàràs, digbhyo và etat pçthivyà årjaü saübharati, årjy agni÷ cãyate yàü janatàü kàmayeta kùodhukà syàd iti, iùam årjam aham ita àdãti tasyà ardhàd àdadãta kùodhukà ha sà janatà bhavati kàmaü kàmadughe dhukùva, ity abhimç÷ati tenàsya sarvà iùñakàþ kàmadughà bhavanti, uttaravediü nivapati, uttaravedim ity evàsyàgni÷ cãyate, atho yaj¤aparuùo 'nantarhityai, agnir và eùa nyupyate yad uttaravedis, yad uttaravediü nyupyàgniü cinoti, agnau và etad agni÷ cãyate, agne tava ÷ravo vapà iti sikatà nivapati, età vai vai÷vànarãr iùñakà aparimitàs, etad agner aparimitaü cãyate, agner và etad vai÷vànarasya såktam eùà và agneþ priyà tanår yad vai÷vànaraþ priyàyàü và etat tanvàm agni÷ cãyate satanår arko nidhãyate loma÷aü và etac chandaþ pa÷avyam ånàtiriktam, prajananàya, a÷ãtyakùaram etena vai devàþ svargaü lokam àyan, tad asyà÷ãtyakùaratvam, samudraü và etac chandas, yoniþ samudraþ somo retodhàs, yat saumãbhyàü vyåhati yonau và etad reto dadhàti tasmàd yonau reto hitam àpyànavatã bhavatas tasmàd yonau retà àpyàyate chandobhir và agnir uttaravedim abhiprahriyate yà agnau prahriyamàõe 'nvàhus tàü tarhi manasà dhyàyet, chandobhir evainam uttaravedim abhipraharati manasànvàha, aniruktam iva hy etad avyàvçttam, vyàvçtaü pàpmanà bhràtçvyeõa gachati, a÷vaü purastàn nayanti rakùasàm apahatyai, àkramayanti ya evainena bhràtçvyaþ sadçï taü vajreõàvabàdhante prà¤caü prakramayanti ya evainaü bhràtçvyo 'ti taü vajreõa praõudate pratya¤cam abhyàvartayanti ya evainaü bhràtçvyo 'nu taü vajreõa pratinudate tad bhràtçvyasya và eùa vinodaþ kçùõo vai bhåtvàgnir a÷vaü pràvi÷at sa etad agachad yatra mçga÷aphas, yad a÷vam àkramayanti yad evàtràgner nyaktaü tasyàvaruddhyai //MS_3,2.5// tapo yonir asãti puùkaraparõam upadadhàti yonir và eùo 'gner yat puùkaraparõam, nàbhir vadhakaþ sayonir eva sanàbhi÷ cãyate, iyaü và abibhet, agnir màtidhakùyatãti yat puùkaraparõam upadadhàti, asyà anatidàhàya, adhastànnàbhi sàdayati, oùadhãnàü pratiùñhityai, atho ye 'psv agnayas tàn evàvarunddhe prajàpatiþ prajà asçjata yàþ purà brahmaõo 'sçjata tàbhir nàràdhnot, atha yà brahmamukhà asçjata tàbhir aràdhnot, yad brahma jaj¤ànaü prathamaü purastàd iti rukmam upadadhàti, çddhyai, çdhnoty eva, atho mithunatvàya na pçthivyàm agni÷ cetavyo nàntarikùe na divãty àhus, amçtaü vai hiraõyam amçte và etad agni÷ cãyate ÷ma÷ànacito và ete cãyante cityàücityàü hiraõya÷akalam upàsyati tena và eùo '÷ma÷ànacit tena svargas, athaiùa puruùo hiraõyayas, yajamànalokam evaiùa dàdhàra, eùa ha tv eva yajamàno 'gninàmuùmiül loke samyaï yasyaiùa upadhãyate, atho madhye jyotir eva cãyate drapsa÷ caskanda pçthivãm anu dyàm ity abhimç÷ati hotràsv evainaü pratiùñhàpayati, athaitàni sarpanàmàni mçtyur vai sarpanàmàni yad upadadhyàt pramàyukaþ syàt tasmàd anudi÷ati some và ekà tviùis, vyàghra ekà sarpa ekà tà evàvarunddhe vàmadevasya ràkùoghnena vyàghàrayati, etena vai vàmadevaþ kusitàyyàþ ÷irà àdãpayat, rakùasàm apahatyai pa¤cabhir vyàghàrayati pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha, atho yàvàn eva yaj¤as tasmàd rakùàüsy apahanti, athaite srucau kàrùmaryamayãü dakùiõataþ sàdayati rakùasàm apahatyai dakùiõato vai devànàü yaj¤aü rakùàüsy ajighàüsan, tàni kàrùmaryeõaivàpàghnata yat kàrùmaryamayãü dakùiõataþ sàdayati rakùasàmapahatyai ghçtasya pårõà bhavati, eùà và agneþ priyà tanår yad ghçtam, priyayaivainaü tanvà samardhayati gàyatryà sàdayati tejo vai gàyatrã brahmavarcasam, teja eva brahmavarcasam avarunddhe, audumbarãm uttarataþ sàdayati dadhnaþ pårõàm årg và udumbaras, annaü dadhi, årjy evàsyànnaü dadhàti triùñubhà sàdayati, ojo vai vãryaü triùñup, oja eva vãryam avarunddhe pårõe sàdayati, akùite yajamànalokam upatiùñhete mårdhanvatãbhyàü sàdayati mårdhanyo 'sànãti viràjy agni÷ cetavyà ity àhuþ srucau vai viràjau yat srucà upadadhàti viràji và etad agni÷ cãyate, athaiùà svayamàtçõõà, iyaü vai prathamà svayamàtçõõà, antarikùaü dvitãyà, asau tçtãyà, imàn eva lokàn upadhatte, a÷vam upaghràyya sàdayati prajàpaticita evàsya bhavati, atho pràõànàm utsçùñyai bhår asãti pràcãm udåhed yady enaü bhràtçvyo 'tãva syàt, bhåmir asãti pratãcãü yady anu, aditir asi bhåmir asãti tira÷cãü yadi sadçï, iyaü và aditis, anayà và etad yajamàno bhràtçvyaü prabhåtaü praõudate, anayà pratinudate, anayà vinudate tad bhràtçvyasya và eùa vinodaþ kàõóàtkàõóàt prarohantãti dårveùñakàm upadadhàti, oùadhãnàü pratiùñhityai kàõóàtkàõóàd dhy eùà pratitiùñhati pa÷avo và iùñakàs, na vai pa÷avà àyavase ramante yad dårveùñakàm upadadhàti, àyatanam iva và etat kriyate pa÷ånàü yatyai, athaiùà vàmabhçd dviryajus, yajamànalokam anyena dàdhàra bhràtçvyalokam anyena vçïkte, etayà vai devà asuràõàü vàmaü pa÷ån avç¤jata tad vàmabhçto vàmabhçttvam, chandàüsi vai devànàü vàmaü pa÷avas, chandàüsy evaitayà vàmaü pa÷ån yajamàno bhràtçvyasya vçïkte, athaite retaþsicau, iyaü viràñ, asu svaràñ, asà eva retaþ si¤cati, iyaü prajanayati, agnir atyannàdo bhavati yasyaite upadhãyete yadi putrã cinvãta prathamàyàü cityàm anyàm upadadhyàt, uttamàyàm anyàm, retasaþ siktasya parigçhãtyai yady aputraþ prathamàyàü cityàm ubhe upadheye samya¤cau hi bhåtvà retaþ si¤cataþ //MS_3,2.6// \\ athaità vi÷vajyotiùas, eùu và etal lokeùu jyotiùmantam agniü nidhatte, atho pràõànàü vidhçtyai, athaiùà tryàlikhità, ime vai lokàs tryàlikhità, imàn eva lokàn upàdhatte, ubhaye và etàm upàdadhata devà÷ ca và asurà÷ ca, upariùñàllakùmàõaü devà upàdadhata, adhastàllakùmàõam asuràs tato devà abhavan paràsuràs, upariùñàllakùmàõam upadadhãta bhràtçvyavàn yo vàsya priyaþ syàt tasya bhavaty àtmanà paràsya bhràtçvyo bhavati, eùa và asapatneùñakà, asapatno bhavati ya etàm upadhatte, atho devalakùmaü và eùà devalakùmam evopadhatte yà sokhàyà adhi mçd u¤÷iùyate tasyà etàü kuryàt tenàsya sarvà àgneyãr iùñakà bhavanti, athaiùa kårmaþ ÷ma÷ànacito và ete cãyante jãvaþ kårma upadheyas tena và eùo '÷ma÷ànacit tenotpàtã pa÷ånàü và eùa medhas, etaü vai medhaü pa÷yanta enaü pa÷avo 'muùmiül loka upatiùñhante pratya¤caü sàdayati pratya¤co hi pa÷avo medham upatiùñhate dyàvàpçthivãyayà sàdayati dyàvàpçthivã hi pa÷avo 'nåpatiùñhante pa÷ubhir evainaü samya¤caü dadhàti viùõor nàbhyàm agni÷ cetavyà ity àhuþ pràde÷amàtram ulåkhalaü kàryam etàvàn vai viùõus, viùõor và etan nàbhyàm agnis cãyate, årjy agni÷ cetavyà ity àhus, årg và udumbaras, yad audumbaram ulåkhalaü bhavati, årji và etad agni÷ cãyate vaiùõavyà sàdayati vaiùõavaü hy ulåkhalam, svayaiva devatayà, athaiùokhà pçthivyà và etad ojo vãryaü saübhriyate, ojo và etad vãryaü madhyato 'gner dhãyate, atho madhye jyotir eva cãyate yad riktàm avekùeta kùodhuko yajamànaþ syàt, atha yat pårõàm avekùate tathà hàkùodhuko bhavati sikatàbhiþ pårayitavyà, agner và etad vai÷vànarasya bhasma yat sikatàþ svenaivainàü bhasmanà prãõàti dadhnaþ pårayitavyà, årg vai dadhi, årjam evàvarunddhe hçtasya pårayitavyà, eùà và agneþ priyà tanår yad ghçtam, priyayaivainaü tanvà samardhayati madhoþ pårayitavyà, à hàsya prajàyàü madhavyo jàyate vyçdhyaindriyàõi vai pa÷u÷ãrùàõy ayaj¤iyàny amedhyàni yac chidreùu hiraõya÷akalàny apy asyati, indriyeõaivainàni vãryeõa samardhayati medhyàny enàni yaj¤iyàni karoti, ardhaü vai puruùaþ sahasrasya yachanty ardham itare pa÷avas tasmàd etan madhyata upadadhàti, abhità itaràõi pa÷oþ savãryatvàya, atho sàyatanatvàya yaü kàmayeta pa÷umànt syàd iti tasya samãcãnàni pa÷u÷ãrùàõy upadadhyàt samãca evàsmai pa÷ån upadadhàti pa÷umàn bhavaty atha yaü kàmayeta, apa÷uþ syàd iti tasya viùåcãnàni pa÷u÷ãrùàõy upadadhyàt, viùåca evàsmai pa÷ån upadadhàti, apa÷ur bhavati, età vai sàhasrãr iùñakàþ pa÷viùñakàs tàþ somadakùaþ kau÷reyo vidàücakàra tàþ ÷yàparõàyopadadhau sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti yasyaità upadhãyante yaviùñho vai nàmaiùo 'gnis tasmàc cinvãta, antarà na vyetavai yad vãyàt pràõàn asya yuveta, utsargair upatiùñhate, àraõyàn eva pa÷å¤ ÷ucam anåtsçjati //MS_3,2.7// \\ \\ puruùa÷ãrùam upadadhàti, eùa hi pa÷ånàü vãryavattamas, vãryam asmin dadhàti, ekam upadadhàti, ekadhàsmin vãryaü dadhàti sauryà puruùa÷ãrùam abhijuhoti svargasya lokasya samaùñyai saurã và eùà satã maitràvaruõã, ahar vai mitras, ràtrir varuõas, ahoràtrayor eva pratitiùñhati, ardhaçcàbhyàü juhoti, iyaü và ardhaçcas, asà ardhaçcas, anayor eva pratitiùñhati, atha yad ekaya çcà dvir juhoti tasmàd ekaþ san puruùo dvipàt, yad và etat kiücàkar yoniü và etad vyakar yad età apasyàþ sàdayati tasminn eva yonau reto dadhàti, iyaü và abibhet, agnir màtidhakùyatãti saità iùñakà apa÷yat, atho àhuþ prajàpatir apa÷yad iti tà upàdhatte yad età upadhãyante, asyà anatidàhàya yad id annam iti hovàceyaü ya età upadadhàtà iti, annàdo bhavati yasyaità upadhãyante tasmàd retasaþ siktàd eùa pa÷uþ saübhavati yad età÷ chandasyàþ pa÷avo vai chandàüsi yad dakùiõata upadadhyàd abhãpataþ prajà varuõo gçhõãyàt, atha yad uttarata upadadhàti, apavàhata eva, athaitàþ pràõabhçtas tasmin pa÷au saübhåte pràõaü cakùuþ ÷rotraü vàcaü tàni dadhàti, akùõayà sàdayati pa÷uü và etad àkramayati tasmàt pa÷avo 'kùõayàïgàni praharanto yanti da÷abhirda÷abhir và atà iùñakàbhir çùaya àrdhnuvan, tà çddhãr çdhnoti yasyaità upadhãyante, athaitàþ saüyatas, reto và etat sicyate yad agni÷ cãyate yad età upadhãyante retasaþ siktasya saüyatyai lokaü pçõa chidraü pçõeti, eùà và achidreùñakàs, achidrà và etayà citaya÷ cãyante, indràgnã tvà bçhaspatir iti, ojo vai vãryam indràgnã ojasà và etad vãryeõàgni÷ cãyate tà asya sådadohasà iti paruùiparuùy eva rasaü dadhàti somaü ÷rãõanti pç÷nayà iti, annaü vai pç÷nã, annam evàvarunddhe janman devànàü vi÷à ity àha prajàtyà eva triùv à rocane diva iti savanàni vai tçõi rocanàni savanacitam evainam akar anuùñub và eùà vàg và anuùñup pràõo vai vàk, yad eùà sarvà iùñakà anusaücarati tasmàt pràõaþ sarvàõy aïgàny anusaücarati, àgneyã và eùà varõena svena và etac chandasàgni÷ cãyate nàdhvaryuþ san nàrttim àrchati ya evaü veda //MS_3,2.8// utsannayaj¤o và eùa yad agni÷ cityaþ ko ha tad veda yad etasya kriyate yan na, a÷vinau vai devànàü bhiùajà akëptasya kalpayitàrau yad età à÷vinãr upadhãyante, akëptasya këptyai pa¤copadadhàti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha, atho yàvàn eva yaj¤as tam acãkëpat, athaità à÷vinãr çtavyà anåpadhãyante retase và etat siktàya çtån upàdhàt tasmàt sarveùv çtuùu reto hitam, tasmàt sarvàn çtån reto 'nuprajàyate, athaità çtavyà vàyavyà anåpadhãyante tasmàt sarvàn çtån vàyur anvàvarãvarti, athaità vàyavyà apasyà anåpadhãyante tasmàt pa÷avo nànàvratàþ santo 'pa evàbhi savratàs, catasraþ purastàd upadadhàti caturvidhaü hi ÷iraþ pràõa÷ cakùuþ ÷rotraü vàk, mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti pa¤capa¤càbhità upadadhàti pa÷oþ savãryatvàya, atho sàyatanatvàya tasmàt pa÷uþ pa÷càd varãyठ÷roõimattaras tasmàd u pràï saühànas, indràgnã avyathamànàm iùñakàü dçühataü yuvam iti, antarikùaü và eùà citis, antarikùam imàþ prajàs, indràgnã vai devànàm ojobhçtau, ojo vãryam indràgnã ojo và etad vãryaü madhyataþ prajànàü dhãyate, athaità di÷yàs, devà vai svargaü lokam àyan, te di÷à àkramanta tà avlãyanta tà etàbhir adçühan yad età upadhãyante di÷àü dhçtyai pa¤copadadhàti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha da÷aitàþ purastàt sàdayati da÷àkùarà viràñ, viràñ khalu vai cakùur jyoti÷ chandasàm, cakùur và etaj jyotiþ purastàt pa÷or dadhàti tasmàd idaü purastàc cakùus, atho annaü vai viràñ, annaü và etan mukhato dadhàti mà chandaþ pramà chandaþ pratimà chandà iti, iyaü vai mà, antarikùaü pramà, asau pratimà, imàn eva lokàn upadhatte, atho devachandasàni và etàni devachandasàny evopadhatte dvàda÷advàda÷àbhità upadadhàti tat ùañtriü÷at ùañtriü÷adakùarà bçhatã bçhatã khalu vai chandasàü svàràjyam àna÷e gachati svàràjyaü yasyaità upadhãyante pa÷avo vai bçhatã pa÷avo madhyamà citis tasmàd etasyàü cityàm età upadhãyante, àdityadhàmàno và uttare pràõàs, aïgirodhàmàno 'dhare mårdhàsi ràó iti ya uttare pràõàs tàn etàbhir dàdhàra yantrã ràó iti ye 'dhare pràõàs tàn etàbhir dàdhàra tad eùàü vàvaitàþ pràõànàü vidhçtyai samàvadbhàjaþ sàdayati samàvadbhàjo hãme pràõàþ pràõànàü vidhçtyai yaü dviùyàt tasyàkùõayà sàdayet pràõàn asya mohayati pramàyuko bhavati mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti //MS_3,2.9// trivçdvatãü purastàt sàdayati trivçd vai yaj¤amukham, mukhato và etad yaj¤amukhaü dadàti saptada÷avatãü dakùiõatas, annaü vai saptada÷as, annaü và etad dakùiõato dadhàti tasmàd dakùiõena hastenànnam adyate tasmàd dakùiõo 'rdha àtmano vãryavattaras tasmàd dakùiõam ardhaü vayàüsy anuparyàvartante pa¤cada÷avatãm uttaratas, ojo vai pa¤cada÷as, ojo và etad uttarato dadhàti, ekaviü÷avatãü pa÷càt pratiùñhityai trivçdvatãü purastàt sàdayati trivçd vai yaj¤amukham, mukhato và etad yaj¤amukhaü dadhàti pa¤cada÷avatãü dakùiõataþ sàdayati saptada÷avatãm uttarataþ pakùayoþ savãryatvàya, atho sàyatanatvàya tasmàd ubhàbhyàü hastàbhyàm annam adyate, atho vajro vai pa¤cada÷as, vajreõa và etad yajamàno bhràtçvyam ubhayato nirbhajati, ekaviü÷avatãü pa÷càt pratiùñhityai pratiùñhà hy ekaviü÷as, arkasya và eùa vidhàm anuvidhãyate, annam akras, annàdo bhavati yasyaità upadhãyante, agner bhàgo 'si dãkùàyà àdhipatyam, brahma spçtam, trivçt stomà iti spçto vai nàmaità iùñakàs, etàbhir vai prajàpatir yadyad akàmayata tattad aspçõot, yadyad evaitàbhir yajamànaþ kàmayate tattat spçõoti, ekayàstuvata prajà adhãyanteti sçùñayo vai nàmaità iùñakàs, etàbhir vai prajàpatir yadyad akàmayata tattad asçjata yadyad evaitàbhir yajamànaþ kàmayate tattat sçjate agne jàtàn praõudà naþ sapatnàn iti purastàt sàdayati ya eva jàtàþ sapatnàs tàn etayà praõudate praty ajàtàn jàtavedo nudasveti pa÷càt, ya eva jàtàþ sapatnàs tàn etayà pratinudate tad bhràtçvyasya và eùa vinodas, catu÷catvàriü÷ã stomo varco draviõam iti dakùiõataþ sàdayati ùoóa÷ã stomà ojo draviõam ity uttaratas, catu÷catvàriü÷adakùarà vai triùñup, vajras triùñup, vajraþ ùoóa÷ã savyàpagrahaõo vai vajro dakùiõàpraharaõaþ savyàpagrahaõaü và etad vajraü dakùiõàpraharaõaü yajamàno bhràtçvyàya praharati purãùavatãü madhyataþ sàdayati purãùam iva hãdaü madhyataþ pa÷oþ purãùaü madhyam àtmanaþ sàtmànam evàgniü cinute, athaità viràjas, vàg vai viràñ pa÷avo và età iùñakàþ pa÷uùu và etad uttamàü vàcaü dadhàti tasmàt pa÷umàn uttamàü vàcaü vadati // ity uparikàõóe dçùàno nàma dvitãyaþ prapàñhakaþ //MS_3,2.10// @<[Page III,32]>@ athaitàþ stomabhàgàs, etàü vai bçhaspatir asurebhyo 'dhi yaj¤asya pratiùñhàm àharat, yad età upadhãyante yaj¤asya pratiùñhityai yaj¤o vai devànàm apadyata taü devàþ stomabhàgàbhiþ pratyudastabhnuvan yad età upadhãyante yaj¤asyottabdhyai prajàpatir và etat pçthivyà agnes tejaþ samabharat tad agner evaitat tejaþ saübhriyate, athaità nàkasadas, nàkaü ha và asmà agniü cikyànàya bhavati na vai tatra kiü cana jagmuùe kam, tasmàn nàkasadas, nàkasatsu pa¤cacåóà adhyupadadhàti svargasya lokasya samaùñyai, eùa ha tv eva yajamànaþ patnãbhir agninàmuùmiül loke samyaï yasyaità upadhãyante, atho madhye jyotir eva cãyate, età và amuùmiül loke yajamànasya patnãs tasmàd agnicità strã nopetyà, ãrùyà hi sà pa÷càt pràcãm uttamàm upadadhàti pa÷càd dhy etaü pràcã patny anvàste, athaitàþ këptayaþ prajàpatiþ prajà asçjata tà enaü sçùñà atyamanyanta sa prajàpatir età iùñakà apa÷yat tà upàdhatta tato và akalpata yad età upadhãyante prajànàü këptyai, athaità vçùñisanayas, vçùñir vai devebhyo 'nnàdyam apàkràmat tata idaü sarvam a÷uùyat te devàþ prajàpatim evopàdhàvan, sa prajàpatir età iùñakà apa÷yat tà upàdhatta tebhyo vçùñim annàdyam avàrunddha yad età upadhãyante vçùñyà annàdyasyàvaruddhyai, àvapanaü và uttamà citis, anyàanyà iùñakà upadadhàti, anyànanyàn evàsmai pa÷ån prajanayati pràõo vai svayamàtçõõàyur vàyavyà samãcã upadadhàti, àyu÷ caiva pràõaü ca sayujà akar atho samãcãnàbhyàü hy àyuùà ca pràõena ca bhu¤jate pràõo vai svayamàtçõõà tàm uttamàm upadadhàti, uttamaü hy àyus, yad anyàm uttaràm upadadhyàt pràõam asyàpidadhyàt pramàyukaþ syàt tasmàt tàm uttamàm upadadhàti, uttamaü hy àyuþ //MS_3,3.1// athaiùà chanda÷citis, chandàüsi vai devànàü vàmaü pa÷avas, chandàüsy evaitayà vàmaü pa÷ån yajamàno 'varunddhe, etàü vai yaj¤asena÷ caitra upadadhe sa ànardha çdhnoti ya etàm upadhatte gàyatrãbhiþ purastàt sàdayati tejo vai gàyatrã brahmavarcasam, teja eva brahmavarcasam avarunddhe tisra upadadhàti trivçd dhy agnis, mårdhanvatãbhiþ sàdayati mårdhanyo 'sànãti triùñubbhir dakùiõatas, ojo vai vãryaü triùñup, oja eva vãryam avarunddhe jagatãbhiþ pa÷càt, jàgatàþ pa÷avaþ pa÷ån evàvarunddhe, anuùñubbhir uttaratas, anuùñub vai sarvàõi chandàüsi sarvàõy evàsya chandàüsy upahitàni bhavanti, atha païktãs, atha bçhatãs, athoùõihas, atha kakubhas, atha viràjas, evam asya yathàpårvaü chandàüsy upahitàni bhavanti dvipadà uttamàþ sàdayati dvipàd yajamànaþ pratiùñhityai chandàüsi vai devànàü vàmaü pa÷avas, yajamànàyatanaü và àhavanãyas, bhràtçvyàyatanaü dhiùõyàs, yat pa÷copadadhyàd bhràtçvyàyatane vàmaü pa÷ån dadhyàt, atha yat pura upadadhàti yajamànàyatane và etad vàmaü pa÷ån dadhàti, aùñopadadhàti, aùñàkùarà gàyatrã gàyatro 'gnis, yàvàn evàgnis taü cinute, aùñau gàyatrãbhiþ purastàd bahiþpavamànasyopadadhyàd yady enaü bhràtçvyo 'tãva syàt, ekàda÷a triùñubbhiþ purastàn màdhyaüdinasya pavamànasya dvàda÷a jagatãbhiþ purastàd àrbhavasya pavamànasya, età eva pa÷càt pavàmanànàm upadadhyàd yady enaü bhràtçvyo 'tãva syàt pràõo vai pavàmànas, agnes tejaþ pavamànas tejasà và etad yajamàno bhràtçvyaü prabhåtaü praõudate tejasà pratinudate tejasà vinudate tad bhràtçvyasya và eùa vinodas, jànudaghnaü prathamaü cinvàna÷ cinvãta gàyatrãcitam, nàbhidaghnaü dvitãyaü cinvàna÷ cinvãta triùñupcitam, cubukadaghnaü tçtãyaü cinvàna÷ cinvãta jagaccitam, yaj jyàyàüsaü citvà kanãyàüsaü cinvãta kanãyàüsaü yaj¤akratum upeyàt kanãyasãü prajàm, kanãyasaþ pa÷ån kanãyo 'nnàdyam, pàpãyànt syàt, atha yat kanãyàüsaü citvà jyàyàüsaü cinute jyàyàüsam eva yaj¤akratum upaiti bhåyasãü prajàm, bhåyasaþ pa÷ån bhåyo 'nnàdyam, vasãyàn bhavati, eùà và agner uttaravatã nàma citis, uttaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda //MS_3,3.2// pa¤cacitikaþ kàryaþ pàïkto yaj¤aþ pàïktàþ pa÷avas tasmàt pa¤cacitikaþ pa¤ca citayaþ pa¤ca purãùàõi tad viràjaü saüpadyate tad yad viràjaü saüpadyate tad agneþ stotraü kàryam, yat pa¤cacitikaþ syàd iyàd viràjas, yad da÷acitika iyàd yaj¤àc ca pa÷ubhya÷ ca yat pa¤cacitikas tena yaj¤àc ca pa÷ubhya÷ ca naiti, atha yat pa¤ca citayaþ pa¤ca purãùàõi tena viràjo naiti tad ubhàbhyàü vàvàsmà etad varõàbhyàü pa÷ån avarunddhe yad eùàü pàïktaü yac ca vairàjam, dvyakùaraü loma dvyakùarà tvak, dvyakùaraü màüsam, dvyakùaram asthi dvyakùaro majjà tad da÷a da÷àkùarà viràñ, vairàjàþ pa÷avaþ pa÷ån evàvarunddhe pa¤cacitikaþ kàryas, ime vai lokàs tisra÷ citayas, yajamàno dve yajamànaü và etad eùu lokeùu pratiùñhàpayàm akaþ kà prathamà citiþ kiü purãùam ity àhus, iyaü vàva prathamà citir oùadhayaþ purãùam, kà dvitãyà citiþ kiü purãùam ity àhus, antarikùaü vàva dvitãyà citir vayàüsi purãùam, kà tçtãyà citiþ kiü purãùam ity àhus, asau vàva tçtãyà citir nakùatràõi purãùam, kà caturthã citiþ kiü purãùam ity àhus, yaj¤o vàva caturthã citir dakùiõà purãùam, kà pa¤camã citiþ kiü purãùam ity àhus, yajamàno vàva pa¤camã citiþ prajà purãùam etàvad và asti yàvad evàsti tat spçõoti tad avarunddhe, athaità çtavyàþ saüvatsaro và agnir vai÷vànaras, eùà và agneþ priyà tanår yad vai÷vànaras tasya và ahoràtràõy eveùñakà upadhãyante dvedve upadadhàti pratiùñhityai, avakàm upàsya sàdayati ÷àntyà anirdàhàya catasro madhyamàyàü cityàm upadadhàti, apratiùñhitam iva hy antarikùam, pratiùñhityai dvàda÷opadadhàti dvàda÷a màsàþ saüvatsaraþ saüvatsaro và agnir vai÷vànaras, eùà và agneþ priyà tanår yad vai÷vànaraþ priyàyàü và etat tanvàm agni÷ cãyate satanår arko nidhãyate, agner antaþ÷leùo 'sãti, etasya ha tv evàgniþ saü÷liùño yasyaità upadhãyante saü÷liùño và etasyàgnir yasyaità upadhãyante kalpetàü dyàvàpçthivã iti kalpate ha và asmà agniü cikyànàya pra samànànàü jyaiùñhyam àpnoti ya evaü veda saü và etad agnim inddhe yac cinoti taü dãpayaty eva çtavyàbhiþ //MS_3,3.3// tamo vai svargaü lokam antarà tiùñhati, età vai jyotiùmatãr iùñakàs, yad dhiraõya÷akalaiþ prokùati vivàsayati và etad yajamànàya jyotir asmin dadhàti sahasraü bhavanti sàhasro vai prajàpatiþ prajàpatim evàpnoti yàvad vai sahasraü tàvad ito 'sau lokaþ svargasya lokasya samaùñyai, imà me agnà iùñakà dhenavaþ santv iti dhenavo vai nàmaità iùñakàs, etàbhir vai prajàpatir yadyad akàmayata tatad aduha yadyad evaitàbhir yajamànaþ kàmayate tattad duhe, çtuùñhàþ stha çtàvçdhà iti, çtuùñhà evainà akçta çtàvçdhas, ghçta÷cyuto madhu÷cyutà iti ghçta÷cyuta evainà akçta madhu÷cyutas, årjasvatãþ payasvatãr iti, årjasvatãr evainà akçta payasvatãþ svadhàyinãþ kulàyinãr iti kulàyinãr hy etàs, viràjo nàma kàmadughà iti yatra và ado devebhyaþ kàmadughàþ kàmam aduhra tad età api duduhre tat puùñim evaitàbhir avarunddhe, amutràmuùmiül loka iti, amuùmai hi lokàyàgni÷ cãyate rudraü vai devà yaj¤àd antaràyan, tàn àyatayàbhiparyàvartata tasmàd và abibhayus te devàþ prajàpatim evopàdhàvan, sa prajàpatir eta¤ ÷atarudriyam apa÷yat tenainam a÷amayat tad ya evaü veda vedàha và enaü prajàpatis, nainam eùa devo hinasti yatra rudraþ prajàþ ÷amàyeta tad udaï paretyetad eva vadaü÷ cakramyeta svàyàü và etad di÷i svena bhàgadheyena rudraü ÷amayati jànudaghne prathamaü juhoti, asyà evainaü tena ÷amayati nàbhidaghne dvitãyam antarikùàt tena chubukadaghne tçtãyam, divas tena trir juhoti trayo và ime lokàs, ebhyo và etal lokebhyo rudraü ÷amayati trir amutaþ punaþ pratyavahàraü juhoti yàn eveto rudràn yajati tàn amuto 'vayajati trir ito juhoti trir amutas tat ùañ ùaó và çtavas çtubhyo và etad rudram avayajati samàva¤÷o vibhàjaü juhoti samàvadbhàjo hi rudràõàü bhàgàs, dvàsàhàni juhoti dvàsàhair vai sa tam a÷amayat, dvàsàhair evainaü ÷amayati, arkaparõena juhoti, dvàsàhair vai sa tam a÷amayat, dvàsàhair evainaü ÷amayati, arkaparõena juhoti, arkeõa và etad arkam avayajati yat pàtreõa juhuyàd rudraü prajàsv anvavanayet tasmàd àraõyena juhoti pa÷ur và agniþ sa vai tarhy eva jàyate yarhi cãyate sa bhàgadheyam ichati yathà vatso jàtaþ stanam ichati so 'dhvaryuü ca yajamànaü ca prekùate ya¤ ÷atarudriyaü juhoti svenaivainaü bhàgadheyena ÷amayati yàsà uttaràrdhe jaghanàrdhe ÷roõis tasyàü hotavyam, svàyàü và etad di÷i svena bhàgadheyena pratihçtya rudraü ÷amayati aïgiraso vai svaryanto 'jàyàü gharmaü pràsi¤can, sà ÷ocantã parõaü paràmç÷at so 'rko 'bhavat, yad arkaparõena juhoti, arkeõa và etad arkam avayajati yaü dviùyàt tasya pa÷ånàü saücare nyasyet, yaþ prathama àkramati sa àrtim àrchati //MS_3,3.4// \\ \\ \<÷amayati : FN va Pattern (P) gerundive, (R) và etat>\ \<'rko : FN emended. Ed.: 'rko.>\ a÷mann årjaü parvate ÷i÷riyàõàm ity apaþ pariùi¤can paryeti prajàpater và eùa rasaþ prajàpater eva rasena pariùi¤cati, a÷maüs te kùud iti, a÷mànam eva kùudhàrpayati mayi tà årg iti, àtmann evorjaü dhatte yaü dviùmas taü te ÷ug çchatv iti yam eva dveùñi tam agneþ ÷ucàrpayati triþ pariùi¤can paryeti trayo và ime lokàs, ebhyo và etal lokebhyo 'gneþ ÷ucaü ÷amayati triþ pariùi¤can paryeti trir apariùi¤can, tat ùañ ùaó và çtavas, çtubhyo và etad agneþ ÷ucaü ÷amayati yady abhicared etad eva yajur vadann apariùi¤can punaþ parãyàt, yaivàgneþ ÷uk tayainam arpayati yady abhicaret // idam aham amuùyàmuùyàyaõam amuùmàt putram amuùyàü di÷i prakùiõàmi // iti kumbhaü jaghanyàyàü ÷roõyàü prakùiõãyàt, yat prakùiõàti tasyaivàrtim anv àrtim àrchati, atha yan nàma gçhõàti, àyatanam evàsya chinatti, àgneyapàvamànyàü gàyatraü gàyate pràõo vai pavamànaþ ÷iro gàyatrã yad àgneyapàvamànyàü gàyatraü gàyate ÷ãrùan và etat pràõàn dadhàti, iyaü vai rathantaram antarikùaü vàmadevyam asau bçhat tridhàtur và etad arko nidhãyate, àtmà vai vàmadevyam, pratiùñhà yaj¤àyaj¤iyam, bçhadrathantare pakùau yad bçhadrathantare abhito gàyate, àtmann eva pakùau dhatte yaj¤aü vai devànàü rakùàüsy ajighàüsan, tàni bçhadrathantaràbhyàm evàpàghnata yad bçhadrathantare abhito gàyate rakùasàm apahatyai prajàpater hçdayam apipakùe gàyate tasmàd idam apipakùa àtmano hçdayam ançcaü gàyate tasmàd anasthakaü hçdayam arkyaiþ sàmabhir arkaü pariùñuvanti satanår arko nidhãyate //MS_3,3.5// \\ varuõamenir và eùa etarhy àbhãddhas tiùñhati sa enaü tarhy adhãyàt tasya pràõena vãyàt, maõóåkenàdhyeti tasyaiva pràõena vyeti na gràmyàn pa÷ån hinasti nàraõyàn avakayà vikarùati, apàü và eùà yonir yad avakà, apàü và etad yoninàgneþ ÷ucaü ÷amayati, apàü và etad råpaü yad avakà, apàü và etad råpeõàgneþ ÷ucaü ÷amayati vetasenàdhyeti, apàü và etat puùpaü yad vetasas, apàü và etat puùpeõàgneþ ÷ucaü ÷amayati saptabhir vikarùati sapta vai chandàüsi chandobhir và etad agneþ ÷ucaü ÷amayati, atho brahma vai chandàüsi brahmaõà và etad agneþ ÷ucaü ÷amayati, agnir vai sçùño bhàgadheyam aichat sa prajàpatim evopàdhàvat tasmà annaü pràyachat kaütvàya tad asmai kam abhavat, annaü vai kam annena và etad agnim upacarati kaütvàya kaü hàsmà agniü cikyànàya bhavati parà¤cam adhyeti paràï hi pa÷uþ ÷ànto rathe paràï hi pa÷uþ reto dadhàti, anyàüs te asmat tapantu hetayaþ pàvako asmabhyaü ÷ivo bhaveti, annaü vai pàvakam annena và etad agneþ ÷ucam antardhatte hiraõya÷akalair vyàghàrayati, amçtaü vai hiraõyam, tejo 'gnis, amçtena và etat tejo vyàghàrayati pa¤cabhir vyàghàrayati pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha dvayà vai devà yajamànasya gçham àgachanti yad dadhnà madhusaü÷liùñena vyavokùati tàn eva prãõàti sarvam anu vyavokùati sarvàn evainàn prãõàti tisçbhir vyavokùati trivçd dhy agnis triùñubbhir vyavokùati, indriyasyàvaruddhyai, annavatãbhir vyavokùati, annàdyasyàvaruddhyai darbhagurumuùñinà vyavokùati saü hi pràjàpatyaþ pràõair và eùa vyçdhyate 'gnim adhyeti yad àha pràõadà apànadà iti pràõàn evàtman dhatte prajayà ca và eùa pa÷ubhi÷ ca vyçdhyate yo 'gnim adhyeti prajà vai varcaþ pa÷avo varivas, yad àha varcodhà varivodhà iti prajàü caiva pa÷åü÷ càtman dhitvàvarohati //MS_3,3.6// \<÷amayati : FN emended. Ed.: ÷amamati.>\ \\ indro vai vçtram ahan, sa pràï apadyata sa padyamànà indraü ùoóa÷abhir bhogaiþ paryagçhõàt sa và agninaiva vçtrasya bhogàn apidahya vai÷vakarmaõàbhyàü pàpmanas tamaso niramucyata, agnis tigmena ÷ociùeti yaj juhoti, agninà và etat pàpmano bhogàn apidahya vai÷vakarmaõàbhyàü pàpmanas tamaso nirmucyate nànà juhoti såktayor nànàvãryatvàya ùoóa÷agçhãtena juhoti ùoóa÷abhir hi sa taü bhogaiþ paryagçhõàt, etena vai sa vçtrasya bhogebhyo niramucyata tat pàpmana evaitena bhogebhyo nirmucyate, athaitad apratiratham etena vai devà asuràn pratyajayan, tad apratirathasyàpratirathatvam, tad apraty evaitena yajamàno bhràtçvyaü jayati, etenaiva yàjayet saügràme jayati saügràmam etenaiva yàjayed bhràtçvyavantaü yo vàsya priyaþ syàt tam, bhavaty àtmanà paràsya bhràtçvyo bhavati, etena vai bharadvàjaþ pratardanaü daivodàsiü samanahyat sa ràùñram abhavat, yaü kàmayeta ràùñriyam ayaü ràùñraü syàd iti tam etena saünahyet, ràùñraü ha bhavati, etena vai devà viràjam abhyajayan da÷ànvàha da÷àkùarà viràñ, viràjam evaitenàbhijayati dakùiõato vai devànàü yaj¤aü rakùàüsy ajighàüsan, tàni và apratirathenaivàpàghnata yad brahmàpratirathaü dakùiõato vadann eti rakùasàm apahatyai //MS_3,3.7// \\ ud enam uttaraü nayeti samidhà àdadhàti prahriyamàõàyaivàsmai bhàgam akas tisra àdadhàti trivçd dhy agnis, ud u tvà vi÷ve devà iti vi÷ve hãdaü devàþ smo yan manuùyàs, agne bharantu cittibhir iti yasmà eva cittàyàgnir àdhãyate tenainaü cittena samardhayati pa¤ca di÷o daivãr yaj¤am avantu devãr iti, imà evainaü pa¤ca di÷o 'nu tejasvinaü karoti, ukthapatrà ãóyo gçbhãta iti, utthapatro hy eùa parigçhya yaj¤am àyann iti parigçhya hy etaü yanti harike÷aþ såryara÷miþ purastàd iti, asau và àdityo harike÷aþ såryara÷miþ purastàt savità jyotir udayaü ajasram ity àha prasåtyà eva tasya påùà prasave yàti vidvàn iti pa÷avo vai påùà pa÷ån evàvarunddhe tato vàkà à÷iùo no juùantàm iti, à÷iùàü và eùa dohas, à÷iùa eva duhe, indraü vi÷và avãvçdhann iti vçdhadvatyà yanti vçddhim evopayanti, anuùñubhà yanti vàg và anuùñup, vai÷vadevã vàk, vai÷vadevo 'gnis tasmàd anuùñubhà yanti ùaóbhir àgnãdhràd yanti ùaó và çtavas, çtubhir eva yanti vimàna eùa divo madhya àstà ity a÷mànaü sàdayati vimàno hy asà àdityaþ svargasya lokasya sumnahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùad iti, à÷ãr evaiùa devahår yaj¤a à ca vakùad yakùad agnir devo devaü à ca vakùad iti, à÷iùa evaiùa parigrahas, vàjasya mà prasavenodgràbheõodajigrabhad iti, asau và àditya udgràbhas, eùa nigràbhas, udyan và etad yajamànam udgçhõàti nimrocann asya bhràtçvyaü nigçhõàti, udgràbha÷ ca nigràbha÷ ceti brahma và udgràbhas, brahma nigràbhas, brahmaõà và etad yajamànam udgçhõàti brahmaõàsya bhràtçvyaü nigçhõàti, athà sapatnàn indràgnã me viùåcãnàn vyasyatàm iti, ojo vai vãryam indràgnã ojasà và etad vãryeõa yajamàno bhràtçvyaü viùva¤caü vinudate caturbhir àhavanãyàd yanti catvàri vai chandàüsi chandobhir eva yanti, atho brahma vai chandàüsi brahmaõaiva yanti //MS_3,3.8// \\ \\ \\ kramadhvam agninà nàkam ity àha svargasya lokasya samaùñyai divaþ pçùñhaü svar gatveti pçùñhena hi yanti, årjaü no dhehi dvipade catuùpadà iti dvipàtsu caiva catuùpàtsu ca pa÷uùårjaü dadhàti, iyakùamàõà bhçgubhiþ saheti bhçgavo hy agre yaj¤enàrdhnuvann çddhyai pçthivyà aham ud antarikùam àruham antarikùàd divam àruham iti, eùàü và eùa lokànàü samàrohaþ pa¤cabhir àkramate pàïkto yaj¤as, yaj¤ena và etad yaj¤am abhyàrohati, apratinodàya kçùõàyàþ ÷vetavatsàyàþ payasà juhoti, ahar vai vatsas, ràtrir màtà, ahne và etad ràtrãü pradàpayati pratte ha và ahoràtre duhe ya evaü veda sarve vai pa÷avo nànàråpàþ santaþ paya eva praty ekaråpà, yad eva pratyekaråpàs tad enàn praty avarunddhe naktoùàsà, agne sahasràkùa suparõo 'si garutmàn pçùñhe pçthivyàþ sãdeti, eùa và etal lokeùu jyotiùmantam agniü nidhatte, atho pràõànàü vidhçtyai dvàbhyàü sàdayati dvipàd yajamànaþ pratiùñhityai, àjuhvànaþ supratãkaþ purastàd ity àha svargasya lokasya samaùñyai tàü savitur vareõyasya citràm iti, etaü vai kaõvaþ ÷ràvayaso 'gner dohaü vidàücakàra, agner và eùa dohas, agniü và etenàgnicid duhe sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda vidhema te parame janmann agnà ity àha çddhyà eva preddho agne dãdihi puro nà iti, eùà vai karõakavatã sårmy ajasraü jyotis, ajasraü vàvàsmà etaj jyotir apyadhàt, etàü vai vàsiùñhaþ sàtyahavyaþ sattriõà àsãnàn papracha vida karõakavatãü sårmãm iti vidmeti hocur yà vaneùu tàü vidmeti pa÷avo và etasyàþ karõàþ pa÷umàn bhavati, etàü vai vajraü ÷ataghnãü vighnãü devà asurebhya upapràvartayan, teùàü ÷atatarham atçühan, tad etàm eva vajraü ÷ataghnãü vighnãü yajamàno bhràtçvyàyopapràvartayati ÷atatarhaü ha tçühati, agne tam adyeti païktyà juhoti yajamàno vai païktis, yajamànaü và etad viràji pratiùñhàpayàm akar atho païktyaivàhutyà yaj¤am àlabhate sapta te agne samidhaþ sapta jihvà iti, etàvatãr và agnes tanvaþ ùoóhà saptasapta yo và asyaità agniü cikyàno vitarùayati vi ha tçùyati tà evàsya tarpayati citiü juhomi manaseti, eùà và agner adàbhyàhutir vai÷vakarmaõã nainaü bhràtçvyo dabhnoti, agniü cikyànaü pra samànànà jyaiùñhyam àpnoti ya evaü veda, agnir và amanyata na và aham idam abhàgadheyas tejo yaüsyàmãti tad etena bhàgadheyenàyachat, etad và agnir agnihotram agniü và etenàgnicid yachati sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda saü và etad agnim inddhe yac cinoti taü dãpayaty evàgnir agnihotreõa //MS_3,3.9// \\ \\ \\ \\ \\ \\ athaiùo 'gnaye vai÷vànaràya dvàda÷akapàlaþ saüvatsaro và agnir vai÷vànaraþ saüvatsaram eva prãõàti, atho pràhçtàyaivàsmai bhàgam akar àhutãnàü vai pratiùñhityà yajamànaþ pratitiùñhati, àhutãnàm apratiùñhityà na pratitiùñhati yad etaü juhoti, àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nupratitiùñhati yaj¤aü yajamànas, atho kàmo vai vai÷vànaras, yatkàmo bhavati saü hàsmai sa kàmo namati yat pràï paryàvarteta daivãr vi÷o muhyeyus, yad dakùiõà yamadevatyà syàt, yat pratyaï sauryas, yad udaï raudras, çju hotavyaþ pratiùñhityai sarvahutaü karoti pratiùñhityai kùatraü vai vai÷vànaras, viõ màrutàs, yad etaü hutvà màrutàn juhoti vi÷aü và etat kùatràya niyunakti, atho vi÷am eva kùatràyànukàü karoti, agnimukhàn vai prajàpatiþ pa÷ån asçjata pa÷avo màrutàs, yad etaü hutvà màrutàn juhoti, agnimukhàn evàsmai prajàpatiþ pa÷ån prajanayati saptakapàlà bhavanti saptasapta màrutà gaõàs tasmàt saptakapàlàs, gaõenagaõena juhoti gaõa÷a eva marutaþ prãõàti yo 'raõye 'nuvàkyo gaõas tan madhyato juhuyàt kùatraü và eùa marutàü vió itare vi÷o và etat kùatraü madhyameùñhaü karoti yadi kàmayeta vi÷à kùatraü hanyàm iti yo 'raõye 'nuvàkyo gaõas tam itarair gaõair mohayet, vi÷à và etat kùatraü hanti yadi kàmayeta kùatreõa vi÷aü hanyàm iti yo 'raõye 'nuvàkyo gaõas tenetaràn gaõàn mohayet kùatreõa và etad vi÷aü hanti tasya triùñubhau yàjyànuvàkye syàtàm ojo vai vãryaü triùñup, ojo và etad vãryaü vi÷a àdàya kùatràyàpidadhàti yadi kàmayeta kùatreõàsya kùatraü hanyàü pra svàd àyatanàc cyaveteti yo 'raõye 'nuvàkyo gaõas tenàgniùñhaü rathavàhanaü vyaïgayet kùatraü và eùa marutàm agniùñhaü rathavàhanam, kùatriyasya kùatraü bibharti kùatreõaivàsya kùatraü hanti pra svàd àyatanàc cyavate, indraü daivãr vi÷o maruto 'nuvartmànà iti, etad vai devànàm anuvartma daivãü ca vàvàsmà etad vi÷aü mànuùãü cànuvartmànau karoti saü và etad agnim inddhe yac cinoti taü dãpayaty eva màrutaiþ // ity uparikàõóe stomabhàgo nàma tçtãyaþ prapàñhakaþ //MS_3,3.10// @<[Page III,45]>@ vasor dhàràü juhoti, akëptasya këptyà a÷àntasya ÷àntyà anabhijitasyàbhijityà anavaruddhasyàvaruddhyai saütataü juhoti pràõànàü saütatyà eùàü lokànàü saütatyà annàdyasya saütatyai, avichinnaü juhoti, annàdyasyàvichedàya yad vichindyàt pràõàn vichindyàt, yaü dviùyàt tasya vichindyàt, annàdyam asya vichinatti, akùuc cànnaü ceti, etàni và annasya råpàõi råpair evànnam avarunddhe, agni÷ càpa÷ ceti, eùà và annasya yoniþ sayony evànnam avarunddhe vasor me dhàràsad iti vasordhàràü juhoti ghçtasya và eùà dhàrà yajamànam amuùmiül loka upatiùñhante dvàda÷a dvàda÷àti juhoti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàvarunddhe, ardhendràõi juhoti, ardhendrair vai devà indriyaü vãryam asuràõàm avç¤jata, indriyam evaitair vãryaü yajamàno bhràtçvyasya vçïkte devà÷ ca và asurà÷ càspardhanta te devà indram abruvan, tvayà mukhenemàn jayàmeti so 'bravãt, bhàgo me 'stv iti vçõãùveti, abruvan, so 'bravãt, ardhyo và ahaü devatànàm asànãti tato và ajayan, tasmàd eùo 'rdhabhàg devatànàm, yad ardhendràõi håyante vijityai, indrottamàni bhavanti, indriyaü vai vãryam indras, indriye và etad vãrye tato yaj¤asya yajamànaþ pratitiùñhati, aü÷u÷ ca ra÷mi÷ ceti yaj¤amukhaü và aü÷u÷ ca ra÷mi÷ ca yaj¤amukham evàvarunddhe, adhipati÷ càdàbhya÷ ceti nainaü bhràtçvyo dabhnoty agniü cikyànam, pra samànànàü jyaiùñhyam àpnoti ya evaü veda, ete grahà bhavanti, etàni vai yaj¤asya råpàõi råpair eva yaj¤am avarunddhe sruca÷ ca camasà÷ ceti yaj¤àyudhàni saübharati yaj¤àyudhàny eva saübhçtya yaj¤aü prayuïkte pàtràõi juhoti pàtrair và annam adyate, anuråpeõaivànnàdyam avarunddhe barhi÷ ca vedi÷ ceti, à÷ãr evaiùà, avabhçtha÷ ca svagàkàra÷ ceti pratiùñhityai //MS_3,4.1// agni÷ ca gharma÷ ceti, etad và agner brahmavarcasyam, rucaü caivaitena brahmavarcasaü càvarunddhe tejasvã brahmavarcasã bhavati, çtu÷ ca vrataü ceti, ahoràtre và çtu÷ ca vrataü ca, ahoràtre evàsyaitenàbhãùñe prãte bhavatas, ekà ca tisra÷ ceti devachandasaü và ekà ca tisra÷ ca devachandasam evàvarunddhe catasra÷ càùñau ceti manuùyachandasaü vai catasra÷ càùñau ca manuùyachandasam evàvarunddhe devaloka eva devachandasena çdhnoti manuùyaloke manuùyachandasena, ekà ca tisra÷ ca catasra÷ càùñau ceti roho và eùa eùàü lokànàm, saükràntiþ svargasya lokasya dvyuttareõa vai stomenàdityàþ svargaü lokam àyan, caturuttareõàïgirasau yad etau stomau juhoti svargasya lokasya samaùñyai yugmadayujau và etau somau mithunau prajananàya reta eva dvyuttareõa dadhàti reto hitaü caturuttareõa prajanayati, ekà ca tisra÷ ceti, à trayastriü÷atas trayastriü÷ad devatàs tà evàsyaitenàbhãùñàþ pãtà bhavanti catasra÷ càùñau ceti, aùñàcatvàriü÷atas, aùñàcatvàriü÷adakùarà jagatã jàgatàþ pa÷avaþ pa÷ån evàvarunddhe tryavi÷ ca tryavã ceti, etàni vai vayàüsi pa÷ånàm, pa÷ava eva pa÷ån avarunddhe, àyur yaj¤ena kalpate pràõo yaj¤ena kalpatà iti yaj¤asya và eùà këptis, yaj¤am evaitad acãkëpat, vàjàya svàhà prasavàya svàheti trayoda÷a và età àhutayas trayoda÷a màsàþ saüvatsaraþ saüvatsaraü vàvàsmà etad upadadhàti svarge loke tasminn eva pratitiùñhati stoma÷ ca yaju÷ ceti, annaü vai stoma÷ ca yaju÷ ca, annaü và etad àtman dhitvànnàdo bhåtvà devakùetram antataþ pràvasati, agnir vai vasus tasya và eùà dhàrà sarvàn ha và asmà agnir dohànt sarvàn kàmàn duhe ya evaü veda saü và etad agnir annàdyam inddhe yac cinoti taü dãpayaty eva vasor dhàrayà //MS_3,4.2//MS_3,4.3// \\ vàjaprasavyaü juhoti vàjaü và etenàgnir annàdyam udajayat, vàjam evaitenànnàdyaü yajamànà ujjayati, annasyànnasya juhoti vàjaprasavyàbhis, annaü vai vàjas, annàdyasyàvaruddhyai, ubhayaü gràmyaü càraõyaü ca juhoti, ubhayasyànnàdyasyàvaruddhayai, audumbareõa sruveõa juhoti, årg và udumbaras, årjo 'varuddhyai, devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü sarasvatyà vàcà yantur yantreõa bçhaspatiü sàmràjyàyàbhiùi¤càmãty abhiùi¤ced yadi bràhmaõo yajeta bçhaspatisavo hy eùa indraü sàmràjyàyàbhiùi¤càmãty abhi÷i¤ced yadi ràjanyo yajeta, indrasavo hy eùa kçùõàjine brahmavarcasakàmam abhiùi¤cet, brahmaõo và etad çksàmayo råpam çksàme brahmavarcasam, brahmavarcasam evàvarunddhe bastàjine pa÷ukàmam, pa÷avo vai bastàjinam, pa÷ån evàvarunddhe såyate và eùo 'gnãnàü ya÷ cãyate svenaivainaü savena samardhayati devà oùadhãùu pakvàsv àjãm ayus tà agnir udajayat, agner và eùo 'bhiùekas, annasya và etat såyate savànàü và eùa ekas, bçhaspatisavo và eùa bàrhaspatyo bràhmaõo devatayà svenaiva savena såyate tad àhus, hotavyam eva na hi suùuvàõaþ kaü cana pratyavarohatãti suùuvàõo và eùa devatayà yo 'gnicit, çtavo vai suùuvàõasya ràùñram anubibhrati ùaó và çtavas, çtavo ràùñrabhçtas, yat ùaóbhir juhoti, çtuùv evàsya ràùñraü pratiùñhàpayati te 'smai ràùñram anubibhrati dvàda÷agçhãtena juhoti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe mithunà và età àhutayas tasmai svàhà vañ tàbhyaþ svàhà vaó iti tasminn eva mithune reto dadhàti ratha÷ãrùe saptamaü juhoti di÷àm abhijityai di÷a evàbhijità rathena jãyante, athaite vàtahomàs, agnicito và amutràhoràtre agnicite 'yaü vàyuþ pavate pràõo vai vàyuþ pràõam evàvarunddhe, a¤jalinà juhoti na hy etasyàvadànam asti, atho parigçhãtyà eva pràõo vai vàyus, hastaþ pràõàyopakëptatamas tasmàd a¤jalinà juhoti trir juhoti trayo và ime lokàs, ima evàsmai lokà vàtaü dhunvanti samudro 'si nabhasvàn àrdradànur iti, etàni vai vàyo råpàõi råpair eva vàyum avarunddhe màruto 'si marutàü gaõa iti màruto hi vàyuþ saü và etad agnim inddhe yac cinoti taü dãpayaty eva vàtahomaiþ pràõo vai gàyatrã gàyatraü havirdhànam apàno jagatã jàgataü sadas, vyànas triùñup traiùñubham àgnãdhram asuþ pç÷nis, madhye divyo nihitaþ pç÷nir a÷meti amuü vàvàsyaitan madhyataþ pràõàpànànàü vyavadadhàti pràõànàü dhçtyai, a÷manavamà àgnãdhre sàdayati nava vai pràõàþ pràõàn vàvàsyaitad yajamànaloke dadhàti, ekaviü÷atiü hotriye pratiùñhityai pratiùñhà hy ekaviü÷as, ekàda÷a bràhmaõà¤÷aüsye, ekàda÷àkùarà triùñup, vãryaü tirùñup, vãrya eva pratitiùñhati, aùñàùñà itareùu, aùñàkùarà gàyatrã brahma gàyatrã brahmaõy eva pratitiùñhati ùaõ màrjàlãye ùaó và çtavas, çtavo và etaü dakùiõataþ paryaharanta pitaro và çtavas, atho ùaó vai chandàüsi chandàüsi vàvàsyaitad yaj¤amukhe yunakti sajår abdo àyavobhir iti, età và agner devatàþ purastàdbhàgàs tà eva prãõàti, atho atra vai devànàü priyàs tanvas tà evàvarunddhe sajår abdo àyavobhir iti saüvatsaro và abdas, çtavà àyavànaþ saüvatsara evàsyaitenà çtavo 'bhãùñàþ prãtà bhavanti sajår uùà àruõãbhir iti, uùasam eva prãõàti sajoùà a÷vinà daüsobhir iti, ahoràtre và a÷vinà, ahoràtre evàsyaitenàbhãùñe prãte bhavataþ sajåþ sårà eta÷eneti såryam eva prãõàti sajår vai÷vànara ióayà ghçtena svàheti saüvatsaro vai vai÷vànaraþ pa÷avà ióà pa÷avo ghçtam, saüvatsarà evàsyaitena pa÷avo 'bhãùñàþ prãtà bhavanti darbhastambe juhoti, eùà và asyàmçtacit tanås, amçte và etad agni÷ cãyate hiraõyaü nidhàya juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt svargàya vai lokàya devarahatho yujyate kàmàya manuùyarathas, agniü yunajmi ÷avasà ghçteneti, agniü và etad yunakti tena yuktena svargaü lokaü gachati yat sarvàbhir yu¤jyàd yukto 'sya yaj¤aþ syàd apratiùñhità àhutayas, dvàbhyàü nàpiyunakti, àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nupratitiùñhati yaj¤aü yajamànas tisçbhir yunakti trivçd dhy agnis, yàvàn evàgnis taü yunakti tasmin yukte sarvaü havyaü samàdhãyate pa¤cabhir yunakti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha saü và etam etau tapato ya÷ cãyate ya÷ ca vai÷vànaras, yad apsumatãbhyàü purastàd yaj¤àyaj¤iyasya saümç÷ati ÷àntyai, eùà vai yaj¤asya màtrà yad agniùñomas, bhåma tv evàsyàta årdhvaü kriyate //MS_3,4.4// yo và agniü yogà àgate na yuïkte na yu¤jàneùu yuïkte, agne yukùvà hi ye taveti, agniü và etad yogà àgate yuïkte yuïkte yu¤jàneùu yo và agniü vimoka àgate na vimu¤cate na vimu¤camàneùu vimu¤cate vi te mu¤càmi ra÷anàü vi ra÷mãn iti, agniü và etad vimoka àgate vimu¤cate vi mu¤camàneùu mu¤cate yathà vai punaràdheyam evaü puna÷citis, yo và àdheyena çdhnoti punaþ sa àdhatte yo 'gniü cikyàno manyeta vi syà çdhyatà iti sa etàü puna÷citim upadahãta, api prathamaü cinvàna÷ cinvãtà çddhyai, çdhnoty eva, atho mithunatvàya yàü và agnicid aniùñakà àhutiü juhoti sravati sà tàü sravantãü yaj¤o 'nusravati yaj¤aü yajamànas, yad etàü puna÷citim upadadhàti, àhutãnàü pratiùñhityai tàþ pratitiùñhantãr yaj¤o 'nu pratitiùñhati yaj¤aü yajamànas, aùñopadadhàti, aùñàkùarà gàyatrã gàyatro 'gnis, yàvàn evàgnis taü cinute, aùñau lokaüpçõà upadhàya purãùeõàbhyúhati, aùñàkùarà gàyatrã brahma gàyatrã gàyatryaivainaü chandasà brahmaõà cinute, ekàda÷a lokaüpçõà upadhàya purãùeõàbhyúhati, ekàda÷àkùarà triùñubvãryam, triùñubhaivainaü chandasà vãryeõa cinute dvàda÷a lokaüpçõà upadhàya purãùeõàbhyúhati dvàda÷àkùarà jagatã jàgatàþ pa÷avas, jagatyaivainaü chandasà pa÷ubhi÷ cinute, eùà và agner uttaravedis, etad agnir uttaravedimàü÷ cãyate yo 'syàgniþ purà citaþ syàt tam anvavasàya yajeta yathà và idaü dãpyamàne bhåyo 'bhyàdadhàty evaü vàvàsminn etad abhipårvaü bhåyas tejo dadhàti tad àhuþ kaþ ÷reyàüsaü viùuptaü bodhayiùyatãti yad yajatà àhutyaivainaü vyardhayati gçhàn và eùa kurute yo 'gniü cinute yad và anyato vindate gçhàüs tad àharati ya iùñyà và pa÷unà và somena và yajeta yo 'syàgniþ purà citaþ syàt tam anvavasàya yajeta yathà và idam anyato vittvà gçhàn àharaty evaü tat tad àhuþ punar và sruvà etad yaj¤e kriyate yatraiva kva ca yajeta tad età ekaviü÷atim upadhàya yajeta pratiùñhityai pratiùñhà hy ekaviü÷a iti //MS_3,4.5// \\ samàs tvàgnà çtavo vardhayantv iti samàbhi÷ caivainam çtubhi÷ ca saminddhe saü divyena dãdihi rocaneneti jyotiùmantam evainaü cinute vi÷và àbhàhi pradi÷a÷ catasrà iti tasmàd agniþ sarvà di÷à àbhàti, amutrabhåyàd adha yad yamasya bçhaspate abhi÷aster amu¤cà ity àmayàvinaþ kuryàt, mçtyur vai yamas, brahma bçhaspatis, yàvad eva brahma tenainaü bhiùajyati pratyåhatàm a÷vinà mçtyum asmàd iti, a÷vinau vai devànàü bhiùajau tà asmàn mçtyuü pratyåhatas, ud vayaü tamasas parãti pàpmànam eva tamo 'pahatya svargaü lokam abhyàrohati, àhçto vai haitanàmanaþ sarvater àpàùñher agne÷ cityasya hotàsãt tam abruvan yà apsumatãs tà icheti tasmai và età gandharvàpsarasaþ pràbruvan yad apsumatãþ sàmidhenãr bhavanti ÷àntyai caturviü÷atim anvàha caturviü÷atyakùarà vai gàyatrã gàyatrã yaj¤amukham, yaj¤amukham evàlabdha, atho caturviü÷atir và ardhamàsàþ saüvatsaras, eùa và asthità ÷rãr yat saüvatsaras, na và eùa ÷riyelayati na hàsya ÷rãr ilayati gàyatrãr anvàha tejo vai gàyatrã brahmavarcasam, teja eva brahmavarcasam avarunddhe triùñubho 'nvàha, ojo vai vãryaü triùñubh, oja eva vãryam avarunddhe yad gàyatrya÷ ca triùñubha÷ ca bhavanti tenaiva tad ubhayam avarunddhe yà àgneyãr aniruktàs tàþ kàryàs, aniruktam iva hy etad avyàvçttam, vyàvçtaü pàpmanà bhràtçvyeõa gachati tà agnãùomãyasya pa÷oþ kuryàt ko hi devakùetraü dvir abhyàrokùyatãti tisro ràtrãr bhçtvàgni÷ cetavyà ity àhus tripadà viràñ, viràjam evàpnoti ùaó ràtrãr bhçtvàgni÷ cetavyà ity àhuþ ùaó và çtavaþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti da÷a ràtrãr bhçtvàgni÷ cetavyà ity àhus, da÷àkùarà viràñ, viràjam evàpnoti dvàda÷a ràtrãr bhçtvàgni÷ cetavyà ity àhus, dvàda÷a màsàþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti caturviü÷atiü ràtrãr bhçtvàgni÷ cetavyà ity àhus, caturviü÷atir và ardhamàsàþ saüvatsaraþ saüvatsaram anu viràó àyattà viràjam evàpnoti màsaü bhçtvàgni÷ cetavyà ity àhus, màsa÷a eva saüvatsaram àpnoti, aùñau và etan màso vasavo 'bibhrus ta imaü lokam àjayan gàyatrãü chandas, ekàda÷a rudràs te 'ntarikùaü lokam àjayaüs triùñubhaü chandas, dvàda÷àdityàs te 'muü lokam àjayan jagatãü chandas ta àrdhnuvan, çdhnoti ya evaü vidvànt saüvatsaram agniü bibharti tasmàd àhuþ saüvatsarabhçta evàgnir iti, athaità àpriyaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa età àprãr apa÷yat tàbhir àtmànam àprãõãta, agnir vai prajàpatis, yad età àpriyo bhavanti, agnim evaitàbhir yajamànà àprãõãte loma÷aü và etac chandaþ pa÷avyam ånàtiriktam, prajananàya viràjo bhavanti viràó vai sarvàõi chandàüsi sarvàõy evàsya chandàüsy upahitàni bhavanti tà vi÷vacitaþ kuryàt pràõà và età jyàyasãr iva ca kanãyasãr iva ca bhavanti jyàyàüsa iva ca hãme kanãyàüsa iva ca pràõàþ pràõàn evàtman dhatte //MS_3,4.6// \\ yasyàgnir ukhyo 'nugachati yathà putro jàtaþ pramãyata evaü tat, yady anugachet tàm evokhàü punaþ parãndhãta, eùà và agner yoniþ svàd evainàü yoneþ prajanayati, ã÷varo và eùo prajanitor yo 'gniü cinute // yàs te agna àrdrà yonayo yàþ kulàyinãr ye te agnà indavo yà u nàbhayaþ / tàbhiù ñvam ubhayãbhiþ saüvidànaþ prajànaüs tanveha niùãda // iti yad eùàrdrà yonimati ÷àntyai prajà vai kulàyam, pa÷avaþ kulàyam, yat kulàyinãþ prajàtyai havirbhåto và eùa yo 'gniü cinute yo 'gniü citvàn yasya striyam upaiti yathà haviþ skannam evaü syàt, yathà haviùe skannàya pràya÷cittim ichanty evam asmai pràya÷cittim icheyus, yady upeyàn maitràvaruõyàmikùayà yajeta maitràvaruõatàm evopaiti, àtmano 'skannatvàya pa÷ur và agnis, yo vai pa÷uü purastàd upacarati hinasti và enaü sa tasmàt purastàt pratya¤caü nàkràmati tasmàd u pa÷càt prà¤cam upacarati, àtmano 'hiüsàyai yo vai yathàvçttam agniü cinute yathàråpaü prajà÷ ca çtava÷ ca kalpante yà dakùiõàvçtas tà dakùiõata upadadhàti yàþ savyàvçtas tà uttaratas tryàlikhitàþ pa÷càt pràcãr upadadhàti yathàvçttaü và etad agniü cinute yathàråpaü prajà÷ ca çtava÷ ca kalpante sasatyo 'gni÷ cetavyà ity àhuþ // bhår bhuvaþ svaþ // iti purastàt svayamàtçõõà yàvad etad vai vàcaþ satyam, sasatyam evàgniü cinute pràõo vai svayamàtçõõà, amçtaü hiraõyam, yad dhiraõyeùñakàm upadhàya svayamàtçõõàm upadadhàti, amçta evàsya pràõàn dadhàti tejo 'si tejo me yacheti hiraõyeùñakà upadadhàti, etàbhir và ime lokà vidhçtàs, atho etàbhir evàgniü cinute, ime lokàþ prabhànti devà asuràn hatvà mçtyor abibhayus te chandàüsy apa÷yan, tàni pràvi÷an, tebhyo yadyad achadayat tenàtmànam achàdayanta tac chandasàü chandastvam, citiücitim upadhàyàgneyyà dhàma chando 'bhimç÷ati svàm eva devatàm upapravi÷ati, àtmano 'hiüsàyai // ÷yenacitiü cinvãta svargakàmaþ ÷yeno vai bhåtvà gàyatry amuü lokam apatat svargasya lokasya samaùñyai rathacakracitiü cinvãta bhràtçvyavàn rathacakraü vai vajraü kçtvà devà asurebhya upapràvartayan, teùàü ÷atatarham atçühan, tad etàm eva vajraü kçtvà yajamàno bhràtçvyàyopapravartayati ÷atatarhaü ha dçühati praugacitiü cinvãta bhràtçvyavàn ubhayato vai devàn asuràþ parãyattà àsan purastàd anye pa÷càd anye tàn và etena vyanudanta tad bhràtçvyasya và eùa vinodas, droõacitiü cinvãtànnakàmas, droõena và annam adyate, anuråpeõaivànnàdyam avarunddhe pa÷càccarur bhavati, anuråpatvàya ÷ma÷ànacitiü cinvãta yaþ kàmayetà¤jasà pitçlokam upeyàm iti, a¤jasà pitçlokam upaiti, upa cànyaü cinvãta gràmakàmas, yathaivaitam upacinoty evam asmai gràmam upacinoti samåhyaü cinvãta pa÷ukàmas, yathaivaitaü samåhaty evam asmai digbhyaþ pa÷ånt samåhati //MS_3,4.7// \\ \\ prajàpatir và etam agre 'gnim acinuta çtubhiþ saüvatsaram, vasantena purastàd acinuta grãùmeõa dakùiõaü pakùaü varùàbhir uttaraü ÷aradà puchaü hemantena madhyam, brahmaõaiva purastàd acinuta kùatreõa dakùiõaü pakùaü vi÷ottaraü pa÷ubhiþ pucham à÷ayà madhyam etàvad và asti yàvad evàsti tat spçõoti tad avarunddhe svargàya vai lokàyàgni÷ cãyate vajra ekàda÷inã yad ekàda÷inãü minuyàd vajraþ purastàd avagçhõãyàt, asvargyaþ syàt, yan na minuyàd apa÷uþ syàt, ekayåpa ekàda÷a pa÷avo niyujyàs tena pa÷avyàs tena svargas, yat pakùasaümitàü minuyàt kanãyàüsaü yaj¤akratum upeyàt kanãyasãü prajàü kanãyasaþ pa÷ån kanãyo 'nnàdyaü pàpãyànt syàt, atha yad vedisaümitàü minoti jyàyàüsaü cinute jyàyàüsam eva yaj¤akratum upaiti bhåyasãü prajàü bhåyasaþ pa÷ån bhåyo 'nnàdyaü vasãyàn bhavati, eùà và agner uttaravatã nàma citis, uttaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda dvedhà và agniü cikyànasya ya÷a indriyaü gachaty agniü và gachaty àtmànaü và // rucaü no dhehi bràhmaõeùu rucaü ràjasu dhàraya / rucaü vi÷yeùu ÷ådreùu mayi dhehi rucà rucam // iti yaj juhoti, àtmànaü và etad agner ya÷asàrpayati, ã÷varo và eùa du÷carmà bhavitor yo 'gnim adhyeti // tat tvà yàmi brahmaõà vandamànas tad à÷àste yajamàno havirbhiþ / aheóamàno varuõeha bodhy uru÷aüsam à nà àyuþ pra moùãþ // iti yaj juhoti ÷àntir và eùàgner guptir àtmanas, vayo và agnis tasmàd agnicità pakùiõo nà÷itavyaü no agnividà yad a÷nãyàt tam evà÷nãyàt sa enam àrtiü ninayet prajàpatir và etam agre 'gnim acinuta jyaiùñhyakàmaþ sa jyaiùñhyaü mahimànam agachat, jyaiùñhyaü mahimànaü gachati ya evaü vidvàn agniü cinute prajàpatiþ prajàþ sçùñvà tà anupràvi÷at so 'bravãt, yo metaþ saücinavadardhnuvat sa iti taü devàþ samacinvan, ta àrdhnuvan, tac cityasya cityatvam, tad ya evaü vidvàn agniü cinoti prajàpatim eva saücinoti, çdhnoti tasmàd àhuþ prajàpaticita evàgnir iti //MS_3,4.8// devebhyo và agniü cikyànebhyo na vyauchat te 'gnà àhutim ajuhavus tubhyam agre vyucha tathàsmabhyaü vivatsyatãti tayàgnaye vyauchat, vy agnayà auchat, nàhutyai vyauchat tasyà àhutyai yaj¤ena vyauchat, vy àhutyà auchat, na yaj¤àya vyauchat tasmai yaj¤àya dakùiõayà vyauchat, vi yaj¤àyauchat, na dakùiõàyai vyauchat tasyai dakùiõàyai bràhmaõena vyauchat, vi dakùiõàyà auchan na bràhmaõàya vyauchat tasmai bràhmaõàya brahmaõà vyauchat, vi bràhmaõàyauchat, na brahmaõe vyauchat tasmai brahmaõe tapasà vyauchat, età vai tapaþparàrdhà vyuùñayaþ ÷vovasãyasy asmai vyuchati ya evaü vidvàn vyuùñãr upadhatte yo vai yathàpårvaü vyuùñãr veda yathàpårvam asmai vyuchati, auùasã vàva prathamà vyuùñir vyavàó iti và àhus, yad auùasy udeti yad vyuchati yad agnir àdhãyate yat sårya udeti yad dhastà avanenikte yad a÷nàti yat pibati, età vai yathàpårvaü vyuùñayas, yathàpårvam asmai vyuchati ya evaü vidvàn vyuùñãr upadhatte //MS_3,4.9// yo và agnim ayonim anàyatanaü cinute 'yonir anàyatano bhavati, àpo và agner yonis, yat kumbheùñakà upadadhàti yonimantam evàyatanavantam agniü cinute yonimàn àyatanavàn bhavati, adharasapatno 'gni÷ cetavyà ity àhus, àpo và agneþ sapatnas, yat kumbheùñakà upadadhàti, adharasapatnam evàgniü cinute 'dharo 'smàt pàpmà bhavaty adharaþ sapatnaþ ÷ug và agnis, àpaþ ÷àntis, yat kumbheùñakà upadadhàti ÷àntyai yat kumbhà÷ ca kumbhya÷ ca tan mithunam, yad dvandvam, prajàtyai dvàda÷opadadhàti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe naivàra÷ carus trayoda÷o bhavati, asti màsas trayoda÷as tam evaitenàptvàvarunddhe payasi bhavati yat payas, gràmyaü tenànnàdyam avarunddhe yan nãvàràs, àraõyaü tena tenaiva tad ubhayam avarunddhe // ity uparikàõóe vasordhàrãyaþ caturthaþ prapàñhakaþ //MS_3,4.10// @<[Page III,58]>@ à và eùa prajàpataye vç÷cate yaþ ÷ira upadadhàti netaràõy aïgàni, asthicid asya ÷ma÷ànacid bhavati yad etàü puruùacitim upadadhàti na prajàpatayà àvç÷cate, anasthicid asyà÷ma÷ànacid bhavati ùañtriü÷atam età upadadhàti ùañtriü÷adakùarà bçhatã bàrhatàþ pa÷avas, bàrhataþ puruùaþ puruùasya pratimopadhãyate sa hy eùa dhãyate, eùa ha tv eva yajamàno 'muü lokaü nàti pramãyate yasyaità upadhãyante //MS_3,5.1// athaitàþ pa¤càpa¤cãnàþ ÷ithira iva và agni÷ cityas, yat pa¤càpa¤cãnà upadadhàti, agner dhçtyà a÷ithiratvàya pa¤copadadhàti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha bhåyaskçd asi varivaskçd asãti, agnà eva bhåmànaü dadhàti bhåyàn prajayà pa÷ubhir bhavati, apsuùad asi gçdhrasad asãti vayo và agniþ samikùyam evainaü vayaþ karoti vayo bhåtvà svargaü lokam eti yasyaità upadhãyante //MS_3,5.2// citaþ stha paricitaþ stheti ÷arkaràþ pari÷rayati ya¤ ÷arkarà apari÷ritya sikatà nivaped retaþ siktaü paràsicyeta, atha ya¤ ÷arkarà apari÷ritya sikatà nivapati retasaþ siktasya parigçhãtyai //MS_3,5.3// vi và eùa yaj¤a÷ chidyate yad asaüsthitaü pa÷um utsçjanti saü ha sma và etam à÷okeyaþ sthàpayati, àjyena saüsthàpyam, yaj¤asya saütatyà avichedàya //MS_3,5.4// @<[Page III,59]>@ svargaü và eùa lokam anvàrohati yo 'gniü cinute yad anvàrohàn juhoti svargam evainaü lokaü gamayitvàtha kàmaü carati // ity uparikàõóe pa¤camaþ prapàñhakaþ //MS_3,5.5// àgnàvaiùõavam ekàda÷akapàlaü nirvapet, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha, agnir vai yaj¤asyànto 'vastàt, viùõuþ purastàt, ubhayata eva yaj¤asyàntà àlabdha tad àhus, na çta indràd yaj¤o 'stv iti yad aùñàkapalas tenàgneyas, yat trikapàlas tena vaiùõavas, yad ekàda÷akapàlaþ saüpadyate tenaindras, agnir vai yaj¤asya pavitram, viùõur yaj¤aþ pavitrapåtam eva yaj¤am àlabdha medhasya và etad yaj¤asya råpaü yat puroóà÷as tasmàt puroóà÷a eva kàryas, carå kurvanti dhenvà vai ghçtaü payas, anaóuhas taõóulàs tan mithunam, mithunam evàsya yaj¤amukhe dadhàti tejo vai ghçtam, tejasa eva prajàyate puruùo và eùa medhàyàlabhyate puruùasyeva hy eùà pratimà yata iva hi råpam, tasmàc carur eva kàryas, vedimati dãkùate vindà iti vai vedimati dãkùate vindate ha vai yo vedimati dãkùate, atho yaj¤apatha evàdãkùiùña vedyà vai devà imam asuràõàm avindata, imàm eva vindate yo vedimati dãkùate, atho yaj¤apatham evàlabdha pràcãnavaü÷aü kurvanti di÷o yad imàü vyakalpayann imàm eva devebhyo 'kalpayann imàü pitçbhya imàm asurebhya imàü manuùyebhyas, devatàm eùa upaiti yo dãkùate devànàm eva di÷am upàvartate pràcãnàm eva di÷am upàvartate, atho devakùetram eva pràvasyati pari÷rayanti, antarhito vai daivàt kùayàn mànuùaþ kùayas, mànuùàd evainaü kùayàd antardadhati, atho rakùasàm ananvavàyàya, eti và eùo 'smàl lokàd yo dãkùate janaü hy eti devalokam abhyàrohati pari÷rayanto 'tirokàn kurvanti tenàsmàl lokàn naiti tenàsmiül loke dhçtaþ purastàt pràyaõaü kuryàt svargakàmasya, asau và àdityaþ svargo lokas, amuùyainam àdityasya sàmakùaü gamayati dakùiõataþ pràyaõaü kuryàd yaü kàmayeta pitçloka çdhnuyàd iti, eùà vai pitãõàü dik pitçloka eva çdhnoti pa÷càt pràyaõaü kuryàt prajàkàmasya pa÷càd vai reto dhãyate reto dãkùitas, reto 'smin dadhàti, uttarataþ pràyaõaü kuryàd yaü kàmayeta manuùyaloka çdhnuyàd iti, eùà vai manuùyàõàü dik, manuùyaloka eva çdhnoti, uttarataþ purastàt pràyaõaü kuryàd yaü kàmayetobhayor lokayor çdhnuyàd iti, ubhayor và etal lokayos, ubhayor eva lokayor çdhnoti sarvataþ pràyaõaü kuryàd yaü kàmayeta sarvàsu dikùv ity çdhnuyàd iti sarvàsu dikùv ity çdhnoti //MS_3,6.1// \\ \\ ke÷a÷ma÷ru vapate dato dhàvate nakhàn nikçntate snàti mçtà và eùà tvag amedhyaü và asyaitad àtmani ÷amalam, tad evàpahate medhya eva medham upaiti, apsu dãkùàü prave÷ayitvà devàþ svargaü lokam àyan yad apsu snàti tàm eva dãkùàm àlabhate, atha yad apo 'vabhçtham abhyavaiti tàü và etad dãkùàü punar apsu prave÷ayati, oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitiþ sa ã÷varo '÷ànto yajamànaü hiüsitos, yat tçõam antardadhàti yajamànasyàhiüsàyai deva÷rud imàn pravapà iti deva÷rud hy etàn pravapate svasty uttaraü a÷ãyeti svasty asya yaj¤asyodçcam a÷ãyeti và etad àha, àpo mà màtaraþ sådayantv iti, àpo hi yaj¤as, ghçtena mà ghçtapvaþ punantv iti devatàbhir evàtmànaü pàvayate vi÷vaü hi ripraü pravahantu devãr iti yad evàsya ripram amedhyam àtmani ÷amalaü tad asmàd adhi pravahanti, ud id àbhyaþ ÷rucir à påta emãti ÷rucir evàbhyo yaj¤iyo medhyaþ påta udeti havir vai dãkùitas, yadà vai havir yajuùà prokùaty atha havir bhavati yad yajuùà snapayati havir evainam akar a÷nàti pràõà và a÷anam, pràõàn evàtman dhitvà dãkùate suùiro vai puruùaþ sa vai tarhy eva sarvo yarhy à÷itas, yad à÷ito bhavati medhya eva medham upaiti yathà và iha dãkùita evaü và eùo 'muùmiül loka eva và atyà÷itasya tiùñhati tasmàn nàtyà÷itena bhavitavyam, tan na sårkùyam à÷itenaiva bhavitavyam, yathaiva kanãyaþkanãyo '÷nãyàd evam a÷nãyàt, yad dhi dãkùitaþ san kanãyo '÷nàti tena dãksita àïkte, abhyaïkte vàsaþ paridhatte, età vai puruùasya tanvaþ satanår eva medhyam upaiti navanãtenàbhyaïkte ghçtaü devànàm àyutaü manuùyàõàm, niùpakvaü gandharvàõàm, svayaüvilãnaü pitãõàm, sarvadevatyaü và etat tasmàn navanãtenàbhyaïkte darbhapi¤julàbhyàü samàyauti tat svid abhya¤janam akar atho abhy evaitad ghàrayati medhatvàya mahãnàü payo 'sãty àha mahãnàü hy etat payas, apàm oùadhãnàü rasà iti, apàü hy eùa oùadhãnàü rasas, varcodhà asi varco me dhehãti, à÷iùam evà÷àste //MS_3,6.2// \\ \\ prasvàïkte prajàtyai, ãùãkayàïkte ÷alasyà hi manuùyà à¤jate satålayàïkte, apatålayà hi manuùyà à¤jate dakùiõaü pårvam àïkte savyaü hi pårvaü manuùyà à¤jate trir anyat trir anyad àïkte, aparimitaü hi manuùyà à¤jate na punar niùevayati punaràvartaü hi manuùyà à¤jate, indro vai vçtram ahan, tasya kanãnikà paràpatat sà trikakubham agachat tadà¤janaü traikakubham àïkte satyaü vai cakùus, neva vàce ÷rad dadhàti satyam evàlabhya dãkùàm upaiti, antar ahaü tvayà dveùo antaràràtãr dadhe mahatà parvateneti parvatena và etad dveùo 'ràtãr antar dhatte cakùuþpà asi cakùur me pàhãti, à÷iùam evà÷àste, årdhvaü càvà¤caü ca pàvayati, årdhva÷ ca hy ayam avàï ca pràõas, yaü dviùyàt tam akùõayà pàvayet pràõàn asya mohayati pramàyuko bhavati citpatis tvà punàtv iti yaj¤o vai citpatis, vàcaspatis tvà punàtv iti vàcaspatir evainaü yaj¤àya pàvayati devas tvà savità punàtv iti savitçprasåta evaitàbhir devatàbhir medhàyàtmànaü pàvayate, achidreõa pavitreõeti, etad và achidraü pavitraü yat såryasya ra÷mayas, achidreõaivainaü pavitreõa punàti tasya te pavitrapate pavitreõeti yaj¤o vai pavitrapatis, yaj¤àya khalu và eùa kam àtmànaü pàvayate // \<àïkte : FN emended. Ed.: àïkte.>\ yaj¤aü ÷akeyam // iti, indro vai vçtram apsv adhyahan, tàsàü yad yaj¤iyaü medhyam àsãt tad udakràmat tà imà oùadhayo 'bhavan, tàsàü và etat tejo yad darbhàs, età vai ÷uùkà àpas, yad evàsàüs tejas tad avarunddhe trayãr và àpo divyàþ pàrthivàþ samudriyàs tàþ sarvà darbho vivasthait tasmàd darbhaþ pavitram, dvàbhyàü pàvayati dve pavitre dvipàd yajàmànas, yàvàn evàsyàtmà taü pàvayati triþ pàvayati triùatyà hi devàs, atho trayo và ime pràõàþ pràõo 'pàno vyànas, yàvàn evàsyàtmà taü pàvayati saptabhiþ pàvayati sapta vai chandàüsi chandobhir evainaü pàvayati, atho brahma vai chandàüsi brahmaõaivainaü pàvayati, ekaviü÷atyà pàvayati da÷a hastyà aïgulayo da÷a pàdyàs, àtmaikaviü÷as, yàvàn evàsyàtmà taü pàvayati trayà vai nairçtà akùàþ striyaþ svapnas, yad dãkùate tenàkùai÷ ca strãbhi÷ ca vyàvartate yàü prathamàü dãkùito ràtrãü jàgarti tayà svapnena vyàvartate yàü prathamàü dãkùito vasati yaj¤aü tayàvarunddhe yàü some krãte prajàü tayà yàü ÷vaþsutyayà pa÷åüs tayà //MS_3,6.3// àkåtyai prayuje agnaye svàheti, àkåtyà và àkåtir yakùyate sya iti prayujaþ khalu và enaü yaj¤àya prayu¤jate medhàyai manase agnaye svàheti medhayà hi manasà yaj¤am a÷nute dãkùàyai tapase agnaye svàheti dãkùayà hi tapasà yaj¤am a÷nute sarasvatyai påùõe agnaye svàheti vàg vai sarasvatã vàcà vyàharati yakùyate sya iti påùà khalu và enaü yaj¤aü pràpipad ya enam apåpuùat, àpo devãr bçhatãr vi÷va÷aübhuvà iti, àpo hi yaj¤as, dyàvàpçthivã uro antarikùeti dyàvàpçthivã và anv antarikùaü yaj¤a upa÷ritas tata eva yaj¤am àlabdha bçhaspatir no haviùà vçdhàtu svàheti brahma vai bçhaspatis, brahmaõà và etat purastàt sarvàn kàmàn àptvà dãkùàm àlabhate yatra và asya yaj¤aþ ÷rito yatrayatropa÷ritas tatastato và etat sarvaü brahmaõà yaj¤aü saübhçtyàlabdha na và ekàhutir dãkùitaü karoti yad etàni juhoti dvitãyatvàya prajàpatir vai yat kiüca manasàdãdhet tad àdhãtayajurbhir evàpnot tad àdhãtayajuùàm àdhãtayajuùñvam, tad ya evaü vidvàn àdhãtayajåüùi juhoti yad eva kiüca manasà dãdhyaj juhoti tad àpnoti, ete vai yaj¤asya saübhàràs, eùa ha tv eva saübhçtasaübhàreõa yaj¤ena yajate yasyaitàni håyante, etad dha sma và àhàruõa aupave÷iþ kim u sa yaj¤ena yajeta yo yaj¤asya saübhàràn na vidyàd iti pa¤cabhir juhoti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha ùaóbhir juhoti ùaó và çtavas, çtuùv eva pratitiùñhati yaj¤o vai sçùñaþ pra sàmàvlinàt pra yajus taü và çg evàyachat, ekà và enam çg ayachat, dvàda÷a yajåüùi nava sàmàni tasmàn navabhir bahiùpavamàne stuvate nava hy enaü sàmàny ayachan, tasmàd vàtsaübandhavido dvàda÷abhir audgrabhaõaü juhvati dvàda÷a hy enaü yajåüùy àyachan, etarhi khalu và eùa sçjyate yarhi dãkùate yad çcaudgrabhaõaü juhoti yaj¤aü và etat sçùñam çcàyachati tasmàd àruõivida çcaudgrabhaõaü juhvati, ekà hy enam çg ayachat //MS_3,6.4// \\ yaj¤o vai prajàpatiþ pràjàpatyam etac chando yad anuùñubh, yad anuùñubhà juhoti svenaivainaü chandasàvarunddhe, ekayà juhoti, eko hi prajàpatis, aniruktayà juhoti, anirukto hi prajàpatiþ pårõayà juhoti pårõo hi prajàpatis, yad ånayà juhuyàd bhràtçvyàya lokam u¤÷iüùet, atha yat pårõayà juhoti na bhràtçvyàya lokam u¤÷iüùati, årjo và etad råpaü yat pårõam, yat pårõayà juhoti yaj¤e và etad årjaü dadhàti vi÷vo devasya netur iti sàvitram, marto vurãta sakhyam iti pitçdevatyam, vi÷vo ràya iùudhyatãti vai÷vadevam, dyumnaü vçõãteti bàrhaspatyam, puùyasà iti pauùõam, sàrasvataþ svàhàkàraþ sarvadevatyà và eùà çk tasmàd eùaikà satyaudgrabhaõaü paribabhåva sarvàbhyo devatàbhyo yaj¤a àlabhyà ity àhuþ sarvadevatyà và eùà çk, yad etayà çcaudgrabhaõaü juhoti sarvàbhyo và etad devatàbhyo yaj¤am àlabhate, anuùñubho và etasyàþ satyàs trãõy aùñàkùaràõi padàny ekaü saptàkùaram, yat saptàkùaraü tasya catvàry akùaràõy ekasmin pada upayanti trãõy ekasmin yatra catvàry upayanti sà jagatã yatra trãõi sà triùñub yad aùñàkùaraü tena gàyatrã yad anuùñup tenànuùñup sarvair evàsya chandobhir hutaü bhavati chandaþpratiùñhàno vai yaj¤as, chandaþsu vàvàsyaitad yaj¤aü pratiùñhàpayàm akaþ svàhàkàreõa khalu và eùà païktiþ pàïkto yaj¤aþ païktipràyaõaþ païktyudayanaþ païktipràyaõam evàsya yaj¤aü païktyudayanam akar atho vàg vai chandàüsi vàcaü và etan madhyata àptvàvarunddhe tasmàd iyaü vàï madhyato vadati madhyato hãyaü vàk prajàpatir vai svàü duhitaram adhyaid uùasam, tasya retaþ paràpatat te devà abhisamagachanta tasmàd dãkùito na dadàti na pacati, athainam abhisaügachante tad udagçbhõan, tad audgrabhaõasyaudgrabhaõatvam, tena yaj¤am atanvanta yaj¤o yad agre vyabhavat sa tredhà vyabhavat sa và çkùv eva tçtãyenà÷rayata sàmasu tçtãyena yajuþùu tçtãyena yà và asya priyà tanår àsãt tayà yajur a÷rayata, uccair çcà kriyata uccaiþ sàmnopàü÷u yajuùà yaj¤asya hy atra priyà tanås, yad yajuùoccaiþ kuryàd yaj¤asya priyàü tanvam uddhçtàü kuryàt, abrahmavarcasã syàn nagnaübhàvukaþ //MS_3,6.5// àhitàgnir và eùa san nàgnihotraü juhoti na dar÷apårõamàsau yajate tad yà àhutibhàjo devatàs tà anudhyàyinãþ karoti kar÷ayata àtmànam, tenaivàsya tad dhutaü bhavati devà asuràn hatvaibhyo lokebhyaþ pràõudanta teùàm asavo manuùyàn pràvi÷an, tad idaü ripraü puruùe 'ntar atho kçùõam iva cakùuùy antar, tan nà÷nãyàt, asuryam evàpahate yadà vai puruùe na kiücanàntar bhavati yadàsya kçùõaü cakùuùor na÷yaty atha medhyo yadi kuryàn naktaü kuryàt, asuryo vai ràtris, asåryam evàsåryaü kriyate vàcaü và etad dãkùayantãti ha smàhàruõa aupave÷is, ya utà¤jàno 'bhya¤jàno 'tha dãkùitavàdaü vadati sa vàva dãkùita iti sàyaü pràtar vai manuùyàõàü devahitam a÷anam atinãya sàyama÷anam atinãya pràtara÷anaü vrataü vratayati mànuùasya vyàvçttyai, adantãti vai gà àhus, a÷nantãti manuùyàn juhudhãti devebhyas, athavà etam àhuþ // \\ \\ vratam upehi vratya // iti vrataü hy etasya vratena yaj¤aþ saütatas, vratenaiva yaj¤aü saütanoti, abhyardho và çksàme yaj¤àd àstàü tayor yau mahimànà àstàü tà apanidhàya yaj¤am upàvartetàm, tau mahimànà ahoràtre abhavatàm, tayor và etad råpaü yat kçùõàjinasya ya¤ ÷uklaü tad ahno råpam, yat kçùõaü tad ràtres tau và etan mahimànà anvàrabhate saüpàraõàya saü mà pàrayatà iti, ahoràtre mithunaü samabhavatàm, tayos tejo 'pàkràmat tat kçùõaü pràvi÷at tad và etad anvàrabhate dyàvàpçthivã mithunaü samabhavatàm, tayor vãryam apàkràmat tat kçùõaü pràvi÷at tad và etad anvàrabhate yathà và idaü nàvaü pàraü tariùyann àrohaty evaü và etad çksàme àrukùat te enam à yaj¤asyodçcaþ saüpàrayatas, yato vai lomàni kçùõàjinasya tato yaj¤as, yato yaj¤as tato devatàs, yad bahirlomaü paryårõuvãtàntarhito dãkùito yaj¤àt syàt, yad antarlomam antarhito yaj¤o devatàbhyas, dve viùåcã pratimucye anantarhito dãkùito yaj¤àd bhavati, anantarhito yaj¤o devatàbhyas, yady ekaü syàd antaü pratibhujet tenaiva tad ubhayam àpnoti havir vai dãkùitas, yad anyatra kùçõàjinàd àsãta yathà haviþ skannam evaü syàd yathà haviùe skannàya pràya÷cittim ichaty evam asmai pràya÷cittim icheyus, chandàüsi ca và eùa devatà÷ càbhyàrohati tàny enam ã÷varàõi pratinudas, yad àha namas te astu mà mà hiüsãr iti namaskàro và eùas, apratinodàya devatà vai yaj¤asya ÷arma yaj¤o yajamànasya yad àha viùõoþ ÷armàsi ÷arma me yacheti devatà và etad yaj¤asya ÷armàkar yaj¤aü yajamànasya prorõute pràvçta iva hi dãkùitas, atho etad iva hi dãkùitasya råpaü yat pràvçtam, tasmàt prorõute vàsaþ paridhatte sarvadevatyaü vai vàsaþ sarvàbhir và etad devatàbhir àtmànaü pari÷rayanti //MS_3,6.6// \<àstàü : < àstàm>\ \<àstàü : FN emended. Mittwede. Ed.: àstàü.>\ \\ yaj¤asya vai sçùñasyolbam anvalambata tad vàsaþ kùaumam abhavat tasmàt kùaumeõa dãkùayanti yaj¤asya sayonitvàya pràcãnamàtrà patnã dãkùayanti, indrasya vai pràcãnamàtrà, indriyaü striyàþ prajà yat pràcãnamàtrà patnã dãkùayanti, indriyam asyàü dadhàti yonir vai dãkùitasya dãkùitavimitam, jaràyu kçùõàjinam ulbaü dãkùitavàsas, nàbhir mekhalà garbho dãkùitaþ svaü và etad yoniü dãkùita à÷aye tasmàd dãkùitena dãkùitavimitàn nànçtubhiþ kramyam eùa hy etasya yonis, ato hy eùo 'dhi prajàyate garbho dãkùitas, yad çta àviþkurvãta datvanto garbhà jàyeran yad ançtu smayeta tejo 'sya paràpàtukaü syàt tasmàn nànçtu smetavyam, tejaso 'paràpàtàya, ajàto vai puruùaþ sa vai yaj¤enaiva jàyate sa vai tarhy eva jàyate yarhy adaþ some krãte prorõutà ito 'gre prorõute, atho hy agre puruùo jàyate sa vai tarhy eva sarvo jàyate yarhy ado 'po 'vabhçtham abhyavaiti tarhi sa tasmàt sarvo nirmucyate trivçtà vai stomena prajàpatiþ prajà asçjata yat trivçn mekhalà bhavati prajananàya trivçd vai vajra udaraü vçtraþ pàpmà kùud bhràtçvyaþ puruùasya yan mekhalàü paryasyate vajram eva sapatnàya bhràtçvyàya praharati yaü dviùyàt taü tarhi manasà dhyàyet, vajram evàsmai praharati stçõuta eva, aïgiraso vai svaryanto yatra mekhalàþ saünyàsyaüs tataþ ÷aro 'jàyata tasmठ÷aramayã, årg và oùadhayas, årjaü và etan madhyata àtmano dhatte prajànàü ca yoktreõa patnã saünahyate mekhalayà dãkùitas, atho mithunatvàya, årdhvaü vai puruùasya nàbher medhyam avàcãnam amedhyam, yan mekhalàü paryasyate medhyasya càmedhyasya ca vidhçtyai devatàbhyo và eùa medhàyàtmànam àlabhate yo dãkùate badhnãta iva và etad àtmànaü yan mekhalàü paryasyate tasmàd và etasyànnam annàdyam àrta iva hy eùa baddhas tasmàd u baddhasyànnam annàdyam, yathà và iha garagãr evaü và eùo 'muùmiül loke yo dãkùitasyànnam atti yaj¤ena tv evàsya tatà unmuktis, havir vai dãkùitas, yad asya juhuyàt tam eva juhuyàt pramàyukaþ syàt sarvàbhyo và eùa devatàbhyà àpyàyate yo dãkùate yad asya juhuyàd yaj¤am asya viduhyàt, upadhãto 'sya yaj¤aþ syàt taü và etad àgate kàle sarvaü saüsphãtaü yaj¤aü devatàbhyo duhet tredhà và etasya pàpmànaü vibhajante yo dãkùate yo 'syànnam atti sa tçtãyam, yo 'syà÷lãlaü kãrtayati sa tçtãyam, yà enaü pipãlikà da÷anti tàs tçtãyam, tasmàd và etasyànnam annàdyam, tasmàd asyà÷lãlaü na kãrtayitavyam, tasmàd dãkùitavàso 'bhartavyam atra hi tàþ pipãlikà yà enaü da÷anti //MS_3,6.7// \<à÷aye : FN emended. Ed.: à÷ayet>\ dakùiõà vai deveùv àsãt, yaj¤o 'sureùu tàü dakùiõàü yaj¤o 'bhyakàmayata tàm abhiparyàvartata tàü samabhavat sa indro 'vet, yo và asmàd yoneþ saübhaviùyati sa idaü bhaviùyatãti tàm indraþ pràvi÷at tatà indraþ samabhavat tatà indro 'jàyata sa jàyamàno 'vet, yo và asmàd yoner anyo mat saübhaviùyati màdçk saübhaviùyatãti tayà sahopaveùñayann ajàyata yan nyaveùñayat tasmàn niveùñità yan niveùñyamànà ÷yàvàbhavat tasmàt kçùõà, indraü ca và eùa prepsati dakùiõàü ca, indrasya ca khalu và etad yonim àlabdha dakùiõàyà÷ càtmànam atho sayonim eva yaj¤am àlabhate kçùiü susasyàm utkçùà iti viùàõayà bhåmyàm upahanti kçùim evàsya sasyena samardhayati yajuùà kaõóåyate yajuùà hi manuùyàþ kaõóåyante vyàvçttyai yajuùà kaõóåyate tasmàd prajà apàmaübhaviùõavaþ pàmaübhaviùõavaþ prajàþ syur yad ayajuùà kaõóåyeta supippalà oùadhãs kçdhãti ÷iraþ kaõóåyate, oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti vàg vai sçùñà caturdhà vyabhavat tato yà atyaricyata sà vanaspatãn pràvi÷at saiùà yàkùe yà dundubhau yà tåõave yà vãõàyàm, daõóaü prayachati tàm evàsmai vàcaü prayachati, atho vajram evàsmai prayachati gopãthàya, àsyadaghnaü prayachati, etàvatã hãyaü vàg vadati, atho etàvatã hi vàcà vãryaü kriyate yad varùãyàüsaü prayachet svàü vàcaü maitràvaruõo vibhajet taü ÷vaþsutyàyàü maitràvaruõàya prayachati tàü ÷vo bhåte maitràvaruõa çtvigbhyo vibhajati // hotar yaja potar yaja neùñar yaja // iti sà saha vaùañkàreõàhavanãyaü gachati tàü puro 'dhvaryur vibhajati // hotar yaja potar yaja neùñar yaja // iti, adhvaryuþ puro vàcaü vibhajati maitràvaruõaþ pa÷càt // svàhà yaj¤aü manasà // iti manasà yaj¤am abhigachanti tata eva yaj¤am àlabdha svàhà divaþ svàhà pçthivyàþ iti dyàvàpçthivã và anv antarikùaü yaj¤a upa÷ritas tata eva yaj¤am àlabdha svàhoror antarikùàd iti, antarikùaü vai yaj¤as, yadi vàto yadi và pa÷avas tata eva yaj¤am àlabdha svàhà vàtàt parigçhõàmi svàheti, ayaü vàva yaþ pavata eùa yaj¤as tam evàlabdha vàcaü yachati yaj¤aü và etad yachati yad vàcaü visçjed yaj¤aü visçjet tad àhuþ punar dãkùayitvà vàg yantavyeti yat punar dãkùayed àhutãr atirecayet, vaiùõavãm anåcya vàg yantavyà viùõur vai yaj¤as, yaj¤am evàlabdha, àgnàvaiùõavãm anåcya vàg yantavyà, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha sàrasvatãm anåcya vàg yantavyà vàg vai sarasvatã vàcà yaj¤aþ saütatas, vàcaiva yaj¤aü saütanoti bàrhaspatyàm anåcya vàg yantavyà brahma vai bçhaspatis, brahmaõà yaj¤aþ saühitas, brahmaõaiva yaj¤aü saüdadhàti //MS_3,6.8// \\ @<[Page III,72]>@ dãkùito 'yam asà àmuùyàyaõaþ // iti, udvadati và àha priyo vai devànàü dãkùitas, devebhya evainaü pràha trir àha triùatyà hi devàs, atho trayo và ime lokàs, ebhya evainaü lokebhyà àvedayati tasmàd dãkùitaü dårठ÷çõvanti, ebhyo hy enaü lokebhyà àvedayati nakùatraü dçùñvà vàcaü visçjate dvau và çtå aha÷ ca ràtri÷ ca, anyam eva çtuü saüpràpya vàcaü visçjate vrataü carateti vàcaü visçjate vrataü hy etasya vratena yaj¤aþ saütatas, vratenaiva yaj¤aü saütanoti daivãü dhiyaü manàmahà iti yajuùà hastà avanenikte yajuùà hi manuùyà avanenijate vyàvçttyai brahmaõaþ sadevatvàya, atho àpo me dãkùàü net pramuùõàn iti, annaü vai manuùyebhyà udabãbhatsata tad evà manuùyeùv adidhãrùan, tad àpo 'bruvan vayaü va etàü ÷undhàma, athopàvartasveti tato 'nnaü manuùyàn upàvartanta ta idam annaü manuùyeùu dhçtam, tasmàd bràhmaõa àhàryàs, àhçte hastà avanenijãta, annàdyasyàvaruddhyai, atho annàya và etad àtmànaü pàvayate ye devà manujàtà manoyujà iti vrataü vratayati, ete vai devà manujàtà manoyujo yad ime pràõàs, eùà và asminn etarhi devatà tàü prãõàti tasyàü hutaü vratayati yad eto 'nyathà vratayet pràõair enaü vyardhayet pramàyukaþ syàt tvam agne vratapà asãti vadet svapsyant suptvà và prabudhya yadi và dãkùitavàdaü vadet, agnir vai devànàü vratapatis tasmàd evàdhi vratam àlabhate nottànaþ ÷ayãta yad uttànaþ ÷ayãteme lokà yayeyus, nàgner adhi paràï paryàvarteta yat paryàvarteta yaj¤àt paryàvarteta nànyatradãkùitaü dãkùitavimitànt såryo 'bhinimrocen nàbhyudiyàt, dãkùitavratam eva tat, yaj¤o vai devànàü na samabhavat taü bhçtyà samabhàvayan yad bhçtiü vanute yaj¤asya saübhåtyai ràsveyat someti yad bråyàd etàvad asya syàn na bhåyas, yad àha, à bhåyo bhareti, aparimitasyàvaruddhyai devaþ savità vasor vasudàveti savitçprasåta evaitàbhir devatàbhir upa pratigçhõàti, àtmano 'hiüsàyai vàyur gopàs tvaùñàdhipatiþ påùà pratigrahãteti vàyum evàsàü goptàram akas tvaùñàram adhipatiü påùaõaü pratigrahãtàram àpo vai yaj¤as, yad apo dãkùito 'vagàheta yaj¤am avakç÷nãyàt, yad àha devãr àpo apàü napàd iti yad evàsàü yaj¤iyaü medhyaü tan nàkràmati yad apo dãkùito 'vagàheta vihradinãþ syus tasmàn nàvagàheta yady avagàheta loùñaü vimçõaüs taret tam eva setum anusaütarati na vai dãkùitaü tarantaü devatà anutaranti, araõibhyàü saha tarati sahaiva devatàbhis tarati na vai dãkùitaü tarantaü yaj¤o 'nutarati rathàïgena saha tarati sahaiva yaj¤ena tarati //MS_3,6.9// amuü và àdityaü sarvà vàco gachanti tà udyati sarvàþ sçjyante yad àha yàþ pa÷ånàm çùabhe vàcà iti sçjyamànàü và etad vàcaü punar àlabhate vàyave tveti naùñàm anudi÷ati varuõàya tvety apsu magnàm, rudràya tveti mahàdevàhatàm, nirçtyai tvety avasannàm indràya tveti vleùkahatàü yà và saü÷ãyeta marudbhyas tveti hràdunihatàm ete vai devà bhçtyà skannabhàgàs tàn eva prãõàti devebhyo và anyà dakùiõà dãyante manuùyebhyo 'nyàs, età vai devebhyaþ pratyakùaü dakùiõà dãyanta etàbhir vai bhåyo 'varunddhe yad u cetaràbhir devà÷ ca và asurà÷ càspardhanta, etàvàn vai tarhi yaj¤a àsãd agnihotraü dar÷apaurõamàsau càturmàsyàni te devà yaj¤am apa÷yan, tenàdãkùanta teùàü yad agnihotram àsãt tad vratam upàyan, tasmàd vivratena bhavitavyam, dvir hy agnihotraü håyate yad agnãùomãyaü pårõamàse havir àsãt tam agnãùomãyaü pårvedyuþ pa÷um àlabhanta yad aindràgnam amàvàsyàyàü tam àgneyaü ÷vo bhåte pa÷um àlabhanta vai÷vadevaü pràtaþsavanam akurvata varuõapraghàsàn màdhyaüdinaü savanam, sàkamedhàn pitçyaj¤am, tryambakàs tat tçtãyasavanam, tasmàt tçtãyasavane vi÷vaü råpaü ÷asyate vi÷vaü hy etad råpam, tam eùàü yaj¤am asurà õànvavàyan, tena và enàn apànudanta tato devà abhavan paràsuràs tad ya evaü veda bhavaty àtmanà paràsya bhràtçvyo bhavati te 'dhvçto 'yam abhåd ity apàkràman, tad adhvarasyàdhvaratvam, tasmàd ekavratena bhavitavyam, sakçd dhy agnihotraü håyate // \\ iti tçtãyakàõóa àgnàvaiùõavaü nàma ùaùñhaþ prapàñhakaþ //MS_3,6.10// @<[Page III,75]>@ akëptaü và idam àsãt, di÷o và imà na pràjànan, tad devà anyo 'nyasminn aichan, tan nàvindan, te devà aditim abruvan, tvayà mukhenemà di÷aþ prajànàmeti sàbravãt, bhàgo me 'stv iti vçõãùvety abruvan, sàbravãt, maddevatyam eva pràyaõãyam asat, maddevatyam udayanãyam, màm evànupràyàtha màm anådayàtheti sa eùa àditya÷ carus, aditiü và etad anuprayanty aditim anådyanti tato và imà di÷aþ pràjànan pathyàü yajati imàm eva tena di÷aþ pràjànan yad agnim imàü tena yat somam imàü tena yat savitàram imàü tena yad aditim iyaü và aditis, årdhvà và asyà dik, årdhvàm eva tena di÷aü pràjànan, tato và akalpata, akëptasya vai këptyai pràyaõãyas tad ya evaü vidvàn pràyaõãyena carati kalpate kalpante hàsmà çtavas tato và imà di÷o 'nvapa÷yan yat pathyàü yajati, imàm eva tena di÷am anvapa÷yan yad agnãùomau cakùuùã và agnãùomau, anu tàbhyàü samapa÷yan yat savitàram, savitçprasåtà evemà di÷o 'nvapa÷yan yad aditim iyaü và aditis, asyàü vai pratiùñhàya devà yaj¤am atanvata yat prathyàü yajati vàg vai pathyà vàcam evàvarunddhe yad agnim, devatàs tena yat somam, yaj¤aü tena yat savitàram, prasåtyai yad aditim àdityà và imàþ prajàs tà evàvàruddha tà àdyà akçta yad vai yaj¤asyàntaryanti tac chidram, tena yaj¤aþ sravati tena yajamàno 'gnaye samavadyati, agnir vai samiùñis, agniþ pratiùñhitiþ samiùñyà eva pratiùñhityà agniü prathamaü yajaty agnim uttamam, samànã và eùà devatà pàïktatvàya pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha svastiü yajati yaj¤asya svastyai pathyàü yajati vàg vai pathyà vàcam evànuprayanti tàm uttamàm udayanãye yajati vàg vai pathyà vàcam evànådyanti marutvatãþ pathyàyà çco bhavanti devavi÷à vai marutas, devavi÷àm evàcãkëpat tàü ÷àntàü këptàü manuùyavi÷à anukalpante stenabhaviùõur havir bhavati //MS_3,7.1// \\ \\ \\ juùàõenànya àjyabhàgà ijyante 'thàtra çcobhayato yajati draóhimne '÷ithiratvàya saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd evàdhi yaj¤amukhaü pratanute tad àhuþ pa¤cada÷a sàmidhenãþ kàryàs, na saptada÷a saüvatsarãyasyaivàyanasya saptada÷a kàryàþ saüvatsarasyà çddhyà iti tan na sårkùyam, sapatada÷aiva kàryàþ prayàjavat syàt pràyaõãyam ananuyàjam anuyàjavat syàd udayanãyam aprayàjam ubhayato và etat prayàjànuyàjà yaj¤am abhisaüdhãyate samàno hy eùa yaj¤as, niùkàùaü ca mekùaõaü ca nidadhàti tena yaj¤aþ saütatas, àtmà vai prayàjàþ prayàjànuyàjà devakùetram, yaj¤o devakùetram àkramamàõaþ prajàm antariyàd yad anuyàjàn antariyàt prayàjavat syàt pràyaõãyam anuyàjavat, anuyàjavat syàd udayanãyaü prayàjavat payasi pràyaõãyaþ syàt payasy udayaõãyas, apàü và eta¤ ÷ukriyam apàm eva ÷ukriyam avarunddhe pa÷avo vai ÷ukriyam, pa÷ån evàvarunddhe, atho pràyaõe ca vàvàsmà etad udayane ca pa÷ån dadhàti, àdityaþ pràyaõãyaþ syàd àditya udayanãyas, iyaü và aditis, asyàü và etad yaj¤amukhena pratitiùñhati, asyàm upariùñàt, yatra vai yaj¤asyàrdhe 'gre samçddhaü kriyate kriyamàõaükriyamànaü ha và asya samçdhyate saüsthàpyaü pràyaõãyam, yaj¤asya samçddhyai yàþ pràyaõãye 'nuvàkyàs tà udayanãye yàjyàþ syus, yà udayanãye 'nuvàkyàs tàþ pràyaõãye yàjyàþ syuþ pathaþ pratipraj¤àtyai, atho anusaütatyai yad ato 'nyathà kuryu÷ chambañkuryuþ //MS_3,7.2// iyaü vai kadrås, vàk suparõã chandàüsi sauparõàni gàyatrã triùñub jagatã sà vai kadråþ suparõãm àtmànam ajayat sàbravãt somam àhara tenàtmànaü niùkrãõãsveti sà chandàüsi praiùyat, amutaþ somam àharata tena mà niùkrãõãteti tato jagaty udapatat sà pa÷ubhi÷ càgachad dãkùayà ca tasmàt pa÷avà iti jagatãm àhus tasmàd yadà pa÷ån vindate 'tha dãkùate tatas triùñub udapatat sà dakùiõayà càgachat tapasà ca tasmàt triùñubho loke dakùiõà dãyante tasmàd u madhyaüdine tapas tapanãyam iti tato gàyatry udapatat sà somam àharat tam àhriyamàõaü sàmigandharvo vi÷vàvasur àmuùõàt sa tisro ràtrãr upahçto 'vasat tasmàt tisro ràtrãþ krãto vasati te 'bruvan punar yàcàmahà iti te devà abruvan, strãkàmà vai gandharvàs, vàcam eva saübhçtya yathà yoùid anapakùeyatameva tayà niùkrãõàmeti taü vai nirakrãõan, tasmàd àhus, vàg vai somakrayaõã vàcaü và etad gavà niùkrãõàtãti te 'bruvan, anv çtãyàmahà iti tàm anv àrtãyanta tad ançtasya janma tad ya evaü vidvànt satyànçtàü vàcaü vadati na hainaü druõàti te 'bruvan vihvayàmahà iti tàü vyahvayanta gàthàü devà agàyan brahma gandharvà avadan, sà devàn upàvartata tasmàd vivàhe gàthà gãyate tasmàd gàyant striyàþ priyas tad ya evaü vidvàn gàthàü gàyan hastaü gçhõàti saü hi jãryataþ sarvam àyur itas, nàrtiü nãtas tad àhus, à vai sà punar agachat, naiva kiü cana somakrayaõãti //MS_3,7.3// \\ yà dviråpà sà vàrtraghnã yat tayà krãõãyàj jàyukam asya ràùñraü syàt, atha yasya tàdç÷y anustaraõã bhavati tàjag eùàm aparaþ pramãyate yà rohiõã kçùõàkùã kçùõavàlà kçùõa÷aphà sà pitçdevatyà yat tayà krãõãyàt pramàyuko yajamànaþ syàt, atha yasya tàdç÷y anustaraõã bhavaty çtumad eùàm aparaþ pramãyate yàruõà babhrulomnã ÷vetopakà÷à ÷ucyadakùã tat somakrayaõyà råpam, svenaiva råpeõa krãyate kàõà syàd akharvà ÷roõà sapta÷aphà tathà sarvayà krãyate, ekahàyanyàkrayyà vàg vai somakrayaõã tasmàt prajàþ saüvatsare vàcaü vadanti, apsu krayyas, oùadhayo vai somas, àpà oùadhãnàü rasas tathà sa rasaþ kriyate kraye và ahaü somasya tçtãyaü savanam avarundhe veda, iti ha smàhàruõa aupave÷iþ pa÷avo vai tçtãyaü savanam, pa÷ånàü carma yac carmaõi nivapati tenaiva tçtãyaü savanam avarunddhe rohite nivapati tasmàt pa÷ånàü rohitaråpam ànaóuhe nivapati, anaóvàn vai sarvàõi vayàüsi pa÷ånàm, sarvàny eva vayàüsi pa÷ånàm àptvàvarunddhe, atho bahv eva yaj¤asyàvarunddhe somaü vicinvanti pàpavasãyasya vyàvçttyai, atho devebhya evainaü ÷undhanti nàdhvaryuþ somaü vicinuyàt, na yajamànas, na yajamànasya puruùà nopadraùñàro vicãyamànasya syus, yad upadraùñàro vicãyamànasya syuþ kùudhaü prajà nãyus, avartir yajamànaü gçhõãyàt kùodhuko 'dhvaryuþ syàt // \\ ÷undha somam àpannaü nirasya // iti bråyàt, grasitaü và etat somasya yad àpannam, grasitam ete somasya niùkhidanti ye somaü vicinvanti tasmàt somavikrayiõo bahu krãõanto bahu vindamànàþ kùodhukàs, grasitaü hy ete somasya niùkhidanti, àsmàko 'sãti, abhitsàra evàsyaiùa ÷ukras te grahà iti ÷ukram evàsya gçhõàti, abhi tyaü devaü savitàram iti savitçprasåta eva gçhõàti, atichandasà gçhõàti sarvàõi vai chandàüsy atichandàþ sarvair evainaü chandobhir gçhõàti varùma và eùà chandasàm, varùmainaü samànànàü gamayati pa¤cabhir gçhõàti pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha, ekaikàm utsarjaü mimãte, ayàtayàmnyàyàtayàmnyaiva mimãte, etàvatã và àsàm ekaikasyà vãryam àpyate tasmàd imàþ kàmaü prasàrayati kàmaü pratya¤cati da÷a kçtvo mimãte da÷àkùarà viràñ, viràjam evàpnoti, atho vairàjàþ pa÷avaþ pa÷ån evàvarunddhe dvir gçhõàti dve hi savane yàvàn vai somo gçhãtaþ sa yajamànasya yam abhyåhati sa sadasyànàm, prajàbhyas tvety abhyúhati gotràdgotràd dhi prasarpanti, oùadhayo vai somas, aparimitaü jãvanam, yat parimitaü gçhõãyàt parimitaü jãvanaü syàt, atha yad abhyåhaty aparimitasyàvaruddhyai yajamàno vai prajàpatiþ prajà aü÷avas, yat somam upanahyati prajànàü và etat pràõam upanahyati yad àha prajàs tvànupràõantv iti pràõam àsu dàdhàra kùaumam upanahyati, auùadhaü vai kùaumam oùadhayaþ somasya yoniþ sva evainaü yonau dadhàti yaj¤o yad agre devànàm agachat taü rakùàüsy ajighàüsan, sa devatà vyavàsarpat sarvadevatyaü vai vàsas, yat kùaumam upanahyati sarvàbhir và etad devatàbhir yaj¤àd rakùàüsy apahanti, atho sarvàbhir eva devatàbhir yaj¤aü samardhayati //MS_3,7.4// \<àpannaü : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ @<[Page III,81]>@ caturgçhãtam àjyaü bhavati catuùpàdo vai pa÷avaþ pa÷ån evàvarunddhe hiraõyam avadhàya juhoti, àgneyaü ghçtam agnijaü hiraõyam, satanår eva satejà håyate, eùà và agneþ priyà tanår yad ghçtam, tejo hiraõyam, yad dhiraõyam avadhàya juhoti, agner và etat priyàü tanvaü tejasà samardhayati, atho råpàõy eva gràhayati pa÷avo vai ghçtam, reto hiraõyam, yad dhiraõyam avadhàya juhoti pa÷uùu và etad reto dadhàti tasmàd anasthakàd retaso 'sthànvantaþ pa÷avaþ prajàyante baddhena juhoti tasmàt pa÷ånàü garbhà aprapàdukàþ prapàdukàþ pa÷ånàü garbhàþ syur yad abaddhena juhuyàt, jår asãti yad vàva javata ittham asà3d ittham asà3d iti tad asyà jåtvam, dhçtà manaseti manasà hi vàcaü dàdhàra juùñà viùõavà iti yaj¤àyaivainàü juùñàü viùõave 'kas tasyàs te satyasavasaþ prasava iti vàcà hi prasåtaü kriyate tanvo yantram a÷ãya svàheti, à÷iùam evà÷àste ÷ukram asi candram asãty uddharati svargasya lokasya samaùñyai vàg vai somakrayaõã ÷àsti vàvainàm etat tasmàt prajàþ sçùñvà prajàyante vatso jàtaþ stanam ichati stanaü kumàra ichati cid asãti yad vàva cikitsata ittham asà3d ittham asà3d iti tad asyà÷ cittvam, manàsãti yad dhi manasà manyate yan manasàbhigachati tad vàcà vadati dhãr asãti yad vàva dhyàyatãittham asà3d ittham asà3d iti tad asyà dhãtvam, dakùiõàsãti yat svid vàcà dãyate tad asyà dakùiõàtvam, yaj¤iyàsãti vàg ghi yaj¤iyà kùatriyàsãti yaü hi vàg juùate sa kùatriyas, aditir asy ubhayataþ÷ãrùõãti yat svid àdityaþ pràyaõãya àditya udayanãyas tad asyà ubhayataþ÷ãrùatvam, sà naþ supràcã supratãcã bhaveti supràcã hy eùà pràyaõãye supratãcy udayanãye //MS_3,7.5// \\ yat karõagçhãtayà krãõãyàd vàrtraghnã syàt, ya¤ ÷çïgàbhihitayà manuùyadevatyà yat padi baddhayà pitçdevatyà yad abaddhayàyatà syàt, yad àha mitras tvà padi badhnàtv iti mitrasyaivainàü pà÷ena yachati påùàdhvanaþ pàtv iti, iyaü vai påùà, iyam evàsyà adhvànaü saübharati, indràyàdhyakùàyeti, indro vai devànàm ojiùñhas tam evàsyà adhyakùam akar anu tvà màtà manyatàm anu piteti, anumata evainaü màtrà pitrà bhràtrà sakhyà krãõàti sà devi devam achehãti devã hy eùà devaþ somas, indràya somam iti, indràya hy eùà somam achaiti rurdras tvàvartayatv iti rudram evàsyàþ parastàd dadhàti svasti somasakhà punar ehãti pratyakùam evàlabdha rudràya và etat pa÷ån apidadhàti yad àha rudras tvàvartayatu yad àha svasti somasakhà punar ehãti svastim evàsyai punar àvçttàyai dadhàti vàg vai somakrayaõã sà devaråpàõi pravi÷ati yad àha vasvy asi rudràsãti, idam asãdam asãti vàg vainàm etad àha yadyad bhavati yad và etat kiüca vadaty etàü và etad àptvàvarunddhe ùañ padàny anu niùkràmati ùaó và ahàni vàg vibhajyate na vai ùaùñham ahar vàg ativadati sarvà vai ùaùñhe 'han vàg àpyate yàvaty eva vàk tàm àpnoti dakùiõenàrdhena dakùiõam ardham anu niùkràmati tasmàd dakùiõena hastenànnam adyate tasmàd dakùiõo 'rdha àtmano vãryavattaras tasmàd dakùiõam ardhaü vayàüsy anu paryàvartante saptame pade juhoti sapta chandàüsi chandàüsi vàk, yàvaty eva vàk tàm àhutyàptvàvarunddhe sapta chandàüsi sapta hotràþ sapta gràmyàþ pa÷avaþ pa÷åüs tàn evàvarunddhe bçhaspatiù ñvà sumne ramõàtv iti brahma vai bçhaspatis, brahmaõaivainàü yachati rudro vasubhir àcaka iti rudram evàsyà vasubhir àkartàram akaþ pçthivyàs tvà mårdhann àjigharmãti, eùa vai pçthivyà mårdhà yad devayajanam ióàyàs pada iti gaur và ióà tasyà và etat padam, ghçtavati svàheti svàhàkàreõaivainàü yachati //MS_3,7.6// \\ hiraõyaü nidhàya juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt pa÷avo vai ghçtam, pa÷avaþ padam, vajraü sphyas, yat sphyena padaü parilikhati vajreõa và etad yajamànàya pa÷ån parigçhõàti viùàõayànuparilikhati sayonãn evàsmai pa÷ån parigçhõàti sthàlyàü padaü saüvapati, asyà và eùàdhikriyate, iyaü hi pa÷ånàü yoniþ sva evainàn yonau dadhàti ÷ocanti và etat pa÷avo yone÷ chinnàs, yad apa upasçjati ÷amayaty eva yajamànàya padaü prayachati tad adhvaryur apa÷ur bhavati yajamànàya hi pa÷ånt saüpràdàt, yad àha tava ràyà iti tad adhvaryuü pa÷uùv àbhajati tenàdhvaryuþ pa÷umàn gçheùu padaü nidadhàti gçheùv evàsya pa÷ån dadhàti svargo vai loka àhavanãyas, yad àhavanãya upavaped anyaloke 'sya pa÷ån dadhyàt, gàrhapatyà upavapati gàrhapatyaü hi pa÷avo 'nåpa tiùñhante pa÷ubhir evainaü samya¤caü dadhàti pa÷avo vai padam agnã rudras, yad agnimaty upavaped rudràyàsya pa÷ån dadhyàt, yatra ÷àntaü tad upopyam, pa÷ånàm apradàhàya yat somakrayaõyà patnãü saük÷àpayanti mithunatvàya tvaùñrimantas tveti tvaùñà hi råpàõi vikaroti sapemeti sapàd dhi prajàþ prajàyante såryasya cakùur àruham iti, eùa và apariparaþ panthà arakùasyo yenàsà àditya eti, amuùya và etad àdityasya patha iti vçõakti vindate vasv iti vaso hy eùa vindate yaþ somaü krãõàti // somavikrayint somaü te krãõàni mahàntaü bahv arhaü bahu ÷obhamànam, kalayà te krãõàni kuùñayà te krãõàni ÷aphena te krãõàni padà te krãõàni // iti gor và etan mahimànam udàcaùñe, atho mahayaty evainàm atho akùara÷o và etad yaj¤aü mimãte suvàï nabhràó aïgàre bambhàrà iti, ete vai devànàü somarakùayas, etebhyo và adhi chandàüsi somam àharan, tebhya evainàm anudi÷ati, atho yad evàtra yaj¤asyopa÷liùñaü tat parikrãõãte da÷abhiþ krãõàti da÷àkùarà viràñ tathà vairàjaþ kriyate, ekàda÷abhiþ krãõàti da÷a vai pa÷oþ pràõàs, àtmaikàda÷as tathà sarvaþ kriyate dhenvà krãõàti, à÷iram evàsya krãõàti, atho vàcam eva gçhõàti hiraõyena krãõàti ÷ukram evàsya krãõàti, atho teja eva gçhõàti vàsasà krãõàti sarvadevatyam evàsya krãõàti, ajayà krãõàti tapa evàsya krãõàti yatra và ada÷ chandàüsi somam àharaüs tàni tamasà na pràjànan, tato gàyatry ajàm àdàyodapatat sà và ebhyaþ pràrocayat tato vai chandàüsi somam àharan, tat somaü nà àjàm iti vàvàjà, anaóuhà krãõàti vahny evàsya krãõàti, çùabheõa krãõàti sendram eva krãõàti yad çùabheõa krãõãyàt prajàpatinà vikrãõãta vatsatareõa sàõóena krayyasyendram ahaþ krãõàti na prajàpatinà vikrãõãte mithunàbhyàü gobhyàü krãõàti mithunam evàsya krãõàti //MS_3,7.7// \\ \\ \\ somo và amutràsãt te devà gàyatrãü pràhiõvan, amuü somam àhareti sà vitataü yaj¤am avàpa÷yat saikùata yad yaj¤asyàntareùyàmy àtmànam antareùyàmãti tasyai và etaü somo jãvagrahaü pràbravãt svajà asi svabhår asãti somasya và eùa jãvagrahaþ somasya và etaj jãvagrahaü gçhõãte nàdhvaryuþ san nàrtim àrchati ya evaü veda varuõo và eùa etarhi varuõadevatyo yarhy upanaddho varuõa enaü bhåtvà pravi÷et, yad àha mitro nà ehi sumitradhà iti mitram evainam akaþ ÷amayaty eva, indrasyorum àvi÷a dakùiõam iti, aindro vai yaj¤as, indraþ somasya yoniþ sva evainaü yonau dadhàti, indro và etam agrà àgatam årå nyagçhõãta tàü và etad anukçtim årà àsàdayate 'porõute yathà ÷reyasy àyaty aporõuta evaü tat, urv antarikùaü vãhãti, antarikùadevatyo và eùa etarhi pracyuta ito 'pràpto 'mutra, adityàþ sadà àsãdeti, àdityo vai yaj¤as, aditiþ somasya yoniþ sva evainaü yonau dadhàti varuõaü và enam etat santaü mitram akas tad enaü svayà devatayà vyardhayati yad àha // astabhnàd dyàm çùabho antarikùam amimãta varimàõaü pçthivyàþ / àsãdad vi÷và bhuvanàni samràó vi÷vet tàni varuõasya vratàni // iti varuõam evainam akaþ svayaivainaü devatayà samardhayati vaneùu vy antarikùaü tatàneti vàsasà paryàõahyati sarvadevatyaü vai vàsaþ sarvàbhir và etad devatàbhir yaj¤aü krãtaü pari÷rayati dhår asi dhvara dhvarantam ity àha rakùasàü dhvaràyai rakùasàmantarityai vàruõam asi varuõas tvottabhnàtv iti vàruõaü hy eùa etarhi varuõadevatyam, manasàcha yanti mahimànam evàsyàcha yanti, anasà vahanti tasmàd anovàhyam oùadhayaþ phalaü pacyante ÷ãrùàhàryam oùadhayaþ phalaü pacyeran yat somaü krãtaü ÷ãrùõà hareyus tasmàd girà oùadhayaþ ÷ãrùàhàryaü phalaü pacyante ÷ãrùõà hi somaü krãtaü haranti pracyavasva bhuvanaspatà iti bhåtànàü hy eùa patis, vi÷vàny abhi dhàmànãti vi÷vàni hy eùa dhàmàny abhi pracyavate mà tvà paripariõo mà paripanthino mà tvà vçkà aghàyavo vidann iti yatra và enam ada àhriyamàõaü sàmigandharvo vi÷vàvasur amuùõàt tàdç÷ebhyo vàvàsmà etad rakùobhyo bhãùà svastim akar varuõo và eùa krãto yajamànasya gçham ohyate sa ã÷varo '÷ànto yajamànaü hiüsitos, yad àha namo mitrasya varuõasya cakùasà iti ÷amayaty eva ÷ànta evohyate yajamànasyàhiüsàyai sarvàbhyo và eùa devatàbhyà uhyate yad ekolmukena pratitiùñhet pitçdevatyo 'sya yaj¤aþ syàt, agnir mahat samàdheyas, agnir vai sarvà devatàþ sarvàbhir và etad devatàbhir yaj¤am àyantaü pratitiùñhati, agnãùomau và etau saübhavatas, yajamànaü và età abhisaübhavetàü yajamànasya và pa÷ån, tad ya eùa pa÷ur dhàryate tam eva bhàgadheyam abhisaübhavatas, devatà và etaü pa÷uü dhàryamàõaü nàbhipràcyavanta, asmin yaj¤a à÷aüsamànàd yo 'yam itaras tam agnãùomà upapràcyavetàm, tasmàd eùo 'gnãùomãyas, agnãùomàbhyàü và eùa medhàyàtmànam àlabhate yo dãkùate sa và etenaiva pa÷ån àtmànaü niùkrãõãte sthålaþ pãvà syàt, àtmano niùkrãtyai tasmàd agnãùomãyasya pa÷or nà÷itavyam, puruùo hy etenàtmànaü niùkrãõãte tasmàd agnãùomãye saüsthite yajamànasya gçhe '÷itavyam, tarhi niùkrãto 'nçõas, vàrtraghnaü và etat somo vai vçtraþ pårvedyur và indro vçtram ahan pårvedyur vàvainam etat sçtvàthàparedyur abhiùuõoti varuõapà÷àbhyàü và eùo 'bhidhãyate yo dãkùate, ahoràtre varuõapà÷au yad divà saüsthàpayed anunmukto varuõapà÷àbhyàü syàt, naktaü saüsthàpyas, varuõapà÷àbhyàm evonmucyate, àtmano 'hiüsàyai //MS_3,7.8// yukto 'nyo 'naóvàn bhavati vimukto 'nyas, athàtithyaü nirvapati yaj¤asya saütatyai patnyà hastàn nirvapati patnã vai pàrãõahyasye÷e patnyaiva ràtam anumataü kriyate yad vai patnã yaj¤e karoti tan mithunam, mithunatvàya vai patnyà hastàn nirvapati, eùa vai patnyà yaj¤asyànvàrambho yad yaj¤e karoti, anvàrambhàya vai patnyà hastàn nirvapati, agnes tanår asi viùõave tveti gàyatrãü tena chandasà gçhõàti somasya tanår asi viùõave tveti triùñubhaü tena, atither àtithyam asi viùõave tveti jagatãü tena, agnaye tvà ràyaspoùade viùõave tveti, anuùñubhaü tena ÷yenàya tvà somabhçte viùõave tveti gàyatrã vai ÷yenaþ somabhçt tàü và etat punar àlabhate, ayàtayàmnãü pàïktatvàya pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha, etad vai chandàüsy agrahãt tai÷ chandobhir gçhãtair yaj¤aü gçhõàti yàvanto và atithim anvàyanty api teùàü bhàgas, chandàüsi và etam amuto 'nvàyanti tebhya eùa bhàgaþ krãyate varuõo vai yaj¤aþ krãtas, viùõuþ pratataþ pratato và etarhi yaj¤as tasmàd vaiùõavo navakapàlo bhavati trivçtaü và etad yaj¤amukhe vyàyàtayanti trivçtà prayanti te vai trayas trikapàlàs trikapàlo vaiùõavo devatayà viùõuü vai devà ànayan vàmanaü kçtvà yàvad ayaü trir vikramate tad asmàkam iti sa và idam evàgre vyakramata, athedam athàdas tasmàt trikapàlo vaiùõavaþ somasya và etad àtithyaü yad àtithyam athavà etad agner àtithyaü yad agnà agniü manthanti, atho yaj¤àya và etat krãtàya devatàü janayanti, atho teja evàsmai janayanti, atho upasatsu vàvàsmà etad vãraü janayanti, à hàsya vãro jàyate ye vai devàþ sàdhyà yaj¤am atyamanyanta teùàü và etad yad atiriktaü yaj¤e kriyate, atiriktaü và etad yaj¤e kriyate yad agnà agniü juhvati yac caùàlàd uparyåpasya tad evainàü spç÷ati saüsthàpyà3n na saüsthàpyà3m iti mãmàüsante yat saüsthàpayed yaj¤amukhe yaj¤aü saüsthàpayet, àtithyaü và upasadàü prayàjàs tànånaptram à÷ãs tasmàd ióàntam eva kàryam àtithyaü và upasadàü prayàjàs tasmàt tà aprayàjàs, upasado và àtithyasyànuyàjàs tasmàt tàs tisras trayo hy anuyàjàþ ÷iro và àtithyam, grãvà upasadas, athaiùa itaro yaj¤aþ saühitaþ prajàpater và etàni pakùmàõi yad a÷vavàrà asya bhruvà ikùukàõóe yaj¤amukhaü prajàpatis, yaj¤amukhàd evàdhi yaj¤amukhaü pratanute, a÷vo vai medhyas, yaj¤as prajàpatiþ pràjàpatyo '÷vas tasmàd à÷vavàraþ prastaraþ kàrùmaryamayàþ paridhayo bhavanti rakùasàm apahatyai //MS_3,7.9// \\ @<[Page III,90]>@ devà anyonyasya ÷raiùñhye tiùñhamànà÷ caturdhà vyudakràman, agnir vasubhiþ somo rudrais, indro marudbhis, varuõa àdityais tàn và etena bçhaspatir ayàjayat teùàm indro 'bhavat tad ya etena yajate bhavati te và anyonyasyàbhidrohàd abibhayus teùàü yàþ priyàs tanvà àsaüs tàþ samavàdyan, tàþ samavàmç÷an // \<÷raiùñhye : FN emended. Ed.: ÷caiùñhye.>\ yo nas tan napàd yo no 'nyonyasmai druhyàd ita eva saü nirçchàt // iti te yadà samavàmç÷aüs tato devà abhavan paràsuràs tad ya evaü vidvàüsaþ samavamç÷anti bhavanty àtmanà paraiùàü bhràtçvyà bhavanti yaü kàmayeta çdhnuyàd iti taü prathamam avamar÷ayet, çdhnoti yadi kàmayeta sarve sadç÷àþ syur iti sarvànt sahàvamar÷ayet sarve ha sadç÷à bhavanti ye vai te samavàmç÷ann api và idànãü te 'nyonyasmai na druhyanti tasmàt satànånaptriõe na drogdhavai yad druhyet priyàyai tanvai druhyet te và amuùminn àditye priyàs tanvaþ saünyadadhata tasmàd eùa tejiùñhaü tapati tasmàt såryadevatyà hi sarve somà gçhyante, atho atra vai devànàü priyàs tanvas tà evàvarunddhe, àpataye tvà gçhõàmãti, agnaye tena vasubhyo gçhõàti paripataye tveti somàya na rutedrebhyas tanånaptrà iti, indràya tena marudbhyaþ ÷akmane ÷àkvaràyeti varuõàya tenàdityebhyas, etebhyo vai tad devebhyo 'gre gçhyate tebhya evainad gçhõàti catur gçhõàti caturdhà hi te vyudakràman, àpataye tvà gçhõàmãti, àtmànam eva tena gçhõàti paripataye tveti prajàü tena tanånaptrà iti yaj¤aü tena ÷akmane ÷àkvaràyeti pa÷åüs tena yo vai devànt sàdhyàn veda sidhyati ha và asmai yatra kàmayeta iha me sidhyed iti, ime vai lokà devàþ sàdhyàs, àtmànam eva dãkùayà spçõoti prajàm avàntaradãkùayà saütaràm mekhalàm àyachate kanãyo vratam upaiti, antarà hy àtmànaü prajà dvivratena bhavitavyam, dvau và çtå aha÷ ca ràtri÷ ca yad ekavrataþ syàt patnãm antariyàt, yà te agne rudriyà tanår iti vrataü vratayati, eùà và asminn etarhi devatà tàü prãõàti tasyàü hutaü vratayati yad eto 'nyathà vratayed rudra enam abhimànukaþ syàt, devatàbhir và eùa sàyujyaü gachati yo dãkùate ya¤ ÷ãtàbhir màrjayeta ÷amayeyur atho yathedam adbhir agnir upasçùña evaü syàt, atha yat taptàbhir màrjayate ÷àntyai, atho tejo vai madantãs teja evàvarunddhe // \\ \\ \\ ity uparikàõóe saptamaþ prapàñhakaþ //MS_3,7.10// @<[Page III,92]>@ asuràõàü và eùu lokeùu pura àsan, ayasmayy asmiül loke rajatàntarikùe hiriõã divi te devàþ saüstambhaüsaüstambhaü paràjayanta, anàyatanà hy àsan, ta etàþ pratipuro 'manvita havirdhànaü divi, àgnãdhram antarikùe sadaþ pçthivyàm, te 'bruvan, upasãdàma, upasadà vai mahàpuraü jayantãti ta upàsãdan, tad upasadàm upasattvam, tàn ebhyo lokebhyaþ pràõudanta ta ebhyo lokebhyaþ praõuttà ahar a÷rayanta yat pràtar upasadam upàyann ahna enàüs tena pràõudanta te 'hnaþ praõuttà ràtrãm a÷rayanta yat sàyam upasadam upàyan ràtryà enàüs tena pràõudanta tato devà abhavan paràsuràs tad ya evaü vidvàn upasadam upaity ahoràtràbhyàm eva bhràtçvyam ebhyo lokebhyaþ praõudate bhavaty àtmanà paràsya bhràtçvyo bhavati, atha vai tarhi neùur àsãt te devà etàm iùuü samaskurvan, agniü ÷çïgam, somaü ÷alyam, viùõuü kulmalam, te 'bruvan ka imàm iùum avasrakùyatãti te devà abruvan, ayam eva rudra iti so 'bravãt, bhàgo me 'stv iti vçõãùvety avadan, so 'bravãt, naivam eka÷ caneùum astàm mãmàüsàtà iti tasmàd etasyeùur astà na mãmàüsitavyà // satyaüham // ity eva bråyàt tàü vai rudro vyasçjat, eùa hi devànàü kråratamas tayemàþ puro 'bhinat, agninà vai sa tàs tejasàbhinat tasmàd agniþ prathama ijyate yad anyàü devatàü pårvàü yajed avãryavatãþ syus, aùñau kçtvo juhvàü gçhõàti catur upabhçti pårvàrdho hãùoþ samàhitatamaþ sakçt paràï atikràmati sakçd dhy eveùuþ paràcy apatat, atikramyà÷ràvayati yaj¤asyàbhijityai yad anatikramyà÷ràvayed anabhijito 'sya yaj¤aþ syàt sruveõopasado juhoti puràü và eùa jitànàm anvàrohas, ekàm ekàhaü juhoty ekàm ekàham ekàü hi ta ekàham ajayann ekàm ekàham, tisra upasado juhoti trayo và ime lokàs, eùàü lokànàm abhijityai, agninà vai mukhena devà imàül lokàn anvavàyann upasadbhir asuràn paràõudya, agninà và etan mukhena yajamàna imàül lokàn anvavaity upasadbhir bhràtçvyaü paràõudya yàþ sàyam anuvàkyàs tàþ pràtar yàjyàþ syus, yàþ pràtar anuvàkyàs tàþ sàyaü yàjyàþ syus tathobhayãr vãryavatãr bhavanti //MS_3,8.1// ayaþ prathamàyàm avadhàya juhoti rajataü madhyamàyàm, haritam uttamàyàm etad vai bçhaspatir devebhyaþ pårjayanam akarot, yatra puraü yudhyeyus tad etàbhir juhuyàt sarà và eùà yaj¤asya tasmàd yat kiüca pràcãnam agnãùomãyàt tad upàü÷u caranti, atha và etad agnãùomãyaü prati vàcaü visçjante yaj¤am evàptvà vàcaü visçjante ghçtaü vai devà vajraü kçtvà somam aghnan, srucau bàhå tasmàt srucau saumãm àhutiü nà÷àte avadhiùur và etat somaü yad asya srucau càjyaü càntikam abhàrùus, yad àha, aü÷uraü÷uù ñe deva somàpyàyatàm iti yad evàsya ghnantaþ kråram akraüs tad akråram akas tad àpyàyayati sarva çtvijà àpyàyayanti sarve hi tàntaü bhiùajyanti yanti và ete 'smàl lokàd ye somam àpyàyayitum udasthuþ parà¤co hi yanti, ã÷varàþ prametos, yad àha, eùñà ràyà eùñà vàmàni preùe bhagàyeti tenàsmàl lokàn naiti tenàsmiül loke dhçtàs, anayor và eùa garbhas, àbhyàm eùa àvç÷cate yaþ somaü hanti yad àha namo dive namaþ pçthivyà iti, àbhyàm eva namo 'kar àtithyaü và upasadàü prayàjàs tànånaptram à÷ãs tasmàn na hotàraü vçõãte nàrùeyam // \<àha : FN àheùñà with following eùñà.>\ sãda hotaþ // ity evàha caturvratas tisras, catvàri hãùoþ parõàni trivratas tisras triùandhir hãùuþ ÷çïgaü ÷alyaþ kulmalam, dvivratas tisras, dviùandhir hãùuþ ÷alya÷ ca kulmalaü ca, ekavratas tisras, ekà hy eveùus, eùà vai parovarãyasã dãkùà kanãyo vratam upaiti jyàyàüsaü lokam abhijayati, ekavratas tisras, dvivratas tisras trivratas tisras, caturvratas tisras, eùà và utkràmantã svargakàmasya, uttaramuttaraü ÷vaþ÷vaþ ÷reyàn bhavati ya evaü veda yad dvàda÷àgniùñomasyopasadaþ syur a÷àntà nidaheyus, yat tisro 'hinasya yathà garãyàn bhàra uùõihàü ni÷çõàty evaü tat tat tisra evàgniùñomasyopasadaþ kàryà dvàda÷àhinasya savãryatvàya //MS_3,8.2// \\ abhyardho vai devebhyo yaj¤a àsãt te nàvidus, iha và sa iha veti, asti yaj¤as, iti tv avidus tena vai saüsçùñim aichan, taü praiùam aichan tan nàvindan, taü vayàüsy uparyupari nàtyayatan, tam indra uparyupary atyakràmat tam acàyat so 'vet, aciked vai meti so 'bravãt ko 'sà iti, ahaü durge hanteti, atha kas tvam asãti, ahaü durgàd àharteti so 'bravãt, durge vai hantàvocathàs, ayaü varàha àmukha ekaviü÷atyàþ puràü pàre '÷mamayãnàm, tasminn asuràõàü vasu vàmam antas taü jahãti tasyendro druübhålyàbhyàyatya purastàd bhittvà hçdayaü pràvç÷cat, etad và eùàbhyanåktà // atividdhà vithureõà cid astàs triþsapta sànu saühità girãõàm / na tad devo na martyas tuturyàd yàni pravçddho vçùabha÷ cakàra // iti so 'bravãt, durgàd và àhartàvocathàs, etam àhareti taü vai viùõur àharat, yaj¤o vai viùõus, yaj¤o vai tad yaj¤am asurebhyo 'dhy àharat, yaj¤ena vai tad yaj¤aü devà asuràõàm avindanta, etad và eùàbhyanåktà // vi÷vet tà viùõur àbharad urukramas tveùitaþ / ÷ataü mahiùàn kùãrapàkam odanaü varàham indra emuùam // iti tad vai devà yaj¤am avindan yad vai tad yaj¤am avindaüs tad devàyajanasya devayajanatvam, yad devayajanam ichanti yaj¤am ichanti yad vindanti yaj¤aü vindanti yad vàva yajamàno joùayate tad devayajanam, yaj¤aü vàvaitad yajamàno joùayate, asuràõàü và iyam agra àsãt, yàvan niùadya paràpa÷yaüs tad devànàm, te devàþ salàvçkãm abruvan yàvad iyaü triþ samantaü paryeti tad asmàkam iti sà và imàü triþ samantaü paryait tad vai devà imàm avindanta tad vedyà veditvam, viùõuü vai devà ànayan vàmanaü kçtvà yàvad ayaü trir vikramate tad asmàkam iti sa và idam evàgre vyakramata, athedam athàdas tad vai devà iha màm avindanta tad vedyà veditvam, sarvà và iyaü pçthivã vedis, iyaü mekhalam iti tv evàsyà yajamànaþ parigçhõãte yàvadyàvad vai yajamàno vedyàþ kurute tàvatàttàvattàt pçthivyà jayati tasmàn mahatã kàryà jyàyasãjyàyasã devà÷ ca và asurà÷ càspardhanta tad yat kiücàsuràõàü svam àsãt tad devà vedyàvindanta tad vedyà veditvam, teùàü yat priyaü vasv àsãt tenàpàdhàvann anena cin mucyàmahà iti tad devà uttaravedyàvindanta tad uttaraü vai ÷reyo 'vidàmahãti tad uttaravedyà uttaraveditvam, tad ya evaü vidvàn vediü cottaravediü ca kurute 'bhipårvam eva sapatnasya bhràtçvyasya vasu vedo vç¤jàna eti //MS_3,8.3// \<'vidàmahãti : FN Corrigenda. Ed.: vidàmahãti.>\ ùañtriü÷at prakramàþ pràcã caturviü÷atir agreõa triü÷aj jaghanena tathà viràjà saümità, atho chandàüsi vai viràñ chandàüsi vàvàsyaitad yaj¤amukhe yunakti, etad và eùàbhyanuktà // @<[Page III,97]>@ indràõã patyà sujitaü jigàyodaü÷ena patividye bibheda / triü÷ad yasyà jaghanaü yojanàny upasthà indraü sthaviraü bibharti // iti yad vàva pràcãnapravaõaü tad devayajanam, prà¤caü hi taü ÷ayànam avidan, atha yat pràcãnapravaõam udãcãnàpanataü tad yajeta yaþ kàmayetobhayor lokayor çdhnuyàm iti, ubhayor và etal lokayos, ubhayor eva lokayor çdhnoti, atha yasya devayajanasyottaràd anyad devayajanaü tad yajeta yaþ kàmayetàbhi mottaro yaj¤o named iti, etad và uttaràvan nàma devayajanam abhy enam uttaro yaj¤o namati, atha yasya devayajanasya madhyato bahulà oùadhayas tat pa÷ukàmo yajeta pa÷avo và oùadhayaþ pa÷umàn bhavati yat samaü pratiùñhitaü tad gata÷rãr yajeta pratiùñhitaü và etat pratiùñhita eùa yo gata÷rãs tad evainaü pratiùñhàpayati pàpo hi sa tataþ pracyavamànas, atha yasya devayajanasyàpaþ purastàt tad yajeta yaþ kàmayetàbhi mottaro yaj¤o named iti, etad vai purohavir nàma devayajanam abhy enam uttaro yaj¤o namati, atha yasya devayajanasya panthàþ purastàd iriõaü và karto và bhràtçvyavàn yajeta, etad và àptaü devayajanaü sadevam, yad dhi devayajanàd devayajanam u¤÷iüùed bhràtçvyàya lokam u¤÷iüùet, atha yasya devayajanasyàhavanãyàd anyàþ pràcãr àpo dhàvanti gàrhapatyàd anyàþ pratãcãs tad yajeta yaü talpe và pàtre và mãmàüseran, anuùakto hi và eùa pàpmanà, athaitan mãmàüsante, etad vai vyàvçttaü pàpmanà pàpmanaivainaü vyàvartayanti yad vai yaj¤aþ saütiùñhate pràcãnam asya samçddham eti pratãcãnaü vyçddham, pa÷avo vai yaj¤asya samçddham àpaþ khalu vai pa÷avas, yat pratyaïï avabhçtham abhyaveyàd yaj¤asya vyçdhyena vyçdhyeta, atha yat pràï avabhçtham abhyavaiti yaj¤asya và etat samçdhyena samçdhyate yat tryunnataü tad bhràtçvyavàn yajeta yasyàhavanãyaü ca havirdhànaü càntaronnatam, yasya havirdhànaü ca sada÷ càntaronnatam, yasya sada÷ ca gàrhapatyaü càntaronnatam ato vai viùõur imàül lokàn udajayat, viùõor evojjitam anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate, atha yasya devayajanasya dakùiõata unnataü tad bhràtçvyavàn yajeta, etàü vai di÷aü devà asuràn praõudya svargaü lokam àyan, athaibhyo 'mum àdityaü paridhiü paryadadhur apunaràbhàvàya, etàü và etad di÷aü yajamàno bhràtçvyaü praõudya svargaü lokam eti, athàsmà amum àdityaü paridhiü paridadhàty apunaràbhàvàya sthale yajeta yaþ kàmayetobhayeùàü devamanuùyàõàü prakà÷aü gacheyam iti prakà÷o vai nàmaitad devayajanam ubhayeùàü devamanuùyàõàü prakà÷aü gachati, abhi÷asyamànaü yàjayet parokùaü guhà vane parokùaü pçùñhàny apeyuþ parokùaü và eùa yam abhi÷aüsanti parokùam evàsmàd guhà pàpãyàü vàcaü karoti, atha yasya hotà pràtaranuvàkam anubruvann agnim apaþ såryaü tàni pa÷yet tad brahmavarcasakàmo yajeta brahmavarcasaü và agnis, brahmavarcasam àpas, brahmavarcasam asmà àdityo brahmavarcasam eva saüdadhàti brahmavarcasã bhavati, atha yasya devayajanasyànyàanyà madhyato bahulà oùadhayas, ato và aïgirasaþ pa÷ån asçjanta tat pa÷ukàmo yajeta, atha yasya devayajanasya madhyata unnatam ato và aïgirasaþ svargaü lokam àyan, tat svargakàmo yajeta nirvaske 'bhicaran yajeta yathaivaitaü nirõayaty evaü taü nirõayati yam abhicarati yat kàryam iva syàt tad yajeta yaþ kàrya iva syàt, àtmà vai devayajanam, karoty evainam, ye yuvàna àrùeyà çtvijo vahnayas tad devayajanam, tasmàd àhus, yuvaivàrtvijãnà iti, agnir vàva devayajanam, tad ya evaü vidvàn yatraiva kvacàgnim àdhàya yajate devayajana eva yajate //MS_3,8.4// \\ yad và asyà yaj¤iyaü medhyaü yat sadevaü tad utkramyàtiùñhad antarà devàsurànt saüyatànt siühãråpam iva bhåtvà te 'vidus, yataràn và iyam upàvartsyati ta idaü bhaviùyantãti tasyàü và ubhaya aichanta sà nànyataràü÷canopàvartata tàü devà apà÷àsus, upa nà àvartasveti sàbravãt, bhàgo me 'stv iti vçõãùvety abruvan, sàbravãt, màm eva parvàm agner vyàghàrayàt sa yatkàmo màü vyàghàrayàt tam eva sa kàmam a÷nuvad iti tàü devàþ pårvàm agner vyàghàrayan, tato devà abhavan paràsuràs tad ya evaü vidvàn etàü pårvàm agner vyàghàrayati bhavaty àtmanà paràsya bhràtçvyo bhavati yad vai tad utkramyàtiùñhad antarà devàsurànt saüyattànt siühãrupam iva bhåtvà sà và uttaravedis taptàyanã me 'sãti taptà hi te tàm avindanta vittàyanã me 'sãti vittà hi te tàm avindanta, avatàn mà nàthitam iti nàthitàü hi sà tàn àvat, avatàd vyathitam iti vyathitàü hi sà tàn àvat, etadetad và etayà devà asuràõàm avindanta, etadetad evaitayà yajamàno bhràtçvyasya vçïkte, agne aïgiro yo 'syàü pçthivyàm adhyasãti ya evaiùu triùu lokeùv agnayas tàn evàvarunddhe vider agne nabho nàma yattà iti nabho hi nàma so 'gnir àsãt, jànudaghnaü kheyameta, avatã và asyàþ pçthivyà jãvaü yaj¤iyam, tad evàvarunddhe siühãr asi mahiùãr asãti siühãråpam iva hi tan mahiùãråpam iva bhåtvàtiùñhat, devebhyaþ ÷undhasva devebhyaþ ÷umbhasveti devebhya evainàü ÷undhanti devebhyaþ ÷umbhanti niþsàrayati yad evàsyà udghnantaþ kråram akraüs tad akråram akas tan niþsàrayati, indraghoùàs tvà purastàd vasubhiþ pàntv iti, etaddevatyà và imà di÷as, yathàdevatam evainàü praukùãt, ato vai devà asuràn manasà vinudya svargaü lokam àyan, ta età devatà antato 'dadhatàsuràõàm ananvagbhàvàya, ato và etad yajamàno bhràtçvyaü manasà vinudya svargaü lokam eti sa età devatà antato dhatte bhràtçvyasyànanvagbhàvàya te 'kàmayanta sapatnaü bhràtçvyaü sahemahãti siühãr asi sapatnasàhã svàheti tam eva tena kàmam à÷unuvata sapatnaü bhràtçvyaü sàóhvà te 'kàmayanta pa÷avo naþ syur iti siühãr asi ràyaspoùavaniþ svàheti tam eva tena kàmam à÷nuvata sapatnaü bhràtçvyaü sàóhvà pa÷ån bhittvà te 'kàmayanta prajànaþ syàd iti siühãr asi suprajàvaniþ svàheti tam eva tena kàmam à÷nuvata siühãr asy àdityavaniþ sajàtavaniþ svàheti, àdityàbhir hi sà prajàbhiþ saha te 'kàmayanta devà no yaj¤aü vidyur iti siühãr asi, àvaha devàn devàyate yajamànàya svàheti tam eva tena kàmam à÷nuvata bhåtebhyas tvety uddi÷ati devà hy eva bhåtàs, yatra và ado 'gnir hotràd bhãùàpàkràmat sa sarveùu bhåteùv avasat, yàü pa÷uùv avasat tàm anàchinnastukasyàntarà÷çïgam avasat, yàü vanaspatiùu påtudrau yàm oùadhãùu tàü sugandhitejane yat saübhàrànt saübharati yad evàtràgner nyaktaü tat saübharati yàni và ado 'gnir asthàny adhånuta sa påtudrur abhavat, yan màüsaü tad guggulu yat påyitam upa÷liùñaü sa sugandhitejanas, yad ete saübhàrà bhavanti yad evàtràgner nyaktaü tasyàvaruddhyai vi÷vàyur asi pçthivãü dçüheti, eùàü hy ete lokànàü vidhçtyai paridhãyante dhruvakùitir asi, antarikùaü dçüheti, antarikùaü hi yaj¤as, acyutakùid asi divaü dçüheti divam evainam ajãgamat, agner bhasmàsi, agneþ purãùam asãti, agner hy etad bhasmàgneþ purãùam, devapàtraü và uttaravedi devebhyo devapàtraü procyam, vaibhràjà devàs, yad àha vibhràó bçhat pibatu somyaü madhv iti devebhyo và etad devapàtraü pràha pra vasãyasaþ pàtram àpnoti bràhmaõaü tu pàtre na mãmàüseta yaþ pàtriya iva syàt //MS_3,8.5// \\ etàvatã và iyaü pçthivã yàvatã vedis, aparimitàd và etad bhràtçvyaü nirbhajya yajamànàya parigçhõàti, çkùaü và amedhyam àpo havis, yat prokùati medhyam evainat karoti, çkùaü và amedhyam, yad barhiþ stçõàti medhyàm evainàü karoti, etàvatã và iyaü pçthivã yàvatã vediþ prajà barhis, yad barhiþ stçõàti, asyàü và etat prajàþ pratiùñhàpayati yajamàno vai prastaraþ prajà barhis, yat prastaram uttaraü barhiùaþ sàdayati yajamànaü và etad upariùñàd àsàü prajànàü dadhàti, atha yat tçõe antardadhàti tena yajamàno yajamànena vyàvartate bahulaü barhiþ stçõàti, akùodhukà asya pa÷avo bhavanti pràcãnaü barhiþ stçõàti pràï hi yaj¤as, yat pratãcãnaü stçõãyàt pratyàdàjyàsya ràùñraü ghàtukaü syàt, deveùur vai vedis, yatra vai deveùvà saünatayà kàmayate tad dhanti yad vediü kalpayati deveùuü và etat saünamati tayà saünatayà yatra yajamànaþ kàmayate tad dhanti trayo vai pårve 'gnayaþ pràdhanvan havyaü devebhyo vahantas, vaùañkàraþ pràvç÷cat, atha yo 'yam idànãü sa bhãùàpàdravad ãdçg u sa àriùyatãti taü devà apà÷àsus, upa nà àvartasveti so 'bravãt, bhàgo me 'stv iti vçõãùvety abruvan so 'bravãt trayo vai me pårve bhràtaraþ pràdhanvan havyaü devebhyo vahantas, vaùañkàraþ pràvç÷cat teùàü bhàgo 'stv iti vçõãùvety abruvan, so 'bravãt, yad eva kiücàhutaü bahiùparidhi skandet tad eva teùàü bhàgadheyam asad iti teùàü và etad bhàgadheyam asthanvanto hi vai ta àsan, atha te pràdhanvan, so 'bravãt, asthàni nu dhaviùye, athopàvartsyàmãti te và anvàyan, te samantaü paryavi÷an yaj¤asya gopãthàya, ayaü vàva yaj¤àyopadhãyate 'yaü yajamànàyàyaü bhràtçvyàya, imau prataraü karotãmam apataram, yaj¤ena và etad yajamànaü prataraü karoti yaj¤enàsya bhràtçvyam apataraü karoti saüdhiü pratijuhoti na hy agnim àhutis tarati mukhata evainàn prãõàti, atho sutãrthena và etad àhutãs tàrayati, ayaü vàva bhåpatis, ayaü bhuvanapatis, ayaü bhåtànàü patis, atha yo 'yam idànãü sa bhåtis, yad àhutaü bahiùparidhi skandet tad abhimantrayeta // \\ bhåpataye svàhà bhuvanapataye svàhà bhåtànàü pataye svàhà // iti bhàgadheyaü vàvaiùàm etat prãõàty evainàn atho haviùà và etat skannena dvitãyàm à÷iùam avarunddhe, etad dha sma và àhàruõa aupave÷iþ kim u sa yaj¤ena yajeta yo haviùà skannena dvitãyàm à÷iùam avarundhaü na vidyàd iti tad dvitãyàm evaitenà÷iùam avarunddhe //MS_3,8.6// ye purà granthayo bhavanti tàn visraüsayanti mànuùasya vyàvçttyai praõenijati yad evainayor abhiniùaõõaü ÷amalam amedhyaü ta¤ ÷undhanti yu¤jate mana uta yu¤jate dhiyà iti juhoti yuktyà eva sàvitryà juhoti savitçprasåte eva pravartete havir vai havirdhàne yad upànakti havirbhåta eva pravartete atho abhivçtte eva patny upànakti yad vai patnã yaj¤e karoti tan mithunam, mithunatvàya vai patny upànakti, eùa vai patnyà yaj¤asyànvàrambho yad yaj¤e karoti, anvàrambhàya vai patny upànakti pràcãnam upànakti pràï hi yaj¤as trir anyat trir anyad upànakti, aparimitaü hi manuùyà upà¤janti dakùiõata upànakti, udãcã hy ete manuùyalokam upàvartete nirçtigçhãto và eùa ubhayataþ saüdaùñaþ ÷uùkas, yad upànakti ÷amayaty eva ÷uùko và eùa durvàg yajamànasya gçham àvadati sa ã÷varo '÷ànto yajamànaü hiüsitos tad anugçhõanto yanti yady utkùvedet suvàg àvada deva duryàn iti vadet, ÷amayaty eva, atho ÷amayitvaivà÷iùam à÷àste havir vai havirdhàne stãrtvà vai barhir havir àsàdayanti tasmàt prastaraü stãrtvà pravartayanti havir vai havirdhàne anåcyamànàsu vai sàmidhenãùu havir àsàdayanti tasmàt pravartyamànayor hotànvàha, ime và ete ime và etat pravartayanti yad dhavirdhàne tasmàt pårvasyà janatàtà aparà janatà kùetram abhyàrohukà te yarhi pravartayeyus tarhi hotànubruvan manasà padà tàü janatàü pratinudet, apa janyaü bhayaü nudeti vió và eùà vi÷aü và etat pratinudate, anabhyavacàrukàsya viñ kùetraü bhavati nãyànaü vai rakùàüsi yaj¤am avayanti yad vartmani juhoti rakùasàm apahatyai vaiùõavyà juhoti viùõur vai yaj¤as, viùõunaiva yaj¤ena yaj¤àd rakùàüsy apahanti yad gàyatryà juhotãmàü tenàkramate yat triùñubhàntarikùaü tena, atha yad àhavanãyaü gachataþ svargaü tena lokam, trãn prakramàn prativikramate trayo và ime lokàs, imàn eva lokàn yajamànàyo¤÷iüùati vaiùõavam asi viùõus tvottabhnàtv iti vaiùõavaü hi havirdhànam, divo viùõa uta và pçthivyà iti dakùiõasya havirdhànasya methãn nihanti mukhata eva yaj¤asyà÷iùam avarunddhe yam adhvaryuþ prathamaü granthiü grathnàti taü prathamaü visraüsayati yad anyaü pårvaü visraüsayed amehena pramãyeta viùõor nu kaü vãryàõi pravocam ity uttarasya havirdhànasya methãn nihanti vaiùõavyà vaiùõavaü hi havirdhànam, svayaiva devatayà yo askabhàyad uttaraü sadhastham iti, ado và uttaraü sadhastham amuùminn eva havirdhànaü saüminoti // à vàm upastham adruhà devàþ sãdantu yaj¤iyàþ / ihàdya somapãtaye // iti ya eva devà yaj¤iyàs tàn havirdhànà àsàdayati tàü ÷vo bhåte 'bhiyajate daõóo và etad auparo vaùañkàreõa nirahan yac chadir abhinidadhàti, apihityà achidratvàya viùõoþ pçùñham asãty ada eva viùõo raràñam asãty ada eva viùõoþ ÷ipre sthà itãme eva mukhato và etat svayà devatayà ÷iro yaj¤asya saübharati viùõoþ syår asãti tasmàd idaü ÷iraþ ùoóhàviùkçtam, pra tad viùõuþ stavate vãryeõeti pràï uktramya vadati, ato vai viùõur imàül lokàn udajayat, viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate //MS_3,8.7// devasya tvà savituþ prasava iti savitçprasåta evainàm àdatte, a÷vinor bàhubhyàm iti, a÷vinau vai devànàm adhvaryuþ påùõo hastàbhyàm iti devatàbhir eva, abhrir asi nàrir asãti kråram iva và etad yad abhriþ ÷amayaty eva, idam ahaü rakùaso grãvà apikçntàmãty àha rakùasàü dhvaràyai rakùasàm antarityai, idam ahaü some samàno yo 'samàno 'ràtãyati tasya grãvà apikçntàmãti samàno và hy asamàno vàràtãyati sarvam evaitayà paryàpat pràõà và uparavàþ ÷iro havirdhànam, ÷ãrùan và ime pràõàs tasmàd dhavirdhàne, antar và ime ÷ãrùan pràõàs tasmàd antar, catvàro và ime ÷ãrùan pràõàs tasmàc catvàraþ saütçõõàþ paraþ saütçõõà hi paraþ pràõàs, vidhçtà upariùñàt, vidhçtà hãma upariùñàt pràõàþ pårvàrdhe và ime mukhasya pràõàs, etat khalu vai havirdhànasya pårvàrdhaü yad dakùiõaü havirdhànam, tasmàd dakùiõe havirdhàne bçhann asi bçhadràyà iti devà hy eva bçhat, bçhatãm indràya vàcaü vadeti, aindro hi yaj¤as, rakùohaõaü valagahanam ity àha rakùasàü dhvaràyai rakùasàm antarityai vaiùõavãm iti viùõur hi yaj¤as, asurà và etàn valagàn devebhyaþ pràõeùu nyakhanan, tàn bàhumàtre 'nvavindan, tasmàd bàhumàtraü kheyam, yad vàva kçtyà ya¤ ÷aphaü yad abhicaritaü tad etad udvapati pràõà và uparavàs yad avasi¤cati tasmàd ima udanvantaþ pràõàþ pràõà và uparavàs, yad avastçõàti tasmàd ime loma÷àþ pràõàs, atha yad avasi¤caty ava ca stçõàti mastiùko và eùa kriyate hanå adhiùavaõe ÷iro havirdhànam, ÷ãrùan và ime hanå tasmàd dhavirdhàne, antar và ime ÷ãrùan hanå tasmàd antar ime và ete yat saütçndyàd ime eva saütçndyàt tat saüpàdye eva dvyaïgulam antarà kàryam, dvyaïgulaü hãdam antarà vai nàkeva ÷iro havirdhànam, pçùñham àgnãdhram udaraü sadaþ pràï hi yaj¤aþ saühitas, hanå adhiùavaõe jihvàdhiùavaõam, gràvàõo dantàs, mukhato và etat prajàpateþ somaü pibanti, indro vai vçtram ahan, sa imàü pràvi÷at taü devatàþ praiùam aichan, tan nàvidan, taü bhåtàny upàravanta yo no 'dhipatir abhåt tan na vindàmà iti tad uparavàõàm uparavatvam, yat tad upàravanta tac caturdhàvastàd evaichan, ekadhà paro 'nvavindan, tasmàc caturdhàvastàt, ekadhà paras, yad uparavàn anumç÷ati, indriyasyàvaruddhyai //MS_3,8.8// \\ pçthivyai tvà, antarikùàya tvà dive tveti prokùati, eùà hy eùàü lokànàü vidhçtyai mãyate triþ prokùati triùatyà hi devàs, atho trayo và ime lokàs, ebhya evainàü lokebhyaþ praukùãt, annaü vai yavàs, årg udumbaras, yad yavamatãbhiþ prokùati, årjà và etad annaü samardhayati, çkùaü và amedhyam àpo havis, yad avasi¤cati medhyam evainat karoti, çkùaü và amedhyam, yad avastçõàti medhyam evainat karoti pitçdevatyaü vai nikhàtam amedhyam anyadevatyam asyàþ khalu và imà uttamàrdha oùadhayas, yad avastçõàti, asyà evainàm uttamàrdhe minoti, anikhàtaivàbhåt, annaü vai yavàs, årg udumbaras, yad yavam avàsyati, anne và etad årjaü dadhàti na hy annam çta årjo dhinoti no hy årg çte 'nnàd dhinoti nitànas tvà màruto nihantv iti mano vai nitànaþ pràõà màrutàs, mitràvaruõau dhruveõa dharmaõeti mitram evainàü dàdhàra varuõaþ kalpayati vidhçtyai ca khalu và eùàü prajànàü këptyai ca mãyate mitràvaruõau vai devànàü dharmadhàrayau daivaü và etad dharmam adãdharatàm, yad audumbarã brahmavaniü tvà kùatravaniü paryåhàmãti, à÷ãr evaiùà brahma dçüha kùatraü dçüheti, à÷iùa evaiùa parigrahas, ghçtena dyàvàpçthivã àpçõeti ghçtenaiva dyàvàpçthivã vyunatti, udaraü vai sadas, årg udumbaras, yad audumbarã, årjaü và etan madhyata àtmano dhatte prajànàü ca prajàpater và etad udaraü yat sadaþ pràjàpatya udgàtà tasmàd udgàtànvàrabhate yajamàno và audumbarã varùiùñhà kàryà varùmainaü samànànàü gamayati vi÷vajanasya chàyàsãti chadir abhinidadhàti gotràdgotràd dhi prasarpanti, udaraü vai sadas, yad anyenànyena saüminoti tasmàd udaram anyenànyenàmena saütatas, udaraü vai sadas, yad anåcãnaü minuyàt paràcãnaü jagdham atãyàt, atha yat tira÷cãnaü minoti tasmàj jagdhaü sarvàõy aïgàny anuveti prajà và etat samãcãnaü minoti samãcãr enaü prajà abhisamàvartate saüyàta iva sa bhavati samànaü sàükà÷inaü kàryam, samànà hãme pràõàs, yaü dviùyàt tasyàkùõayà minuyàt pràõàn asya mohayati pramàyuko bhavati yadi kàmayeta varùet parjanyà iti nãcaiþ sado minuyàt, vçùñim eva niyachati yadi kàmayeta na varùet parjanyà ity uccaiþ sado minuyàt, vçùñim evàpàgrahãt, navachadir agniùñome syàt tejasà trivçtà saümitam, pa¤cada÷achadir ukthye pa¤cada÷ena vajreõa saümitam, saptada÷achadir atiràtre saptada÷o vai prajàpatiþ pràjàpatyà ràtrir ànuùñubhã yaj¤akratånàm evaiùà vyàvçttiþ pràcãnavaü÷aü havirdhànaü minoti, årdhvà hi dyauþ pràcãnavaü÷am àgnãdhram årdhvaü hy antarikùam, tira÷cãnavaü÷aü sadas tira÷cã hãyam, yajuùà havirdhànaü minoti niruktà hi dyaus, yajuùà sadas, niruktà hãyam ayajuùàgnãdhram aniruktam iva hy antarikùam ardham àgnãdhrasyàntarvedi minoty ardhaü bahirvedi, ardhaü hy antarikùasyàsmiül loke, ardham amuùmin //MS_3,8.9// \\ \\ \\ suvàï nabhràó aïghàre bambhàrà iti, ete vai devànàü somarakùayas, etebhyo và adhi chandàüsi somam àharan, te somapãthena vyàrdhyata ta etàni dvitãyàni nàmàny adhatta maïgalechàyai somapãtho nà upanamàd iti tasmàd ete dvinàmanas te và anvàyan, te na pràpnuvan, tasmàd ete 'tihàya vaùañ kriyante na hi pràpnuvan, teùàü và eùa loko yàvad abhi nyupyate tad yo 'vidvàn àkràmaty àrttim àrchati, atha ya evaü vidvàn àkràmati na sadasyàm àrttim àrchati teùàü và eùa bhàgo yad vyàghàryante ta evàsmai tenàbhãùñàþ prãtà bhavanti yaj¤amukhaü vai pavamànas, yat pavamàne stute 'gnayo vihriyante yaj¤amukhàd evàdhivihriyante jambho vai nàmàsura àsãt sa yaj¤am agirat sa àgnãdhraü na pràpnot tam àgnãdhràt punar vyarujat, etad vai jãvam, tasmàd àgnãdhràd vihriyante dakùiõato vai devàn asurà yaj¤am ajayan, ta uda¤cà àgnãdhraü samàtiùñhan, tam àgnãdhràt punar abhyajayan, etad và anabhijitam, tasmàd àgnãdhràd vihriyante, etat prati vai devàn asurà yaj¤am ajayan, ta àgnãdhràd adhi bahiùpavamànena yaj¤am abhijityàgnãn àdhàya barhir astçõata paràjij¤ànà và etat sarpanti yad bahiùpavamànaü stoùyantaþ sarpanti yad bahiùpavamàne stuta àha // \\ agnãd agnãn vihara barhiþ stçõàhi // iti, àgnãdhràd và etad adhi bahiùpavamànena yaj¤am abhijityàgnãn àdhàya barhiþ stçõate, atra và etarhi yaj¤o yatràstutaü stotram, yatraiva yaj¤as tad abhiparyàvçtya juhoti ÷ukravatã vai pårve savane a÷ukraü tçtãyaü savanam, yaj jyotiùmatãs tçtãyasavane vyàghàrayanti tena tçtãyasavanaü ÷ukravat saüvatsaro và agniùñomas tasya và etàs tanvo yad dhiùõyàs tà và asyaitat samuddharùayitvà jyotiùmatãþ kçtvàthàgniùñomena stuvate saüvatsaro và agniùñomas, dvàda÷a màsàþ saüvatsaras, yat pràcãr àhutayo håyante pratya¤co dhiùõyà vyàghàryante saüvatsarasya vidhçtyai, ubhayato vai devàn asuràþ parãyattà àsan purastàd anye pa÷càd anye yat pràcãr àhutayo håyante ye purastàd àsaüs tàüs tenàpànudanta yat pratya¤co dhiùõyà vyàghàryante ye pa÷càd àsaüs tàüs tenàpànudanta tad bhràtçvyasya và eùa vinodas, adhvaryuõà vai yaj¤o vidhçtas, idam iva và etad yaj¤asya yad dhiùõyàs, yad adhvaryuþ pratyaï dhiùõyàn atãyàt pràõàt saükarùeta pramàyukaþ syàt, yady atãyàd yaj¤aparuùy atãyàt, aindrãm anubråyàt, aindraü hi sadaþ svayaivainad devatayopacarati, àtmano 'hiüsàyai pràcãnaü vai dhiùõyebhyo 'dhvaryor lokas, yad adhvaryuþ pratyaï dhiùõyàn atãyàd anyajanatàsya kùetram abhyàrohukà syàt, ny anya upyante nànye tad eùàü mithunam, prajàyati niruktà anye 'niruktà anye ye niruktàs te 'smai lokàya ye 'niruktàs te 'muùmai kùayàya yathà và idaü mekhalàü paryasyate medhyasya càmedhyasya ca vidhçtyà evaü và ete nyupyante yaj¤asya vidhçtyai yat pràcãnaü dhiùõyebhyas tad devànàm, yat pratãcãnaü tan manuùyàõàm, tasmàt somaü pibate prà¤co dhiùõyà nàtisçpe janaü hy eti devalokam abhyàrohati càtvàlàd vihriyante, eùa và agnãnàü yoniþ svàd eva yoner vihriyante, askannatvàya teùàü và etad abhyavàyanaü codayanaü ca yad antarà càtvàlaü càgnãdhraü ca, etad vai yaj¤asya tãrtham, tasmàd etena saücarati tena yo 'vidvànt saücaraty àrtim àrchati, atha ya evaü vidvànt saücarati na sadasyàm àrtim àrchati // \\ ity uparikàõóe asuràõàü nàma aùñamaþ prapàñhakaþ samàptaþ //MS_3,8.10// @<[Page III,112]>@ yaj¤o và eùa saükràmann eti pràyaõãyàd adhy àtithyam àtithyàd adhy upasadaþ sa upasadbhyo 'dhi pràï praõãyate yad agçhãtvàjyàni praõayeyur apaghnãta yajamànam atha yad gçhãtvàjyàni praõayanti yaj¤aü và etad yajamàno 'nvàrabhate prà¤caþ somena prayanti pràcã patnã pårvam agnim abhyudaiti somena và etad ràj¤àbhijayanto yanti yasya vai manuùyaràjo gçham àgachati tasya vai tarhi tad ai÷varye yadà vai sa tataþ plàyate 'tha teùàü tat punar bhavati tasmàd àhur apivratà iti, api hy eùàü tasmin vratam, somo và etad ràjà gçhaü pràpa tasya vai tarhi tad ai÷varye yadà vai sa tataþ pracyavate 'tha sa tat tebhyo visçjate tad vaisarjanànàü vaisarjanatvam, tvaü soma tanukçdbhyà iti yad eva tanukçtaü cànyakçtaü cainas tad etenàvayajati dvàbhyàü gàrhapatye juhoti dvipàd yajamànaþ pratiùñhityai, àgneyyàgnãdhre, antarikùam eva pràpyànyad eva råpam akar vaiùõavyà havirdhàne, ada eva pràpya viùõur vai yaj¤as, viùõum eva yaj¤am akar asurà và etaü devànàm àditsanta taü devà aptuü kçtvàmuü lokam aharan yad aptumatyà juhoti, aptum evainaü kçtvàmuü lokaü haranti sarvebhyo và eùa bhåtebhyà àhriyate yat saumyà juhoti manuùyebhyas tenàhriyate yad aptumatyà pitçbhyas tena yad àgneyyà devebhyas tena yad vaiùõavyà yaj¤àya tena sarvà và etat prajà varuõo gçhõàti yat saumyà juhoti manuùyàüs tena varuõàn mu¤cati yad aptumatyà pitéüs tena yad àgneyyà devàüs tena yad vaiùõavyà yaj¤aü tena sarvà và etat prajà varuõàn mu¤cati, agninà vai mukhena devà imàül lokàn abhyajanayan gàrhapatyenemaü lokam àgnãdhreõàntarikùam àhavanãyenàmuü lokam, tasmàt tredhà agnayà àdhãyante, eùàü lokànàm abhijityai, indràgnã và aparà agnã agnir aparas, indraþ pårvaþ prajàpatir àhavanãyas tasmàd eùa upopte sàdyate, uttaro hi pità putràt, uttaro bhràtçvyàd bhavati ya evaü veda, agreõa praõayed gata÷rãþ ÷riya eva parigçhãtyai saumyo vai bràhmaõo devatayà svayaiva devatayà prajà vai pa÷avo 'ü÷avas, rudra àhavanãyas, yad agreõa praõayed rudràyàsya pa÷ån apidadhyàt pa÷càd eva pràï praõãyaþ pa÷ånàü gopãthàya, urv antarikùaü vãhãti, antarikùadevatyo và eùa etarhi pracyuta ito 'pràpto 'mutra, adityàþ sadà àsãdeti, àdityo vai yaj¤as, aditiþ somasya yoniþ sva evainaü yonau dadhàti deva savitar eùa te somà iti manuùyeùu và eùa puràbhåt, devebhya evainaü saüpràdàt, etat tvaü deva soma devàn upàvçtà iti devo hy eùa devàn upàvartate, idam ahaü manuùyànt saha ràyaspoùeõa prajayà copàvartatà iti, à÷iùam evà÷àste namo devebhyaþ svadhà pitçbhyà iti namaskàro devànàm, svadhàkàraþ pitçõàm, nir varuõasya pà÷àd amukùãti varuõapà÷àd eva nirmucyate, àtmano 'hiüsàyai svar abhivyak÷am iti yaj¤o vai svar yaj¤am evàbhivipa÷yati jyotir vai÷vànaram iti, asau và àdityo jyotir vai÷vànaram agninà và eùa tanvaü viparidhatte yo dãkùate, agnã rudras, yad agninà punar yathàyathaü tanvaü na viparidadhãta rudra enam abhimànukaþ syàt, yad àha, agne vratapate yà tava tanår mayy abhåd eùà sà tvayi, agne vratapate yà mama tanås tvayy abhåd iyaü sà mayãti, agninà và etat punar yathàyathaü tanvaü viparidhatte, àtmano 'hiüsàyai //MS_3,9.1// \\ na yåpam achaiùyatà hotavyam, na hi dãkùitasyàgnau juhvati vaiùõavãm anåcyàchetyas, vaiùõavo hi yåpas tad àhus, hotavyam eva paruùy eva juhoty àyatanà iti tan na sårkùyam, yåpasyaivànte 'gniü mathitvàtha hotavyam, tat svid ubhayam akar juhoty àha na dãkùitasyàgnau juhoti, aty anyàn agàü nànyàn upàgàm iti, atã hy anyàn eti nànyàn upaiti, arvàk tvà parebhyaþ paro 'varebhyo 'vidam iti, arvàg ghy enaü parebhyaþ paro 'varebhyo vindati taü tvà juùàmahe devayajyàyà iti, etaü hy eùa juùate juùñaü viùõavà iti yaj¤àyaivainaü juùñaü viùõave 'kar viùõave tveti paryanakti havirbhåtam evainaü vç÷cati, atho abhighçtam eva ya itthaü vetthaü và hurõo medhàt so 'pàvçttas, ya çjur årdhva÷alkaþ sa vàva medham upasthitas, ya çjur upariùñàd upàvanatas, yo 'dhi÷àkhyo yoniþ sa yo và asyà adhijàyate sa yonimàn iyaü hi vanaspatãnàü yoniþ paruùi vra÷cyas, yad aparuùi vç÷ced yathà paruùy avakçttam evaü syàt, anakùamaïgaü sthàõur u¤÷iùyas, yad akùasaïgaü sthàõum u¤÷iüùed vajro bhåtvà yajamànasya pa÷ån pratihanyàt pa¤càratniþ kàryaþ païktyà saümitaþ ùaóaratniþ kàryà çtubhiþ saümitaþ saptàratniþ kàryaþ saptapadayà ÷akvaryà saümitas, aùñàratniþ kàryas, gàyatryà saümitas, navàratniþ kàryas tejasà trivçtà saümitas, da÷àratniþ kàryas, viràjà saümitas, ekàda÷àratniþ kàryaþ triùñubhà saümitas, dvàda÷àratniþ kàryas, jagatyà saümitas trayoda÷àratniþ kàryas trayoda÷ena prajàpatinà saümitaþ pa¤cada÷àratniþ kàryaþ pa¤cada÷ena vajreõa saümitaþ saptada÷àratniþ kàryaþ saptada÷ena prajàpatinà saümitas, ekaviü÷atyaratniþ kàryas, ekaviü÷ena saümitas trayoviü÷atyaratniþ kàryas trayoviü÷ena saümitaþ pa¤caviü÷atyaratniþ kàryaþ pa¤caviü÷ena saümitaþ saptaviü÷atyaratniþ kàryas triõavena saümitas, ekatriü÷adaratniþ kàryas, ekatriü÷ena saümitas trayastriü÷adaratniþ kàryas trayastriü÷ena saümitas, yàvàn puruùa årdhvabàhus tàvàn kàryo yadi và yàvàn rathe tiùñhan yàvàn vai puruùa årdhvabàhuþ saitasyàvamà màtrà, atha tato varùãyànvarùãyàn eva kàryas, yo bahu÷àkho bahuparõaþ sa kàryas, bhåmna eva bhåmànaü hy eùa etasya jagràha bhåmànam asya gçhõàti bhåmànam asya pa÷avo 'nåpatiùñhante //MS_3,9.2// \\ \\ \\ oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitis, vajràd vàvàsmà etad antardadhàti, ahiüsàyai yo và etasyàbhihatasyàgre ÷akalaþ paràpatati tam asya tejo 'nvapakràmati yat taü punar àharati satejastvàya prà¤caü prahàpayati medham evainam anuparyàvartayati vajro vai yåpas tasmàd và ime lokà nãryamàõàd bibhyati, ã÷varo hy eùo '÷ànto nãryamàõa imàül lokàn hiüsitos, yad àha divam agreõa mà hiüsãr antarikùaü madhyena pçthivyàþ saübhava bhràjaü gacheti ÷amayaty eva ÷ànta eva nãryate, eùàü lokànàm ahiüsàyai sarvasya và eùa mitraü yo dãkùitaþ sa etam ahiüsãt, ã÷varà vanaspatayo 'pidhiùõyaü bhavità yad àvra÷cane juhoti punar evainaü prajanayati tasmàd àvra÷canàd bhåyàüsaþ prajàyante pa÷unà saümitaþ kàryas, da÷a vai pa÷oþ pràõàs, àtmaikàda÷as, aùñà÷rayas, brahmaõã da÷ame àtmaikàda÷as tathà pa÷unà saümitas, aùñà÷riþ kàryas, gàyatryà råpam, gàyatro hi yåpas, gàyatryà vai patantyà yatra parõaü paràpatat tataþ parõo 'jàyata tasmàt parõamayas, etat khalu vai parõasya sàraü yat khadiras tasmàd khàdiras, iha và asà àditya àsãt tam ito 'dhy amuü lokam aharan, tad yato 'dhy amuü lokam aharan, tasmàj jyotiùo bilvo 'jàyata tasmàd bailvas, brahmavarcasakàmena kàryas, brahmavarcasasya samaùñyai, atho jyotiùaiva tamas tarati, indro vai yatãnt sàlàvçkeyebhyaþ pràyachat teùàü và eùa brahmacàrã camasàdhvaryur àsãt, yo 'yaü hariõas tasya yaþ somapãtha àsãt sa svajo 'bhavat tasmàd dhariõaþ svajaü svàdati somapãtho hy asyaiùa sa yatra camasaü nyaubjat tato rohitako 'jàyata tasmàd rauhãtakas tasmàd rohãtakerohãtake svajaþ pçthivyai tvàntarikùàya tvà dive tveti prokùati, eùàü hy eùa lokànàü vidhçtyai mãyate triþ prokùati triùatyà hi devàs, atho tripadayaivainaü gàyatryà praukùãt, vajro vai yåpas, annaü yavas, yad yavamatãbhiþ prokùati vajreõa và etad annaü jayati tejo vai yåpas, eùa khalu và oùadhãnàü tejo yad yavas tasmàd etaü ÷i÷irà oùadhayo 'nupràõanti yad yavam avàsyati tejasi và etat tejo dadhàti, rkùaü và amedhyam àpo havis, yad avasi¤cati medhyam evainat karoti, çkùaü và amedhyam, yad avastçõàti medhyam evainat karoti takùito và eùa nagnas, ya¤ ÷akam avàsyati, anagnam evainam akaþ sva evainaü sthàne dadhàti, avçkõa evàbhåt, ghçtena dyàvàpçthivã àpçõeti tenaiva dyàvàpçthivã àpårayati yajamàno và agniùñhàs tejo ghçtam àntam avichinnam anakti yajamànam eva tejasànakti devas tvà savità madhvànaktv iti, etad vai devànàü madhu yad ghçtam, savitçprasåta evainaü madhvànakti, indrasya caùàlam asãti, aindraü hi caùàlam, supippalà oùadhãs kçdhãti, oùadhãr eva phalaü gràhayati tasmàd oùadhayaþ ÷ãrùan phalaü gçhõanti divam agreõottabhàna, antarikùaü madhyenàpçõa pçthivãm upareõa dçüheti, eùàü hy eùa lokànàü vidhçtyai mãyate tà te dhàmàny u÷masi gamadhyà ity avadadhàti vaiùõavyà vaiùõavo hi yåpaþ svayaiva devatayà viùõoþ karmàõi pa÷yateti saükalpayati saümitatvàya brahmavaniü tvà kùatravaniü paryåhàmãti, à÷ãr evaiùà brahma dçüha kùatraü dçüheti, à÷iùa evaiùa parigrahas, apo 'nupariùi¤cati dhçtyai //MS_3,9.3// \\ \\ \\ vajro vai yåpas, yad antarvedi minuyàn nirdahet, yad bahirvedy anavaruddhaþ syàt, ardham antarvedi minoty ardhaü bahirvedi, avaruddho ha bhavati na nirdahati noparasyàviþ kartavai yad uparasyàviþ kuryàd garteùñhàþ syàt pramàyuko yajamànas, nàtisthålaþ kàryaþ kùudhaü prajà nãyur no atyaõur ubhayam evàntarà yaj¤ena vai devàþ svargaü lokam àyan, te 'manyantànena vai no 'nye lokam anvàrokùyantãti taü yåpenàyopayan, tad yåpasya yåpatvam, yad yåpaþ purastàn mãyate svargasya lokasyànuk÷àtyai tad viùõoþ paramaü padam iti samunmàrùñi svargasya lokasya samaùñyai nàbhidaghne parivyayati, årg và oùadhayas, årjaü và etan madhyata àtmano dhatte prajànàü ca yadi kàmayeta kùudhaü prajà nãyur iti, ara÷anàn yåpàn minuyàt kùudhaü prajà niyanti yadi kàmayeta varùet parjanya årjà yajamànaü samardhayeyam iti parivãyordhvàm udåhet, vçùñyà evemàü nyåhaty årjà yajamànaü samardhayati yadi kàmayeta na vaùet parjanya årjà yajamànaü vyardhayeyam iti parivãyàvàcãm avohet, vçùñyaivemàü nyåhaty årjà yajamànaü vyardhayati sarvadevatyo vai yåpas, yan nikhàtaü tat pitçõàm, yad årdhvaü tan manuùyàõàm, yatra ra÷anà tad oùadhãnàm, yad årdhvaü ra÷anàyàs tad vi÷veùàü devànàm indrasya caùàlam, ye vai devàþ sàdhyà yaj¤am atyamanyanta teùàü và etad yad upariùñàc caùàlasya, aïgulimàtraü kàryam aïgulimàtraü hi tad agrà àsãt, yat tato varùãyaþ kuryàd vajro bhåtvà yajamànasya pa÷ån avatiùñhet, indro vai vçtràya vajram udayachat so 'vlãyata tasya và etad anunaddhyai yac caùàlaü pçthumàtraü kàryam, pçthumàtraü hi tad agrà àsãt, yad aõimato 'gçhõàt tasmàd aõimatas, yad indra udayachat tasmàd aindram, yadi kàmayeta, anye 'sya lokam anvàrohayeyur ity anyasya vçkùasya svaruü kuryàt, anye 'sya lokam anvàrohanti yadi kàmayeta prajàm anusaütanuyàd iti yåpasya svaruü kuryàt prajàm evànusaütanoti yajamàno và agniùñhàs tejo 'gnis, yad itthaü vetthaü và minuyàd yajamànaü tejasà vyardhayet, agninà sadç÷aü metavyàs, yajamànasya satejastvàya, àvçhya ha sma vai purà saüsthite yaj¤e 'gnau yåpaü pràsyati saübhajya srucas te devà amanyanta yaj¤ave÷asam idaü kuryà iti te 'bruvan paridhibhir eva naþ srucaþ svagàkçtàþ santu svaruõà yåpaþ prastareõa sadà iti teùàü và eùa svagàkàras, na ha sma vai purà puruùaü mahàdevo hanti tata idaü rudro 'nvavàtiùñhat te devà etàü rudrasyàveùñim apa÷yan, triþ parastàd anakti trir avastàt tat ùañ ùaó và çtavas, çtubhyo và etad rudram avayajati, àhutibhàjo và çtavo 'stomabhàjas ta evàsyaitenàbhãùñàþ prãtà bhavanti yad yåpàj juhoti vanaspatibhyas tenàvayajati yad ra÷anàyàs, oùadhãbhyas tena yad àtmanas, manuùyebhyas tena yad àha divaü te dhåmo gachatv iti havirdhànàt tena, antarikùaü jyotir iti, àgnãdhràt tena pçthivãü bhasma svàheti sadasas tena sarvato và etad rudram avayajati, à và etaü vanaspatibhyaþ pracyàvayanty upayajya manuùyàþ prayanti tat svàyà devatàyà antardhãyate yåpo vai yaj¤asya duriùñam àmu¤cate yad yåpam upaspç÷ed yaj¤asya duriùñam àmu¤ceta tasmàd yåpo nopaspç÷yaþ ÷ug và eùa mãyate sa ã÷varo '÷ànta imàül lokठ÷ucàrpayitor yady ekaþ syàt // eùa te vàyo // iti bråyàt, yadi bahavaþ // ete te vàyo // iti bråyàt, vàyågopà vai vanaspatayaþ svàm evaibhyo devatàm apisçjati, eùàü lokànàm ahiüsàyai yathà vai praugaü rajjubhir vyutam evam ime lokà yåpair vyutàs ta enam àrtiü ninayanti yad àha // namaþ svarubhyaþ // iti tebhya eva namo 'kas te 'smai vijihate te 'smai lokaü vindanti, ete vai devà nàmçóayan ta asmiüs loke sannàþ svaravo 'bhiroddhàras, yàn na pa÷yati te sannàs, atha yàn pa÷yati te bçhanta årjà yad àha // namaþ svarubhyo bçhadbhyo màrutebhyaþ sannàn màvagàm // iti tàn eva parivçõakti, ete và amuùmiül loke 'nnasya pradàtàras te 'smà annaü prayachanti // \\ \\ \\ \\ \\ \\ apa÷càddaghvànnaü bhåyàsam // iti, apa÷càddaghvànnaü bhavati //MS_3,9.4// @<[Page III,121]>@ sàdhyà vai devà àsan, atha vai tarhi nànyàhutir àsãt te devà agniü mathitvàgnà ajuhavus te vai tayaivàhutyà pa÷ånt sçùñvàtha pa÷um àlabhanta yad agniü mathitvàgnau juhoti tayà và etad àhutyà pa÷ånt sçùñvàtha pa÷um àlabhante, atho pa÷avo và etad àlabdhà yad devatàü janayanti, atho teja evàsmai janayanti, agner janitram asãti, àyatanam iva và etat kriyate vçùaõau sthà iti reta evaitad dadhàti na hi tasya reto dhãyate yasyaitau na bhavatas, urva÷y asãti vàg và urva÷ã puråravà asãti pràõa eva tan mithunam àyur asãti samanakti tasminn eva mithune reto dadhàti gàyatram asi triùñub asi jagad asãti chandobhir evainaü prajanayati sàvitrãü prathamàm anvàha prasåtyai savitçprasåtà hi prajàþ prajàyante, atha dyàvàpçthivãyàm api hi dyàvàpçthivyoþ pa÷uùu dyàvàpçthivã hi pa÷avo 'nuprajàyante gàyatrãr anvàha gàyatro hy agnir gàyatraü chandas, aparimità anvàha, aparimità hy agnes tanvas, agninà và anãkenendro vçtram ahan, tasya samàsçptasya bhãtasya yatra vyàrdhyata tato dhåmno 'sçjyata tasmàd dhåmavatã nànåcyà vyçddhà hi sà rakùasàm ananvavajayàya paridhayaþ paridhãyante yat samayà paridhãn praharet tad anu rakùàüsi yaj¤am avajayeyus, agreõa paridhayaþ prahçtyàs, rakùasàm ananvavajayàya kråram iva và etad yaj¤e kriyate yad agnà agniü juhvati yad àha bhavataü naþ samanasau samokasau sacetasà arepasà iti ÷amayaty eva ÷ànta eva prahriyate yajamànasyàhiüsàyai sruveõàbhijuhoti saüjagmànàbhyàm evàbhyàü bhàgadheyam apidadhàti yaþ kåño vàkarõo và kàõo và ÷uùko vàvartata tasya yàtayàmà sa yo 'pannadan malaü tat pa÷ånàm àgneyaþ pa÷ur agniùñoma àlabhyas, àgneyo hy agniùñomas, aindràgnaþ pa÷ur ukthya àlabhyas, aindràgnàni hy ukthyàni, aindro vçùõiþ ùoóa÷iny àlabhyas, aindro vai vçùõis, aindraþ ùoóa÷ã sàrasvatã meùy atiràtra àlabhyà vàg vai sarasvatã vàg anuùñub ànuùñubhã ràtris, yaj¤akratånàm evaiùà vyàvçttis, yathà vai matsyo 'vicito janam avadhånuta evaü và ete prajàyamànà janam avadhånvate yas tvà etàn evaü veda tam etenàvabhånvate kathaü savanàni pa÷umanti vecheti pçchet, yad vapayà pràtaþsavane caranti tena pràtaþsavanaü pa÷umat, yat puroóà÷air màdhyaüdine savane tena màdhyaüdinaü savanaü pa÷umat, yad aïgais tçtãyasavane tena tçtãyasavanaü pa÷umat kiyatà tat pa÷o÷ caranti yad vapayà caranti kiyatà tad yat puroóà÷aiþ kiyatà tad yad avadànais, råpeõa tat pa÷o÷ caranti yad vapayà caranti, àtmanà tad yat puroóà÷aiþ ÷arãreõa tad yad avadànaiþ kasmai pa÷uþ pratyaï niyujyate, udaï praõãyate dakùiõata upasàdyate pràï håyate, iti pçchet, yat pratyaï niyujyate, imàü tena di÷am abhijayati yad dakùiõatas, upasàdyata imàü tena yat pràï håyate, imàü tena yad udaï praõãyate manuùyalokaü tenàbhijayati yad dakùiõata upasàdyate pitçlokaü tena yat pràï håyate devalokaü tena yad àhutyà årdhvo dhåma udayate svargaü tena lokam, yad ióopahåtaü pratyaï haranti, imaü tena lokam, sarvà và imà di÷aþ pa÷uyàjy abhijayati sarvàül lokàn, sarvà evàsyemà di÷o 'bhijità bhavanti sarve lokàþ //MS_3,9.5// \\ \\ \\ \\ athaità àpriyaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa età àprãr apa÷yat tàbhir àtmànam àprãõãta yaj¤o vai prajàpatis, yad età àpriyo bhavanti yaj¤am evaitàbhir yajamànà àprãõãte vapayà vai pa÷or devàþ pràtaþsavane svargaü lokam àyan yad vapayà pràtaþsavane caranti vapayà và etat pa÷or yajamànaþ pràtaþsavane svargaü lokam eti te vai svaryanto 'sthàni ÷arãràõy adhånvata yad aïgais tçtãyasavane caranti, asnàü ÷ãrãõàü niùkrãtyai pa÷uü snapayanti yad evàsyàbhinniùaõõaü ÷amalam amedhyaü ta¤ ÷undhanti pa÷um upàkçtyàgniü manthanti pa÷ånàm avaruddhyai dvau vai vajrau ghoro 'nyaþ ÷ivo 'nyas, yaþ ÷uùkaþ sa ghoras, ya àrdraþ sa ÷ivas, vajreõa khalu vai vãryaü kriyate varjaü và etad àdatte vãryàya, iùe tveti, iùa evainam upàvir asãti, upa hy eùo 'vati, upo devàn daivãr vi÷aþ pràgur iti, età vai daivãr vi÷o yat pa÷avas, vahnaya u÷ijà iti, ete vai vahnaya u÷ijo yad çtvija÷ ca dhiùõyà÷ ca bçhaspate dhàrayà vasånãti brahma vai bçhaspatis, brahmaõaivainàü yachati havyà te svadann iti svaditam evainam àlabhate deva tvaùñar vasu raõà iti tvaùñà hi råpàõi vikaroti revatãr amedhyam iti pa÷avo vai revatãs, yachaty evainàm, devasya tvà savituþ prasava iti savitçprasåta evainàm àdatte, a÷vinor bàhubhyàm iti, a÷vinau vai devànàm adhvaryuþ påùõo hastàbhyàm iti devatàbhir eva dvau vai pà÷au ghoro 'nyaþ ÷ivo 'nyas, yo yaj¤iyaþ sa ghoras, yo 'yaj¤iyaþ sa ÷ivas, çtasya tvà devahaviþ pà÷eneti ya eva yaj¤iyaþ pà÷as tenainam àlabhate pratimu¤càmãti, abhi hi manuùyà dadhati, amuùmai tvà juùñam iti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar dharùà mànuùà iti manuùyà hi dhàrayanti ÷uùko và eùo 'medhyas, yat pa÷uü niyunakti, ubhà evainau medhyau karoti pratya¤caü niyunakti pratya¤co hi pa÷avo medham upatiùñhante pràõeùu và etasya devatà upasthitàs, yat pa÷uü niyunakti pratãcãr evàsmai devatà niyunakti, adbhyas tvauùadhãbhyà iti, adbhyo hy eùa oùadhãbhyo juùñaü prokùàmãti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar anu tvà màtà manyatàm anu piteti, anumata evainaü màtrà pitrà bhràtrà sakhyàlabhate, anumànàvaha devàn devàyate yajamànàyeti devatàbhya evainaü nirdi÷ati, apàü perur asãti, apàü hy eùa peruþ svàttaü sad dhavir àpo devãþ svadantv iti svaditam evainam àlabhate, atha yad upa gçhõàty upa ca si¤cati sarvata evainaü medhena samardhayati saü te vàyur vàtena gachatàm iti vàtam evàsya pràõam anvavàrchati saü yajatrair aïgànãti yaj¤iyam evainam akaþ saü yaj¤apatir à÷iùeti yajamànam eva yaj¤asyà÷iùà samardhayati ÷iro và àghàras, àtmà havis, yad àghàram àghàryaü pa÷unà samanakti, àtman và eta¤ ÷iro yaj¤asya pratidadhàti vajro vai svarus, vajraþ svadhitis, yat svadhitinànakti vajreõaivainaü stçõute yàktà tayà ÷çtasyàvadyati havirbhåtà và eùà haviùaiva haviùo 'vadyati //MS_3,9.6// agninà vai mukhena devà imàül lokàn abhyajayan yat paryagniü karoti, agninà và etan mukhena yajamàna imàül lokàn abhijayati rakùàüsi và etaü jighàüsanti yat paryagniü karoti rakùasàm apahatyai triþ paryagniü karoti trayo và ime lokàs, ebhyo và etal lokebhyo yaj¤àd rakùàüsy apahanti càtvàlam api paryeti, eùà và agnãnàü yoniþ skandati và etad dhavir yad vi÷cotati yad vilipyate, agnir vai sarvà devatàs, atra vai sàpi devatà yasyà àlabhyate yat paryagniü karoti tàm evainad gamayati kiyad vàhaitat pa÷oþ kiyad và yat prayàjàs, etarhi khalu vai sarvo yarhy àprãtas tasmàd à÷ràvyopapreùyati devatàbhyo vai pårvam à÷u÷ravat, atha và atra pa÷or à÷ràvayati tasmàd à÷ràvyopapreùyati, ubhaye và etaü badhyamànam anubadhyante ye gràmyàþ pa÷avo ye càraõyàs, ye badhyamànam anu badhyamànà anvaikùanta manaseti yaj juhoti teùàü và eùonmokùà yan na juhuyàd anunmuktàþ syus, urv antarikùaü vãhãti, antarikùadevatyo và eùa etarhi rakùàüsi và etaü jighàüsanti pracyutam ito 'pràptam amutra, agniü purastàd dharanti rakùasàü paràõuttyai rakùasàm apahatyai, atho havyàya và etat praõãyamànàya devatàþ purastàd dharanti, agniü purastàn nidadhàti, askannatvàya pa÷or vai màraõàyànãyamànasyàhavanãyaü medhyo 'bhyupakràmati yo vai tarhi pa÷um anvàrabhate taü yaj¤asyà÷ãr gachati yad àha revati predhà yaj¤apatim àvi÷eti yatra và etat kvaca yajamànaü santaü yaj¤asyà÷ãr gachati vapà÷rapaõãbhyàm anvàrabhate tat svid ubhayam akar uro antarikùa sajår devena vàteneti, antarikùaü vai pa÷avas, vàtaþ pràõaþ pràõàn asmin dadhàti tmanàsya haviùo yajeti devatà eva prãõàti sam asya tanvà bhaveti punar evainaü saübhàvayati varùãyo varùãyasà iti tena yajamàno vasãyàn bhavati yad yaj¤aü pa÷um àhur yat tam abhimanyante kva tarhi yaj¤o bhavatãti yad àha yaj¤aü yaj¤apatau dhà iti yaj¤apatau và etad yaj¤aü pratiùñhàpyàtha pa÷um àlabhante skandati và etad dhavir yad vi÷cotati yad vilipyate yat tçõam upàsyati, askannatvàya pratya¤caü saüj¤apayanti pratya¤co hi pa÷avo medham upatiùñhante, udãcãnapàdam, vyàvçttyai //MS_3,9.7// \<à÷ràvyopapreùyati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \<à÷ràvyopapreùyati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ çtvijo vçõãte chandàüsi và çtvijas, chandàüsi và etad vçõãte yad dhotàraü vçõãte jagatãü tad vçõãte yad adhvaryuü païktiü tat, yad agnãdham atichandasaü tat, yan maitràvaruõaü gàyatrãü tat, yad bràhmaõà¤÷aüsinaü triùñubhaü tat, yat potàram uùõihaü tat, yan neùñàraü kakubhaü tat, yad àha // agnir daivãnàü vi÷àü puraetà // iti yajamànaü và etad vçõãte sa vçto vaùañkaroti nàchàvàkaü vçõãte pa÷càjeva và eùà hotràþ svargyàs, yad achàvàkyà dvidevatyàþ ÷aüsati dvipàd yajamànaþ pratiùñhityai, atha yad agnãdhaü madhyato vçõãte tasmàd ayam agnir madhyata oùadhãnàm, yad uttamaþ saüyajatàü saüyajati tasmàd upariùñàn mathyamànaþ prajàyate, etad và asya chandàüsi vçtàni yuktàny abhåvan yad avçtà vaùañkuryur bhràtçvyaü yaj¤asyà÷ãr gachet, atha yad vçtà vaùañkurvanti, ekadhà và etad yajamàne yaj¤asyà÷ãþ pratitiùñhati tasmàd ekaþ pa÷or vaùañkaroti, ekaü hi vçõute da÷a vai pa÷or devatàs, da÷àsmin pràõàs, yad da÷a prayàjàs, yà evàsmin devatàs tà etad yajati, atha ya eùa ekàda÷as, yasyà eva devatàyai pa÷ur àlabhyate tàm evaitad yajati, atha yad ekàda÷ànuyàjàs, yà evaitad devatà ayàkùãt tà etair anuprãõàti hato và eùa mçto 'mutra bhåtas, da÷a vai pa÷or devatàs, da÷àsmin pràõàþ pràõàþ khalu vai pa÷or devatàs, yad da÷a prayàjàþ pràõàn evàsya prayajati, àtmà vai pràõànàm ekàda÷as, àtmà vapà pa÷os, yad eùa ekàda÷aþ pari÷aye, àtmà và etad àtmànaü pari÷aye, atha yad ekàda÷ànuyàjàþ pràõàn asmin dadhàti // iti tçtãyakàóõe navamaþ prapàñhakaþ //MS_3,9.8// patnã vai pracyavamànàmuùyàdityasya lokam abhipracyaveta hinasti khalu và eùa taü yo 'sya lokam abhipracyavate yad àha namas ta àtàneti, amuùmà eva namo 'kar anarvàk prehãti, anenàþ prethãti và etad àha yajamànàya ghçtasya kulyàm anu saha ràyaspoùeõeti, à÷iùam evà÷àste devãr àpaþ ÷uddhà yåyaü devàn yuyudhvam iti, apo và etad bhåùanti påtàbhir àbhiþ påtà÷ caranti tasmàd và etàü bahu ripram amedhyaü carantãm àpo na hiüsanti hato và eùa mçto 'mutra bhåtas, adbhyo vai prajàþ prajàyante patnã prajanayati yad adbhir abhiùi¤cati punar evainaü prajanayati sarvàn pràõànt saümç÷ati sarvàõy aïgàni, etàvàn hi pa÷uþ pa÷or vai màryamàõasya pràõठ÷ug çchati yad àha vàcam asya mà hiüsãþ pràõam asya mà hiüsãr iti, adbhir vàvàsyaitat pràõठ÷uco mu¤cati yat te kråraü yad àsthitaü tad etena ÷undhasva devebhyaþ ÷umbhasveti yad evàsya gamayantaþ kråram akraüs tad akråram akas ta¤ ÷amayati ye và ete stokà avapadyante ta imàm a÷àntà çchanti tata imठ÷ug çchati yad àha ÷am adbhya iti ÷amayaty eva ÷àntà evemàm çchanti, ahiüsàyai, oùadhe tràyasvainam ity àha tràtyà eva svadhite mainaü hiüsãr iti vajro vai svadhitis, vajràd vàvàsmà etad antardadhàti, ahiüsàyai sarvàbhyo vai devatàbhyaþ pa÷ur àlabhyate yad àha rakùasàü bhàgo 'sãti, etena và etad bhàgadheyena rakùàüsi pa÷or nirbhajati, idam ahaü rakùo 'vabàdhe, idam ahaü rakùo 'dhamaü tamo nayàmãty àha rakùasàü dhvaràyai rakùasàm antarityai pa÷avo vai vapà yad upatçndyàt pa÷ån hiüsyàt, yan nopatçndyàd ayatàþ syus, yatra tanniùñhaü tad upatçndyàt pa÷ånàü yatyai, iùe tvorje tveti, iùe hy eùà, årje hy eùà devebhyaþ ÷undhasva devebhyþ ÷umbhasveti devebhya evainàü ÷undhati devebhyaþ ÷umbhati ghçtena dyàvàpçthivã prorõuvàtàm iti ghçtenaiva dyàvàpçthivã prorõauti, amuùmai tvà juùñam iti yasyà eva devatàyai pa÷ur àlabhyate tasyà enaü juùñam akar namaþ såryasya saüdç÷à iti, amuùmà eva namo 'kar itthaü paryàvartate, evaü hi yaj¤aþ pary àvartate, atho amuùya và etad àdityasyàvçtam anu paryàvartate, urv antarikùaü vãhãti, antarikùadevatyo và eùa etarhi rakùàüsi và etaü jighàüsanti pracyutam ito 'pràptam amutra kàrùmaryamayã vapà÷rapaõã bhavatas, rakùasàmapahatyai yasmà evàmuto 'gniü purastàd dharanti tasmà ito devatà và etad dhavyam anuparyàvartamànam eti caramata upapratigçhõàti, achambañkàràya yad atihared etam evàtiharet, vi÷vatomukho hy agniþ pratyuùñaü rakùaþ pratyuùñàràtir ity àha rakùasàü dhvaràyai rakùàmantarityai vàyoþ stokànàm iti tçõam upàsyati stokànàü vidhçtyai vàyur hy etàn amuto visçjati prajànàü këptyai, agraü và etad dhavyasyàgram oùadhãnàm agreõaivàgraü samardhayati, atho agràya và etad dhavyasyàgram oùadhãnàm idhmaü cinoti haviùo và ete stokàþ skandati và etad dhavir yad vi÷cotati yad vilipyate yad àha juùasva saprathastamaü vaco devapsarastamam / havyà juhvàna àsani // \\ \\ iti tenaivàsya te hutà askannà vaùañkçtà bhavanti nànàdevatyà và ekàda÷inyàü pa÷avà àlabhyante, athàtràgneyã prathamànåcyate, agnir vai sarvà devatàs, atra vai sàpi devatà yasyà àlabhyate tàm evainad gamayati yarhi lohinãva ÷çtà tarhi raudrã yat tarhi juhuyàd rudràyàsya pa÷ån apidadhyàt, yarhi ÷yenãvà ÷çtà tarhy àgneyã tarhi hotavyà tathàsya rudraþ pa÷ån anabhimànuko bhavati kravyaü và etarhi pa÷ur yarhy à÷çtas, yad vapàm abhighàrya pçùaóàjyam abhighàrayed rudràyàsya pa÷ån apidadhyàt, atha yat pçùadàjyam abhighàrya vapàm abhighàrayati yathàpårvaü và etat pa÷um upaiti, atho evam asya rudraþ pa÷ån anabhimànuko bhavati purastàtsvàhàkàrà và anye devàs, upariùñàtsvàhàkàrà anye ta ubhaye '÷ye medhye 'varudhyante // svàhà devebhyaþ // iti purastàd vapàyà juhuyàt // vi÷vebhyo devebhyaþ svàhà // ity upariùñàt tathàsya ta ubhaye 'varuddhà bhavanti pa÷or vai màryamàõasya pràõठ÷ug çchati pràõànt saügçhya vapàm upavisçjet, atmà vapà pa÷os, àtmann evàsya pràõàn dadhàti dakùiõasya pårvapadasyàvadeyam iti ha smàhur dàkùàyaõàs tathàsya sarvasya pa÷or avattaü bhavatãti svàhordhvanabhasaü màrutaü devaü gachatam iti vapà÷rapaõã anupràsyati, årdhvanabhaso và ete màrutasya bhàgadheyam, tam evainena gamayati, ime và ete viùåcã anupràsyati, anayor vidhçtyai //MS_3,10.1// \<÷ug : FN emended. Ed.: ÷ag.>\ puruùaü vai devà medhàyàlabhanta tasya medho 'pàkràmat so '÷vaü pràvi÷at te '÷vam àlabhanta tasya medho 'pàkràmat sa gàü pràvi÷at te gàm àlabhanta tasya medho 'pàkràmat so 'viü pràvi÷at te 'vimàlabhanta tasya medho 'pàkràmat so 'jaü pràvi÷at te 'jam àlabhanta tasya medho 'pàkràmat sa yavaü pràvi÷at te yavam àlabhanta tasya medho 'pàkràmat sa vrãhiü pràvi÷at te vrãhim àlabhanta taü vrãhà àpnuvan yad vrãhimayaþ puroóà÷o bhavati madhyato và etat pa÷or medho dhãyate suùiro vai tarhi pa÷ur yarhi vapàm utkhidanti yad vrãhimayaþ puroóà÷o bhavati, apihityà asuùiratvàya dvàda÷akapàlo bhavati dvàda÷a màsàþ saüvatsaraþ saüvatsaram anu pa÷avaþ prajàyante prajananàya, ekàda÷akapàlaþ kàryas, ekàda÷àkùarà triùñub aindram etac chando yat triùñub aindràþ pa÷avaþ pa÷uùv evàsya pa÷ån dadhàti devà anyonyasmai pa÷um àlabhaü svargaü lokam àyan, te 'manyantànena vai no 'nye lokam anvàrokùyantãti tasya medhaü plàkùàrayan, sa plakùo 'bhavat tat plakùasya plakùatvam, klomno vai taü hçdayàt plàkùàrayan, tasmàd etat suùiram, yat plakùa÷àkhàyà avadyati medhàd evàdhyavadyati pçùadàjyasyopahatya paraiti // ÷çtaü haviþ ÷amità // iti ÷çtatvàya trir àha triùatyà hi devàs, atho yathedaü bràhmaõebhya odanaü pakvaü pràhaivaü và etad devebhyo haviþ ÷çtaü pràha, uttarataþ parãtyàbhighàrayati pa÷ånàm avaruddhyai pràõàpànau vai pçùadàjyam àtmà hçdayam, yat pçùadàjyena hçdayam anakti madhyato và etat pa÷oþ pràõàpànau dadhàti somasya và etad barhir yad barhir atha và etat pa÷or yad uttarabarhir barhiþ ÷rad và etad dhavyam akar askannam avikùubdhaü me havyaü devatà gachad iti devànàü vai sarveùàü manàüsi gachati pa÷à àlabhyamàne mano vai manotà yan manotàyà anvàha manàüsy evaiùàü saübhàvayati hato và eùa mçto 'mutra bhåtas, mano vai manotà yan manotàyà anvàha punar evainaü saübhàvayati //MS_3,10.2// \\ hçdayasyàvadyati manasa eva tenàvadyati, atho yàvàn eva pa÷us tasyàvattaü bhavati jihvàyà avadyati vàca eva tenàvadyati, atho etayà hy agrà oùadhãnàü rasaü prà÷nàti ÷yenasyàvadyati vakùasa eva tenàvadyati, atho atra hi sa rasaþ pratitiùñhati doùõo 'vadàya pàr÷vayor avadyati yaj¤asya parigçhãtyai yakno 'vadyati madhyasyaiva tenàvadyati matasnayor avadyati råpasyaiva tenàvadyati ÷roõyà avadàya gudasyàvadyati tad uttamasyàvadyati, uttamaü hy àyus, yad anyasyottarasyàvadyet pràõam asyàpidadhyàt pramàyukaþ syàt tasmàt tasyottamasyàvadyati, uttamaü hy àyus, hçdayasyàvadàya jihvàyà avadyati yathàpårvaü và etat pa÷um upaiti, atho evam asya sarvasya pa÷or avattaü bhavati, ekàda÷a kçtvo 'vadyati da÷a vai pa÷oþ pràõàs, àtmaikàda÷as tathàsya sarvasya pa÷or avattaü bhavati, ekàda÷a và etàny avadànàni tàni dvirdvir avadyati tad dvàviü÷atis trãõi tryaïgàni tat pa¤caviü÷atiþ pa¤caviü÷ena vai stomena manuþ prajà asçjata tan manustomo và eùa prajananàya, etad vai sarvasya pa÷or avattam atha vai pràõasyàpànasya vyànasya teùàm anavattam, yat tryaïgàõàm avadyati tenaiva pràõasyàpànasya vyànasya teùàm avattaü bhavati vi÷varåpo vai tvàùñraþ pa÷ån abhyavamat tasmàt pa÷avo vi÷varåpas, abhivànto vai pa÷uþ påyitas tasmàt pçùñãnàü majjà nàdyaþ sa và adhastàn na pràpnot, etad vai jãvam, tasmàd ato 'vadyati, akùõayàïgànàm avadyati pa÷uü và etad à÷roõayati tasmàt pa÷avo 'kùõayàïgàni praharanto yanti, àgneyo vai sarvaþ pa÷us, atha và utànyasyai devatàyà àlabhyate yad doùõaþ pårvàrdhàd agnaye 'vadyati gudasya madhyataþ ÷roõyà jaghànatas tathàsya sarvasya pa÷or agnaye 'vattaü bhavati tredhà gudaü karoti tredhà hy etarhi pa÷us tryaïgàõi samavattam avadànàni yàvàn eva pa÷us tasminn àyur dadhàti tredhà medaþ karoti medoråpà hi pa÷avaþ sarvàõi vai pa÷or medyato 'ïgàni medyanti yàvàn eva pa÷us tasmin medo råpaü dadhàti bahurmaryà yaj¤akuõapãti ha smàha yaj¤avacà ràjastambàyanaþ pra và ito manuùyàþ pa÷uü cyàvayanti nàmutra gachantãti yad dhiraõyam avadhàya juhoti hiraõyajyotiùam evainaü svargaü lokaü gamayati //MS_3,10.3// \<à÷roõayati : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ vasàhomaü prayauti rasaü và etat prayauti svadhitinà prayauti, etena hãtareùàm aïgànàm avadyati tat svid avadànam akar atho vajreõaivàhutim avarunddhe yåùa etayànvitaü ÷amayati, årg vai raso yås, årjà và etad rasena pa÷uü samardhayati, atho yàvàn eva pa÷us tasmint saüdadhàti pàr÷venàpidadhàti, årjaþ parigçhãtyai hato và eùa mçto 'mutra bhåtas, yat pa÷uü saümç÷ati punar evainaü saübhàvayati havyaü pårvaü devatà gamayitvàtha ÷arãram anvàrohayitavyam ity àhus, yad àhutãr hutvà pa÷uü saümç÷ati havyaü và etat pårvaü devatà gamayitvàtha ÷arãram anvàrohayati, ardhaçce juhoti, iyaü và ardhaçcas, asà ardhaçcas, antareme antarikùam antarikùam imàþ prajàþ prajàsv eva rasaü dadhàti vanaspatiü yajati somo vai vanaspatiþ saumãr imàþ prajàþ prajàsv eva rasaü dadhàti pràõàpànau vai pçùadàjyam àtmà havis, yat pçùadàjyaü juhoti, àtman và etat pa÷oþ pràõàpànau dadhàti digbhyo juhoti, imà eva di÷o rasena vyunakti pràcãm uttamàü juhoti pràcãm eva di÷aü punar upàvartante, adhyådhnãü hotre haranti vai÷vadevo vai hotà vai÷vadevãr imàþ prajàs, ådhaþ khalu vai prajà anåpajãvanti sarvà evainàþ payasvinãþ karoti gudenopayajati pràõà vai gudaþ pràõàd adhi prajàþ prajàyante prajananàya sthavimata upayajati sthavimato hi prajàþ prajàyante yad aõimata upayajet prajananam apihanyàt tasmàt sthavimata upayajati, asaübhindann upayajati pràõànàm asaübhedàya yat saübhindyàt pràõànt saübhindyàt, yaü dviùyàt tasya saübhindyàt pràõàn asya saübhinatti nopayajyam, yad upayajet pràõàn upayajet pramàyukaþ syàt tad àhus, upayajyam eva prajananaü và upayajas, api ha sa prajàyate ya upayajatãti, àbhàradvàjeti ha smàha ÷ucivçkùo gaupàlàyanaþ kiü tarhi prajà àsan yarhi yaj¤o nànopayaóbhir àsãt, na prajàþ pràjàyanta nauùadhayaþ phalam agçhõan yadà vàva yaj¤a upayaóbhiþ samabhavad atha prajàþ pràjàyanta, athauùadhayaþ phalam agçhõan, ekàda÷a prayàjàs, ekàda÷ànuyàjàs ekàda÷opayajas tat trayastriü÷at trayastriü÷ad devatàs tà evàsyaitàbhir abhãùñàþ prãtà bhavanti, etad và asya pa÷or anarvàg iùño 'nabhãùño 'bhåt, yàsya màtrà tàm enaü gamayati svargyo vai sarvaþ pa÷us, yad anyatràhavanãyàj juhuyàd asvargyaþ syàt pa÷u÷rapaõàd agnim àharanti tena svargyaþ sarvaþ pa÷us, yata eva pårvam avàdàt tato 'param avadyati tasmàt samànàd yoner nànàråpàþ pa÷avaþ prajàyante yaj¤o vai devànàm atyanedat taü devà upayaóbhir apyavapann anatinedàya yad età upayajo bhavanti yaj¤am evaitàbhir apivapanti, anatinedàya yadàthà vai puruùaþ pratyaï chidra evaü yaj¤aþ pratyaï chidras taü devà upayaóbhir apyadadhur achidratvàya yad età upayajo bhavanti yaj¤am evaitàbhir apidadhàti, achidratvàya //MS_3,10.4// ye kecàrvàcãnam ekàda÷inyàþ pa÷avas tàn uttaram ardhaü yåpasya niyu¤jyàt, raudrà vai pa÷avas, agnir vidhçtis, dakùiõe havirdhàne somam àsàdayanti tathàsya rudraþ pa÷ån anabhimànuko bhavati pàtreùu và aham adhvaryuü cànadhvaryuü ca vijànàmãti ha smàhàruõa aupave÷iþ kati pàtràõãti pçchet, dvàda÷a pàtràõi, upàü÷usavanas trayoda÷am, yat tan mãmàüsante pàtrà3ü na pàtrà3m iti mãmàüsante hi trayoda÷aü màsam, màsà3 na màsà3 iti pa¤ca pràtaþsavane puroóà÷às, catvàro màdhyaüdine savane catvàras tçtãyasavane ito và etàü niramimãta prajàpatir àtmana eva yata evaitàü niramimãta tad etair apidhãyate devà÷ ca và asurà÷ càspardhanta, àyatanavanto 'surà àsann anayatanà devàs, ime lokà asuràõàm àyatanam àsan, te devàþ saüstambhaüsaüstambhaü paràjayanta, anàyatanà hy àsan, te vai savanàny evàyatanam acàyan, tàni pràvi÷an, tàni nàdhriyanta te vai puroóà÷àn eva savanànàm àyatanam acàyan, tàn niravapan, tàny adhriyanta tato devà abhavan paràsuràs tad ya evaü vedàyatanavàn bhavati bhavaty àtmanà paràsya bhràtçvyo bhavati tasmàd anusavanaü puroóà÷à nirupyàþ savanànàü dhçtyai tasmàd anusavanaü puroóà÷aþ prà÷yaþ somapãthasya dhçtyai ghçtaü vai devà vajraü kçtvà somam aghnan, abhi khalu và etaü ghàrayanti yat prà÷nãyàt somapãthaü hanyàt, yan na prà÷nãyàt somapãthena vyçdhyeta yatrànabhighçtaü tat prà÷yaþ somapãthasya dhçtyai tan na sårkùyam, prà÷ya eva, indro vai vçtram ahan, tan na kiü canàdhinot taü puroóà÷a evàdhinot tasmàt puroóà÷aþ prà÷yaþ somapãthasya dhçtyai pa¤ca pràtaþsavane puroóà÷àþ puroóà÷aþ parivàpo dhànàþ karambhaþ payasyà sà puroóà÷apaïktis, dvinàrà÷aüsàþ pràtaþsavane dvinàrà÷aüsà màdhyaüdine savane, ekanàrà÷aüsàs tçtãyasavane sà narà÷aüsapaïktis trãõi savanàny avabhçthas, anubandhyà savanànàü pa¤camã sà savanapaïktis, eùà vai sà païktir yàm àhur brahmavàdinas, vettha tàü païktiü yayà na stuvate na ÷aüsanti, atha yaj¤aü vahanti, atha yaj¤aü saüsthàpayantà iti //MS_3,10.5// \\ devà÷ ca và asurà÷ càspardhanta teùàü và indriyàõi vãryàõy apàkràman, çksàme và ebhyas tad apàkràmatàm, pa÷avo vàg indriyaü pràõàpànau tair và indro 'kàmayata sàyujyaü gacheyam iti // harivaü indro dhànà attu // iti, çksàme và indrasya harã çksàmàbhyàm eva sàyujyam agachat // påùaõvàn karambham // iti pa÷avo vai puùà pa÷ubhir eva sàyujyam agachat sarasvatãvàn bhàratãvàn parivàpaþ // iti vàg vai sarasvatã vàcaiva sàyujyam agachat // \\ indrasyàpåpaþ // iti, indriyaü và indras, indriyeõaiva sàyujyam agachat // mitràvaruõayoþ payasyà // iti pràõàpànau vai mitràvaruõau pràõàpànàbhyàm eva sàyujyam agachat tato devà abhavan paràsuràs tad ya evaü vedaitair evendriyair vãryair etair mahimabhiþ sàyujyaü gachati bhavaty àtmanà paràsya bhràtçvyo bhavati dãrghajihvã vai devànàü pràtaþsavanam avàleñ tad vyamàdyat sà payasyàbhavat tasmàt payasyà vimaditaråpeva maitràvaruõã pràtaþsavane syàt pràõàpànau vai mitràvaruõau pràõàpànau và etan mukhato yaj¤asya dhãyete na gudaþ paryàkartavai yad gudaü paryàkuryàd udàvartaþ prajà hanyàt, rakùasàm ananvavajayàya yåpaþ purastàn mãyate yad agreõa yåpaü pa÷uü hareyus tad anu rakùàüsi yaj¤am avajayeyus, antaràgniü ca yåpaü ca hçtyas, rakùasàm ananvavajayàya //MS_3,10.6// samudraü gacha svàheti, apasthaü và etad yajati, antarikùaü gacha svàheti reta evaitad dadhàti devaü savitàraü gacha svàhety àha prasåtyà eva, ahoràtre gacha svàheti, ahoràtre hy anu prajàþ prajàyante mitràvaruõau gacha svàheti pràõàpànau vai mitràvaruõau pràõàpànà evàsu dadhàti dyàvàpçthivã gacha svàheti, àbhyàm evainàþ sçùñàþ parigçhõàti chandàüsi gacha svàheti, vàg vai chandàüsi vàcam evàsu dadhàti somaü gacha svàheti, annaü vai somas, annam evàsu dadhàti yaj¤aü gacha svàheti yaj¤iyà evainà akar divyaü nabho gacha svàheti vçùñim evàbhyo ninayanti, agniü vai÷vànaraü gacha sveheti saüvatsaro và agnir vai÷vànaraþ saüvatsara evainàþ pratiùñhàpayati saüvatsaràyuùam enàþ karoti mano hàrdiü yachety àha pràõànàü gopãthàya, oùadhãbhyas tveti, oùadhãùv eva rasaü dadhàti yo vai vidvàn vàvidvàn vopayajo mithunayopa yajati pràõàn và etan mithunayàkurute yad àha mano hàrdiü yacheti pràõàn và etad çtu÷aþ kalpayate pa÷ur và àlabdhaþ ÷ocati tasya madhyaü ÷ug abhisameti sà hçdayeùv àgachati yat puruùam upaspç÷en manuùyठ÷ug çchet, yad gàm upaspç÷et pa÷å¤ ÷ug çchet, yad dàråpaspç÷ed vanaspatãü ÷ug çchet, yat tçõam upaspç÷ed oùadhãþ ÷ug çchet, yad udakam upaspç÷ed apaþ ÷ug çchet, yad àrdram anådakaü ta¤ ÷àntam, tatropopyam, tad devatàü ÷ucam avayajati // iti tçtãyakàõóe pàtnãvantà nàma da÷amaþ prapàñhakaþ //MS_3,10.7// samiddhà indra uùasàm anãke purorucà pårvakçd vàvçdhànaþ / tribhir devais triü÷atà vajrabàhur jaghàna vçtraü vi duro vavàra // narà÷aüsaþ prati ÷åro mimànas tanånapàt prati yaj¤asya dhàma / gobhir vapàvàn madhunà sama¤jan hiraõyai÷ candrã yajati pracetàþ // ióito devair harivàü abhiùñir àjuhvàno haviùà ÷ardhamànaþ / puraüdaro gotrabhçd vajrabàhur àyàtu yaj¤am upa no juùàõaþ // juùàõo barhir harivàn nà indraþ pràcãnaü sãdàt pradi÷à pçthivyàþ / uruprathàþ prathamànaü syonam àdityair aktaü vasubhiþ sajoùàþ // indraü duraþ kavaùyo dhàvamànà vçùàõaü yanti janayaþ supatnãþ / dvàro devãr abhito vi÷rayantàü suvãrà vãraü prathamànà mahobhiþ // uùàsànaktà bçhatã bçhantaü payasvatã sudughe ÷åram indram / pe÷asvatã tantunà saüvayantã devànàü devaü yajataþ surukme // daivyà mimànà manasà purutrà hotàrà indraü prathamà suvàcà / mårdhan yaj¤asya madhunà dadhànà pràcãnaü jyotir haviùà vçdhàtaþ // tisro devãr haviùà vardhamànà indraü juùàõà vçùaõaü na patnãþ / achinnaü tantuü payasà sarasvatãóà devã bhàratã vi÷vatårtiþ // tvaùñà dadhad indràya ÷uùmam apàko 'ciùñur ya÷ase puråõi / vçùà yajan vçùaõaü bhåriretà mårdhan yaj¤asya samanaktu devàn // vanaspatir avasçùño na pà÷ais tmanyà sama¤ja¤ ÷amità na devaþ / indrasya havyair jañharaü pçõànaþ svadàtu havyaü madhunà ghçtena // stokànàm induü prati ÷årà indro vçùàyamàõo vçùabhas turàùàñ / ghçtapruùà manasà havyam undant svàhàkçtaü juùatàü havyam indraþ //MS_3,11.1// hotà yakùat samidhàgnim ióaspade '÷vinendraü sarasvatãm ajo dhåmro na godhåmaiþ kuvalair bheùajaü madhu÷aùpair na teja indriyam, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat tanånapàt sarasvatãm avir meùo na bheùajam, pathà madhumad àbharann a÷vinendràya vãryam, badarair upavàkàbhir bheùajaü tokmabhiþ payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùan narà÷aüsaü na nagnahuü patiü suràyà bheùajam, meùaþ sarasvatã bhiùag ratho na candry a÷vinor vapà indrasya vãryaü badarair upavàkàbhir bheùajaü tokmabhiþ payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùad ióeóita àjuhvànaþ sarasvatãm indraü balena vardhayann çùabheõa gavendriyam a÷vinendràya bheùajaü yavaiþ karkandhubhir madhu làjair na màsaram, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùad barhir årõamradà bhiùaï õàsatyà bhiùajà÷vinà, a÷và ÷i÷umatã bhiùag dhenuþ sarasvatã bhiùag indràya duha indriyam, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùad duro di÷aþ kavaùyo na vyacasvatãr a÷vibhyàü na duro di÷à indro na rodasã dughe duhe dhenuþ sarasvatã ÷ukraü na jyotir indriyam, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat supe÷asoùe naktaü divà÷vinà saüjànàne supe÷asà sama¤jàte sarasvatyà tviùim indreõa bheùajaü ÷yeno na rajasà hçdà payaþ somaþ parisrutà ghçtaü madhu vãtàm àjyasya hotar yaja hotà yakùad daivyà hotàrà bhiùajà÷vinendraü na jàgçvi divà naktaü na bheùajaiþ ÷åùaü sarasvatã bhiùak sãsena duha indriyam, payaþ somaþ parisrutà ghçtaü madhu vãtàm àjyasya hotar yaja hotà yakùat tisro devãr na bheùajaü trayas tridhàtavo 'pasas, råpam indro hiraõyayam a÷vineóà na bhàratã vàcà sarasvatã mahà indràya duha indriyam, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja hotà yakùat tvaùñàraü råpakçtaü supe÷asaü vçùabhaü naryàpasam, tvaùñàram indram a÷vinà bhiùajaü naþ sarasvatãm ojo na jåtir indriyaü vçko na rabhaso bhiùag ya÷aþ suràyà bheùajaü ÷riyà na màsaram, payaþ somaþ parisrutà ghçtaü madhu vetv àjyasya hotar yaja hotà yakùad vanaspatiü ÷amitàraü ÷atakratum, bhãmaü na manyuü ràjànaü vyàghraü namasà÷vinà bhàmaü sarasvatã bhiùag indràya duha indriyam, payaþ somaþ parisrutà ghçtam madhu vetv àjyasya hotar yaja hotà yakùad agniü svàhàjyasya stokànàm, svàhà medasàü pçthak svàhà chàgam a÷vibhyàm, svàhà meùaü sarasvatyai svàhà çùabham indràya siühàya sahasa indriyam, svàhàgniü na bheùajai svàhà somam indriyaiþ svàhendraü sutràmàõaü savitàraü varuõaü bhiùajàü patim, svàhà vanaspatiü priyaü pàtho na bheùajaiþ svàhà devà àjyapà juùàõo agnir bheùajam, payaþ somaþ parisrutà ghçtaü madhu vyantv àjyasya hotar yaja //MS_3,11.2// \\ samiddho agnir a÷vinà tapto gharmo viràñ sutaþ / duhe dhenuþ sarasvatã somaü sukram ihendriyam / tanåpà bhiùajà sute '÷vinobhà sarasvatã / madhvà rajàüsãndriyam indràya pathibhir vaha // indràyenduü sarasvatã narà÷aüsena nagnahum / adhàtàm a÷vinà madhu bheùajaü bhiùajà sute // àjuhvànà sarasvatãndràyendriyàõi vãryam / ióàbhir a÷vinà iùaü sam årjaü saü rayiü dadhuþ // a÷vinà namuceþ sutaü somaü ÷ukraü parisrutà / sarasvatã tam àbharad barhiùendràya pàtave // @<[Page III,144]>@ kavaùyo na vyacasvatãr a÷vibhyàü na duro di÷aþ / indro na rodasã ubhe duhe kàmànt sarasvatã // uùàsà naktam a÷vinà divendraü sàyam indriyaiþ / saüjànàne supe÷asà sama¤jàte sarasvatyà // pàtaü no a÷vinà divà pàhi naktaü sarasvati / daivyà hotàrà bhiùajà pàtam indraü sacà sute // tisras tredhà sarasvaty a÷vinà bhàratãóà / tãvraü parisrutà somam indràyàsuùuvur madam // a÷vinà bheùajaü madhu bheùajaü naþ sarasvatã / indre tvaùñà ya÷aþ ÷riyaü råpaüråpam adhuþ sute // çtuthendro vanaspatiþ ÷a÷amànaþ parisrutà / kãlàlam a÷vibhyàü madhu duhe dhenuþ sarasvatã // gobhir na somam a÷vinà màsareõa parisrutà / samadhàtàü sarasvatyà svàhendre sutaü madhu //MS_3,11.3// @<[Page III,145]>@ a÷vinà havir indriyaü namucer dhiyà sarasvatã / à ÷ukram àsuràd vasu madyam indràya jabhrire // yam a÷vinà sarasvatã haviùendram avardhayan / sa bibheda balaü madyaü namucà àsure sacà // tam indraü pa÷avaþ sacà÷vinobhà sarasvatã / dadhànà abhyanåùata haviùà yaj¤a indriyam // ya indra indriyaü dadhuþ savità varuõo bhagaþ / sa sutràmà haviùpatir yajamànàya sa÷cata // savità varuõo dadhad yajamànàya dà÷uùe / àdatta namucer vasu sutràmà balam indriyam // varuõaþ kùatram indriyaü bhagena savità ÷riyam / sutràmà ya÷asà balaü dadhànà yaj¤am à÷ata // yuvaü suràmam a÷vinà namucà àsure sacà / vipipànà sarasvatãndraü karmasv àvata // hotà yakùad a÷vinau sarasvatãm indram ime somàþ suràmàõa÷ chàgair na meùair çùabhaiþ sutàþ ÷aùpair na tokmabhir làjair mahasvanto madà màsareõa parisrutà ÷ukràþ payasvanto 'mçtàþ prasthità vo madhu÷cyutas tàn a÷vinà sarasvatãndro juùantàü somyaü madhu pibantu madantàm, vyantu hotar yaja putram iva pitarà a÷vinobhendràvathuþ kàvyair daüsanàbhiþ / yat suràmaü vyapibaþ ÷acãbhiþ sarasvatã tvà maghavann abhiùõak // a÷vinà gobhir indriyam a÷vebhir vãryaü balam / haviùendraü sarasvatã yajamànam avardhayan // tà nàsatyà supe÷asà hiraõyavarttanã narà / sarasvatã haviùmatãndraü karmasv avatu // tà bhiùajà sukarmaõà sà sudughà sarasvatã / sa vçtrahà ÷atakratur indràya dadhur indriyam // ahàvy agne havir àsye te srucãva ghçtaü camvãva somaþ / vàjasaniü rayim asme suvãraü pra÷astaü dhehi ya÷asaü bçhantam // yasminn a÷vàsa çùabhàsa ukùaõo va÷à meùà avasçùñàsà àhutàþ / kãlàlape somapçùñhàya vedhase hçdà matiü janaye càrum agnaye //MS_3,11.4// @<[Page III,147]>@ devaü barhiþ sarasvatã sudevam indràyà÷vinà tejo na cakùur akùor barhiùà dadhur indriyam, vasuvane vasudheyasya vetu yaja devãr dvàro a÷vinà bhiùajendraü sarasvatã pràõàn na vãryaü nasi dvàro dadhur indriyam, vasuvane vasudheyasya vyantu yaja devã uùàsà a÷vinà sutràmendraü sarasvatã balaü na vàcam àsye uùàbhyàü dadhur indriyam, vasuvane vasudheyasya vãtàm, yaja devã joùñrã sarasvaty a÷vinendram avadhayan ÷rotraü na karõayor ya÷o joùñrãbhyàü dadhur indriyam, vasuvane vasudheyasya vãtàm, yaja devã årjàhutã dughe sudughendraü sarasvatã, a÷vinà bhiùajàvataü ÷ukraü na jyotiþ stanayos, àhutã dhatta indriyam, vasuvane vasudheyasya vãtàm, yaja devà devànàü bhiùajà hotàrà indram a÷vinà vaùañkàraiþ sarasvatã tviùiü na hçdaye matim, hotçbhyàü dadhur indriyam, vasuvane vasudheyasya vãtàm, yaja devãs tisras tisro devãr a÷vineóà sarasvatã ÷åùaü na madhye nàbhyà indràya dadhur indriyam, vasuvane vasudheyasya vyantu yaja deva indro narà÷aüsas trivaråthaþ sarasvatyà, a÷vibhyàm ãyate ratho reto na råpam amçtaü janitram indràya tvaùñà dadhad indriyàõi vasuvane vasudheyasya vetu yaja devo devair vanaspatir hiraõyaparõo a÷vibhyàm, sarasvatyà supippala indràya pacyate madhu, ojo na jåtir vçùabho na bhàmaü vanaspatir no dadhad indriyàõi vasuvane vasudheyasya vetu yaja devaü barhir vàritãnàm adhvare stãrõam a÷vibhyàm årõamradàþ sarasvatyà syonam indra te sadas, ã÷àyà manyuü ràjànaü barhiùà dadhur indriyam, vasuvane vasudheyasya vetu yaja devo agniþ sviùñakçd devàn yakùad yathàyatham, hotàrà indram a÷vinà vàcà vàcaü sarasvatãm agniü somaü sviùñakçt sviùñà indraþ sutràmà savità varuõo bhiùag iùño devo vanaspatiþ sviùñà devà àjyapàþ sviùño agnir agninà hotà hotre sviùñakçt saho na dadhad indriyam årjam apacitiü svadhàm, vasuvane vasudheyasya vetu yaja //MS_3,11.5// \\ \<÷ukraü : FN emended. Ed.: ÷akraü>\ somo ràjàmçtaü suta oùadhãnàm apàü rasaþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // adbhyaþ kùãraü vyapibat kruïï àïgiraso dhiyà / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // adbhyaþ somaü vyapibac chandobhir haüsaþ ÷uciùat / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // @<[Page III,149]>@ annàt parisruto rasaü brahmaõà kùatraü vyapibat / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // reto måtraü vijahàti yoniü pravi÷ad indriyam / garbho jaràyuõàvçtà ulbaü jahàti janmanà // çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // dçùñvà råpe vyàkarot satyànçte prajàpatiþ / a÷raddhàm ançte 'dadhठ÷raddhàü satye prajàpatiþ // çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // vedena råpe vyapibat sutàsutau prajàpatiþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu // dçùñvà parisruto rasaü ÷ukreõa ÷ukraü vyapibat payaþ somaü prajàpatiþ / çtena satyam indriyaü vipànaü ÷ukram andhasaþ / indrasyendriyam idaü payo 'mçtaü madhu //MS_3,11.6// parãto ùi¤catà sutaü somo ya uttamaü haviþ / dadhanvàn yo naryo apsv antarà suùàva somam adribhiþ // somo 'si, a÷vibhyàü pacyasva sarasvatyai pacyasva, indràya sutràmõe pacyasva // punàtu te parisrutaü somaü såryasya duhità / vàreõa ÷a÷vatà tanà // vàyuþ påtaþ pavitreõa pràk somo atidrutaþ / indrasya yujyaþ sakhà // vàyoþ påtaþ pavitreõa pratyak somo atisrutaþ / indrasya yujyaþ sakhà // brahma kùatraü pavate teja indriyaü suràyàþ somaþ suta àsuto madàya / ÷ukreõa deva devatàþ pipçgdhi rasenànnaü yajamànàya dhehi // kuvid aïga nànà hi vàm // yà vyàghraü viùåcikobhau vçkaü ca rakùati / ÷yenaü patatriõaü siühaü semaü pàtv aühasaþ // suràvantaü barhiùadaü suvãraü yaj¤aü hinvanti mahiùà namobhiþ / dadhànàþ somaü divi devatàsu madenendraü yajamànàþ svarkàþ // yas te rasaþ saübhçtà oùadhãùu somasya ÷uùmaþ suràyàü sutasya / tena jinva yajamànaü madena sarasvatãm a÷vinà indram agnim // yam a÷vinà namucer àsuràd adhi sarasvaty asunod indriyàya / imaü taü ÷ukraü madhumantam induü somaü ràjànam iha bhakùayàmi // yad atra ÷iùñaü rasinaþ sutasya yam asyendo apiba¤ ÷acãbhiþ / ahaü tam asya manasà ÷ivena somaü ràjànam iha bhakùayàmi //MS_3,11.7// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // trayà devà ekàda÷a trayastriü÷àþ suràdhasaþ / bçhaspatipurohità devasya savituþ save devà devair avantu tvà // prathamàs tvà dvitãyair abhiùi¤cantu dvitãyàs tvà tçtãyais tçtãyàs tvà satyena satyaü tvà brahmaõà brahma tvà yajurbhis, yajåüùi tvà sàmabhiþ sàmàni tvà çgbhis, çcas tvà puronuvàkyàbhiþ puronuvàkyàs tvà yàjyàbhis, yàjyàs tvà vaùañkàrais, vaùañkàràs tvàhutibhir abhiùi¤cantu, àhutayas te kàmànt samardhayantv asau, a÷vinos tvà tejasà brahmavarcasàyàbhiùi¤càmi sarasvatyàs tvà vãryeõa ya÷ase 'nnàdyàyàbhiùi¤càmi, indrasya tvendriyeõaujase balàyàbhiùi¤càmi bhåþ svàhà // ÷iro me ÷rãr ya÷o mukhaü tviùiþ ke÷à÷ ca ÷ma÷råõi / ràjà me pràõo amçtaü samràñ cakùur viràñ ÷rotram // @<[Page III,152]>@ jihvà me bhadraü vàï maho mano manyuþ svaràó bhàmaþ / modàþ pramodà aïgulãr aïgàni mitraü me sahaþ // bàhå me balam indriyaü hastau me karma vãryam / àtmà kùatram uro mama // pçùñãr me ràùñram udaram aüsau grãvà÷ ca ÷roõyau / årå aratnã jànunã vi÷o me 'ïgàni sarvataþ // nàbhir me cittaü vij¤ànaü pàyur me 'pacitir bhasat / ànandanandà àõóau me bhagaþ saubhàgyaü pasaþ // lomàni prayatir mama tvaï mà ànatir àgatiþ / màüsaü mà upanatir vasv asthi majjà mà ànatiþ // jaïghàbhyàü padbhyàü dhãro 'smi vi÷i ràjà pratiùñhitaþ / prati brahman pratitiùñhàmi kùatre praty a÷veùu pratitiùñhàmi goùu // prati prajàyàü pratitiùñhàmi pçùñhe prati pràõeùu pratitiùñhàmy àtman dyàvàpçthivyoþ pratitiùñhàmi yaj¤e //MS_3,11.8// @<[Page III,153]>@ sãsena tantraü manasà manãùiõa årõàsåtreõa kavayo vayanti / a÷vinà yaj¤aü savità sarasvatãndrasya råpaü varuõo bhiùajyan // tad asya råpam amçtaü ÷acãbhis tisro dadhur devatàþ saüraràõàþ / lomàni ÷aùpair bahudhà na tokmabhis tvag asya màüsam abhavan na làjàþ // tad a÷vinà bhiùajà rudravartanã sarasvatã vayati pe÷o antaram / asthi majjànaü màsaraü kàrotareõa dadhato gavàü tvaci // sarasvatã manasà pe÷alaü vasu nàsatyàbhyàü vayati dar÷ataü vapuþ / rasaü parisruto na rohitaü nagnahur dhãras tasaraü na vema // payasaþ ÷ukram amçtaü janitraü suràyà måtràj janayanta retaþ / apàmatiü durmatiü bàdhamànà åvadhyaü vàtàt sabvaü tad àràt // indraþ sutràmà hçdayena satyaü puroóà÷ena savità jajàna / yakçt klomànaü varuõo bhiùajyan matasne vàyavyair na minàti pittam // àntràõi sthàlãr madhu pinvamànà gudàþ pàtràõi sudughà na dhenuþ / ÷yenasya pattraü na plãhà ÷acãbhir àsandã nàbhir udaraü na màtà // kumbho vaniùñhur janità ÷acãbhir yasminn agre yonyàü garbho antaþ / plà÷ir vyaktaþ ÷atadhàrà utso duhe na kumbhã svadhàü pitçbhyaþ // mukhaü sadasya ÷irà it satena jihvà pavitram a÷vinàsant sarasvatã / capyaü na pàyur bhiùag asya vàlo vastir na ÷epo harasà tarasvã // a÷vibhyàü cakùur amçtaü grahàbhyàü chàgena tejo haviùà ghçtena / pakùmàõi godhçmaiþ kuvalair utàni pe÷o na ÷ukram asitaü vasàte // avir na meùo nasi vãryàya pràõasya panthà amçtaü grahàbhyàm / sarasvaty upavàkair vyànaü nasyàni barhir badarair jajàna // indrasya råpam çùabho balàya karõàbhyàü ÷rotram amçtaü grahàbhyàm / yavair na barhir bhruvi kesaràõi karkandhu jaj¤e madhu sàraghaü mukhe // àtmann upasthe na vçkasya loma mukhe ÷ma÷råõi na vyàghraloma / ke÷à na ÷ãrùan ya÷ase ÷riyai ÷ikhà siühasya loma tviùir indriyàõi // aïgair àtmànaü bhiùajà tad a÷vinàtmànam aïgaiþ samadhàt sarasvatã / indrasya råpaü ÷atamànam àyuþ ÷ukraü na jyotir amçtaü dadhànà // @<[Page III,155]>@ sarasvatã yonyàü garbham antar a÷vibhyàü patnã sukçtaü bibharti / apàü rasena varuõo na sàmnendraü ÷riyai janayann apsu ràjà // tejaþ pa÷ånàü havir indriyàvat parisrutà payasà sàraghaü madhu / a÷vibhyàü dugdhaü bhiùajà sarasvatã sutàsutàbhyàm amçtaþ somà induþ //MS_3,11.9// punantu mà pitaraþ somyàsaþ punantu mà pitàmahàþ / pavitreõa ÷atàyuùà vi÷vam àyur vya÷navai // punantu mà pitàmahàþ punantu prapitàmahàþ / pavitreõa ÷atàyuùà sarvam àyur vya÷navai // agnà àyåüùi pavase // pavamànaþ svar janaþ pavitreõa vicarùaõiþ / yaþ potà sa punàtu mà // punantu mà devajanàþ punantu manavo dhiyà / punantu vi÷và bhåtà mà jàtavedaþ punàhi mà // pavamànaþ punàtu mà kratve dakùàya jãvase / jyok ca såryaü dç÷e // ubhàbhyàü deva savitaþ pavitreõa savena ca / màü punàhi vi÷vataþ // @<[Page III,156]>@ pavitreõa punàhi mà ÷ukreõa deva dãdyat / agne kratvà kratåür anu // yat te pavitram arciùy agne vitatam antarà / brahma tena punãmahe // vai÷vadevã punatã devy àgàd yasyà bahvyas tanvo vãtapçùñhàþ / tayà madantaþ sadhamàdyeùu vayaü syàma patayo rayãõàm // vai÷vànaro ra÷mibhir mà punàtu vàtaþ pràõeneùiro mayobhåþ / dyàvàpçthivã payasà payobhir çtàvarã yaj¤iye mà punãtàm // bçhadbhiþ savitas tribhir varùiùñhair deva manmabhiþ / agne dakùaiþ punãmahe // ye samànàþ samanasaþ pitaro yamaràjye / teùàü lokaþ svadhà namo yaj¤o deveùu kalpatàm // ye samànàþ samanaso jãvà jãveùu màmakàþ / teùàü ÷rãr mayi kalpatàm asmiül loke ÷ataü samàþ // dve srutã // idaü haviþ prajananaü me astu da÷avãraü sarvagaõaü svastaye / àtmasani prajàsani kùetrasani pa÷usani lokasany abhayasani // agniþ prajàü bahulàü me kçõotv annaü payo reto asmàsu dhehi // @<[Page III,157]>@ yad devà devaheóanaü devàsa÷ cakçmà vayam / agnir mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // yadi svapan yadi jàgrad enàüsi cakçmà vayam / vàyur mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // yadi divà yadi naktam enàüsi cakçmà vayam / såryo mà tasmàd enaso vi÷vàn mu¤catv aühasaþ // dhàmnodhàmno // yad gràme // pavitram asi yaj¤asya pavitraü yajamànasya / tan mà punàtu sarvato vi÷vasmàd devakilbiùàt sarvasmàd devakilbiùàt // drupadàd iven mumucànaþ svinnaþ snàtvã malàd iva / påtaü pavitreõevàjyaü vi÷ve mu¤cantu mainasaþ // samàvçtat pçthivã sam uùàþ sam u såryaþ / vai÷vànarajyotir bhåyàsaü vibhuü kàmaü vya÷ãya bhåþ svàhà //MS_3,11.10// samiddho agniþ samidhà susamiddho vareõyaþ / gàyatrã chanda indriyaü triyavir gaur vayo dadhuþ // @<[Page III,158]>@ tanånapठ÷ucivratas tanåpà÷ ca sarasvatã uùõik chanda indriyaü dityavàó gaur vayo dadhuþ // \\ ióàbhir agnir ãóyaþ somo devo amartyaþ / anuùñup chanda indriyaü pa¤càvir gaur vayo dadhuþ // subarhir agniþ påùaõvànt stãrõabarhir amartyaþ / bçhatã chanda indriyaü trivatso gaur vayo dadhuþ // duro devãr di÷o mahãr brahmà devo bçhaspatiþ / païkti÷ chanda indriyaü turyavàó gaur vayo dadhuþ // uùe yahvã supe÷asà vi÷ve devà amartyàþ / triùñup chanda indriyaü pçùñhavàó gaur vayo dadhuþ // daivyà hotàrà bhiùajendreõa sayujà yujà / jagatã chanda indriyam anaóvàn gaur vayo dadhuþ // tisro devãr ióà mahã bhàratã maruto vi÷aþ / viràñ chanda indriyaü dhenur gaur na vayo dadhuþ // tvaùñà turãpo adbhuta indràgnã puùñivardhanà / dvipadà chanda indriyam ukùà gaur na vayo dadhuþ // ÷amità no vanaspatiþ savità prasuvan bhagam / kakup chanda ihendriyam çùabho gaur vayo dadhuþ // svàhà yaj¤aü varuõaþ sukùatro bheùajaü karat / atichandà indriyaü bçhad va÷à vehad vayo dadhuþ //MS_3,11.11// @<[Page III,159]>@ vasantena çtunà devà vasavas trivçtà stutam / rathantareõa tejasà havir indre vayo dadhuþ // grãùmeõa çtunà devà rudràþ pa¤cada÷e stutam / bçhatà ya÷asà balaü havir indre vayo dadhuþ // varùàbhir çtunàdityàþ stome saptada÷e stutam / vairåpeõa vi÷aujasà havir indre vayo dadhuþ // ÷àradena çtunà devà ekaviü÷a çbhavaþ stutam / vairàjena ÷riyà ÷riyaü havir indre vayo dadhuþ // hemantena çtunà devàs triõave marutaþ stutam / balena ÷akvarãþ saho havir indre vayo dadhuþ // ÷ai÷ireõa çtunà devàs trayastriü÷e 'mçtaü stutam / satyena revatãþ kùatraü havir indre vayo dadhuþ // iti tçtãyakàõóe sautràmaõãyo nàma ekàda÷aþ prapàñhakaþ //MS_3,11.12// imàm agçbhõan ra÷anàm çtasya pårvà àyuni vidatheùu kavyà / sà no asmint suta àbabhåva çtasya sàmant saram àrapantã // @<[Page III,160]>@ abhidhà asi bhuvanam asi yantàsi dhartà sa tvam agniü vai÷vànaraü saprathasaü gacha svàhàkçtaþ svagà tvà devebhyaþ prajàpataye brahmann a÷vaü bhantsyàmi devebhyaþ prajàpataye tena ràdhyàsam, taü badhàna devebhyaþ prajàpataye tena ràdhnuhi prajàpataye tvà juùñaü prokùàmi vàyave tvà juùñaü prokùàmi, indràgnibhyàü tvà juùñaü prokùàmi vi÷vebhyas tvà devebhyo juùñaü prokùàmi sarvebhyas tvà devebhyo juùñaü prokùàmi // \\ \\ yo arvantaü jighàüsati tam abhyamãti varuõaþ / paro martaþ paraþ ÷và //MS_3,12.1// agnaye svàhà somàya svàhà, apàü modàya svàhà vàyave svàhà savitre svàhà tvaùñre svàhà bçhaspataye svàhà, indràya svàhà mitràya svàhà varuõàya svàhà //MS_3,12.2// hiükàràya svàhà hiükçtàya svàhà krandate svàhà avakrandàya svàhà prothate svàhà praprothàya svàhà gandhàya svàhà ghràtàya svàhà niviùñàya svàhà, upaviùñàya svàhà saüditàya svàhà valgate svàhà, àsãnàya svàhà ÷ayànàya svàhà svapate svàhà jàgrate svàhà kåjate svàhà prabuddhàya svàhà vicçttàya svàhà vijçmbhamàõàya svàhà javàya svàhà balàya svàhà, àyanàya svàhà pràyaõàya svàhà yate svàhà dhàvate svàhà, uddràvàya svàhà, uddrutàya svàhà ÷åkàràya svàhà ÷åkçtàya svàhà, upasthitàya svàhà saühànàya svàhà niùaõõàya svàhà, utthitàya svàhà viùñhitàya svàha vivartamànàya svàhà vivçttàya svàhà vidhånvànàya svàhà vidhåtàya svàhà ÷çïvate svàhà ÷u÷råùamàõàya svàhà, ãkùitàya svàhà vãkùitàya svàhà vãkùamàõàya svàhà nimeùàya svàhà yad atti tasmai svàhà yat pibati tasmai svàhà yan mehati tasmai svàhà kurvate svàhà kçtàya svàhà //MS_3,12.3// vibhår màtrà prabhåþ pitrà, a÷vo 'si hayo 'si, atyo 'si mayo 'si naro 'si, arvàsi saptir asi vàjy asi vçùàsi nçmaõà asi yayur nàmàsi, àdityànàü patvànvihi devà à÷àpàlà etaü devebhyo a÷vaü medhàya prokùitaü rakùata, iha dhçtis, iha svadhçtis, iha ramas, iha ramantàm //MS_3,12.4// kàya svàhà kasmai svàhà katamasmai svàhà savitre svàhà savitre prasavitre svàhà savitra àsavitre svàhà, adityai svàhà, adityai mahyai svàhà, adityai sumçóãkàyai svàhà sarasvatyai svàhà sarasvatyai bçhatyai svàhà sarasvatyai pàvakàyai svàhà påùõe svàhà påùõe prapathyàya svàhà påùõe naraüdhiùàya svàhà tvaùñre svàhà tvaùñre turãpàya svàhà tvaùñre paruråpàya svàhà viùõave svàhà viùõave ÷ipiviùñàya svàha viùõave nibhåyapàya svàhà //MS_3,12.5// à brahman bràhmaõas tejasvã brahmavarcasã jàyatàm à ràùñre ràjanyaþ ÷åra iùavyo mahàratho jàyatàm, dogdhrã dhenus, voóhànaóvàn à÷uþ saptiþ sabheyo yuvà puraüdhir yoùà jiùõå ratheùñhàs, àsya yajamànasya vãro jàyatàm, nikàmenikàme naþ parjanyo varùatu phalavatãr nà oùadhayaþ pacyantàm, yogakùemo naþ kalpatàm //MS_3,12.6// agnaye svàhà somàya svàhà, indràya svàhà pçthivyai svàhà, antarikùàya svàhà dive svàhà digbhyaþ svàhà, à÷àbhyaþ svàhà, urvyai di÷e svàhà pràcyai di÷e svàhà nakùatrebhyaþ svàhà nakùatriyebhyaþ svàhà, ahoràtrebhyaþ svàhà, ardhamàsebhyaþ svàhà màsebhyaþ svàhà çtubhyaþ svàhà, àrtavebhyaþ svàhà saüvatsaràya svàhà dyàvàpçthivãbhyàü svàhà candramase svàhà såryàya svàhà ra÷mibhyaþ svàhà vasubhyaþ svàhà rudrebhyaþ svàhà, àdityebhyaþ svàhà marudbhyaþ svàhà vi÷vebhyo devebhyaþ svàhà målebhyaþ svàhà ÷àkhàbhyaþ svàhà vanaspatibhyaþ svàhà puùpebhyaþ svàhà phalebhyaþ svàhà, oùadhãbhyaþ svàhà //MS_3,12.7// pràcyai di÷e svàhà, arvàcyai di÷e svàhà dakùiõàyai di÷e svàhà, arvàcyai di÷e svàhà pratãcyai di÷e svàhà, arvàcyai di÷e svàhà, udãcyai di÷e svàhà, arvàcyai di÷e svàhà, årdhvàyai di÷e svàhà, arvàcyai di÷e svàhà //MS_3,12.8// àyuùe svàhà pràõàya svàhà, apànàya svàhà vyànàya svàhà samànàya svàhà, udànàya svàhà cakùuùe svàhà ÷rotràya svàhà manase svàhà vàce svàhà //MS_3,12.9// pçthivyai svàhà, antarikùàya svàhà dive svàhà såryàya svàhà candramase svàhà nakùatrebhyaþ svàhà, adbhyaþ svàhà, oùadhãbhyaþ svàhà vanaspatibhyaþ svàhà pariplavebhyaþ svàhà sarãsçpebhyaþ svàhà caràcarebhyaþ svàhà //MS_3,12.10// asave svàhà vasave svàhà vibhve svàhà vivasvate svàhà gaõa÷riye svàhà gaõapataye svàhà, abhiùàhe svàhà, abhibhve svàhà, adhipataye svàhà ÷åùàya svàhà saüsarpàya svàhà candràya svàhà jyotiùe svàhà malimlucàya svàhà //MS_3,12.11// @<[Page III,164]>@ dharõasàya svàhà draviõàya svàhà prasavàya svàhà, upayàmàya svàhà sindhave svàhà samudràya svàhà kàñàya svàhà, arõavàya svàhà sarasvatyai svàhà vi÷vavyacase svàhà subhåtàya svàhà, antarikùàya svàhà //MS_3,12.12// madhave svàhà màdhavàya svàhà ÷ukràya svàhà ÷ucaye svàhà nabhase svàhà nabhasyàya svàhà, iùàya svàhà, årjàya svàhà sahase svàhà sahasyàya svàhà tapase svàhà tapasyàya svàhà saüsarpo 'si, aühaspatyàya svàhà //MS_3,12.13// savayase svàhà, abhivayase svàhà, årdhvavayase svàhà bçhadvayase svàhà sahãyase svàhà sahamànàya svàhà sàsahaye svàhà sahasvate svàhà, abhãùàhe svàhà, abhibhve svàhà, abhimàtiùàhe svàhà, abhimàtighne svàhà //MS_3,12.14// ekasmai svàhà dvàbhyàü svàhà, ekànna÷atàya svàhà ÷atàya svàhà, eka÷atàya svàhà vyuùñyai svàhà svargàya svàhà //MS_3,12.15// @<[Page III,165]>@ hiraõyagarbhaþ samavartatàgre bhåtasya jàtaþ patir eka àsãt / sa dàdhàra pçthivãü dyàm utemàü kasmai devàya haviùà vidhema // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmi, eùa te yoniþ såryas te mahimà //MS_3,12.16// yaþ pràõato nimiùata÷ ca ràjà patir vi÷vasya jagato babhåva / ã÷e yo asya dvipada÷ catuùpadaþ kasmai devàya haviùà vidhema // upayàmagçhãto 'si prajàpataye tvà juùñaü gçhõàmi, eùa te yonis, candramàs te mahimà //MS_3,12.17// yu¤janti bradhnam aruùaü carantaü pari tasthuùaþ / rocante rocanà divi // yad vàto 'po aganãgan priyàm indrasya tanvam / etaü stotar anena pathà punar a÷vam àvartayàsi naþ //MS_3,12.18// vasavas tvà¤jantu gàyatreõa chandasà rudràs tvà¤jantu traiùñubhena chandasà, àdityàs tvà¤jantu jàgatena chandasà bhår bhuvaþ svar làjã3 ÷àcã3 yavye gavye, etad annam atta devàs, etad annam addhi prajàpate // kaþ svid ekàkã carati ka u svij jàyate punaþ / kiü svid dhimasya bheùajaü kim avàvapanaü mahat // sårya ekàkã carati candramà jàyate punaþ / agnir himasya bheùajaü bhåmir àvapanaü mahat // kà svid àsãt pårvacittiþ kiü svid àsãd bçhad vayaþ / kà svid àsãt pilippilà kà svid àsãt pi÷aïgilà // dyaur àsãt pårvacittir a÷va àsãd bçhad vayaþ / avir àsãt pilippilà ràtrir àsãt pi÷aïgilà //MS_3,12.19// pràõàya svàhà, apànàya svàhà vyànàya svàhà // amby ambike ambàlike na mà nayati ka÷ cana / sasasty a÷vakaþ subhadrikàü kàmapãlavàsinãm // gaõànàü tvà gaõapatiü havàmahe priyàõàü tvà priyapatiü havàmahe nidhãnàü tvà nidhipatiü havàmahe vaso mama, àham ajàni garbhadham, à tvam ajàsi garbhadham // @<[Page III,167]>@ tau saha caturaþ padaþ saüprasàrayàvaþ svarge loke prorõuvàtàm, vçùà vàm a÷vo retodhà reto dadhàtu //MS_3,12.20// gàyatrã triùñub jagaty anuùñup païktyà saha / bçhaty uùõihà kakub devànàü patnayo vi÷aþ såcãbhiþ ÷amayantu tvà // dvipadà yà catuùpadà tripadà yà ca ùañpadà / vichandà yà ca sachandàþ såcãbhiþ ÷amayantu tvà // rajatàþ sãsà hariõãr yujo yu¤jantu karmabhiþ / a÷vasya vàjinas tvaci syåmàþ kçõvantu ÷àmyantãþ // mahànàmnã revatayo daivyà à÷àþ prasåvarãþ / meghyà vidyuto vàcaþ såcãbhiþ ÷amayantu tvà // yoùàs te patnayo loma vicinvantu yathàyatham / supatnãþ patnayo vàjin prajayà bhukùãmahi // kuvid aïga // iti tçtãyakàõóe dvàda÷aþ prapàñhakaþ //MS_3,12.21// @<[Page III,168]>@ årdhvàm enàm u¤÷ràpaya girau bhàraü harann iva / athàsyà madhyam edhatàü ÷ãte vàte punann iva // yàsakau ÷akuntikàhalag iti va¤cati / àhataü paso nicalcalãti // màtà ca te pità ca te 'graü vçkùasya rohataþ / pratilàmãti te pità // yad dhariõo yavam atti na puùñaü pa÷u manyate / ÷ådrà yad aryajàrà na poùàya dhanàyati // dadhikràvõo akàriùam //MS_3,13.1// a÷vas tåparo gomçgas te pràjàpatyàþ kçùõagrãva àgneyo lalàñe purastàt sàrasvatã meùy adhastàd dhanvoþ ÷yàmaþ pauùõo nàbhyàm à÷vinà adhoràmau bàhvos tvàùñrau loma÷asakthau sakthyoþ sauryayàmau ÷veta÷ ca kçùõa÷ ca pàr÷vayos, vàyavyaþ ÷vetaþ puche, indràya svapasyàya vehat, vaiùõavo vàmanaþ //MS_3,13.2// \\ @<[Page III,169]>@ babhrur aruõababhruþ ÷ukababhrus te vàruõàs, rohito dhåmrarohitaþ karkandhurohitas te saumyàþ ÷itibàhur anyataþ÷itibàhuþ samanta÷itibàhus te bàrhaspatyàþ ÷itirandhro 'nyataþ÷itirandhraþ samanta÷itirandhras te sàvitràþ pçùatã kùudrapçùatã sthålapçùatã tà maitràvaruõyaþ //MS_3,13.3// ÷uddhavàlaþ sarva÷uddhàvàlo maõivàlas ta à÷vinàþ ÷yetaþ ÷yetàkùo 'ruõas te rudràya pa÷upataye karõà yàmàs, avaliptà raudràs, nabhoråpàþ pàrjanyàþ //MS_3,13.4// pç÷nis tira÷cãnapç÷nir årdhvapç÷nis te màrutàþ phalgår lohitorõã balakùã tàþ sàrasvatyaþ plãhàkarõaþ ÷uõñhàkarõo 'dhiråóhàkarõas te tvàùñràþ kçùõagrãvaþ ÷itikakùo '¤jiùakthas ta aindràgnàþ kçùõà¤jir alpà¤jir mahà¤jis ta uùasyàþ //MS_3,13.5// ÷ilpà vai÷vadevã rohiõãs tryavayo vàce, avij¤àtà adityai saråpà dhàtre vatsataryo devànàü patnãbhyaþ //MS_3,13.6// @<[Page III,170]>@ kçùõagrãvà àgneyàþ ÷itibhruvo vasånàm, rohità rudràõàm, ÷vetà avarokiõa àdityànàm, nabhoråpàþ pàrjanyàþ //MS_3,13.7// unnataþ ÷itibàhuþ ÷itipçùñhas ta aindràbàrhaspatyàs, unnata çùabho vàmanas ta aindràvaiùõavàþ ÷ukaråpà vàjinàþ kalmàùà àgnimàrutàþ ÷yàmàþ pauùõàþ //MS_3,13.8// età aindràgnàs, dviråpà agnãùomãyàs, vàmanà anaóvàha àgnàvaiùõavàs, anyataenãr maitrãs, va÷à maitràvaruõyaþ //MS_3,13.9// kçùõagrãvà àgneyàs, babhravaþ saumyàþ ÷vetà vàyavyàs, avij¤àtà adityai saråpà dhàtre vatsataryo devànàü patnãbhyaþ //MS_3,13.10// kçùõà bhaumàs, dhåmrà àntarikùàs, bçhanto daivàþ ÷abalà vaidyutàþ sidhmàs tàrakàþ //MS_3,13.11// kçùõagrãvà àgneyàs, babhravaþ saumyàs, upadhvastàþ sàvitràs, vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàþ pç÷nayo màrutàþ pi÷aïgà vai÷vadevàs, va÷à dyàvàpçthivãyàþ //MS_3,13.12// kçùõagrãvà àgneyàs, babhravaþ saumyàs, upadhvastàþ sàvitràs, vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàs, età aindràgnàþ pç÷nayo màrutàþ kçùõà vàruõàþ kàyàs tåparàþ //MS_3,13.13// agnaye 'nãkavate prathamajàn àlabhate marudbhyaþ sàütapanebhyaþ savàtyàn marudbhyo gçhamedhebhyo vaùkihàn marudbhyaþ krãóibhyaþ saüsçùñàn marudbhyaþ svatavadbhyo 'nusçùñàn //MS_3,13.14// kçùõagrãvà àgneyàs, babhravaþ saumyàs, upadhvastàþ sàvitràs, vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàs, età aindràgnàþ prà÷çïgà aindràs, bahuråpà vai÷vakarmaõàþ //MS_3,13.15// kçùõagrãvà àgneyàs, babhravaþ saumyàs, upadhvastàþ sàvitràs, vatsataryaþ sàrasvatyaþ ÷yàmàþ pauùõàþ ÷vetà vàyavyàþ prà÷çïgà aindràþ sauryàþ ÷vetàþ //MS_3,13.16// @<[Page III,172]>@ tryavayo gàyatryai pa¤càvayas triùñubhe dityavàho jagatyai trivatsà anuùñubhe turyavàha uùõihe //MS_3,13.17// paùñhavàho viràje, ukùàõo bçhatyai, çùabhàþ kakubhe dhenavo jagatyai, anaóvàhaþ païktyai //MS_3,13.18// dhåmrà vasantàya ÷vetà grãùmàya kçùõà varùàbhyaþ //MS_3,13.19// aruõàþ ÷arade pçùanto hemantàya pi÷aïgàþ ÷i÷iràya // iti tçtãyakàõóe trayoda÷amaþ prapàñhakaþ //MS_3,13.20// vasantàya kapi¤jalàn àlabhate grãùmàya kalaviïkàn varùàbhyas tittiràn, ÷arade vartikàs, hemantàya kakaràn //MS_3,14.1// @<[Page III,173]>@ samudràya ÷i÷umàràn àlabhate parjanyàya maõóåkàn adbhyo matsyàn mitràya pulãkayàn varuõàya nàkràn //MS_3,14.2// somàya haüsàn àlabhate vàyave balàkàs, indràgnibhyàü kru¤càn mitràya madgån varuõàya cakravàkàn //MS_3,14.3// agnaye kuñarån àlabhate vanaspatayà ulåkàn agnãùomàbhyaü càùàn a÷vibhyàü mayåràn mitràvaruõàbhyàü kapotàn //MS_3,14.4// somàya labàn àlabhate tvaùñre kaulãkàn goùàdãs, devànàü patnãbhyaþ pulãkàs, agnaye gçhapataye pàruùõàn //MS_3,14.5// ahne pàràvatàn àlabhate ràtryai sãcàpås, ahnaþ saüdhibhyàü jatåþ saüvatsaràya mahataþ suparõàn màsebhyo dàtyauhàn //MS_3,14.6// bhåmyà àkhån àlabhate, antarikùàya pàïktràn dive ka÷àn digbhyo nakulàn babhrukàn avàntaradi÷àbhyaþ //MS_3,14.7// @<[Page III,174]>@ prajàpataye puruùàn hastinà àlabhate vàce pluùãn, cakùuùe ma÷akàn, ÷rotràya bhçïgàþ //MS_3,14.8// vasubhyo çùyàn àlabhate rudrebhyo rurån àdityebhyo nyaïkån vi÷vebhyo devebhyaþ pçùatàn, sàdhyebhyaþ kulaïgàn //MS_3,14.9// ã÷ànàya parasvatà àlabhate mitràya gauràn varuõàya mahiùàn bçhaspataye gavayàn, tvaùñrà uùñràn //MS_3,14.10// prajàpataye ca vàyave ca gomçgas, varuõàyàraõyo meùas, yamàya kçùõas, manuràjàya markañaþ ÷àrdålàya rohit, vçùabhàya gavayã kùipra÷yenàya vartikà nãlaïgave kçmiþ samudràya ÷i÷umàras, himavate hastã //MS_3,14.11// mayuþ pràjàpatyas, ulo halikùõo vçùadaü÷as te dhàtre di÷àü kaïkas, dhuïkùàgneyã kalaviïkaþ puùkarasàdo lohitàhis te tvàùñràs, vàce krau¤caþ //MS_3,14.12// somàya kulaïgas, àraõyo 'jo nakulaþ ÷akà te pauùõàþ kroùñà màyos, indrasya gauramçgaþ pidvo nyaïkuþ kakuñhas te 'numatyai prati÷rutkàyai cakravàkaþ //MS_3,14.13// saurã balàkà ÷àrgaþ sçjayaþ ÷ayàõóakas te maitràþ ÷vàvid bhaumã sarasvatyai ÷àriþ puruùavàk ÷àrdålo vçkaþ pçdàkus te manyave sarasvate ÷ukaþ puruùavàk //MS_3,14.14// suparõaþ pàrjanyas, àtir vàhaso darvidà te vàyave kçkavàkuþ sàvitras, haüso vàtasya plavo madgur matsyas te nadãpataye dyàvàpçthivãyaþ kårmaþ //MS_3,14.15// puruùamçga÷ candramasas, godhà kàlakà dàrvàghàñas te vanaspatãnàm, bçhaspataye vàcaspataye paiïgaràjas, alaja àntarikùas, nàkro makaraþ pulãkayas te 'kåpàrasya hriyai ÷alyakaþ //MS_3,14.16// eõy ahnas, maõóåko måùikà tittiras te sarpàõàm, lopà÷a à÷vinaþ kçùõo ràtryai, çkùo jatåþ ÷u÷ulåkà ta itarajanànàm, jahakà vaiùõavã //MS_3,14.17// anyavàpo 'rdhamàsànàm ç÷yo mayåraþ suparõas te gandharvàõàm apàm udraþ ka÷yapo màsàm, rohit kuõóçõàcã golattikà tà apsarasàm, mçtyave 'sitaþ //MS_3,14.18// varùàhår çtånàm àkhuþ ka÷o mànthàlavas te pitãõàm, vasubhyaþ kapi¤jalas, balàyàjagaraþ kapotà ulåkaþ ÷a÷as te nirçtyai ràtryai kçùõaþ //MS_3,14.19// @<[Page III,177]>@ citra àdityànàm uùñro ghçõàvàn vàrdhrànasas te matyàs, àraõàya sçmaras, rurå raudraþ kuvayaþ kuñarur dàtyauhas te vàjinàm, kàmàya pikaþ //MS_3,14.20// khaógo vai÷vadevas tarakùuþ ÷và kçùõaþ karõo gardabhas te rakùasàm indràya såkaraþ siüho màrutaþ kçkalàsaþ pippakà ÷akunis te ÷aravyàyai vi÷vebhyo devebhyaþ pçùataþ // iti tçtãyakàõóe caturda÷amaþ prapàñhakaþ //MS_3,14.21// ÷àdaü dadbhis, avakàn dantamålais, mçdaü barsvai stegàn daüùñràbhyàm avakrandena tàlu vàjaü hanubhyàm, sarasvatyà agrajihvam, jihvàyà utsàdam apa àsyena vçùaõà àõóàbhyàm àdityठ÷ma÷rubhiþ panthàü bhråbhyàm, dyàvàpçthivã vartobhyàm, vidyutaü kanãnikàbhyàm, karõàbhyàü ÷rotre ÷rotràbhyàü karõau, avàryàõi pakùmàõi pàryà ikùavaþ pàryàõi pakùmàõy avàryà ikùavaþ //MS_3,15.1// \\ vàtaü pràõena, apànena nàsikàm upayàmam adhareõauùñhena sad uttareõa ÷uklàya svàhà kçùõàya svàhà stanayitnuü nirbàdhena mårdhànaü niveùyeõa, a÷aniü mastiùkeõa vidyutaü kanãnikàbhyàm, prakà÷enàntaram anukà÷ena bàhyam, tedanãm adharakaõñhena, apaþ ÷uùkakaõñhena cittaü manyàbhis, aditiü ÷ãrùõà nirçtiü nirjalpena ÷ãrùõà pràõànt saükroùais, reùmàõaü ståpena //MS_3,15.2// ma÷akàn ke÷ais, indraü svapasà vahena bçhaspatiü ÷akunisàdena kårmठ÷aphais, àkramaõaü sthåràbhyàm, balaü kuùñàbhyàm, javaü jaïghàbhis, adhvànaü bàhubhyàm, jàmbilenàraõyam agnim atãrugbhyàm, rudraü roràbhyàm, påùaõaü dorbhyàm a÷vinà aüsàbhyàm //MS_3,15.3// agneþ pakùatis, vàyor nipakùatiþ somasya tçtãyà, apàü caturthã, adityàþ pa¤camã, agnãùomayoþ ùaùñhã marutàü saptamã bçhaspater aùñamã påùõo navamã tvaùñur da÷amã, indrasyaikàda÷ã varuõasya dvàda÷ã yamasya trayoda÷ã //MS_3,15.4// indràgnyoþ pakùatiþ sarasvatyà nipakùatis, indrasya tçtãyà bçhaspate÷ caturthã nirçtyàþ pa¤camã, indràõyàþ ùaùñhã sarpàõàü saptamã viùõor aùñamã, aryamõo navamã dhàtur da÷amã, indrasyaikàda÷ã varuõasya dvàda÷ã yamyàs trayoda÷ã dyàvàpçthivyor dakùiõaü pàr÷vam, vi÷veùàü devànàm uttaram //MS_3,15.5// marutàü skandhàs, vi÷veùàü devànàü mprathamà kãkasà rudràõàü dvitãyà, àdityànàü tçtãyà vàyoþ pucham agnãùomayor bhàsadau kru¤cau ÷roõibhyàm, mitràvaruõà årubhyàm indràvaruõà algàbhyàm àkramaõaü kuùñhàbhyàm atsaràbhiþ kapi¤jalàn //MS_3,15.6// indrasya kroóas, adityàþ pàjasyam, di÷àü jatravas, adityà bhasat, jãmåtàn hçdayaupa÷àbhyàm antarikùaü pulãtatà nabha udaryeõa valmãkàn klomnà glaubhir gulmàn, cakravàkau matasnàbhyàm, divaü vçkkàbhyàm, hiràbhiþ sravantãs, girãn plà÷ibhyàm upalàn plãhnà hradàn kukùibhyàm, samudram udareõa vai÷vànaraü bhasmanà //MS_3,15.7// @<[Page III,180]>@ vidhçtiü nàbhyà ghçtaü rasena, apo yåùõà marãcãr vipruùà nãhàram åùmaõà ÷ãnaü vasayà hràdunãr dåùãkàbhiþ pruùvà a÷rubhis, asnà rakùàüsi citràõy aïgais, nakùatràõi råpaiþ pçthivãü tvacà jumbakàya svàhà //MS_3,15.8// påùaõaü vaniùñhunà, andhàhãnt sthåragudayà sarpàn gudàbhis, vihruta àntrais, apa àsyena vçùaõà àõóàbhyàm, ÷eùo vàjinena prajàü retasà càùàn pittena pradaràn pàyunà kåùmठ÷akapiõóaiþ //MS_3,15.9// agnaye gàyatràya trivçte ràthantaràya vàsantikàya puroóà÷am aùñàkapàlaü nirvapati, indràya traiùñubhàya pa¤cada÷àya bàrhatàya graiùmàya puroóà÷am ekàda÷akapàlam, vi÷vebhyo devebhyo jàgatebhyaþ saptada÷ebhyo vairåpebhyo vàrùikebhyaþ puroóà÷aü dvàda÷akapàlam, mitràvaruõàbhyàm ànuùñubhàbhyàm ekaviü÷àbhyàü vairàjàbhyàü ÷àradàbhyàü payasyàm, bçhaspataye pàïktàya triõavàya ÷àkvaràya haimantikàya carum, savitra àtichandasàya trayastriü÷àya raivatàya ÷ai÷iràya puroóà÷aü dvàda÷akapàlam anumatyai carum, vai÷vànaraü dvàda÷akapàlam adityai viùõupatnyai carum, kàyam ekakapàlam //MS_3,15.10// @<[Page III,181]>@ agnaye 'ühomuce puroóà÷am aùñàkapàlaü nirvapati, indràyàühomuce puroóà÷am ekàda÷akapàlam, mitràvaruõàbhyàm àgomugbhyàü payasyàm, vàyusavitçbhyàm àgomugbhyàü payas, a÷vibhyàm àgomugbhyàü dhànàs, marudbhya enomugbhyaþ puroóà÷aü saptakapàlam, vi÷vebhyo devebhya enomugbhyaþ puroóà÷aü dvàda÷akapàlam anumatyai caruü vai÷vànaraü dvàda÷akapàlam, dyàvàpçthivãbhyàm aühomugbhyàü puroóà÷aü dvikapàlam // iti tçtãyakàõóe pa¤cada÷amaþ prapàñhakaþ //MS_3,15.11// mà no mitro varuõo aryamàyur indra çbhukùà marutaþ parik÷an / yad vàjino devajàtasya sapteþ pravakùyàmo vidathe vãryàõi // yan nirõijà rekõasà pràvçtasya ràtiü gçbhãtàü mukhato nayanti / supràï ajo memyad vi÷varåpa indràpåùõoþ priyam apyetu pàthaþ // \\ eùa chàgaþ puro a÷vena vàjinà påùõo bhàgo nãyate vi÷vadevyaþ / abhi priyaü yat puroóà÷am arvatà tvaùñed enaü sau÷ravasàya jinvati // yad dhaviùyam çtu÷o devayànaü trir mànuùàþ pary a÷vaü nayanti / atrà påùõaþ prathamo bhàga eti yaj¤aü devebhyaþ prativedayann ajaþ // upa pràgàt suman me 'dhàyi manma devànàm à÷à upa vãtapçùñhaþ / anv enaü viprà çùayo madanti devànàü puùñe cakçmà subandhum // hotàdhvaryur àvayà agnimindho gràvagràbha uta ÷aüstà suvipraþ / tena yaj¤ena svaraükçtena sviùñena vakùaõà àpçõadhvam // yåpavraskà uta ye yåpavàhà÷ caùàlaü ye a÷vayåpàya takùati / ye càrvate pacanaü saübharanty uto teùàm abhigårtir na invatu // yad vàjino dàma saüdànam arvato yà ÷ãrùaõyà ra÷anà rajjur asya / yad và ghàsya prabhçtam àsye tçõaü sarvà tà te api deveùv astu // yad åvadhyam udarasyàpavàti ya àmasya kraviùo gandho asti / sukçtà ta¤ ÷amitàraþ kçõvantåta medhaü ÷çtapàkaü pacantu // yad a÷vasya kraviùo makùikà÷a yad và svarau svadhitau ripram asti / yad dhastayoþ ÷amitur yan nakheùu sarvà tà te api deveùv astu // yat te gàtràd agninà pacyamànàd abhi ÷ålaü nihatasyàvadhàvati / mà tad bhåmyàm à÷riùan mà tçõeùu devebhyas tad u÷adbhyo ràtam astu // ye vàjinaü paripa÷yanti pakvaü ya ãm àhuþ surabhir nirhareti / ye càrvato màüsabhikùàm upàsate uto teùàm abhigårtir na invatu // \\ yan nãkùaõaü màüspacanyà ukhàyà yà pàtràõi yåùõa àsecanàni / åùmaõyàpidhànà caråõàm aïkàþ sånàþ paribhåùanty a÷vam // yad a÷vàya vàsa upastçõanty adhivàsaü yà hiraõyàny asmai / saüdànam arvantaü paóvã÷aü priyà deveùv àyàmayanti // nikramaõaü niùadanaü vivartanaü yac ca paóvã÷am arvataþ / yac ca papau yac ca ghàsiü jaghàsa sarvà tà te api deveùv astu // mà tvàgnir dhanayãd dhåmagandhir mokhà bhràjanty abhivikta jaghriþ / iùñaü vãtam abhigårtaü vaùañkçtaü taü devàsaþ pratigçbhõanty a÷vam //MS_3,16.1// \\ samiddho a¤jan kçdaraü matãnàü ghçtam agne madhumat pinvamànaþ / vàjã vahan vàjinaü jàtavedo devànàü vakùi priyam à sadhastham // tanånapàt saü patho devayànàn prajànan vàjy apyetu devàn / anu tvà sapte pradi÷aþ sacantàü svadhàü devair yajamànàya dhehi // ãóya÷ càsi vandya÷ càsi vàjinn à÷u÷ càsi medhya÷ càsi sapte / agniù ñvà devair vasubhiþ sajoùàþ prãtaü vahniü vahatu jàtavedàþ // stãrõaü barhiþ suùñarãmà juùàõoru pçthu prathamànaü pçthivyàm / devebhir aktam aditiþ sajoùàþ syonaü kçõvànà suvite dadhàtu // età u vaþ subhagà vi÷vavàrà vi pakùobhiþ ÷rayamàõà ud àtaiþ / çùvàþ satãþ kavaùaþ ÷umbhamànà dvàro devãþ supràyaõà bhavantu // antarà mitràvaruõà carantã mukhaü yaj¤ànàm abhi saüvidàne / uùàsà vàü suhiraõye su÷ilpe çtasya yonà iha sàdayàmi // prathamà vàü sarathinà suvarõà devau pa÷yantau bhuvanàni vi÷và / apiprayaü codanà vàü mimànà hotàrà jyotiþ pradi÷à di÷antà // àdityair no bhàratã vaùñu yaj¤aü sarasvatã saha rudrair na àvãt / ióopahåtà vasubhiþ sajoùàþ syonaü kçõvànà suvite dadhàtu // tvaùñà vãraü devakàmaü jajàna tvaùñur arvà jàyata à÷ur a÷vaþ // tvaùñemà vi÷và bhuvanà jajàna bahoþ kartàram iha yakùi hotaþ // a÷vo ghçtena tmanyà samaktà upa devaü çtu÷aþ pàtha etu / vanaspatir devalokaü prajànann agninà havyà svaditàni vakùat // prajàpates tapasà vàvçdhànaþ sadyo jàto dadhiùe yaj¤am agne / svàhàkçtena haviùà purogà yàhi sàdhyà havir adantu devàþ //MS_3,16.2// yu¤janti bradhnam aruùaü carantaü pari tasthuùaþ / rocante rocanà divi // yu¤janty asya kàmyà harã vipakùasà rathe / ÷oõà dhçùõå nçvàhasà // ketuü kçõvann aketave pe÷o maryà ape÷ase / sam uùadbhir ajàyathàþ // jãmåtasyeva bhavati pratãkaü yad varmã yàti samadàm upasthe / anàviddhayà tanvà jaya tvaü sa tvà varmaõo mahimà pipartu // dhanvanà gà dhanvan àjiü jayema dhanvanà tãvràþ samado jayema / dhanuþ ÷atror apakàmaü kçõotu dhanvanà sarvàþ pçtanà jayema // vakùyantãved àganãganti karõaü priyaü sakhàyaü pariùasvajànà / yoùeva ÷iïkte vitatàdhi dhanva¤ jyà iyaü samane pàrayantã // te àcarantã samaneva yoùà màteva putraü bibhçtàm upasthe / apa ÷atrån vidhyataþ saüvidàne àrtnã ime visphurantã amitràn // @<[Page III,186]>@ bahånàü pità bahur asya putraþ ci÷cà kçõoti samanàvagatya / iùudhiþ saïkàþ pçtanà÷ ca sarvàþ pçùñhe ninaddho jayati prasåtaþ // rathe tiùñhan nayati vàjinaþ puro yatrayatra kàmayate suùàrathiþ / abhã÷ånàü mahimànaü panàyata manaþ pa÷càd anuyachanti ra÷mayaþ // tãvràn ghoùàn kçõvate vçùapàõayo '÷và rathebhiþ saha vàjayantaþ / avakràmantaþ prapadair amitràn kùiõanti ÷atrånr anapavyayantaþ // vanaspate vãóvaïgo hi bhåyà asmatsakhà prataraõaþ suvãraþ / gobhiþ saünaddho asi vãóayasvàsthàtà te jayatu jetvàni // divas pçthivyàþ pary antarikùàd vanaspatibhyaþ pary àvçtaü sahaþ / apàm ojmànaü pari gobhir àvçtam indrasya vajraü haviùà rathaü yaja // indrasya vajro marutàm anãkaü mitrasya garbho varuõasya nàbhiþ / semàü no havyadàtiü juùàõo deva ratha prati havyà gçbhàya // svàduùaüsadaþ pitaro vayodhàþ kçchre÷ritaþ ÷aktãvanto gabhãràþ / citrasenà iùubalà amçdhràþ satovãrà uravo vràtasàhàþ // bràhmaõàsaþ pitaraþ somyàsaþ ÷ive no dyàvàpçthivã ubhe stàm / påùà naþ pàtu duritàd çtàvçdho rakùà màkir no agha÷aüsa ã÷ata // çjãte parivçïgdhi no '÷mà bhavatu nas tanåþ / somo adhibravãtu no 'ditiþ ÷arma yachatu // suparõaü vaste mçgo asyà danto gobhiþ saünaddhà patati prasåtà / yatrà naraþ saü ca vi ca dravanti tatràsmabhyam iùavaþ ÷arma yaüsan // ahir iva bhogaiþ paryeti bàhuü jyàyà hetiü paribàdhamànaþ / hastaghno vi÷và vayunàni vidvàn pumàn pumàüsaü paripàtu vi÷vataþ // àjaïghanti sànv eùàü jaghanaü upajighnatu / a÷vàjani pracetaso '÷vànt samatsu nodaya // upa÷vàsaya pçthivãm uta dyàü purutrà te manutàü viùñhitaü jagat / saü dundubhe sajår indreõa devair àràd davãyo apasedha ÷atrån // àkrandaya balam ojo nà àdhà niùñanihi durità bàdhamànaþ / apaprotha dundubhe duchunà ita indrasya muùñir asi vãóayasva // \\ àmår aja pratyàvartayemàþ ketumad dundubhir vàvadãti / sam a÷vaparõà÷ carantu no naro 'smàkam indra rathino jayantu //MS_3,16.3// samid di÷àm à÷ayànaþ svarvin madhu reto màdhavaþ pàtv asmàn / agnir devo duùñarãtur adabdha idaü kùatraü rakùatu pàtv asmàn // rathantaraü sàmabhiþ pàtv asmàn gàyatrã chandasàü vi÷varåpà / trivçn no viùñhayà stomo ahnà samudro vàta idam ojaþ pipartu // ugrà di÷àm abhibhåtir vayodhàþ ÷uciþ ÷ukre ahann ojasãne / indràdhipatyaiþ pipçtàd ato no mahi kùatraü vi÷vato dhàrayedam // bçhat sàma kùatrabhçd vçddhavçùõaü triùñubhaujaþ ÷ubhitam ugravãram / indraþ stomena pa¤cada÷ena madhyam idaü vàtena sagareõa rakùatu // pràcã di÷àü sahaya÷à ya÷asvatã vi÷ve devàþ pràvçùàhnàü svarvatã / vairåpe sàmann adhi ta¤ ÷akeyaü jagatyainaü vikùv àve÷ayàmi // idaü kùatraü duùñaram astv ojo 'nàdhçùñaü sahasyaü sahasvat / vi÷ve devàþ saptada÷ena varca idaü kùatraü salilavàtam ugram // dhartrã di÷àü kùatram idaü dàdhàropasthà÷ànàü mitravad astv ojaþ / mitràvaruõà ÷aradàhnà cikittam asme ràùñràya mahi ÷arma yachatam // vairàje sàmann adhi me manãùànuùñubhà saübhçtaü vãryaü sahaþ / idaü kùatraü mitravad àrdradànu mitràvaruõà rakùatam àdhipatyaiþ // samràó di÷àü sahasàmnã sahasvaty çtur hemanto viùñhayà naþ pipartu / avasyuvàtà bçhatã na ÷akvarã di÷àü tevy avatu no ghçtàcã // svarvatã sudughà naþ payasvatãmaü yaj¤am avatu yà ghçtàcã / tvaü gopàþ puraetota pa÷càd bçhaspate yàmyàü yuïgdhi vàcam // årdhvà di÷àü rantãr à÷auùadhãnàü saüvatsareõa savità no ahnà / revat sàmàtichandà u chando 'jàta÷atruþ syonà no astu // stomas trayastriü÷e bhuvanasya patnã vivasvadvàte abhi no gçõãhi / ghçtavatã savitur àdhipatye payasvatã ràtir à÷à no astu // anv adya no anumatir yaj¤aü deveùu manyatàm / agni÷ ca havyavàhano bhavataü dà÷uùe mayaþ // anv id amumate tvaü manyàsai ÷aü ca nas kçdhi / kratve dakùàya no hinu pra nà àyåüùi tàriùat // vai÷vànaro na åtyà prayàtu paràvataþ / agnir ukthena vàhasà // pçùño divi // dhruvà di÷àü viùõupatny aghoràsye÷ànà sahaso yà manotà / bçhaspatir màtari÷vota vàyuþ saüdhvànà vàtà abhi no gçõantu // @<[Page III,190]>@ viùñambho divo dharuõà pçthivyà asye÷ànà jagato viùõupatnã / vyacasvatãùayantã subhåtiþ ÷ivà no astv aditer upasthe // kayà naþ // ko adya yuïkte dhuri gà çtasya ÷imãvato bhàmino durhçõàyån / àsanniùån hçtsvaso mayobhån ya eùàü bhçtyàm çõadhat sa jãvàt //MS_3,16.4// agner manve prathamasyàmçtànàü yaü pà¤cajanyaü bahavaþ samindhate / vi÷vasyàü vi÷i pravivi÷ivàüsam ãmahe sa no mu¤catv aühasaþ // yasyedaü pràõan nimiùad yad ejati yasya jàtaü janamànaü ca kevalam / staumy agniü nàthito johavãmi sa no mu¤catv aühasaþ // indrasya manve prathamasya pracetaso vçtraghnaþ stomà upa màm upàguþ / yo dà÷uùaþ sukçto havam upa gantà sa no mu¤catv aühasaþ // yaþ saügràmaü nayati saü va÷ã yudhe yaþ puùñàni saümçjati trayàõi / staumãndraü nàthito johavãmi sa no mu¤catv aühasaþ // manve vàü mitràvaruõà tasya vittaü satyaujasà durhçõà yaü nudethe / yà ràjànà sarathaü yàta ugrà tà no mu¤catam àgasaþ // yo vàü ratha çjura÷miþ satyadharmà mithucarantam upayàti dåùayan / staumi mitràvaruõau nàthito johavãmi tà no mu¤catamàgasaþ // vàyoþ savitur vidathàni manmahe yà àtmanvad bibhçto yau ca rakùataþ / yau vi÷vasya paribhå babhåvathus tà no mu¤catam àgasaþ // upa ÷reùñhà na à÷iro devayor dharmà asthiran / staumi vàyuü savitàraü nàthito johavãmi tà no mu¤catam àgasaþ // rathãtamau rathãnàm ahva åtaye ÷ubhaü gamiùñhau suyamebhir a÷vaiþ / yayor vàü devau deveùv aniùitam ojas tà no mu¤catam àgasaþ // yad ayàtaü vahatuü såryàyàs tricakreõa saüsadam ichamànau / staumi devà a÷vinau nàthito johavãmi tà no mu¤catam àgasaþ // marutàü manve adhi no bruvantu premàü vàcaü vi÷vàm avantu vi÷ve / à÷ån huve suyamàn åtaye te no mu¤cantv enasaþ // tigmam àyudhaü vãóitaü sahasvad divyaü ÷ardhaþ pçtanàsu jiùõu / staumi devàn maruto nàthito johavãmi te no mu¤cantv enasaþ // devànàü manve adhi no bruvantu premàü vàcaü vi÷vàm avantu vi÷ve / à÷ån huve suyamàn åtaye te no mu¤cantv enasaþ // yad idaü màbhi÷ocati pauruùeyeõa daivyena / staumi vi÷vàn devàn àthito johavãmi te no mu¤cantv enasaþ // anv adya no anumatir anv id anumate tvam, vai÷vànaro na åtyà // @<[Page III,192]>@ tvam agne ÷ociùà ÷o÷ucànà à rodasã apçõà jàyamànaþ / tvaü devaü abhi÷aster amu¤co vai÷vànara jàtavedo mahitvà // urvã rodasã varivas kçõotaü kùetrasya patnã adhi no bruvàthaþ / staumi dyàvàpçthivã nàthito johavãmi te no mu¤catam aühasaþ // ye aprathetàm amitebhir ojobhir ye pratiùñhe abhavatàü vasånàm / staumi dyàvàpçthivã nàthito johavãmi te no mu¤catam aühasaþ // yac cid dhi te puruùatrà yaviùñhàcittibhi÷ cakçmà kaccid àgaþ / kçdhã ùv asmaü aditer anàgàn enàüsi ÷i÷ratho viùvag agne // yathà ha tyad vasavo gauryaü cit padi ùitàm amu¤catà yajatràþ / evo ùv asman mu¤catà vy aühaþ pratàry agne prataraü nà àyuþ //MS_3,16.5// @<[Page IV,1]>@ vanaspatãn và ugro deva udauùat taü ÷amyà adhya÷amayan, ta¤ ÷amyàþ ÷amãtvam, ya¤ ÷amã÷àkhayà vatsàn apàkaroti ÷àntyai parõavatã kàryà pa÷ånàü và etad råpam, pa÷umàn bhavati yad aparõà syàd daõóasya tad råpaü vajro daõóo vajreõa pa÷ån abhipravartayet tçtãyasyàü vai divi soma àsãt taü gàyatrã ÷yeno bhåtvàharat tasya parõam achidyata tataþ parõo 'jàyata tat parõasya praõatvam, tasmàt sarve 'nye vanaspatayaþ parõinas, athaiùa parõa ucyate yat parõa÷àkhayà vatsàn apàkaroti tam eva somam avarunddhe devà vai brahman samavadanta tat parõa upà÷çõot su÷ravà vai nàmaiùa na badhiro bhavati ya evaü veda brahma vai parõas, yat parõa÷àkhayà pràrpayati brahmaõaivainàþ pràrpayati, iùe tveti, iùam årjaü yaj¤e ca yaj¤apatau càdhàt, vàyavaþ stheti vàyur và antarikùasyàdhyakùas, antarikùadevatyàþ pa÷avas, vàyur evainàn antarikùàya paridadàti pra và enàn etad àkaroti yad vàyavaþ sthety àha, àraõyasyeva hi vàyus, devo vaþ savità pràrpayatv iti savitçprasåta evainàþ pràrpayati ÷reùñhatamàya karmaõà iti yaj¤o vai ÷reùñhatamas, yaj¤àyaivainàþ pràrpayati, àpyàyadhvam aghnyà devebhyà iti vatsebhya÷ ca và età manuùyebhya÷ ca puràpyàyante, athaitarhi devebhya evainà àpyàyayati mà vaþ stena ã÷ata màgha÷aüsà iti, à÷iùam evà÷àste dhruvà asmin gopatau syàta bahvãr iti praiva janayati // \\ ÷uddhà apaþ suprapàõe pibantãþ // iti punàty evainàþ // rudrasya hetiþ pari vo vçõaktu // iti rudràd evainàs tràyante // påùà vaþ paraspà aditiþ pretvarãyà indro vo 'dhyakùo 'naùñàþ punar eta // iti trayo và ime lokàs, ebhya evainà lokebhyaþ punar àvartayati yajamànasya pa÷ån pàhãti yajamànasyaiva pa÷ånàü gopãthàyàhiüsàyai // pratãcãü ÷àkhàm upagåhati tasmàd gràmyàþ pa÷avaþ sàyam araõyàd gràmam àyanti pratya¤ca enaü pa÷avo bhavanti ya evaü veda //MS_4,1.1// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainàü devatàbhir àdatte prajàpatir và oùadhãþ paru÷÷o veda pràjàpatyo '÷vas, yad a÷vapara÷và barhir dàti, oùadhãnàm ahiüsàyai goùad asãti rayiü yajamàne dadhàti pratyuùñaü rakùà iti rakùasàm apahatyai preyam agàd dhiùaõà barhir acheti vidyà vai dhiùaõà vidyayaivainad achaiti manunà kçtà svadhayà vitaùñeti manunà hy eùà kçtà svadhayà vitaùñà tayàvahante kavayaþ purastàd iti bràhmaõàþ kavayas, çùayaþ kavayaþ // \\ @<[Page IV,3]>@ devebhyo juùñam iha barhir àsade // iti devebhya evainaü juùñaü karoti devànàü pariùåtam asãti yad và idaü kiüca tad devànàü pariùåtam, yathà ÷reyase procya karma karoty evaü và etad devebhyaþ procya barhir dàti yàvat paridi÷ati tat sarvaü dàti yat tat sarvaü na dàti yaj¤asya tad atirecayati yad vai yaj¤asyàtiricyate bhràtçvyaü tena vardhayati, ekaü stambaü paridi÷ati taü sarvaü dàti yaj¤asyànatirecàya viùõoþ stupa iti viùõor vai stupo 'chidyata sa pçthivãü pràvi÷at, yat prathamaü notsçjed àrtim àrchet, devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü barhir devasadanaü dàmãti savitçprasåta evainad devatàbhir dàti // màdho mopari parusta çdhyàsam // iti, oùadhãnàm ahiüùàyai // àchettà te màrùam // iti yàvadyàvad evam avidvàn adhvaryur barhir dàti tàvad asyàtmano mãyate nàsyàtmano mãyate ya evaü veda, atas tvaü brhiþ ÷ataval÷aü viroheti, oùadhãùv eva bhåmànaü dadhàti sahasraval÷à vi vayaü ruhemeti, à÷iùam evà÷àste, adityà ràsnàsãti, iyaü và aditis, asyà evainad ràsnàü karoti, indràõyàþ saünahanam iti, indràõã và agre devatànàü samanahyatà çddhikàmà sàrdhnot, çddhyai, çdhnoti ya evaü veda barhiþ saünahyati prajà vai barhiþ prajànàü saütatyai prajànàm aparàvàpàya tasmàt snàvnà prajàþ saütatàþ påùà te granthiü grathnàtv iti puùñir vai påùà puùñiü yajamàne dadhàti sa te mà sthàd iti yajamànasyàhiüsàyai // \\ àpas tvàm a÷vinau tvàm çùayaþ sapta màmçjuþ / barhiþ såryasya ra÷mibhir uùasàü ketum àrabhe // iti a÷vinau vai devànàü bhiùajau tà enad bhiùajyate, indrasya tvà bàhubhyàm udyachà iti, indrasyaivainad bàhubhyàm udyachate bçhaspater mårdhnàharàmãti brahma vai bçhaspatis, brahmaõaivainad dharati, urv antarikùam iti samiùñhyà eva, adityàs tvà pçùñhe sàdayàmãti, iyaü và aditis, asyàm evainad asãùadat // barhir asi devaügamam // ity àsannam abhimantrayate bahu và etasya pårvedyur àhriyamàõasyeha ceha ca skandati, askannam enad devatàbhyaþ saüpràdàt, yajamànasyàhiüsàyai //MS_4,1.2// pårvedyur idhmà barhiþ kurvanti yaj¤am evàrabhyopavasati prajàpatiþ prajà asçjata tasyokhe asraüsetàm, sa etàbhyàm ukhàbhyàü pratyadhatta yad ete ukhe bhavataþ prajàpater evokhe pratidadhàti ÷undhadhvaü daivyàya karmaõà iti devebhya evainàni ÷undhati vasånàü pavitram asãti vasånàü và etad bhàgadheyam, tebhya evainat karoti pavitram apidadhàti, oùadhãnàü ca pa÷ånàü ca payaþ saüsçjati vàcaü yachati yaj¤asya dhçtyai dhàrayann àste dhàrayanta iva hi duhanti dyaur asi pçthivy asãti, àbhyàm evainàü pravçõakti màtari÷vano gharma iti, antarikùaü vai màtari÷vano gharmas, antarikùasya dhçtyai kàm adhukùaþ sà vi÷vàyuþ sà vi÷vabhåþ sà vi÷vakarmeti, asau vàva vi÷vàyus, antarikùaü vi÷vabhås, iyaü vi÷vakarmà, imàn và etal lokàn yathàpårvaü pradàpayate, imàül lokàn yathàpårvaü prattàn duhe ya evaü veda tisro yajuùàbhimantrayate trayo và ime lokàs, eùu và etal lokeùu rasaü dadhàti tasmàd imàül lokàn prajà upajãvanti hutaþ stoko huto drapsa ity abhimantrayate askandàya // \\ indràya devebhyo havir bahu dugdhi // iti trir udvadati triùatyà hi devàs, na dàrupàtreõa duhyàt, agnimad vai dàrupàtram, yàtayàmena haviùà yajeta tad dha smàhur dàtreyàþ puroóà÷amukhaü havis, na và itaitaþ puroóà÷aü haviùo yàmo 'sti dogdhavyam eveti na ÷ådro duhyàt, asato và eùa saübhåtas, asant syàt, yad vai pavitram atyeti tad dhavis, agnihotram eva ÷ådro na duhyàt tad dhi notpunanti // saüpçcyadhvam çtàvarãr årmiõà madhumattamàþ / pç¤catãþ payasà payo mandrà dhanasya sàtaye // iti pratinayati ÷çtatvàya ÷çtakàmà hi devàs, indràya tvà bhàgaü somenàtanacmãti somam evainat karoti tasya ha tvai somapãthaþ saütato ya evaü vidvànt sànnàyyaü pibati // adastam asi viùõave tvà // iti yaj¤o vai viùõus, yaj¤àyaivainad adastaü karoti viùõo havyaü rakùasveti yathàhaiùa te bhàgas taü rakùasvety evaü và etad viùõum àhaitat te havyaü tad rakùasveti na mçtpàtreõàpidadhyàt pitçdevatyaü haviþ syàt, dàrupàtreõàpidadhyàt, agnimad vai dàrupàtram agnir eva havyaü rakùati, udanvat kàryam àpo vai rakùoghnãs, apo rakùàüsi na taranti rakùasàm apahatyai //MS_4,1.3// yo vai ÷raddhàm anàlabhya yajate nàsya devamanuùyà iùñàya ÷raddadhati, apaþ praõayati, àpo vai ÷raddhà ÷raddhàm evàlabhya yajate, àpo yaj¤as, yaj¤aü tatvà pracarati, àpo devànàü priyaü dhàma devànàü priyaü dhàma praõãya pracarati, àpaþ satyam, satyam evàlabhya yajate, àpo rakùoghnãs, rakùasàm apahatyai, àpo vajras, vajraü bhràtçvyàya praharati stçtyai, àpaþ ÷raddhà ÷rad dhàsya devàþ ÷ran manuùyà iùñàya dadhate yasyaivaü viduùa evaü vidvàn apaþ pràõayati devãr àpo 'greguvà iti yaj¤am eva praõayati devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainad devatàbhir àdatte, urv antarikùam iti samiùñyà eva pratyuùñaü rakùà iti rakùasàm apahatyai dhår asi dhvara dhvarantam iti dhuryo vai nàmaiùo 'gnis, yad anàlabhyàtãyàd yajamànaü ÷ucàrpayet, dvau vàva puruùasya bhràtçvyau yaü dveùñi ya÷ cainaü dveùñi tà eva ÷ucàrpayati //MS_4,1.4// devànàm asi vahnitamaü sasnitamaü papritamaü juùñatamaü devahåtamam iti devebhya evainad vahnitamaü sasnitamaü pipritamaü juùñatamaü devahåtamaü karoti, ahrutam asi havirdhànam, dçühasva mà hvàr iti dçühaty evainat, viùõoþ kramo 'si, uru vàtàyeti yad vai kiüca vàto nàbhivàti tad varuõasya, avaruõyam evainat karoti mitrasya va÷ cakùuùà prekùà iti mitram evainàn kurute // årjaü gçhõãta // iti, årjaü yajamàne dadhàti // prabhåtyai vaþ // iti praivainàn bhàvayati devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm, yachantu pa¤ca gopãthàya vo nàràtaye, agnaye vo juùñàn nirvapàmãti savitçprasåta evainàn devatàbhir nirvapati yachantu pa¤ceti pa¤ca và çtavas, çtån và etat prãõàti te 'smai prãtàþ kalpante gopãthàya vo nàràtayà iti rakùasàm apahatyai, agnaye vo juùñàn iti, agnaya evainàn juùñàn karoti, atho yasyai devatàyai nirvapati tasyà enàn juùñàn karoti, idaü devànàm idam u naþ saheti vyàvçttyai dçühantàü duryà iti haviùo gçhãtàd ime lokà udavepanta tàn devà etena yajuùàdçühan yad etad yajur vedaty eùàü lokànàü dhçtyai nir varuõasya pà÷àd amukùãti varuõapà÷àd eva nirmucyate, àtmano 'hiüsàyai svar abhivyak÷am iti tama iva và eùa prapadyate parãõaham, svar evàbhivipa÷yati jyotir vai÷vànaram iti, asau và àdityo jyotir vai÷vànaram // urv antarikùam anvemi // iti yad vãhãti bråyàd vyàyuko 'dhvaryuþ syàt // urv antarikùam anvemi // iti, avyàyuko 'dhvaryur bhavati, adityà va upasthe sàdayàmãti, iyaü và aditis, asyàm evainàn asãùadat // agne havyaü rakùasva // iti pura upasàdayati, agnir eva havyaü rakùate //MS_4,1.5// viùõor manasà påte sthaþ // iti yaj¤o vai viùõus, yaj¤àyaivaine punàti devo vaþ savitotpunàtv iti savitçprasåta evainà utpunàti, agnaye vo juùñàn iti, agnaya evainàn juùñàn karoti, atho yasyai devatàyai prokùati tasyà enàn juùñàn karoti yad vo '÷uddha àlebhe ta¤ ÷undhadhvam iti ÷undhaty evainàni, adityàs tvag asãti, iyaü và aditis, asyà evainat tvacaü karoti, avadhåtaü rakùà iti rakùasàm apahatyai pratãcãnagrãvaü kçùõàjinam upastçõàti tasmàt pratya¤caþ pa÷avo medham upatiùñhante pçthugràvàsi vànaspatya iti gràvàõam evainat karoti, agner jihvàsi vàco visarjanam iti, agner hy eùà jihvà vàco visarjanam, yadà hi pa÷avà oùadhãnàm a÷nanty atha vàcaü visçjante, àyuùe và iti, àyur yajamàne dadhàti bçhadgràvàsi vànaspatya iti gràvàõam evainat karoti devebhyo havyaü ÷amãùveti devebhya evainat karoti // apahataü rakùaþ // iti rakùasàm apahatyai // haviùkçd ehi // iti yo devànàü haviùkçt taü hvayati trir hvayati triùatyà hi devàs, manor vai ÷raddhàdevasya yajamànasyàsuraghnã vàg yaj¤àyudhàni praviùñàsãt tasyà vadantyà yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavan, evaü vidvàn bràhmaõo bhràtçvyàõàü madhye 'vasàya yajeta yàvanta evàsya bhràtçvyà yaj¤àyudhànàm upa÷çõvanti teùàü teja indriyaü vãryaü vçïkte kuñarur asi madhujihvas tvayà vayaü saüghàtaüsaüghàtaü jeùmeti saüghàtaüsaüghàtaü vàvaitena yajamàno bhràtçvyaü jayati, iùam àvadorjam àvada ràyaspoùam àvadeti, à÷iùam evà÷àste //MS_4,1.6// varùavçddham asi prati tvà varùavçddhaü vetv iti pratiùñhityai, asnà vai devàþ pa÷ubhyo rakùàüsi niravàdayanta tuùair oùadhãbhyas, yad àha paràpåtaü rakùaþ paràpåtàràtir iti, etàvataiva yaj¤asya rakùàüsi niravadayate // devo vaþ savità vivinaktu // iti savitçprasåta evainàn vivinakti // suvicà vivicyadhvam // iti, à÷iùam evà÷àste suphalãkçtàn kuryàt, medhyàn enàn yaj¤iyàn karoti triþ phalãkaroti triùatyà hi devàs, adityàs tvag asãti, iyaü và aditis, asyà evainat tvacaü karoti, avadhåtaü rakùà iti rakùasàm apahatyai pratãcãnagrãvaü kçùõàjinam upastçõàti tasmàt pratya¤caþ pa÷avo medham upatiùñhante, adityàþ skambho 'sãti ÷amyàm upadadhàti, ime vai sahàstàm, te ÷amyàmàtraü÷amyàmàtraü vyaitàm, ya¤ ÷amyàm upadadhàti, anayor eva vidhçtyai dhànyam asi dhinuhi devàn iti, etasya vai yajuùo vãryeõa yàvad ekà devatà kàmayate yàvad ekà tàvad asyà àhutiþ prathate prathate prajayà pa÷ubhir ya evaü veda pràõàya tvàpànàya tvà vyànàya tveti pràõam apànaü vyànaü tàn yajamàne dadhàti dãrghàm anu prasçtiü saüspç÷ethàm àyuùe và iti, àyur asmin dadhàti mitrasya va÷ cakùuùàvekùà iti mitram evainàn kurute devo vaþ savità hiraõyapàõir upagçhõàtv iti savitçprasåta evainàn upagçhõàti //MS_4,1.7// nirdagdhaü rakùà iti rakùasàm apahatyai yad adhastàd aïgàram upavartayati, asmiüs tena loke jyotir dhatte yad upariùñàd antarikùe tena, asà asmà àdityo 'muùmiül loke jyotir bhavati, atho divaivàsmà amuùmiül loke bhavati sarve 'smà ime lokà jyotiùmanto bhavati ya evaü veda trãõi samãcãnàny upadadhàti trayo và ime lokàs, eùàü lokànàü dhçtyai, apàgne 'gnim àmàdaü jahãti ya àmàt kravyàt tam apahatya devayajane yaj¤iyà upadadhàti dhruvam asi pçthivãü dçüheti pçthivãm eva dçühati dharuõam asy antarikùaü dçüheti, antarikùam eva dçühati dhratram asi divaü dçüheti divam eva dçühati dharmàsi vi÷và vi÷vàni dçüheti di÷a eva dçühati prajàpatir vai yat samabhavat sa etàva¤÷a eva samabhavat, ekaü và agre ÷ãrùõaþ kapàlaü saübhavati, atha dvitãyam atha tçtãyam atha caturtham atha pa¤camam atha ùaùñham atha saptamam athàùñamam, yad aùñà upadadhàti, àtmànaü và etad yajamànaþ saüskurute taü saüskçtam amuùmiül loke 'nuparaiti yad aùñà upadadhàti gàyatrãü tena chanda àpnoti yad ekàda÷a triùñubhaü tena yad dvàda÷a jagatãü tena, atho sarvàõy eva chandaþsaümitàny upadadhàti // citaþ stha paricitaþ stha // iti yajuùmanti karoti vasånàü rudràõàm àdityànàü bhçgåõàm aïgirasàü gharmasya tapasà tapyadhvam iti etàsàm enàni devatànàü tapasà tapati // yàni gharme kapàlàny upacinvanti vedhasaþ / påùõas tàny api vrata indravàyå vimu¤catàm // iti yajuùaiva yujyante yajuùà vimucyante //MS_4,1.8// devasya vaþ savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàü saüvapàmãti savitçprasåta evainàü devatàbhiþ saüvapati pavitravat saüvapati haviþ karoti devo vaþ savitotpunàtv iti savitçprasåta evainà utpunàti, apa upasçjati, amçtaü và àpas, amçtam eva haviþ karoti sam àpà oùadhãbhir gachantàm, sam oùadhayo rasena saü revatãr jagatãr iti, anyà và etàsàm anyà jinvanti, àpà oùadhãr jinvanti, oùadhãr apaþ ÷ivàþ ÷ivàbhiþ samasçkùatàpà iti, àpo vai revatãs, oùadhayo madhumatãþ pa÷avo jagatãs, apa oùadhãþ pa÷åüs tàn asmai saüsçjyaikadhà madhumataþ karoti // makhasya ÷iro 'si // ity àha yaj¤o vai makhas tasya và eta¤ ÷iraþ krãyate sãdantu vi÷as, janayatyai tveti mithunam eva karoti gharmo 'si vi÷vàyus, gharma gharme ÷rayasva, uru prathasva, uru te yaj¤apatiþ prathatàm iti prathayaty evainaü // prati prathasva pçthivãm uta dyàm // iti, ime eva prathayati gharmo và eùo 'rdhamàse'rdhamàse pravçjyate sa ã÷varo '÷àntas tejasà yajamànasya pa÷ån nirdahas, yat paryagniü karoti pa÷um eva karoti ÷àntyà anirdàhàya triþ paryagniü karoti trayo và ime lokàs, ebhya evainaü lokebhyaþ ÷amayati puroóà÷aü và adhi÷ritaü rakùàüsy ajighàüsan, sa nàko nàma divi rakùohàgniþ so 'smàd rakùàüsy apàhan yad àha devas tvà savità ÷rapayatu varùiùñhe adhi nàke pçthivyà iti rakùasàm apahatyai ÷iro và etad yaj¤asya yat puroóà÷aþ ke÷à vedas, yathà ÷ãrùõaþ kapàlàny evaü kapàlàni yathà mastiùka evaü puroóà÷aþ su÷çtaþ kàryas, medhyatvàya yat puroóà÷aü nàbhivàsayed àvir mastiùkaþ syàt, yad abhivàsayati tasmàd guhà mastiùkas tvacaü gràhayati tasmàn mastiùkaþ paritato bhasmanàbhyúhati tasmàn màüsenàsthi chinnaü jvàlair abhivàsayati tasmàt ke÷aiþ ÷ira÷ chinnam, yat tvacam agràhayitvà bhasmanàbhivàsayet palitaübhàvuko 'dhvaryuþ syàt, jvàlair abhivàsayati, apalitaübhàvuko 'dhvaryur bhavati te vai devàs taü nàvindan yasmin yaj¤asya kråram àrkùyàmahà iti so 'gnir abravãt, ahaü vastaü janayiùyàmi yasmin yaj¤asya kråram àrkùadhvà iti so 'po 'ïgàreõàbhyapàtayat tata ekato 'jàyata dvitãyam, tato dvitas tçtãyam, tatas tritas, yad adbhyo 'dhiniramimãta tad àpeyànàm àpeyatvam, yad àtmano 'dhiniramimãta tad àtmeyànàm àtmeyatvam antarvedi juhoti tad evàvarunddhe, upariùñàd abhighàrayati ÷çtatvàya ÷çtakàmà hi devàs te devà atimçjànà àyan, såryàbhyudite te 'mçjata yaü suptaü såryo 'bhyudeti såryàbhyuditaþ såryàbhinimrukte såryàbhinimruktaþ ÷yàvadati ÷yàvadan kunakhini kunakhã, agredadhuùy agredadhuþ parivitte parivittaþ parivividàne parivividànas, vãrahaõi vãrahà bhråõahanam eno nàtyeti //MS_4,1.9// \\ \\ devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdadà iti savitçprasåta evainaü devatàbhir àdatte sahasrabhçùñiþ ÷atatejà iti vajraü và etat saü÷yati bhràtçvyàya prahariùyan pçthivi devayajani mà hiüsiùaü tà oùadhãnàü målam iti, oùadhãnàm ahiüsàyai vrajaü gacha gosthànam iti chandàüsi vai vrajo gosthànas, chandàüsy evàsmai vrajaü gosthànaü karoti varùatu te parjanyà iti parjanyàd eva vçùñiü vanute badhàna deva savitaþ ÷atena pà÷aiþ paramasyàü paràvatãti dvau vàva puruùasya bhràtçvyau yaü dveùñi ya÷ cainaü dveùñi tà eva badhnàti paramasyàü paràvati yo asmàn dveùñi yaü ca vayaü dviùmas tam atra badhàna so 'to mà mocãti, à÷iùam evà÷àste drapsas te divaü mà skàn iti yo và asyà rasaþ sa drapsas tam imaü prajà upajãvanti tam asyàü yachati, askandàya // ararus te dyàü mà paptat // iti, ararur vai nàmàsura àsãt sa pçthivãm upamrucyà÷ayat tam indro 'càyat tam apàraruü pçthivyà adevayajanam ity apàhan, sa divam apipatiùat tam // ararus te dyàü mà paptat // iti divaþ pratyanudata ya evaü vidvàü stambayajur haraty ebhyo và etal lokebhyo yajamàno bhràtçvyaü nirbhajati triþ kçtvo harati trayo và ime lokàs, ebhya eva lokebhyo bhràtçvyaü nirbhajati tåùõãü caturthaü harati yo loko nirukto 'parimitas tasmàd bhràtçvyaü nirbhajati, asuràõàü và iyaü pçthivy àsãt te devà abruvan datta no 'syàþ pçthivyà iti te vai svayam eva brådhvam iti tato vai vasavaþ pràcãü di÷am udajayan rudrà dakùiõàm àdityàþ pratãcãm, marutà udãcãm, tato vai devà imàm asuràõàm avindanta tato devà asuràn ebhyo lokebhyo nirabhajan, tato devà abhavan paràsuràs, yad evam etàbhir devatàbhir vediü parigçhõàti, imàü và etad yajamàno bhràtçvyasya vçïkte, asyà bhràtçvyaü nirbhajati bhavaty àtmanà paràsya bhràtçvyo bhavati pçthivyà vai medhyaü càmedhyaü ca vyudakràmat pràcãnam udãcãnaü medhyam udakràmat, dakùiõà pratãcãnam amedhyam, pràcãm udãcãü vediü pravaõàü kuryàt, medhyàn enàn yaj¤iyàn karoti, atho yad evàsyà udghnantaþ kråram akraüs tad akråram akas ta¤ ÷amayati, atho medhyasya caivàmedhyasya ca vyàvçttyai prà¤cau bàhå nayati, àhavanãyaü tena parigçhõàti pratãcã ÷roõã gàrhapatyaü parigçhõàti målaü vai rakùàüsy anåtpibanti yan nakhena chindyàt kunakhã syàt sphyena chinatti vajro vai sphyas, vajreõaiva rakùàüsi hanti //MS_4,1.10// yo vai srucàü yogam avidvàn adhvaryà iti håtaþ prati÷çõoty à devatàbhyo vç÷cate 'pa÷ur bhavati, atha yaþ srucàü yogaü vidvàn adhvaryà iti håtaþ prati÷çõoti na devatàbhyà àvç÷cate pa÷umàn bhavati dyaur juhås, antarikùam upabhçt pçthivã dhruvà di÷a àjyadhànã, asà àdityaþ sruvaþ sa yat // oü ÷ràvaya // ity àha juhvaü tena yunakti // astu ÷rauùañ // ity upabhçtam // yaja // iti dhruvàm // ye yajàmahe // ity àjyadhànãm, vaùañkàreõa sruvam, juhvà adhi dhruvàm abhighàrayati dhruvàyà adhi juhvam asau hy asyai prayacchatãyam amuùyai saütatam asmà annàdyam avyavachinnaü pradãyate 'smiüs ca loke 'muùmiü÷ ca pårvàsya janatàmàyataþ kãrtir àgachati ya evaü veda //MS_4,1.11// ghçtaü ca vai madhu ca prajàpatir àsãt, yato madhv àsãt tataþ prajà asçjata tasmàn madhoþ prajànanam asti tasmàn madhunà na pracaranti yàtayàmaü hi tat, àjyena pracaranti, ayàtayàmaü và etat pràjàpatyaü ghçtam ayàtayàmà devànàü prajàpatir gàrhapatye 'dhi÷rayati patny avekùate, anvàrambho và eùa yaj¤asya patnyàs, yaj¤am enàm anvàrambhayati, atho yat patnã yaj¤e karoti mithunaü và etat kriyate prajàtyai, amedhyaü và etad ayaj¤iyaü yat patny avekùate, àhavanãye 'dhi÷rayati punàty evainàn medhyam enad yaj¤iyaü karoti sphyasya vartma sàdayati rakùasàm apahatyai devas tvà savitotpunàtv iti savitçprasåta evainad utpunàti havir asi vai÷vànaram iti dvàda÷aità vyàhçtayas, dvàda÷a màsàþ saüvatsaraþ saüvatsareõa và etat teja indriyaü vãryaü yajamàno bhràtçvyasya vçïkte, ubhayato vai÷vànaraü bhavati, ubhayato vai÷vànaraü hy etat, niùñejà asya nirvãryo bhràtçvyo jàyate, atho mçdhratara eva bhavati devà÷ ca và asurà÷ ca saüyattà àsan, sa indra etam avakà÷am apa÷yat tenàsuràn abhyabhavat, abhi bhràtçvyaü yaj¤ena bhavati ya evaü vidvàn yajate, àjyenànyàni havãüùy abhighàrayanti kenàjyam iti brahmavàdino vadanti satyena và àjyam abhighçtam, yad àha satyena tvàbhighàrayàmãti cakùur vai satyam, cakùur yajamànaþ pradadhàti saümãlyaitad yajur vadati na cakùuþ pradadhàti, àjyaü vai yaj¤as, yaj¤as viùõuþ // idaü viùõur vicakrame tredhà nidadhe padà / samåóham asya pàüsure // iti yad odanapacane 'dhi÷rityàtha gàrhapatye 'thàhavanãye 'dhi÷rayati, etad vàva tat trir viùõur vikramate pratyuùñaü rakùà iti rakùasàm apahatyai srucaþ saümàrùñi punàty evainàs, medhyà enà yaj¤iyàþ karoti // ani÷itàþ sapatnakùayaõãþ / iti, ani÷ità hy etàþ sapatnakùayaõãþ sruvaü saümàrùñi pumàüsaü và àsàü tad agre saü÷yati, atha juhvam athopabhçtam atha dhruvàm asà àdityaþ sruvas, dyaur juhås, antarikùam upabhçt pçthivã dhruvà, imàn và etal lokàn yathàpårvaü saümàrùñi, ebhyo lokebhya àtmànaü paridatte, ahiüsàyai juhvam agre saümàrùñi, àtmà vai juhås, àtmànam evopaiti, athopabhçtam, prajà và upabhçt prajàm evopaiti pareva hy àtmanaþ prajà, atha dhruvàm, pa÷avo vai dhruvà pa÷ån evopaiti para iva hi prajàyàþ pa÷avas, yad uttànàþ saümçjyàd apratiùñhàyukaü retaþ syàt, yan nãcãr apratiùñhàyukaü retaþ syàt tira÷cãþ saümàrùñi tiryag vai retaþ sicyate pratiùñhàyukaü reto bhavati yad agreõa mukhaü daõóaü ca saümçjyàd rakùobhya÷ càbhuvebhya÷ ca samadaü dadhyàt, agreõa mukhaü saümàrùñi jaghanena daõóam, na rakùobhya÷ càbhuvebhya÷ ca samadaü dadhàti, antarato juhvaü pràcãü saümàrùñi bahiùñàt pratãcãm, bahiùñàd upabhçtaü pràcãm antarataþ pratãcãm, sarvataþ samàhàrya dhruvàm, pràõàn evàsya yathàpårvaü kalpayati yajamànadevatyà vai juhår bhràtçvyadevatyopabhçt, catur gçhõa¤ juhvàü bhåyà àjyaü gçhõàti, aùñau gçhõann upabhçti kanãyas, upastiü bhràtçvyam akçta //MS_4,1.12// \<àtmànaü : FN emended. Ed.: àtmàna.>\ \\ bahvãr àsàdayet, yàvatãr vai prokùaõãr àsàdayati tàvatãr asyàmuùmiül loka àpas tasmàd bahvãr àsàdyàs, agner medhyo 'pàkràmat sa kçùõo bhåtvà vanaspatãn pràvi÷at, yad àha kçùõo 'sy àkhareùñhà agnaye ghçtaü bhaveti tam eva medham avarunddhe vedir asi barhiùe tvà juùñaü prokùàmãti prajà vai barhiþ pçthivã vedis, asyàü và etat prajà svagàkaroti yad upariùñàt prokùyàdhastàt prokùati tasmàd upariùñàd vçùñàd adhastàd oùadhayo jàyante / årjà pçthivãü yachata / iti, asyàm årjam adhàt tasmàd imàü prajà upajãvanti viùõoþ stupo 'sãti mukhataþ prastaraü gçhõàti mukhyam enaü tena ÷ãrùaõyaü karoti yàvad dhastena paryàpnuyàt tàvantaü gçhõãyàt, akùodhuko yajamàno bhavati nordhvam unmçjyàt, yad asya vittaü vedyaü tat pramçjyàn nàvàcãnam avamçjyàt, yad enam àgamiùyat tat pratinudeta na vidhånuyàt prajàü pa÷ån vidhånuyàt, yad upatiùñhet tad upasaügçhõãyàt, yathà÷itàyopacinoty evam eva tad dakùiõataþ ÷ulbaü stçõàti tasmàd dakùiõato nãvãs, uru prathasvorõamradam iti prathayaty evainat svàsasthaü devebhyà iti devebhya evainat karoti prastaraü dhàrayan paridhãn paridadhàti svayaü và etad yajamàna àtmànaü paridhatte, ahiüsàyai na purastàt paridadhàti, udyan và asà àdityo rakùàüsy apàhata, udyann evàsmà asà àdityo rakùàüsy apahanti, årdhve samidhà àdadhàti, upariùñàd asmàt tena rakùàüsy apahanti dve àdadhàti mithunatvàya vidhçtã sthà iti vidhçtã evaine karoti // adityàs tvopasthe sàdayàmi // iti, iyaü và aditis, asyàm evainam asãùadat, vasånàü rudràõàm àdityànàü sado 'sãti, età và etàm agre devatàm abhyajayan, tàbhya evainat sadaþ karoti dyaur asi janmanà juhår nàma priyà devànàü priyeõa nàmnà dhruve sadasi sãdeti, etad và àsàü priyaü nàma yad ghçtavat tad evàvarunddhe tà viùõo pàhi pàhi yaj¤am, pàhi yaj¤apatim, pàhi màü yaj¤anyam iti yathàhaiùa te bhàgas taü rakùasvety evaü và etad viùõum àhaitat tà àjyaü tad rakùasveti vedir devebhyo 'pàkràmat tàü devà vedenàvindan, tad vedasya vedatvam, strã vediþ pumàn vedas, yad vedena vediü saümàrùñi mithunatvàya saütatam àhavanãyàt stçõann eti yaj¤asya saütatyai taü saütatam uttare 'rdhamàse 'bhiyajate vanaspatãnàü và eùa pariveùñà yad upaveùas, çddhà asya ve÷à bhavanti ya evaü veda purastàt pratya¤cam upahanti tasmàt pratãcãnàvasità ve÷àþ sthavimata upahanti, anativàdina enaü ve÷à bhavanti sarvasmai vai yaj¤e krãyate sarpo và upaveùas, valmãka utkaras, yad upaveùam utkara upahanti tasmàt sarpàõàü valmãko gçhàþ //MS_4,1.13// \\ @<[Page IV,19]>@ bhuvanam asi // iti bhåtim à÷àste // viprathasva // iti prathayaty evainat, ita indras tiùñhan vãryam akçõod devatàbhiþ samàrabhyeti, ato hãndras tiùñhan vãryam akçõod devatàbhiþ samàrabhya // juhv ehi, agniù ñvà hvayati devàn yakùyàvo devayajyàyai, upabhçd ehi devas tvà savità hvayati devàn yakùyàvo devayajyàyai // iti na và ete aviduùà svàdàne iva varuõapà÷àn hy àkràmati, etàbhir ene devatàbhir àdatte varuõapà÷ànàm anàkramàya viùõoþ kramo 'sãty atikràmati yaj¤asyànavakràmàya, årdhvo adhvaro divispçg ahruto yaj¤o yaj¤apater ity çjum årdhvam àghàram àghàrayati yaj¤asyàhårchàya, indravànt svavàn iti sendraü yaj¤am akçta, atho indriyaü tenàvarunddhe // vasumatas te chàyàm upastheùam // iti, agnir vai vasumàn agner eva chàyàm upatiùñhate, çjum årdhvam àghàram àghàrayet pràõo và àghàraþ sarvam àyur yajamàna eti yaü dviùyàt tasyàghàrya kçdhu chindyàt pràõam asya chinatti tàjak pramãyate ÷iro và etad yaj¤asya yad àghàras, àtmàjyam, yad àghàram àghàryopabhçtà sama¤jyठ÷iro yaj¤asya prachindyàt, àjyadhànyà samanakti // samaktam agninà haviþ samaktaü haviùà ghçtam // iti, àtman yaj¤asya ÷iraþ pratyadhàt, atho mana eva yaj¤e pratidadhàti stanaü staninãþ prajà upajãvanti kim astanà iti brahmavàdino vadanti, aptubhã rihàõà vyantu vayà iti, etad vàva tà upajãvanti va÷à pç÷nir bhåtvà maruto gacheti maruto vai vçùñyà ã÷ate te 'smai vçùñiü ninayanti tato no vçùñyàvateti marudbhya eva vçùñiü vanute cakùuùpà agne 'si cakùur me pàhãti cakùur evàsya pàti ÷rotrapà agne 'si ÷rotraü me pàhãti ÷rotram evàsya pàti tanåpà agne 'si tanvaü me pàhãti tanvam evàsya pàti yan me agna ånaü tanvas tan mà àpçõeti, à÷iùam evà÷àste // yaü paridhiü paryadhatthà agne deva paõibhir vãyamànaþ / taü ta etam anu joùaü bharàmi ned eùa yuùmad apacetayàtai // iti yajuùaiva yujyante yajuùà vimucyante saüsràvabhàgàþ stheùà bçhantà iti paridhãn prahçtyàbhijuhoti, agnayo và ete tàn prãõàti tठ÷amayati bhàgadheyena brahmavàdino vadanti sa tvà adhvaryuþ syàt, yo yato yaj¤aü prayuïkte tat pratiùñhàpayatãti devà gàtuvido gàtuü vittvà gatum ita manasaspate sudhàtv imaü yaj¤aü divi deveùu vàte dhàþ svàheti, ato và adhvaryur yaj¤aü prayuïkte tad evainaü pratiùñhàpayati //MS_4,1.14// prajàpatir và eka àsãt so 'kàmayata bahuþ syàü prajàyeyeti sa manasàtmànam adhyàyat so 'ntarvàõ abhavat sa vijàyamàno garbheõàtàmyat sa tàntaþ kçùõaþ ÷yàvo 'bhavat tasmàt tàntaþ kçùõaþ ÷yàva iva bhavati tasya và asur evàjãvat tenàsunàsuràn asçjata tad asuràõàm asuratvam, sa yas tad asuràõàm asuratvaü vedàsumàn ha bhavati nainam asur jahàti so 'surànt sçùñvà pitevàmanyata tena pitén asçjata tat pitãõàü pitçtvam, sa yas tat pitãõàü pitçtvaü veda piteva ha samànànàü bhavati yanty asya pitaro havam, tasmai pitént sasçjànàya divàbhavat tena devàn asçjata tad devànàü devatvam, sa yas tad devànàü devatvaü veda divà ha và asmai devatrà bhavati yanty asya devà devahåtim, sa devànt sçùñvàmanasyateva tena manuùyàn asçjata tan manuùyàõàü manuùyatvam, sa yas tan manuùyàõàü manuùyatvaü veda manasvàn ha bhavati nainaü mano jahàti, uta yad atãva vadaty ati và carati tiùñhante 'sya manuùyà manuùe tato yà yonir uda÷iùyata sà gaur abhavat, yonir vai nàmaiùà, etad và asyàþ pratyakùaü nàma, atho àhuþ parokùam iti pra sahasraü pa÷ån àpnoti ya evaü veda tasyàü vai payaþ paryapa÷yan, tàü devà aduhra haritena pàtreõàmçtam, duhe 'mçtaü ya evaü veda, atha pitaro 'duhra rajatena pàtreõa svadhàm, duhe svadhàü ya evaü veda, atha manuùyà aduhra dàrupàtreõànnaü vavç duhe 'nnaü vavç ya evaü veda, athàsurà aduhràyaspàtreõa snavatà suràm, te 'sravan, sravaty asya bhràtçvyo ya evaü veda tasmàt sravatà na hastà avanenijãta na pibet, ete và asyà dohàþ sarvair evàsyà dohaiþ sarvaiþ kàmair bhuïkte ya evaü veda catvàri vai nabhàüsi devàþ pitaro manuùyà asuràþ sarveùu ha và eteùv ambho nabha iva bhavati ya evaü veda tàü và akàmayanta mayi syàn mayi syàd iti tàü devàþ kàmye // ity àhvayan, sà và enàn abhyakàmayata, ubhaye ha và enaü devamanuùyà abhikàmayante vàrukà enam àrtvijye bhavanti ya evaü veda // \\ ÷ravye // iti manuùyàþ sà và enàn a÷u÷råùata, ubhaye ha và enaü devamanuùyàþ ÷u÷råùante pårvàsya janatàm àyataþ kãrtir àgachati ya evaü veda // ilànde // iti pitaras tebhyo và atiùñhata tiùñhanty asmin pa÷avo ya evaü veda, atha yathàsurà àhvayaüs tebhyo và atrasat, yaü dviùyàt tasya tathà goùñha àhvayet trasanty asmàt pa÷avas, etair eva juhuyàt // gonàmaiþ saü÷çïgyà gor mårdhan pa÷ukàmaþ // \\ kàmyàyai svàhà ÷ravyàyai svàhelàndàyai svàhà // iti goùñho vai nàmaiùa lakùmãþ sve và etad goùñhe yajamàno bhràtçvyasya pa÷ån vçïkte, etair vai te tà avç¤jata tair evainà vçïkte saü÷çïgã bhavati pa÷ånàü parigçhãtyai yo vai cakùuùo vibhaktiü veda cakùuùmàn ha bhavati nainaü cakùur jahàti yad divà pa÷yàmas tad devànàü cakùuùà pa÷yàmas, asau và àdityo devànàü cakùuþ pa÷yan ha vai devatrà karoti pra devayànaü panthàü jànàti ya evaü veda yaj jyotsnàyàü pa÷yàmas tat pitãõàü cakùuùà pa÷yàmas, candramà vai pitãõàü cakùus, na ha và enam amuùmiül loke cakùur jahàti pra pitçyàõaü panthàü jànàti ya evaü veda yat tamisnàyàü pa÷yàmas tan manuùyàõàü cakùuùà pa÷yàmas, etàvad vàva naþ svaü cakùus, na ha và enam asmiül loke cakùur jahàti sarvam àyur eti ya evaü veda yad agner ante pa÷yàmas tad asuràõàü cakùuùà pa÷yàmas, uc ca và eùa dãpyate nisvariùyati dãpyamànaü bhràtçvyasya gçhàd dharet, rayim evàsya puùñiü harati, à tu såryasyodetor jàgçyàt, yat svapnàd àrtim àrchet taj jàgaritavyam, rayim eva puùñim anujàgarti //MS_4,2.1// \\ \\ yo và ióàü dhenuü veda sarvà ha và asmai di÷o dhenavo bhavanti sarve pratijanà danakàmàs tàm iùvà÷anãr àmitra÷ocanir vidàücakàra tasmai sarvà di÷o dhenavo 'bhavant sarve pratijanà dànakàmàs tasmàt sa sarvaiþ pratijanair vyavahatopajanant sant sarvà hy asmai di÷o dhenavo 'bhavant sarve pratijanà dànakàmàs tad ya evaü veda sarvà evàsmai di÷o dhenavo bhavanti sarve pratijanà dànakàmàs tasyà và iyam eva pàdas, antarikùaü pàdas, dyauþ pàdaþ samà pàdas, atho àhuþ kçùiþ pàdà iti tena prati tvadànãü tiùñhati na tvadànãm, yadà susasyaü bhavaty atha pratitiùñhati yadà na sasyaü bhavaty atha na pratitiùñhati bhavati ha và asya sasyaü nasya sasyaü vyçdhyate ya evaü veda tasyà và ada eva pçùñham antarikùam àtmà, iyam uras, di÷aþ pàr÷ve samudrau kukùã asà àdityaþ ÷iras, agnir àsyam, vàtaþ pràõas, gàyatry abhidhànã sarvam àyur eti ya evaü veda, ådhar uttaravediþ pavamàno vatsas, eùa và enàü prastauti prattàn ha và imàül lokàn duhe ya evaü veda bçhadrathantare dvau stanau vàmadevyaü ca yaj¤àyaj¤iyaü ca dvau, oùadhãr eva devebhyo rathantareõàduha pa÷ån bçhatà, apo vàmadevyena yaj¤aü yaj¤àyaj¤iyena tad ya evaü vedauùadhãr evàsmai rathantareõa duhe pa÷ån bçhatà, apo vàmadevyena yaj¤aü yaj¤àyaj¤iyena, ióà và idaü sarvam, sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti ya evaü veda //MS_4,2.2// yatra pràcãnapravaõaü samålaü bhåmyà syàt tad upodaye såryasya hastà avanijya darbhastamba uda÷aràvaü ninayet kàmaükàmaü mà àvartaya // iti kàmenaivàsmai kàmam àvartayati yatkàmo bhavati yo vai kàmaü sàkùàd veda tàjag gha và enaü sa kàmà àgachati yatkàmo bhavati pa÷uùu và asmàkaü kàmaþ pa÷ånàm oùadhãùu, oùadhãnàm apsu, oùadhãr eva kàmena samasràñ tà asmai kàmaü samardhayanti yatkàmo bhavaty àpa eva, asyà và eùa vavrir utsçùña÷ carati loma÷o loma÷àyàs tasmàd eùà ÷à÷vasaty eti, agnir hy asyà àsyaü vàtaþ pràõas, yatra gobhiþ saügacheta tad bråyàt // \\ pra÷astàþ stha kalyàõyaþ // iti, iyaü và eùà, imàü và etat sabhàgayati, atràsukà asmàt pa÷avo bhavanti ya evaü veda devà÷ ca và asurà÷ càspardhanta, aditir deveùv àsãt kustàsureùu te devà amanyanta yady abhijeùyàmaþ kustàyàþ ÷irà àhaniùyàmà iti yady abhijeùyàmà ity asurà amanyantàdityàþ ÷irà àhaniùyàmà iti tàü devà abhijityàghnata yasya vai jitaü yasya vijitaü tasyaiùà gçhe hanyate, eùà vai kùut kùudhaü và etad dhate tad ya evaü vidvàn ekàùñakàyàü gàü hate saüvatsaràyaiva kùudhaü hate prajàpatir và eka àsãt so 'kàmayata bahum anu syàü prajàyeyeti sa àtmànam aiñña sa mano 'sçjata tan mana ekadhàsãt tad àtmànam aiñña tad vàcam asçjata sà vàg ekadhàsãt sàtmànam aiñña sà viràjam asçjata sà viràó ekadhàsãt sàtmànam aiñña sà gàm asçjata sà gaur ekadhàsãt sàtmànam aiñña seóàm asçjata seóaikadhàsãt sàtmànam aiñña semàn bhogàn asçjata yair asyà idaü manuùyà bhu¤jata ete và asyà bhogàþ sarvair ekàsyà bhogaiþ sarvaiþ kàmair bhuïkte ya evaü veda gaur vai vàk, gaur viràñ, gaur ióà gauþ khalv eva gaus, gaur idaü sarvam, sarvà ha và enam etàþ ÷rayante ya evaü veda yad vai tad àtmànam aiñña seóàbhavat tad ióàyà idàtvam, sa yas tad ióàyà ióàtvaü vedeññe ha vai svam àtmànam, bhåtyai //MS_4,2.3// yà rohiõã tàm aruõà tàü gaurã tàü babhråþ // tad indrà udàjata vasur nàma råpaü pa÷ånàm // vindate vasu na vasu ruõaddhi ya evaü veda yà ÷itipçùñhà tàü mandis tàü menã tàü ÷abalã tàü ÷itibàhus tàü ÷uddhavàlà // tad bçhaspatir udàjateóà nàma råpaü pa÷ånàm // bahvãr ha và enam ióàþ ÷rayante ya evaü veda yà pçùatã tàü pi÷aïgã tàü sàraïgã tàü kalmàùã tàü pç÷nis tàü ÷vetà // tan marutà udàjanta jyotir nàma råpaü pa÷ånàm // jyotiùmàn bhavati ya evaü veda yà suråpà tàü ÷yàtà tàü ÷yenã tàü kçùõà // tat prajàpatir udàjatàyur nàma råpaü pa÷ånàm // àyuùmàn bhavati ya evaü veda catasraþ prathamàs, catasra uttamàs, dviþ ùaõ madhyatas tà dvir da÷a da÷àkùarà viràñ, vairàjàþ pa÷avaþ pa÷ån evàvarunddhe // vasvyai hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd bahiþpavamànasya vadet // ióàyai hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd àjyànàü vadet // jyotiùe hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàn màdhyaüdinasya pavamànasya vadet // àyuùe hiükuru tasyai prastuhi tasyai me 'varuddhyai // iti purastàd àrbhavasya pavamànasya vadet // yaj¤o vai pa÷ånàm àyatanam, sve và etad àyatane yajamàno bhràtçvyasya pa÷ån vçïkte, anapakràmukà asmàt pa÷avo bhavanti //MS_4,2.4// vasãyasy ehi ÷reyasy ehi bhåyasy ehi città ehi dadhçùy ehi, ióà ehi sånçtà ehi cid asi manàsi dhãr asi vasvã rantiþ sumanàþ // sånari vi÷và tvà bhåtànupràõantu vi÷và tvaü bhåtànupràõa bhåyasy àyur asi, iùñir asi saråpavarùà ehi // emàm anu sarpatemau bhadrau dhuryà abhi / nãva ÷ãrùàõi mçóhvam // sà naþ supratårtiþ priyà naþ suhàr õaþ priyavanir maghavanir antà ehi juùñà ehi, idà ehi, adità ehi, upahåta upahavaü te '÷ãya suhavà nà ehi saha ràyaspoùeõa devãrdevãr abhi mà nivartadhvam // syonà syonena ghçtena mà samukùata // name tad upadambhiùar dhçùir brahmà yad dadau / samudràd udajani vaþ srucà // vàr agre viprasya tiùñhati ÷çïgebhir da÷abhir di÷am //MS_4,2.5// vasãyasy ehãti brahma vai vasãyas, brahma và etad atyàhvayati ÷reyasy ehãti kùatraü vai ÷reyaþ kùatraü và etad atyàhvayati bhåyasy ehãti vió vai bhåyasã vi÷aü và etad atyàhvayati città ehãti mano vai cittam, mano và etad atyàhvayati dadhçùy ehãti vàg vai dadhçùi vàcaü và etad atyàhvayati, ióà ehãti pa÷avo và ióà pa÷ån và etad atyàhvayati sånçtà ehãti, annaü vai sånçtà, annaü và etad atyàhvayati, età vai sapta devagavyas tàþ krãto vaitahotro vidàücakàra tàbhir adaþ kuråõàü kaunte pa÷ån atyàhvayat tàþ kuravo bràhmaõeùv anvaichan, tàþ kumàravatyà÷vadakùiõà avindan, so 'bravãt, mà sårkùyata, etàbhir và aham età atyàhvayiùyàmãtaràbhir itaràs, yàni khalu và etàsàü priyàõi dhàmàni tàni krãto na vedeti sa saüyatte saügràme chadirdar÷as, etàbhir evaità atyàhvayiùyàmãtaràbhir itaràs, yataratra khalu và età atyàhåyante tat pa÷avo 'bhisaükràmanti yatra pa÷avas tad devàs, yatra devàs tad indras, yataràn và ete 'bhisaükràmanti te jayanti jayati saügràmam //MS_4,2.6// sà vai sçùñobhayàn devamanuùyàn atyamanyata tàü devà dar÷apårõamàsàbhyàm upapràstçõata tàü và etad àpnuvan yad ióàm, tàü và etad àptvà haranto manyante yad ióàm upahvayante yarhi tåùõãm upahvayeta tarhy etàþ sapta vadet, yarhy uccais tarhy uttaràþ sapta dhàmadhàm àsàü varõaüvarõam upagachati, à ha và enam apratik÷àtaü gachati ya evaü veda yatra samålà oùadhãr upagachet pa÷ån và tad età eva sapta vadet, dhàmadhàm àsàü varõaüvarõam upagachati, à ha và enam apratik÷àtaü gachati ya evaü veda sapta sthàvãryeõa yàjayed yasya sapta sthavirà÷ caramà antamà syus, vasãyasy ehi ÷reyasy ehãti, etadetad evàsmà atyàhvayati yo vai÷yaþ ÷ådro và bahupuùñaþ syàt tasya gavàü sàõóaü vatsataram apagamayeta // \\ \\ \\ \\ ilàndàþ stha // iti ilàndà hi pa÷avaþ påùõo nakùatraü poùayiùõu // iti vi÷yeùu và etac carati påùõo nakùatraü poùayiùõu tad evàpadhàpayate tam apàkurvãta // àyur me dàs, varco me dàs, rayiü me dàþ puùñiü me dàþ // iti rayim evàsya puùñiü harati tam ito 'bhisçjyàtheto 'tyàhvayet, vasãyasy ehi ÷reyasy ehãti, etadetad evàsyà atyàhvayati nàsya kiücanoda÷iùat, gràmakàmaü yàjayet sàrasvata çgbhyàm, saüvatsaro vai sarasvàn, saüvatsareõaivàsmai gràmaü cyàvayati vasãyasy ehi ÷reyasy ehãti, etadetad evàsyà atyàhvayati pa÷ukàmaü yàjayet sàrasvata çgbhyàm, saüvatsaro vai sarasvàn, saüvatsareõaivàsmai pa÷åü÷ cyàvayati vasãyasy ehi ÷reyasy ehãti, etadetad evàsmà atyàhvayati sarvàsàü dugdhe catuþ÷aràvam odanaü paced bràhmaõebhyaþ pa÷ukàmas, yac catuþ÷aràvas, digbhya evàsmai tena pa÷ån avarunddhe yad bràhmaõebhyas, brahmaõas tena na chinnaü deyam, pa÷ukàma iva hy eùa vàso hiraõyaü và deyam ãjànasyàsya pa÷avo bhåyàüso bhavanti //MS_4,2.7// prajàpatir vai na vyàharat sa àtmany eva puõyam àyachat, àtmanaþ puõyaü na niravadat, etad vai tad yajur vadan nànyathà bråyàt // puõyaü pra÷astam // iti bråyàt, àtmany eva puõyaü yachati, àtmanaþ puõyaü na nirvadati yàm adànãyàya dadàti tàm asya pa÷avo 'nvapakràmanti yadi manyeta, adànãyàyàdàm ity etad eva yajur vadet, name tad upadambhiùar dhçùir brahmà yad dadà iti tad evaitenàpårayati tad àpyàyayati samudra iva ha và asya vyacya màno na kùãyate ya evaü veda // \\ vãravatãr bhåyàsta yà no vãravato 'karta // iti pumàüsaü jàtam abhimantrayeta // bhåyasãr bhåyàsta yà no bhåyaso 'karta // iti striyaü jàtàm // annàdà bhåyàsta ye no 'nnàdàn akarta // iti balihçto 'bhimantrayeta // @<[Page IV,30]>@ bhåyàüso bhåyàsta ye no bhåyaso 'karta // iti sabhàsadaþ pàdau pratyavaharet, ete vai pa÷avas, upopa ha và enaü pa÷avo yanti nàpayanti ya evaü veda // puõyà puõyam asåt, citrà citram asåt, aióo me bhagavo 'janiùñhà maitràvaruõas, årjà me bhagavaþ saha janiùñhàþ saüvidaü me vinda // iti pumàüsaü jàtam abhimantrayeta, årjaivàsmai saha jàyate gachati pa÷ånàü saüvidam // \\ puõyà puõyàm asåt, citrà citràm asåt, aióã me bhagavaty ajaniùñhà maitràvaruõã ràyaspoùeõa me bhagavatã saha janiùñhàs, j¤àtraü me vinda // iti striyaü jàtàm, ràyaspoùeõaivàsmai saha jàyate gachati pa÷ånàü j¤àtram, ye pràcãnam ekàùñakàyà jàyante pårvasya te sasyasyottamàs, ye pratãcãnam aparasya te sasyasya prathamàs tàn ubhayànt sahàbhimantrayeta, ubhayàn enànt sahàvarunddhe //MS_4,2.8// \\ yo vai ÷aktiü veda sa ta¤ ÷aknoti ya¤ ÷ikùati, iyaü vai ÷aktis, yo và asyà bhåyiùñhabhàg bhavati sa ta¤ ÷aknoti ya¤ ÷ikùati bhåyiùñhabhàg gha và asyà bhavati ya evaü veda pa÷avo vai ÷aktis, yo vai pa÷ånàü bhåyiùñhabhàg bhavati sa ta¤ ÷aknoti ya¤ ÷ikùati bhåyiùñhabhàg gha vai pa÷umàn bhavati ya evaü veda tasyà vrataü na hateti bråyàt // kuruta iti bråyàt, nàntarvatnãti bråyàt, vijanyà iti bråyàt, bhuvanam asi sahasram indràya tvà sçmo 'dadàt // iti sçmo vai nàmàsura àsãt tasyeyaü pçthivã pa÷ubhiþ pårõàsãt tàn indro 'vçïkta tasmàd àhus, aindràþ pa÷avà iti yàvatãnàm idaü karomi bhåyasãnàm uttaràü samàü kriyàsam // iti gavàü lakùma kuryàt, bhåyasãnàm evottaràü samàü karoti pa÷avo vai sçùñà ekaikaü nakùatram upàtiùñhanta tena pràjàyanta na bhåmànam agachan, tasmàd yat kiüca pa÷ånàü kurvãta tad revatyàü kurvãta, upa hy enaü pa÷avas tiùñhanti pràsya pa÷avo bhavanti ya evaü veda yasya dakùiõataþ pratibhinnaü dakùiõata upà÷carat tat tvaùñur lakùma devalakùmaü yaj¤iyaü yaj¤akàmaþ kurvãta, upa hy enaü yaj¤o namati yasyobhayataþ pratibhinnam ubhayata upà÷carat tad gàyatraü lakùma pa÷avyaü pa÷ukàmaþ kurvãta pa÷umàn bhavati yasyobhayataþ pratibhinnam ubhayata upà÷carat tat traiùñubhaü lakùma påtasya råpaü pratiùñhàkàmaþ kurvãta gachati pratiùñhàm, vasiùñhasya sthåõàkarõyas, vasiùñho vai rayim apa÷yat tàm àtmann adhatta yat sthåõàkarõãþ kurute pa÷uùv eva rayiü dhatte jamadagneþ karkarikarõyas, jamadagnir vai puùñim apa÷yat tàm àtmann adhatta yat karkarikarõãþ kurute pa÷uùv eva puùñiü dhatte, asuràõàü sàsnàkçtyaþ kùipraü bahvãr bhavanti kùipraü paràbhavanti, amedhyàþ karõàþ kùipraü bahvãr bhavanti yaj¤as tv enàn anåpanamatãva nirçtyàþ chidrakarõyas, yac chidrakarõãþ kurvãta nirçtir asya pa÷or nigçhõãyàt, na prachindyà karõyaþ kàryà na dàtràkarõyaþ paràcãnam iva hi tan nivçttam agastyasya viùñyakarõyaþ ka÷yapasya kambunyuddhatàs, indrasyàklastàs, atho àhuþ prajàpater iti, ubhayaü jyeùñhalakùmaü jyaiùñhyakàmaþ kurvãta pra samànànàü jyaiùñhyam àpnoti prajàpatiþ pa÷ån asçjata sa và asçg eva nàsçjata, asçùñaü và etat tad asno 'sçktvam, kråraü pa÷ånàü kàrùyà iti vai so 'sçg nàsçjata kråraü và eùa pa÷ånàü kurute yo 'kùõute yad akùitàs tenàkùitàs, atha yad anakùità iti ÷råyante tenàkùitàs tad àhus, na và etam età amutràgachanti yà anakùità iti tasmàd akùitavyàs, na tejanenàkùõuyàt, vajro vai tejanam, yat tejanenàkùõuyàd vajreõa pa÷ån arpayet, na ÷yàmenàyasà kråraü tad a÷àntam ikùukàõóam apsu vàsayitvà tenàkùitavyàs tad dhi ÷ivaü ta¤ ÷àntam atho àhus, lohitenàyaseti tad dhi ÷ivaü ta¤ ÷àntam //MS_4,2.9// \\ iha prajà vi÷varåpà ramantàm asmin goùñhe vi÷vabhçto janitrãþ / agniü kulàyam abhi saüvi÷antãþ samàsçjantu payasà ghçtena // iti gàþ sàyam àyatãr abhimantrayeta, agnir và etàsàü yonis, agniþ kulàyam, sva evainà yonau sve kulàye saüve÷ayati nàsya pa÷avo naktam àrtim àrchanti ya evaü veda // @<[Page IV,33]>@ saü vaþ sçjatv aryamà saü påùà saü bçhaspatiþ / sam indro yo dhanaüjayaþ / saüjagmànà avihrutà asmin goùñhe purãùiõãþ / svàve÷à nà àgata // \\ iti gàþ saüsçjed yà asya purà syur yà÷ cànyato vindeta pa÷avo vai ghçtam agnã rudras, yaj juhuyàd rudràyàsya pa÷ån apidadhyàt tat saüsçjyà eva, ubhayãr ha bhåyasãr bhavanti saü vaþ sçjatv aryameti yaj¤o và aryamà yaj¤enaivainàþ saüsçjati saü påùeti puùñir vai påùà puùñyaivainàþ saüsçjati saü bçhaspatir iti brahma vai bçhaspatis, brahmaõaivainàþ saüsçjati sam indro yo dhanaüjaya iti, indriyaü và indras, indriyeõaivainàþ saüsçjati revatã tantiþ pçthivã màtà revatãr àpà oùadhayaþ // tà no hinvantu sàtaye dhiye juùe // iti tantiü vitanuyàt tàm anumçjyàt // rayyà tvà puùñyànumàrjmi // iti rayyaivainàü puùñyànumàrùñi tasyà vrataü na riktà syàt, noparyupari saücareyus, nàbhivarùen nàbhitapet, etad vai basto ràmakàyano vidàücakàra tantyà vitananam, sa sahasraü pa÷ån pràpa pra sahasraü pa÷ån àpnoti ya evaü veda // pità vatsànàü patir aghnyànàm utàyaü pità mahatàü gargaràõàm / retodhàü tvà ya÷odhàü ràyaspoùàyotsçjet // ity çùabhasya karõa utsçjamàno vadet, retodhàm evainaü ya÷odhàü ràyaspoùàyotsçjate yo vai÷yaþ ÷ådro và bahupuùñaþ syàt tasya gavàü goùñhàd ekaviü÷atiü ÷akàny àhçtyaikaviü÷atim àhutãr juhuyàt, ekaviü÷atir vai manuùyalokàs, manuùyalokebhya evàsmai pa÷ån avarunddhe, etair eva juhuyàt gonàmair agretvaryà gorbhasadi pa÷ukàmas, mukhaü và eùa pa÷ånàm, mukhata evàsmai pa÷ån ninayati //MS_4,2.10// yàsàm indra udàjata vasu nàma råpaü pa÷ånàm uùasaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü bçhaspatir udàjateóà nàma råpaü pa÷ånàü saügavaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü maruta udàjanta jyotir nàma råpaü pa÷ånàü madhyandinaü dhàma pa÷yamànàþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt // yàsàü prajàpatir udàjatàyur nàma råpaü pa÷ånàm aparàhõaü dhàma pa÷yamànaþ // tàsàm ayaü yonir ayaü goùñha iha rayiþ puùñiþ // svàhà // iti juhuyàt, etàni và ahno råpàõi, eteùu và ahno råpeùu devàþ pa÷ånàü råpàõy avç¤jata tad eteùv evàhno råpeùu yajamàno bhràtçvyasya pa÷ån vçïkte ghçtena juhoti pa÷avo vai ghçtam, pa÷ubhir eva pa÷ån vçïkte tan na sårkùyam, pràtar evàntargoùñhàsu goùu hotavyam, sarvà enàþ sahàvarunddhe, etair eva juhuyàd goùv àkçtàsu yonito và etat pa÷ån agrahãt, apihãnàþ paripariõas kçõvanti, etair eva juhuyàt saügràme, athà÷vàn abhimantrayeta // mitrabhçtaþ kùatrabhçtà ojobhçto balabhçtas, vayaü jayema vayaü sahema vayaü bhavema vayaü puùema // iti jayati saügràmam // rohiõãr vo vç¤je gàyatreõa chandasà, aruõà vo vç¤je traiùñbhena chandasà gaurãr vo vç¤je jàgatena chandasà babhruvo vo vç¤jà ànuùñubhena chandasà garbhàn vo vç¤je vç¤je pàïktena chandasà råpàõi vo vç¤je ÷àkvareõa chandasà sarvàn vo vç¤je 'nàptena chandasà tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe gàyatrã prathamà gàyatry uttamà tejo vai gàyatrã brahmavarcasam, tejasà ca vàvàsmà etad brahmavarcasena cobhayataþ pa÷ån parigçhõàti //MS_4,2.11// prajàpatir vai trãn mahimno 'sçjatàgniü vàyuü såryam, te catvàraþ pitàputràþ sattram àsata te svedaü samavaukùan, tad abhavat tad và asyaitan nàmàbhåd iti sarvam abhåd iti tad và asyaite nàmanã kråre a÷ànte tasmàd ete na grahãtavye kråre hy ete a÷ànte prajàpatir vai svàü duhitaram abhyakàmayatoùasam, sà rohid abhavat tàm ç÷yo bhåtvàdhyait tasmà apavratam achadayat tam àyatayàbhiparyàvartata tasmàd và abibhet so 'bravãt pa÷ånàü tvà patiü karomi, atha me mà sthà iti tad và asyaitan nàma pa÷upatir iti tam abhyàyatyàvidhyat so 'rodãt tad và asyaitan nàma rudra iti te và asyaite nàmanã ÷ive ÷ànte tasmàd ete kàmaü grahãtavye ÷ive hy ete ÷ànte tato yat prathamaü retaþ paràpatat tad agninà paryainddha tad àsàm aghnyàtvam, tato yad atyasravat tad bçhaspatir upàgçhõàt tad àsàm usriyàtvam a÷akàmeti tad àsàü ÷akvarãtvam, gàtum avidàmeti tad àsàü gotvam etàni và àsàü nàmàni sarvair evàsàü nàmabhiþ sarvaiþ kàmair bhuïkte ya evaü veda pa÷avo vai sçùñà etàni nakùatràõy anvapàkràman paurõamàsãm aùñakàm amàvàsyàü citràm a÷vattham, tasmàt teùu gaur nàpàkçtyà yàm apàkuryàt tàm asya pa÷avo 'nvapakràmeyuþ //MS_4,2.12// devà vai sarve sahàntarvanto 'bhavan, te sarve saha vyajàyanta tad ekavçd a÷ayat saüvçttam, tad devà itthaü cetthaü ca vyatyacaran, tan mitràvaruõà acàyatàm, syàd vai ya enad vikuryàd iti tad gàü dvipadãm akurutàm, sà na pratyatiùñhat tasyà anyata àhçtyermau pratyadhattàm, tasmàd età abaddhà asthan, sà catuùpadã bhåtvà pratyatiùñhat prati prajayà ca pa÷ubhi÷ ca tiùñhati ya evaü veda tasyàü vai payaþ paryapa÷yan, tàü devà aduhra haritena pàtreõa yaj¤aü càmçtaü ca duhe yaj¤aü càmçtaü ca ya evaü veda, atha pitaro 'duhra rajatena pàtreõorjaü ca svadhàü ca duha årjaü ca svadhàü ca ya evaü veda, atha manuùyà aduhra dàrupàtreõànnaü ca prajàü ca duhe 'nnaü ca prajàü ca ya evaü veda, athà çùayo 'duhra camasena chandàüsi ca pa÷åüs ca duhe chandàüsi ca pa÷åü÷ca ya evaü veda, atha gandharvàpsaraso 'duhra puùkaraparõena puõyaü gandham, duhe puõyaü gandhaü ya evaü veda, atha sarpà aduhràlàpunà viùam, duhe bhràtçvyàya viùaü ya evaü veda, athàsurà aduhràyaspàtreõa sravatà bhåtiü ca paràbhåtiü ca duhe bhràtçvyàyàbhåtiü ca paràbhåtiü ca ya evaü veda tàü và indro 'nayaivopàsãdata, idaü sarvam aduhad yad idaü kiüca tàü dugdhvà pratyanudata sà pratinuttà kumanà atiùñhad dhyàyantã tàü prajàpatir acàyat, dhyàyati và iti so 'bravãt kiü dhyàyasãti sàbravãt, ye màdhukùata te mà pratyanudanteti so 'bravãt, mà sårkùas tathà vai tvà karùyàmi yathobhayeùàü devamanuùyàõàü priyà bhaviùyasãti tasyà ghçtaü padbhyo 'kùarat tasya ghçtasyàdàya mukhaü vyamàrñ // ubhayeùàü tvà devamanuùyàõàü priyàü karomi // iti tasmàd eùobhayeùàü devamanuùyàõàü priyà, etenaiva ÷rotriyasya mukhaü vimçjyàt, ubhaye hy etaü devamanuùyà vidus, etena kumàryàs, etena patikàmàyàs, etad vai govarcasam, na sarvasmà iva kuryàt, yasmai tu kuryàt tejasvã syàt //MS_4,2.13// yo lalàmaþ ÷itipठ÷itikaku¤ ÷itibhasa¤ ÷itivàlaþ sà÷àriþ sàmaktàùñayåthà pràùñau yåthàny àpnoti yasya tàdçïï çùabho bhavati yasya vàlatuùaþ pratiùñhitaþ sà pratiùñhità prati prajayà ca pa÷ubhi÷ ca tiùñhati yasya tàdçïï çùabho bhavati yaþ samantaþ ÷itibàhuþ sà samantà samantaþ prajayà ca pa÷ubhi÷ ca bhavati yasya tàdçïï çùabho bhavati yaþ ÷itipçùñhaþ sà tantiþ pa÷umàn bhavati yasya tàdçïï çùabho bhavati, atha yasyaikaråpasya sato lakùma bhavati sàdàrasçt, nàsyàmitro gà vidhàvati yasya tàdçïï çùabho bhavati yàjalomnã sà poùayiùõus, ajà iva prajàyante yasya tàdçïï çùabho bhavati yà ÷yàmà sà poùayiùõuþ kùipraü bahvãr bhavanty apaniùàdukàs tu yàruõà sà poùayiùõuþ kùipraü bahvãr bhavanti himeravas tu yà ÷vetà sà poùayiùõuþ kùipraü bahvãr bhavanti du÷carmàõas tu nà¤jiþ kàryo na pç÷nis, amithunaü tat, atho vyàghraråpaü vai pç÷nis, bibhyaty asmàt pa÷avaþ kanãyàüso 'sya pa÷avo bhavanti yasya tàdçïï çùabho bhavati tad àhus, bãjam evotsçjyam iti, etad và àsàü bãjaü yad rohitaü råpam, pa÷umàn bhavati yasya tàdçïï çùabho bhavati yo dhåmras tàmradhåmraþ sa prajàpatiþ pra prajayà ca pa÷ubhi÷ ca jàyate yasya tàdçïï çùabho bhavati yasya loma÷à kakut sa stambã stambãva prajayà ca pa÷ubhi÷ ca bhavati yasya tàdçïï çùabho bhavati yasyordhvà kakut tà årdhvà àpyàyante, årdhvà asya pa÷avà àpyàyante yasya tàdçïï çùabho bhavati yasya dakùiõataþ pannaü sà pàpã sà sravanti, atha yasya savyata unnataü sà puõyà sopàharantã yà utpçùñis tà årdhvà àpyàyante, årdhvà asya pa÷avà àpyàyante yasya tàdçïï çùabho bhavati yasya savyataþ pannaü sà pàpã sà sravanti, atha yasya dakùiõata unnataü sà puõyà sopàharantã yà savyasàcinã sà puõyà sopàharantã yà saü÷çïgã sà goùñhas tàü na prachindyàt, anusçùñasya goùu syàtàm etau vai pa÷ånàm askannaü havis, askannam asya havir bhavati yasyànusçùñir goùu bhavati, ukùà càsya vehac ca goùu syàtàm etau vai pa÷ånàm årjaü bibhçtas, akùodhukà asya pa÷avo bhavanti yasyokùà ca vehac ca goùu bhavataþ //MS_4,2.14// @<[Page IV,39]>@ aràtãyanti và anye puruùàya nànye ye 'ràtãyanti sà nirçtis, ye nàràtãyanti sànumatis tebhya ubhayebhyaþ saha nirvapanti, ubhau saha ÷çtau kurvanti nairçtena pårveõa pracaranti dakùiõà paretya svakçtà iriõe, etad vai nirçtigçhãtaü pçthivyàs, nirçtigçhãta eva nirçtiü niravadayate, ekolmukaü nidhàya visraüsikàyàþ kàõóàbhyàü juhoti juùàõà nirçtir vetu svàhà vàsaþ kçùõaü bhinnàntaü dakùiõeti, etad dhi nirçtyà råpam ardhaü vai puruùasya nirçtigçhãtam ardham anirçtigçhãtam, yan nirçtigçhãtaü tad evàsmàt tena niravadayate punar etyànumatyà aùñàkapàlena pracaranti nirçtim eva niravadàya, iyaü và anumatir vàg vai, anumatam evainaü savam àkramayati, aùñàkapàlo bhavati gàyatrã hãyaü gàyatrã vàk, dhenur dakùiõà, etad dhy anumatyà råpam atha ya uda¤caþ ÷amyàm ati÷ãyante tàn udaï paretya valmãkavapàm udrujya juhuyàt, idam amuùyàmuùyàyaõasya kùetriyam avayajà iti tat punar apidadhàti, idam aham amuùyàmuùyàyaõasya kùetriyam apidadhàmãti kùetriyaü và etaü gçhõàti ye cainam anu, iyaü kùetrasya patnã, asyàm eva kùetriyam avayajyàthainaü savam àkramayati ÷vo bhåta àdityebhyo bhuvadvadbhyo ghçte carur iti, àdityà và ita uttamàþ svargaü lokam àyan, tebhya eva procya svargaü lokam eti, àdityà và asmiül loka çddhà àdityà amuùmin, ubhayor eva lokayor çdhnoti varo dakùiõà vareõaiva svargaü lokam abhyàrohati ÷vo bhåta àgnàvaiùõava ekàda÷akapàlà iti, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha, agnir vai yaj¤asyànto 'vastàt, viùõuþ parastàt, ubhayata eva yaj¤asyàntà udagrahãt, ubhayata eva yaj¤asyàntà udgçhya yathotsaïga àvapeta, evaü và etad yaj¤am àvapate tasya yathàkàmaü nirvapamàõa eti, anaóvàn vàmano dakùiõà yad vahã tenàgneyas, yad vàmanas tena vaiùõavas, råpeõaivainaü samardhayati ÷vo bhåte 'gnãùomãyà ekàda÷akapàlà iti, agnãùomàbhyàü vai vãryeõendro vçtram ahan vçtraü khalu và eùa hanti yo ràjasåyenàbhiùi¤cate tad vàrtraghnam evaitat, dhiraõyaü dakùiõà satyaü vai hiraõyam, satyenaiva hanti ÷vo bhåta aindràgna ekàda÷akapàlà iti, agnãùomàbhyàü vai vãryeõendro vçtram ahan, sa ojasà vãryeõa vyàrdhyata sa etam aindràgnam apa÷yat tenaujo vãryam àtmann adhatta, ojasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate, ojo vãryam indràgnã ojasaivainaü vãryeõa samardhayatas, anaóvàn çùabho dakùiõà yad vahã tenàgneyas, yan muùkaras tenaindras, råpeõaivainaü samardhayati ÷vo bhåta àgneyo 'ùñàkapàlo màhendraü dadhãti, çddhyà evàgneyas, indro vai vçtram ahan, so 'nyàn devàn atyamanyata sa mahendro 'bhavat sa etam uddhàram udaharad vçtraü hatvà tad uddhàra evàsya, eùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajayat payasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yat payaþ payasaivainaü samardhayati, indriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate yad aindram indriyeõaivainaü vãryeõa samardhayati devatàbhir và eùa vyçdhyate yo ràjasåyenàbhiùi¤cate sarvadevatyaü vai vàsas, yad vàsaþ kùaumaü dakùiõà devatàbhir evainaü samardhayati //MS_4,3.1// \\ @<[Page IV,41]>@ devà oùadhãùu pakvàsv àjim ayuþ sa indro 'vet, agnir vàvemàþ prathama ujjeùyatãti so 'bravãt, yataro nau pårva ujjayet tan nau saheti tà agnir udajayat tad indro 'nådajayat tasmàd aindràgnam atho àhus, àgnendraü kàryam iti, agnir hi tà agra udajayat tad ujjityà eva, àgràyaõo dvàda÷akapàlo bhavati dvàda÷a màsàþ saüvatsaraþ saüvatsaràd dhi tad adhy abhavat saptada÷a sàmidhenãþ kàryàþ pa¤ca çtavo dvàda÷a màsà eùa saüvatsaraþ saüvatsaràd dhi tad adhi bhavati, ekà vai tarhi yavasya muùñir àsãd ekà vrãher ekà màùasyaikà tilasya tad vi÷ve devà abruvan vayaü va etat prathayiùyàmas, bhàgo no 'stv iti tad vi÷ve devà aprathayan, tad bhåmna eva vai÷vadevas, atho prathayaty evaitena payasi syàd vai÷vadevas, vai÷vadevaü hi payas, atha và iyam abravãt, mayi và etad adhy asau vçùñyà pacati naitad ito 'dhy ujjeùyatha bhàgo nà astv iti tad àbhyàü vàvaiùa bhàgaþ kriyate, ujjityai, atho pratiùñhityà eva yad dyàvàpçthivãyaþ saumãr và oùadhayaþ somà oùadhãnàm adhiràjas tasya và eùa bhàgo yad akçùñapacyam, tad uddhàra evàsya, eùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate gràmyà và anyà oùadhaya àraõyà anyàs tà evàsyaitenobhayãr aveùñà bhavanti yàþ phàlakçùñàs tàsàm etenàgràyaõaü karoti yà àraõyàs tàsàm uttareõa, ànãto và eùa devànàü ya àhitàgnis, yad akçtvàgràyaõaü navasyà÷nãyàd devànàü bhàgaü pratikëptam a÷nãyàd àrtim àrchet sarvebhyo và eùo 'nyebhyo 'bhiùicyate yo ràjasåya àgràyaõas, annàdyasyàvaruddhyai vatsaþ prathamajo dakùiõà reta iva hy eùo 'prajàtaþ prajàtyai //MS_4,3.2// @<[Page IV,42]>@ athaitàni càturmàsyàni saüvatsaraü vai càturmàsyàni parãjyante saüvatsaràd evainàny adhy àptvàvarunddhe, utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddhe pa÷avo và ete càturmàsyebhyo 'dhy atiricyate ya¤ ÷unàsãryam, tàn evàpnoti varùya udake yajeta, etad dhi pa÷ånàü nediùñham athaitàni pa¤ca havãüùi saütatyai gràmakàmo yajeta vàyur và imàþ prajà nasyotà itthaü cetthaü ca nenãyate yad vàyave vàyur evàsmai nasyotàü vi÷aü ninayati, annakàmo yajeta saüvatsaro và indraþ ÷unàsãraþ saüvatsaro 'nnàdyasya pradàtà tam eva bhàgadheyenopàsarat so 'smà annàdyaü prayachati varùya udake yajeta, etad dhy annàdyasya nediùñam, vçùñikàmo yajeta vàyur và ime samãrayati sa àpyàyayati tato varùati saüvatsaro và indraþ ÷unàsãraþ saüvatsaram anuvarùati //MS_4,3.3// devà÷ ca và asurà÷ càspardhanta sa vçtra indram abravãt tvaü devànàü ÷reùñho 'si, aham asuràõàü saü÷aknavàva mà nà anyo 'nyaü vadhãd iti tau vai samàmetàm anabhidrohàya te devà vçtram amanyanta, ayaü vàvedaü bhaviùyatãti ta indra aichan hanàmemam iti so 'bravãt saüdhà vai me saühitàn abhidrohàyeti tam agnir abravãt, aham eva tvetaþ pàsyàmãti pçthivyàs, aham antarikùàd iti varuõas, ahaü diva iti rudras tato vai devà vçtram aghnan vçtraü khalu và eùa hanti yo ràjasåyenàbhiùi¤cate tad vàrtraghnam evaitat, devà÷ ca và asurà÷ ca samayatanta tàn agnis tredhàtmànaü kçtvà pratyayatata agnir evàsmiül loke bhåtvà varuõo 'ntarikùe rudro divi sa indro 'manyata, ayaü vàvedaü bhaviùyatãti so 'bravãt, ahaü vi÷vàbhyà à÷àbhyà iti tato và ajayan, taj jityà evaitat, etenaiva yàjayet saügràme jayati saügràmam etenaiva yàjayed bhràtçvyavantaü yo vàsya priyaþ syàt tam, bhavaty àtmanà paràsya bhràtçvyo bhavati yad vai tad indras turãya upasamapadyata tasmàd indraturãyam, dhenur anaóvàhã dakùiõà yad vahinã tenàgneyã yad dhenuþ satã dàntà tena vàruõã yad gaus tena raudrã yat payas tenaindrã råpair evainàü samardhayati, indro vai namuciü nàlabhata sa ra÷mãn kulàyaü kçtvànvàrohad amum àdityam, taü và anvamantrayata sakhàyà asàveti so 'bravãt, nàhaü haniùyàmãti so 'bravãt saüdhàü te saüdadhai yathà tvà na divà hanàni na naktaü na ÷uùkeõa nàrdreõeti tasya và upodaye såryasya nãhàraü saütatyàpàü phenena ÷iro 'chinat tad và enam anvavartata mitradrug asãti pàpmà vai namuceþ ÷iraþ pàpmà và enaü tad anvavartata pàpmànaü vai sa tenàpàhata tat pàpmànam evaitenàpahate, apàü nyayanàd apàmàrgàn àharanti, àpo vai rakùoghnãs, apo rakùàüsi na taranti rakùasàm apahatyai varo dakùiõà vareõaiva varaü spçõoti, àtmà hi varas, àtmànaü hi tasya tad anvavartata ye devàþ puraþsado agninetrà rakùohaõas te no 'vantu te naþ pàntu tebhyaþ svàheti, etaddevatyà và imà di÷as, yathàdevataü và etad àbhyo digbhyo 'dhi rakùàüsy apahanti, anuparikràmaü juhoti sarvàbhya eva digbhyo 'dhi rakùàüsy apahanti, idam ahaü rakùobhiþ samåhàmi, agne saüdaha rakùaþ saüdagdhaü rakùà ity àha rakùasàü dhvaràyai rakùasàm antarityai, atha yat punaþ samåhya juhoti yàbhya eva digbhyo 'dhi rakùàüsy apàvadhãt tà bhàginãþ karoti, ahiüsàyai rathaþ pa¤cavàhã dakùiõà pa¤ca di÷aþ pa¤ca devatàþ samçddhyai //MS_4,3.4// \\ \\ \\ somenejànaü yàjayet saüvatsaraü và etasya chandàüsi yàtayàmàni bhavanti yaþ somena yajate chandàüsi vai devikàs, chandàüsi vàvàsmà etad ayàtayàmàni punaryàmàõi karoti ràjasåyenàbhiùiùicànaü yàjayet paùñhauhã dakùiõà, à÷àü và eùa upàbhiùi¤cate, à÷à paùñhauhã, à÷àm evàsmà akaþ pa÷ukàmaü yàjayet, chandàüsi vai devikàþ pa÷ava÷ chandàüsi gàyatry anumatis, triùñub ràkà jagatã sinãvàlã kuhår anuùñub dhàtà vaùañkàras, yà pårvà paurõamàsã sànumatis, yottarà sà ràkà yà pårvàmàvàsyà sà sinãvàlã yottarà sà kuhås, candramà eva dhàtà yad dve avare dve pare tan mithunam, yat påryate 'nyàü nànyàü tan mithunam, yat pa÷yanty anyàü nànyàü tan mithunam, yad amàvàsyàyà adhi candramàþ prajàyate tan mithunam, tasmàd evàsmai mithunàt pa÷ån prajanayati prajàkàmaü yàjayet, dhàtàram uttamaü kuryàt striyo vai devikàþ pumàn dhàtà paràcãr vai prajà reto dadhate paràcãùv evàsu reto dadhàti tad àhus, na vai tena paràdhatte yad antarà pravãyatà iti vyavadadhyàd dhàtàraü madhyataþ sarvà evainà vçùamodinãþ karoti tad àhus, jàyata eva pa÷càccara iva tu bhavati strãbhyo hy enaü pa÷càt pariõayantãti sa yadà jàyetàtha dhàtre purastàn nirvapet, agraü vai dhàtà, agram evainaü pariõayati //MS_4,3.5// @<[Page IV,45]>@ àmayàvinaü yàjayet, dhàtàraü madhyataþ kuryàt saüvatsaro vai dhàtà saüvatsaro hi và etasya mugdhas, athaitasyàmayati saüvatsaraü vàvàsmà etan madhyato 'cãkëpat, athainam etasmàn mithunàt prajanayati, ã÷varàõi và etam etàni chandàüsy çte pa÷or a÷àntàni nirmçjaþ pa÷ur apy àlabhyaþ ÷àntyà anirmàrgàya, ete vai pa÷avo yad vrãhaya÷ ca yavà÷ ca yad vrãhimayaþ puroóà÷o bhavati tenaiva pa÷ur àlabhyate ÷àntyà anirmàrgàya vãrasthà và anye pa÷avo 'vãrasthà anye ye purastàtpuroóà÷às te vãrasthàs, ye pa÷càtpuroóà÷às te 'vãrasthàs, ye purastàtpuroóà÷à bhu¤jatas ta upatiùñhante prajàpatiü hy ete pratiùñhàm abhyasçjyanta ye pa÷càtpuroóà÷àþ parà te bhavanti yàsu sthàlãùu somàþ syus te caravaþ syuþ somo vai retodhàþ prajananàya sarvavedasenejànaü yàjayet pa÷ubhir và eùa vyçdhyate yaþ sarvaü dadàti, atra và eùa jaghanyaü pa÷ån pa÷yati yatrainàn vibhajati yatraivainàn vibhajati tata enàn punar avarunddhe ya eva ka÷ ca somena yajeta taü yàjayet saüvatsaraü và etasya chandàüsi yàtayàmàni bhavanti yaþ somena yajate chandàüsi vai devikàs, chandàüsi vàvàsmà etad ayàtayàmàni punaryàmàõi karoti //MS_4,3.6// athaitat triùaüyuktam, yat pårvaü triùaüyuktam ita evàsmai tenordhvàn imàül lokàn dàdhàra yad uttaraü triùaüyuktam amuta evàsmai tenàrvàca imàül lokàn dàdhàra tad eùàü vàvaite lokànàü vidhçtyai yat pårvaü triùaüyuktaü vãrajananaü tat, yad uttaraü pa÷ujananaü tat, yat pårvaü triùaüyuktam, vãràn evàsmai tena janayati yad uttaram, pa÷åüs tena yat pårvaü triùaüyuktam, reta eva tena dadhàti yad uttaram, pra tena janayati yat pårvaü triùaüyuktaü tena yaj¤akàmo yajeta, agnir vai sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha, aindro vai yaj¤as, viùõur yaj¤as tad yaj¤asyaivaiùa àrambhas, atha yad vaiùõavas, viùõur vai yaj¤as, yaj¤a eva pratitiùñhati yad uttaraü triùaüyuktaü tena pa÷ukàmo yajeta somo vai retodhàþ påùà pa÷ånàü prajanayità soma evàsmai reto dadhàti påùà pa÷ån prajanayati, indriyeõa vai pa÷avaþ prajàyante påùà prajanayati, indriyeõaivàsmai påùà pa÷ån prajanayati, atha yat pauùõaþ pa÷avo vai påùà pa÷uùv eva pratitiùñhati, athaitad vai÷vànaravàruõam, saüvatsaro và agnir vai÷vànaras tasya và ete svà yad çtavas teùàü và eùo 'bhiùikto ràjà, abhiùikto vai devànàü varuõas, etau vai devànàü såtau, etau savapatã etau savasye÷àte tà enaü suvàte yàvanto và etasya svà anukà vai ta etam anukà devà varuõam, yàvanta evàsya svàs tàn asmà anukàn avivàdinaþ karoti, iyàü÷ carur bhavati, etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoti tasmàd ràjasåyàbhiùiktasya jarasà dantà ava÷ãyante saüvatsare hy enaü pratiùñhàpayati saüvatsaràyuùam enaü karoti yo jyogàmayàvã syàt tam etena yàjayet, varuõena hi và eùa pàpmanà gçhãtas, athaitasya jyog àmayati yad vàruõas, varuõàd evainaü tena mu¤cati, iyàü÷ carur bhavati, etàvàn và àtmà yàvàn evàsyàtmà taü varuõàn muktvà saüvatsaro và agnir vai÷vànaraþ saüvatsara evainaü pratiùñhàpayati saüvatsaràyuùam enaü karoti //MS_4,3.7// athaite ratninaþ kùatrasya và etàny aïgàni yasya và etàny ojasvãni bhavanti tad ràùñram ojasvã bhavati tàny evàsyaujasvãni karoti kùatrasya và etàny aïgàni yasya và etàni tejasvãni bhavanti tad ràùñraü tejasvã bhavati tàny evàsya brahmaõà tejasvãni karoti bàrhaspatya÷ carur brahmaõo gçha iti brahma vai bçhaspatis, bçhaspatipurohita khalu vai ràùñram çdhnoti brahma và etat purastàd ràùñrasyàtyauhãt, atho brahmaõa eva ràùñram anukaü karoti, aindra ekàda÷akapàlo ràj¤o gçha iti, indriyaü và indras, indriya eva pratitiùñhati, àditya÷ carur mahiùyà gçha iti, iyaü và aditis, asyà evainaü màtràü gamayati, imàm evainaü prajàbhya upajãvanãyaü karoti dhenur dakùiõà, etad dhy adityà råpam, nairçta÷ carur nakhàvapåtànàü parivçktyà gçha iti nirçtigçhãtà hi và eùà, athaitàü parivç¤janti nirçtim eva niravadàya, iyaü và anumatis, asyà evainaü màtràü gamayati, imàm evainaü prajàbhya upajãvanãyaü karoti ÷yenã vaõóàpasphurà dakùiõà, etad dhi nirçtyà råpam àgneyo 'ùñàkapàlaþ senànyo gçha iti, agnir vai sarvà devatàs, devatàbhir evàsya senàmukhaü jityai saü÷yati hiraõyaü dakùiõà satyaü vai hiraõyam, satyenaiva jayati, à÷vino dvikapàlaþ saügrahãtur gçha iti rathareùam evàsmàt tena niravadayate savatyau dakùiõeti savatyà iva hi savyasthasàrathã ratham abhi sàvitro 'ùñàkapàlaþ kùattur gçhe prasåtyai, atho saviteva hy eùa prajàbhyaþ prasuvati vàruõo yavamayo da÷akapàlaþ såtasya gçhe màrutaþ saptakapàlo vai÷yasya gràmaõyo gçha iti såtamukhà vai viñ kùatram upatiùñhate såtamukhàü vàvàsmà etad vi÷aü mukhato 'nnàdyàyopadadhàti pauùõa÷ carur bhàgadughasya gçha iti puùñir vai påùà puùñim evàsya bhàge dadhàti vaiùõavas trikapàlas takùarathakàrayor gçha iti viùõur vai yaj¤as, yaj¤a eva pratitiùñhati raudro gàvãdhuka÷ carur akùàvàpasya gçhe govikartasya ceti, antata evàsmàt tena rudraü niravadayate, atho rudra iva hy etau pa÷å abhimanyate ekàda÷a và etàni havãüùi, ekàda÷àkùarà triùñub vãryaü triùñub vãrya eva pratitiùñhati nànà và eta eteùàm à÷iùo 'varundhate yat saha nirvapeyur aratninaþ syus, aindra ekàda÷akapàlo ràj¤o gçha iti, indriyaü và indras, ekadhà và etad yajamàne yaj¤asyà÷ãþ pratitiùñhati, aindro hi yajamànaþ //MS_4,3.8// \\ indràyàühomucà ekàda÷akapàlaü nirvapet, yad eva kiücàrvàcãnaü janitor enaþ karoti tata enam aühomuï mu¤cati, indràya sutràmõà ekàda÷akapàlam, ya evopavàdã yo 'bhidàsati tata enaü sutràmà tràyate, athaitan maitràbàrhaspatyam, satyaü vai mitras, brahma bçhaspatiþ satyaü caiva brahma càlabhya dãkùate kùatraü vai mitras, brahma bçhaspatiþ kùatraü caiva brahma càlabhya dãkùate yasya ràùñraü ÷ithiram iva syàt tam etena yàjayen maitràbàrhaspatyena kùatraü vai mitras, brahma bçhaspatir brahmaõi và etat kùatraü pratiùñhàpayati draóhimne '÷ithiratvàya, athaite devasvas, ete vai devànàü såtàs, ete savapatayas, ete savasye÷ate ta enaü suvate tasmàd và etam àhuþ pårvedyur và eùa såyate 'bhita÷ ca sicyatà iti, athaiùa màruta ekaviü÷atikapàlas trir vai saptasapta marutas, viõ marutas, vi÷o và etan madhyataþ såyate tasmàd và eùa vi÷aþ priyas, vi÷o hi madhyataþ såyate varuõasya và abhiùicyamànasyendriyaü vãryam apàkràmat tat tredhàbhavat, bhçgus tçtãyam abhavat, ÷ràyantãyaü tçtãyam, sarasvatãü tçtãyaü pràvi÷at, yad bhàrgavo hotà bhavati ÷ràyantãyaü brahmasàmaü sàrasvatãr àpas tad evendriyaü vãryaü teja àpnoti vàcà và etam abhiùi¤canti yam abhiùi¤canti vàk sarasvatã sàrasvatãr àpas, yat sàrasvatãbhiþ såyate yàvaty eva vàk tayà såyate //MS_4,3.9// apàü và etàni citràõi, apàü và etac citràõi saübharanti, apàm enaü citrair abhiùi¤canti citram asmin dadhati tasmàd và eùo 'bhiùikta÷ citraü ràjeti ÷råyate, apàü hy enaü citrair abhiùi¤canti citram asmin dadhati yathà và idaü madhukçto madhu saübharanty evaü và etad apàm oùadhãnàü rasaü saübharanti, apàm enam oùadhãnàü rasenàbhiùi¤canti rasam asmin dadhati tasmàd và etam àhus, asã ràjà puõyà iti, apàü hy enam oùadhãnàü rasenàbhiùi¤canti rasam asmin dadhati varuõasavo và eùa vàruõãr àpas, yad adbhir abhiùi¤cati varuõam evainam akar viùuvàn vai sarasvatã sàrasvatãr àpas, yat sàrasvatãbhiþ såyate viùuvàn bhavati ùoóa÷a grahà gçhyante ùoóa÷a homà håyante tad dvàtriü÷at, dvàtriü÷adakùarànuùñub yàvaty eva vàk tayà såyate //MS_4,3.10// pratãpam anya årmir yudhyaty anvãpam anyo mithunatvàya yat tasya gçhõàti yaþ pratãpaü yudhyati, ojasà và eùa vãryeõa pratãpaü yudhyati, ojasà và etad vãryeõa ràùñra ojo vãryaü dadhàti, atha yat tasya gçhõàti yo 'nvãpam ãrayati màhiùaü tena tokaü prajanayati, atha yan nadãpater apàü và etan mithunam apàü và etan mithunena ràùñre mithunaü dadhàti, atha yad aprahàvarãõàm, madhyameùñheyaü tenàvarunddhe, atha yat parivàhiõãnàm, pàrevasyantyàs tena tokaü prajanayati, atha yà àpo '¤÷erà ojasà và età vãryeõàpo '¤÷eràs, ojasà và etad vãryeõa ràùñra ojo vãryaü dadhàti, atha yat kåpyànàm ubhayãs tenàpo 'varunddhe yà÷ ca samudriyà yà÷ càsamudriyà ã÷varà và etam età srotasyà àpo '÷àntà nirmçjas, yat sthàvaràõàü gçhõàti ÷àntyà anirmàrgàya yà àtapati varùati yà÷ ca paridadç÷re tà àpo brahmavarcasyàs tàbhã ràùñre brahmavarcasaü dadhàti, atha yad dhràdunãnàm, vi÷as tena vãryam avarunddhe, atha yat puùpàõàm àraõyaü tena, atha yad ulbyànàm, vajro vai pa÷avas, vajrà ulbyàs, vajreõa và etad ràùñre vajraü dadhàti, atha yat payasaþ payasà và etad ràùñre payo dadhàti, atha yad ghçtasya, età và àpo 'nàdhçùyàs tàbhã ràùñram anàdhçùyaü karoti, atha yan madhos, apàü và eùa oùadhãnàü rasas, apàü và etad oùadhãnàü rasena ràùñre rasaü dadhàti ùoóa÷a và ete grahàþ pràjàpatyàþ samànãtaþ saptada÷aþ prajàpatiþ saptada÷aþ prajàpatim evàpnoti //MS_4,4.1// devãr àpo madhumatãþ saüsçjyadhvaü mahi kùatraü kùatriyàya vanvànà iti, età hi kùatrasya vantrãs, anàdhçùñàþ sãdatorjasvatãr mahi varcaþ kùatriyàya dadhatãr iti, età hi kùatrasya dhàtrãs, anibhçùñam asãti, anibhçùñaü hy eva ràùñram akas tapojà iti, tapojà hi ràùñram, somasya dàtram iti somasya hy etad dàtram, ÷ukrà vaþ ÷ukreõa punàmi candrà va÷ candreõa punàmãti, àyur vai hiraõyam àyuùyà evainà akar varco vai hiraõyam, varcasyà evainà akar devo vaþ savità punàtv achidreõa pavitreõeti, etad và achidraü pavitraü yat såryasa ra÷mayas, achidreõaivainàþ pavitreõa punàti svàhà ràjasåyà iti, ràjasåyà hy etàþ sadhamàdo dyumnyà årjà ekà iti vyànayati vàruõyà vàruõãr hy àpaþ svayaiva devatayà rudra yat te giriparaü nàmeti rudram evàsmàt tena niravadayate tasmin hutam asi yameùñam asi svàheti mçtyur vai yamas, mçtyum evàsmàt tena niravadayate somà indro varuõo mitro agnis te devà dharmadhçto dharmaü dhàrayantv iti, ete vai devà dharmadhçto yad ime pràõàs, yad enam etebhyo 'procyàbhiùi¤ceyur aparodhukà enaü syus, atha yad enam etebhyaþ procyàbhiùi¤canti tathà hainam anaparodhukà bhavanti parõasya và agre 'nte brahma samavadanta tad vàva su÷ravà yat tad a÷çõot parõamayenàbhiùi¤cati brahmàbhiùi¤cati brahmavarcasenaivainam abhiùi¤cati, atho brahma vai brahmà brahmaõaivainaü brahmàbhiùi¤cati, à÷vatthena vai÷yas, vi÷o vãryam apàkràmat tad a÷vatthaü pràvi÷at sa tena vãryeõa bharbharàbhavat tad vi÷a evaitena vãryam avarunddhe, audumbareõa bhràtçvyas, årg và udumbaràs, årjaü và etad annàdyaü yajamàno bhràtçvyasya vçïkte yo janyo mitraü sa naiyagrodhena mitreõa vai kùatraü vyavatatam avarodhair nyagrodhas, mitreõa và etat kùatraü vyavatanoti draóhimne '÷ithiratvàya //MS_4,4.2// \<÷ukrà : FN emended. Ed.: ÷rukrà. cf.2.6.8:68.12>\ \\ kùatrasya yonir asi kùatrasyolbam asi kùatrasya nàbhir asi, iti, indro vai yad ajàyata tasya và eùa yonir àsãd yat tàrpyam ulbaü pàõóaram, nàbhir uùõãùaþ såtava÷àyà adhyajàyata sånà catuþpady ådhar àsãt, nãvàràþ pãyåùas tasmàn naivàraþ puroóà÷aþ pa¤cà÷atam anyasminn akùaõy ànakty ekapa¤cà÷atam anyasmin ÷atàyur vai puruùaþ ÷atavãryàþ, àyur eva vãryam àpnoti, apa upaspç÷ati, amçtaü và àpas, amçtenaivainaü saürambhayati, àvitto agnir gçhapatir iti gàrhapatyàyaivainam àvedayati, àvittà indro vçddha÷ravà iti, indriyaü và indraþ, indriyàyaivainam àvedayati, àvittau mitràvaruõau dhçtavratà iti, ahoràtre vai mitràvaruõau, ahoràtràbhyàm evainam àvedayati, àvitte dyàvàpçthivã çtàvçdhà iti dyàvàpçthivãbhyàm evainam àvedayati, àvittaþ påùà vi÷vavedà iti pa÷avo vai påùà pa÷ubhya evainam àvedayati, àvittà devy aditir iti, àdityà và imàþ prajàs tàbhya evainam àvedayati, àvitto 'yam asà àmuùyàyaõo 'muùyàþ putro 'muùyàü vi÷ãti vi÷a evainam àvedayati tasmàd và eùa vi÷aþ priyaþ, vi÷e hy enam àvedayati, eùa te janate ràjeti janatàyà evainam àvedayati somo 'smàkaü bràhmaõànàü ràjeti brahmoddharati sarvebhya evainam anyebhyo bhåtebhya àvedayati brahmoddharati tasmàd àhus, brahmoddhçtam iti brahma hy uddharati, indrasya varjo 'si vàrtraghnas tvayàyaü vçtraü vadhyàd iti dhanuþ prayacchati vajro vai dhanuþ, vajro ràjanyaþ, vajreõaiva vajraü samardhayati ÷atrubàdhanàþ stheti bàõavataþ, anto vai bàõavantaþ, anto ràjanyaþ, antenaivàntaü samardhayati trãn prayacchati tisro vai ÷aravyà divyà pàrthivà samudriyà tà asmàd yoyàva pàta prà¤cam, pàta pratya¤cam, pàta tirya¤cam, pàtànva¤cam, pàtordham, digbhya enaü pàteti digbhya enaü pànti mitro 'sãtãmam abhimantrayate mitrasya hy etad råpam, varuõo 'sãtãmam, varuõasya hy etad råpaü hiraõyavarõam uùaso vyuùñà ity udvatà abhimantrayeta, årdhvabàhuü tiùñhantam abhiùi¤cati bçhat sàma bhavati svargam evainaü lokam abhisaütanoti //MS_4,4.3// \\ \\ \<årdhvabàhuü : FN emended. Ed.: årdhvabàhus. Dharmadhikari, p.485>\ di÷a enaü vyàsthàpayati vajreõa và etad imà di÷o 'bhijayati tasmàd và etasya sarvà di÷o 'bhijità yàüyàm abhiparyàvartate di÷o vai svargo lokas, etaddevatyà và imà di÷as, yathàdevataü và etad àbhyo digbhyo 'dhi svargaü lokam eti somasya tviùir asi tviùimat taveva me tviùir bhåyàd iti vyàghracarmaü viveùñayati some và ekà tviùis, vyàghra ekà sarpa ekà tà evàvarunddhe pratyastaü namuceþ ÷irà iti sãsaü paõóagàya pratyasyati pàpmà vai namuceþ ÷iraþ pàpmànaü vàvàsmà etat pratyasyati svargaü lokam abhyàrohan, aveùñà danda÷åkà iti lohitàyasaü ke÷avàpàya danda÷åkàn evàsmàt tena niravadayate tasmàd và etasya nàbhicàro 'sti yàvanto hi mçtyavas tàn asmàn niravadayate mçtyoþ pàhãti rajataü rukmam adhastàd upohate mçtyor và etad råpaü yad vyàghras, amçtaü hiraõyam amçtenaiva mçtyum antardhatte didivaþ pàhãti haritaü rukmam upariùñàd adhyåhate divyàyà evainam a÷anyà yoyàva, iyaü vai rajatà, asau hariõã, àbhyàm evainaü parigçhya, àyur vai hiraõyam àyuùyà evainam abhyatikùaranti varco vai hiraõyam, varcasyà evainam abhyatikùaranti varuõasya và abhiùicyamànasyàpa indriyaü vãryaü niraghnan yad rukmam antardadhàti, indriyasya vãryasyànirghàtàya ÷atamàno bhavati ÷atakùaraþ ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti //MS_4,4.4// athaitàni pàrthàni saüvatsaro vai pàrthàni saüvatsaraü và etan madhyataþ pravi÷ati tasmàd và eùa duþparàõodaþ saüvatsaraü hi madhyataþ pravi÷ati girã và etau ràjasåyasya bàrhaspatyam anyeùàm uttamaü bhavaty aindram anyeùàü prathamam, vãryaü vai bçhaspatis, vãryam indras, vãrya evainam abhisaüdhatte, àdityanàmàni và etàni, àdityà và imàþ prajàs tàbhya eva såyate somasya tvà dyumnenàgnes tejasendrasyendriyeõa vi÷veùàü tvà devànàü kratunàbhiùi¤càmãti, etair evainam indriyair etàbhir devatàbhir abhiùi¤cati, indrasya yonir asi janayeti, ato và adhãndro 'jàyata svàd evainaü yoner janayati, ati dyån pàhãty àha svargasya lokasya samaùñyai samàvavçtrann adharàg udak tà iti samunmàrùñi, indriyaü và etad vãryam abhiùicyamànasya vyavaiti tad eva samunmàrùñi tenainaü samardhayati, aindryà triùñubhà brahmànveti, aindro vai ràjanyas triùñupchandàþ svenaivainaü chandasànveti, atho prajàpatir vai brahmà yaj¤asya prajàpater adhãndro 'såyata prajàpater evàdhi såyate, indrasya vajro 'si vàjasanis tvayàyaü vàjaü sed iti ratham upàvaharati svayaiva devatayà mitràvaruõayos tvà pra÷àstroþ pra÷iùà yunajmãti yunakti svayaiva devatayà viùõoþ kramo 'si sapatnaheti ratham abhyàtiùñhati, ato vai viùõur imàül lokàn udajayat, viùõor evojjitim anv imàül lokàn ujjayati praibhyo lokebhyo bhràtçvyaü nudate marutàü prasave jayeti màruta eva gaõo bhåtvojjayati ràjanyaü jinàti, antam evàkramãt tad asya na ka÷canàjyeya u¤÷iùyate tasmai tàm iùum asyati tad asyàmoghàyàstam abhåt, àptaü manaþ sam indriyeõety uktvà vartate, antam eva gatvàvartate, àtmano 'hiüsàyai, eùa vajro vàjasàtamas tena nau putro vàjaü sed iti patnyai dhanvàrtiü prayachati, eùa vai patnyà yaj¤asyànvàrambhaþ saha svarge loke bhavataþ //MS_4,4.5// iyad asi, àyur asi, àyur me dhehãti, àyur evàsmin dadhàti yuïï asi varco 'si varco me dhehãti varca evàsmin dadhàti, årg asi, årjaü mayi dhehãti, iyaü vai rajatà, asau hariõã, ime evàlabhya, årg và udumbaras, årjaü và etan madhyata àtmano dhatte prajànàü ca mitro 'sãtãmam upàvaharati mitrasya hy etad råpam, varuõo 'sãtãmam, varuõasya hy etad råpam, sad asi sam ahaü vi÷vair devair iti hastà àmikùàm abhyavaharati sad và àmikùà sad evàbhyavaharati tatra te hiraõye dadàti sà dakùiõà hinasti khalu và eùa pa÷ån pçthivãm abhyavarohan namo màtre pçthivyà iti vàràhã upànahà abhyavarohati, àraõyàn eva pa÷ån abhyavarohati varàhas tv evaitaü sagdhum arhati tad varàha evainaü saghnoti prati tyan nàma ràjyam adhàyi svàü tanvaü varuõo 'suùod iti varuõasavo và eùa varuõàyaivainaü pràha ni trito jarimàõaü na ànaó iti jarimàõam evàsmin yunakti syonàsi suùadeti syonà hy eùà suùadà syonàm àsãda suùadàm àsãdeti suùadaivainaü sàdayati // niùasàda dhçtavrato varuõaþ pastyàsv à / sàmràjyàya sukratuþ // iti varuõasavo và eùa varuõam evainam akar agnaye svàhà somàya svàhà, indrasyaujase svàhà marutàü balàya svàheti rathavimocanãyaü juhoti yajuùaiva yujyante yajuùà vimucyante haüsaþ ÷uciùad vasur antarikùasad iti rathaü và etat parivadati saha sàrathinà rathavàhane ratham àdadhati sarvatvàyaiva prasavàya brahmà3üs tvaü brahmàsãti kim abhåü kim abhåm iti và etad àha savitàsi satyasavà iti, idam asãdam asãti vàvainam etad àha yadyad bhavati, eùa vajras tena me radhyeti sphyaü prayachati vajro vai sphyas, vajreõa và etad ràùñraü randhayate tam avarasparaü prayachati tenàvarasparaü ràùñraü randhayamàõa eti tasmàd và eta etasmà avarasparaü raddhàs, baliü haranti tena sphyenàdhidevanaü kurvanti tatra paùñhauhãü vidãvyante, à÷àü và eùa upàbhiùi¤cate, à÷à paùñhauhã, à÷àm evàsmà akas tata÷ catuþ÷atam akùàõ avohyàha // udbhinnaü ràj¤aþ // iti catvàro vai puruùàs, bràhmaõo ràjanyo vai÷yaþ ÷ådras teùàm evainam udbhedayati tataþ pa¤càkùàn prayachann àha di÷o abhyabhåd ayam iti, imà evàsmai pa¤ca di÷o 'nnàdyàya prayachati kùetraü dadàti tena kùetre dhçto bhavati varaü vçõãte so 'smai kàmaþ samçdhyate yatkàmo bhavati maïgalyanàmno hvayati yat pårvaü vyàhàrùaü tan nen mogham asad iti, asà amuùya putro 'muùyàsau putra iti nàmanã vyatiùajati svargasya lokasya samaùñyai //MS_4,4.6// @<[Page IV,58]>@ samàno và eùa yaj¤akratuþ saüvatsaraü bhavati vi và etad da÷apeya÷ chidyate yad avabhçtham avayanti yad apàü naptre svàhorjo naptre svàhàgnaye gçhapataye svàheti juhvata àyanti yaj¤asya saütatyà avichedàya yaj¤o vai devebhyas tiro 'bhavat taü devàþ saüsçpsv anvaichan yat sàvitraþ savitçprasåtà evànvaichan yat sàrasvatas, vàg vai sarasvatã vàcy evànvaichan yat pauùõaþ pa÷avo vai påùà pa÷uùv evànvaichan yad bàrhaspatyas, brahma vai bçhaspatis, brahmaõy evànvaichan yad aindras, indriyaü và indras, indriya evànvaichan yad vàruõas, varuõa evànvaichan yat tvàùñraþ saüvatsaro vai tvaùñà saüvatsara evànvaichan yad àgneyas, agnir vai sarvà devatàs, devatàsv evànvaichan yat saumyaþ saumãr và oùadhayas, oùadhãùv evànvaichan yad vaiùõavas, viùõur vai yaj¤as, yaj¤a evànvaichan, taü viùõà avindan da÷ame tasmàd eùa da÷amas, da÷ame hy avindan da÷a camasàs, da÷a camasàdhvaryavas, da÷ada÷a camasàn abhità à da÷amàt puruùàd anvàcaùñe samçddhyai da÷asamçddho hy eùa yaj¤as, etaü vai te tad yaj¤am anvaichan, ta àrdhnuvan, tad ya etena yajata çdhnoti saptada÷aþ sarvo bhavati prajàpatir vai saptada÷aþ prajàpatim evàpnoti, utsannayaj¤o và eùa saüvatsaràd và adhy utsannayaj¤o 'varudhyate saüvatsaràd evainam adhy àptvàvarunddhe, indro vai vçtram ahan, tasyeme råpàõy upaitàm, citràõãyam nakùatràõy asau nakùatràõàü và avakà÷e puõóarãkaü jàyate kùatrasya và etad råpaü kùatrasyaiva råpaü pratimu¤cate dvàda÷apuõóarãkà bhavanti dvàda÷a màsàþ saüvatsaraþ saüvatsaram evàptvàvarunddhe //MS_4,4.7// \\ @<[Page IV,59]>@ rukmo hotus, àgneyo vai hotà na và etasmai vyuchati vy evàsmai vàsayati srag udgàtuþ sauryo và udgàtà, atho amum evàsmà àdityam àptvonnayati pràvepà adhvaryos, yamà iva hy adhvaryuþ // a÷vaþ prastotuþ pràjàpatyo và a÷vaþ pràjàpatyaþ prastotà, atho preva hy eùa prothati preva prastotà dhenuþ pratihartuþ pratãvà hy eùà harati pratãva pratihartà va÷à maitràvaruõasya va÷aü mà nayàd iti, çùabho bràhmaõà¤÷aüsinaþ sendriyatvàya vàsaþ potuþ pavitratvàya, anaóvàn neùñur agnãdho 'nyas, yuktyà eva sthåri yavàcitam achàvàkasya sthårãr iva hy eùà hotrà svargyà yad achàvàkyà, atho nirvaruõatvàyaiva yavàs, na và asyai tarhi sadasyebhyo dakùiõà dãyante ta evàsyai tenàbhãùñàþ prãtà bhavanti dvàda÷a paùñhauhãr garbhiõãr brahmaõas, vàg vai dhenus, garbho mantras, vàcy evàsya mantraü dadhàti, àmantraõãyo ha bhavati dhenuübhavyà bhavanti dvàda÷a vai payàüsi tàny asmin dadhàti tasmàd và etam àhuþ payasvã ràjà puõyà iti yàvad dhi payas tad asmin dhãyate //MS_4,4.8// ÷ràyantãyaü brahmasàmaü bhavati, anuùñupsu yaj¤àyaj¤iyaü prohanti vàravantãyam agniùñomasàmam indro vai vçtram ahan, sa ojasà vãryeõa vyàrdhyata sa etat sàmàpa÷yat tenàtmànaü sama÷rayata, ojasà và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate tad etenaivàtmànaü saü÷rayate brahma vai yad agre vyabhavad çk sàma yajus tasya và eùa raso yad yaj¤àyaj¤iyam, yad yaj¤àyaj¤iyaü gàyate brahmaõy eva rasaü dadhàti vàcà và eùa vyçdhyate yo ràjasåyenàbhiùi¤cate vàg anuùñub yad anuùñupsu yaj¤àyaj¤iyaü bhavati vàcy evàsya rasaü dadhàti, indriyeõa và eùa vãryeõa vyçdhyate yo ràjasåyenàbhiùi¤cate, indriyaü vãryaü vàravantãyam, yad vàravantãyam agniùñomasàmaü bhavati, indriyasya vãryasyàvaruddhyai, a÷rayan vàva ÷ràyantãyena, avàrayanta vàravantãyena tad indriyasyaivaite vãryasya parigçhãtyai yatra và enam ado di÷o vyàsthàpayati tat svargaü lokam abhyàrohati yad imaü lokaü punar nopàvarohed atijanaü và gached ud và màdyet, yad età di÷àm aveùñayas, imaü và etal lokaü punar upàvarohati, annakàmo yajeta, etaddevatyà và imà di÷as, yathàdevataü và etad àbhyo digbhyo 'dhy annàdyam avarunddhe yadi bràhmaõo yajeta bàrhaspatyaü madhye nidhàyàhutimàhutiü hutvàbhighàrayet, yadi vai÷yo vai÷vadevam, yadi ràjanya aindram ekadhaivàsminn annàdyaü pratiùñhàpayati samàno và eùa yaj¤akratuþ saüvatsaraü bhavati vi và etad yaj¤a÷ chidyate yat saütiùñhate yad etàþ prayuja upaiti sàyam anyàþ pràtar anyàs, dvau và çtå aha÷ ca ràtri÷ ca tà eva prayuïkte ùaó anyàþ ùaó anyàþ ùaó và çtavas, çtån eva prayuïkte tà ubhayãr dvàda÷a dvàda÷a màsàþ saüvatsaraþ saüvatsaram eva prayuïkte, anaóvàhau dakùiõà yuktyà eva màrutã pç÷niþ paùñhauhã garbhiõãti vió vai marutas, vi÷o và enam etad garbhaü karoti tasmàd và eùa vi÷aþ priyaþ priyo hi garbhas, àdityàjà malihà garbhiõãti, iyaü và aditis, asyà và enam etad garbhaü karoti tasmàd và eùa duþparàõodas, asyà hi garbhas, athaite satyadåtàþ prasavàya sàvitras, devà asurair vijayam upayanto '÷vinoþ påùaõi satyaü nyadadhata vàg vai sarasvatã vàcà satyaü prahiõoti // \\ abhyaùikùi ràjàbhåm // iti ÷rad dhàsmai suùuvàõàya dadhati saüvatsaram agnihotraü juhoti, anusaütatyai //MS_4,4.9// agniùñomam agre jyotiùñomam àharati yaj¤amukhaü và agniùñomas, yaj¤amukham evàlabhya savam àkramate, athaiùa triùñomas tasya trivçt pràtaþsavanaü pa¤cada÷aü màdhyaüdinaü savanam, tejo vai trivçt kùatraü pa¤cada÷as teja evàsya kùatre dadhàti na và atràpi saptada÷as tàyate prajàpatir vai saptada÷as, yaj¤aþ prajàpatis, yad yaj¤as tàyate tena saptada÷o 'nantaritaþ pa¤cada÷aü màdhyaüdinaü savanam ekaviü÷aü tçtãyasavanam iti vió và ekaviü÷aþ kùatraü pa¤cada÷as, vi÷i vàvàsyaitat kùatraü pratiùñhàpayàm akaþ sarve catustriü÷àþ pavamànà abhiùecanãyasya trayastriü÷ad devatàs tà evàsyaitenàbhãùñàþ prãtà bhavanti, atha ya eùa catustriü÷aþ prajàpatir vai catustriü÷aþ prajàpatim evàpnoti saü÷aro và eùa stomànàm ayathàpårvaü yad viùamàþ stomàs, yat samàþ pavamànàs tenaivàsaü÷aras tena yathàpårvam àtmanà và agniùñomena çdhnoty àtmanà puõyo bhavati prajà và ukthàni pa÷ava ukthàni yad ukthyas, anusaütatyai yo vai savàd eti nainaü sava upanamati yaþ sàmabhyà eti pàpãyànt suùuvàõo bhavati yàni devaràjànàü sàmàni yat tebhyo naiti tenaiva savàn naiti, etàni vai sàmàni yat pçùñhàni yat pçùñhàny upayanti tenaiva sàmabhyo naiti yàni devaràjànàü sàmàni tair asmiül loka çdhnoti yàni manuùyaràjànàüs tair amuùmin, tad ubhayor evaitair lokayor çdhnoty asmiü÷ càmuùmiü÷ ca, udvatãùu sruvate, udvad và anuùñubho råpam ànuùñubho ràjanyas tasmàd udvatãùu sruvate, anuùñup prathamà bhavaty anuùñub uttamà vàg và anuùñub vàcà và etat prayanti vàcodyanti saury anuùñub uttamà bhavati svargasya lokasya samaùñyai, ekaviü÷aü ke÷avapanãyasya bahiùpavamànam ekaviü÷am abhiùecanãyasyottamam iti vió và ekaviü÷aþ kùatraü saptada÷as, vi÷o và etan madhyataþ såyate tasmàd và eùa vi÷aþ priyas, vi÷o hi madhyataþ såyate yatra và enam ado di÷o vyàsthàpayati tat svargaü lokam abhyàrohati yad imaü lokaü punar nopàvarohed atijanaü và gached ud và màdyet, yad eùa pratãcãnastomas, imaü và etal lokaü punar upàvarohati //MS_4,4.10// \\ \<çdhnoty : FN TB.1.8.7.2: àtmanaivàgniùñomenardhnoti>\ \\ apo vai vçtraþ parya÷ayat tato yà atyamucyanta tà jãvà yaj¤iyàs, girir vai vçtro yà atimumucànà dhàvanti tà jãvà yaj¤iyàs, yad vahantãnàü gçhõàti yà eva jãvà yaj¤iyàs tàsàm eva gçhõàti pratãpam upamàrayati, achambañkàràya såryasyàvakà÷e gçhõàti sendrà eva gçhõàti haviùmatãr imà àpà iti haviùmatãr eva gçhõàti, àviþsårye gçhyàs, uttaram eva yaj¤akratum abhigçhõàti, anuùñubhà gçhõàti, anuùñub vai sarvàõi chandàüsi sarvair evainà÷ chandobhir gçhõàti varùma và eùà chandasàm, varùmainaü samànànàü gamayati caturbhir gçhõàti tribhiþ sàdayati tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe, apo vai ràtrir divà bhåte pravi÷ati tasmàd àpo divà kçùõàs, apo 'har naktam, tasmàd àpo naktaü ÷uklàs, yad divà gçhõàti, ubhe evàhoràtre gçhõàti divà vai manuùyà yaj¤ena caranti naktaü devàs tasmàd ràtribhiþ ÷ravasyate saüsthàpya vai manuùyà yaj¤aü niþpadyante, àpaþ khalu vai vi÷ve devàs, yad apaþ pariharanti, adbhyo và etad yaj¤aü saüpràdàt, anyaste 'sya yaj¤e kriyate yad vai yaj¤asyàntaryanti tac chidram, tad anu rakùàüsi yaj¤am avayanti, àpo vai rakùoghnãs, apo rakùàüsi na taranti yad apaþ pariharanti rakùasàm ananvavàyàya yà divà gçhõàti yà atrãþ prajàs tàsàm età yonis tà età anuprajàyante yà naktaü gçhõàti yà àdyàþ prajàs tàsàm età yonis tà età anuprajàyante, ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ ca, àgnãdhre sàdayati, etad và anabhijitam atho atra hi tàü ràtriü devatà upavasanti devà vai yaj¤asya ÷vastanaü nàpa÷yan, te và etad eva yaj¤asya ÷vastanam apa÷yan yad vasatãvarãs, yad vasatãvarãr gçhãtvopavasanti ÷vastanaü và etad yaj¤asyàlabhyopavasanti, atho àpo vai vi÷ve devàþ sarvà và etad devatà àlabhyopavasanti yasyàgçhãtàþ såryo 'bhinimroced ya àhitàgniþ somayàjã tasya kumbhàd gçhyàs tasya hi gçhãtà agnim upariùñàd dhàrayeyus, atha gçhõãyàt, jyotiùmatãr evainà gçhõàti hiraõyaü haste bhavati, atha gçhõàti satyaü vai hiraõyam, satyenaivainà gçhõàti varo dakùiõà vareõaivainà gçhõàti yat tatra dhanam adàsyant syàt tad deyam //MS_4,5.1// pracaraõyàm agre gçhõàti, eùà hy agre pracarati, apo vai somasya rasaþ praviùñas, agniþ sarvà devatàs, vai÷vadevãr àpas, yaj¤amukhaü gràvàõaþ savitçprasåto và etat sarvàbhir devatàbhir apàü somasya rasam achaiti ÷çõotv agniþ samidhà havaü mà iti yasminn evàgnau juhoti tam etad àha ÷çõvantv àpà iti yà evàpo 'chaiti tà etad àha dhiùaõà ca devãti vàg vai dhiùaõà devã vàcaü và etad àha ÷çõota gràvàõo viduùo nu yaj¤am iti yaj¤amukhaü hi gràvàõaþ ÷çõotu devaþ savità havaü mà ity àha prasåtyà eva // apa iùya hotaþ // iti yaj¤aü preùyeti và etad àha // pra brahmaõà iti brahmaõaiva yaj¤am achaiti maitràvaruõasya camasenàchaiti, eùa hy agre pracarati, atho mitràvaruõau hy apàm ã÷àte yaj¤amukhaü vai mitràvaruõau yaj¤amukham àpas, yaj¤amukhenaiva yaj¤amukham achaiti yatra hotuþ pràtaranuvàkam anubruvata upa÷çõuyàt tad apo 'dhvaryur gçhõãyàt, yan nopa÷çõuyàd badhiraþ syàt, vàco hi chidyate, atha yaj juhoti havir bhåtà evainà gçhõàti, atho abhighçtà eva tçõaü pràsya juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt, ghçtaü vai devà vajraü kçtvà somam aghnan, abhi khalu và età ghàrayanti tasmàd àhutim apaplàvayati, atho àhutiü ned dharàõãti kàrùy asãty àhutim apaplàvayati samudrasya vo 'kùityà unnayà ity upasàrayati, apàm evàkùityai, apo vai somasya rasaþ praviùñaþ somam apàü rasas, apàc ca khalu vai napàc càpàü somasya rasasye÷àte tau và etad àhutyà bhàgadheyenàpàü somasya rasaü nirayàciùña, ubhe ahoràtre vasatãvarãùu grahãtavye ity àhuþ pårvedyur anyà gçhõàti purànyàþ såryasyodetos tathàsyobhe ahoràtre vasatãvarãùu gçhãte bhavataþ pårvedyur anyà gçhõàti purànyàþ såryasyodetos, ubhayãr evainàþ sadyogçhãtà akar bhràtçvyà và età gçhyante yà maitràvaruõasya camase yà÷ ca nigràbhyàs tà ubhayãr upariùñàc càtvàlasya samanakti saüj¤ànam àbhyaþ karoti mitram àbhyo dadàti càtvàlàn nirgçhyante, eùa và apàü yoniþ svàd eva yoner nirgçhyante, askannatvàya // \\ aver apo 'dhvaryà3om // iti, avido yaj¤à3m iti và etad àha // utem anamnamus, utemaü pa÷ya // ayaü me raddha iti và etad àha yady agniùñomo juhoti na và agnim agniùñomasya stotreõa na ÷astreõàtiyanti, agniùñomam eva yaj¤akratum anusaütanoti yady ukthyaþ paridhim anakati pare và agneþ paridhayaþ paràõi paridhibhya ukthàni, ukthàny eva yaj¤akratum anusaütanoti yady atiràtra etad eva yajur vadan havirdhànaü prapadyeta paraü vai paridhibhyo havirdhànam, parokthebhyo ràtrã ràtrãm eva yaj¤akratum anusaütanoti stenaü manas, ançtavàdinã vàk, atha kena somà gçhyante kena håyantà iti pçchet, çtaü vai satyaü hiraõyam çtenaiva satyena gçhyanta çtena håyante //MS_4,5.2// devebhyo vai manuùyebhyaþ svargàya lokàya yaj¤a àhriyate yad dhçde tveti tena devebhyas, yan manase tveti tena manuùyebhyas, yad àha dive tvà såryàya tveti tad anu yaj¤aü svargaü lokaü samàrohayati vi và etad yaj¤a÷ chidyate yasmai kam àhriyate tad dhy enam anu svargaü lokaü samàrohayati yad àha divi deveùu hotrà yacheti hotràbhir vai yaj¤aþ saütatas, hotràbhir eva yaj¤aü saütanoti // devebhyaþ pràtaryàvabhyo 'nubråhi // iti chandàüsi vai devàþ pràtaryàvàõas, chandobhyo và etad anuvàca àha purà vàcaþ pravaditoþ pràtaranuvàkam anvàha yajamànàyaiva vàcaü gçhõàti na và etarhi yajamàno hastà avanenikte yad apsumatãü prathamàm anvàha pràtaravanego và eùa yajamànasya yatra và ado 'paþ pariharanty adbhyo và etad yaj¤aü saüpràdàt, yad apsumatãü prathamàm anvàha, adbhyo và etad yaj¤aü punar àlabhate sarveùàü vai devànàü pràtaranuvàkas, àpaþ khalu vai vi÷ve devàs, yad apsumatãü prathamàm anvàha sarvà và etad devatà apnoti sarvà vya÷noti yathà vai sàmidhenãr evaü pràtaranuvàkas, àsàdya vai haviþ sàmidhenãr anvàhus, etat khalu và etarhi havir yat somas tasmàt somam upàvahçtyànvàha gàyatrãü ca saüpàdayati jagatãü ca tad dve chandasã ekaü chando 'bhisaüpàdayati bçhatãm, triùñubhaü ca kakubhaü ca tad dve chandasã ekaü chando 'bhisaüpàdayati bçhatãm anuùñubhaü ca païktiü ca tat ùañ chandàüsi, ekaü chando 'bhisaüpàdayati bçhatãm anuùñuppratipatkàni chandàüsi kuryàd yaj¤àvakãrõasya vàg và anuùñub vàcaivainaü bhiùajyati samayà triùñubhaü ca jagatãü cànubråyàt pa÷ukàmasya pa÷avo vai jagatã pa÷umàn bhavati sarvàõi chandàü÷y anvàha prajàpatir vai chandàüsi prajàpatim evàpnoti prajàpater và etad ukthaü yat pràtaranuvàkas, vyuùñàyàü purà såryasyodetor anubråyàt, eùa hi prajàpater lokaþ pavitraü vai pràtaranuvàkas, yajamànam evaitena punàti ÷atam anubråyàd àyuþkàmasya ÷atàyur vai puruùaþ ÷atavãryas, àyur eva vãryam àpnoti sapta ca ÷atàni viü÷atiü cànubråyàt pa÷ukàmasya, etàvanti vai saüvatsarasyàhoràtràõi saüvatsareõaivàsmai pa÷ån avarunddhe sahasram anubråyàt svargakàmasya yàvad vai sahasraü tàvad ite 'sau lokaþ svargasya lokasya samaùñyai, aparimità anvàha, aparimitasyàvaruddhyai païktyà paridadhàti, uttaram eva yaj¤akratum abhigçhõàti //MS_4,5.3// yaj¤asya và etàþ pannejanãþ puüsàm agnãt strãõàü neùñà yad agnãn neùñur upastham àsãdati mithunaü và etat saübhavatas, yat tarhy apa upapravartayati tasminn eva mithune reto dadhàti patny upapravartayati patnyà hi prajàþ prajàyante, åruõopapravartayati, åruü hy anu prajàþ prajàyante dakùiõenoruõopapravartayati dakùiõaü hy úrum anu prajàþ prajàyante, antarata upapravartayati, antarato hi prajàþ prajàyante yad dakùiõà pravartayet pitçloka enà nidhuvet, atha yad udãcãr upapravartayati manuùyalokam evainà upaprajanayati pràjàpatyo và udgàtà saük÷àpyamàno và udgàtà patnyà retà àdatte yad àha vàmã te saüdç÷i vi÷vaü reto dheùãyeti tathà ha nàdatte dvàda÷e stotra upapravartayati dvàda÷a màsàþ saüvatsaras, dvàda÷àgniùñome stotràõi, àpaþ ÷àntis, yat tarhy apa upapravartayati ÷amayaty eva devasya tvà savituþ prasava iti savitçprasåta evainam àdatte, a÷vinor bàhubhyàm iti, a÷vinau vai devànàm adhvaryå påùõo hastàbhyàm iti devatàbhir eva gràvàsãti ràte hy eùa devebhyaþ somam adhvarakçd devebhyà iti, advaraü hy eùa devebhyaþ karoti, indràya tvà suùuttamaü madhumantaü payasvantam iti, aindro hi yaj¤as, indraü khalu và etarhy anyà devatà anu, indràya tvà vasumate rudravatà iti vasava÷ ca hy enam etarhi rudrà÷ cànu, indràya tvàdityavatà iti, àdityà hy enam etarhy anu, agnaye tvà ràyaspoùada iti, agnir vai sarvà devatàs, età hy enam etarhi devatà anu viùõave tveti viùõur hi yaj¤as, vyàno và upàü÷usavanaþ prajà aü÷avas, vyànaü và etat prajàsu dadhàti ÷vàtràþ stha vçtraturà iti, eùa và apàü somapãthas, etaü vai vi÷vàmitro 'pàü somapãthaü vidàücakàra tasmai sindhavo dhokùam anamanta, apàü và eùa somapãthas, apo và etat somapãthena samardhayati yo và apàü somapãthaü veda na ha và àsv àrtim àrchati karoty àsu vãryam, yat te soma divi jyotir iti somo vai vàjas tasya candramàs tçtãyam ayaü yaþ pavate sa tçtãyam, yena yajante sa tçtãyam, garbhàn amunà dàdhàra pràõàn anena yachati, ayaü yaþ pavate 'nnam anena dàdhàra yena yajante tasya vai vàjasya satyaü vàjinam annaü vàjinam, dakùiõà vàjinam, tà và asyaitat tanvaþ saübhçtya taü sarvaü satanuü bhåtam àpyàyayanti vajro vai gràvà hanå adhiùavaõe kråram iva và etad yaj¤e kriyate yad àha dhiùaõe ãóite ãóethàm iti ÷amayaty eva //MS_4,5.4// vasatãvarãbhiþ somam àpyàyayanti na hi somena soma àpyàyate, adbhir hi soma àpyàyate nigràbhyàbhir upàü÷um ato hãtare somà gçhyante pràõo và upàü÷us, aïgànãtare grahàs, yad anyata àpyàyayeyuþ pràõena yaj¤aü vichindyus, aùñau kçtvaþ pràtar abhiùuõoti, aùñàkùarà gàyatrã gàyatrãü và etat pràtaþsavane vyàyàtayanti devà÷ ca và asurà÷ càspardhanta te devà upàü÷au yaj¤aü saüsthàpyam apa÷yan, tam upàü÷au samasthàpayan, tad upàü÷à eva yaj¤aþ saüsthàpyas, aùñau kçtvaþ pràtar abhiùuõoti, aùñàkùarà gàyatrã gàyatrãm evàpnoti yad ekàda÷a triùñubhaü tena yad dvàda÷a jagatãü tena trir vigçhõàti trãõi vai savanàni savanàny evàpnoti, etad và upàü÷au yaj¤aü samatiùñhipan, tena saüsthitenàriùñena bhåtena pracaranti trir vigçhõàti trayo hãme pràõàþ pràõo 'pàno vyànas, atho trayo và ime lokàs, imàn eva lokàn àpnoti, asau và upàü÷us, antarikùam antaryàmas, iyam upayàmas, yad upayàmagçhãtà gçhyante, anayà và etad gçhyante tad askannà và ete, anayà hi gçhyante yat sthàlyà gçhyante, anayà và etad gçhyante, asyà và eùàdhikriyate tad askannà và ete, anayà hi gçhyante yad dàrumayeõa gçhyante, anayà và etad gçhyante, iyaü hi vanaspatãnàü yonis tad askannà và ete, anayà hi gçhyante, eùa te yonir iti sàdayati, iyaü vai somasya yonis, asyàþ somo 'dhi jàyate sva evainaü yonau dadhàti, iyaü vai devapàtram, tad ya evaü veda pra vasãyasaþ pàtram àpnoti bràmaõaü tu pàtre na mãmàüseta yaþ pàtriya iva syàt, anupayàmagçhãto gçhyate, anupayàmagçhãtaü hi prajàþ pràõam upajãvanti, apavitrapåto gçhyate, apavitrapåtaü hi prajàþ pràõam upajãvanti, asanno håyate, asannaü hi prajàþ pràõam upajãvanti pavitrapåtà và anye somàs, atha và eùa vàkpåto yad upàü÷us tasmàd vàcaspataye pavasvety àha vàkpåto hy eùas, aü÷ubhiþ pàvayati pràõà và aü÷avaþ pràõair evainaü pàvayati dvàbhyàüdvàbhyàü pàvayati dvaudvau hãme pràõàs, devo devànàü pavitram asãti yat svit somaü somena punàti svàükçto 'sãti pràõam eva svam akçta manas tvàùñv iti manasaiva pràõam àpnoti svàhà tvà subhava såryàyeti såryadevatyà hi sarve somà håyante, atho atra vai devànàü priyàs tanvas tà evàvarunddhe devebhyas tvà marãcipebhyà iti ra÷mayo vai devà marãcipàþ paridhayo ra÷mayas, asà àditya àhavanãyas tàn eva prãõàti, årdhvas tiùñhan juhoti, årdhvo hi tiùñhan vãryavattaras, yaü dviùyàt tasya jihmas tiùñhan juhuyàt pràõàn asya vlinàti vihvàruko bhavati yady abhicared à tamitos tiùñhet, agnir àhutim abhitvaramàõas tàjag anugachati yadi kàmayeta varùet parjanyà iti parimçjyordhvam unmçjyàt, oùadhãbhyo và eùo 'muto varùati, oùadhãr eva nedãyo vçùñyà akar yadi kàmayeta varùet parjanyà iti parimçjyàvàcãnam avamçjyàt, vai÷vànareõaiva vçùñim api hanti nàpidheyas, yad apidadhyàt pràõam asyàpidadhyàt pramàyukaþ syàt, yaü dviùyàt tasyàpidadhyàt pràõam evàsyàpidadhàti yady abhicaret // idam aham amuùyàmuùyàyaõasya pràõam apidadhàmi // ity apidadhyàt pràõam evàsyàpidadhàti // \\ idam aham amuùyàmuùyàyaõasya pràõe sàdayàmi // ity abhicarant sàdayet pràõa evàsya sàdayati pramàyuko bhavati pràõàya tvety anabhicarant sàdayet //MS_4,5.5// pavitraü vitanvanti pràõàpànayor vidhçtyai, upayàmagçhãto gçhyate, apànena vai pràõo dhçtaþ pràõasya dhçtyai, antarikùaü và antaryàmas, antarikùam imàþ prajàs, yad etad pàtraü sådavat sàdayati prajàsv eva rasaü dadhàti devà÷ ca và asurà÷ càspardhanta te devà upàü÷um apa÷yan, tam agçhõata taü purà stotràt purà ÷astràd dhotum upodatiùñhan, te 'surà acikayus, juhvati và iti te vajram àdàyàbhyapatan, te devà antaryàmam apa÷yan, tam agçhõata tenàsuràn ebhyo lokebhyo 'ntaradadhata tato devà abhavan paràsuràs tad ya evaü vidvàn antaryàmaü gçhõãte 'ntaryàmenaiva bhràtçvyam ebhyo lokebhyo 'ntardhatte bhavaty àtmanà paràsya bhràtçvyo bhavati pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavanas, yad eùa gràvàntaraite pàtre sàdyate pràõàpànayor vidhçtyai yo và età ãjate yenaitau vidhçtà eùa vàva sa upàü÷usavano gràvà pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavanas, yad ete pàtre etaü gràvàõam à tçtãyàt savanàn na jahãtas tasmàt suptasya sarvàõy anyàni ÷rotràõy apakràmanti pràõàpànau tv enaü na jahãtas, atha yat punar ardayati tasmàt suptvà punaþ prabudhyante pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavanas, yad ete pàtre etaü gràvàõam à tçtãyàt savanàn na jahãtas tasmàt pakùiõo viyatya pakùàn ãrayanto nàvapadyante, atha yat punar ardayati tasmàt punar abhyàyuvate pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavanas, yad ete pàtre punaþ prayujyete tasmàd imau dvà adhastàt pràõau ghnanti và etat somaü yad abhiùuõvanti, advaryuþ prathamo 'bhiùuõoti vyardhuko bhavati yatra målaü tad abhiùutyas, etad và asya videvatamam, tathà hàvyardhuko ha bhavati yo vai devakùetraü vidvàü samarpayaty àrtim àrchati pàtràõi vàva devakùetram, yatra và agre 'dhvaryuþ somaü juhoti tad enaü devatàþ pratyàsate, iha no paramà ha riùyatãti yat tato 'nyatra juhuyàd yad asya svaü tad anyebhyaþ prayachet, asvo ha bhavati, etad và adhvaryoþ svaü yad à÷ràvayati yad à÷ràvyàhutvà pracyaveta yad asya svaü tasmàt pracyaveta, asvo ha bhavati, etad và adhvaryoþ svaü yad vàyavyam, yad vàyavyam anàlabhyà÷ràvayed yad asya svaü tasmàc chidyeta, asvo ha bhavati tad ya evaü vidvàn à÷ràvya hutvà vàhutvà và pracyavate bahv asya svaü bhavati na svàc chidyate vàyavyam àlabhyà÷ràvayati svavàn eva bhavati //MS_4,5.6// brahmavàdino vadanti kiü tad yaj¤e kriyate yasmàd dhastàdànà anye pa÷avo mukhàdànà anya iti yad upàü÷ur hastena gçhyate tasmàn markañaþ puruùo hastã te hastàdànàs, mukhaü vai vàyavyam, yad vàyavye netare grahà gçhyante tasmàd itare pa÷avo mukhàdànàs, brahmavàdino vadanti kiü tad yaj¤e kriyate yasmàt sadyo jàtàþ pa÷avaþ pratitiùñhanti saüvatsare puruùà iti, upàü÷vantaryàmau và anv anye pa÷avaþ puruùas tvai yaj¤ena saümitaþ pràõàpànau và upàü÷vantaryàmau yad etau grahà asannau håyete tasmàt sadyo jàtàþ pa÷avaþ pratitiùñhanti saüvatsaro và agniùñomas, dvàda÷a màsàþ saüvatsaras, yad eta itare grahàþ sàdyante tasmàt puruùo jàtaþ saüvatsare pratitiùñhati yat te somàdàbhyaü nàma jàgçvãti, eùa vai somasya somapãthaþ somaü và etat somapãthena samardhayati yo vai somasya somapãthaü veda na somapãthàc chidyate somo và imà di÷o 'bhyakàmayata pràg apàg andharàg udag iti, àbhir enaü digbhiþ samåhati, àbhiþ samardhayati kàmam enaü gamayati kàmaü ha gachati kàmukà enaü striyo bhavanti yàü kàmayeta tàü tarhi manasà dhyàyet sà hainaü kàmayate, amba nismareti smareti và etad àha sam arir vidàm iti sam anena vitsveti và etad àha catvàro vai pç÷neþ stanà àsan, tatas tribhir devebhyo 'duhat ku÷ãbhir eko 'nunaddha àsãt taü và indra evàpa÷yat tenendràyaivàduhat tad và asya kau÷ikatvam, yad àha // bràhmaõa kau÷ikà iva // iti catur nigràbham upaiti catvàri vai payàüsi yàvad eva payas tad àpnoti triþ saübharati tasmàd etasyàü trayo bhàgàþ pràtar madhyaüdine sàyam, catur nigràbham upaiti triþ saübharati tat sapta saptapadà ÷akvarã ÷àkvaràþ pa÷avaþ pa÷ån evàvarunddhe nava kçtvo nigràbham upaiti triþ saübharati tad dvàda÷a dvàda÷a màsàþ saüvatsaras, dvàda÷àgniùñome stotràõi, eùà yaj¤asya màtrà svarbhànur và àsuraþ såryaü tamasàvidhyat tasya devàs tamo 'pàghnan yat prathamaü tamo 'pàghnant sàviþ kçùõàbhavat, yad dvitãyaü sà lohinã yat tçtãyaü sà balakùã sa svena råpeõa niramucyata yad balakùaþ pavitraü bhavati tataþ ÷ukro gçhyate yajamànasya và etat pavitram, yajamànam evaitena punàti, amotaü syàt, àtmana evainad akçta yad anyatrotam apavitram, tad yajamànasya //MS_4,5.7// \\ vàg và aindravàyavaþ sà vai vàg ekadhàvadadyàvadavyàvçttàsãt sa indro 'bravãt, mahyam atràpi somaü gçhõãtàhaü va etàü vàcaü vyàvartayiùyàmãti sa vai vàcaiva vàcaü vyàvartayat, yad aindravàyavo gçhyate vàco vyàvçttyai vàyave prathamaü gçhõàti vàyava uttamaü madhyata indràya, indriyeõa và iyaü vàï madhyato vidhçtà, indriyavatãü vàcaü vadati ya evaü veda devà vai somam ajighàüsan, taü nà÷aknuvan hantum, vàyur hy asminn antaràsãt pràõas taü devà apà÷àsus, upa nà àvartasveti so 'bravãt, bhàgo me 'stv iti vçõãùvety abruvan, so 'bravãt, maddevatyàny eva pàtràõy àsann iti tasmàd apaturãyaü vàyoþ pàtram atha vàyavyàny ucyante tato vai devàþ somam aghnan, sa hato 'påyat tasmàd devà udabãbhatsanta sa vàyur abravãt, ahaü va etaü somaü svadayiùyàmi bhàgo me 'stv iti vçõãùvety abruvan, so 'bravãt, madagrà eva grahà gçhyàntà iti taü vàyur madhyato vyavàñ tam asvadyat tasmàd vàyvagrà grahà gçhyante tasmàd u ÷uktaü pravàte viùajanti devà vai pràtaþsavanam udyamaü nà÷aknuvan, tçtãyasavane tarhi vàyur àsãt taü devàþ pràtaþsavanam abhiparyauhan, tena pràtaþsavanam udayachanta yad aindravàyavaþ pràtaþsavane gçhyate pràõo vai vàyuþ pràõena va etan mukhato yaj¤am udyachante devà vai vçtram ajighàüsan, sa mitro 'bravãt, mitro 'ham asmi nàhaü haniùyàmãti te 'bruvan jahy eveti so 'bravãt, bhàgo me 'stv iti vçõãùvety abruvan, so 'bravãt payasaiva me somaü ÷rãõàn iti tasmàt pa÷avo 'pàkràman mitraþ sann adruhà iti pa÷åõàü hi payas, yan maitràvaruõaü payasà ÷rãõàti pa÷ubhir evainaü samya¤caü dadhàti yan maitràvaruõaü payasà ÷rãõàti dvidevatyatvàya ya¤ ÷ãtam, tena maitram, yat taptam, tena vàruõam, brahma vai mitraþ kùatraü varuõas, brahmaõi ca và etat kùatre ca payo dadhàti tasmàd brahma ca kùatraü ca payasvitame pa¤ca vai bràhmaõasya devatà agniþ somaþ savità bçhaspatiþ sarasvatã tasmàd bràhmaõam anye manuùyà upadhàvanti, etasya hi bhåyiùñhà devatàs tàsàü tisro 'vàntaraü ÷rotriyasyàgnir bçhaspatiþ sarasvatã tasmठ÷rotriyam a÷rotriyà upadhàvanti, etasya hy avàntaraü bhåyiùñhà devatàs tà maitràvaruõaü prati nyàgachanti yan maitràvaruõaü payasà ÷rãõàti tàsv eva payo dadhàti nànà vai purà mitràvaruõàbhyàü somà agçhõan, tàþ prajà anyànyasyàþ parihàyam àdadata tato mitràvaruõàbhyàü saha somam agçhõan, tato và akalpata yan maitràvaruõaü payasà ÷rãõàti mitreõa và etad varuõaü kalpayati varuõena mitram, mitraü vai vçtraü jaghnivàüsaü varuõo 'gçhõàt sa deveùv anàthata te 'bruvan varuõe nàthasveti sa varuõe 'nàthata so 'bravãt, bhàgo me 'stv iti vçõãùvety abruvan, so 'bravãt sahaiva nau payasà somaü ÷rãõàn iti yan maitràvaruõaü payasà ÷rãõàti yajamànasya nirvaruõatvàya yady enaü bhràtçvyo 'tãva syàd aïgulyàïguùñham avagçhõãyàt, yady anv aïguùñhenàïgulim // \\ \\ yo no mitràvaruõà abhidàsàt sapatno bhràtçvya utpipãte bçhaspate / idam ahaü tam adharaü pàdayàmi yathàham uttama÷ cetayàni // iti, uttamo ha cetayati //MS_4,5.8// devà vai sattram àsata kurukùetre 'gnir makho vàyur indras te 'bruvan yatamo naþ prathama çdhnavat tan naþ saheti teùàü vai makha àrdhnot tan nyakàmayata tan na samasçjata tad asya pràsahàditsanta sa ita eva tisro 'janayata, ito dhanus tat tisçõàü ca dhanvana÷ ca janma sa pratidhàyàpàkràmat tan nàbhyadhçùõuvat sa dhanvàrtiü pratiùkabhyàtiùñhat sa indro vamrãr abravãt, etàü jyàm apyatteti tà abruvan, abhimçtàyàü và asyàü na ÷akùyàmo jãvitum, bhàgo no 'stv iti so 'bravãt, rasam evàsyà upajãvàtheti tasmàd etàþ ÷uùkàd àrdram uddihanti rasaü hy asyà upajãvanti tà vai jyàm apyàdan, tasya dhanvàrtir udardya ÷iro 'chinat sa samràó abhavat, athetaraü tredhà vyagçhõatàgniþ pårvàrdham indro madhyaü vàyur jaghanàrdham, tasmàd àgneyaü pràtaþsavanam aindraü màdhyaüdinaü savanaü vai÷vadevaü tçtãyasavanam, vàyur hi vi÷ve devàþ pràõàpànau và upàü÷vantaryàmau vyàna upàü÷usavanas, vàg aindravàyavas, dakùakratå maitràvaruõas, à÷vinaþ ÷rotram, cakùuùã ÷ukràmanthinau, àtmàgràyaõas, aïgàny ukthyàs àyur dhruvaþ stanà çtupàtre mårdhà droõakala÷aþ kukùã kala÷au hanå adhiùavaõe jihvàdhiùavaõam, gràvàõo dantàs, akùàþ paridhayas, nàsikottaravediþ ÷ikhà yåpaþ ÷iro havirdhànam, pçùñham àgnãdhram udaraü sadas, yad antar udare tad dhiùõyàþ pàõã àgnãdhra÷ ca màrjàlãya÷ ca pàrùõã gàrhapatyaþ pratiùñhà vedis, eùa vai prajàpatiþ pàtrãyaþ sa ha tvà enaü veda ya evaü veda //MS_4,5.9// \\ \\ \\ \\ \\ @<[Page IV,78]>@ navaite pràtar grahà gçhyante, ime và ete gçhyante nava pràõàs, à÷vino da÷amo gçhyate vyàno và eùa gçhyate nàbhir eva da÷amo gçhyate tçtãyo håyate tçtãyo hy ayaü pràõaþ pràõànàü saütatyai sarve và ete grahàþ stotravantaþ ÷astravanto nidànavantas, nidànavàn bhavati ya evaü veda hotà và adya pràtar upàü÷um ayajat tenaita ukthavantas, atha yaü hotà tåùõãü÷aüsaü ÷aüsati tenaivaita ukthavantas, navaite pràtar grahà gçhyante navabhir bahiùpavamàne stuvate tair ete sàmanvantas, hiükàreõà÷vinaþ sàmanvàn aindravàyaveõaindravàyavas, maitràvaruõena maitràvaruõas, aindreõa ÷ukràmanthinau vai÷vadevenàgrayaõas, ukthàyokthyo gçhyate, ukthàya dhruvaþ saütatyà aindràgnaþ saütatyai mrutvatãyàs, adhvaryur juhoti hotà vaùañkaroti pràõàn và etat pradhattas, yena mantreõàdhvaryuþ prayachati tena hotà pratigçhõàti pràõànàü gopãthàya prajàpatir vai svayaü hotàsãt so 'tàmyat taü devà dvidevatyair abhyadhàvan pràõà vai dvidevatyàs, yad adhvaryur dvidevatyàn hutvà kùipraü hotàram abhyàdravati pràõair và etad dhotàram abhidhinoti vaùañkàrevaùañkàre vai hotà pràõasyàntaü gachati pràõà vai dvidevatyàs, yad adhvaryur dvidevatyàn hutvà kùipraü hotàram abhyàdravati pràõair và etad dhotàram abhidhinoti pràõà vai dvidevatyàþ pa÷avà ióà yad dvidevatyàn abhakùayitveóàm upahvayeta pa÷ubhiþ pràõàn antariyàt, atha yad dvidevatyàn bhakùayitveóàm upahvayate pràõàn và etad àtman dhitvàtha pa÷ån upahvayate, indriyaü vai somaþ pa÷ava indriyam, yat somaü bhakùayati, indriyam evàtmandhatte sarvata à÷vinaü parihàraü bhakùayati tasmàt sarvà di÷aþ ÷çõoti //MS_4,6.1// \\ @<[Page IV,79]>@ yad vai pàtraü riktam anunmuktaü tad anu rakùàüsi yaj¤am avayanti yad aindravàyave puroóà÷am avadadhàti maitràvaruõe payasyàm à÷vine dhànàm ariktatvàya vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhate yad etàni pàtràõy à tçtãyàt savanàt pari÷ere yaj¤asya saütatyà avichedàya vàyavyàyàü ÷asyamànàyàü pàtràõi vimu¤cati pràõo vai vàyuþ pràõena yaj¤aþ saütataþ pràõenaiva yaj¤aü saütanoti // ekayà ca da÷abhi÷ ca svabhåte dvàbhyàm iùñaye viü÷atyà ca tisçbhi÷ ca vahase triü÷atà ca niyudbhir vàya iha tà vimu¤ca // ity àha vimuktyà eva, avagataü và adhvaryupàtram, niruddhaü pratiprasthànam, yadi kàmayeta yo bahis taü gràme kuryàü yo gràme taü bahir iti // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyà vi÷o niråhàmi // ity adhvaryupàtraü niruhya // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i sàdayàmi // iti pràtiprasthànaü sàdayet, yo bahis taü gràme karoti yo gràme taü bahis, adhvaryupàtraü vai yajamànasya pàtram, pratiprasthànaü bhràtçvyasya yadi kàmayeta samàvadvãryam enaü bhràtçvyeõa kuryàm iti prabàhug gçhõãyàtàü prabàhuk sàdayetàü prabàhug juhuyàtàm, samàvadvãryam evainaü bhràtçvyeõa karoti, adhvaryupàtraü vai pàtram, pàpãyaþ pratiprasthànam, yadi kàmayeta pàpavasãyasaü syàd iti pårvo gçhõãyàt pårvaþ sàdayet pårvo juhuyàt, etena vai vipåjanaþ sauràkiþ pàpavasãyasaü cakàra tat pàpavasãyasam evaitena karoti yaj¤asya vai sçùñasya ÷iro 'chidyata tasmai devàþ pràya÷cittim aichan, atha và etau tarhi devànàü bhiùajà àstàm a÷vinà asomapau tà upàdhàvan yathà bhiùajam upadhàvanty evam idaü yaj¤asya ÷iraþ pratidhattam iti tà abråtàm, bhàgo nà astv iti vçõàthàm ity abruvan, tà abråtàm, grahaü nau gçhõantu somapãtham a÷navàvahà iti tad và a÷vinau pratyadhattàm, tasmàd à÷vinãbhir abhiùñuvanti, a÷vinau hi pratyadhattàm, tau vai bahiùpavamànenaiva pàvayitvà tàbhyàü påtàbhyàü yaj¤iyàbhyàü bhåtàbhyàü graham agçhõan, tasmàd bahiùpavamàne stuta à÷vinau gçhyete tasmàd bràhmaõena bahiùpavamànam abhisçpyam, pavitraü hi tat tasmàd yaü dviùyàt taü paribàdheta tad vai bheùajaü tredhà vinyadadhus, agnau tçtãyam, bràhmaõe tçtãyam apsu tçtãyam, tad ya evaü vidvàn agner ante bràhmaõàya procyàpsu bheùajaü karoti samardhukaü ha bhavati yàvad dhi bheùajaü tat kriyate vàstuhàni và etat pàtràõi bhavanti yad grahàn gçhãtvà bahiùpavamànaü sarpanti vaiùõavya çcà punar etya saümç÷ati viùõur vai yaj¤as, viùõunaivainàni yaj¤ena svargaü lokaü samàrohayati //MS_4,6.2// prajàpater và ete cakùuùã ya¤ ÷ukràmanthinau, asà àdityaþ ÷ukras, candramà manthã tasya vai prajàpateþ savyaü cakùur a÷vayat tato ye stokà avàpadyanta tair idaü varùati, ekaviü÷atir vai te 'vapedus tàn vàyur amuto visçjati prajànàü këptyai tasya yà kanãnikà paràpatat sa yavo 'bhavat, yan manthinaü saktubhiþ ÷rãõàti cakùur evàsya saübhàvayati mithunaü vai soma÷ ca saktava÷ ca yan manthinaü saktubhiþ ÷rãõàti mithunatvàya, àrtaü và etat pàtraü yan manthipàtram, yaü dviùyàd çtvijàü tasmai haret, àrtim àrchati ùaõóàmarkau và asuràõàü purohità àstàm, tàn devà nà÷aknuvan hantum, bràhmaõavanto hy àsan, tau devà apà÷àsus, upa nà àvartethàm iti tà abråtàm, bhàgo nà astv iti vçõàthàm ity abruvan, tà etau ÷ukràmanthinà avçõàtàm, te devà amanyanta yad imà asuryau somau hoùyàmas tad anv asurà àbhaviùyanti yan na hoùyàmas tad anv àbhaviùyantãti tà apanudyàthendràyàjuhuvus tasmàd età anyadevatyau gçhyete athendràya håyete apanuttau ùaõóàmarkau saha tena yaü dviùma iti ùaõóàmarkayor evainaü sahàpanodenàpanudate // àyuþ pàhi prajàü pàhy amuùya vãratàü pàhi // iti sàdayed yo 'sya priyaþ syàt tasya ÷ukraü vai prati ràùñraü manthinaü niruddhaü mathyatà iti hy etad ràùñram àhur yan niruddhaü bhavati yadi kàmayeta yo bahis taü gràme kuryàü yo gràme taü bahir iti // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyà vi÷o niråhàmi // iti ÷ukrapàtraü niruhya // idam aham amum àmuùyàyaõam amuùyàþ putram amuùyàü vi÷i sàdayàmi // iti manthipàtraü sàdayet, yo bahis taü gràme karoti yo gràme taü bahis, àrtaü và etat pàtraü yan manthipàtram, ya¤ ÷ukrapàtraü punaþ prayujyate tasmàd ime samàvadvãrye tasmàd àbhyàü samàvat pa÷yati, asau và àdityaþ ÷ukra÷ candramà manthã yad apidhàya prà¤cà itas tasmàd etau prà¤cau yantau na pa÷yanti, atha yad anapidhàya pratya¤cau tiùñhantau juhutas tasmàt pratya¤cau yantau pa÷yanti yad apidhàya prà¤cà itas tasmàt paràï pràõas, atha yad anapidhàya pratya¤cau tiùñhantu juhutas tasmàt punar apànas, yad apidhàya prà¤cà itas tasmàt parà¤co garbhà dhãyante, atha yad anapidhàya pratya¤cau tiùñhantau juhutas tasmàt pratya¤caþ prajàyante cakùuùã vai ÷ukràmanthinau nàsikottaravedis, yad aïguùñhàbhyàm àkramete cakùuùã và etat pradhattas, atha yad upariùñàd àkramete tasmàd ime upariùñàc cakùuùã tutho 'si janadhàyàs, devàs tvà ÷ukrapàþ praõayantv iti yà atrãþ prajàs tàsàm eùa yonis tà etam anuprajàyante tutho 'si janadhàyàs, devàs tvà manthipàþ praõayantv iti yà àdyàþ prajàs tàsàm eùa yonis tà etam anuprajàyante, ubhayãr eva prajàþ prajanayaty atrã÷ càdyà÷ ca ÷ukram anvàrabhante tejo vai ÷ukro brahmavarcasam, teja eva brahmavarcasam anvàrabhante, indreõa manyunà yujeti ÷ukreõa pariyanti manyunà vai yujendro 'suràn avàbàdhata manyunà và etad yujà yajamàno bhràtçvyam avabàdhate saüjagmànau divà pçthivyety aratnã saüdhatte, imàni và etat saüdhatte yat pàtre saüdadhyàtàm, nedam antarà syàt, atha yad aratnã saüdhattas tasmàd idam antarà cakùuùor vidhçtyai pumàüsaü garbham àdhattaü gavãnyor iti tad anu strãùvo yajamànasya gàvo bhavanti vãraü patnã janayati ÷ukrasyàdhiùñhànam asi manthino 'dhiùñhànam asãti ÷akalau pràsyataþ samid và eùaitayos, atho àhutãnàü pratiùñhityai nirastaþ ùaõóas, nirasto markaþ saha tena yaü dviùma iti ÷akalau nirasyatas, etàvàül loko yàvad uddhatam, yàvàn eva lokas tasmàd yajamàno bhràtçvyaü nirbhajati ÷rãõanty anyànt somàn nànyàn, tat somànàü mithunam, yठ÷rãõanti tàn anuvarùati yàn na ÷rãõanti tàn anuvãdhrati dàrumayàny anyàni pàtràõi mçnmayàny anyàni tat pàtràõàü mithunam, yo vai somasya ca pàtràõàü ca mithunaü veda mithunà enaü pa÷avà upatiùñhante //MS_4,6.3// prajàpatir và àgràyaõas, ye devà divy ekàda÷a stheti, etàvanto vai devà yàvanta eva devàs tebhyo gçhyate, àgràyaõaü vai gçhãtvà devàþ svargaü lokam àyan, apàsurà abhraü÷anta tato devà abhavan paràsuràs tad ya evaü vidvàn àgràyaõaü gçhõãte bhavaty àtmanà paràsya bhràtçvyo bhavati ya ànujàvaraþ syàt sa àgràyaõàgràn grahàn gçhõãta, agraü hy àgràyaõas, yady abhicaret // \\ \\ vidad yadi saramà rugõam adrer mahi pàthaþ pårvyaü sadhryak kaþ / agraü nayat supady akùaràõàm achà ravaü prahamà jànatã gàt // \\ iti purorucaü kuryàt, rujati haiva, atho vàg vai saramà vàcam evaiùàü vçïkte sarà và eùà yaj¤asya tasmàd yat kiüca pràcãnam àgràyaõàt tad upàü÷u caranti, atha và etad àgràyaõaü prati vàcaü visçjante yaj¤am evàptvà vacaü visçjante vàg vai devebhyo 'pàkràmat te devàs tåùõãü yaj¤am atanvata sà vàg amanyata, antar vai mà yaj¤àd yantãti sàgràyaõaü prati nyàdravat tasmàd àgràyaõaü prati vàcaü visçjante hiükçtya vàcaü visçjante pràõo vai hiükàras, vàk pràõas tad vàca evaiùa yuktis trir hiükaroti tredhà hãyaü vàg vadati ÷anair uccair atha såccais, yàvaty eva vàk sàsya yujyate trayo vai pràjàpatyà çtvija udgàtà prastotà pratihartà te và asyaitarhy avçttà ayuktàs, yad dhiükaroti tenaivàsya te vçttà yuktà bhavanti vàk ca mana÷ càvadetàm ahaü ÷reyàn asmy ahaü ÷reyàn asmãti tau prajàpatiü pra÷nam aitàm, sà vàg abravãt, naiva mayà kiü canànabhyuditaü kriyatà iti, atha mano 'bravãt, naiva mayà kiü canànabhigataü kriyatà iti sa manase 'nvabravãt sà vàg abravãt, ahavyavàó evàhaü tubhyam asànãti tasmàd eùà prajàpataye 'havyavàñ tasmàd yat kiücopàü÷u kriyate tad àhuþ kçtam etat kriyatà iti prajàpataye hi kriyate dvàbhyàü dhàràbhyàü pràtaþsavane gçhõàti tisçbhyo màdhyaüdine savane catasçbhyas tçtãyasavane tan nava nava pràõàs, àtmàgràyaõaþ pràõàn evàtman dhatte vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhante ye devà divy ekàda÷a stha pçthivyàm adhy ekàda÷a sthàpsukùito mahinaikàda÷a stheti devatàbhir vai yaj¤aþ saütatas, devatàbhir eva yaj¤aü saütanoti prajàpatir và àgràyaõas, yat sarveùu savaneùv abhipraskandayati prajàpatir và etat prajà abhijighrati prajàpatir và àgràyaõas, yat sarveùu savaneùu gçhõàty àtmanaiva yaj¤aü saütanoti prajàpatir và àgràyaõas, yad eùo 'tiricyate tasmàt puruùaþ pa÷ånàü daviùñham eti, àgràyaõo vai gàyatryà vatsaras taü và etad à tçtãyàt savanàd abhipratidhàvati gàyatryà và ete loke sarve somà gçhyante tàü và etat sarvàõi savanàny abhipratidhàvanti, atha yat sthàlyà gçhãto vij¤àtasthàlyà hoùyantã3 dàrumayeõà3 iti tasmàd avij¤àtena garbheõa bhråõahà, atha yat sthàlãü ri¤canti na dàrumayam, tasmàt pumàn dàyàdaþ stry adàyàt, atha yat sthàlãü paràsyanti na dàrumayam, tasmàt striyaü jàtàü paràsyanti na pumàüsam atha striya evàtiricyante //MS_4,6.4// \\ \\ indro vai vçtràya vajram udayachat sa vajram udyataü dçùñvàbibhet so 'bravãt, asti và idaü tyasminn antar vãryam, tat te pradàsyàmi mà mà vadhãr iti tad và asmai pràyachat, yaj¤aü và asmai tat pràyachat pa÷ån ukthyam eva yad ukthyo gçhyate yaj¤asya ca pa÷ånàü càvaruddhyai, etàvàn vai yaj¤o yàvàn ukthyas, antaþ÷leùaõam evànye grahàþ plavo và eùa yaj¤asya yad ukthyas, yathà và idaü plavaü saünahya prasnàty evaü và etad ukthyam àlabhya prasnàti sa enam à yaj¤asyodçcaþ saüpàrayati, aïgàni và ukthyas, yaj¤asya saütatyai gçhyate tasmai tvà viùõave tveti viùõur vai yaj¤as, viùõunà yaj¤aþ saütatas, viùõunaiva yaj¤ena yaj¤aü saütanoti, etena và idam ukthàni saütatàni tasmàt puruùaþ snàvabhir anusaütataþ sada àlabhyàvanayati yaj¤aü và etat saütatya saüpràpyàvanayati cakùur vai ÷ukras, cakùur ukthyas, cakùur và etat purastàd dhriyate, atho yathedaü purastàt pa÷càt pa÷yann anvety evaü tat, atha yad ekaþ saüs tredhà kriyate tasmàd ekaþ ÷reùñhaþ pårvàrdhe 'vasyati yad etau grahau bhåyiùñhàþ somà anu håyante pàpavasãyasasya vyàvçttyai yad etat pàtraü bhåyiùñhàþ somà anvàyanti tasmàd ekaü ÷reùñhaü yantaü bahavaþ pa÷càd anuyanti pàtràõi và adhvaryuü puro viduhre, ukthàmadàni pa÷cà, aindryà sadà upacarati, àgneyyàgnãdhram, vaiùõavyà havirdhànam, yathàdevatam evainàny upacarati tathà hainaü na viduhre, antaràhavanãyaü ca havirdhànaü càdhvaryor lokas, antarà havirdhànaü ca sada÷ ca yajamànasya sadaþ sadasyànàm, yadi kàmayeta, adhvaryuü ya÷a çched iti, antaràhavanãyaü ca havirdhànaü càvanayet somo vai ya÷as, eùo 'dhvaryor lokas, adhvaryum eva ya÷asàrpayati yadi kàmayeta yajamànaü ya÷a çched iti, antarà havirdhànaü ca sada÷ càvanayet somo vai ya÷as, eùa yajamànasya lokas, yajamànam eva ya÷asàrpayati yadi kàmayeta sadasyàn ya÷a çched iti, antaþ sadasyàvanayet somo vai ya÷as, eùa sadasyànàü lokaþ sadayàn eva ya÷asàrpayati sada àlabhyàvanayati, aindraü vai sadas, aindràõy ukthàni, ukthànàü saütatyai, ukthànàm anapachedàya // \\ upayàmagçhãto 'si mitràvaruõàbhyàü tvà // iti gçhõàti pràtaþsavane maitràvaruõàya // indràya tvà // iti bràhmaõà¤÷aüsine // indràgnibhyàü tvà // ity achàvàkàya // upayàmagçhãto 'si, indràya tvendràya tvà // iti gçhõàti sarvebhyo màdhyaüdine savane // upayàmagçhãto 'si, indràvaruõàbhyàü tvà // iti gçhõàti tçtãyasavane maitràvaruõàya // indràbçhaspatibhyàü tvà // iti bràhmaõà¤÷aüsine // indràviùõubhyàü tvà ity achàvàkàya, evam asya yathokthaü yathàdevataü gçhãtà bhavanti //MS_4,6.5// àyur vai dhruvas tam uttamaü gçhõàti, uttamaü hy àyuþ sthàlyà gçhõàti, àyuùo dhçtyai pårõaü gçhõàti sarvam àyur eti pràõo vai gàyatrã, àyur dhruvas, yad eùa à tçtãyàt savanàt pari÷aye tasmàd yàvad àyus tàvàn pràõas, àyur vai dhruvas, yad agniùñomam àste, àyur evàptvà niþsarpati, àyur vai dhruvas, yat kevalaü juhuyàd àyuþ prajànàü pradadhyàt paridhànãyàyàü ÷asyamànàyàm avanayati sa hy antas, hotu÷ camase 'vanayati vai÷vadevo vai hotà vai÷vadevãr imàþ prajàþ sarvàsu và etat prajàsv àyur dadhàti janànàm ity àhuþ sarvàsàü và etat prajànàm àyuþ sarvàbhyaþ prajàbhyo gçhyate, ubhayatovai÷vànaro gçhyate, ubhayatovai÷vànaro hy ayaü pràõas, ayaü vàva vai÷vànaro yo 'yam avàï pràõas, yad eùa kevalà uttare havirdhàne sàdyate tasmàd eùo 'rdhabhàk pràõànàm ardhabhàjà itare hiraõye 'dhi sàdayed àyuþkàmasya, amçtaü vai hiraõyam àyur dhruvas, amçta evàsyàyur dadhàti, upopte 'nye grahàþ sàdyante 'nupopte dhruvas tasmàd asthnànye pa÷avaþ pratitiùñhanti màüsena puruùaþ pràõà và uparavàs, yad eta upopte grahàþ sàdyante sve và etad yonau sàdyante pårvàrdhe và ime mukhasya pràõàs, etat khalu vai havirdhànasya pårvàrdhaü yad dakùiõaü havirdhànam, tasmàd dakùiõe havirdhàne pràõà và eta itare grahàs, àyur dhruvas, nava vai pràõàs, àyur da÷amam, tasmàd eùa da÷amo gçhyate da÷amaü hy àyus, ràjaputro dhruvaü gopàyati sarvàsàü và etat prajànàm àyur gopàyati tasmàd ràjaputro vãryavattamas, yady abhicareta // \\ idam aham amuùyàmuùyàyaõasyàyuþ pravartayàmi // iti dhruvaü pravartayet, àyur evàsya pravartayati yat pravartayet sarvàsàü prajànàm àyuþ pravartayet, ÷uk prajà çchet, avartir yajamànaü gçhõãyàt kùodhuko 'dhvaryuþ syàt tad vyaïgya eva // dhruvaü tvà dhruvakùitim amum àsthànàc cyàvayàmi // iti, àsthànàd evainaü cyàvayati pramàyuko bhavati dhruvaü vai pracyavamànaü vi÷và bhåtànu pracyavante pra yajamàna àsthànàc cyavate tad abhimç÷yas, divi divyàn dçühàntarikùe antarikùyàn pçthivyàü pàrthivàn iti yathàsthàma và etat prajà dçühati sva àyatane yajamànam àyuùà và eùa vãryeõa vyçdhyate yasya dhruvaþ skandati, àyur vãryaü dhruvas tad abhimç÷yaþ // àyurdhà asi dhruva, àyur me dhehi // iti, àyur evàsmin dadhàti varo dakùiõà vareõaiva varaü spçõoti, àtmà hi varaþ putrasenasya ha vai bhaimasene dhruva upadadàsa taü ÷çõvànaþ sthairabrahmaõa çtenaibhyo lokebhya àpyàyayàücakàra // svàhà diva àpyàyasva // iti sa tçtãyaü babhåva // svàhàntarikùàd àpyàyasva // iti sa dvibhàgaü babhåva // svàhà pçthivyà àpyàyasva // iti sa pupåre tad çtenaivaibhyo lokebhyo dhruva àpyàyayitavyas, dvàda÷e stotre 'vanayati // dvàda÷a màsàþ saüvatsaraþ saüvatsaro yaj¤as, yaj¤aþ prajàpatiþ pràjàpatyaþ puruùas, yàvàn eva puruùas tasminn àyur dadhàti yat ståyamàne 'vanayed garbhàþ prapàdukàþ syus, ya¤ ÷asyamàne yuvànaþ pramãyeran ya¤ ÷aste bahiþ pràõàn dadhyàt sakç¤ ÷astàyàü madhyato 'vanãyas, madhyato và etat prajànàm àyur dadhàti // svayaübhår asi ÷reùñho ra÷miþ priyo devànàü saüsadanãyaþ // taü tvà subhava devà abhisaüvi÷antu // àyurdhà asi dhruva, àyur me dhehi // iti, àyur evàsmin dadhàti // varcodhà asi dhruva varco me dhehi // iti varca evàsmin dadhàti // iùo 'si tveùo 'si nçmõo 'si vrato 'si dakùo 'si tasya ta iùasya tveùasya nçmõasya vratasya dakùasya bhakùãya svasya càraõasya ca ÷ådrasya càryasya ca yathà tvaü såryàsi vi÷vadar÷ata evam ahaü vi÷vadar÷ato bhåyàsam // iti vi÷vadar÷ato ha bhavati, asau và àdityaþ svayaübhåþ ÷reùñho ra÷mis, yathaiùa svayam abhavad evaü svayaü bhavati ya evaü veda //MS_4,6.6// athaita çtugrahàþ saüvatsarasya và ete vidhçtyai gçhyante dvàda÷a màsàþ saüvatsaras tasmàd dvàda÷a çtugrahàs, madhu÷ ca màdhava÷ ca vàsantikà çtå asannà håyante, asannà hãma çtavas, nànyo'nyam abhiprapadyate yad anyo'nyam abhiprapadyeta çtà çtur abhãyàt, atha yad anyo'nyaþ prapadyate tasmàd idam çtà çtur anunihitàþ pariplavante, ubhayatomukham çtupàtram ubhayatomukhà hãma çtavas, na vai tad vidma yata çtånàü mukham, saha prathamaü gçhõàte sahottamam, saha yujyete saha vimucyete caturda÷a và etat kurutas, ati và etad recayatas, asti màsas trayoda÷as tam evaitenàptvàvarunddhe, çtubhyo vai prajàþ prajàyante yat ùaó çtunà catur çtubhis, çtubhyo vàvàsmà etac catuùpadaþ pa÷ån prajanayatas, atha yac catur çtubhir dvir çtunà, çtubhyo vàvàsmà etad dvipadaþ pa÷ån prajanayatas, yad dvir çtunà dvau hãmà çtå atha yad dve çtupàtre dvaudvau hãma çtavas, nànuyajati vai÷vànaro vaùañkàras, yad anuyajed vai÷vànaram çtuùv anvavasçjet, andho và idam àsãd avyàvçttam ahar àsãn na ràtris tad devà çtugrahair vyàvartayan yad çtugrahà gçhyante, ahoràtrayor vyàvçttyai saüvatsaro vai svargo lokas tasya và eta àkramà yad çtugrahàs, yad çtugrahà gçhyante svargasya lokasyàkràntyai //MS_4,6.7// \\ \\ \\ àdityà và ita uttamàþ svargaü lokam àyan, te và itaþ pratisaühitàþ purastàd evànyat sarvam, saüvatsaro vai svargo lokaþ saüvatsaram etau kalpayituü plàyete yad adhvaryå yad aindràgnam çtupàtreõa gçhõàti saüvatsaraü và etad anvàrabhate svargàya lokàya, atho jyotir upariùñàd dadhàti svargasya lokasya samaùñyai, asau và àdityaþ ÷ukraþ puruùo vai÷vadevas, ya¤ ÷ukrapàtreõa vai÷vadevaü gçhõàti tasmàt puruùa evàmuü pratyak sarve 'nye nya¤caþ pa÷avas, devà÷ ca và asurà÷ càspardhanta te devàþ pràtaþsavane vai÷vadeve yaj¤aü saüsthàpyam apa÷yan, taü pràtaþsavane samasthàpayan yad vai÷vadevaþ pràtaþsavane gçhyate pràtaþsavane và etad vai÷vadeve yaj¤aü saüsthàpayati tena saüsthitenàriùñena bhåtena pracaranti devà vai sarve pràtaþsavanam abhyàyachan nottaràbhyàü savanàbhyàm atiùñhanta yad vai÷vadevaþ pràtaþsavane håyate pràtaþsavane và etad vai÷vadeve devatàs tarpayanti tàs tçptà uttare savane abhisçjyamànà yanti vajro vai marutvatãyàs, vajra eva prathamas, apagårtir dvitãyaþ stçtir uttamas, vajro vai dhanus, dhanur eva prathamaþ pratihitir dvitãyas, visçùñas tçtãyas, cakriyau và ete yaj¤asya yan marutvatãyàs, akùo madhyamaþ pakùasã abhitas, marudbhir vai vãryeõendro vçtram ahan na çte marudbhyo '÷aknod vãryaü kartum, yan marutvatãyo graho gçhyate marutvatãyaü ÷asyate tena màdhyaüdinaü savanaü vãryavat kathaü savanàny çtumanti vettheti pçchet, çtugrahaiþ pràtaþsavanam çtumat, marutvatãyair màdhyaüdinaü savanam, sàvitreõa tçtãyasavanam, marutvatãyayoþ sannayor dakùiõà dãyante sve và etad yonau dakùiõà dãyante paridhayo và ete yaj¤asya yan marutvatãyàs tasmàn marutvatãyàn dakùiõà nàtidãyante yad atidadyàd yathà bahiùparidhi skannam evaü syàt, yadi kàmayeta vió ojãyasã syàd abalãyaþ kùatram iti yasyà marutvatãyaþ pårvo 'rdhaçcas tàü purorucaü kuryàt, vi÷aü và etad ojãyasãm akar abalãyaþ kùatram, yadi kàmayeta kùatram ojãyaþ syàd abalãyasã vió iti yasyà aindraþ pårvo 'rdhaçcas tàü purorucaü kuryàt kùatraü và etad ojãyo 'kar abalãyasãü vi÷am, jàmi và etad yaj¤e kriyate yan marutvatãyo graho gçhyate marutvatãyaü ÷asyate pa÷avo vai marutas, ajàmi pa÷avas tena tad ajàmy çtupàtram àlabhya pratigçhõàti, çtavo vai marutaþ saüvatsara çtavas, àyuþ saüvatsaras, àyuùi và etad adhvaryuþ ÷rayate vçtraü và eùa hanti yo marutvatãyàn grahàn gçhõãte màhendre sarve kàmàþ sarvàn và etat kàmàn àpnoti sarvàn vya÷noti, indro vai vçtram ahan, so 'nyàn devàn atyamanyata sa mahendro 'bhavat sa etam uddhàram udaharata vçtraü hatvà tad uddhàra eva, asyaiùa bhàga eva tasmàd ràjà saügràmaü jitvodàjam udajate ÷ukrapàtreõa màhendraü gçhõàti vadanti gràvàõas, vadanty aulåkhalàs, manthanty à÷iram indre và etad agrà àgate ghoùam akurvata, atho yajamàna eva tejo dadhati //MS_4,6.8// \\ \\ @<[Page IV,92]>@ etad và eùàbhyanåktà // aùñau putràso aditer ye jàtàs tanvas pari / devaü upa prait saptabhiþ parà màrtàõóam àsyat // iti, eùa vàva sa upàü÷usavano gràvà tasya và eùa somapãtho yad àdityaü mekùayanti // vivasvann àdityaiùa te somapãthaþ // iti somapãthenaivainaü samardhayati vyàno và upàü÷usavanaþ prajà àdityas, vyànaü và etat prajàsu dadhàti pa÷avo và àdityas, yad dadhnà madhyataþ ÷rãõàti madhyato và etat pa÷ånàü payo dadhàti, atha yat taptàtaïkyam, tasmàd àmà satã pakvaü duhe yadi kàmayeta varùet parjanyà iti // yà divyà vçùñis tayà tvà ÷rãõàmi // iti dadhnopariùñàd àdityaü ÷rãõãyàt pa÷avo và àdityaþ pa÷ubhya eùo 'muto varùati pa÷ån eva vçùñyàbhijigharti yadi kàmayeta garbhàþ ÷rãvyeyur iti, udgçhyàdityam avekùeta garbhà ha ÷revukà bhavanti ÷ukravatã vai pårve savane a÷ukraü tçtãyaü savanam, yad dvidevatyànàü saüsravàn avanayaty àgràyaõam abhipraskandayati tena tçtãyasavanaü ÷ukravat, devà asuràn hatvà mçtyor abibhayus te nàthaiùiõo nya¤canaiùiõa età devatà bhåyiùñhàþ pràvi÷an yad dvidevatyàn, tasmàd dvidevatyebhya àdityo nirgçhyate bçhatãbhyàü gçhõàti pa÷avo vai bçhatãþ prajà àdityas, etàvàül loko yàvad uddhatam, yat saüprasàrayitvà gçhõàti lokaü và etad annàdyaü yajamàno bhràtçvyasya vçïkte, atho imà eva prajà annàdyàyàvarunddhe yady asya bhràtçvyo yajeta bahirvedi tiùñhet tathà hainaü nàvarunddhe pa÷avo và àdityas, agnã rudras, agner etàs tanvo yad dhiùõyàs, yat saüprasàrayitvà gçhõàti rudràd và etat pa÷ån antardadhàti, apidhàyopa niùkràmati pa÷ånàü gopãthàya, àdityo vai dvidevatyànàm anuyàjas tasmàt tàn nànuyajati dvidevatyà và àdityasya prayàjàs tasmàt tàn nànuyajati pa÷avo và àdityas, agnã rudras, bràhmaõa upadraùñà yad ãkùamàõo juhuyàt pradhãyamànànàm eùàm upadraùñà syàt, anyatrekùamàõena hotavyam anupadraùñaiùàü bhavati //MS_4,6.9// \<÷ukravatã : FN emended. Ed.: ÷ukravatãr>\ \\ \\ gàyatro vai devànàü savità gàyatryà eùa loke somo gçhyate yad àgrayaõas tasmàd àgràyaõàt sàvitro nirgçhyate so 'da à tçtãyàt savanàt pari÷aye kriyamàõasyakriyamàõasya prasavàya, antarikùaü và antaryàmas, antarikùam imàþ prajàs, yad antaryàmapàtreõa sàvitraü gçhõàti savità và etat prajàþ prasuvati prajananàya, asanno håyate, asannà hãmàþ prajà nelayanti nànuyajati yad anuyajet sçùñiü prajànàü vichindyàt, atho samànapàtrau hy etau somau gçhyete tasmàn nànuyajati devà vai tçtãyasavanam udyamaü nà÷aknuvan pràtaþsavane tarhi savitàsãt taü devàs tçtãyasavanam abhiparyauhan, tena tçtãyasavanam udayachanta yat sàvitras tçtãyasavane gçhyate savitçprasåtà và etat tçtãyaü savanam udyachante sàvitrasya saüsrave vai÷vadevam abhigçhõàti vai÷vadevãr imàþ prajàþ savitçprasåtàþ khalu vai prajàþ prajàyante mano vai savità vai÷vadevãr imàþ prajàþ sarvàsu và etat prajàsu mano dadhàti, à÷ãrmataþ savanasya gçhõàti vai÷vadevatvàya su÷armàsi supratiùñhàna iti yat svit somaþ some pratitiùñhati bçhadukùe namà iti yad bçhad iti tena devebhyas, yan namà iti tena pitçbhyas, ukthabhàjo vai pitaro 'stomabhàjas, ukthàyaiùa gçhyate na stotràya yatra gçhyate ta¤ ÷asyate sva àyatatne //MS_4,7.1// \\ \\ ghçtasya yajati, eùa vai prathamo dhiùõyànàü yad àhavanãyas taü và etad agre vyàghàrayati, àgnàvaiùõavyà vyàghàrayati paràï và etarhi yaj¤as, agniþ sarvà devatàs, viùõur yaj¤as, devatà÷ caiva yaj¤aü càlabdha ghnanti và etat somaü yad abhiùuõvanti yat saumyaþ somaü và etat saübhàvayanti somam àpàyayanti, avadhiùur và etat somaü yad abhyasuùuvus, anustaraõã và eùà somasya yat saumyaþ pitãõàm anustaraõã tasmàt pitçmatyà yajati dakùiõà tiùñhan juhoti dakùiõà hi pitãõàm upasadàü và ete 'nuyàjàs, àgnàvaiùõavyà ghçtasya yajati saumyà somasya yà evàda upasatsu devatà ayàkùãt tà etat, amutra và eùa bhåtàya kriyate yad và etasya vyàrdhi yat pràmàyi tad asyàmuü lokaü gachati, atha påta evo¤÷iùyate pavitraü vai saumyas, yajamànam evaitena punàti sàmadevatyo vai somaþ somasya khalu vai saumyaþ sàmne và etad dhriyate // satrà ta etad yad u ta iha // iti paripa÷yati yo 'gatàsuþ sa paripa÷yati yo gatàsur na sa paripa÷yati yadi na paripa÷yed atha vadet // yan me mano yamaü gataü yad và me aparàgatam / ràj¤à somena tad vayam asmàsu dhàrayàmasi // hçdispçk kratuspçg varcodhà asi varco me dhehi // iti à÷iùam evà÷àste //MS_4,7.2// athaite 'tigràhyàs, devà vai somam agçhõata, atha và etàn indro 'gçhõãta so 'vet, na và aham imàn çte brahmaõaþ saviùyàmãti sa brahmopàdhàvat tàn brahmaõàsaghnot, brahma vai gàyatrã tasmàd gàyatrãbhir gçhyante yad evàdaþ param annàdyam anavaruddhaü tasyaite 'varuddhyai gçhyante ye và amã vairàjasya stobhà atiriktàs tair ete sàmanvantaþ sarve và eta aindràs, ya aindra aindraþ sas, asà àditya indraþ samànam agni÷ càsau càdityas, viràjo vai teja àgneyaþ ÷akvarãõàm aindras, revatãnàü sauryas, yatra pçùñhàni yujyeraüs tad etàn juhuyàt sàmnàü satejastvàya saü và etad yaj¤aþ pa÷càt stotreõa ca ÷astreõa càdhãyate yad atigràhyàþ pratyuttabdhyai cakriyau và ete yaj¤asya yat pçùñhàni, upastambhanam atigràhyàs tasmàt pràtaþsavane gçhyàþ pratyuttabdhyai yad àgneyas tejas tenàvarunddhe yad aindra indriyaü tena yat sauryo rucaü tena trivçd vàvàsmà etat samçddhaü brahmavarcasaü dadhàti tejo và agnir indriyam indro brahmavarcasam asà àdityas tejasà ca vàvàsmà etad brahmavarcasena cobhayata indriyaü parigçhõàti // agne÷ ca tvà brahmaõa÷ ca tejasà juhomi tejodàm, tejo mà mà hàsãt, màhaü tejo hàsiùam, svàhà, indrasya ca tvà kùatrasya caujasà juhomy ojodàm ojo mà mà hàsãt, màham ojo hàsiùam, svàhà såryasya ca tvauùadhãnàü ca varcasà juhomi varcodàm, varco mà mà hàsãt, màhaü varco hàsiùam, svàhà, agna àyuþkàràyuùmàüs tvaü tejasvàn deveùv edhi, àyuùmantaü màü tejasvantaü manuùyeùu kuru, indraujaskàraujasvàüs tvaü sahasvàn deveùv edhi, ojasvantaü màü sahasvantaü manuùyeùu kuru sårya bhràjaskàra bhràjasvàüs tvaü varcasvàn deveùv edhi bhràjasvantaü màü varcasvantaü manuùyeùu kuru // ete homà bhakùaükàra÷ ca bhavanti, eteùàü vai vãryeõa bambavi÷vavayasà imàül lokàn arvàca÷ ca paràca÷ ca pràjànãtàm, saü ha và asmà ime lokà arvà¤ca÷ ca parà¤ca÷ ca bhànti ya evaü veda supraj¤ànà và ita itthaü lokàs, amutas tvà arvà¤co duþpraj¤ànàs, eùa ha tv evàmuto 'rvàca imàül lokàn prajànànti yasyaite håyante //MS_4,7.3// @<[Page IV,97]>@ upàü÷upàtreõa pàtnãvataü gçhõàti pràõo và upàü÷uþ pràõena và etat prayanti pràõenodyanti, atho pràõànàü pratipraj¤àtyai, atho yat prathamaü pàtraü yujyate tad uttamaü vimucyate pràõànàü gopãthàya hotà và adya pràtar upàü÷um ayajat, yad etaü hotà vaùañkuryàd yat puro 'kas tat pa÷càt pariharet pramàyukaþ syàt tasmàd etam agnãd vaùañkaroti puro hy agnãt pràõo và upàü÷uþ pràõàd adhi prajàþ prajàyante yad upàü÷upàtreõa pàtnãvataü gçhõàti prajananàya, asanno håyate, asannà hi prajàþ prajàyante nànuyajati yad anuyajet prajananam apihanyàt, atho samànapàtrau hy etau somau gçhyete tasmàn nànuyajati mithunaü vai ghçtaü ca soma÷ ca yat pàtnãvataü ghçtena ÷rãõàti mithunatvàya bçhaspatisutasya tà iti brahma vai bçhaspatis, brahmaõo vai yoneþ prajàpatiþ prajà asçjata brahmaõo và etad yoner yajamànaþ prajàyate, inda indriyàvatà iti, indriyaü hi garbhas, agnà3i patnãvà3n iti mithunaü và agnãc ca patnã÷ ca sajås tvaùñrà somaü pibeti tvaùñà hi råpàõi vikaroti ghçtaü vai devà vajraü kçtvà somam aghnan, abhi khalu và etaü ghàrayanti yat pàtnãvataü ghçtena ÷rãõàti, indriyeõa và etat patnã vyardhayati tasmàn nirindriyà strã pumàn indriyavàn, tasmàt pumàüsaþ sabhàü yanti na striyas, yad itarànt somठ÷rãõãyur na pàtnãvatam, striyaþ sabhàm ãyur na pumàüsas, indro vai vçtram ahan, tasya yan mårdhànam udarujat sa droõakala÷o 'bhavat tato yaþ somaþ samasravat sa hàriyojanas tasmàd etaü droõakala÷ena juhoti yonir hy asyaiùas, indro vçtraü hatvà tasya yat klomno hçdayàt somaü samasi¤cat sa hàriyojano 'bhavat sa indro 'manyata yad imam asuryaü somaü hoùyàmi tad anv asurà àbhaviùyanti yan na hoùyàmi tad anv àbhaviùyantãti taü saüsthite prahçteùu paridhiùv ajuhot, yat saüsthite prahçteùu paridhiùu juhoti tat svid ubhayam akar juhoty aha saüsthite juhoti, atirikto và eùa çtvijàü ya unnetà tasmàd etaü na vçõate na vaùañkaroti, aty eùa somo 'reci sa và unnetàram evàbhyatiricyate, adhvaryur vai pårvànt somàn juhoti yad etam adhvaryur juhuyàd àhutãþ saüsçjet samadaü kuryàt tasmàd etam unnetà juhoti prajàpatir và etam amanyata somaü hoùyan, tam agnir abravãt, na mayi tvam etam asuryaü somaü hoùyasy a÷çtam advatãyam, dvitãyam astv iti yad dhànàbhiþ ÷rãõàti ÷çtatvàya, atho dvitãyatvàya, athaità dhànàs, yatra và ado devebhyaþ kàmadughàþ kàmam aduhra tad età api duduhre tat puùñim evaitàbhir avarunddhe prajàpatir và àgràyaõas, yad eùo 'tiricyate tasmàd ayam atirikto 'parimita imàþ prajà abhipavate, çksàme và indrasya harã tayoþ paridhaya àdhànam, niràdhànàya khalu và a÷vàya ghàsam apidadhàti yat saüsthite prahçteùu paridhiùv ajuhot, yat saüsthite prahçteùu paridhiùu juhoti niràdhànàbhyàm evàbhyàü ghàsam apidadhàti pa÷avo vai dhànàs, yat saükhàdet pa÷ån hiüsyàt, yan na saükhàded ayatàþ syuþ saüdç÷ya rayyai tvà poùàya tvety upavapati tat svid ubhayam akaþ pa÷ånàü yatyai bhu¤janta enaü pa÷avà upatiùñhante //MS_4,7.4// \<àbhaviùyantãti : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ \\ \\ yaj¤ena vai devàþ svargaü lokam àyan, te 'manyanta, anena vai no 'nye lokam anvàrokùyantãti te chandàüsy apa÷yan, tàni vyatyaùajan, svargasya lokasyànanuk÷àtyai yac chandàüsi vyatiùajati lokaü và etac chandàüsi yajamàno bhràtçvyasya mohayati svargasya lokasyànanuk÷àtyai deveùu và anyàni chandàüsy àsann asureùv anyàni kanãyàüsi deveùv àsan jyàyàüsy asureùu te devàþ kanãyobhi÷ chandobhir jyàyàüsi chandàüsy asuràõàm avç¤jata yat kanãyobhi÷ chandobhir jyàyàüsi chandàüsi vi÷aüsati lokaü và etac chandàüsi yajamàno bhràtçvyasya vçïkte lokam enam achandaskam akar anuùñubhaü sarvàõi chandàüsy abhisaü÷aüsati vàg và anuùñub ànuùñubhaþ puruùas tasmàt puruùaþ sarvà vàco vadati pa÷avo vai chandàüsi vàg anuùñub ànuùñubhaþ puruùas, yat sarvàõi chandàüsi saü÷asyànuùñubham uttamàü ÷aüsati tasmàt puruùa upariùñàd avàcaþ pa÷ån atti sarvàõi chandàüsi saü÷aüsati pajàpatir vai chandàüsi prajàpatim evàpnoti ùaó akùaràõi stotràd atiricyante ùaó và çtavas, çtuùv eva pratitiùñhati tata÷ catvàri ÷astraü punar upàvartante catuùpadas tena pa÷ån avarunddhe, atha dve evàtiricyete dve viràjam ati satyaü cànçtaü ca viràjam evàpnoti //MS_4,7.5// \\ prajàpatir vai devebhyo yaj¤àn vyakalpayat so 'manyata, àtmànam antar agàm iti teùàü và indriyàõi vãryàõi punaþ samabçhat sa ùoóa÷y abhavat, atha vai tarhãndro devànàm àsãd avamatamaþ ÷ithiratamas tasmai và etaü ùoóa÷inaü pràyachat tenendro 'bhavat tato devà abhavan paràsuràs tad ya evaü vidvàn etaü ùoóa÷inaü gçhõãte bhavaty àtmanà paràsya bhràtçvyo bhavati prajàpatir vai devebhyas tanår vyakalpayat tàsàü yà harivaty àsãt tàm àtmann a÷iüùat preõà yad dharivatã purorug grahasya bhavati yaivàsya harivatã priyà tanås tàm àpnoti na ùoóasã nàma yaj¤o 'stãty àhus, atha kasmàt ùoóa÷ãti yat stotreõa ca ÷astreõa ca saüpadyate tasmàt ùoóa÷ã yaj¤ena vai devàþ svargaü lokam àyan, sa eùàü na pràbhavat tasmin và etaü ùoóa÷inaü pratyagrathnan, tenàmuü lokaü vyàpnuvan, tad amuùya vàva lokasya vyàptyai ùoóa÷ã gçhyate 'muùya lokasya samaùñyai, agniùñome ràjanyasya gçhõãyàt, a÷ànta enaü vajro bhåtyà inddhe, atiràtre bràhmaõasya vajro vai ùoóa÷ã÷varo '÷ànto yajamànaü hiüsitas, ràtrir eva vajraü ÷amayati pràtaþsavane gçhyas tejo vai pràtaþsavanam, tejasa eva vajraü nirmimãte màdhyaüdine savane gçhyas, ojo vai màdhyaüdinaü savanam ojasa eva vajraü nirmimãte tçtãyasavane gçhyaþ pa÷avo vai tçtãyasavanam, pa÷ubhya eva vajraü nirmimãte yat pràtaþsavane gçhõãyàd vajrà uttare savane abhyatiricyeta yan màdhyaüdine savane madhyato vajro nihanyàt tçtãyasavane gçhyas tat sarveùu savaneùu gçhõàti na pårve savane àrtiü nãtaþ pa¤cada÷aþ kàryas, vajro vai pa¤cada÷as, vajram evàsmà àdhàt tena vijitiü bhåtiü gachati ùoóa÷ã kàryas, yajamàno vai pa¤cadaso vajraþ ùoóasã vajram evàsmà àdhàt sa enaü bhåtyai ÷remõa inddhe saptada÷aþ kàryaþ prajàpatir vai saptada÷aþ pràjàpatyaþ ùoóa÷ã sva evainaü yonau dadhàti, ekaviü÷aþ kàryas, ekaviü÷atidhàmnã và anuùñub ànuùñubhaþ ùoóa÷ã, etad và asyàyatanatamam, tasmàd ekaviü÷aþ kàryas, madhyame 'haüs triràtrasya gçhyas, madhyamaü và ahas triràtrasya ÷ithiram ahno draóhimne '÷ithiratvàya caturthe 'haü÷ catåràtrasya gçhyas, caturthaü và aha÷ catåràtrasya ÷ithiram ahno draóhimne '÷ithiratvàya caturthecaturthe 'hann ahãnasya gçhyas, caturthaücaturthaü và ahar ahãnasya ÷ithiram ahno draóhimne '÷ithiratvàya na dviràtre 'vakalpate dve và ete chandasã gàyatraü ca traiùñubhaü ca, achandaskam anàyatanaü gçhõãte 'nàyatano yajamàno bhavati, uttare 'han dviràtrasya gçhyas, ràtrim evàyatanam abhyatiricyate //MS_4,7.6// \\ athaiùo 'dàbhyas, devà÷ ca và asurà÷ càspardhanta te devà etam apa÷yan, tam agçhõata tàn asurà nàdabhnuvan, tad adàbhyasyàdàbhyatvam, nainaü bhràtçvyo dabhnoti ya etaü gçhõãte ghnanti và etat somaü yad abhiùuõvanti, eùà vai somasyàtimokùiõã tanår yàn etàn aü÷ån pravçhanti, evaü và etaü lokaü yajamàno 'nvatimucyate vi và etad yaj¤a÷ chidyate yat savanàni saütiùñhante yad etàn aü÷ån punar apyasyati yaj¤asya saütatyà avichedàya vçùñyai và eùa gçhyate marunnàmàni hi varùati parjanyo yatraiùa gçhyate, agniþ pràtaþsavanàt pàtv asmàn iti savanàni và etena devà asuràõàm avç¤jata savanàny evaitena yajamàno bhràtçvyasya vçïkte, agnaye tvà pravçhàmi gàyatreõa chandaseti chandàüsi ca và etena devatà÷ ca devà asuràõàm avç¤jata chandàüsi caivaitena devatà÷ ca yajamàno bhràtçvyasya vçïkte catur àdhånoti di÷o và etena devà asuràõàm avç¤jata di÷a evaitena yajamàno bhràtçvyasya vçïkte jãvagraho và eùa somasya, ahutasya hy anabhiùutasya gçhyate yajuùà ca và àhutyà ca yaj¤aþ saütatas, yad yajur vadann àhutiü juhoti yajuùà caivàhutyà ca yaj¤aü saütanoti devà vai somam agçhõata sa prajàpatir avet, yo và iha prathamaþ somaü grahãùyate sa idaü bhaviùyatãti sa etam agçhõãta so 'bhavat, yo bhåtikàmaþ syàt sa etaü gçhõãte bhavati yadi ÷aknoti grahãtum ubhau bhavatas, yadi na ÷aknoti grahãtum ubhau na bhavataþ paràcãnena pràõatà grahãtavyaþ paràï hi sa pràõaiþ ÷riyo 'ntam agachat, apànatà grahãtavyas, apànaü hi sa tam agçhõãta pràõyàpànyàvyavànatà grahãtavyas, avyavànaü hi sa tam agçhõãta yad vyavànet pràõàn vichindyàt, yadi vyavàned dhiraõyenàpidadhyàt, amçtaü vai hiraõyam amçtenaiva pràõànt saüdadhàti sakçd abhiùuõoti sakçd gçhõàti, eko vai prajàpatiþ prajàpatim evàpnoti catuþsraktinà grahãtavyas, catuþsraktinà và etaü prajàpatir agçhõãta sa sarvàsu dikùv àrdhnot sa sarvàsu dikùv çdhnoti ya evaü vidvàn etaü catuþsraktinà gçhõãte, apo vai somasya rasaþ praviùñaþ somam apàü rasas, yathà và idaü gàvau saüjagmàne anyànyàü hata evaü và etau saüjagmànà anyo 'nyasyendriyaü vãryaü vinirhatas tayor và eùa raso yad dadhi yad dadhnà juhoti svenaivainau rasena ÷amayati //MS_4,7.7// kçùõa÷ãrùàgneyas, meùã sàrasvatã babhruþ saumyaþ ÷yàmaþ pauùõaþ ÷itipçùñho bàrhaspatyaþ pi÷aïgo vai÷vadevas, vçùõir aindraþ kalmàùo màrutaþ saühita aindràgnas, adhoràmaþ sàvitraþ petvo vàruõaþ prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa etàm ekàda÷inãm apa÷yat tayàtmànam àprãõãta yaj¤o vai prajàpatis tad ya evaü vidvàn etàm ekàda÷inãü vibadhnãte yad evàsyàtmana ånaü tad àprãõãte prajàpatiþ prajàþ sçùñvà riricàno 'manyata sa etànãndriyàõi vãryàõy apa÷yat tàni dvandvam àtmànam abhisamabadhnãta, àtmàgneyas, vàk sarasvatã, indriyaü somas, vàcaü caivendriyaü càtmànam abhisamabadhnãta puùñiþ pauùõas, brahma bçhaspatiþ puùñiü caiva brahma càtmànam abhisamabadhnãta balaü vi÷ve devàs, vãryam indras, balaü caiva vãryaü càtmànam abhisamabadhnãta, ojo marutaþ saha indràgnã oja÷ caiva sahasa÷ càtmànam abhisamabadhnãta prasavàya sàvitras, nirvaruõatvàya vàruõas, àgneyàya sarvà upabadhyante, agnir vai sarvà devatàþ sarvàbhya eva devatàbhya upabadhyante mithunatvàyaiva sàrasvatã, atha yat saumyaþ somo vai retodhà reto 'smin dadhàti, atha yat pauùõaþ prajananaü vai påùà prajananàya brahma bçhaspatis, vai÷vadevãr imàþ prajàs, brahma và etat purastàd àsàü prajànàm atyauhãt, atho brahmaõa evemàþ prajà anukàþ karoti viõ marutas, vi÷aü và etat kùatràya niyunakti, atho vi÷am eva kùatràyànukàü karoti, ojasà và etad vi÷aü kùatràya parigçhõàti, àlabdha àgneyas, àlabdha aindras, athaiùa aindràgna àlabhyate brahma caiva kùatraü ca sayujà akar yad agni÷ cendra÷ ca bhåyiùñhabhàjau devatànàm, tasmàd bràhmaõa÷ ca ràjà ca bhåyiùñhabhàjau manuùyàõàm, prasavàya sàvitras, nirvaruõatvàya vàruõaþ samudro vai varuõas, dakùiõà samudras, yad vàruõo dakùiõàrdha àlabhyate yajamànasya nirvaruõatvàya, etad và eùàbhyanåktà // sudevo asi varuõa yasya te sapta sindhavaþ / anukùaranti kàkudaü sårmyaü suùiràm iva // iti //MS_4,7.8// ye devànàü balapatayas tebhyo dakùiõàrdha àlabhyante tasmàt prajà dakùiõàbhijayantãr yanti yad àgneyaþ saumyo bàrhaspatyas te sàrdham àlabhyante, oja evaitat saüdhãyate yad àgneya÷ ca bàrhaspatya÷ ca saumyam abhitas tejasà ca vàvàsmà etad brahmavarcasena cobhayata indriyaü parigçhõàti, ekàda÷a và eteùàü pa÷ånàü devatàs, meùã sàrasvatã devatànàü dvàda÷ã yad eùàtiricyate tasmàt striyaþ puüso 'tiricyante, atha dve ekasya ra÷ane dve ekasya tasmàt striyaü jàtàü paràsyanti na pumàüsam atha striya evàtiricyante yaü và amum indro vçtràya vajraü pràharat sa tredhàbhavat, yad agraü tejà àsãt sa sphyo 'bhavat, yan madhyaü sa rathas, yajjaghanaü sa yåpaþ sphyena parilikhati rathàkùeõa vimimãte yåpo bhavati vajra evaiùa saübhriyate, etàvatã và iyaü pçthivã yàvatã vedis, vajra ekàda÷inã tira÷cãü minoti vajreõa và etad imàü jayati dakùiõata unnatà metavyà devayajanasya råpam atho vajraü và etad yajamàno bhràtçvyàyo¤÷rayati trayo madhyataþ samà metavyàþ samatvàya samaü hi pa÷avo 'nåpatiùñhante pa÷ubhir evainaü samya¤caü dadhàti yaü kàmayeta pitçloka çdhnuyàd iti tasyoparasaümitàü minuyàt pitçloka eva çdhnoti, atha yaü kàmayeta manuùyaloka çdhnuyàd iti tasya madhyasaümitàü minuyàt, manuùyaloka eva çdhnoti, atha yaü kàmayeta devaloka çdhnuyàd iti tasya caùàlasaümitàü minuyàt, devaloka eva çdhnoti tàsàü và eùà samçddhatamà yà caùàlasaümità tasmàc caùàlasaümità metavyà samçddhatvàya yasya pa÷càd upasthaþ purastàn nirõataü taü minuyàd yaü kàmayeta bhràtçvyàya lokaü kuryàd yajamànaü nirbàdheteti bhràtçvyàyaiva lokaü karoti yajamànaü nirbàdhate, atha yasya purastàd upasthaþ pa÷càn nirõataü taü minuyàd yaü kàmayeta yajamànàya lokaü kuryàd bhràtçvyaü nirbàdheteti yajamànàyaiva lokaü karoti bhràtçvyaü nirbàdhate sarve 'gniùñhàþ kàryàs, yà agniùñhà a÷rayas tà agniùñhàþ kàryàs tena sarve 'gniùñhàs, atha yad agniùñhàd adhi ra÷anà vihriyante tena sarve 'gniùñhàs, nànà và eteùàü pa÷avas, nànà devatàs, atha ya eùa dvàda÷o yajamàna evaitasya pa÷us, yad asmai pa÷uü na nirdi÷et tat pramàyuko yajamànaþ syàt, yaü dviùyàt taü bråyàt // \\ asau te pa÷uþ // iti tam evàsmai pa÷uü nirdi÷ati pramàyuko bhavati yady abhicaret // idam aham amum àmuùyàyaõam amuùyàþ putram indravajreõàbhinidadhàmi // ity abhinidadhyàt, indravajreõaivainam abhinidadhàti pramàyuko bhavati, atho dvàda÷asyaivaiùa màsas, avaruddhyai //MS_4,7.9// manor vai pàtràõy àsan, teùàü samàhanyamànànàü yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavan, atha và etau tarhy asuràõàü bràhmaõà àstàü tçùñàvarutrã tà abruvan, cikitsataü nà iti tà abråtàm, mano yajvà vai ÷raddhàdevo 'sãmàni nau pàtràõi dehãti tàni và àbhyàm adadàt tàny agninà samakùàpayatàm, tàn jvàlàn çùabhaþ samaleñ taü sà menir anvapadyata tasya ruvato yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavan, tà abråtàm, mano yajvà vai ÷raddhàdevo 'sy anena tva çùabheõa yàjayàveti tena và enam ayàjayatàm, tasya ÷roõim anavattàü suparõa udamathnàt sà manàyyà upastham àpadyata tàü sà menir anvapadyata tasyà vadantyà yàvanto 'surà upà÷çõvaüs tàvantas tad ahar nàbhavan, tà abråtàm, mano yajvà vai ÷raddhàdevo 'sy anayà tvà patnyà yàjayàveti tàü prokùya paryagniü kçtvedhmàbarhir achaitàm, sa indro 'vet, ime vai te asuramàye manuü patnyà vyardhayatà iti tam indro bràhmaõo bruvàõa upait so 'bravãt, mano yajvà vai ÷raddhàdevo 'si yàjayàni tvà katamas tvam asi bràhmaõaþ // \\ kiü bràhmaõasya pitaraü kim u pçchasi màtaram / ÷rutaü ced asmin vedyaü sa pità sa pitàmahaþ // keneti, àbhyàü bràhmaõàbhyàm iti, ã÷e 'haü bràhmaõayor iti, ã÷iùa hãty abravãt, atithipatir vàvàtithãnàm ãùñà iti sa dvitãyàü vedim uddhantum upàpadyata tà idhmàbarhir bibhratà aitàm, tà abråtàm, kim idaü karoùãti, imaü manuü yàjayiùyàmãti keneti yuvàbhyàm iti tà avittàm indro vàveti tau nyasyedhmàbarhiþ palàyetàm, tau yad adhàvatàü parastàd evendraþ pratyaut // \\ tau vç÷a÷ caivàùa÷ càbhavatàm, tad vç÷asya caivàùasya ca janma sa manur indram abravãt saü me yaj¤aü sthàpaya mà me yaj¤o vikçùño bhåd iti so 'bravãt, yatkàma etàm àlabdhàþ sa te kàmaþ samçdhyatàm athotsçjeti tàü và udasçjat tad çddhyà eva pàtnãvatas tvàùñraþ syàt tvàùñrà hi pa÷avas, avàcãnaü nàbhyàþ kàryas, avàcãnaü hi nàbhyàþ striyà vãryavat, vyavavlinàti và ekàda÷inã yaj¤am, yat pàtnãvataþ pratyuttabdhyai //MS_4,8.1// \\ amuùmin vai loke yajamàno bubhåùati, amuùya khalu và àdityasyàsau lokas, yat saurãbhyàü juhoti, amuùmin và etal loke yajamàno bhavati dvàbhyàü juhoti dvipàd yajamànaþ pratiùñhityai hiraõyam avadhàya juhoti hiraõyajyotiùam evainaü svargaü lokaü gamayati baddhena juhoti dakùiõànàü và eùo 'nvàrambhas, dyàü gacha svar gachety uddharati svargasya lokasya samaùñyai råpaü vo råpeõàbhyemãti råpaü hiraõyaü råpaü pa÷avas tutho vo vi÷vavedà vibhajatv iti, eùa vai tutho vi÷vavedà yad agnis, eùa vai taü veda yo dakùiõãyo yo 'dakùiõãyas, etat te agne ràdha eti somacyutam iti, agnãdhe và etad dãyate tat soma÷ cyàvayati tan mitrasya pathà nayeti, eùa vai mitrasya panthà yad yaj¤as, àgneyyàgnãdhre juhoti, àgneyaü hy àgnãdhram, vàruõyà dvitãyayà yady ano và ratho và dãyate vàruõaü hi tat, çtasya pathà preteti, eùa và çtasya panthà yad yaj¤as, candradakùiõà iti candraü hi dãyate bràhmaõam adya çdhyàsaü pitçmantaü paitçmatyam iti, eùa vai bràhmaõaþ pitçmàn paitçmatyo ya àrùeyaþ ÷u÷ruvàn, sudhàtudakùiõam iti sudhàtv evàsya yaj¤aü dadhàti vi svaþ pa÷ya vy antarikùam iti, ada eva pràpya vadati yatasva sadasyair iti, aràtãyanti và eta etasmai dadate, ã÷varà bràhmaõàþ somapà÷ cakùuùàpahantos tàn eva ÷amayati, asmadràtà madhumatãr devatrà gachata pradàtàram àvi÷ateti tathà hainam amutràgachanti bahurmaryà yaj¤akuõapãti ha smàha yaj¤avacà ràjastambàyanaþ pra và ito manuùyà dakùiõà÷ cyàvayanti nàmutra gachantãti yad àha, anavahàyàsmàn devayànena pathà sukçtàü loke sãdata tan naþ saüskçtam iti tathà hainam iha càmutra càgachanti //MS_4,8.2// \\ ghnanti và etat somaü yad abhiùuõvanti yaj¤aü và etad ghnanti yad dakùiõà dãyante yaj¤aü và etad dakùayanti tad dakùiõànàü dakùiõàtvaü yat tad dakùayanti svargo vai loko màdhyaüdinaü savanam, yan màdhyaüdine savane dakùiõà dãyante svargasya lokasyàkràntyai bahu deyam, setuü và etat kurute svargasya lokasya samaùñyai hiraõyaü haste bhavaty atha nayati satyaü vai hiraõyam, satyenaivainà nayati, agreõa gàrhapatyam, jaghanena sadas tà udãcãr utsçjanty antarà càtvàlaü càgnãdhraü ca, etena và aïgirasaþ svargaü lokam àyan, tam evainàþ panthàm apinayati dvàbhyàü gàrhapatye juhoti, imàü tenàkramate, àgneyyàgnãdhre, antarikùaü tena, atha yad dakùiõà dãyante svargaü tena lokam agnãdhe 'gre dadàti yaj¤amukhaü và agnãt, yaj¤amukham eva nàpàràñ, atho agnir vai sarvà devatàs, devatà evàsya tayàbhãùñàþ prãtà bhavanti brahmaõe dadàti pràjàpatyo vai brahmà prajàpatim eva tayà prãõàti, çtvigbhyo dadàti hotrà eva tayà prãõàti yàü sadasyebhyo dadàti somapãthaü tayà niùkrãõãte yàm àrùeyàya ÷u÷ruvuùe dadàti chandàüsi tayà prãõàti na hi tasmàd arhanti somapãthaü niùkrãyam, yàm àrùeyàya ÷u÷ruvuùe dadàti devaloke tayà çdhnoti yàm anàrùeyàya ÷u÷ruvuùe manuùyaloke tayà yàm aprasçptàya dadàti vanaspatayas tayà prathante yàü yàcamànàya dadàti bhràtçvyaü tayà jinvati yàü bhãùà kùatraü tayà brahmàtti yàü pratinudate sà vyàghrã dakùiõà yat tàü punaþ pratigçhõãyàd vyàghry enaü bhåtà pravlinãyàt, anyayà saha pratigçhyà tathà hainaü na pravlinàti yad ajaü dadàti, àgneyo và ajas, agner eva tena priyaü dhàmopaiti yad aviü dadàti, àvyan tenàpajayati yad gàü dadàti vai÷vadevã gaus, vi÷veùàü devànàü tayà priyaü dhàmopaiti yad vàso dadàti sarvadevatyaü vai vàsas, devatà evàsya tenàbhãùñàþ prãtà bhavanti yat kçtànnaü dadàti màüsaü tena niùkrãõãte yad ano và rathaü và ÷arãraü tena yad dhiraõyaü dadàti, àyus tena varùãyaþ kurute yad a÷vaü dadàti pràjàpatyo và a÷vaþ prajàpater eva tena priyaü dhàmopaiti, atho amuùyàdityasya lokaü jayati, antataþ pratihartre deyam, raudro vai pratihartà yan madhyataþ pratihartre dadyàn madhyato rudram anvavanayet tasmàd antataþ praihartre deyam, svarbhànur và àsuraþ såryaü tamasàvidhyat tam atrir anvapa÷yat, yad àtreyàya hiraõyaü dadàti tama evàpahate, atho jyotir upariùñàd dadhàti svargasya lokasyànuk÷àtyai //MS_4,8.3// \<àvyan : FN Correcturen und Conjecturen zu dem ganzen Werk.>\ vi÷varåpo và etat tvàùñro yaj¤asya vyçddham amanyata yad çksàme vyuhyete sa etàny apa÷yat, yaj¤asya niùkçtyai yad evàtra yaj¤asya vyçddhaü tasyaitàni niùkçtyai håyante ùaó çgmyàõi bhavanti ùaó và çtavas, çtuùv eva pratitiùñhati trãõi yajåüùi trãõi vai savanàni savanàny evàpnoti navaitàni samiùñayajåüùi juhoti navabhir bahiùpavamàne stuvate tan nava nava pràõàþ pràõàn evàtman dhatte, årdhvas tiùñhan juhoti, årdhvo hi tiùñhan vãryavattaras, yaü dviùyàt tasya tåùõãü tiùñhan juhuyàt pràõàn asyàntareti saütataü juhoti pràõànàü saütatyai, avichindan juhoti pràõànàm avichedàya yad vichindyàt pràõàn vichindyàt, yaü dviùyàt tasya vichindyàt pràõàn asya vichinatti samànena vigràhaü juhoti samànà hãme pràõàs, yaj¤asya và età àõã etau vai vi÷vàmitro yaj¤asyàõã apa÷yat tad yaj¤asyaivaità àõã kriyete yato yaj¤a àdãyate tat punar nidheyà iti ha smàha bharadvàjas, yato và etad yaj¤a àdãyate tat punar nidhãyate //MS_4,8.4// @<[Page IV,112]>@ pa¤casavano vai yaj¤as trãõi savanàni, avabhçtho 'nåbandhyà savanànàü pa¤camã pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha yad vai yaj¤asyàtiricyate tad varuõo gçhõàti, atiriktaü và etad yaj¤asya yad çjãùas, adhiùavaõam adhiùavaõe tasmàt tenàvabhçtham abhyavayanti, apo 'bhyavayanti, àpo hi varuõaþ sthàvarà abhyavayanti tà hi sàkùàd varuõas, yad vahantãr abhyaveyuþ pa÷ån nirvaheyus, atha yat sthàvarà abhyavayanti pa÷ånàm anirvàhàya, àpo vai varuõas, vàto varuõas, yad uda¤co 'vabhçtham abhyaveyur abhãpataþ prajà varuõo gçhõãyàt, atha yad dakùiõàvabhçtham abhyavayanti yajamànasya nirvaruõatvàya, uruü hi ràjà varuõa÷ cakàreti càtvàlàt prayanto vadanti, eùa và apariparaþ panthà arakùasyo yenàsà àditya eti, amuùya và etad àdityasya patha iti ÷ataü te ràjan bhiùajaþ sahasram ity apaþ paràdç÷ya vadanti, apo và etad bhåùanti påtàbhir àbhiþ påtà÷ caranti, ekakapàlà bhavanti na vai puruùaþ kapàlair àpyas, ekadhaivainam àpnoti, atho ekà và iyam asyàm eva pratitiùñhati tçõaü pràsya juhoti, agnimaty eva juhoty àyatanavati, andho 'dhvaryuþ syàd yad anàyatane juhuyàt, apabarhiùaþ prayàjàn yajati prajà vai barhiþ prajà eva mçtyor utsçjati, àjyabhàgau yajati yaj¤atàyai varuõaü yajati nirvaruõatàyai, agnãvaruõau yajati, ubhayata evainaü varuõàn mu¤cati nànuyàjàn yajati na saüsthàpayanti, atiriktam iva hi tan manyante samudre te hçdayam apsv antar iti saha srucopamàrayati yad evàtra kråraü kriyate ta¤ ÷amayati, avabhçtha nicuïkuõeti, avabhçtha evàsyaiùa tato ya çjãùa utplavate taü bhakùayanti somapãtham iva hi tan manyante varuõo và çjãùas, yad bhakùayed varuõam àtmany a¤jãta tad àhus, bhakùayitavyam eva pa÷avo và çjãùaþ pa÷ån evàtmany aïktà iti vicçtto varuõasya pà÷à iti varuõapà÷am eva viùyati pratyasto varuõasya pà÷à iti varuõapà÷am eva pratyasyati namo varuõasya pà÷àyeti varuõapà÷àyaiva namo 'kar aïgiraso và uttiùñhato rakùàüsy anådatiùñhan, tàn và etena bçhaspatir anvavait tenaibhyo rakùàüsy apàhan yad etenànvavaiti rakùasàm apahatyai yad årdhvastobham, tena bàrhaspatyam atha yat tristobham, trayo và ime lokàs, ebhyo và etal lokebhyo yaj¤àd rakùàüsy apahanti yad atichandasà sarvàõi vai chandàüsy atichandàþ sarvair và etac chandobhir yaj¤àd rakùàüsy apahanti yad àgneyyà, agnir vai sarvà devatàþ sarvàbhir và etad devatàbhir yaj¤àd rakùàüsy apahanti, apo 'bhyavayanti, àpo vai rakùoghnãs, apo rakùàüsi na taranti rakùasàm apahatyai, anapekùamàõà àyanti varuõasyànanvavàyàya parogoùñhaü màrjayante parogoùñham eva varuõaü niravadayante, edho 'sy edhiùãmahãti nirvaruõà eva bhåtvaidhitum upayanti samid asi samedhiùãmahãti samiddhyà eva //MS_4,8.5// yaþ kàmayeta sarvo me yaj¤aþ syàt sarasà iti sa etàs tisro va÷à àlabheta yaj¤asya sarvatvàya, atho sarasatvàya vai÷vadevãü madhyata àlabheta reto và etan madhyato dadhàti madhyato hi reto 'niruktayà pracaranti, anirukam iva hi retas, yàtayàmaü và etasya devatà÷ ca brahma ca yad vai÷vadevã ca bàrhaspatyà ca va÷e bhavatas, devatànàü ca brahmaõa÷ càyàtayàmatvàya dugdhàni và etasya chandàüsi yàtayàmàni bhavanti chandasy eva rasaü dadhàti bàrhaspatyàm antata àlabheta brahma vai bçhaspatis, brahmaõi và etad antato yaj¤asya yajamànaþ pratitiùñhati yad vai yaj¤aþ saütiùñhate mitro 'sya sviùñaü yuvate varuõo duriùñam, yan maitràvaruõy anåbandhyà bhavati mitreõa và etan mitràd yaj¤asya sviùñaü mu¤cati varuõena varuõàd duriùñam ubhayata enaü muktvà yajamànàya prayachati yathà vai làïgalenorvaràü prabhindanty evam ukthàmadàni yaj¤aü prabhindanti yathà matyam anvavàsyaty evam eùà yaj¤asya yad duùñutaü yad duþ÷astaü yad vilomaü tad etayà kalpayati videvo và ãjànaþ sadevo 'nãjànas, à hy anãjàne devatàþ ÷aüsante yathà và anadvàn vimukto 'pakràmaty evam ãjànàd devatà apakràmanti yad àgneya udavasànãyo bhavati, agnir vai sarvà devatàs, devatà eva punar àlabhate, aùñàkapàlo bhavati gàyatro hy agnir gàyatrachandàþ pa¤cakapàlaþ kàryaþ pàïkto yaj¤as, yàvàn eva yaj¤as tam àlabdha yatra và ado 'gnau puruùaü pramãtam àdadhati tad enam abhi satyam, sarvà enam anyà devatà jahati, agnir enaü devatànàü na jahàti //MS_4,8.6// pra và çcà ha prayachati yajuùà gamayati graheõa stotràya và çk ÷astràya yajuþ saübaddhe vai stotraü ca ÷astraü ca saübaddhe çk ca yaju÷ ca, uccair çcà kriyata uccaiþ sàmnopàü÷u yajuùà te devà amanyanta, idaü yaj¤asya ÷ithiram iti tat purorucam upàdadhur a÷ithiratvàya devatà vai sarvà à÷aüsante grahe gçhyamàõe mahyaü gçhõàti mahyaü gçhõàtãti yat puroruk, devatànàü vyàvçttyai // jãvà nàma stha tà imaü jãvayata jãvikà nàma stha tà imaü jãvayata saüjãvà nàma stha tà imaü saüjãvayata // iti yavàn ekaviü÷atiü darbhapi¤jålàni càvadhàya paribråyàt, athàbhimantrayeta // pràõàpànau ta upàü÷vantaryàmau pàtàm, vyànaü ta upàü÷usavanaþ pàtu vàcaü ta aindravàyavaþ pàtu dakùakratu te maitràvaruõaþ pàtu ÷rotraü ta à÷vinaþ pàtu cakùuùã te ÷ukràmanthinau pàtàm àtmànaü ta àgràyaõaþ pàtu, aïgàni ta ukthyaþ pàtu, àyus te dhruvaþ pàtu stanau ta çtupàtre pàtàm, mårdhànaü te droõakala÷aþ pàtu kukùã te kala÷au pàtàm, puùñapate cakùuùe cakùuþ smane smànaü vàce vàcaü pràõàya pràõaü punar dehy asmai svàhà // iti juhuyàt, etad dha sma và àha vàsiùñhaþ sàtyahavyaþ pàtreùu và ahaü tad bràhmaõaü veda yathà puruùaþ sakçdàhçtim àhçyate sakçt tv eva kuryàn na tataþ puras, yat punaþ kuryàt pramãyeta yady abhicared etad eva yajur uditvàthàbhimantrayeta // punar itarathà //MS_4,8.7// @<[Page IV,116]>@ punar anyàni pàtràõi prayujyante nànyàni yàni punaþ prayujyante tàny asmai lokàya yàni na punaþ prayujyante tàny amuùmai kùayàya, athaitad ukthyapàtraü punaþ prayujyate, àraõyàn và etat pa÷ån prati, àraõyàn evaitena pa÷ån dàdhàra yad etat punaþ prayujyate tasmàd etàn pa÷yataþ parãtya ghnanti, athaitad çtupàtraü punaþ prayujyate, a÷vaü và etat prati, a÷vam evaitena dàdhàra yad etat punaþ prayujyate tasmàd etasyà÷vasyevàdhastठ÷aphas, athaitad àdityapàtraü punaþ prayujyate gàü và etat prati gàm evaitena dàdhàra yad bhåyiùñhàbhir çgbhir bhåyiùñhaþ somo gçhyate tasmàd gaur hanyamànàdyamànà pa÷ånàü bhåyiùñhà, athaita¤ ÷ukrapàtraü punaþ prayujyate puruùaü và etat prati puruùam evaitena dàdhàra, asau và àdityaþ ÷ukras, ra÷maya çtavas, antaram çtupàtram, ÷ukrapàtraü punaþ prayujyate, antare hy amuùmàd àdityàd ra÷mayas, athaitad upàü÷upàtraü punaþ prayujyate, aviü và etat prati, avim evaitena dàdhàra, athaitad antaryàmapàtraü punaþ prayujyate, ajàü và etat prati, ajàm evaitena dàdhàra prajàpatir và àgràyaõas, yad eùa punaþ prayujyate tasmàt prajàpatiþ prajà veda prajàpater và etat pàtraü yad droõakala÷as, yad eùa punaþ prayujyate tasmàd ayaü kùayo 'sti sapta vai pàtràõi punaþ prayogam arhanti tàni hi bandhumanti sapta chandàüsi chandàüsi vàg yàvaty eva vàk tàm àpnoti sapta chandàüsi sapta hotràþ sapta gràmyàþ pa÷avas tàn evàvarunddhe trãõi vai pàtràõi pratyakùabandhåni parokùabandhv evànyat sarvam, gàyatry aindravàyavas triùñup ÷ukras, jagaty àgràyaõas, achinnaü sràvayitavyaþ kàmo hàsya samardhuko bhavati, atho ajãmåtavarùã parjanyo bhavati na camasam abhyupàkuryàt, yac camasam abhyupàkuryàd garbhamçtaþ prajàþ syus, yenaivàgre sarpanti tena punaþ sarpeyus, yad anyena sarpeyur garbhà veùñukàþ syus, yåpena và àhutayaþ svargaü lokaü yanti, adhvaryuõà dakùiõàs, årdhvo yåpo mãyata årdhvas tiùñhan pratigçõàti svargasya lokasya samaùñyai //MS_4,8.8// yo jyeùñhabandhuþ syàt sa aindravàyavàgràn grahàn gçhõãta, agraü hy aindravàyavas, ya àmayàvã sa maitràvaruõàgràn pràõàpàõau hi mitràvaruõau yaþ pa÷càt somapãthaþ sa à÷vinàgràn pa÷ceva hy etau somapãtham à÷nuvàtàm, yo brahmavarcasakàmaþ sa ÷ukràgràn, tejo vai ÷ukro brahmavarcasam, yo 'bhicaret sa manthyagràn àrtaü và etat pàtraü yan manthipàtram, ya ànujàvaraþ sa àgràyaõàgràn agraü hy àgràyaõas, eti và eùa yaj¤amukhàd ya aindravàyavàgrebhyo grahebhyo 'nyàgràn grahàn gçhõãte dhàrayeyus taü yaü kàmàya gçhõãyàt, athaindravàyavaü sàdayet, yathàpårvaü và etat kriyate na yaj¤amukhàd eti yady àgràyaõaþ skanded upa và dasyed itarebhyo grahebhyo nirgçhõãyàt, yathà pità putràn kùita upadhàvaty evaü tat yadãtare grahàþ skandeyur upa và dasyeyur àgràyaõàn nirgçhõãyàt, yathà putràþ pitaraü kùita upadhàvanty evaü tat droõakala÷àn nirgçhyante, eùa và eteùàü yoniþ svàd eva yoner nirgçhyante, askannatvàya somaþ skantsyati tam ito grahãùyàmãti tasya và eùa pari÷aye yadà và etam avanayati, athaiùa ubhayataþ÷ukro 'tho sarvataþ÷ukraþ pa÷ubhir và eùa vyçdhyate yasya somaþ skandati vy asya yaj¤a÷ chidyate pa÷avo vai pçùadàjyam, yat pçùadàjyaü juhoti pa÷ubhir evainaü samya¤caü dadhàti mano jyotir juùatàm àjyasya vichinnaü yaj¤aü sam imaü dadhàtv iti yaj¤am eva saüdadhàti // \\ \\ vardhatàü bhåtir dadhnà ghçtena mu¤catu yaj¤aü yaj¤apatim aühasaþ // svàhà // iti juhuyàt, iyaü và etad yaj¤asya gçhõàti yad àrchati, iyaü bhåtis, asyà evainad adhi mu¤cati drapsa÷ caskanda pçthivãm anu dyàm ity abhimç÷ati hotràsv evainat pratiùñhàpayati trayastriü÷ad apo 'nvatiùi¤cati, àpo hi yaj¤as, yaj¤aü và etasya vimathnate yasya pa÷uü vimathnate vy asya yaj¤a÷ chidyate yad avadànaü na vindet tad àjyasyàvadyet sarvà và anyà devatà yàtayàmnãþ prajàpatir evàyàtayàmà pràjàpatyam àjyam, pràjàpatyà devàþ prajàpatihutam evàsya bhavati yadi kàmayeta ye pa÷uü vyamathiùata ta àrtim àrcheyur iti kuvid aïga yavamanto yavaü cid iti namauktimatya çcàgnãdhre juhuyàt, namauktãr evaiùàü vçïkte tàjag àrtim àrchanti, athaiùàùñàpadã yad garbhasyàvadyed avadànàny atirecayet, yan nàvadyet prokùitasya haviùo nàvadyet, rasena juhoti, ava prokùitasya haviùo dyati nàvadànàny atirecayati //MS_4,8.9// yathà vai ÷àlaivaü saüvatsaras tasya yathà pakùasã evaü pakùasã yathà madhyamo vaü÷a evaü divàkãrtyam, yathà và idaü ÷àlàyàþ pakùasã madhyamaü vaü÷am abhisamàgachanty evaü và etat saüvatsarasya pakùasã divàkãrtyam abhisaütanoti yathà madhyamo vaü÷a evaü divàkãrtyam, yad eùa ÷ithiraþ syàd ava÷ãryeta yad etasminn ahany ete grahà gçhyante, ahno draóhimne '÷ithiratvàya ÷ukràgrà etad ahar grahà bhavanti traiùñubho vai ÷ukras, traiùñubham etad ahaþ pratyuttabdhyai sayattvàya sauryo graho gçhyate sauryaþ pa÷ur àlabhyate, asà àditya etad ahas taü sàkùàd çdhnoti ùaó grahà gçhyante pa÷uþ saptama àlabhyate sapta vai ÷ãrùan pràõàs, asà àdityaþ ÷iraþ ÷ãrùan và etat pràõàn dadhàti, indro vai vçtram ahan, sa imaü lokam abhyajayat, amuü tu lokaü nàbhyajayat taü vi÷vakarmà bhåtvàbhyajayat, yad vai÷vakarmaõo graho gçhyate, amuùya lokasyàbhijityai yanti và ete 'smàl lokàd ye vai÷vakarmaõaü grahaü gçhõate parà¤co hi yanti, ã÷varàþ prametoþ ÷vo bhåta àdityaü gçhõãran, iyaü và aditir iyaü pratiùñhà yad àdityas, asyàm ava pratitiùñhanti tayor anyamanyam à paràrdhàt pakùaso gçhõãran vi÷vam anyena karma kurvàõà yanti, iyaü và aditis, asyàm anyena pratitiùñhanti tà ubhau sahàrke gçhõãrann antaü gatvà, antam eva gatvobhayor lokayoþ pratitiùñhanti, àdityenàsmiül loke vai÷vakarmaõenàmuùmin //MS_4,8.10// \\ yu¤jate mana uta yu¤jate dhiyo viprà viprasya bçhato vipa÷citaþ / vi hotrà dadhe vayunàvid ekà in mahã devasya savituþ pariùñutiþ // devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // abhrir asi nàrir asi // uttiùñha brahmaõaspate devayantas tvemahe / upa prayantu marutaþ sudànavà indra prà÷år bhavà sacà // praitu brahmaõaspatiþ pra devy etu sånçtà / achà vãraü naryaü païktiràdhasaü devà yaj¤aü nayantu naþ // @<[Page IV,121]>@ devã dyàvàpçthivã anu me 'maüsàthàm çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe devãr vamrãr asya bhuvanasya prathamajà çtàvarãs, çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // iyaty agra àsãt, ato devã, çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // indrasyaujo 'si prajàpate retaþ // çdhyàsam adya makhasya ÷iraþ // makhàya tvà // makhasya tvà ÷ãrùõe // madhu tvà madhulà kçõotu // makhasya ÷iro 'si // yaj¤asya pade sthaþ // gàyatro 'si // traiùñubho 'si // jàgato 'si // makhasya ràsnàsi // såryasya rasà à÷rayasva // vçùõo a÷vasya niùpad asi vçùõas tvà÷vasya niùpadà dhåpayàmasi // varuõas tvà dhçtavrato dhåpayatu mitràvaruõau dhruveõa dharmaõà // aditiù ñvà devã vi÷vadevyavatã pçthivyàþ sadhasthe aïgirasvat khanatv avaña devànàü tvà patnãr devãr vi÷vadevyavatãþ pçthivyàþ sadhasthe aïgirasvad dadhatu mahàvãràn // arciùe tvà ÷ociùe tvà jyotiùe tvà harase tvà / abhãmàn mahinà divo mitro babhåva saprathàþ // uta ÷ravasa à pçthivãm // mitrasya carùaõãdhçtaþ ÷ravo devasya sànasi / dyumnaü citra÷ravastamam // @<[Page IV,122]>@ devas tvà savitodvapatu supàõiþ svaïguriþ / subàhur uta ÷aktyà // çjave tvà sàdhave tvà sukùityai tvà // idam aham amum àmuùyàyaõaü tejasà brahmavarcasena paryåhàmi // idam aham amum àmuùyàyàõaü vi÷à kùatreõa paryåhàmi // idam aham amum àmuùyàyaõaü prajayà pa÷ubhiþ paryåhàmi // chçõattu tvà vàk chçõattu tvork chçõattu tvà haviþ // devapura÷ carasa çdhyàsaü tvà //MS_4,9.1// \\ namo vàce namo vàcaspataye yà codità yà ca nodità tasyai vàce namas, namà çùibhyo mantrakçdbhyo mantravidbhyo mantrapatibhyas, mà màm çùayo mantrakçto mantravidaþ pràdus, daivãü vàcam udyàsaü juùñàü devebhyaþ svadhàvarãü pitçbhyo 'numatàn manuùyebhyas tan mà devà avantu ÷obhàyi pitaro 'numadantu // gàyatrãü chandaþ prapadye triùñubhaü chandaþ prapadye jagatãü chandaþ prapadye, anuùñubhaü chandaþ prapadye païktiü chandaþ prapadye chandàüsi chandaþ prapadye // tàni no 'vantu tàni naþ pàlayantu tàni sà çchatu yo asmàn dveùñi yaü ca vayaü dviùmaþ // brahman pravargyeõa pracariùyàmas, hotar gharmam abhiùñuhi, agnãd rajanarohiõau puroóà÷àv adhi÷raya pratiprasthàtar vihara prastotaþ sàmàni gàya // yajur yuktaü sàmabhir çktakhaütà vi÷vàbhir dhãbhiþ saübhçtaü dakùiõàbhiþ / pratataü pàrayiùõuü stubho vahantu sumanasyamànàþ // bhår bhuvaþ svar devasya savituþ prasave bçhaspatiprasåtà // \\ om indravantaþ pracarata //MS_4,9.2// yamàya tvà // makhàya tvà // såryasya harase tvà // devas tvà savità madhvànaktu // pçthivyàþ saüpçcas pàhi // arciùe tvà ÷ociùe tvà jyotiùe tvà tapase tvà // arcir asi ÷ocir asi jyotir asi tapo 'si såryasya tapas tapaþ // saüsãdasva mahaü asi ÷ocasva devavãtamaþ / vi dhåmam agne aruùaü medhya sçja pra÷asta dar÷atam // a¤janti yaü prathayanto na viprà vapàvanto nàgninà tapantaþ / pitur na putra upasi preùñhà à gharmo agnir amçto na sàdi // @<[Page IV,124]>@ anàdhçùñàsi purastàd agner àdhipatyà àyur me dàþ putravatã dakùiõata indrasyàdhipatye prajàü me dàþ // suùadà pa÷càt savitur àdhipatye cakùur me dàþ // à÷rutir uttarato mitràvaruõayor àdhipatye ÷rotraü me dàþ // vidhçtir upariùñàd bçhaspater àdhipatye vàcaü me dàþ // brahma me dàþ kùatraü me dàþ payo me dàþ // manor a÷vàsi bhåriputrà såpasadanà vi÷vàbhyo mà daüùñràbhyas pàhi //MS_4,9.3// cid asi // svàhà marudbhyaþ pari÷rayasva // màsi // pramàsi // pratimàsi // vimàsi // saümàsi // unmàsi // antarikùasyàntardhir asi // divaþ saüpçcas pàhi // arhan bibharùi sàyakàni dhanvà / arhan niùkaü yajataü vi÷varåpam / arhann idaü dayase vi÷vam à dhanvà / ojãyo rudras tad asti // @<[Page IV,125]>@ gàyatro 'si // traiùñubho 'si // jàgatam asi // madhu / madhu / madhu // rucito gharmaþ //MS_4,9.4// da÷a pràcãr da÷a bhàsi dakùiõàs, da÷a pratãcãr da÷a bhàsy udãcãs, da÷ordhvà bhàsi sumanasyamànaþ // sà naþ prajàü pa÷ån pàhy araõãyamànaþ // agniù ñvà vasubhiþ purastàd rocayatu sa mà rucito rocaya // pitaras tvà yamaràjànaþ pitçbhir dakùiõato rocayantu sa mà rucito rocaya // savità tvàdityaiþ pa÷càd rocayatu sa mà rucito rocaya // mitràvaruõau tvottarato marudbhã rocayetàm, sa mà rucito rocaya // bçhaspatiù ñvà vi÷vair devair upariùñàd rocayatu sa mà rucito rocaya // deva gharma rucitas tvaü deveùv à surucitaü màü devamanuùyeùu kuru rucaü mayi dhehi rucir asi ruco 'si sa yathà tvaü rucyà rocasa evam ahaü rucyà rociùãya taveva me rocamànasya roco bhåyàsus, dhràjir asi dhràjo 'si sa yathà tvaü dhràjyà dhràjasa evam ahaü dhràjyà dhràjiùãya taveva me dhràjamànasya dhràjo bhåyàsus, bhràjir asi bhràjo 'si sa yathà tvaü bhràjyà bhràjasa evam ahaü bhràjyà bhràjiùãya taveva me bhràjamànasya bhràjo bhåyàsuþ //MS_4,9.5// apa÷yaü gopàm anipadyamànam à ca parà ca pathibhi÷ carantam / sa sadhrãcãþ sa viùåcãr vasànà àvarãvarti bhuvaneùv antaþ // garbho devànàü janità matãnàü matiþ kavãnàü patiþ prajànàü dhartà kùatrasya // saü devo devena savitrà yajatra saü såryeõa rocate // hçde tvà manase tvà dive tvà såryàya tvà // årdhvam imam adhvaraü divi deveùu hotrà yacha // dhartà divo rajaso vibhàti dhartà pçthivyà dhartoror antarikùasya dhartà // devo devànàm amartyas tapojà apsu pràvãþ // vi÷vàsàü bhuvàü pate vi÷vasya bhuvanaspate vi÷vasya manasaspate vi÷vasya vacasaspate vi÷vasya brahmaõaspate // deva÷rut tvaü deva gharma devàn pàhi tapojàn // vàjam asmin nidhehi devàyuvam // madhu màdhvãbhyàm, madhu màdhåcãbhyàm, madhumàn devavãtaye // sam agnir agninàgata saü devo devena savitrà yajatra saü såryeõàrociùña svàhà // sam agnis tapasàgata saü devo devena savitrà yajatra saü såryeõàyukta, àyurdàs tvam asmabhyaü gharma varcodà asi pitàsi pità no bodhiùãmahi tvà namas te astu mà mà hiüsãþ // tvaùñrimantas tvà sapema //MS_4,9.6// devasya tvà savituþ prasave '÷vinor bàhubhyàü påùõo hastàbhyàm àdade // adityà ràsnàsi // ióà ehi, adità ehi, asàv ehi sarasvaty ehi, asàv ehi // yas te stanaþ ÷a÷ayo yo mayobhår yena vi÷và puùyasi vàryàõi // adityà uùõãùam asi // påùà tvopàvasãdatu // vàyur asi, a÷vibhyàü pradhàpaya // gharmàya ÷aükùva // bçhaspatiù ñvopasãdatu // dànavaþ stha // preravaþ stha // a÷vibhyàü pinvasva // sarasvatyai pinvasva, indràya pinvasva, indràya pinvasva // upa mehi sahorjo bhàgena // madhuhavir asi svàhà tvà vàtàya såryasya ra÷maye sità vçùñisanaye saüjuhomi svàhà // \\ @<[Page IV,128]>@ indrà÷vinà madhunaþ sàraghasya gharmaü pàta vasavo yajatrà veñ // gàyatram asi // traiùñubham asi // jàgatàsi // dyàvàpçthivãbhyàü tvà parigçhõàmi // antarikùeõopayachàmi // divispçï mà mà hiüsãþ // antarikùaspçï mà mà hiüsãþ // pçthivãspçï mà mà hiüsãþ // tejo 'si tejo 'nuprehi //MS_4,9.7// salilàya tvà vàtàya svàhà, arõavàya tvà vàtàya svàhà sindhave tvà vàtàya svàhà samudràya tvà vàtàya svàhà ÷imidvate tvà vàtàya svàhà kumudvate tvà vàtàya svàhà, avasyave tvà vàtàya svàhà duvasyave tvà vàtàya svàhà, anàdhçùyàya tvà vàtàya svàhà, apratidhçùyàya tvà vàtàya svàhà, agnaye tvà vasumate svàhà somàya tvà rudravate svàhà, indràya tvà marutvate svàhà yamàya tvà pitçmate 'ïgirasvate svàhà // savitre tvarbhåmate vibhåmate vàjavate bçhaspativate vi÷vadevyàvate svàhà // ahaþ ketunà juùatàm, svarjyotir juùatàü svàhà // ràtriþ ketunà juùatàm, svarjyotir juùatàü svàhà //MS_4,9.8// @<[Page IV,129]>@ divi dhà imaü yaj¤am imaü yaj¤aü divi dhàþ svasti gharmàya savati gharmapitve // vi÷và à÷à dakùiõasad vi÷vàn devàn ayàó iha // oü ÷ràvaya // astu ÷rauùañ // gharmasya yaja // a÷vinà gharmaü pibataü hàrdrànum anu màü dyàvàpçthivã anu me 'maüsàtàm ihaiva ràtayaþ santi saü yajurbhiþ svàhendràya svàhendràya vañ // svàhàkçtasya gharmasya madhoþ pibatam a÷vinà gharmam apàtam a÷vinà vahad divyàbhir åtibhiþ svaü pedravaü yathà veñ // \\ iùe pipãhi // årje pipãhi // asmai brahmaõe pipãhi // asmai kùatràya pipãhi // iùa årje pipãhi // subhåtàya pipãhi // brahmavarcasàya pipãhi // asyai vi÷e mahyaü jyaiùñhyàya pipãhi // gharmo 'si gharmam emi, asme brahmàõi dhàraya // kùatraü dhàraya // vi÷aü dhàraya // påùõe ÷arasi svàhà // gràvabhyaþ svàhà // pratiravebhyaþ svàhà // dyàvàpçthivãbhyàü svàhà pitçbhyo gharmapebhyaþ svàhà // @<[Page IV,130]>@ rudràya rudrahotre svàhà // hutaü havir madhuhavir asi, indratame 'gnau svàhà // a÷yàma te deva gharma çbhåmato vibhåmato vàjavato bçhaspativato vi÷vadevyàvataþ pitçmato 'ïgirasvatas, u÷ãmahi tvà namas te astu mà mà hiüsãþ // saüsàdyamànàyànubråhi // ahne svàhà // ràtryai svàhà //MS_4,9.9// pa÷ånàü jyotir asi vibhçtaü devatrà jyotir bhà asi // vanaspatãnàm apàm oùadhãnàü rasas, vàjinaü tvà vàjiny avanayàmi, årdhvaü manaþ svargyam // payo 'si payasvã bhåyàsam // gharma yà te divi ÷ug yà divi yà bçhati yà stanayitnau yà jàgate chandasãyaü te tàm avayaje tasyai te svàhà // gharma yà te 'ntarikùe ÷ug yàntarikùe yà vàte yà vàmadevye yà traiùñubhe chandasãyaü te tàm avayaje tasyai te svàhà // gharma yà te pçthivyàü ÷ug yà pçthivyàü yàgnau yà rathantare yà gàyatre chandasãyaü te tàm avayaje tasyai te svàhà // prastotaþ sàma gàya // anv adya na ity eùà brahmaõas tvà paraspàya kùatrasya tanvas pàhi // vi÷as tvà dharmaõà vayam anu parikràmàma suvitàya navyase // @<[Page IV,131]>@ prastotaþ sàma gàya // anv adya na ity eùà pràõasya tvà paraspàya cakùuùas tanvas pàhi // ÷rotrasya tvà dharmaõà vayam anu parikràmàma suvitàya navyase // prastotaþ sàma gàya // anv adya na ity eùà divas tvà paraspàya // antarikùasya tanvas pàhi // pçthivyàs tvà dharmaõà vayam anu parikràmàma suvitàya navyase catuþsraktir çtasya nàbhiþ sado gharmo vi÷vàyuþ ÷arma saprathàþ // apa dveùo apa hvaro anyavratasya sa÷cima valgur asi ÷aüyordhàyàþ // ÷i÷ur janadhàyàþ // ÷aü ca vakùi // pari ca vakùi // gharmaitat te 'nnam etat purãùam // tena vardhasva càpyàyasva vardhiùãmahi ca vayamà ca pyàyiùãmahi ca vy asau yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_4,9.10// \\ rantir nàmàsi divyo gandharvas tasya te padvad dhavirdhànam agnir adhyakùas, rudro adhipatis, vi÷vàvasuü soma gandharvam àpo dadç÷uùãs tad çtenànvavàyan, tad indrasya vai rudro ràrahàõa àsàü pari såryasya paridhãür aporõu vãrebhir adhi tan no gçõàno rajaso vimàno yad và ghà satyam uta yan na vidma // dhiya invàno dhiya in no avyàt // sasnim avindac caraõe nadãnàm apàvçõod duro asmadrathànàm // pràsàü gandharvo amçtàni vocat // induü dakùaü paridadàd ahãnàm // vàrùàharaü sàma gàya // cid asi samudrayoniþ // indur dakùaþ ÷yena çtàvà hiraõyapakùaþ ÷akuno bhuraõyuþ / mahànt sadhasthe dhruva à niùattas, namas te astu mà mà hiüsãþ // somapãthànu mehi // iùñàhotrãyaü sàma gàya punar årjà saha rayyà, ity eke ÷yaitaü sàma gàya // ud u tyam, citram ity eke // vàmadevyaü sàma gàya // imam u ùu tvam asmàkaü saniü gàyatraü navyàüsam // agnir deveùu pra voca // bhåþ svàhà //MS_4,9.11// @<[Page IV,133]>@ mà no gharma vyathito vivyadhãn mà na àyuþ param avaraü mànadonaiþ / mo ùvatvam asmàn taràdhàn mà rudriyàso abhi gulbadhànaþ // mà naþ kratubhir hãóiùebhir asmaddviùaþ sunãtho mà parà daiþ / mà no agniü nirçtir mà na àùñàn mà no dyàvàpçthivã hãóiùethàm // utà no mitràvaruõà ihàgataü manmà dãdhyànà utà naþ sakhàyà / àdityànàü prasçtir hetir ugrà ÷arà vàùñàd dhaviùà vàrõaþ // vidhuü dadràõaü samane bahånàü yuvànaü santaü palito jagàra / devasya pa÷ya kàvyaü mahitvàdyà mamàra sahyaþ samànaþ // \\ jari cetãd abhi÷iùaþ purà cakçbhyà àtçda / saüdhàtà saüdhir maghavà puruvasur niùkartà vihrutaü punaþ // ud u tiùñha svadhvaras, årdhva å ùu õas, ity eke // \\ punar årjà saha rayyà, ity eke // ud u tyam, citram ity eke // bhåþ svàhà // bhuvaþ svàhà // svaþ svàhà // bhår bhuvaþ svaþ svàhà //MS_4,9.12// bhår bhuvaþ svar mayi tad indriyaü vãryam, mayi ràyas, mayi rakùas, mayi dakùas, mayi kratus, mayi dhehi suvãryam // tisçbhir gharmo vibhàty àkåtyà manasà saha viràjà jyotiùà saha tapasà brahmaõà saha tasya doham a÷ãmahi tasya bhakùam a÷ãmahi tasya tà upahåtà upahåtasya bhakùayàmi //MS_4,9.13// ud asya ÷uùmàd bhànor nàvyà bibharti bhàraü pçthivã na bhåmãþ // \\ pra ÷ukraitu devã manãùà asmat sutaùño ratho na vàõãþ //MS_4,9.14// \\ cid asi // bçhaspatiù ñvà sàdayatu pçthivyàþ pçùñhe tena çùiõà tena vidhinà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_4,9.15// @<[Page IV,135]>@ prajàpatiù ñvà sàdayatu pçthivyàþ pçùñhe tena çùiõà tena vidhinà tena chandasà tena brahmaõà tayà devatayàïgirasvad dhruvà sãda //MS_4,9.16// ugra÷ ca bhãma÷ ca dhvànta÷ ca dhanavàü÷ ca sahasàvàü÷ ca sahãyasaþ // vikùipaþ // vijye vivye vikùipet //MS_4,9.17// saüvatsaro 'si parivatsaro 'si, idàvatsaro 'si, udvatsaro 'si vatsaro 'si // tasya te vasantaþ ÷iras, grãùmo dakùiõaü pak÷am, varùà uttaram, ÷arat pucham // hemanto madhyam, ÷i÷iraü pratiùñhànam, tasya te màsà÷ càrdhamàsà÷ ca çtavaþ parivatsaràþ // ahoràtre te kalpetàm ehi prehi vãhi samihy udãcã //MS_4,9.18// @<[Page IV,136]>@ asçïmukho rudhireõàbhyakto yamasya dåta÷ ca vàg vidhàvati // gçdhraþ suparõaþ kuõapaü niùevati yamasya dåtaþ prahita eùa eti vy asau yo asmàn dveùñi yaü ca vayaü dviùmaþ //MS_4,9.19// tac cakùur devahitaü purastठ÷ukram uccarat // pa÷yema ÷radaþ ÷ataü jãvema ÷aradaþ ÷atam, prabruvàma ÷aradaþ ÷ataü ÷çõuyàma ÷aradaþ ÷atam //MS_4,9.20// nidhàyo và3 nidhàyo và3 nidhàyo và3 oü và3 oü và3 oü và3 e ai oü svarõajyotiþ //MS_4,9.21// bçhadbhà3 bçhadbhà3 bçhadbhà3 bçhadbhà im bçhadbhà im bçhadbhà im // im im im svarõajyotiþ //MS_4,9.22// pçthivã samit tàm agniþ saminddhe sàgniü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // @<[Page IV,137]>@ antarikùaü samit tàü vàyuþ saminddhe sà vàyuü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // dyauþ samit tàm àdityaþ saminddhe sàdityaü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà // di÷aþ samit tàü prajàpatiþ saminddhe sà prajàpatiü saminddhe tàm ahaü samindhe sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhatàü svàhà //MS_4,9.23// agne vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyam, tena ÷akeyam, tena ràdhyàsam // vàyo vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyam, tena ÷akeyam, tena ràdhyàsam // sårya vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyam, tena ÷akeyam, tena ràdhyàsam // vratànàü vratapate vrataü cariùyàmi tat te prabravãmi tan me gopàya ta¤ ÷akeyam, tena ràdhyàsam //MS_4,9.24// pçthivã samit tàm agniþ samindhiùña sàgniü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // antarikùaü samit tàü vàyuþ samindhiùña sà vayuü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // dyauþ samit tàm àdityaþ samindhiùña sàdityaü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà // di÷aþ samit tàü prajàpatiþ samindhiùña sà prajàpatiü samindhiùña tàm ahaü samindhiùña sà mà samiddhà susamiddhà tejasà brahmavarcasena samindhiùatàü svàhà //MS_4,9.25// agne vratapate vratam acàrùam, tat te pràvocam, tad a÷akam, tenà÷akam, tenàràtsyam // vàyo vratapate vratam acàrùam, tat te pràvocam, tad a÷akam, tenà÷akam, tenàràtsyam // sårya vratapate vratam acàrùam, tat te pràvocam, tad a÷akam, tenà÷akam, tenàràtsyam // vratànàü vratapate vratam acàrùam, tat te pràvocam, tad a÷akam, tenà÷akam, tenàràtsyam //MS_4,9.26// ÷aü no vàto 'bhivàtu ÷aü nas tapatu såryaþ // ahàni ÷aü bhavantu naþ ÷aü ràtrã pratidhãyatàm // pçthivã ÷àntiþ sauùadhãbhiþ ÷àntis, antarikùaü ÷àntis tad vàyunà ÷àntis, dyauþ ÷àntiþ sà vçùñyà ÷àntis, àpaþ ÷àntis, oùadhayaþ ÷àntis, vanaspatayaþ ÷àntis, vi÷ve devàþ ÷àntis, brahma ÷àntis, bràhmaõàþ ÷àntiþ ÷àntiþ sarva÷àntis tvayàhaü ÷àntyà sarva÷àntyà mahyaü dvipade ca catuùpade ca ÷àntiü karomi ÷àntir babhåva ÷àntir asi ÷àntir no astu, abhayaü no astu // àpo hi ùñhà mayobhuvas tà na årje dadhàtana / mahe raõàya cakùase // yo vaþ ÷ivatamo rasas tasya bhàjayateha naþ / u÷atãr iva màtaraþ // tasmà araü gamàma vo yasya kùayàya jinvatha / àpo janayathà ca naþ // ã÷ànà vàryàõàü kùayantã÷ carùaõãnàm / apo yàtàm abheùajaü tà naþ kçõvantu bheùajam // kayà na÷ citra àbhuvad åtã sadàvçdhaþ sakhà / kayà ÷aciùñhayà vçtà // kas tvà satyo madànàü maühiùñho matsad andhasaþ / dçóhà cid àruje vasu // abhã ùu õaþ sakhãnàm avità jaritãõàm / ÷ataü bhavàsy åtibhiþ // tràtàram indram avitàram indraü havehave suhavaü ÷åram indram / huve nu ÷akraü puruhåtam indraü svasti no maghavà dhàtv indraþ // @<[Page IV,140]>@ svasti nà indro vçddha÷ravàþ svasti naþ påùà vi÷vavedàþ / svasti nas tàrkùyo ariùñanemiþ svasti no bçhaspatir dadhàtu // yathàdityà aü÷um àpyàyayanti yathàkùitim akùitayaþ pibanti / evàsmàn indro varuõo bçhaspatir àpyàyayantu bhuvanasya gopàþ // ud vayaü tamasas pari jyotiþ pa÷yantà uttaram / devaü devatrà såryam aganma jyotir uttamam // mitrasya va÷ cakùuùà samãkùàmahe // mitrasya va÷ cakùuùà samãkùadhvam // brahmaõa upastaraõam asi brahmaõe tvopastçõàmi //MS_4,9.27// agnir vçtràõi jaïghanad draviõasyur vipanyayà / samiddhaþ ÷ukra àhutaþ // tvaü somàsi satpatis tvaü ràjota vçtrahà / tvaü bhadro asi kratuþ // @<[Page IV,141]>@ agnir mårdhà bhuvo yaj¤asya // piprãhi devaü u÷ato yaviùñha vidvaü çtåür çtupate yajeha / ye daivyà çtvijas tebhir agne tvaü hotãõàm asy àyajiùñhaþ // agne yad adya vi÷o adhvarasya hotaþ pàvaka÷oce veù ñvaü hi yajvà / çtà yajàsi mahinà vi yad bhår havyà vaha yaviùñha yà te adya // pçthupàjà amartyo ghçtanirõik svàhutaþ / agnir yaj¤asya havyavàñ // taü sabàdho yatasruca itthà dhiyà yaj¤avantaþ / àcakrur agnim åtaye // agne rakùà õo aühasaþ prati ùma deva rãùataþ / tapiùñhair ajaro daha // tvaü naþ soma vi÷vato rakùà ràjann aghàyataþ / na riùyet tvàvataþ sakhà // vai÷vànaro na åtyà pçùño divi // vi÷vàni no durgahà jàtavedaþ sindhuü na nàvà duritàni parùi / agne atrivan namasà gçõàno 'smàkaü bodhy avità tanånàm // @<[Page IV,142]>@ agne tvaü pàrayà navyo asmànt svastibhir ati durgàõi vi÷và / på÷ ca pçthvã bahulà na urvã bhavà tokàya tanayàya ÷aü yoþ // agnàviùõå sajoùasemà vardhantu vàü giraþ / dyumnair vàjebhir àgatam // agnàviùõå mahi dhàma priyaü vàü pàtho ghçtasya guhyàni nàma / damedame sapta ratnà dadhànà prati vàü jihvà ghçtam uccaraõyat // pàvakà naþ sarasvatã vàjebhir vàjinãvatã / yaj¤aü vaùñu dhiyàvasuþ // à no divo bçhataþ parvatàd à sarasvatã yajatà gantu yaj¤am / havaü devã jujuùàõà ghçtàcã ÷agmàü no vàcam u÷atã ÷çõotu // \<à : FN emended. Ed.: à.>\ ye te sarasva årmayo madhumanto ghçta÷cutaþ / teùàü te sumnam ãmahe // yasya vrataü pa÷avo yanti sarve yasya vratam upatiùñhantà àpaþ / yasya vrate puùñipatir niviùñas taü sarasvantam avase huvema // agniþ pratnena manmanà ÷umbhànas tanvaü svàm / kavir vipreõa vàvçdhe // soma gãrbhiù ñvà vayaü vardhayàmo vacovidaþ / sumçóãko nà àvi÷a // @<[Page IV,143]>@ tvam agne vãravad ya÷o deva÷ ca savità bhagaþ / diti÷ ca dàti vàryam // tvaü bhago nà à hi ratnam iùe parijmeva kùayasi dasmavarcàþ / agne mitro na bçhata çtasyàsi kùattà vàmasya deva bhåreþ // preddho agne // imo agne vãtatamàni havyàjasro vakùi devatàtim acha / prati na ãü surabhãõi vyantu // agnà àyåüùi pavase, agnir çùiþ // taü hi ÷asvantà ãóate srucà devaü ghçta÷cutà / agniü havyàya voóhave // agnimagniü havãmabhiþ sadà havanta vi÷patim / havyavàhaü purupriyam // agne pàvaka rociùà sa naþ pàvaka dãdivas, agniþ ÷ucivratatamas, ud agne ÷ucayas tava // sa havyavàó amartya u÷ig dåta÷ canohitaþ / agnir dhiyà samçõvati // agniü stomena bodhaya samidhàno amartyam / havyà deveùu no dadhat // kim it te viùõo paricakùyaü bhåt pra yad vavakùe ÷ipiviùño asmi / mà varpo asmad apagåha etad yad anyaråpaþ samithe babhåtha // pra tat te adya ÷ipiviùña nàmàryaþ ÷aüsàmi vayunàni vidvàn / taü tvà gçõàmi tavasam atavyàn kùayantam asya rajasaþ paràke // sutràmàõaü pçthivãü dyàm anehasaü su÷armàõam aditiü supraõãtim / daivãü nàvaü svaritràm anàgasam asravantãm àruhemà svastaye // mahãm å ùu màtaraü suvratànàm çtasya patnãm avase huvema / tuvikùatràm ajarantãm uråcãü su÷armàõam aditiü supraõãtim // agnãùomà savedasà sahåtã vanataü giraþ / saü devatrà babhåvathuþ // yuvam etàni divi rocanàny agni÷ ca soma sakratå adhattam / yuvaü sindhåür abhi÷aster avadyàd agnãùomà amu¤cataü gçbhãtàn //MS_4,10.1// @<[Page IV,145]>@ agnà àyàhi vãtaye gçõàno havyadàtaye / ni hotà satsi barhiùi // agniü dåtaü vçõãmahe hotàraü vi÷vavedasam / asya yaj¤asya sukratum // agninàgniþ samidhyate kavir gçhapatir yuvà / havyavàó juhvàsyaþ // agnir vçtràõi jaïghanat, agniü stomena bodhaya, agnà àyåüùi pavase, agne tam adya àbhiù ñe adya // ebhir no arkair bhavà no arvàï svar õa jyotiþ / agne vi÷vebhiþ sumanà anãkaiþ // \\ adhà hy agne // agneþ stomaü manàmahe sidhram adya divispç÷aþ / devasya draviõasyavaþ // agnà yo martyo duvo dhiyaü jujoùa dhãtibhiþ / bhasan nu ùa pra pårvya iùaü vurãtàvase // @<[Page IV,146]>@ tvam agne saprathà asi juùño hotà vareõyaþ / tvayà yaj¤aü vitanvate // vçùà soma dyumaü asi vçùà deva vçùavrataþ / vçùà dharmàõi dadhiùe // agnir jàto arocata ghnan dasyån jyotiùà tamaþ / avindad gà apaþ svaþ // agre bçhan // \\ imaü me varuõa ÷rudhã havam adyà ca mçóaya / tvàm avasyur àcake // \<÷rudhã : FN Pada: ÷rudhi>\ tat tvà yàmi, agninàgniþ // tvaü hy agne agninà vipro vipreõa sant satà / sakhà sakhyà samidhyase // pra sa mitra marto astu prayasvàn yas ta àditya ÷ikùati vratena / na hanyate na jãyate tvoto nainam aüho a÷noty antito na dåràt // anamãvàsà ãóayà madanto mitaj¤avo varimann à pçthivyàþ / àdityasya vratam upakùiyanto vayaü mitrasya sumatau syàma // \\ @<[Page IV,147]>@ tat såryasya devatvaü tan mahitvaü madhyà kartor vitataü saüjabhàra / yaded ayukta haritaþ sadhasthàd àd ràtrã vàsas tanute simasmai // \\ bhadrà a÷và haritaþ såryasya citrà etagvà anumàdyàsaþ / namasyanto diva à pçùñham asthuþ pari dyàvàpçthivã yanti sadyaþ // tvam agne vratapà asi // yad vo vayaü praminàma vratàni viduùàü devà aviduùñaràsaþ / agniù ñad vi÷vam àpçõàti vidvàn yebhir devaü çtubhiþ kalpayàti // agne naya // à devànàm api panthàm aganma ya¤ ÷aknavàma tad anu pravoóhum / agnir vidvànt sa yajàt sed u hotà so adhvarànt sa çtån kalpayàti // agniþ ÷ucivratatamas, ud agne ÷ucayas tava, akrandad agnis, naktoùàsà // àyàhi tapasà janiùvàgne pàvako arciùà / upemàü suùñutiü mama // à no yàhi tapasà janiùvàgne pàvaka dãdyat / havyà deveùu no dadhat //MS_4,10.2// @<[Page IV,148]>@ abhi tvà deva savitar ã÷ànaü vàryàõàm / sadàvan bhàgam ãmahe // mahã dyauþ pçthivã ca nas tvàm agne puùkaràd adhi tam u tvà dadhyaïï çùis tam u tvà pàthyo vçùà // uta bruvantu jantavà ud agnir vçtrahàjani / dhanaüjayo raõeraõe // à yaü haste na khàdinaü ÷i÷uü jàtaü na bibhrati / vi÷àm agniü svadhvaram // pra devaü devavãtaye bharatà vasuvittamam / à sve yonau niùãdatu // à jàtaü jàtavedasi priyaü ÷i÷ãtàtithim / syona à gçhapatim // agninàgnis tvaü hy agne agninà // taü marjayanta sukratuü puroyàvànam àjiùu / sveùu kùayeùu vàjinam // yaj¤ena yaj¤am ayajanta devàs tàni dharmàõi prathamàny àsan / te ha nàkaü mihimànaþ sacanta yatra pårve sàdhyàþ santi devàþ // samidho agnà àjyasya vyantu tanånapàd agnà àjyasya vetu, ióo agnà àjyasya vyantu barhir agnà àjyasya vetu duro agnà àjyasya vyantu, uùàsànaktàgnà àjyasya vãtàm, daivyà hotàràgnà àjyasya vãtàm, tisro devãr agnà àjyasya vyantu svàhà, agniü svàhà somaü svàhà, agniü svàhà, agniü hotràt svàhà devà àjyapà juùàõà agnà àjyasya vyantu // agne yaü yaj¤am adhvaraü vi÷vataþ paribhår asi / sa id deveùu gachati // tvaü naþ soma vi÷vatas, agnir mårdhà bhuvo yaj¤asya // soma yàs te mayobhuva åtayaþ santi dà÷uùe / tàbhir no 'vità bhava // yà te dhàmàni divi yà pçthivyàü yà parvateùv oùadhãùv apsu / tebhir no vi÷vaiþ sumanà aheóan ràjant soma prati havyà gçbhàya // tat savitur vareõyaü bhargo devasya dhãmahi / dhiyo yo naþ pracodayàt // acittã yac cakçmà daivye jane dãnair dakùaiþ prabhåtã puruùatvatà / deveùu ca savitar mànuùeùu ca tvaü no atra suvatàd anàgasaþ // @<[Page IV,150]>@ pàvakà naþ sarasvatã, à no divaþ // påùà gà anvetu naþ påùà rakùatv arvataþ / påùà vàjaü sanotu naþ // ÷ukraü te anyad yajataü te anyad viùuråpe ahanã dyaur ivàsi / vi÷và hi màyà avasi svadhàvo bhadrà te påùann iha ràtir astu // iheha vaþ svatavasaþ kavayaþ såryatvacaþ / yaj¤aü marutà àvçõe // pra citram arkaü gçõate turàya màrutàya svatavase bharadhvam / ye sahàüsi sahasà sahante rejate agne pçthivã makhebhyaþ // vi÷ve devà çtàvçdha çtubhir havana÷rutaþ / juùantàü yujyaü payaþ // vi÷ve devàso asridhà ehimàyàso adruhaþ / medhaü juùanta vahnayaþ // dyàvà naþ pçthivã imaü sidhram adya divispç÷am / yaj¤aü deveùu yachatàm // pra pårvaje pitarà navyasãbhir gãrbhiþ kçõudhvaü sadane çtasya / à no dyàvàpçthivã daivyena janena yàtaü mahi vàü varåtham // @<[Page IV,151]>@ sa havyavàñ, agniü stomena // devaü barhir vasuvane vasudheyasya vetu devãr dvàras, vasuvane vasudheyasya vyantu devã uùàsànaktà vasuvane vasudheyasya vãtàm, devã joùñrã vasuvane vasudheyasya vãtàm, devã årjàhutã vasuvane vasudheyasya vãtàm, devà daivyà hotàrà vasuvane vasudheyasya vãtàm, devãs tisras tisro devãr vasuvane vasudheyasya vyantu devo narà÷aüsas, vasuvane vasudheyasya vetu devo agniþ sviùñakçt sudraviõà mandraþ kaviþ satyamanmàyajã hotà hoturhotur àyajãyàn agne yàn devàn ayàó yaü apiprer ye te hotre amatsata tàü sasanuùãü hotràü devaügamàü divi deveùu yaj¤am erayemam, sviùñakçc càgne hotàbhår vasuvane vasudheyasya namovàke vãhi // vàjevàje ÷aü no bhavantu //MS_4,10.3// pra devaü devyà dhiyà bharatà jàtavedasam / havyà no vakùad ànuùak // ayam u ùya pra devayur hotà yaj¤àya nãyate / ratho na yor abhãvçto ghçõãvठcetati tmanà // @<[Page IV,152]>@ ayam agnir uruùyaty amçtàd iva janmanaþ / sahasa÷ cit sahãyàn devo jãvàtave kçtaþ // ióàyàs tvà pade vayam // agne vi÷vebhiþ svanãka devair årõàvantaü prathamaþ sãda yonim / kulàyinaü ghçtavantaü savitre yaj¤aü naya yajamànàya sàdhu // sãda hotar ni hotà // tvaü dåtas tvam u naþ paraspàs tvaü vasyà à vçùabha praõetà / agne tokasya nas tane tanånàm aprayuchan dãdyad bodhi gopàþ // agninà rayim a÷navat poùam eva divedive / ya÷asaü vãravattamam // gayasphàno amãvahà vasuvit puùñivardhanaþ / sumitraþ soma no bhava // indràgnã rocanà divaþ pari vàjeùu bhåùathaþ / tad vàü ceti pra vãryam // pra carùaõibhyaþ pçtanàhaveùu pra pçthivyà riricàthe diva÷ ca / pra sindhubhyaþ pra giribhyo mahitvà prendràgnã vi÷và bhuvanàty anyà // @<[Page IV,153]>@ maruto yad dha vo divaþ sumnàyanto havàmahe / à tå nà upagantana // yà vaþ ÷arma ÷a÷amànàya santi tridhàtåni dà÷uùe yachatàdhi / asmabhyaü tàni maruto viyanta rayiü no dhatta vçùaõaþ suvãram // imaü me varuõa tat tvà yàmi kayà naþ ko adya piprãhi devàn agne yad adya, apsv agne sadhiù ñava // apsu me somo abravãd antar vi÷vàni bheùajà / àpa÷ ca vi÷va÷aübhuvaþ // ud uttamaü varuõa pà÷am asmat // ava te heóo varuõa namobhir ava yaj¤ebhir ãmahe havirbhiþ / kùayann asmabhyam asura pracetà ràjann enàüsi ÷i÷rathaþ kçtàni // tvaü no agne varuõasya vidvàn devasya heóo 'vayàsisãùñhàþ / yajiùñho vahnitamaþ ÷o÷ucàno vi÷và dveùàüsi pramumugdhy asmat // sa tvaü no agne 'avamo bhavotã nediùñho asyà uùaso vyuùñau / avayakùva no varuõaü raràõo vãhi mçóãkaü suhavo na edhi //MS_4,10.4// @<[Page IV,154]>@ agnir vçtràõi jaïghanat tvaü somàsi satpatiþ // anãkair dveùo ardayàgne vi÷vàbhir åtibhiþ / rayiü no dhehi yaj¤iyam // sainànãkena suvidatro asme yaùñà devaü àyajiùñhaþ svasti / adabdho gopà uta naþ paraspà agne dyumad uta revad didãhi // piprãhi devàn à devànàm // sàütapanà idaü havir marutas taj jujuùñana / yuùmàkotã ri÷àdasaþ // yo no maruto abhi durhçõàyus tira÷ cittàni vasavo jighàüsati / druhaþ pà÷àn prati sa mucãùña tapiùñhena hanmanà hantanà tam // \\ agniþ pratnena manmanà soma gãrbhiù ñvà vayam // gçhamedhàsà àgata maruto màpabhåtana / imà havyà jujuùñana // pra budhnyà va ãrate mahàüsi pra nàmàni prayajyavas tiradhvam / sahasriyaü damyaü bhàgam etaü gçhamedhãyaü maruto juùadhvam // preddho agne, imo agne // @<[Page IV,155]>@ agnim ãóe purohitaü yaj¤asya devam çtvijam / hotàraü ratnadhàtamam // vçùà soma dyumaü asi // krãóaü vaþ ÷ardho màrutam anarvàõaü rathe÷ubham / kaõvà abhi pragàyata // atyàso na ye marutaþ sva¤co yakùadç÷o na ÷ubhayanta maryàþ / te harmyeùñhàþ ÷i÷avo na ÷ubhrà vatsàso na prakrãóinaþ payodhàþ // taü hi ÷a÷vantas, agnimagnim // indràgnã navatiü puro dàsapatnãr adhånutam / sàkam ekena karmaõà // ÷nathad vçtram uta sanoti vàjam indrà yo agnã sahurã saparyàt / irajyantà vasavyasya bhåreþ sahastamà sahasà vàjayantà // tam indraü vàjayàmasi // yuje rathaü gàeùaõaü haribhyàm upa brahmàõi jujuùàõam asthuþ / vibàdhiùña sya rodasã mahitvendro vçtràõy apratã jaghanvàn // \\ vi÷vakarman vàcaspatim //MS_4,10.5// @<[Page IV,156]>@ u÷antas tvà havàmahe // à no agne sucetunà rayiü vi÷vàyupoùasam / màróãkaü dhehi jãvase // tvaü soma mahe bhagaü tvaü yåna çtàyate / dakùaü dadhàsi jãvase // tvaü soma pracikito manãùà tvaü rajiùñham anu neùi panthàm / tava praõãtã pitaro na indo deveùu ratnam abhajanta dhãràþ // tvayà hi naþ pitaraþ soma pårve karmàõi cakruþ pavamàna dhãràþ / vanvann avàtaþ paridhãür aporõu vãrebhir a÷vair maghavà bhavà naþ // tvaü soma pitçbhiþ saüvidàno 'nu dyàvàpçthivã àtatantha / tasmai ta indo haviùà vidhema vayaü syàma patayo rayãõàm // barhiùadaþ pitara åty arvàg imà vo havyà cakçmà juùadhvam / ta àgatàvasà ÷aütamenàthà naþ ÷aü yor arapo dadhàtana // upahåtàþ pitaraþ somyàso barhiùyeùu nidhiùu priyeùu / ta àgamantu ta iha ÷ruvantv adhibruvantu te 'vantv asmàn // àhaü pitént suvidatraü avitsi napàtaü ca vikramaõaü ca viùõoþ / barhiùadaþ svadhayà ye sutasya bhajanta pitvas ta ihàgamiùñhàþ // idaü pitçbhyo namo astv adya ye pårvàso ya uparàsa ãyuþ / ye pàrthive rajasy à niùattà ye và nånaü suvçjanàsu vikùu // udãratàm avarà ut paràsà un madhyamàþ pitaraþ somyàsaþ / asuü ya ãyur avçkà çtaj¤às te no 'vantu pitaro haveùu // agniùvàttà çtàvçdhaþ pitaro mçóatà su naþ / dãrghàyutvàya jãvase // agniùvàttàn çtumato havàmahe narà÷aüse somapãthaü ya à÷uþ / te no vipràsaþ suhavà mçóantu ÷aü no bhavantu dvipade ÷aü catuùpade // agniùvàttàþ pitarà eha gachata sadaþsadaþ sadata supraõãtayaþ / attà havãüùi prayatàni barhiùy athà rayiü sarvavãraü dadhàtana // sa pratnathà sahasà jàyamànaþ sadyaþ kàvyàni baó adhatta vi÷và / àpa÷ ca mitraü dhiùaõà ca sàdhan devà agniü dhàrayan draviõodàm // sa pårvayà nividà kavyatàyor imàþ prajà ajanayan manånàm / vivasvatà cakùasà dyàm apa÷ ca devà agniü dhàrayan draviõodàm // \\ ye tàtçùur devatrà jehamànà hotràvidaþ stomataùñàso arkaiþ / àgne yàhi suvidatrebhir arvàk satyaiþ kavyaiþ pitçbhir gharmasadbhiþ // pra vàyum achà bçhatã manãùà bçhadrayiü vi÷vavàraü rathapràm / dyutadyàmà niyutaþ patyamànaþ kaviþ kavim iyakùasi prayajyo // pra yàbhir yàsi dà÷vàüsam achà niyudbhir vàya iùñaye duroõe / ni no rayiü subhojasaü yuvasva ni vãraü gavyam a÷vyaü ca ràdhaþ // indraü vayaü ÷unàsãram asmin yaj¤e havàmahe / sa naþ parùad ati dviùaþ // so 'horàtraiþ so 'rdhamàsaiþ sa màsaiþ sa çtubhiþ pari yaj¤aü babhåva / saüvatsarasya mahimànam etaü ÷unàsãram indram adyàhuvema // sapta tvà harito rathe vahanti deva sårya / ÷ociþke÷aü purupriya // taraõir vi÷vadar÷ato jyotiùkçd asi sårya / vi÷vam àbhàsi rocanam //MS_4,10.6// @<[Page IV,159]>@ indràgnã rocanà divaþ pra carùaõibhyas, indràgnã navatiü puraþ ÷nathad vçtram // juùño damånà atithir duroõa imaü no yaj¤am upayàhi vidvàn / vi÷và agne abhiyujo vihatyà ÷atråyatàm àbharà bhojanàni // agne ÷ardha mahate saubhagàya tava dyumnàny uttamàni santu / saü jàspatyaü suyamam àkçõuùva ÷atråyatàm abhitiùñhà mahàüsi // pra vàm arcanty ukthino nãthàvido jaritàraþ / indràgnã iùà àvçõe // upo ha yad vidathaü vàjino gur dhãbhir vipràþ pramatim ichamànàþ / arvanto na kàùñhàü nakùamàõà indràgnã johuvato naras te // agnir dadàti satpatiü sàsàha yo yudhà nçbhiþ / agnir atyaü raghuùyadaü jetàram aparàjitam // agnis tuvi÷ravastamaü tuvibrahmàõam uttamam / atårtaü ÷ràvayatpatiü putraü dadàti dà÷uùe // yà vàü santi puruspçho niyuto dà÷uùe narà / indràgnã tàbhir àgatam // ÷uciü nu stomaü navajàtam adyendràgnã vçtrahaõà juùethàm / ubhà hi vàü suhavà johavãmi tà vàjaü sadya u÷ate dheùñhà // påùà gà anvetu naþ ÷ukraü te anyat // kùetrasya patinà vayaü hiteneva jayàmasi / gàm a÷vaü poùayitnv à sa no mçóàtãdç÷e // madhumatãr oùadhãr dyàvà àpo madhuman no bhavatv antarikùam / kùetrasya patir madhumàn no astv ariùyanto anv enaü carema // saüsam it // sakhàyaþ saü vaþ samya¤cam iùaü stomaü càgnaye / varùiùñhàya kùitãnàm årjo naptre sahasvate // vai÷vànaro na åtyà pçùño divi // çtàvànaü vai÷vànaram çtasya jyotiùas patim / ajasraü gharmam ãmahe // vai÷vànara tava dhàmàny àcake yebhiþ svarvid abhavo vicakùaõa / jàta àpçõo bhuvanàni rodasã agne tà vi÷và paribhår asi tmanà // ióàm agne // @<[Page IV,161]>@ tvaü no agne sanaye dhanànàü ya÷asaü kàruü kçõuhi stavànaþ / ÷akema karmàpasà navena devair dyàvàpçthivã pràvataü naþ // vai÷vànarasya sumatau syàma ràjà hi kaü bhuvanànàm abhi÷rãþ / ito jàto vi÷vam idaü vicaùñe vai÷vànaro yatate såryeõa // asmàkam agne maghavatsu dhàrayànàmi kùatram ajaraü suvãram / vayaü jayema ÷atinaü sahasriõaü vai÷vànara vàjam agne tavotibhiþ // vi÷vaü vivyàca pçthivãva puùñam anyam anyat pratigçbhõàty àyat / vai÷vànarasya mahato mahimnà syonam annaü madhuman me kçõomi // sa jàyamànaþ parame vyomani vratàny agnir vratapà arakùata / vy antarikùam amimãta sukratur vai÷vànaro mahinà nàkam aspç÷at // yathà ha tyat // trãõy àyåüùi tava jàtavedas tisra àjànãr uùasas te agne / tàbhir devànàm avo yakùi vidvàn athà bhava yajamànàya ÷aü yoþ // ny agniü jàtavedasaü hotravàhaü yaviùñhyam / dadhàtà devam çtvijam // @<[Page IV,162]>@ ióàyàs tvà pade vayam, dadhikràvõo akàriùam // dadhikràvàõaü bubudhàno agnim upa bruva uùasaü såryaü gàm / bradhnaü maü÷cator varuõasya babhruü te vi÷vàsmad durità yàvayantu // agnir hotà nyasãdad yajãyàn upasthe màtuþ surabhà uloke / yuvà kaviþ puruniùñha çtàvà dhartà kçùñãnàm uta madhya iddhaþ // sàdhvãm akar devavãtiü no adya yaj¤asya jihvàm avidàma guhyam / sa àyur àgàt surabhir vasàno bhadràm akar devahåtiü no adya // yac cid dhi te // maha÷ cid agnà enaso abhãka årvàd devànàm uta martyànàm / mà te sakhàyaþ sadam id riùàma yachà tokàya tanayàya ÷aü yoþ // mahã dyauþ pçthivã ca naþ // ghçtavatã bhuvanànàm abhi÷riyorvã pçthvã madhudughe supe÷asà / dyàvàpçthivã varuõasya dharmaõà viùkabhite ajare bhåriretasà //MS_4,11.1// @<[Page IV,163]>@ pçthupàjàs taü sabàdhaþ // ãóe agniü vipa÷citaü girà yaj¤asya sàdhanam / ÷ruùñãvànaü dhitàvànam // agne ÷akema te vayaü yamaü devasya vàjinaþ / ati dveùàüsi tarema // upa tvà raõvasaüdç÷aü prayasvantaþ sahaskçta / agne saüsçjmahe giraþ // upa chàyàm iva ghçõer aganma ÷arma te vayam / agne hiraõyasaüdç÷aþ // agnir vçtràõi jaïghanat tvaü somàsi satpatis, agnãùomà yuvam etàni ÷rãõàm udàraþ // somasya mà tavasaü vakùy agne vahniü cakartha vidathe yajadhyai / devaü achà dãdyad yu¤je adriü ÷amàye agne tanvaü juùasva // somàpåùaõà jananà rayãõàü jananà divo jananà pçthivyàþ / jàtau vi÷vasya bhuvanasya gopau devà akçõvann amçtasya nàbhim // @<[Page IV,164]>@ imau devau jàyamànau juùantemau tamàüsi gåhatàm ajuùñà / àbhyàm indraþ pakvam àmàsv antaþ somàpåùabhyàü janad usriyàsu // uta no brahman haviùa uktheùu devahåtamaþ / ÷aü naþ ÷ocà marudvçdho 'gne sahasrasàtamaþ // nå no ràsva sahasravat tokavat puùñimad vasu / dyumad agne suvãryaü varùiùñham anupakùitam // tvà yujà tava tat soma sakhya indro apo manave sasrutas kaþ / ahann ahim ariõàt sapta sindhån apàvçõod apihiteva khàni // çdådareõa sakhyà saceya yo mà na riùyed dharya÷va pãtaþ / ayaü yaþ somo nyadhàyy asme tasmà indraü pratiram emy àyuþ // tvaü no agne sa tvaü no agne, agniü vaþ pårvyaü girà // makùå devavato rathaþ ÷åro và pçtsu kàsucit / devànàü ya in mano yajamànà iyakùati, abhãd ayajvano bhuvat // @<[Page IV,165]>@ nakiù ñaü karmaõà na÷an na prayoùan na yoùati / devànàü ya in mano yajamànà iyakùati, abhãd ayajvano bhuvat // asad atra suvãryam uta tyad à÷va÷vyam / devànàü ya in mano yajamànà iyakùati, abhãd ayajvano bhuvat // upakùaranti sindhavo mayobhuva ãjànaü ca yakùyamàõaü ca dhenavaþ / pçõantaü ca papuriü ca ÷ravasyavo ghçtasya dhàrà upayanti vi÷vataþ // somàrudrà yuvam etàny asme vi÷và tanåùu bheùajàni dhattam / avasyataü mu¤cataü yan no asti tanåùu baddhaü kçtam eno asmat // somàrudrà dhàrayethàm asuryaü pra vàm iùñayo 'ram a÷nuvantu / damedame sapta ratnà dadhànà ÷aü no bhåtaü dvipade ÷aü catuùpade // somàrudrà vivçhataü viùåcãm amãvà yà no gayam àvive÷a / àre bàdhethàü nirçtiü paràcair asme bhadrà sau÷ravasàni santu // tigmàyudhau tigmahetã su÷evau somàrudrà iha su mçóataü naþ / mumuktam asmàn grasitàn abhãke prayachataü vçùaõà ÷aütamàni // agnàviùõå sajoùasà, agnàviùõå mahi dhàma priyaü vàm // agnàviùõå mahi tad vàü mahitvaü vãtho ghçtasya guhyà juùàõà / damedame suùñutã vàvçdhànà nu vàü jihvà ghçtam àcaraõyat // pàvakà naþ sarasvatã // sarasvaty abhi no neùi vasyo màpa spharãþ payasà mà nà àdhak / juùasva naþ sakhyà ve÷yà ca mà tvat kùetràõy araõyàni ganma // à no divaþ // bçhaspate juùasva no havyàni vi÷vadevya / ràsva ratnàni dà÷uùe // evà pitre vi÷vadevàya vçùõe yaj¤air vidhema namasà havirbhiþ / bçhaspate suprajà vãravanto vayaü syàma patayo rayãõàm // à no mitràvaruõà ghçtair gavyåtim ukùatam / madhvà rajàüsi sukratå // pra bàhavà sisçtaü jãvase nà à no gavyåtim ukùataü ghçtena / à no jane ÷ravayataü yuvànà ÷rutaü me mitràvaruõà havemà // aurvabhçguva¤ ÷ucim apnavànavad àhuve / agniü samudravàsasam // @<[Page IV,167]>@ à savaü savitur yathà bhagasyeva bhujiü huve / agniü samudravàsasam // huve vàtasvanaü kaviü parjanyakradyaü sahaþ / agniü samudravàsasam // vçùà soma dyumaü asi // à ye tanvanti ra÷mibhis tiraþ samudram arõavam / marudbhir agnà àgahi // à vo yantådavàhàso adya vçùñiü ye vi÷ve maruto junanti / ayaü yo agnirmarutaþ samiddha etaü juùadhvaü kavayo yuvànaþ // yaü tvà devàpiþ ÷u÷ucàno agna àrùñiùeõo manuùyaþ samãdhe / vi÷vebhir devair anumadyamànaþ pra parjanyam ãrayà vçùñimantam // agne bàdhasva vi mçdho vi durgahàpàmãvàm apa rakùàüsi sedha / asmàt samudràd bçhato divo no 'pàü bhåmànam upa naþ sçjeha // priyà vo nàma huve turàõàm à yat tçpan maruto vàva÷ànaþ // ÷riyase kaü bhànubhiþ saümimikùire te ra÷mmibhis ta çkvabhiþ sukhàdayaþ / te và÷ãmanta iùmiõo abhãravo vidre priyasya màrutasya dhàmnaþ // maruto yad dha vo divaþ // praiùàm ajmeùu vithureva rejate bhåmir yàmeùu yad dha yu¤jate ÷ubhe / te krãóayo dhunayo bhràjadçùñyaþ svayaü mahitvaü panayanta dhåtayaþ //MS_4,11.2// kayà ÷ubhà savayasaþ sanãóàþ samànyà marutaþ saümimikùuþ / kayà matã kutà etàsa ete 'rcanti ÷uùmaü vçùaõo vasåyà // kasya brahmàõi jujuùur yuvànaþ ko adhvare marutà àvavarta / ÷yenaü iva dhrajato antarikùe kena mahà manasà rãramàma // kutas tvam indra màhinaþ sann eko yàsi satpate kiü ta itthà / saüpçchase samaràõaþ ÷ubhànair voces tan no harivo yat te asme // brahmàõi me matayaþ ÷aü sutàsaþ ÷uùma iyarti prabhçto me adriþ / à÷àsate pratiharyanty ukthemà harã vahatas tà no acha // ato vayam antamebhir yujànàþ svakùatrebhis tanvaþ ÷umbhamànàþ / mahobhir ekam upayujmahe nv indraþ svadhàm anu hi no babhåtha // @<[Page IV,169]>@ kva syà vo marutaþ svadhàsãd yan màm ekaü samadhattàhihatye / ahaü hy ugras taviùas tuviùmàn vi÷vasya ÷atror anamaü vadhasnaiþ // bhåri cakartha yujyebhir asme samànebhir vçùabha pauüsyebhiþ / bhårãõi hi kçõavàmà ÷aviùñhendraþ kçtvà maruto yad va÷àma // vadhãü vçtraü maruta indriyeõa svena bhàmena taviùo babhåvàn / aham età manave vi÷va÷candràþ sugà apa÷ cakara vajrabàhuþ // anuttam à te maghavan nakir õu na tvàvaü asti devatà vidànaþ / na jàyamàno na÷ate na jàto yàni kariùyà kçõuhi pravçddha // ekasya cin me vibhv astv ojo yà nu dadhçùvàn kçõavai manãùà // ahaü hy ugro maruto vidàno yàni cyavam indrà id ã÷a eùàm // amandan mà marutaþ stomo atra yan me naraþ ÷rutyaü brahma cakra / indràya vçùõe sumakhàya mahyaü sakhye sakhàyas tanve tanåbhiþ // eved ete prati mà rocamànà anedyaþ ÷ravà eùo dadhànàþ / saücakùyà maruta÷ candravarõà achànta me chadayàthà ca nånam // ko nv atra maruto màmahe vaþ prayàtana sakhãür achà sakhàyaþ / manmàni citrà apivàtayanta eùàü bhåta navedà ma çtànàm // à yad duvasyàd duvase na kàrur asmàü÷ cakre mànyasya medhà / o ùå varta maruto vipram achemà brahmàõi jarità vo arcat // eùa vaþ stomo maruta iyaü gãr màndàryasya mànyasya kàroþ / eùà yàsãùña tanve vayàü vidyàmeùaü vçjanaü jãradànum //MS_4,11.3// indraü vo vi÷vatas pari havàmahe janebhyaþ / asmàkam astu kevalaþ // à te ÷uùmo vçùabha etu pa÷càd ottaràd adharàd à purastàt / à vi÷vato abhi sametv arvàï indra dyumnaü svarvad dhehy asme // maruto yad dha vo divas, yà vaþ ÷arma // @<[Page IV,171]>@ à tå na indra vçtrahann asmàkam ardham àgahi / mahàn mahãbhir åtibhiþ // tvaü mahaü indra tubhyaü ha kùà anu kùatraü maühanà manyata dyauþ / tvaü vçtraü ÷avasà jaghanvànt sçjaþ sindhåür ahinà jagrasànàn // maruto yad dha vo balaü janaü acucyavãtana / girãür acucyavãtana // çùñayo vo maruto aüsayor adhi sahà ojo bàhvor vo balaü hitam / nçmõà ÷ãrùasv àyudhà ratheùu no vi÷và vaþ ÷rãr adhi tanåùu pipi÷e // purutrà hi sadçïï asi vi÷o vi÷và anu prabhuþ / samatsu tvà havàmahe // samatsv agnim avase vàjayanto havàmahe / vàjeùu citraràdhasam // agne naya, à devànàm, tvam agne vratapà asi yad vo vayam // tvam agne vratabhç¤ ÷ucir agne devaü ihàvaha / upa yaj¤aü havi÷ ca naþ // @<[Page IV,172]>@ vratà nu bibhrad vratapà adabdho yajàno devo ajaraþ suvãraþ / dadhad ratnàni sumçóãko agne gopàya no jãvase jàtavedaþ // ÷reùñhaü yaviùñha bhàratàgne dyumantam àbhara / vaso puruspçhaü rayim // tubhyaü bharanti kùitayo yaviùñha balim agne antità ota dåràt / à bhandiùñhasya sumatiü cikiddhi mahat te agne mahi ÷arma bhadram // tvàm agne vàjasàtamaü viprà vardhanti suùñutam / sa no ràsva suvãryam // ayaü no agnis, anãkair dveùo ardaya sainànãkena, idaü viùõuþ pra tad viùõuþ // à vo ràjànam adhvarasya rudraü hotàraü satyayajaü rodasyoþ / agniü purà tanayitnor acittàd dhiraõyaråpam avase kçõudhvam // kad dhiùõyàsu vçdhasàno agne kad vàtàya pratavase ÷ubhaüye / parijmane nàsatyàya kùe bravaþ kad agne rudràya nçghne // ukùànnàya va÷ànnàya // @<[Page IV,173]>@ vàtopadhåta iùito va÷aü anu triùu yad annà veviùad vitiùñhase / à te yatante rathyo yathà pçthak ÷ardhàüsy agne ajaràõi dhakùataþ //MS_4,11.4// kçõuùva pàjà iti pa¤ca // sa te jànàti sumatiü yaviùñha ya ãvate brahmaõe gàtum airat / vi÷vàny asmai sudinàni ràyo dyumnàny aryo vi duro abhidyaut // sed agne astu subhagaþ sudànur yas tvà nityena haviùà ya ukthaiþ / piprãùati sva àyuùi duroõe vi÷ved asmai sudinà sàsad iùñiþ // arcàmi te sumatiü ghoùy arvàk saü te vàvàtà jaratàm iyaü gãþ / sva÷vàs tvà surathà marjayemàsme kùatràõi dhàrayer anu dyån // iha tvà bhåry àcared upa tman doùàvastar dãdivàüsam anu dyån / krãóantas tvà sumanasaþ sapemàbhi dyumnà tasthivàüso janànàm // yas tvà sva÷vaþ suhiraõyo agna upayàti vasumatà rathena / tasya tràtà bhavasi tasya sakhà yas ta àtithyam ànuùag jujoùat // maho rujàmi bandhutà vacobhis tan mà pitur gotamàd anviyàya / tvaü no asya vacasa÷ cikiddhi hotar yaviùñha sukrato damånàþ // @<[Page IV,174]>@ asvapnajas taraõayaþ su÷evà atandràso 'vçkà a÷ramiùñhàþ / te pàyavaþ sadhrya¤co niùadyàgne tava naþ pàntv amåra // ye pàyavo màmateyaü te agne pa÷yanto andhaü duritàd arakùan / rarakùa tànt sukçto vi÷vavedà dipsantà id ripavo nàha debhuþ // tvayà vayaü sadhanyas tvotàs tava praõãty a÷yàma vàjàn / ubhà ÷aüsà sådaya satyatàte 'nuùñhuyà kçõuhy ahrayàõa // ayà te agne samidhà vidhema prati stomaü ÷asyamànaü gçbhàya / dahà÷aso rakùasaþ pàhy asmàn druho nido mitramaho avadyàt // agnã rakùàüsi sedhati ÷ukra÷ocir amartyaþ / ÷uciþ pàvaka ãóyaþ // tvaü naþ soma vi÷vataþ //MS_4,11.5// yukùvà hi devahåtamàn // uta no deva devaü achà voco viduùñaraþ / ÷rad vi÷và vàryà kçdhi // tvaü ha yad yaviùñhya sahasaþ såna àhuta / çtàvà yaj¤iyo bhuvaþ // @<[Page IV,175]>@ ayam agniþ sahasriõaþ // taü nemim çbhavo yathà namasva sahåtibhiþ / nedãyo yaj¤am aïgiraþ // tasmai nånam abhidyave vàcà viråpa nityayà / vçùõe codasva suùñutim // kam u ùvid asya senayàgner apàkacakùasaþ / paõiü goùu staràmahe // mà no devànàü vi÷aþ prasnàtãr ivosràþ / kç÷aü na hàsur aghnyàþ // mà naþ samasya dåóhyaþ paridveùaso aühatiþ / årmir na nàvam àvadhãt // namas te agnà ojase gçõanti deva kçùñayaþ / amair amitram ardaya // imaü yaj¤am idaü vaco jujuùàõa upàgahi / soma tvaü no vçdhe bhava // kuvit su no gaiùñaye 'gne saüveùiùo rayim / urukçd uru õas kçdhi // mà no asmin mahàdhane parà varg bhàrabhçd yathà / saüvargaü saü rayiü jaya // yasyàjuùan namasvinaþ ÷amãm adurmakhasya và / taü hed agnir vidhàvati // anyam asmad bhiyà iyam agne siùaktu duchunà / vardhà no amava¤ ÷avaþ //MS_4,11.6// idaü vàm àsye haviþ priyam indràbçhaspatã / ukthaü mada÷ ca ÷asyate // asme indràbçhaspatã rayiü dhattaü ÷atagvinam / a÷vàvantaü ashasriõam // ehy u ùu bravàõi te 'gna itthetarà giraþ / ebhir vardhàsà indubhiþ // \<'gna : FN emended. Ed.: gne>\ imaü yaj¤am idaü vacaþ // tyàn nu kùatriyaü ava àdityàn yàciùàmahe / sumçóãkaü abhiùñaye // yebhyo màtà madhumat pinvate payaþ pãyåùaü dyaur aditir adribarhàþ / uktha÷uùmàn vçùabharànt svapnasas taü àdityaü anumadàt svastaye // dhàrayanta àdityàso jagat sthà devà vi÷vasya bhuvanasya gopàþ / dãrghàdhiyo rakùamàõà asuryam çtàvàna÷ cayamànà çõàni // trã rocanà divyà dhàrayanta hiraõyayà ÷ucayo dhàrapåtàþ / avçjinà anavadyà adabdhà uru÷aüsà çjave martyàya // tat såryasya bhadrà a÷vàs, hiraõyagarbhas, yaþ pràõataþ // bçhaspatiþ prathamaü jàyamàno maho jyotiùaþ parame vyoman / saptàsyas tuvijàto raveõa vi saptara÷mir adhamat tamàüsi // @<[Page IV,178]>@ yadà vàjam asanad vi÷varåpam à dyàm arukùad uttaràõi sadma / bçhaspatiü vçùaõaü vardhayanto nànà santo bibhrato jyotir àsàm // bçhaspatiü havàmahe vi÷vataþ sagaõaü vayam / upa no yaj¤am àgamat // sa suùñubhà sa çkvatà gaõena valaü ruroja phaligaü raveõa / bçhaspatir usriyà havyasådaþ kanikradad vàva÷atãr udàjat // brahmaõaspate tvam asya yantà såktasya bodhi tanayaü ca jinva / vi÷vaü tad bhadraü yad avanti devà bçhad vadema vidathe suvãràþ // brahmaõaspate såyamasya vi÷vahà ràyaþ syàma rathyo vayasvataþ / vãreùu vãraü upapçïdhi nas tvaü yad ã÷àno brahmaõà veùi me havam // uttiùñha brahmaõaspate devayantas tvemahe / upa prayantu marutaþ sudànavà indra prà÷ur bhavà sacà // agnir ukthe purohito gràvàõo barhir adhvare / çcà yàmi maruto brahmaõaspatiü devaü avo vareõyam // namas te rudra manyave, imà rudràya // ko addhà veda ka iha pravocat kutà àjàtà kuta iyaü visçùñiþ / arvàg devà asya visarjanenàthà ko veda yata àbabhåva // @<[Page IV,179]>@ iyaü visçùñir yata àbabhåva yadi và dadhe yadi và na / yo asyàdhyakùaþ parame vyomant so aïga veda yadi và na veda // idaü viùõur vicakrame // tad asya priyam abhi pàtho a÷yàü naro yatra devayavo madanti / urukramasya sa hi bandhur itthà viùõoþ pade parame madhvà utsaþ // vi÷ve devà çtàvçdhaþ // vi÷ve devàþ ÷çõutemaü havaü me ye antarikùe ya upa dyavi ùñha / ye agnijihvà uta và yajatrà àsadyàsmin barhiùi màdayadhvam // indràõã patyà sujitaü jigàya senà ha nàma pçthivã dhanaüjayà vi÷vavyacà aditiþ såryatvak / indràõã pràsahà saüjayantã tasyai ta enà haviùà vidhema // upaprehi vàcaspate devena manasà saha / vasupate viramaya mayy eva tanvaü mama // ye trisaptàþ pariyanti vi÷và råpàõi bibhrataþ / vàcaspatir balà teùàü tanvo 'dya dadhàtu me //MS_4,12.1// @<[Page IV,180]>@ agniþ prathamo vasubhir no avyàt somo rudrair abhirakùatu tmanà / indro marudbhir çtuthà kçõotv àdityair no varuõaþ ÷arma yaüsat // sam agnir vasubhir no avyàt saü somo rudriyàbhis tanåbhiþ / sam indro ràtahavyo marudbhiþ sam àdityair varuõo vi÷vavedàþ // agne dà dà÷uùe rayiü vãravantaü parãõasam / ÷i÷ãhi naþ sånumataþ // dà no agne ÷atino dàþ sahasriõo duro na vàjaü ÷rutyà apàvçdhi / pràcã dyàvàpçthivã brahmaõà kçdhi svar õa ÷ukram uùaso vididyutuþ // hiraõyapàõim åtaye savitàram upahvaye / sa cettà devatà padam // vàmam adya savitar vàmam u ÷vo divedive vàmam asmabhyaü sàvãþ // vàmasya hi kùayasya deva bhårer ayà dhiyà vàmabhàjaþ syàma // pra vàyum, pra yàbhiþ // syonà pçthivi bhavànçkùarà nive÷anã / yachà naþ ÷arma saprathaþ // @<[Page IV,181]>@ baó itthà parvatànàü khidraü bibharùi pçthivi / pra yà bhåmiü pravatvati mahnà hinoùi mahini // pårvàparaü carato màyayaitau ÷i÷å krãóantau pariyàto adhvaram / vi÷vàny anyo bhuvanà vicaùña çtåür anyo vidadhaj jàyate punaþ // navonavo bhavati jàyamàno 'hnàü ketur uùasàm ety agram / bhàgaü devebhyo vidadhàty àyan pra candramàs tirate dãrgham àyuþ // yathàdityà aü÷um àpyàyayanti yathàkùitim akùitayaþ pibanti / evàsmàn indro varuõo bçhaspatir àpyàyayantu bhuvanasya gopàþ // pràcyàü di÷i tvam indràsi ràjotodãcyàü vçtrahan vràtrahàsi / yatra yanti srotyàs taj jitaü te dakùiõato vçùabho havya edhi // asyed eva praririce mahitvaü divas pçthivyàþ pary antarikùàt / svaràó indro damà à vi÷vagårtaþ svarir amatro vavakùe raõàya // tvam indràsy adhiràjas tvaü bhavàdhipatir janànàm / daivãr vi÷as tvam utà viràjaujasvat kùatram ajaraü te astu // à yasmint sapta vàsavà rohanti pårvyà ruhaþ / çùir ha dãrgha÷ruttamà indrasya gharmo atithiþ // @<[Page IV,182]>@ mado na yaþ somyo bodhicakùà vàta÷ ca nu cyavana induvikùàþ / sa tapnuþ ÷ucase na såraþ sa svedayuþ ÷u÷ucàno na gharmaþ // indriyàõi ÷atakrato yà te janeùu pa¤casu / indra tàni tà àvçõe // anu te dàyi maha indriyàya satrà te vi÷vam anu vçtrahatye / anu kùatram anu saho yajatrendra devebhir anu te nçùahye // anavas te ratham a÷vàya takùan tvaùñà vajraü puruhåta dyumantam / brahmàõà indraü mahayanto arkair avardhayann ahaye hantavà u // vçùõe yat te vçùaõo arkam arcàn indra gràvàõo aditiþ sajoùàþ / ana÷vàso ye pavayo 'rathà indreùità abhyavartanta dasyån //MS_4,12.2// viveùa yan mà dhiùaõà jajàna stavai purà pàryàd indram ahnaþ / aühaso yatra pãparad yathà no nàveva yàntam ubhaye havante // aühomuce prabharemà manãùàü bhåyiùñhadàvne sumatim àvçõànaþ / idam indra prati havyaü juùasva satyàþ santu yajamànasya kàmàþ // tràtàram indram avitàram indraü havehave suhavaü ÷åram indram / huve nu ÷akraü puruhåtam indraü svasti no maghavà dhàtv indraþ // mà te asyàü sahasàvan pariùñà aghàya bhåma harivaþ paràdaiþ / tràyasva no 'vçkebhir varåthais tava priyàsaþ såriùu syàma // anu tvàhighne adha deva devà madan vi÷ve kavitamaü kavãnàm / karo yatra varivo bàdhitàya dive janàya tanve gçõànaþ // anu dyàvàpçthivã tat tà ojo 'martyà jihata indra devàþ / kçùvà kçtno akçtaü yat te asty ukthaü navãyo janayasva yaj¤aiþ // abhi prabhara dhçùatà dhçùanmanaþ ÷rava÷ cit te asad bçhat / arùantv àpo javasà vi màtaro hano vçtraü jayà svaþ // asmà id u prabharà tåtujàno vçtràya vajram ã÷ànaþ kiyedhàþ / gor na parva viradà tira÷ceùyann arõàüsy apàü caradhyai // vi na indra mçdho jahi nãcà yacha pçtanyataþ / adhaspadaü tam ãü kçdhi yo asmaü abhidàsati // mçgo na bhãmaþ kucaro giriùñhàþ paràvatà àjaganthà parasyàþ / sçkaü saü÷àya pavim indra tigmaü vi ÷atrån tàóhi vi mçdho nudasva // @<[Page IV,184]>@ àkare vasor jarità panasyate 'nehasaþ stubhà indro duvasyati / vivasvataþ sadanà à hi pipriye satràsàham abhimàtihanaü stuhi // tvaü sapatnàn pçtanàsu jiùõur indràbhiùàó abhimàtãr apaghnan / pibà somaü vajrabàho viùahyàsmabhyaü paõãür arvasv àmukhàya // puruùñutasya nàmabhiþ ÷atena mahayàmasi / indrasya carùaõãsahaþ // \\ nàmàni te ÷atakrato vi÷vàbhir gãrbhir ãmahe / indràbhimàtiùàhye // arvàvato nà àgahi paràvata÷ ca vçtrahan / imà juùasva no giraþ // yad antarà paràvatam arvàvataü ca håyase / indreha tatà àgahi // endra sànasiü rayiü sajitvànaü sadàsaham / varùiùñham åtaye bhara // prasasàhiùe puruhåta ÷atrån jyeùñhas te ÷uùma iha ràtir astu / indràbhara dakùiõenà vasåni patiþ sindhånàm asi revatãnàm // indraü naro nemadhità havante yat pàryà yunajate dhiyas tàþ / ÷åro nçùàtà ÷ravasa÷ cakàna à gomati vraje bhajà tvaü naþ // hçdaü na hi tvà nyçùanty årmayo brahmàõãndra tava yàni vardhanà / tvaùñà cit te yujyaü vàvçdhe ÷avas tatakùa vajram abhibhåtyojasam // abhi svavçùñiü made asya yudhyato raghvãr iva pravaõe sasrur åtayaþ / indro yad vajrã dhçùamàõo andhasà bhinad valasya paridhãür iva tritaþ // tam indraü vàjayàmasi yuje ratham // vçtraturaü maghavànaü ÷acãpatim indraü giro bçhatãr abhyanåùata / vàvçdhànaü puruhåtaü suvçktibhir amartyaü jaramàõaü divedive // \\ ahan vçtraü vçtrataraü vyaüsam indro vajreõa mahatà vadhena / skandhàüsãva kuli÷enà vivçkõàhiþ ÷ayata upapçk pçthivyàþ // \\ abhitiùñha pçtanyato 'dhare santu ÷atravaþ / indra iva dasyuhà bhavàpaþ kùetràõi saüjaya // à÷ãr nà årjam uta suprajàstvam iùaü dadhàtu draviõaü savarcasam / saüjayan kùetràõi sahasàham indra kçõvàno anyaü adharànt sapatnàn // tvam indràsy adhiràjaþ // indro jayati na paràjayate adhiràjo ràjasu ràjayate / vi÷và abhiùñiþ pçtanà jayaty upasadyo namasyo yathàsat // à te maha indroty ugra samanyavo yat samaranta senàþ / patàti didyun naryasya bàhvor mà te mano viùvadryag vicàrãt // yo jàta eva prathamo manasvàn devo devàn kratunà paryabhåùat / yasya ÷uùmàd rodasã abhyasetàü nçmõasya mahnà sa janàsà indraþ // manyur indro manyur evàsa devo manyur hotà varuõo vi÷vavedàþ / manyuü vi÷a ãóate mànuùãr yà avà no manyo tapasà sajoùàþ // tvaü hi manyo abhibhåtyojàþ svayaüjo bhàmo abhimàtiùàhaþ / vi÷vacarùaõiþ sahuriþ sahàvànt sa håyamàno amçtàya gachat // ióàm agne tvaü no agne kim it te viùõo pra tat te adya // dãrghas te astv aïku÷o yenà vasu prayachasi / yajamànàya sunvate // bhadrà te hastà sukçtota pàõã prayantàrà stuvate ràdha indra / kà te niùattiþ kim u no mamatsi kiü nod ud u harùase dàtavà u //MS_4,12.3// \\ @<[Page IV,187]>@ indràvaruõà yuvam adhvaràya no vi÷e janàya mahi ÷arma yachatam / dãrghaprayajyum ati yo vanuùyati vayaü jayema pçtanàsu dåóhyaþ // samràó anyaþ svaràó anya ucyate vàü mahàntà indràvaruõà mahàvaså / vi÷ve devàsaþ parame vyomani saü vàm ojo vçùaõà saü balaü dadhuþ // vi÷vàhendro adhivaktà no astv aparihçtàþ sanuyàma vàjam / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // enàü mukhena vàyum indravanto 'ciùyàma vçjane vi÷va åtã / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // kutrà cid yasya samçtau raõvà naro nçùadane / arhanta÷ cid yam indhate saüjanayanti jantavaþ // saü yad iùo vanàmahe saü havyà mànuùàõàm / uta dyumnasya ÷avasa çtasya ra÷mim àdade // yad adya sårya bravo 'nàgà udyan mitràya varuõàya satyam / vayaü devatràdite syàma tava priyàso aryaman gçõantaþ // ud vàü pçkùàso madhumanto asthur à såryo aruha¤ ÷ukram arõaþ / yasmà àdityà adhvano radanti mitro aryamà varuõaþ sajoùàþ // upem asçkùi vàjayur vacasyàü cano dadhãta nàdyo giro me / apàü napàd à÷uhemà kuvit sa supe÷asas karati joùiùad dhi // sam anyà yanti // apàü napàd à hy asthàd upasthaü jihmànàm årdhvo vidyutaü vasànaþ / tasya jyeùñhaü mahimànaü vahantãr hiraõyavarõàþ pariyanti yahvãþ // tam asmerà yuvatayo yuvànaü marmçjyamànàþ pariyanty àpaþ / sa ÷ukrebhiþ ÷ikvabhã revad agnir dãdàyànidhmàü ghçtanirõig apsu // agnà àyåüùi pavase // àyurdà deva jarasaü vçõàno ghçtapratãko ghçtapçùñho agne / ghçtaü pibann amçtaü càru gavyaü piteva putraü jarase ma emam // gayasphàno amãvahà // yà te dhàmàni haviùà yajanti tà te vi÷và paribhår astu yaj¤am / gayasphànaþ prataraõaþ suvãro 'vãrahà pracarà soma duryàn // sutràmànam, mahãm å ùu, imaü me varuõa tat tvà yàmi vai÷vànaro na åtyà pçùño divi, abhi tvà ÷åra nonumas tvàm id dhi havàmahe // @<[Page IV,189]>@ àpapràtha mahinà vçùõyà vçùan vi÷và ÷aviùñha ÷avasà / asmaü ava maghavan gomati vraje vajri¤ citràbhir åtibhiþ // bodhà su me maghavan vàcam emàü yàü te vasiùñho arcati pra÷astim / imà brahma sadhamàde juùasva // revatãr naþ sadhamàdà indre santu tuvivàjàþ / kùumanto yàbhir madema // pro ùv asmai puroratham indràya ÷åùam arcata / abhãke cid ulokakçt saïge samatsu vçtrahà / asmàkaü bodhi codità nabhantàm anyakeùàm, jyàkà adhi dhanvasu // à no agne sucetunà // à no agne rayiü bhara satràsàhaü vareõyam / vi÷vàsu pçtsu duùñaram // indro madàya vàvçdhe ÷avase vçtrahà nçbhiþ / tam in mahatsv àjiùåtem arbhe havàmahe sa vàjeùu pra no 'viùat // mademade hi no dadir yåthà gavàm çjukratuþ / saügçbhàya purå ÷atobhayàhastyà vasu ÷i÷ãhi ràya àbhara // tà asya namasà sahaþ saparyanti pracetasaþ / vratàny asya sa÷cire puråõi pårvacittaye vasvãr anu svaràjyam // tà asya pç÷anàyuvaþ somaü ÷rãõanti pç÷nayaþ / priyà indrasya dhenavo vajraü hinvanti sàyakam, vasvãr anu svaràjyam // ghçtaü na påtaü tanår arepàþ ÷uci hiraõyam / tat te rukmo na rocata svadhàvaþ // obhe su÷candra vi÷pate // àryamà yàti vçùabhas turàùàó dàtà vasåni vidadhe tanåpàþ / sahasràkùo gotrabhid vajrabàhur asmàsu devo draviõaü dadhàtu // ye te 'ryaman bahavo devayànàþ panthàno ràjan diva àcaranti / tebhir no deva mahi ÷arma yacha ÷aü no bhava dvipade ÷aü catuùpade // ud agne ÷ucayas tava, ayam agnir vãratamas tat såryasya bhadrà a÷vàþ sapta tvà harito rathe taraõir vi÷vadar÷ataþ // cakùur no dhehi cakùuùe cakùur vikhyai tanåbhyaþ / saü cedaü vi ca pa÷yema // susaüdç÷aü tvà vayaü prati pa÷yema sårya / vi pa÷yema nçcakùasaþ //MS_4,12.4// @<[Page IV,191]>@ yuvaü suràmam a÷vinà // hotà yakùad a÷vinau sarasvatãm indraü suràmõàü somànàü pibatu madantàü vyantu hotar yaja / putram iva pitarau // indraþ sutràmà svavaü avobhiþ sumçóãko bhavatu vi÷vavedàþ / bàdhatàü dveùo abhayaü kçõotu suvãryasya patayaþ syàma // tasya vayaü sumatau yaj¤iyasyàpi bhadre saumanase syàma / sa sutràmà svavaü indro asmad àràc cid dveùaþ sanutar yuyotu // agne vàjasya gomataþ // bhadro no agnir àhuto bhadrà ràtiþ subhaga bhadro adhvaraþ / bhadrà uta pra÷astayaþ // saüsam it, enà vo agnim à te agnà idhãmahi, agne trã te vàjinà trã ùadhasthà // trir agnir balabhid balaü bhittvà sahasram airayat / ÷åro jetàparàjitaþ // trir ahnaþ pavate vçùà somaþ ÷ukràbhir åtibhiþ / vàjã sahasrasàtamaþ // @<[Page IV,192]>@ saü vàü karmaõà sam iùà hinomãndràviùõå apasas pàre asya / juùethàü yaj¤aü draviõaü ca dhattam ariùñair naþ pathibhiþ pàrayantà // ubhà jigyathuþ // indràviùõå dçühitàþ ÷ambarasya nava puro navatiü ca ÷nathiùñam / ÷ataü varcinaþ sahasraü ca sàkaü hatho apraty asurasya vãràn // uta màtà mahiùam anvavenad amã tvà jahati putra devàþ / athàbravãd vçtram indro haniùyant sakhe viùõo vitaraü vikramasva // trãõy àyåüùi tava jàtavedaþ // agnir asmi janmanà jàtavedà ghçtaü me cakùur amçtaü ma àsan / arkas tridhàtå rajaso vimàno 'jasro gharmo havir asmi nàma // vidmà te agne tredhà trayàõi // vçùaõaü tvà trikakubhaü trimårdhànaü trisaüdç÷am / varùman pçthivyà ãmahe agne havyàya voóhave // atividdhà, asyed evà // \\ parjanyàya pragàyata divas putràya mãóhuùe / sa no yavasam ichatu // @<[Page IV,193]>@ pra vàtà vànti patayanti vidyutà ud oùadhãr jihate pinvate svaþ / irà vi÷vasmai bhuvanàya jàyate yat parjanyaþ pçthivãü retasàvati // yas tastambha sahasà vi jmo antàn bçhaspatis triùadhastho raveõa / taü pratnàsà çùayo dãdhyànàþ puro viprà dadhire mandrajihvam // vibhidyà puraü ÷ayathem apàcãü nis trãõi sàkam udadher akçntat / bçhaspatir uùasaü såryaü gàm arkaü viveda stanayann iva dyauþ // kçùõaü niyànaü harayaþ suparõà apo vasànà divam utpatanti / ta àvavçtrant sadanàd çtasyàd id ghçtena pçthivã vyudyate // à te suparõà aminanta evaiþ kçùõo nonàva vçùabho yadãdam / ÷ivàbhir na smayamànàbhir àgàt patanti mihaþ stanayanty abhrà // và÷reva vidyun mimàti vatsaü na màtà siùakti / yad eùàü vçùñir asarji // parvata÷ cin mahi vçddho bibhàya diva÷ cit sànu rejata svane vaþ / yat krãóatha maruta çùñimantà àpa iva sadhrya¤co dhavadhve // sçjanti ra÷mim ojasà panthàü såryàya yàtave / te bhànubhir vitasthire // @<[Page IV,194]>@ bahiùñhebhir viharan yàsi tantum avavyayann asitaü deva vasma / davidhvato ra÷mayaþ såryasya carmevàvàdhus tamo apsv antaþ // såryo apo vigàhate ra÷mibhir vàjasàtamaþ / bodhàt stomair vayo dadhat //MS_4,12.5// arvà¤co adyà bhavatà yajatrà à vo hàrdi bhayamàno vyayeyam / tràdhvaü no devà nijuro vçkasya tràdhvaü kartàd avapado yajatràþ // pra và eko mimaya bhåry àgo yan mà piteva kitavaü ÷a÷àsa / àre pà÷à àre aghàni devà mà màdhi putre vim iva grabhãùña // à ghà ye agnim indhate stçõanti barhir ànuùak / yeùàm indro yuvà sakhà // yàbhyàü svar ajanann agra eva yà àtasthatur bhuvanàni vi÷và / pra carùaõã vçùaõà vajrabàhum agnim indraü vçtrahaõaü huvema // agnà indra÷ ca dà÷uùo duroõe sutàvato yaj¤am ihopayàtam / amardhantà somapeyàya devà // anv adya no anumatis, anv id anumate tvam // ràkàm ahaü suhavàü suùñutã huve ÷çõotu naþ subhagà bodhatu tmanà / sãvyatv apaþ såcyàchidyamànayà dadàtu vãraü ÷atadàyam ukthyam // yàs te ràke sumatayaþ supe÷aso yàbhir dadàsi dà÷uùe vasåni / tàbhir no adya sumanà upàgahi sahasrapoùaü subhage raràõà // \\ sinãvàli pçthuùñuke yà devànàm asi svasà / juùasva havyam àhutaü prajàü devi didióóhi naþ // yà supàõiþ svaïguriþ suùåmà bahusåvarã / tasyai vi÷patnyai haviþ sinãvàlyai juhotana // kuhåm ahaü sukçtaü vidmanàpasam asmin yaj¤e suhavàü johavãmi / sà no dadàtu ÷ravaõaü pitãõàü tasyai te devi haviùà vidhema // kuhår devànàm amçtasya patnã havyà no asya haviùaþ ÷çõotu / sa dà÷uùe kiratu bhåri vàmaü ràyaspoùaü cikituùe dadhàtu // dhàtà dadhàtu no rayiü pràcãü jãvàtum akùitàm / vayaü devasya dhãmahi sumatiü satyadharmaõaþ // dhàtà dadàtu dà÷uùe vasåni prajàkàmàya mãóhuùe duroõe / tasmai devà amçtàþ saüvyayantàü vi÷ve devàso aditiþ sajoùàþ // pràtar yajadhvam a÷vinà hinota na sàyam asti devayà ajuùñam / utànyo asmad yajate vi càvaþ pårvaþpårvo yajamàno vanãyàn // @<[Page IV,196]>@ pràtaryàvàõà prathamà yajadhvaü purà gçdhràd araruùaþ pibàtaþ / pràtar hi yaj¤am a÷vinà dadhàte pra÷aüsanti kavayaþ pårvabhàjaþ // indrà nu påùaõà vayaü sakhyàya svastaye / huvema vàjasàtaye // yan nirõijà // tvam agne bçhad vayo dadhàsi deva dà÷uùe / kavir gçhapatir yuvà // havyavàó agnir ajaraþ pità no vibhur vibhàvà sudç÷ãko asme / sugàrhapatyàþ sam iùo didãhy asmadryak saümimãhi ÷ravàüsi // tvaü ca soma no va÷o jãvàtuü na maràmahe / priyastotro vanaspatiþ // brahmà devànàü padavãþ kavãnàü kavir vipràõàü mahiùo mçgàõàm / ÷yeno gçdhràõàü svadhitir vanànàü somaþ pavitram atyeti rebhan // à vi÷vadevaü satpatiü såktair adyà vçõãmahe / satyasavaü savitàram // à kçùõena rajasà vartamàno nive÷ayann amçtaü martyaü ca / hiraõyayena savità rathenà devo yàti bhuvanà vipa÷yan // udapruto na vayo rakùamàõà vàvadato abhriyasyeva ghoùàþ / giribhrajo normayo madanto bçhaspatim abhy arkà anàvan // haüsair iva sakhibhir vàvadadbhir a÷manmayàni nahanà vyasyan / bçhaspatir abhikanikradad gà uta pràstaud uc ca vidvaü agàyat // tvaü sutasya pãtaye sadyo vçddho ajàyathàþ / indra jyaiùñhyàya sukrato // bhuvas tvam indra brahmaõo mahàn bhuvo vi÷veùu savaneùu yaj¤iyaþ / bhuvo néü÷ cyautno vi÷vasmin bhare jyeùñha÷ ca mantro vi÷vacarùaõe // pra sa mitra, anamãvàsaþ // \\ yac cid dhi te vi÷o yathà pra deva varuõa vratam / minãmasi dyavidyavi // yat kiücedaü varuõa daivye jane 'bhidrohaü manuùyà÷ caràmasi / acittã yat tava dharmà yuyopima mà nas tasmàd enaso deva rãriùaþ // yathà no aditiþ karat pa÷ve nçbhyo yathà gave / yathà tokàya rudriyam // mà nas toke tanaye mà nà àyuùi mà no goùu mà no a÷veùu rãriùaþ / vãràn mà no rudra bhàmito vadhãr haviùmanto namasà vidhema te // @<[Page IV,198]>@ ya imà vi÷và jàtàny à÷ràvayati ÷lokena / pra ca suvàti savità // vi÷và råpàõi // a÷vinà yaj¤am àgataü dà÷uùaþ purudaüsasà / påùà rakùatu no rayim // imaü yaj¤am a÷vinà vardhayantemau vãryaü yajamànàya dhattàm / imau pa÷ån rakùatàü vi÷vato naþ påùà naþ pàtu sadam aprayuchan // pra te mahe sarasvati subhage vàjinãvati / satyavàce bhare matim // idaü te havyaü ghçtavat sarasvati satyavàce prayatemà havãüùi / imàni ta udità ÷aütamàni tebhir vayaü subhagàsaþ syàma //MS_4,12.6// @<[Page IV,199]>@ pra devaü devyà dhiyety aùñau // a¤janti tvàm adhvare devayanto vanaspate madhunà daivyena / yad årdhvas tiùñhà draviõeha dhattàd yad và kùayo màtur asyà upasthe // u¤÷rayasva vanaspate varùman pçthivyà adhi / sumitã mãyamàno varco dhà yaj¤avàhase // \\ samiddhasya ÷rayamàõaþ purastàd brahma vanvàno ajaraü suvãram / àre asmad amatiü bàdhamànà u¤÷rayasva mahate saubhagàya // årdhva å ùu õa åtaye // årdhvo naþ pàhy aühaso ni ketunà vi÷vaü sam atriõaü daha / kçdhã na årdhvठcarathàya jãvase vidà deveùu no duvaþ // jàto jàyate sudinatve ahnàü samarya à vidathe vardhamànaþ / punanti dhãrà apaso manãùà devayà viprà udiyarti vàcam // yuvà suvàsàþ parivãtà àgàt sa u ÷reyàn bhavati jàyamànaþ / taü dhãràsaþ kavayà unnayanti svàdhyo manasà devayantaþ //MS_4,13.1// abhi tvà deva savitar iti trayoda÷a hotà yakùad agniü samidhà suùamidhà samiddhaü nàbhà pçthivyàþ saügathe vàmasya varùman diva ióas pade vetv àjyasya hotar yaja hotà yakùat tanånapàtam aditer garbhaü bhuvanasya gopàm, madhvàdya devo devebhyo devayànàn patho anaktu vetv àjyasya hotar yaja hotà yakùan narà÷aüsaü nç÷astaü néüùpraõetram, gobhir vapàvànt syàd vãraiþ ÷aktãvàn rathaiþ prathamayàvà hiraõyai÷ candrã vetv àjyasya hotar yaja hotà yakùad agnim ióa ãóito devo devaü à ca vakùat, dåto havyavàó amårà upemaü yaj¤am upemàü devo devahåtim avatu vetv àjyasya hotar yaja hotà yakùad barhiþ suùñarãmorõamradàs, asmin yaj¤e vi ca pra ca prathatàü svàsasthaü devebhyas, em enad adya vasavo rudrà àdityàþ svadantu priyam indrasyàstu vetv àjyasya hotar yaja hotà yakùad dura çùvàþ kavaùyo ko÷adhàvanãs, ud àtàbhir jihatàü vi pakùobhiþ ÷rayantàm, supràyaõà asmin yaj¤e vi÷rayantàm çtàvçdhas, vyantv àjyasya hotar yaja hotà yakùad uùàsànaktà bçhatã supe÷asà néüù patibhyo yoniü kçõvàne saüsmayamàne indreõa devair edaü barhiþ sãdatàm, vãtàm àjyasya hotar yaja hotà yakùad daivyà hotàrà mandrà potàrà kavã pracetasà sviùñam adyànyaþ karad iùà svabhigårtam anya årjà satavasemaü yaj¤aü divi deveùu dhattàm, vãtàm àjyasya hotar yaja hotà yakùat tisro devãr apasàm apastamas, achidram adyedam apas tanvatàm, devebhyo devãr devam apas, vyantv àjyasya hotar yaja hotà yakùat tvaùñàram aciùñum apàkaü retodhàü vi÷ravasaü ya÷odhàü pururåpam akàmakar÷anam, supoùaþ poùaiþ syàt suvãro vãrais, vetv àjyasya hotar yaja hotà yakùad vanaspatim upàvasrakùad dhiyo joùñàram, ÷a÷aman naraþ svadàt svadhitis, çtuthàdya devo devebhyo havyàvàñ, vetv àjyasya hotar yaja //MS_4,13.2// \\ samiddho adya manuùo duroõe devo devàn yajasi jàtavedaþ / à ca vaha mitramaha÷ cakitvàn tvaü dåtaþ kavir asi pracetàþ // tanånapàt patha çtasya yànàn madhvà sama¤jant svadayà sujihva / manmàni dhãbhir uta yaj¤am çndhan devatrà ca kçõuhy adhvaraü naþ // narà÷aüsasya mahimànam eùàm upastoùàma yajatasya yaj¤aiþ / ye sukratavaþ ÷ucayo dhiyaüdhàþ svadantu devà ubhayàni havyà // àjuhvànà ãóyo vandya÷ càyàhy agne vasubhiþ sajoùàþ / tvaü devànàm asi yahva hotà sa enàn yakùãùito yajãyàn // @<[Page IV,202]>@ pràcãnaü barhiþ pradi÷à pçthivyà vastor asyà vçjyate agre ahnàm / vy u prathate vitaraü varãyo devebhyo aditaye syonam // vyacasvatãr urviyà vi÷rayantàü patibhyo na janayaþ ÷umbhamànàþ / devãr dvàro bçhatãr vi÷vaminvà devebhyo bhavata supràyaõàþ // à suùvayantã yajate upàke uùàsànaktà sadatàü ni yonau / divye yoùaõe bçhatã surukme adhi ÷riyaü ÷ukrapi÷aü dadhàne // daivyà hotàrà prathamà suvàcà mimànà yaj¤aü manuùo yajadhyai / pracodayantà vidatheùu kàrå pràcãnaü jyotiþ pradi÷à di÷antà // à no yaj¤aü bhàratã tåyam etv ióà manuùvad iha cetayantã / tisro devãr barhir edaü syonaü sarasvatã svapasaþ sadantu // ya ime dyàvàpçthivã jantrã råpair apiü÷ad bhuvanàni vi÷và / tam adya hotar iùito yajãyàn devaü tvaùñàram iha yakùi vidvàn // upàvasçja tmanyà sama¤jan devànàü pàtha çtuthà havãüùi / vanaspatiþ ÷amità devo agniþ svadantu havyaü madhunà ghçtena //MS_4,13.3// @<[Page IV,203]>@ agnir hotà no adhvare vàjã san pariõãyate / devo deveùu yaj¤iyaþ // pari triviùñy adhvaraü yàty agnã rathãr iva / à deveùu prayo dadhat // pari vàjapatiþ kaviþ // ajaid agnir asanad vàjam, ni devo devebhyo havyàvàñ prà¤jobhir hinvànas, dhenàbhiþ kalpamànas, yaj¤asyàyuþ pratiran, upapreùya hotar havyà devebhyas, daivyàþ ÷amitàra uta manuùyà àrabhadhvam upanayata medhyà duras, à÷àsànà medhapataye medham, pràsmà agniü bharata stçõãta barhis, anv enaü màtà manyatàm anu pitànu bhràtà saügarbhyas, anu sakhà sayåthyas, udãcãnàü asya pado nidhattàt såryaü cakùur gamayatàt, vàtaü pràõam anvavasçjatàt, antarkùam asum, pçthivãü ÷arãram ekadhàsya tvacam àchyatàt purà nàbhyà api÷aso vapàm utkhidatàt, antar evoùmàõaü vàrayatàt, ÷yenam asya vakùaþ kçõutàt pra÷asà bàhå ÷alà doùaõã ka÷yapevàüsà, achidre ÷roõã kavaùorå srekaparõàùñhãvantà ùaóviü÷atir asya vaïkrayas tà anuùñhuyoccyàvayatàt, gàtraügàtram asyànånaü kçõutàt, åvadhyagohaü pàrthivaü khanatàt, asnà rakùaþ saüsçjatàt, vaniùñum asya mà ràviùña, uråkaü manyamànàs, ned vas toke tanaye ravità ravat, adhrigo ÷amãdhvam, su÷ami ÷amãdhvam, ÷amãdhvam adhrigo // adhrigu÷ ca vipàpa÷ ca devànàü ÷amitàrau / tà enaü pravidvàüsau ÷rapayataü yathàsya ÷rapaõaü tathà //MS_4,13.4// juùasva saprathastamam // imaü no yaj¤am amçteùu dhehãmà havyà jàtavedo juùasva / stokànàm agne medaso ghçtasya hotaþ prà÷àna pahrathamo niùadya // ghçtavantaþ pàvaka te stokàþ ÷cotanti medasaþ / svadharman devavãtaye ÷reùñhaü no dhehi vàryam // tubhyaü stokà ghçta÷cuto 'gne vipràya santya / çùiþ ÷reùñhaþ samidhyase yaj¤asya pràvità bhava // tubhyaü ÷cotanty adhrigo ÷acãvaþ stokàso agne medaso ghçtasya / kavi÷asto bçhatà bhànunàgà havyà juùasva medhira // ojiùñhaü te madhyato medà udbhçtaü pra te vayaü dadàmahe / ÷cotanti te vaso stokà adhi tvaci prati tàn deva÷o vihi // hotà yakùad agniü svàhà, àjyasya svàhà medasaþ svàhà stokànàü svàhà svàhàkçtãnàü svàhà havyasåktãnàü svàhà devà àjyapà juùàõà agnà àjyasya vyantu hotar yaja // sadyo jàto vyamimãta yaj¤am agnir devànàm abhavat purogàþ / asya hotuþ pradi÷y çtasya vàci svàhàkçtaü havir adantu devàþ // agnir vçtràõi jaïghanat // hotà yakùad agnim àjyasya juùatàü havis, hotar yaja // tvaü somàsi satpatiþ // hotà yakùat somam àjyasya juùatàü havis, hotar yaja // ÷uciü nu stomam // hotà yakùad indràgnã chàgasya vapàyà medasas, juùetàü havis, hotar yaja // ÷nathad vçtram ubhà vàm indràgnã // hotà yakùad indràgnã puroóà÷asya juùetàü havis, hotar yaja // pra carùaõibhyas, ióàm agne hotà yakùad agniü puroóà÷asya juùatàü havis, hotar yaja // agniü sudãtiü sudç÷aü gçõanto namasyàmas tveóyaü jàtavedaþ / tvàü dåtam aratiü havyavàhaü devà akçõvann amçtasya nàbhim // ióopahåtà, upahåteóà, upàsmaü ióà hvayatàm ióopahåtà mànavã ghçtapadã maitràvaruõã // brahma devakçtam upahåtam, daivyà adhvaryavà upahåtà upahåtà manuùyàs, ya imaü yaj¤am avàn ye ca yaj¤apatiü vardhàn upahåte dyàvàpçthivã pårvaje çtàvarã devã devaputre upahåto 'yaü yajamànà uttarasyàü devayajyàyàm upahåto bhåyasi haviþkaraõe divye dhàmann upahåtas, devà ma idaü havir juùantàm iti tasminn upahåtaþ //MS_4,13.5// \\ \\ \\ tvaü hy agne prathamo manotàsyà dhiyo abhavo dasma hotà / tvaü sãü vçùann akçõor duùñarãtu saho vi÷vasmai sahase sahadhyai // adhà hotà nyasãdo yajãyàn ióas pada iùayann ãóyaþ san / tvaü tvà naraþ prathamaü devayanto maho ràye citayanto anugman // vçteva yantaü bahubhir vasavyais tve rayiü jàgçvàüso anugman / ru÷antam agniü dar÷ataü bçhantaü vapàvantaü vi÷vahà dãdivàüsam // padaü devasya namasà vyantaþ ÷ravasyavaþ ÷rava àpann amçktam / nàmàni cid dadhire yaj¤iyàni bhadràyàü te raõayanta saüdçùñau // tvàü vardhanti kùitayaþ pçthivyàü tvàü ràya ubhayàso janànàm / tvaü tràtà taraõe cetyo bhåþ pità màtà sadam in mànuùàõàm // saparyeõyaþ sa priyo vikùv agnir hotà mandro niùasàdà yajãyàn / taü tvà vayaü damà à dãdivàüsam upa j¤ubàdho namasà sadema // taü tvà vayaü sudhyo navyam agne sumnàyava ãmahe devayantaþ / tvaü vi÷o anayo dãdyàno divo agne bçhatà rocanena // vi÷àü kaviü vi÷patiü ÷a÷vatãnàü nito÷anaü vçùabhaü carùaõãnàm / pretãùaõim iùayantaü pàvakaü ràjantam agniü yajataü rayãõàm // so agna ãje ÷a÷ame ca marto yas tà ànañ samidhà havyadàtim / ya àhutiü pari vedà namobhir vi÷vet sa vàmà dadhate tvotaþ // asmà u te mahi mahe vidhema namobhir agne samidhota havyaiþ / vedã såno sahaso gãrbhir ukthair à te bhadràyàü sumatau yatema // à yas tatantha rodasã vi bhàsà ÷ravobhi÷ ca ÷ravasyas tarutraþ / bçhadbhir vàjaiþ sthavirebhir asme revadbhir agne vitaraü vibhàhi // nçvad vaso sadam id dhehy asme bhåri tokàya tanayàya pa÷vaþ / pårvãr iùo bçhatãr àreaghà asme bhadrà sau÷ravasàni santu // puråõy agne purudhà tvàyà vasåni ràjan vasutà te a÷yàm / puråõi hi tve puruvàra santy agne vasu vidhate ràjani tve //MS_4,13.6// @<[Page IV,208]>@ à vçtrahaõà vçtrahabhiþ ÷uùmair indra yàtaü namobhir agne arvàk / yuvaü ràdhobhir akavebhir indràgne asme bhavatam uttamebhiþ // hotà yakùad indràgnã chàgasya haviùà àttàm adya madhyato medà udbhçtaü purà dveùobhyaþ purà pauruùeyyà gçbho ghastàü nånaü ghàseajràõàü yavasaprathamànàü sumatkùaràõàü ÷atarudriyàõàm agniùvàttànàü pãvopavasanànàü pàr÷vataþ ÷roõitaþ ÷itàmata utsàdato 'ïgàdaïgàd avattànàü karata evendràgnã juùetàü havis, hotar yaja // gãrbhir vipraþ pramatim ichamànà ãññe rayiü ya÷asaü pårvabhàjam / indràgnã vçtrahaõà suvajrà pra no navyebhis tirataü deùõaiþ // devebhyo vanaspate havãüùi hiraõyaparõa pradivas te artham / pradakùiõid ra÷anayà niyåya çtasya vakùi pathibhã rajiùñhaiþ // hotà yakùad vanaspatim abhi hi piùñatamayà rabhiùñhayà ra÷anayàdhita yatràgner àjyasya priyà dhàmàni yatra somasyàjyasya haviùaþ priyà dhàmàni yatrendràgnyo÷ chàgasya haviùaþ priyà dhàmàni yatra vanaspateþ priyà pàthàüsi yatra devànàm àjyapànàü priyà dhàmàni yatràgner hotuþ priyà dhàmàni tatraitaü prastutyevopastutyevopàvasrakùat, rabhãyàüsam iva kçtvã karad evaü devo vanaspatir juùatàü havis, hotar yaja // @<[Page IV,209]>@ vanaspate ra÷anayà niyåya piùñatamayà vayunàni vidvàn / vahà devatrà dadhiùo havãüùi pra ca dàtàram amçteùu vocaþ // piprãhi devàn // hotà yakùad agniü sviùñakçtam ayàó agnir agneþ priyà dhàmàni, ayàñ somasyàjyasya haviùaþ priyà dhàmàni, ayàó indràgnyo÷ chàgasya haviùaþ priyà dhàmàni, ayàó vanaspateþ priyà pàthàüsi, ayàó devànàm àjyapànàü priyà dhàmàni yakùad agner hotuþ priyà dhàmàni yakùat svaü mahimànam àyajatàm ejyà iùaþ kçõotu so adhvarठjàtavedàs, juùatàü havis, hotar yaja // agne yad adya, ióopahåtà //MS_4,13.7// devaü barhiþ sudevaü devaiþ syàt suvãraü vãrais, vastor vçjyeta, aktoþ prabhriyeta, aty anyàn ràyà barhiùmato madema vasuvane vasudheyasya vetu yaja devaü barhir vasuvane vasudheyasya vetu devãr dvàraþ saüghàte vãóvãr yàma¤ ÷ithirà dhruvà devahåtau vatsa ãm enàs taruõà àmimãyàt kumàro và navajàtas, mainà arvà reõukakàñaþ praõak, vasuvane vasudheyasya vyantu yaja devãr dvàras, vasuvane vasudheyasya vyantu devã uùàsànaktàdyàsmin yaj¤e prayaty ahvetàm api nånaü daivãr vi÷aþ pràyàsiùñàü suprãte sudhite vasuvane vasudheyasya vãtàm, yaja devã uùàsànaktà vasuvane vasudheyasya vãtàm, devã joùñrã vasudhitã yayor anyàghà dveùàüsi yåyavad ànyà vakùad vasu vàryàõi yajamànàya vasuvane vasudheyasya vãtàm, yaja devã joùñrã vasuvane vasudheyasya vãtàm, devã årjàhutã iùam årjam anyà vakùat sagdhiü sapãtim anyà navena pårvaü dayamànàþ syàma puràõena navam, tàm årjam årjàhutã årjayamàne adhàtàm, vasuvane vasudheyasya vãtàm, yaja devã årjàhutã vasuvane vasudheyasya vãtàm, devà daivyà hotàrà potàrà neùñàrà hatàgha÷aüsà àbharadvaså vasuvane vasudheyasya vãtàm, yaja devà daivyà hotàrà vasuvane vasudheyasya vãtàm, devãs tisras tisro devãr ióà sarasvatã bhàratã dyàü bhàraty àdityair aspçkùat sarasvatãmaü rudrair yaj¤am àvãt, ihaiveóayà vasumatyà sadhamàdaü madema vasuvane vasudheyasya vyantu yaja devãs tisras tisro devãs, vasuvane vasudheyasya vyantu devo narà÷aüsas tri÷ãrùà ùaóakùaþ ÷atam id enaü ÷itipçùñhà àdadhati sahasramãü pravahanti mitràvaruõed asya hotram arhatas, bçhaspatiþ stotram a÷vinàdhvaryavam, vasuvane vasudheyasya vetu yaja devo narà÷aüsas, vasuvane vasudheyasya vetu devo vanaspatir varùapràvà ghçtanirõig dyàm agreõàspçkùat, àntarikùaü madhyenàpràþ pçthivãm upareõàdçühãt, vasuvane vasudheyasya vetu yaja devo vanaspatir vasuvane vasudheyasya vetu devaü barhir vàritãnàü nidhedhàsi pracyutãnàm apracyutaü nikàmadharaõaü puruùaspàrhaü ya÷asvat, enà barhiùànyà barhãüùy abhiùyàma vasuvane vasudheyasya vetu yaja devaü barhir vàritãnàm, vasuvane vasudheyasya vetu devo agniþ sviùñakçt, yaja devo agniþ sviùñakçt //MS_4,13.8// agnim adya hotàram avçõãtàyaü yajamànaþ pacan paktãþ pacan puroóà÷aü gçhõann agnayà àjyaü gçhõant somàyàjyaü badhnann indràgnibhyàü chàgam, såpasthà adya devo vanaspatir abhavad agnayà àjyena somàyàjyenendràgnibhyàü chàgena, aghastàü tam, medastaþ pratipacata, agrabhãùñàm avãvçdhetàü puroóà÷ena tvàm adya çùa àrùeya çùãõàü napàd avçõãtàyaü yajamànas, bahubhyà à saügatebhya eùa me deveùu vasu vàryàyakùyatà iti tà yà devà devadànàny adus tàny asmà à ca ÷àsvà ca gurasva, iùita÷ ca hotar asi bhadravàcyàya preùito mànuùaþ såktavàkàya såktà bråhi, idaü dyàvàpçthivã bhadram abhåt, àrdhma såktavàkam uta namovàkam çdhyàsma såktocyam agne tvaü såktavàg asy upa÷ruti divas pçthivyos, omanvatã te 'smin yaj¤e yajamàna dyàvàpçthivã stàm, ÷aügavã jãradànå atrasnå apravede asaübàdhe urugavyåtã abhayaükçtau vçùñidyàvà rãtyàpà ÷aübhuvau mayobhuvau, årjasvatã ca payasvatã ca såpacaraõà ca svadhicaraõà ca tayor àvidi, agnir idaü havir ajuùata, avãvçdhata maho jyàyo 'kçta soma idaü havir ajuùata, avãvçdhata maho jyàyo 'kçta, indràgnã idaü havir ajuùetàm avãvçdhetàm, maho jyàyo 'kràtàm, vanaspatir idaü havir ajuùata, avãvçdhata maho jyàyo 'kçta devà àjyapà àjyam ajuùanta, avãvçdhanta maho jyàyo 'krata agnir hotreõedaü havir ajuùata, avãvçdhata maho jyàyo 'kçta, asyàm çdhad dhotràyàü devaügamàyàm à÷àste 'yaü yajamànas, àyur à÷àste suprajàstvam à÷àste vi÷vaü priyam à÷àste yad anena haviùà÷àste tad a÷yàt tad çdhyàt tad asmai devà ràsantàm, tad agnir devo devebhyo vanutàm, vayam agner mànuùàs, iùñaü ca vãtaü ca, ubhe ca no dyàvàpçthivã aühasas pàtàm eha gatir vàmasya, idaü namo devebhyaþ //MS_4,13.9// \\ ta¤ ÷aüyor àvçõãmahe gàtuü yaj¤àya gàtuü yaj¤apataye daivã svastir astu naþ savastir mànuùebhyaþ / årdhvaü jigàtu bheùajaü ÷aü no astu dvipade ÷aü catuùpade // àpyàyasva saü te payàüsi // iha tvaùñàram agriyaü vi÷varåpam upahvaye / asmàkam astu kevalaþ // tan nas turãpam adha poùayitnu deva tvaùñar vi raràõaþ syasva / yato vãraþ karmaõyaþ sudakùo yuktagràvà jàyate devakàmaþ // devànàü patnãr u÷atãr avantu naþ pràvantu nas tujaye vàjasàtaye / yàþ pàrthivàso yà apàm api vrate tà no devãþ suhavàþ ÷arma yachata // uta gnà vyantu devapatnãr indràõy agnàyy a÷vinã ràñ / à rodaùã varuõànã ÷çõotu vyantu devãr ya çtur janãnàm // ràkàm aham, yàs te ràke sinãvàli yà supàõiþ kuhåm aham, kuhår devànàm // agnir hotà gçhapatiþ sa ràjà vi÷và veda janimà jàtavedàþ / devànàm uta yo martyànàü yajiùñhaþ sa prayajatàm çtàvà // @<[Page IV,214]>@ havyavàó agnis, ióopahåtà //MS_4,13.10// somo dhenuü somo arvantam à÷uü somo vãraü karmaõyaü dadàti / sàdanyaü vidathyaü sabheyaü pitç÷ravaõaü yo dadà÷ad asmai // aùàóhaü yutsu pçtanàsu papriü svarùàm apsàü vçjanasya gopàm / bhareùujàü sukùitiü su÷ravasaü jayantaü tvàm anumadema soma // tvaü soma kratubhiþ sukratur bhås tvaü dakùaiþ sudakùo vi÷vavedàþ / tvaü vçùà vçùatvebhir mahitvà dyumnebhir dyumny abhavo nçcakùàþ // yà te dhàmàni divi yà pçthivyàm // tvam imà oùadhãþ soma vi÷vàs tvam apo ajanayas tvaü gàþ / tvam àtatanthorv antarikùaü tvaü jyotiùà vi tamo vavartha // yà te dhàmàni haviùà yajanti somàpåùaõà, imau devau // @<[Page IV,215]>@ somàpåùaõà rajaso vimànaü saptacakraü ratham avi÷vaminvam / viùåvçtaü manasà yujyamànaü taü jinvatho vçùaõà pa¤cara÷mim // divy anyaþ sadanaü cakra uccà pçthivyàm anyo adhy antarikùe / tà asmabhyaü puruvàraü purukùuü ràyas poùaü viùyatàü nàbhim asme // dhiyaü påùà jinvatu vi÷vaminvo rayiü somo rayipatir dadhàtu // avatu devy aditir anarvà bçhad vadema vidathe suvãràþ // vi÷vàny anyo bhuvanà jajàna vi÷vam anyo abhicakùàõa eti / somàpåùaõà avataü dhiyaü me yuvàbhyàü vi÷vàþ pçtanà jayema // prajàpate nahi tvat tàny anyo vi÷và jàtàni pari tà babhåva / yasmai kaü juhumas tan no astu vayaü syàma patayo rayãõàm // rayãõàü patiü yajataü bçhantam asmin bhare nçtamaü vàjasàtau / prajàpatiü prathamajàm çtasya yajàma devam adhi no bravãtu // prajàpate tvaü nidhipàþ puràõo devànàü pità janità prajànàm / patir vi÷vasya jagataþ paraspà havir no deva vihave juùasva // taveme lokàþ pradi÷o di÷a÷ ca paràvato nivata udvata÷ ca / prajàpate vi÷vasçg jãvadhanya idaü no deva pratiharya havyam // prajàpatiü prathamaü yaj¤iyànàü devànàm agre yajataü yajadhvam / sa no dadàtu ÷ravaõaü pitãõàü tasmai te deva haviùà vidhema // yo ràya ã÷e ÷atadàya ukthyo yaþ pa÷ånàü rakùità viùñhitànàm / prajàpatiþ prathamajà çtasya sahasradhàmà juùatàü havir naþ //MS_4,14.1// vàyo ÷ataü harãõàü yuvasva poùyàõàm / uta và te sahasriõo rathà àyàtu pàjasà // ã÷ànàya prahutiü yas tà ànañ ÷uciü somaü ÷ucipàs tubhyaü vàyo / kçõoùi taü martyeùu pra÷astaü jàtojàto jàyate vàjy asya // yukùvà hi tvaü rathàsahà yuvasva poùyà vaso / àn no vàyo madhu pibàsmàkaü savanàgahi // kuvid aïga namasà ye vçdhàsaþ purà devà anavadyàsà àsan / te vàyave manave bàdhitàyàvàsayann uùasaü såryeõa // à no vàyo mahe tane yàhi makhàya pàjase / vayaü hi te cakçmà bhåri dàvane sadya÷ cin mahi dàvane // saü te vàyuþ // pãvoannaü rayivçdhaþ sumedhàþ ÷vetaþ siùakti niyutàm abhi÷rãþ / te vàyave samanaso vitasthur vi÷ven naraþ svapatyàni cakruþ // ràye nu yaü jaj¤atå rodasãme ràye devã dhiùaõà dhàti devam / adha vàyuü niyutaþ sa÷cata svà uta ÷vetaü vasudhitiü nireke // à vàyo pra vàyum, pra yàbhiþ // à no niyudbhiþ ÷atinãbhir adhvaraü sahasriõãbhir upayàhi yaj¤am / vàyo asmint savane màdayasva yåyaü pàta svastibhiþ sadà naþ // devànàü bhadrà sumatir çjåyatàü devànàü ràtir abhi no nivartatàm / devànàü sakhyam upasedimà vayaü devà nà àyuþ pratirantu jãvase // bhadraü karõebhiþ ÷çõuyàma devà bhadraü pa÷yemàkùabhir yajatràþ / sthirair aïgais tuùñuvàüsas tanåbhir vya÷ema devahitaü yad àyuþ // ÷atam in nu ÷arado anti devà yatrà na÷ cakrà jarasaü tanånàm / putràso yatra pitaro bhavanti mà no madhyà rãriùatàyur gantoþ // à vo devàsa ãmahe // uta devà avahitaü devà unnayathà punaþ / utàga÷ cakruùaü devà devà jãvayathà punaþ // yaj¤ena yaj¤am ayajanta devàþ //MS_4,14.2// agne naya // pra vaþ ÷ukràya bhànave bharadhvaü havyaü matiü càgnaye supåtam / yo daivyàni mànuùà janåüùy antar vi÷vàni vidmanà jigàti // agne tvaü pàraya // achà giro matayo devayantãr agniü yanti draviõaü bhikùamàõàþ / susaüdç÷aü supratãkaü sva¤caü havyavàham aratiü mànuùàõàm // agne tvam asmad yuyodhy amãvà anagnitrà abhyamanta kçùñãþ / punar asmabhyaü suvitàya deva kùàü vi÷vebhir amçtebhir yajatra // pra kàravo mananà vacyamànà devadrãcãü nayata devayantaþ / dakùiõàvàó vàjinã pràcy eti havir bharanty agnaye ghçtàcã // ud uttamam astabhnàd dyàm imàü dhiyam // kitavàso yad riripur na dãvi yad và ghà satyam uta yan na vidma / sarvà tà viùya ÷ithireva devàthà te syàma varuõa priyàsaþ // ava te heóo varuõa tat tvà yàmi // pàvãravã kanyà citràyuþ sarasvatã vãrapatnã dhiyaü dhàt / gnàbhir achidraü ÷araõaü sajoùà duràdharùaü gçõate ÷arma yaüsat // à no divaþ // imà juhvànà yuùmad à namobhiþ prati stomaü sarasvati juùasva / tava ÷arman priyatame dadhànà upastheyàma ÷araõaü na vçkùam // yas te stanaþ ÷a÷ayo yo mayobhår yeõa vi÷và puùyasi vàryàõi / yo ratnadhà vasuvid yaþ sudatraþ sarasvati tam iha dhàtave kaþ // sarasvaty abhi no neùi vasyas, idaü te havyam //MS_4,14.3// à vedhasaü nãlapçùñhaü bçhantaü bçhaspatiü sadane sàdayadhvam / sàdadyoniü damà à dãdivàüsaü hiraõyavarõam aruùaü sapema // sa hi ÷uciþ ÷atapatraþ sa ÷undhyur hiraõyavà÷ãr iùiraþ svarùàþ / bçhaspatiþ sa svàve÷a çùvaþ purå sakhibhya àsutiü kariùñhaþ // bçhaspatiþ sa suùñubhà // bçhaspate ati yad aryo arhàd dyumad vibhàti kratumaj janeùu / yad dãdaya¤ ÷avasa çtaprajàta tad asmàsu draviõaü dhehi citram // evà pitre vi÷vadevàya vçùõe // såryo devãm uùasaü rocamànàü maryo na yoùàm abhyeti pa÷cà / yatrà naro devayanto yugàni vitanvate prati bhadràya bhadram // bhadrà a÷vàs tat såryasya // tan mitrasya varuõasyàbhicakùe såryo råpaü kçõute dyaur upasthe / anantam anyad ru÷ad asya pàjaþ kçùõam anyad dharitaþ saübharanti // adyà devà udità såryasya nir aühasaþ pipçtà nir avadyàt / tan no mitro varuõo màmahantàm aditiþ sindhuþ pçthivã uta dyauþ // citraü devànàm udagàd anãkam, sutràmàõam, mahãm å ùu, aditiþ pà÷àn // @<[Page IV,221]>@ aditir dyaur aditir antarikùam aditir màtà sa pità sa putraþ / vi÷ve devà aditiþ pa¤ca janà aditir jàtam aditir janitvam // viùñambho divaþ stãrõaü barhiþ //MS_4,14.4// viùõor nu kam, tad asya pra tad viùõuþ // paro màtrayà tanvà vçdhàna na te mahitvam anva÷nuvanti / ubhe te vidma rajasã pçthivyà viùõo deva tvaü paramasya vitse // vicakrame pçthivãm eùa etàü kùetràya viùõur manuùe da÷asyan / dhruvàso asya kãrayo janàsa urukùitiü sujanimà cakàra // trir devaþ pçthivãm eùa etàü vicakrame ÷atarcasaü mahitvà / pra viùõur astu tavasas tavãyàüs tveùaü hy asya sthavirasya nàma // indraü naro nemadhità yuje ratham // jagçhmà te dakùiõam indra hastaü vasåyavo vasupate vasånàm / vidmà hi tvà gopatiü ÷åra gonàm asmabhyaü citraü vçùaõaü rayiü dàþ // tavedaü vi÷vam abhitaþ pa÷avyaü yat pa÷yasi cakùasà såryasya / gavàm asi gopatir eka indra bhakùãmahi te prayatasya vasvaþ // sam indra naþ // àrठ÷atrum apabàdhasva dåram ugro yaþ ÷ambaþ puruhåta tena / asme dhehi yavamad gomad indra kçdhã dhiyaü jaritre vàjaratnàm // indro balaü rakùitàraü dughànàü kareõeva vicakartà raveõa / svedà¤jibhir à÷iram ichamàno 'rodayat paõim à gà amuùõàt // adhvaryavo yo dçbhãkaü jaghàna yo gà udàjad api hi balaü vaþ / tasmà etam antarikùe na vàtam indraü somair orõuta jår na vastraiþ // indrà oùadhãr asanod ahàni vanaspatãür asanod antarikùam / bibheda valaü nunude vivàco 'thàbhavad damitàbhikratånàm // yo hatvàhim ariõàt sapta sindhån yo gà udàjad apadhà valasya / yo a÷manor antar agniü jajàna saüvçk samatsu sa janàsà indraþ // abhi svavçùñim // bhinad valam aïgirobhir gçõàno vi parvatasya dçühitàny airat / riõag rodhàüsi kçtrimàny eùàü somasya tà madà indra÷ cakàra //MS_4,14.5// @<[Page IV,223]>@ viùõuü devaü varuõam åtaye bhagaü medasà devà vapayà yajadhvam / tà no yaj¤am àgataü vi÷vadhenà prajàvad asme draviõeha dhattam // medasà devà vapayà yajadhvaü viùõuü ca devaü varuõaü ca ràtim / tà no amãvàm apabàdhamànà imaü yaj¤aü juùamàõà upetam // viùõåvaruõà yuvam adhvaràya no vi÷e janàya mahi ÷arma yachatam / dãrghaprayajyå haviùà vçdhànà jyotiùàràtãr dahataü tamàüsi // yayor ojasà skabhità rajàüsi vãrebhir vãratamà ÷aviùñhà / yà patyete apratãtà sahobhir viùõå agan varuõà pårvahåtim // viùõåvaruõà abhi÷astipàvà devà yajanta haviùà ghçtena / apàmãvàü sedhataü rakùasa÷ càthà dhattaü yajamànàya ÷aü yoþ // aühomucà vçùabhà supratårtã devànàü devatamà ÷aviùñhà / viùõåvaruõà pratiharyataü na idaü narà prayatam åtaye haviþ // à devo yàti savità suratno 'ntarikùaprà vahamàno a÷vaiþ / haste dadhàno naryà puråõi nive÷aya¤ ca prasuva¤ ca bhåma // abhãvçtaü kç÷anair vi÷varåpaü hiraõya÷amyaü yajato bçhantam / àsthàd rathaü savità citrabhànuþ kçùõà rajàüsi taviùãü dadhànaþ // sa ghà no devaþ savità sahàvàsàviùad vasupatir vasåni / vi÷rayamàõo amatim uråcãü martabhojanam adha ràsate naþ // @<[Page IV,224]>@ à kçùõena rajasà vàmam adya // bhagaü dhiyaü vàjayantaþ puraüdhiü narà÷aüso gnàspatir no avyàt / àye vàmasya saügathe rayãõàü priyà devasya savituþ syàma // yà oùadhayas, a÷vàvatãm oùadhãr iti màtaras, ati vi÷vàþ pariùñhàs, yad oùadhayaþ saügachante, anyà vo anyàm //MS_4,14.6// \\ mahã dyàvàpçthivã iha jyeùñhe rucà bhavatàü ÷ucayadbhir arkaiþ / yat sãü variùñhe bçhatã viminvan ruvad dhokùà paprathànebhir evaiþ // pra pårvaje // sa it svapà bhuvaneùv àsa ya ime dyàvàpçthivã jajàna / urvã gabhãre rajasã sumeke avaü÷e dhãraþ ÷acyà samairat // bhåri dve acarantã carantaü padvantaü garbham apadã dadhàte / nityaü na sånuü pitror upasthe dyàvà rakùataü pçthivã no abhvàt // idaü dyàvàpçthivã satyam astu pitar màtar yad ihopabruve vàm / bhåtaü devànàm avame avobhir vidyàmeùaü vçjanaü jãradànum // @<[Page IV,225]>@ urvã pçthvã bahule dåreante upabruve namasà yaj¤e asmin / dadhàte ye subhage supratårtã dyàvà rakùataü pçthivã no abhvàt // indro bhåtasya bhuvanasya ràjendro dàdhàra pçthivãm utemàm / indre ha vi÷và bhuvanà ÷ritànãndraü manye pitaraü màtaraü ca // indraþ pçõantaü papuriü cendrà indraþ stuvantaü stavitàram indraþ / dadhàti ÷akraþ sukçtasya loka indraü manye pitaraü màtaraü ca // indro dyaur urvy uta bhåmir indrà indraþ samudro abhavad gabhãraþ / urv antarikùaü sa janàsà indrà indraü manye pitaraü màtaraü ca // indro vçtraü vajreõàvadhãd dhãndro vyaüsam uta ÷uùõam indraþ / indraþ puraþ ÷ambarasyàbhinad dhãndraü manye pitaraü màtaraü ca // indro babhåva brahmaõà gabhãra indrà àbhåtaþ paribhåùv indraþ / indro bhaviùyad uta bhåtam indrà indraü manye pitaraü màtaraü ca // indro 'smaü avatu vajrabàhur indre bhåtàni bhuvanànãndre / asmàkam indro bhavatu prasàha indraü manye pitaraü màtaraü ca // uta syà naþ sarasvatã juùàõopa÷ruvat subhagà yaj¤e asmin / dyutadyubhir namasyair iyàõà ràyà yujà cid uttarà sakhibhyaþ // pra kùodasà dhàyasà sasra eùà sarasvatã dharuõam àyasã påþ / pra bàdhamànà rathyeva yàti vi÷và apo mahinà sindhur anyàþ // ekàcetat sarasvatã nadãnàü ÷ucir yatã giribhyà à samudràt / ràya÷ cetantã bhuvanasya bhårer ghçtaü payo duduhe nàhuùàya // idam adadàd rabhasam çõacyutaü divodàsaü vadhrãya÷vàya dà÷uùe / yà ÷asvantam àcakhàdàvasaü paõiü tà te dàtràõi taviùà sarasvati // ayam u te sarasvati vasiùñho dvàrà çtasya subhage vyàvaþ / vardha ÷ubhre stuvate ràsi vàjàn yåyaü pàta svastibhiþ sadà naþ // iyaü ÷uùmebhir bisakhà ivàrujat sànu girãõàü taviùebhir årmibhiþ / pàràvataghnãm avase suvçktibhiþ sarasvatãm àvivàsema dhãtibhiþ //MS_4,14.7// ÷uciü nu stomam, ÷nathad vçtram ubhà vàm indràgnã pra carùaõibhyas, à vçtrahaõàs, gãrbhir vipras tvaùñà dadhat tan nas turãpam, tvaùñà vãram // @<[Page IV,227]>@ pi÷aïgaråpaþ subharo vayodhàþ ÷ruùñã vãro jàyate devakàmaþ / prajàü tvaùñà viùyatu nàbhim asme adhà devànàm apyetu pàthaþ // deva tvaùñaþ // àviùñyo vardhate càrur àsu jihmànàm årdhvaþ svaya÷à upasthe / ubhe tvaùñur bibhyatur jàyamànàt pratãcã siühaü praticetayete // jagçhmà te dakùiõam indra hastam // subrahmàõaü devavantaü mahàntam uruü gabhãraü pçthubudhnam indra / ÷rutaçùim ugram abhimàtiùàham asmabhyaü citraü vçùaõaü rayiü dàþ // vanãvàno mama dåtàsà indraü stomà÷ caranti sumatãr iyàõàþ / hçdispç÷o manasà vacyamànà asmabhyaü citraü vçùaõaü rayiü dàþ // svàyudhaü svavasaü sunãthaü catuþsamudraü dharuõaü rayãõàm / carkçtyaü ÷aüsyaü bhårivàram ugram asmabhyaü citraü vçùaõaü rayiü dàþ // a÷vàvantaü rathinaü vãravantaü sahasriõaü ÷atinaü vàjam indra / bhadravràtaü vipravãraü svarùàm asmabhyaü citraü vçùaõaü rayiü dàþ // sanadvàjaü vipravãraü tarutraü dhanuspçtaü ÷å÷uvàüsaü sudakùam / dasyuhanaü pårbhidam indra satyam asmabhyaü citraü vçùaõaü rayiü dàþ //MS_4,14.8// @<[Page IV,228]>@ tvaùñà patnãbhir iha naþ sajoùà devo devãbhir haviùo juùàõaþ / upo rayiü bahulaü viùyatà naþ ÷çõota naþ sumatiü yaj¤iyàsaþ // retodhà yasya bhuvanasya devaþ sasàda yonau janità janiùñhaþ / råpàõi kçõvan vidadhad vapåüùi tvaùñà patnãbhi÷ carati prajànan // tvaùñà patnãbhir anu maühanevàgreyàvà dhiùaõe yaü dadhàte / vi÷và vasu hastayor àdadhàno 'ntar mahã rodasã yàti sàdhan // à no vãrebhir janità matãnàü gobhir a÷vebhir vasubhir vasåyan / sama¤jàno dhàmabhir vi÷varåpais tvaùñà patnãbhi÷ carati prajànan // tvaùñà reto bhuvanasya patnãr vikçõvànàs tanayaü bhåri pa÷vaþ / gnà vo devã rodasã ta¤ ÷çõotà no rayiü janata vi÷vavàram // yaj¤aü ca nas tanvaü ca prajàü ca rayiü ca no janata vi÷varåpam / yonau reto dadhad asme nu tvaùñà devãþ patnãr janata jãvase naþ // vi ma¤ ÷rathàya ra÷anàm ivàga çdhyàma te varuõa khàm çtasya / mà tantu÷ chedi vayato dhiyaü me mà màtrà ÷àry apasaþ pura çtoþ // para çõà sàvãr adha matkçtàni màhaü ràjann anyakçtena bhojam / avyuùñà in nu bhåyasãr uùàsà à no vãràn varuõa tàsu ÷àdhi // @<[Page IV,229]>@ apo ùu myakùa varuõa bhiyasaü mat samràó çtàvo 'nu no gçbhàya / dàmeva vatsàd vimumugdhy aüho nahi tvad àre nimiùa÷ cane÷e // \\ yo me ràjan yujyo và sakhà và svapne bhayaü bhãrave mahyam àha / steno và yo dipsati no vçko và tvaü tasmàd varuõa pàhy asmàn // mà no vadhair varuõa ye ta iùñà enaþ kçõvantam aruõa bhrãõanti / mà jyotiùaþ pravasathàni ganma vi ùå mçdhaþ ÷i÷ratho jãvase naþ // kva tyàni nau sakhyà babhåvuþ sacàvahai yad avçkaü purà cit / bçhantaü mànaü varuõa svadhàvaþ sahasradvàraü jagamà gçhaü te // mårdhànaü divaþ pçùño divi vai÷vànarasya sumatau syàma tvam agne ÷ociùà ÷o÷ucànas, agniþ pràtaþ savanàt, vi÷vaü vivyàca //MS_4,14.9// à vàü ratho rodasã badbadhàno hiraõyayo vçùabhir yàtv a÷vaiþ / ghçtavartaniþ pavibhã rucàna iùàü voóhà nçpatir vàjinãvàn // sa paprathàno abhi pa¤ca bhåmà trivandhuro manasàyàtu yuktaþ / vi÷o yena gachatho devayantãþ kutrà cid yàmam a÷vinà dadhànà // sva÷và ya÷asàyàtam arvàg dasrà nidhiü madhumantaü pibàthaþ / vi vàü ratho vadhvà yàdamàno 'ntàn divo bàdhate vartanibhyàm // yo ha sya vàü rathirà vasta usrà ratho yujànaþ pariyàti vartiþ / tena naþ ÷aü yor uùaso vyuùñau ny a÷vinà vahataü yaj¤e asmin // yuvoþ ÷riyaü pari yoùàvçõãta såro duhità paritakmyàyàm / yad devayantam avathaþ ÷acãbhiþ pari ghraüsam omanà vàü vayo gàt // yuvaü bhujyum avaviddhaü samudra udåhathur arõaso asridhànaiþ / patatribhir a÷ramair avyathibhir daüsanàbhir a÷vinà pàrayantà // brahmaõaspate tvam asya yantà // sa ãü satyebhiþ sakhibhiþ ÷ucadbhir godhàyasaü vi dhanasair adardaþ / brahmaõaspatir vçùabhir varàhair gharmasvedebhir draviõaü vyànañ // brahmaõaspater abhavad yathàva÷aü satyo manyur mahi karmà kariùyataþ / yo gà udàjat sa dive vi càbhajan mahãva rãtiþ ÷avasàsarat pçthak // indhàno agniü vanavad vanuùyataþ kçtabrahmà ÷å÷uvad ràtahavyà it / jàtena jàtam ati sa prasarsçte yaüyaü yujaü kçõute brahmaõaspatiþ // @<[Page IV,231]>@ brahmaõaspate såyamasya vi÷vahà // sa ij janena sa vi÷à sa janmanà sa putrair vàjaü bharate dhanà nçbhiþ / devànàü yaþ pitaram àvivàsati ÷raddhàmanà haviùà brahmaõaspatim // àyàtaü mitràvaruõà su÷asty upa priyà namasà håyamànà / saü yà apnaþstho apaseva janठ÷rudhãyata÷ cid yatatho mahitvà // yuvaü vastràõi pãvasà vasàthe yuvor achidrà mantavo ha sargàþ / avàtiratam ançtàni vi÷va çtena mitràvaruõà sacethe // ko nu vàü mitràvaruõà çtàyan divo và mahaþ pàrthivasya và de / çtasya và sadasi tràsãthàü no yaj¤àyate và pa÷uùo nu vàjàn // tat su vàü mitràvaruõà mahitvam ãrmà tasthuùãr ahabhir duduhre / vi÷vàþ pinvathaþ svasarasya dhenà anu vàm ekaþ pavir àvavarta // yad baühiùñhaü nàtividhe sudànå achidraü ÷arma bhuvanasya gopà / tena no mitràvaruõà aviùñaü siùàsanto jigãvàüsaþ syàma // \\ @<[Page IV,232]>@ pra bàhavà //MS_4,14.10// à no vi÷và àskrà gamanta devà mitro aryamà varuõaþ sajoùàþ / bhuvan yathà no vi÷ve vçdhàsaþ karant suùàhà vithuraü na ÷avaþ // ÷aü no devà vi÷vadevà bhavantu ÷aü sarasvatã saha dhãbhir astu / ÷am abhiùàcaþ ÷am u ràtiùàcaþ ÷aü no divyàþ pàrthivàþ ÷aü no apyàþ // ye savituþ satyasavasya vi÷ve mitrasya vrate varuõasya devàþ / te saubhagaü vãravad gomad apno dadhàtana draviõaü citram asme // sugà vo devàs, vi÷ve devàþ // dyauþ pitaþ pçthivi màtar adhrug agne bhràtar vasavo mçóatà naþ / vi÷va àdityà adite sajoùà asmabhyaü ÷arma bahulaü viyanta // \\ ãóe agniü svavasaü namobhir iha prasatto vicayat kçtaü naþ / rathair iva prabhare vàjayadbhiþ pradakùiõin marutàü stomam a÷yàm // tviùãmanto adhvarasyeva didyut triùucyavaso juhvo nàgneþ / arcatrayo dhunayo na vãrà bhràjajjanmàno maruto adhçùñàþ // agne yàhi dåtyaü mà riùaõyo devaü achà brahmakçtà gaõena / sarasvatãü maruto a÷vinàpo yakùi devàn ratnadheyàya vi÷vàn // pra citram arkaü gçõate turàya // ye agnayo na ÷o÷ucann idhànà dvir yat trir maruto vàvçdhanta / areõavo hiraõyayàsa eùàü sàkaü nçmõaiþ pauüsyebhi÷ ca bhåvan // à vo yantådavàhàso adya // satyaü bçhad çtam ugraü dãkùà tapo brahma yaj¤àþ pçthivãü dhàrayanti / sà no bhåtasya bhuvanasya patny uruü lokaü pçthivã naþ kçõotu // asaübàdhà yà madhyato mànavebhyo yasyà udvataþ pravataþ samaü mahat / nànàråpà oùadhãr yà bibharti pçthivã naþ prathatàü ràdhyatàü naþ // yàü rakùanty asvapnà vi÷vadànãü devà bhåmiü pçthivãm apramàdam / sà no madhu ghçtaü duhàm atho ukùatu varcasà // yasyàü pårve pårvajanà vicakrire yasyàü devà asuràn abhyavartayan / yà bibharti bahudhà pràõad ejat sà no bhåmiþ pårvapeyaü dadhàtu // yàs te pràcãþ pradi÷o yà udãcãr yà÷ ca bhåmy adharàg yà÷ ca pa÷cà / ÷ivàs tà mahyaü carate bhavantu mà nipaptaü bhuvane ÷i÷riyàõaþ // @<[Page IV,234]>@ vi÷vaübharà vasudhànã purukùud dhiraõyavarõà jagataþ pratiùñhà / vai÷vànaraü bibhratã bhåmir agnim indra çùabhà draviõaü no dadhàtu //MS_4,14.11// à vàü mitràvaruõà havyadàtiü namasà devà avasà vavçtyàm / asmàkaü brahma pçtanàsu sahyà asmàkaü vçùñir divyà supàrà // çtasya gopà adhitiùñhatho rathaü satyadharmàõà parame vyoman / yam atra mitràvaruõàvatho yuvaü tasmai vçùñir madhumat pinvate divaþ // vàcaü su mitràvaruõà çtàvarãü parjanya÷ citràü vadati tviùãmatãm / abhrà vasata marutaþ su màyayà dyàü varùayatam aruõàm arepasam // \\ samràjà asya bhuvanasya ràjatho mitràvaruõà vidathe svardç÷à / vçùñiü vàü ràdho amçtatvam ãmahe dyàvàpçthivã vicaranti tanyavaþ // à no mitràvaruõà havyajuùñiü ghçtair gavyåtim ukùatam ióàbhiþ / prati vàm atra varam à janàya pçõãtam udno divyasya càroþ // samràjà ugrà vçùabhà divas patã pçthivyà mitràvaruõà vicarùaõã / citrebhir abhrair upatiùñhato ravaü dyàü varùayato asurasya màyayà // à te mahas, yo jàta eva, abhi gotràõi // àbhiþ spçdho mithatãr ariùaõyann amitrasya vyathayà manyum indra / àbhir vi÷và abhiyujo viùåcãr àryàya vi÷o 'vatàrãr dàsãþ // ayaü ÷çõve adha jayann uta ghnann ayam uta prakçõute yudhà gàþ / yadà satyaü kçõute manyum indro vi÷vaü dçóhaü bhayatà ejad asmàt // anu svadhàm akùarann àpo asyàvardhata madhyà à nàvyànàm / sadhrãcãnena manasà tam indrà ojiùñhena hanmanàhann abhi dyån // indras tarasvàn abhimàtihogro hiraõyavarõa iùiraþ svarùàþ / tasya vayaü sumatau yaj¤iyasyàpi bhadre saumanase syàma // hiraõyavarõo abhayaü kçõotv abhimàtihendraþ pçtanàsu jiùõuþ / sa naþ ÷arma trivaråthaü viyaüsad yåyaü pàta svastibhiþ sadà naþ // indraü stuhi vajriõaü somapçùñhaü puroóà÷asya juùatàü havir naþ / hatvàbhimàtãþ pçtanàþ sahasvàn athàbhayaü kçõuhi vi÷vato naþ // stuhi ÷åraü vajriõam apratãkaü vçtrahaõaü puruhåtam indram / ya ekà i¤ ÷atapatir janeùu tasmà indràya haviùà juhota // indro devànàm adhipàþ purohito vi÷àü patir abhavad vàjinãvàn / abhimàtihà taviùas tuviùmàn asmabhyaü citraü vçùaõaü rayiü dàt // ya ime dyàvàpçthivã mahitvà balenàdçühad abhimàtihendraþ / sa no haviþ pratigçbhõàtu ràtaye devànàü devo nidhipà no avyàt //MS_4,14.12// indro vçtram atarad vçtratårye 'nàdhçùyo maghavà ÷årà indraþ / anv enaü vi÷o amadanta pårvãr ayaü ràjà jagata÷ carùaõãnàm // sa eva vãraþ sa u vãryàvànt sa ekaràjo jagataþ paraspàþ / yadà vçtram atara¤ ÷årà indro athaikaràjo abhavaj janànàm // indro yaj¤aü vardhayan vi÷vavedàþ puroóà÷asya juùatàü havir naþ / vçtraü tãrtvà dànavaü vajrabàhur di÷o 'dçühad dçühità dçühaõena // imaü yaj¤aü vardhayan vi÷vavedàþ puroóà÷aü pratigçbhõàtv indraþ / yadà vçtram atara¤ ÷årà indro athàbhavad damitàbhikratånàm // ahan vçtram // indro devठ÷ambarahatya àvad indro devànàm abhavat purogàþ / indro yaj¤e haviùà vàvçdhàno vçtratår no abhayaü ÷arma yaüsat // @<[Page IV,237]>@ indrasya vçùõas, janiùñhà ugras, indra eùàü netà bhåri cakartha // tvaü mànebhya indra vi÷vajanyà radà marudbhiþ ÷urudho goagràþ / stavànebhiþ stavasa indra devair vidyàmeùaü vçjanaü jãradànum // yaþ sapta sindhåür adadhàt pçthivyàü yaþ sapta lokàn akçõod di÷a÷ ca / indro haviùmànt sagaõo marudbhir vçtratår no yaj¤am ihopayàsat // samiddhà indras, anavas te // indrasya nu vãryàõi pravocaü yàni cakàra prathamàni vajrã / ahann ahim anv apas tatarda pra vakùaõà abhinat parvatànàm // ahann ahiü parvate ÷i÷riyàõaü tvaùñàsmai vajraü svaryaü tatakùa / và÷rà iva dhenavaþ syandamànà a¤jaþ samudram avajagmur àpaþ // indro yàto 'vasitasya ràjà ÷amasya ca ÷çïgiõo vajrabàhuþ / sed u ràjà kùayati carùaõãnàm aràn na nemiþ pari tà babhåva // abhi sidhmo ajigàd asya ÷atrån vi tigmena vçùabheõà puro 'bhet / saü vajreõàbhinad vçtram indraþ pra svàü matim atira¤ ÷à÷adànaþ //MS_4,14.13// @<[Page IV,238]>@ tvam apo vi duro viùåcãr indra dçóham arujaþ parvatasya / ràjàbhavo jagata÷ carùaõãnàü sàkaü såryaü janayan dyàm uùàsam // indro ràjà jagata÷ carùaõãnàm adhi kùami viùuråpaü yad asti / tato dadàti dà÷uùe vasåni codad ràdha upastuta÷ cid arvàk // svàdor itthà viùåvato madhvaþ pibanti gauryaþ / yà indreõa sayàvarãr dasrà madanti ÷obhase vasvãr anu svaràjyam // yudhmasya te vçùabhasya svaràj¤a ugrasya yånaþ sthavirasya ghçùveþ / ajåryato vajriõo vãryàõãndraþ ÷rutasya mahato mahàni // idaü namo vçùabhàya svaràj¤a uktha÷uùmàya tavase 'vàci / asminn indra vçjane sarvavãràþ smat såribhis tava ÷armant syàma // asmàkam indraþ samçteùu dhvajeùu // àdityànàm avasà nåtanena sakùãmahi ÷armaõà ÷aütamena / anàgàstve adititve turàsa imaü yaj¤aü dadhatu ÷roùamàõàþ // na dakùiõà vicikite na savyà na pràcãnam àdityà nota pa÷cà / pàkyà cid vasavo dhãryà cid yuùmànãto abhayaü jyotir a÷yàm // @<[Page IV,239]>@ dhàrayantaþ // tisro bhåmãr dhàrayaüs trãnr uta dyåüs trãõi vratà vidathe antar eùàm / çtenàdityà mahi vo mahitvaü tad aryaman varuõa mitra càru // yaj¤o devànàü pratyetu sumnam // ÷ucir apaþ såyavasà adabdhà upakùayanti vçddhavayàþ suvãraþ / nakiù ñaü ghnanty antito na dåràd ya àdityànàü bhavati praõãtau // àdityo deva udagàt purastàd vi÷và bhåtàni prati modamànaþ / tasya devàþ prasavaü yanti sarve yatràsya nàma paramaü guhà viduþ // yasya bhànti ketavo yasya ra÷mayo yasyemà vi÷và bhuvanàni sarvà / tasyàdityasya prasavaü manàmahe yas tejasà prathamajà vibhàti // vibhàti ketur aruõaþ purastàd àdityo vi÷và bhuvanàni sarvà / sugaü nu panthàm anveti prajànan pità devànàm asuro vipa÷cit // vratena yaü vratino vardhayanti devà manuùyàþ pitara÷ ca sarve / tasyàdityasya prasavaü manàmahe yas tejasà prathamajà vibhàti // àdityaþ ÷ukra udagàt purastàj jyotiþ kçõvan vi tamo bàdhamànaþ / àbhàsamànaþ pradi÷o nu sarvà bhadrasya kartà rocamànà àgàt // yaded enam adadhur yaj¤iyàso divi devàþ såryam àditeyam / yadà cariùõå mithunà abhåtàm àd it pràpa÷yan bhuvanàni vi÷và //MS_4,14.14// @<[Page IV,240]>@ vayam u tvà gçhapate janànàm agne akarma samidhà bçhantam / asthåri no gàrhapatyàni santu tigmena nas tejasà saü÷i÷àdhi // agne sa kùeùad çtapà çtejà uru jyotir na÷ate devayuù ñe / yaü tvaü mitreõa varuõaþ sajoùà deva pàsi tyajasà martam aühaþ // tejiùñhà yasyàratir vaneràñ todo adhvan na vçdhasàno adyaut / adrogho na dravità cetati tmann amartyo 'vartra oùadhãùu // à yad iùe nçpatiü tejà ànañ ÷uci reto niùiktaü dyaur abhãke / agniþ ÷ardham anavadyaü yuvànaü svàdhyaü janayat sådayac ca // sa tejãyasà manasà tvota uta ÷ikùa svapatyasya ÷ikùoþ / agne ràyo nçtamasya prabhåtau bhåyàma te suùñutaya÷ ca vasvaþ // sa id asteva pratidhàd asiùya¤ ÷i÷ãta tejo 'yaso na dhàràm / citradhrajatir aratir yo aktor ver na druùadvà raghupatmajaühàþ // havyavàó agnir ajaraþ pità naþ // mathãd yad ãü viùño màtari÷và hotàraü vi÷vàpsuü vi÷vadevyam / ni yaü dadhur manuùyàsu vikùu svar õa citraü vapuùe vibhàvam // ayaü sa yasya ÷armann avobhir agner edhate jaritàbhiùñau / jyeùñhebhir yo bhànubhir çbhåõàü paryeti parivãto vibhàvà // adidyutat sv apàko vibhàvàgne yajasva rodasã uråcã / àyuü na yaü namasà ràtahavyà a¤janti suprayasaü pa¤ca janàþ // sa no vibhàvà cakùaõir na vastor agnir vandàru vedya÷ cano dhàt / vi÷vàyur yo amçto martyeùu pary abhåd atithir jàtavedàþ // yo bhànubhir vibhàvà vibhàty agnir devebhir çtàvàjasraþ / à yo vivàya sakhyà sakhibhyo 'parihvçto atyo na saptiþ // yad agna eùà samitir bhavàti devã deveùu yajatà yajatra / ratnà ca yad vibhajàsi svadhàvo bhàgaü no atra vasumantaü vãtàt // età te agna ucathàni vedho juùñàni santu manase hçde ca / ÷akema ràyaþ sudhuro yamaü te 'dhi ÷ravo devabhaktaü dadhànàþ // vi pçkùo agne maghavàno a÷yur vi sårayo dadato vi÷vam àyuþ / sanema vàjaü samitheùv aryo bhàgaü deveùu ÷ravase dadhànàþ // à no gahi sakhyebhiþ ÷ivebhir mahàn mahãbhir åtibhiþ saraõyan / asme rayiü bahulaü saütarutraü suvàcaü bhàgaü ya÷asaü kçdhã naþ // kurmas tà àyur ajaraü yad agne yathà yukto jàtavedo na riùyàþ / athà vahàsi sumanasyamàno bhàgaü devebhyo haviùaþ sujàta // haviùãva bhajamàno nà àbhàg devebhyaþ ÷ikùann uta mànuùebhyaþ / tvaü devànàm asi yahva hotà sa enàn yakùãùito yajãyàn //MS_4,14.15// agne dàs, dà no agne, agnir dadàti, annapate annasya no dehi, agninà rayim a÷navat saüsam id yuvase vçùan yàs te // yamo no gàtuü prathamo viveda naiùà gavyåtir apabhartavà u / yatrà naþ pårve pitaraþ pareyur enà jaj¤ànàþ pathyà anu svàþ // prehi prehi pathibhiþ pårvebhir yatrà naþ pårve pitaraþ paretàþ / ubhà ràjànà svadhayà madantà yamaü pa÷yàsi varuõaü ca devam // aïgirobhir àgahi yaj¤iyebhir yama vairåpair iha màdayasva / vivasvantaü huve yaþ pità te 'smin yaj¤e barhiùy à niùadya // imaü yama prastaram à hi sãdàïgirobhiþ pitçbhiþ saüvidànaþ / à tvà mantràþ kavi÷astà vahantv enà ràjan haviùà màdayasva // màtalã kavyair yamo aïgirobhir bçhaspatir çkvabhir vàvçdhànaþ / yàü÷ ca devà vàvçdhur ye ca devànt svàhànye svadhayànye madanti // pareyivàüsaü pravato mahãr anu bahubhyaþ panthàm anupaspa÷ànam / vaivasvataü saügamanaü janànàü yamaü ràjànaü haviùà duvasya // yàs te påùan nàvo antaþ samudre hiraõyayãr antarikùe caranti / tàbhir yàsi dåtyaü såryasya kàmena kçtaþ ÷rava ichamànaþ // ÷ukraü te anyad yajataü te anyat // påùemà à÷à anuveda sarvàþ so asmaü abhayatamena meùat / svastidà àghçõiþ sarvavãro 'prayuchan pura etu prajànan // prapathe pathàm ajaniùña påùà prapathe divaþ prapathe pçthivyàþ / ubhe abhi priyatame sadhasthe à ca parà ca carati prajànan // påùà subandhur diva à pçthivyà ióas patir maghavà dasmavarcàþ / yaü devàso adaduþ såryàyai kàmena kçtaü tavasaü sva¤cam // ajà÷vaþ pa÷upà vàjapastyo dhiyaüjinvo bhuvane vi÷ve arpitaþ / aùñràü påùà ÷ithiràm udvarãvçjat saücakùàõo bhuvanà deva ãyate //MS_4,14.16// yad devà devaheóanaü yad vàcànçtam odima / àdityàs tasmàn mu¤catartasya tv enam àmutaþ // devà jãvanakàmyà yad vàcànçtam odima / tasmàn na iha mu¤cata vi÷ve devàþ sajoùasaþ // çtena dyàvàpçthivã çtena tvaü sarasvati / kçtàn naþ pàhy aühaso yat kiücànçtam odima // indràgnã mitràvaruõau somo dhàtà bçhaspatiþ / te no mu¤cantv enaso yat kiücànçtam odima // sajàta÷aüsàd uta jàmi÷aüsàj jyàyasaþ ÷aüsàd uta và kanãyasaþ / anàdhçùñaü devakçtaü yad enas tasmàt tvam asmàn jàtavedo mumugdhi // @<[Page IV,245]>@ yad antarikùaü pçthivãm uta dyàü yan màtaraü pitaraü và jihiüsima / agnir nas tasmàd enaso gàrhapatyaþ pramu¤catu duritàni yàni kàni ca cakçma // yena trito arõavàn nirbabhåva yena såryaü tamaso niramoci / yenendro vi÷và ajahàd aràtãs tenàhaü jyotiùà jyotir àna÷àna ayàkùi // yad daivyam çõam ahaü babhåva dhipsyaü và saücakara janebhyaþ / agnir nas tasmàd indra÷ ca saüvidànau pramu¤catàm // yat kusãdam apratãtaü mayeha yena yamasya nidhinà caràvaþ / etat tad agne ançõo bhavàmi jãvann eva prati hastànçõàni // yad dhastàbhyàü cakara kilbiùàny akùàõàü vagmum avajighram àpaþ / ugraü pa÷yàc ca ràùñrabhçc ca tàny apsarasàm anudattànçõàni // ugraü pa÷yed ràùñabhçt kilbiùàni yad akùavçttam anudattam etat / nem na çõàn çõavàn ãpsamàno yamasya loke nidhir ajaràya // @<[Page IV,246]>@ imaü me varuõa ÷rudhã havam adyà ca mçóaya / tvàm avasyur àcake // tat tvà yàmi brahmaõà vandamànas tad à÷àste yajamàno havirbhiþ / aheóamàno varuõeha bodhy uru÷aüsa mà nà àyuþ pramoùãþ // ud uttamaü varuõa pà÷am asmad avàdhamaü vi madhyamaü ÷rathàya / athà vayam àditya vrate tavànàgaso aditaye syàma // ava te heóo varuõa namobhir ava yaj¤ebhir ãmahe havirbhiþ / kùayann asmabhyam asura pracetà ràjann enàüsi ÷i÷rathaþ kçtàni // tvaü no agne varuõasya vidvàn devasya heóo 'vayàsisãùñhàþ / yajiùñho vahnitamaþ ÷o÷ucàno vi÷và dveùàüsi pramumugdhy asmat // sa tvaü no agne 'vamo bhavotã nediùñho asyà uùaso vyuùñau / avayakùva no varuõaü raràõo vãhi mçóãkaü suhavo na edhi // saükasuko vikasuko nirçto ya÷ ca nisvanaþ / te 'smad yakùmam anàgaso dåràd dåram acãcatam // nir yakùmam acãcate kçtyàü nirçtiü cakàra / tena yo 'smat samçchàtai tam asmai prasuvàmasi // duþ÷aüsànu÷aüsàbhyàü ghanenànughanena ca / tena yo 'smat samçchàtai tam asmai prasuvàmasi // saü varcasà payasà saü tanåbhir aganmahi manasà saü ÷ivena / tvaùñà sudatro vidadhàtu ràyo 'nu no màrùñu tanvo yad viriùñam //MS_4,14.17// ÷ucã vo havyà marutaþ ÷ucãnàü ÷uciü hinomy adhvaraü ÷ucibhyaþ / çtena satyam çtasàpa àya¤ ÷ucijanmànaþ ÷ucayaþ pàvakàþ // yà vaþ ÷arma ÷a÷amànàya santi // aüseùv à marutaþ khàdayo vo vakùaþsu rukmà upa÷i÷riyàõàþ / vi vidyuto na vçùñibhã rucànà anu svadhàm àyudhair yachamànàþ // çùñayo vo maruto aüsayor adhi // ime turaü maruto ràmayantãme sahaþ sahasà ànamanti / ime ÷aüsaü vanuùyato nipànti guru dveùo araruùe dadhanti // arà ived acaramà aheva praprajàyante akavà mahobhiþ // pç÷neþ putrà upamàso rabhiùñhàþ svayà matyà marutaþ saümimikùuþ // @<[Page IV,248]>@ agnãùomà imam, yuvam etàni // agnãùomà yo adya vàm idaü vacaþ saparyati / tasmai dhattaü suvãryaü gavàü poùaü sva÷vyam // ànyaü divo màtari÷và jabhàràmathnàd anyaü pari ÷yeno adreþ / agnãùomà brahmaõà vàvçdhànoruü yaj¤àya cakrathur ulokam // agnãùomà ya àhutiü yo vàü dà÷àd dhaviùkçtim / sa prajayà suvãryaü vi÷vam àyur vya÷navat // agnãùomà haviùaþ prasthitasya vãtaü haryataü vçùaõà juùethàm / su÷armàõà svavasà hi bhåtam athà dhattaü yajamànàya ÷aü yoþ // à carùaõiprà vçùabho janànàü ràjà kçùñãnàü puruhåta indraþ / stutaþ ÷ravasyann avasopa madrig yuktvà harã vçùaõàyàhy arvàk // viveùa yan mà dhiùaõà jajàna // taü sadhrãcãr åtayo vçùõyàni pauüsyàni niyutaþ sa÷cur indram / samudraü na sindhava uktha÷uùmà uruvyacasaü girà àvi÷anti // satyam it tan na tvàvaü anyo 'stãndra devo na martyo jyàyàn / ahann ahiü pari÷ayànam arõo 'vàsçjo apo achà samudram // prasasàhiùe puruhåta ÷atrån // @<[Page IV,249]>@ sa ÷evçdham adhidhà dyumnam asme mahi kùatraü janàùàó indra tavyam / rakùà ca no maghonaþ pàhi sårãn ràye ca naþ svapatyà iùe dhàþ //MS_4,14.18//