Atharvaveda-Samhita, Saunaka recension
Based on the ed.: Gli inni dell'; Atharvaveda (Saunaka),
trasliterazione a cura di Chatia Orlandi, Pisa 1991,
collated with the ed. R. Roth and W.D. Whitney:
Atharva Veda Sanhita, Berlin 1856.

Input by Vladimir Petr and Petr Vavrousek.
TITUS redaction by Jost Gippert (31 January 1997).
Text of Books 11-20 improved by
Arlo Griffiths, Leiden 18 May 2000 and
Philipp Kubisch, Bonn 13 March 2007.
Revised by Arlo Griffiths, August 2009.


ACCENTED TEXT


NOTE ON REFERENCES IN BOOKS 11-20:
The basic numbering of Books 11-20 follows the ed. Roth/Whitney.
Numbering in [...] follows the ed. by Vishva Bandhu: Atharvaveda (Saunaka),
with the Pada-Patha and Sayanacarya's commentary, Hoshiarpur 1960-1964
(Vishveshvaranand indological series, 13-17).




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8) with "underring" characters and Vedic accents.
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description: multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r r̥̄
vocalic l
long vocalic l l̥̄
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex d, intervoc.
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
a udatta á
a svarita à
long a udatta ā́
long a svarita ā̀
i udatta í
i svarita ì
long i udatta ī́
long i svarita ī̀
u udatta ú
u svarita ù
long u udatta ū́
long u svarita ū̀
voc. r udatta ŕ̥
voc. r svarita r̥̀
long voc. r udatta r̥̄́
vocalic l udatta ĺ̥
vocalic l svarita l̥̀
long vocalic l udatta l̥̄́
long vocalic l svarita l̥̄̀
e udatta é
e svarita è
o udatta ó
o svarita ò
accented ai = aí / aì
accented au = aú / aù

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf








(AVŚ_1,1.1a) yé triṣaptā́ḥ pariyánti víśvā rūpā́ṇi bíbhrataḥ |
(AVŚ_1,1.1c) vācás pátir bálā téṣāṃ tanvò adyá dadhātu me ||1||

(AVŚ_1,1.2a) púnar éhi vacas pate devéna mánasā sahá |
(AVŚ_1,1.2c) vásoṣ pate ní ramaya máyy evā́stu máyi śrutám ||2||

(AVŚ_1,1.3a) iháivā́bhí ví tanūbhé ā́rtnī iva jyáyā |
(AVŚ_1,1.3c) vācás pátir ní yachatu máyy evā́stu máyi śrutám ||3||

(AVŚ_1,1.4a) úpahūto vācás pátir úpāsmā́n vācáspátir hvayatām |
(AVŚ_1,1.4c) sáṃ śruténa gamemahi mā́ śruténa ví rādhiṣi ||4||



(AVŚ_1,2.1a) vidmā́ śarásya pitáraṃ parjányaṃ bhū́ridhāyasam |
(AVŚ_1,2.1c) vidmó ṣv àsya mātáraṃ pr̥thivī́ṃ bhū́rivarpasam ||1||

(AVŚ_1,2.2a) jyā̀ke pári ṇo namā́śmānaṃ tanvàṃ kr̥dhi |
(AVŚ_1,2.2c) vīḍúr várīyó 'rātīr ápa dvéṣāṃsy ā́ kr̥dhi ||2||

(AVŚ_1,2.3a) vr̥kṣáṃ yád gā́vaḥ pariṣasvajānā́ anusphuráṃ śaráṃ árcanty r̥bhúm |
(AVŚ_1,2.3c) śárum asmád yāvaya didyúm indra ||3||

(AVŚ_1,2.4a) yáthā dyā́ṃ ca pr̥thivī́ṃ cāntás tíṣṭhati téjanam |
(AVŚ_1,2.4c) evā́ rógaṃ cāsrāváṃ cāntás tiṣṭhatu múñja ít ||4||



(AVŚ_1,3.1a) vidmā́ śarásya pitáraṃ parjányaṃ śatávr̥ṣṇyaṃ |
(AVŚ_1,3.1c) ténā te tanvè śáṃ karaṃ pr̥thivyā́ṃ te niṣécanaṃ bahíṣ ṭe astu bā́l íti ||1||

(AVŚ_1,3.2a) vidmā́ śarásya pitáraṃ mitráṃ śatávr̥ṣṇyaṃ |
(AVŚ_1,3.2c) ténā te tanvè śáṃ karaṃ pr̥thivyā́ṃ te niṣécanaṃ bahíṣ ṭe astu bā́l íti ||2||

(AVŚ_1,3.3a) vidmā́ śarásya pitáraṃ váruṇaṃ śatávr̥ṣṇyaṃ |
(AVŚ_1,3.3c) ténā te tanvè śáṃ karaṃ pr̥thivyā́ṃ te niṣécanaṃ bahíṣ ṭe astu bā́l íti ||3||

(AVŚ_1,3.4a) vidmā́ śarásya pitáraṃ candráṃ śatávr̥ṣṇyaṃ |
(AVŚ_1,3.4c) ténā te tanvè śáṃ karaṃ pr̥thivyā́ṃ te niṣécanaṃ bahíṣ ṭe astu bā́l íti ||4||

(AVŚ_1,3.5a) vidmā́ śarásya pitáraṃ sū́ryaṃ śatávr̥ṣṇyaṃ |
(AVŚ_1,3.5c) ténā te tanvè śáṃ karaṃ pr̥thivyā́ṃ te niṣécanaṃ bahíṣ ṭe astu bā́l íti ||5||

(AVŚ_1,3.6a) yád āntréṣu gavīnyór yád vastā́v ádhi sáṃśritam |
(AVŚ_1,3.6c) evā́ te mū́traṃ mucyatāṃ bahír bā́l íti sarvakám ||6||

(AVŚ_1,3.7a) prá te bhinadmi méhanaṃ vártraṃ veśantyā́ iva |
(AVŚ_1,3.7c) evā́ te mū́traṃ mucyatāṃ bahír bā́l íti sarvakám ||7||

(AVŚ_1,3.8a) víṣitaṃ te vastibiláṃ samudrásyodadhér iva |
(AVŚ_1,3.8c) evā́ te mū́traṃ mucyatāṃ bahír bā́l íti sarvakám ||8||

(AVŚ_1,3.9a) yátheṣukā́ parā́patad ávasr̥ṣṭā́dhi dhánvanaḥ |
(AVŚ_1,3.9c) evā́ te mū́traṃ mucyatāṃ bahir bā́l íti sarvakám ||9||



(AVŚ_1,4.1a) ambáyo yanty ádhvabhir jāmáyo adhvarīyatā́m |
(AVŚ_1,4.1c) pr̥ñcatī́r mádhunā páyaḥ ||1||

(AVŚ_1,4.2a) amū́r yā́ úpa sū́rye yā́bhir vā sū́ryaḥ sahá |
(AVŚ_1,4.2c) tā́ no hinvantv adhvarám ||2||

(AVŚ_1,4.3a) apó devī́r úpa hvaye yátra gā́vaḥ píbanti naḥ |
(AVŚ_1,4.3c) síndhubhyaḥ kártvaṃ havíḥ ||3||

(AVŚ_1,4.4a) apsv àntár amŕ̥tam apsú bheṣajám |
(AVŚ_1,4.4c) apā́m utá práśastibhir áśvā bhávatha vājíno gā́vo bhavatha vājínīḥ ||4||



(AVŚ_1,5.1a) ā́po hí ṣṭhā́ mayobhúvas tā́ na ūrjé dadhātana |
(AVŚ_1,5.1c) mahé ráṇāya cákṣase ||1||

(AVŚ_1,5.2a) yó vaḥ śivátamo rásas tásya bhājayatehá naḥ |
(AVŚ_1,5.2c) uśatī́r iva mātáraḥ ||2||

(AVŚ_1,5.3a) tásmā áraṃ gamāma vo yásya kṣáyāya jínvatha |
(AVŚ_1,5.3c) ā́po janáyathā ca naḥ ||3||

(AVŚ_1,5.4a) ī́śānā vā́ryāṇāṃ kṣáyantīś carṣaṇīnā́m |
(AVŚ_1,5.4c) apó yācāmi bheṣajám ||4||



(AVŚ_1,6.1a) śáṃ no devī́r abhíṣṭaya ā́po bhavantu pītáye |
(AVŚ_1,6.1c) śáṃ yór abhí sravantu naḥ ||1||

(AVŚ_1,6.2a) apsú me sómo abravīd antár víśvāni bheṣajā́ |
(AVŚ_1,6.2c) agníṃ ca viśváśaṃbhuvam ||2||

(AVŚ_1,6.3a) ā́paḥ pr̥ṇītá bheṣajáṃ várūthaṃ tanvè máma |
(AVŚ_1,6.3c) jyók ca sū́ryaṃ dr̥śé ||3||

(AVŚ_1,6.4a) śáṃ na ā́po dhanvanyā̀ḥ śám u santv anūpyā̀ḥ |
(AVŚ_1,6.4c) śáṃ naḥ khanitrímā ā́paḥ śám u yā́ḥ kumbhá ā́bhr̥tāḥ |
(AVŚ_1,6.4e) śivā́ naḥ santu vā́rṣikīḥ ||4||



(AVŚ_1,7.1a) stuvānám agna ā́ vaha yātudhā́naṃ kimīdínam |
(AVŚ_1,7.1c) tváṃ hí deva vanditó hantā́ dásyor babhū́vitha ||1||

(AVŚ_1,7.2a) ā́jyasya parameṣṭhin jā́tavedas tánūvaśin |
(AVŚ_1,7.2c) ágne taulásya prā́śāna yātudhā́nān ví lāpaya ||2||

(AVŚ_1,7.3a) ví lapantu yātudhā́nā attríṇo yé kimīdínaḥ |
(AVŚ_1,7.3c) áthedám agne no havír índraś ca práti haryatam ||3||

(AVŚ_1,7.4a) agníḥ pū́rva ā́ rabhatāṃ préndro nudatu bāhumā́n |
(AVŚ_1,7.4c) brávītu sárvo yātumā́n ayám asmī́ty étya ||4||

(AVŚ_1,7.5a) páśyāma te vīryàṃ jātavedaḥ prá ṇo brūhi yātudhā́nān nr̥cakṣaḥ |
(AVŚ_1,7.5c) tváyā sárve páritaptāḥ purástāt tá ā́ yantu prabruvāṇā́ úpedám ||5||

(AVŚ_1,7.6a) ā́ rabhasva jātavedo 'smā́kā́rthāya jajñiṣe |
(AVŚ_1,7.6c) dūtó no agne bhūtvā́ yātudhā́nān ví lāpaya ||6||

(AVŚ_1,7.7a) tvám agne yātudhā́nān úpabaddhām̐ ihā́ vaha |
(AVŚ_1,7.7c) áthaiṣām índro vájreṇā́pi śīrṣā́ṇi vr̥ścatu ||7||



(AVŚ_1,8.1a) idáṃ havír yātudhā́nān nādī́ phénam ivā́ vahat |
(AVŚ_1,8.1c) yá idáṃ strī́ púmān ákar ihá sá stuvatāṃ jánaḥ ||1||

(AVŚ_1,8.2a) ayáṃ stuvāná ā́gamad imáṃ sma práti haryata |
(AVŚ_1,8.2c) bŕ̥haspate váśe labdhvā́gnīṣomā ví vidhyatam ||2||

(AVŚ_1,8.3a) yātudhā́nasya somapa jahí prajā́ṃ náyasva ca |
(AVŚ_1,8.3c) ní stuvānásya pātaya páram ákṣy utā́varam ||3||

(AVŚ_1,8.4a) yátraiṣām agne jánimāni véttha gúhā satā́m attríṇāṃ jātavedaḥ |
(AVŚ_1,8.4c) tā́ṃs tváṃ bráhmaṇā vāvr̥dhānó jahy èṣāṃ śatatárham agne ||4||



(AVŚ_1,9.1a) asmín vásu vásavo dhārayantv índraḥ pūṣā́ váruṇo mitró agníḥ |
(AVŚ_1,9.1c) imám ādityā́ utá víśve ca devā́ úttarasmin jyótiṣi dhārayantu ||1||

(AVŚ_1,9.2a) asyá devāḥ pradíśi jyótir astu sū́ryo agnír utá vā híraṇyam |
(AVŚ_1,9.2c) sapátnā asmád ádhare bhavantūttamáṃ nā́kam ádhi rohayemám ||2||

(AVŚ_1,9.3a) yénéndrāya samábharaḥ páyāṃsy uttaména bráhmaṇā jātavedaḥ |
(AVŚ_1,9.3c) téna tvám agna ihá vardhayemáṃ sajātā́nāṃ śráiṣṭhya ā́ dhehy enam ||3||

(AVŚ_1,9.4a) áiṣāṃ yajñám utá várco dade 'háṃ rāyás póṣam utá cittā́ny agne |
(AVŚ_1,9.4c) sapátnā asmád ádhare bhavantūttamáṃ nā́kam ádhi rohayemám ||4||



(AVŚ_1,10.1a) ayáṃ devā́nām ásuro ví rājati váśā hí satyā́ váruṇasya rā́jñaḥ |
(AVŚ_1,10.1c) tátas pári bráhmaṇā śā́śadāna ugrásya manyór úd imáṃ nayāmi ||1||

(AVŚ_1,10.2a) námas te rajan varuṇāstu manyáve víśvaṃ hy ùgra nicikéṣi drugdhám |
(AVŚ_1,10.2c) sahásram anyā́n prá suvāmi sākáṃ śatáṃ jīvāti śarádas távāyám ||2||

(AVŚ_1,10.3a) yád uvákthā́nr̥tam jihváyā vr̥jináṃ bahú |
(AVŚ_1,10.3c) rā́jñas tvā satyádharmaṇo muñcā́mi váruṇād ahám ||3||

(AVŚ_1,10.4a) muñcā́mi tvā vaiśvānarā́d arṇavā́n mahatás pári |
(AVŚ_1,10.4c) sajātā́n ugrehā́ vada bráhma cā́pa cikīhi naḥ ||4||



(AVŚ_1,11.1a) váṣaṭ te pūṣann asmínt sū́tāv aryamā́ hótā kr̥ṇotu vedhā́ḥ |
(AVŚ_1,11.1c) sísratāṃ nā́ry r̥táprajātā ví párvāṇi jihatāṃ sūtavā́ u ||1||

(AVŚ_1,11.2a) cátasro diváḥ pradíśaś cátasro bhū́myā utá |
(AVŚ_1,11.2c) devā́ gárbhaṃ sám airayan táṃ vy ū̀rṇuvantu sū́tave ||2||

(AVŚ_1,11.3a) sūṣā́ vy ūrṇotu ví yóniṃ hāpayāmasi |
(AVŚ_1,11.3c) śratháyā sūṣaṇe tvám áva tváṃ biṣkale sr̥ja ||3||

(AVŚ_1,11.4a) néva māṃsé ná pī́vasi néva majjásv ā́hatam |
(AVŚ_1,11.4c) ávaitu pŕ̥śni śévalaṃ śúne jarā́yv áttavé 'va jarā́yu padyatām ||4||

(AVŚ_1,11.5a) ví te bhinadmi méhanaṃ ví yóniṃ ví gavī́nike |
(AVŚ_1,11.5c) ví mātáraṃ ca putráṃ ca ví kumāráṃ jarā́yuṇā́va jarā́yu padyatām ||5||

(AVŚ_1,11.6a) yáthā vā́to yáthā máno yáthā pátanti pakṣíṇaḥ |
(AVŚ_1,11.6c) evā́ tváṃ daśamāsya sākáṃ jarā́yuṇā patā́va jarā́yu padyatām ||6||



(AVŚ_1,12.1a) jarāyujáḥ prathamá usríyo vŕ̥ṣā vātābhrajā́ stanáyann eti vr̥ṣṭyā́ |
(AVŚ_1,12.1c) sá no mr̥ḍāti tanvà r̥jugó ruján yá ékam ójas tredhā́ vicakramé ||1||

(AVŚ_1,12.2a) áṅgeaṅge śocíṣā śiśriyāṇáṃ namasyántas tvā havíṣā vidhema |
(AVŚ_1,12.2c) aṅkā́nt samaṅkā́n havíṣā vidhema yó ágrabhīt párvāsyā grábhītā ||2||

(AVŚ_1,12.3a) muñcá śīrṣaktyā́ utá kāsá enaṃ páruṣparur āvivéśā yó asya |
(AVŚ_1,12.3c) yó abhrajā́ vātajā́ yáś ca śúṣmo vánaspátīnt sacatāṃ párvatāṃś ca ||3||

(AVŚ_1,12.4a) śáṃ me párasmai gā́trāya śám astv ávarāya me |
(AVŚ_1,12.4c) śáṃ me catúrbhyo áṅgebhyaḥ śám astu tanvè máma ||4||



(AVŚ_1,13.1a) námas te astu vidyúte námas te stanayitnáve |
(AVŚ_1,13.1c) námas te astv áśmane yénā dūḍā́śe ásyasi ||1||

(AVŚ_1,13.2a) námas te pravato napād yátas tápaḥ samū́hasi |
(AVŚ_1,13.2c) mr̥ḍáyā nas tanū́bhyo máyas tokébhyas kr̥dhi ||2||

(AVŚ_1,13.3a) právato napān náma evā́stu túbhyaṃ námas te hetáye tápuṣe ca kr̥ṇmaḥ |
(AVŚ_1,13.3c) vidmá te dhā́ma paramáṃ gúhā yát samudré antár níhitāsi nā́bhiḥ ||3||

(AVŚ_1,13.4a) yā́ṃ tvā devā́ ásr̥janta víśva íṣuṃ kr̥ṇvānā́ ásanāya dhr̥ṣṇúm |
(AVŚ_1,13.4c) sā́ no mr̥ḍa vidáthe gr̥ṇānā́ tásyai te námo astu devi ||4||



(AVŚ_1,14.1a) bhágam asyā várca ā́diṣy ádhi vr̥kṣā́d iva srájam |
(AVŚ_1,14.1c) mahā́budhna iva párvato jyók pitŕ̥ṣv āstām ||1||

(AVŚ_1,14.2a) eṣā́ te rājan kanyā̀ vadhū́r ní dhūyatām yama |
(AVŚ_1,14.2c) sā́ mātúr badhyatāṃ gr̥hé 'tho bhrā́tur átho pitúḥ ||2||

(AVŚ_1,14.3a) eṣā́ te kulapā́ rājan tā́m u te pári dadmasi |
(AVŚ_1,14.3c) jyók pitŕ̥ṣv āsātā ā́ śīrṣṇáḥ śamópyāt ||3||

(AVŚ_1,14.4a) ásitasya te bráhmaṇā kaśyápasya gáyasya ca |
(AVŚ_1,14.4c) antaḥkośám iva jāmáyó 'pi nahyāmi te bhágam ||4 ||



(AVŚ_1,15.1a) sáṃ sáṃ sravantu síndhavaḥ sáṃ vā́tāḥ sáṃ patatríṇaḥ |
(AVŚ_1,15.1c) imáṃ yajñáṃ pradívo me juṣantāṃ saṃsrāvyèṇa havíṣā juhomi ||1||

(AVŚ_1,15.2a) iháivá hávam ā́ yāta ma ihá saṃsrāvaṇā utémáṃ vardhayatā giraḥ |
(AVŚ_1,15.2c) iháitu sárvo yáḥ paśúr asmín tiṣṭhatu yā́ rayíḥ ||2||

(AVŚ_1,15.3a) yé nadī́nāṃ saṃsrávanty útsāsaḥ sádam ákṣitāḥ |
(AVŚ_1,15.3c) tébhir me sárvaiḥ saṃsrāváir dhánaṃ sáṃ srāvayāmasi ||3||

(AVŚ_1,15.4a) yé sarpíṣaḥ saṃsrávanti kṣīrásya codakásya ca
(AVŚ_1,15.4b) tébhir me sárvaiḥ saṃsrāváir dhánaṃ sáṃ srāvayāmasi ||4||


(AVŚ_1,16.1a) yé 'māvāsyā̀ṃ rā́trim udásthur vrājám attríṇaḥ |
(AVŚ_1,16.1c) agnís turī́yo yātuhā́ só asmábhyam ádhi bravat ||1||

(AVŚ_1,16.2a) sī́sāyā́dhy āha váruṇaḥ sī́sāyāgnír úpāvati |
(AVŚ_1,16.2c) sī́saṃ ma índraḥ prā́yachat tád aṅgá yātucā́tanam ||2||

(AVŚ_1,16.3a) idáṃ víṣkandhaṃ sahata idáṃ bādhate attríṇaḥ |
(AVŚ_1,16.3c) anéna víśvā sasahe yā́ jātā́ni piśācyā́ḥ ||3||

(AVŚ_1,16.4a) yádi no gā́ṃ háṃsi yády áśvaṃ yádi pū́ruṣam |
(AVŚ_1,16.4c) táṃ tvā sī́sena vidhyāmo yáthā nó 'so ávīrahā ||4||



(AVŚ_1,17.1a) amū́r yā́ yánti yoṣíto hirā́ lóhitavāsasaḥ |
(AVŚ_1,17.1c) abhrā́tara iva jāmáyas tíṣṭhantu hatávarcasaḥ ||1||

(AVŚ_1,17.2a) tíṣṭhāvare tíṣṭha para utá tváṃ tiṣṭha madhyame |
(AVŚ_1,17.2c) kaniṣṭhikā́ ca tíṣṭhati tiṣṭhād íd dhamánir mahī́ ||2||

(AVŚ_1,17.3a) śatásya dhamánīnāṃ sahásrasya hirā́ṇām |
(AVŚ_1,17.3c) ásthur ín madhyamā́ imā́ḥ sākám ántā araṃsata ||3||

(AVŚ_1,17.4a) pári vaḥ síkatāvatī dhanū́r br̥haty àkramīt |
(AVŚ_1,17.4c) tíṣṭhateláyatā sú kam ||4||



(AVŚ_1,18.1a) nír lakṣmyàṃ lalāmyàṃ nír árātiṃ suvāmasi |
(AVŚ_1,18.1c) átha yā́ bhadrā́ tā́ni naḥ prajā́yā árātiṃ nayāmasi ||1||

(AVŚ_1,18.2a) nír áraṇiṃ savitā́ sāviṣak padór nír hástayor váruṇo mitró aryamā́ |
(AVŚ_1,18.2c) nír asmábhyam ánumatī rárāṇā prémā́ṃ devā́ asāviṣuḥ sáubhagāya ||2||

(AVŚ_1,18.3a) yát ta ātmáni tanvā̀ṃ ghorám ásti yád vā kéśeṣu praticákṣaṇe vā |
(AVŚ_1,18.3c) sárvaṃ tád vācā́pa hanmo vayáṃ devás tvā savitā́ sūdayatu ||3||

(AVŚ_1,18.4a) ríśyapadīṃ vŕ̥ṣadatīṃ goṣedhā́ṃ vidhamā́m utá |
(AVŚ_1,18.4c) vilīḍhyàṃ lalāmyàṃ tā́ asmán nāśayāmasi ||4||


(AVŚ_1,19.1a) mā́ no vidan vivyādhíno mó abhivyādhíno vidan |
(AVŚ_1,19.1c) ārā́c charavyā̀ asmád víṣūcīr indra pātaya ||1||

(AVŚ_1,19.2a) víṣvañco asmác cháravaḥ patantu yé astā́ yé cāsyā̀ḥ |
(AVŚ_1,19.2c) daivīr manuṣyesavo mámāmitrān ví vidhyata ||2||

(AVŚ_1,19.3a) yó naḥ svó yó áraṇaḥ sajātá utá níṣṭyo yó asmā́m̐ abhidā́sati |
(AVŚ_1,19.3c) rudráḥ śaravyàyaitā́n mámāmítrān ví vidhyatu ||3||

(AVŚ_1,19.4a) yáḥ sapátno yó 'sapatno yáś ca dviṣán chápāti naḥ |
(AVŚ_1,19.4c) devā́s táṃ sárve dhūrvantu bráhma várma mámā́ntaram ||4||



(AVŚ_1,20.1a) ádārasr̥d bhavatu deva somāsmín yajñé maruto mr̥ḍátā naḥ |
(AVŚ_1,20.1c) mā́ no vidad abhibhā́ mó áśastir mā́ no vidad vr̥jinā́ dvéṣyā yā́ ||1||

(AVŚ_1,20.2a) yó adyá sényo vadhó 'ghāyū́nām udī́rate |
(AVŚ_1,20.2c) yuváṃ táṃ mitrāvaruṇāv asmád yāvayataṃ pári ||2||

(AVŚ_1,20.3a) itáś ca yád amútaś ca yád vadháṃ varuṇa yāvaya |
(AVŚ_1,20.3c) ví mahác chárma yacha várīyo yāvayā vadhám ||3||

(AVŚ_1,20.4a) śāsá itthā́ mahā́m̐ asy amitrasāhó astr̥táḥ |
(AVŚ_1,20.4c) ná yásya hanyáte sákhā ná jīyáte kadā́ caná ||4||



(AVŚ_1,21.1a) svastidā́ viśā́ṃ pátir vr̥trahā́ vimr̥dhó vaśī́ |
(AVŚ_1,21.1c) vŕ̥ṣéndraḥ purá etu náḥ somapā́ abhayaṃkaráḥ ||1||

(AVŚ_1,21.2a) ví na índra mŕ̥dho jahi nīcā́ yacha pr̥tanyatáḥ |
(AVŚ_1,21.2c) adhamáṃ gamayā támo yó asmā́m̐ abhidā́sati ||2||

(AVŚ_1,21.3a) ví rákṣo ví mŕ̥dho jahi ví vr̥trásya hánū ruja |
(AVŚ_1,21.3c) ví manyúm indra vr̥trahann amítrasyābhidā́sataḥ ||3||

(AVŚ_1,21.4a) ápendra dviṣató máno 'pa jíjyāsato vadhám |
(AVŚ_1,21.4c) ví mahác chárma yacha várīyo yāvayā vadhám ||4||



(AVŚ_1,22.1a) ánu sū́ryam úd ayatāṃ hr̥ddyotó harimā́ ca te |
(AVŚ_1,22.1c) gó róhitasya várṇena téna tvā pári dadhmasi ||1||

(AVŚ_1,22.2a) pári tvā róhitair várṇair dīrghāyutvā́ya dadhmasi |
(AVŚ_1,22.2c) yáthāyám arapā́ ásad átho áharito bhúvat ||2||

(AVŚ_1,22.3a) yā́ róhiṇīr devatyā̀ gā́vo yā́ utá róhiṇīḥ |
(AVŚ_1,22.3c) rūpáṃrūpaṃ váyovayas tā́bhiṣ ṭvā pári dadhmasi ||3||

(AVŚ_1,22.4a) śúkeṣu te harimā́ṇaṃ ropaṇā́kāsu dadhmasi |
(AVŚ_1,22.4c) átho hā́ridraveṣu te harimā́ṇaṃ ní dadhmasi ||4||



(AVŚ_1,23.1a) naktaṃjātā́si oṣadhe rā́me kŕ̥ṣṇe ásikni ca |
(AVŚ_1,23.1c) idáṃ rajani rajaya kilā́saṃ palitáṃ ca yát ||1||

(AVŚ_1,23.2a) kilā́saṃ ca palitáṃ ca nír itó nāśayā pŕ̥ṣat |
(AVŚ_1,23.2c) ā́ tvā svó viśatāṃ várṇaḥ párā śuklā́ni pātaya ||2||

(AVŚ_1,23.3a) ásitaṃ te praláyanam āsthā́nam ásitaṃ táva |
(AVŚ_1,23.3c) ásiknī asy oṣadhe nír itó nāśayā pŕ̥ṣat ||3||

(AVŚ_1,23.4a) asthijásya kilā́sasya tanūjásya ca yát tvací |
(AVŚ_1,23.4c) dū́ṣyā kr̥tásya bráhmaṇā lákṣma śvetám anīnaśam ||4||


(AVŚ_1,24.1a) suparṇó jātáḥ prathamás tásya tváṃ pittám āsitha |
(AVŚ_1,24.1c) tád āsurī́ yudhā́ jitā́ rūpáṃ cakre vánaspátīn ||1||
(AVŚ_1,24.2a) āsurī́ cakre prathamédáṃ kilāsabheṣajám idáṃ kilāsanā́śanam |
(AVŚ_1,24.2c) ánīnaśat kilā́saṃ sárūpām akarat tvácam ||2||

(AVŚ_1,24.3a) sárūpā nā́ma te mātā́ sárūpo nā́ma te pitā́ |
(AVŚ_1,24.3c) sarūpakŕ̥t tvám oṣadhe sā́ sárūpam idáṃ kr̥dhi ||3||

(AVŚ_1,24.4a) śyāmā́ sarūpaṃkáraṇī pr̥thivyā́ ádhy údbhr̥tā |
(AVŚ_1,24.4c) idám ū ṣu prá sādhaya púnā rūpā́ṇi kalpaya ||4||



(AVŚ_1,25.1a) yád agnír ā́po ádahat pravíśya yátrā́kr̥ṇvan dharmadhŕ̥to námāṃsi |
(AVŚ_1,25.1c) tátra ta āhuḥ paramáṃ janítraṃ sá naḥ saṃvidvā́n pári vr̥ṅgdhi takman ||1||

(AVŚ_1,25.2a) yády arcír yádi vā́si śocíḥ śakalyeṣí yádi vā te janítram |
(AVŚ_1,25.2c) hrū́ḍur nā́māsi haritasya deva sá naḥ saṃvidvā́n pári vr̥ṅgdhi takman ||2||

(AVŚ_1,25.3a) yádi śokó yádi vābhiśokó yádi vā rā́jño váruṇasyā́si putráḥ |
(AVŚ_1,25.3c) hrū́ḍur nā́māsi haritasya deva sá naḥ saṃvidvā́n pári vr̥ṅgdhi takman ||3||

(AVŚ_1,25.4a) námaḥ śītā́ya takmáne námo rūrā́ya śocíṣe kr̥ṇomi |
(AVŚ_1,25.4c) yó anyedyúr ubhayadyúr abhyéti tŕ̥tīyakāya námo astu takmáne ||4||



(AVŚ_1,26.1a) ārè 'sā̀v asmád astu hetír devāso asat |
(AVŚ_1,26.1c) āré áśmā yám ásyatha ||1||

(AVŚ_1,26.2a) sákhāsā́v asmábhyam astu rātíḥ sákhéndro bhágaḥ |
(AVŚ_1,26.2c) savitā́ citrárādhāḥ ||2||

(AVŚ_1,26.3a) yūyám naḥ pravato napān márutaḥ sū́ryatvacasaḥ |
(AVŚ_1,26.3c) śárma yachatha sapráthāḥ ||3||

(AVŚ_1,26.4a) suṣūdáta mr̥ḍáta mr̥ḍáyā nas tanū́bhyo |
(AVŚ_1,26.4c) máyas tokébhyas kr̥dhí ||4||



(AVŚ_1,27.1a) amū́ḥ pāré pr̥dākvàs triṣaptā́ nírjarāyavaḥ |
(AVŚ_1,27.1c) tā́sām jarā́yubhir vayám akṣyā̀v ápi vyayāmasy aghāyóḥ paripanthínaḥ ||1||

(AVŚ_1,27.2a) víṣūcy etu kr̥ntatī́ pínākam iva bíbhratī |
(AVŚ_1,27.2c) víṣvak punarbhúvā mánó 'samr̥ddhā aghāyávaḥ ||2||

(AVŚ_1,27.3a) ná bahávaḥ sám aśakan nā́rbhakā́ abhí dādhr̥ṣuḥ |
(AVŚ_1,27.3c) veṇór ádgā ivābhító 'samr̥ddhā aghāyávaḥ ||3||

(AVŚ_1,27.4a) prétaṃ pādau prá sphurataṃ váhataṃ pr̥ṇató gr̥hā́n |
(AVŚ_1,27.4c) indrāny ètu prathamā́jītā́muṣitā puráḥ ||4||


(AVŚ_1,28.1a) úpa prā́gād devó agnī́ rakṣohā́mīvacā́tanaḥ |
(AVŚ_1,28.1c) dáhann ápa dvayāvíno yātudhā́nān kimīdínaḥ ||1||

(AVŚ_1,28.2a) práti daha yātudhā́nān práti deva kimīdínaḥ |
(AVŚ_1,28.2c) pratī́cīḥ kr̥ṣṇavartane sáṃ daha yātudhānyàḥ ||2||

(AVŚ_1,28.3a) yā́ śaśā́pa śápanena yā́gháṃ mū́ram ādadhé |
(AVŚ_1,28.3c) yā́ rásasya háraṇāya jātám ārebhé tokám attu sā́ ||3||

(AVŚ_1,28.4a) putrám attu yātudhānī́ḥ svásāram utá naptyàm |
(AVŚ_1,28.4c) ádhā mithó vikeśyò ví ghnatāṃ yātudhānyò ví tr̥hyantām arāyyàḥ ||4||



(AVŚ_1,29.1a) abhīvarténa maṇínā yénéndro abhivavr̥dhé |
(AVŚ_1,29.1c) ténāsmā́n brahmaṇas pate 'bhí rāṣṭrā́ya vardhaya ||1||

(AVŚ_1,29.2a) abhivŕ̥tya sapátnān abhí yā́ no árātayaḥ |
(AVŚ_1,29.2c) abhí pr̥tanyántaṃ tiṣṭhābhí yó no durasyáti ||2||

(AVŚ_1,29.3a) abhí tvā deváḥ savitā́bhí ṣómo avīvr̥dhat |
(AVŚ_1,29.3c) abhí tvā víśvā bhūtā́ny abhīvartó yáthā́sasi ||3||

(AVŚ_1,29.4a) abhīvartó abhibhaváḥ sapatnakṣáyaṇo maṇíḥ |
(AVŚ_1,29.4c) rāṣṭrā́ya máhyaṃ badhyatāṃ sapátnebhyaḥ parābhúve ||4||

(AVŚ_1,29.5a) úd asáu sū́ryo agād úd idáṃ māmakáṃ vácaḥ |
(AVŚ_1,29.5c) yáthāháṃ śatruhó 'sāny asapatnáḥ sapatnahā́ ||5||

(AVŚ_1,29.6a) sapatnakṣáyaṇo vŕ̥ṣābhíraṣṭro viṣāsahíḥ |
(AVŚ_1,29.6c) yáthāhám eṣā́ṃ vīrā́ṇāṃ virā́jāni jánasya ca ||6||



(AVŚ_1,30.1a) víśve devā vásavo rákṣatemám utā́dityā́ jāgr̥tá yūyám asmín |
(AVŚ_1,30.1c) mémáṃ sánābhir utá vā́nyánābhir mémáṃ prā́pat páuruṣeyo vadhó yáḥ ||1||

(AVŚ_1,30.2a) yé vo devāḥ pitáro yé ca putrā́ḥ sácetaso me śr̥ṇutedám uktám |
(AVŚ_1,30.2c) sárvebhyo vaḥ pári dadāmy etáṃ svasty ènaṃ jaráse vahātha ||2||

(AVŚ_1,30.3a) yé devā diví ṣṭhá yé pr̥thivyā́ṃ yé antárikṣa óṣadhīṣu paśúṣv apsv àntáḥ |
(AVŚ_1,30.3c) té kr̥ṇuta jarásam ā́yur asmái śatám anyā́n pári vr̥ṇaktu mr̥tyū́n ||3||

(AVŚ_1,30.4a) yéṣāṃ prayājā́ utá vānuyājā́ hutábhāgā ahutā́daś ca devā́ḥ |
(AVŚ_1,30.4c) yéṣāṃ vaḥ páñca pradíśo víbhaktās tā́n vo asmái satrasádaḥ kr̥ṇomi ||4||



(AVŚ_1,31.1a) ā́śānām āśāpālébhyaś catúrbhyo amŕ̥tebhyaḥ |
(AVŚ_1,31.1c) idáṃ bhūtásyā́dhyakṣebhyo vidhéma havíṣā vayám ||1||

(AVŚ_1,31.2a) yá ā́śānām āśāpālā́ś catvā́ra sthána devāḥ |
(AVŚ_1,31.2c) té no nírr̥tyāḥ pā́śebhyo muñcátā́ṃhasoaṃhasaḥ ||2||

(AVŚ_1,31.3a) ásrāmas tvā havíṣā yajāmy áśloṇas tvā ghr̥téna juhomi |
(AVŚ_1,31.3c) yá ā́śānām āśāpālás turī́yo deváḥ sá naḥ subhūtám ehá vakṣat ||3||

(AVŚ_1,31.4a) svastí mātrá utá pitré no astu svastí góbhyo jágate púruṣebhyaḥ |
(AVŚ_1,31.4c) víśvam subhūtám suvidátraṃ no astu jyóg evá dr̥śema sū́ryam ||4||


(AVŚ_1,32.1a) idáṃ janā́so vidátha mahád bráhma vadiṣyati |
(AVŚ_1,32.1c) ná tát pr̥thivyā́ṃ no diví yéna prāṇánti vīrúdhaḥ ||1||

(AVŚ_1,32.2a) antárikṣa āsāṃ sthā́ma śrāntasádām iva |
(AVŚ_1,32.2c) āsthā́nam asyá bhūtásya vidúṣ ṭád vedháso ná vā ||2||

(AVŚ_1,32.3a) yád ródasī réjamāne bhū́miś ca nirátakṣatam |
(AVŚ_1,32.3c) ārdráṃ tád adyá sarvadā́ samudrásyeva śrotyā́ḥ ||3||

(AVŚ_1,32.4a) víśvam anyā́m abhīvā́ra tád anyásyām ádhi śritám |
(AVŚ_1,32.4c) divé ca viśvávedase pr̥thivyái cākaraṃ námaḥ ||4||



(AVŚ_1,33.1a) híraṇyavarṇāḥ śúcayaḥ pāvakā́ yā́su jātáḥ savitā́ yā́sv agníḥ |
(AVŚ_1,33.1c) yā́ agníṃ gárbhaṃ dadhiré suvárṇās tā́ na ā́paḥ śáṃ syonā́ bhavantu ||1||

(AVŚ_1,33.2a) yā́sāṃ rā́jā váruṇo yā́ti mádhye satyānr̥té avapáśyan jánānām |
(AVŚ_1,33.2c) yā́ agníṃ gárbhaṃ dadhiré suvárṇās tā́ na ā́paḥ śáṃ syonā́ bhavantu ||2||

(AVŚ_1,33.3a) yā́sāṃ devā́ diví kr̥ṇvánti bhakṣáṃ yā́ antárikṣe bahudhā́ bhavanti |
(AVŚ_1,33.3c) yā́ agníṃ gárbhaṃ dadhiré suvárṇās tā́ na ā́paḥ śáṃ syonā́ bhavantu ||3||

(AVŚ_1,33.4a) śivéna mā cákṣuṣā paśyatāpaḥ śiváyā tanvópa spr̥śata tvácaṃ me |
(AVŚ_1,33.4c) ghr̥taścútaḥ śúcayo yā́ḥ pāvakā́s tā́ na ā́paḥ śáṃ syonā́ bhavantu ||4||



(AVŚ_1,34.1a) iyáṃ vīrún mádhujātā mádhunā tvā khanāmasi |
(AVŚ_1,34.1c) mádhor ádhi prájātāsi sā́ no mádhumatas kr̥dhi ||1||

(AVŚ_1,34.2a) jihvā́yā ágre mádhu me jihvāmūlé madhū́lakam |
(AVŚ_1,34.2c) máméd áha krátāv áso máma cittám upā́yasi ||2||

(AVŚ_1,34.3a) mádhuman me nikrámaṇaṃ mádhuman me parā́yaṇam |
(AVŚ_1,34.3c) vācā́ vadāmi mádhumad bhūyā́saṃ mádhusaṃdr̥śaḥ ||3||
(AVŚ_1,34.4a) mádhor asmi mádhutaro madúghān mádhumattaraḥ |
(AVŚ_1,34.4c) mā́m ít kíla tváṃ vánāḥ śā́khāṃ mádhumatīm iva ||4||

(AVŚ_1,34.5a) pári tvā paritatnúnekṣúṇāgām ávidviṣe |
(AVŚ_1,34.5c) yáthā mā́ṃ kamíny áso yáthā mán nā́pagā ásaḥ ||5||



(AVŚ_1,35.1a) yád ā́badhnan dākṣāyaṇā́ híraṇyaṃ śatā́nīkāya sumanasyámānāḥ |
(AVŚ_1,35.1c) tát te badnāmy ā́yuṣe várcase bálāya dīrghāyutvā́ya śatáśāradāya ||1||

(AVŚ_1,35.2a) náinaṃ rákṣāṃsi ná piśācā́ḥ sahante devā́nām ójaḥ prathamajám hy ètát |
(AVŚ_1,35.2c) yó bíbharti dākṣāyaṇáṃ híraṇyaṃ sá jīvéṣu kr̥ṇute dīrghám ā́yuḥ ||2||

(AVŚ_1,35.3a) apā́ṃ téjo jyótir ójo bálaṃ ca vánaspátīnām utá vīryā̀ṇi |
(AVŚ_1,35.3c) índra ivendriyā́ṇy ádhi dhārayāmo asmín tád dákṣamāṇo bibharad dhíraṇyam ||3||

(AVŚ_1,35.4a) sámānāṃ māsā́m r̥túbhiṣ ṭvā vayáṃ saṃvatsarásya páyasā piparmi |
(AVŚ_1,35.4c) indrāgnī́ víśve devā́s té 'nu manyantām áhr̥ṇīyamānāḥ ||4||



(AVŚ_2,1.1a) venás tát paśyat paramáṃ gúhā yád yátra víśvaṃ bhávaty ékarūpam |
(AVŚ_2,1.1c) idáṃ pŕ̥śnir aduhaj jā́yamānāḥ svarvído abhy ànūṣata vrā́ḥ ||1||

(AVŚ_2,1.2a) prá tád voced amŕ̥tasya vidvā́n gandharvó dhā́ma paramáṃ gúhā yát |
(AVŚ_2,1.2c) trī́ṇi padā́ni níhitā gúhāsya yás tā́ni véda sá pitúṣ pitā́sat ||2||

(AVŚ_2,1.3a) sá naḥ pitā́ janitā́ sá utá bándhur dhā́māni veda bhúvanāni víśvā |
(AVŚ_2,1.3c) yó devā́nāṃ nāmadhá éka evá táṃ saṃpraśnáṃ bhúvanā yanti sárvā ||3||

(AVŚ_2,1.4a) pári dyā́vāpr̥thivī́ sadyá āyam úpātiṣṭhe prathamajā́m r̥tásya |
(AVŚ_2,1.4c) vā́cam iva vaktári bhuvaneṣṭhā́ dhāsyúr eṣá nanv èṣó agníḥ ||4||

(AVŚ_2,1.5a) pári víśvā bhúvanāny āyam r̥tásya tántuṃ vítataṃ dr̥śé kám |
(AVŚ_2,1.5c) yátra devā́ amŕ̥tam ānaśānā́ḥ samāné yónāv ádhy áirayanta ||5||



(AVŚ_2,2.1a) divyó gandharvó bhúvanasya yás pátir éka evá namasyò vikṣv ī́ḍyaḥ |
(AVŚ_2,2.1c) táṃ tvā yaumi bráhmaṇā divya deva námas te astu diví te sadhástham ||1||

(AVŚ_2,2.2a) diví spr̥ṣṭó yajatáḥ sū́ryatvag avayātā́ háraso dáivyasya |
(AVŚ_2,2.2c) mr̥ḍā́t gandharvó bhúvanasya yás pátir éka evá namasyàḥ suśévāḥ ||2||

(AVŚ_2,2.3a) anavadyā́bhiḥ sám u jagma ābhir apsarā́sv ápi gandharvá āsīt |
(AVŚ_2,2.3c) samudrá āsāṃ sádanaṃ ma āhur yátaḥ sadyá ā́ ca párā ca yánti ||3||

(AVŚ_2,2.4a) ábhriye dídyun nákṣatriye yā́ viśvā́vasuṃ gandharváṃ sácadhve |
(AVŚ_2,2.4c) tā́bhyo vo devīr náma ít kr̥ṇomi ||4||

(AVŚ_2,2.5a) yā́ḥ klandā́s támiṣīcayo 'kṣákāmā manomúhaḥ |
(AVŚ_2,2.5c) tā́bhyo gandharvábhyo 'psarā́bhyo 'karam námaḥ ||5||



(AVŚ_2,3.1a) adó yád avadhā́vaty avatkám ádhi párvatāt |
(AVŚ_2,3.1c) tát te kr̥ṇomi bheṣajáṃ súbheṣajaṃ yáthā́sasi ||1||

(AVŚ_2,3.2a) ā́d aṅgā́ kuvíd aṅgá śatáṃ yā́ bheṣajā́ni te |
(AVŚ_2,3.2c) téṣām asi tvám uttamám anāsrāvám árogaṇam ||2||

(AVŚ_2,3.3a) nīcáiḥ khananty ásurā arusrā́ṇam idáṃ mahát |
(AVŚ_2,3.3c) tád āsrāvásya bheṣajáṃ tád u rógam anīnaśat ||3||

(AVŚ_2,3.4a) upajī́kā úd bharanti samudrā́d ádhi bheṣajám |
(AVŚ_2,3.4c) tád āsrāvásya bheṣajáṃ tád u rógam aśīśamat ||4||

(AVŚ_2,3.5a) arusrā́ṇam idáṃ mahát pr̥thivyā́ ádhy údbhr̥tam |
(AVŚ_2,3.5c) tád āsrāvásya bheṣajáṃ tád u rógam anīnaśat ||5||

(AVŚ_2,3.6a) śáṃ no bhavantv apá óṣadhayaḥ śivā́ḥ |
(AVŚ_2,3.6c) índrasya vájro ápa hantu rakṣása ārā́d vísr̥ṣṭā íṣavaḥ patantu rakṣásām ||6||



(AVŚ_2,4.1a) dīrghāyutvā́ya br̥haté ráṇāyā́riṣyanto dákṣamāṇāḥ sádaivá |
(AVŚ_2,4.1c) maṇíṃ viṣkandhadū́ṣaṇaṃ jaṅgiḍáṃ bibhr̥mo vayám ||1||

(AVŚ_2,4.2a) jaṅgiḍó jambhā́d viśarā́d víṣkandhād abhiśócanāt |
(AVŚ_2,4.2c) maṇíḥ sahásravīryaḥ pári ṇaḥ pātu viśvátaḥ ||2||

(AVŚ_2,4.3a) ayáṃ víṣkandhaṃ sahate 'yáṃ bādhaté attríṇaḥ |
(AVŚ_2,4.3c) ayáṃ no viśvábheṣajo jaṅgiḍáḥ pātv áṃhasaḥ ||3||

(AVŚ_2,4.4a) deváir datténa maṇínā jaṅgiḍéna mayobhúvā |
(AVŚ_2,4.4c) víṣkandhaṃ sárvā rákṣāṃsi vyāyāmé sahāmahe ||4||

(AVŚ_2,4.5a) śaṇáś ca mā jaṅgiḍáś ca víṣkandhād abhí rakṣatām |
(AVŚ_2,4.5c) áraṇyād anyá ā́bhr̥taḥ kr̥ṣyā́ anyó rásebhyaḥ ||5||

(AVŚ_2,4.6a) kr̥tyādū́ṣir ayáṃ maṇír átho arātidū́ṣiḥ |
(AVŚ_2,4.6c) átho sáhasvān jaṅgiḍáḥ prá ṇa ā́yuṃṣi tāriṣat ||6||



(AVŚ_2,5.1a) índra juṣásva prá vahā́ yāhi śūra háribhyām |
(AVŚ_2,5.1c) píbā sutásya matér ihá madhóś cakānáś cā́rur mádāya ||1||

(AVŚ_2,5.2a) índra jaṭháraṃ navyó ná pr̥ṇásva mádhor divó ná |
(AVŚ_2,5.2c) asyá sutásya svàr ṇópa tvā mádāḥ suvā́co aguḥ ||2||

(AVŚ_2,5.3a) índras turāṣā́ṇ mitró vr̥tráṃ yó jaghā́na yatī́r ná |
(AVŚ_2,5.3c) bibhéda valáṃ bhŕ̥gur ná sasahe śátrūn máde sómasya ||3||

(AVŚ_2,5.4a) ā́ tvā viśantu sutā́sa indra pr̥ṇásva kukṣī́ viḍḍhí śakra dhiyéhy ā́ naḥ |
(AVŚ_2,5.4c) śrudhī́ hávaṃ gíro me juṣasvéndra svayúgbhir mátsvehá mahé ráṇāya ||4||

(AVŚ_2,5.5a) índrasya nú prá vocaṃ vīryā̀ṇi yā́ni cakā́ra prathamā́ni vajrī́ |
(AVŚ_2,5.5c) áhann áhim ánu apás tatarda prá vakṣáṇā abhinat párvatānām ||5||

(AVŚ_2,5.6a) áhann áhiṃ párvate śiśriyāṇáṃ tváṣṭāsmai vájraṃ svaryàṃ tatakṣa |
(AVŚ_2,5.6c) vāśrā́ iva dhenávaḥ syándamānā áñjaḥ samudrám áva jagmur ā́paḥ ||6||

(AVŚ_2,5.7a) vr̥ṣāyámāṇo avr̥ṇīta sómaṃ tríkadrukeṣu apibat sutásya |
(AVŚ_2,5.7c) ā́ sā́yakaṃ maghávādatta vájram áhann enaṃ prathamajā́m áhīnām ||7||



(AVŚ_2,6.1a) sámās tvāgna r̥távo vardhayantu saṃvatsarā́ ŕ̥ṣayo yā́ni satyā́ |
(AVŚ_2,6.1c) sáṃ divyéna dīdihi rocanéna víśvā ā́ māhi pradíśaś cátasraḥ ||1||

(AVŚ_2,6.2a) sáṃ cedhyásvāgne prá ca vardhayemám úc ca tiṣṭha mahaté sáubhagāya |
(AVŚ_2,6.2c) mā́ te riṣann upasattā́ro agne brahmā́ṇas te yaśásaḥ santu mā́nyé ||2||

(AVŚ_2,6.3a) tvā́m agne vr̥ṇate brāhmaṇā́ imé śivó agne saṃváraṇe bhavā naḥ |
(AVŚ_2,6.3c) sapatnahā́gne abhimātijíd bhava své gáye jāgr̥hy áprayuchan ||3||

(AVŚ_2,6.4a) kṣatréṇāgne svéna sáṃ rabhasva mitréṇāgne mitradhā́ yatasva |
(AVŚ_2,6.4c) sajātā́nāṃ madhyameṣṭhā́ rā́jñām agne vihávyo dīdihīhá ||4||

(AVŚ_2,6.5a) áti ního áti sŕ̥dhó 'ty ácittīr áti dvíṣaḥ |
(AVŚ_2,6.5c) víśvā hy àgne duritā́ tára tvám áthāsmábhyaṃ sahávīraṃ rayíṃ dāḥ ||5||



(AVŚ_2,7.1a) aghádviṣṭā devájātā vīrúc chapathayópanī |
(AVŚ_2,7.1c) ā́po málam iva prā́ṇaikṣīt sárvān mác chapáthām̐ ádhi ||1||

(AVŚ_2,7.2a) yáś ca sāpatnáḥ śapátho jāmyā́ḥ śapáthaś ca yáḥ |
(AVŚ_2,7.2c) brahmā́ yán manyutáḥ śápāt sárvaṃ tán no adhaspadám ||2||

(AVŚ_2,7.3a) divó mū́lam ávatataṃ pr̥thivyā́ ádhy úttatam |
(AVŚ_2,7.3c) téna sahásrakāṇḍena pári ṇaḥ pāhi viśvátaḥ ||3||

(AVŚ_2,7.4a) pári mā́ṃ pári me prajā́ṃ pári ṇaḥ pāhi yád dhánam |
(AVŚ_2,7.4c) árātir no mā́ tārīn mā́ nas tāriśúr abhímātayaḥ ||4||

(AVŚ_2,7.5a) śaptā́ram etu śapátho yáḥ suhā́rt téna naḥ sahá |
(AVŚ_2,7.5c) cákṣurmantrasya durhā́rdaḥ pr̥ṣṭī́r ápi śr̥ṇīmasi ||5||


(AVŚ_2,8.1a) úd agātāṃ bhágavatī vicŕ̥tau nā́ma tā́rake |
(AVŚ_2,8.1c) ví kṣetriyásya muñcatām adhamáṃ pā́śam uttamám ||1||

(AVŚ_2,8.2a) ápeyáṃ rā́try uchatv ápochantv abhikŕ̥tvarīḥ |
(AVŚ_2,8.2c) vīrút kṣetriyanā́śany ápa kṣetriyám uchatu ||2||

(AVŚ_2,8.3a) babhrór árjunakāṇḍasya yávasya te palālyā́ tílasya tilapiñjyā́ |
(AVŚ_2,8.3c) vīrút kṣetriyanā́śany ápa kṣetriyám uchatu ||3||

(AVŚ_2,8.4a) námas te lā́ṅgalebhyo náma īṣāyugébhyaḥ |
(AVŚ_2,8.4c) vīrút kṣetriyanā́śany ápa kṣetriyám uchatu ||4||

(AVŚ_2,8.5a) námaḥ sanisrasākṣébhyo námaḥ saṃdeśyèbhyaḥ |
(AVŚ_2,8.5c) námaḥ kṣétrasya pátaye vīrút kṣetriyanā́śany ápa kṣetriyám uchatu ||5||



(AVŚ_2,9.1a) dáśavr̥kṣa muñcémáṃ rákṣaso grā́hyā ádhi yáinaṃ jagrā́ha párvasu |
(AVŚ_2,9.1c) átho enam vanaspate jīvā́nāṃ lokám ún naya ||1||

(AVŚ_2,9.2a) ā́gād úd agād ayáṃ jīvā́nāṃ vrā́tam ápy agāt |
(AVŚ_2,9.2c) ábhūd u putrā́ṇāṃ pitā́ nr̥ṇā́ṃ ca bhágavattamaḥ ||2||

(AVŚ_2,9.3a) ádhītīr ádhy agād ayám ádhi jīvapurā́ agān |
(AVŚ_2,9.3c) śatáṃ hy àsya bhiṣájaḥ sahásram utá vīrúdhaḥ ||3||

(AVŚ_2,9.4a) devā́s te cītím avidan brahmā́ṇa utá vīrúdhaḥ |
(AVŚ_2,9.4c) cītíṃ te víśve devā́ ávidan bhū́myām ádhi ||4||

(AVŚ_2,9.5a) yáś cakā́ra sá níṣ karat sá evá súbhiṣaktamaḥ |
(AVŚ_2,9.5c) sá evá túbhyaṃ bheṣajā́ni kr̥ṇávad bhiṣájā śúciḥ ||5||



(AVŚ_2,10.1a) kṣetriyā́t tvā nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.1c) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||1||

(AVŚ_2,10.2a) śáṃ te agníḥ sahā́dbhír astu śáṃ sómaḥ saháuṣadhībhiḥ |
(AVŚ_2,10.2c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.2e) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||2||

(AVŚ_2,10.3a) śám te vā́to antárikṣe váyo dhāc cháṃ te bhavántu pradíśaś cátasraḥ |
(AVŚ_2,10.3c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.3e) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||3||

(AVŚ_2,10.4a) imā́ yā́ devī́ḥ pradíśaś cátasro vā́tapatnīr abhí sū́ryo vicáṣṭe |
(AVŚ_2,10.4c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.4e) anāgásaṃ bráhmaṇā tvā kr̥nomi śivé te dyā́vāpr̥thivī́ ubhé stām ||4||

(AVŚ_2,10.5a) tā́su tvāntár jarásy ā́ dadhā́mi prá yákṣma etu nírr̥tiḥ parācáiḥ |
(AVŚ_2,10.5c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.5e) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||5||

(AVŚ_2,10.6a) ámukthā yákṣmād duritā́d avadyā́d druháḥ pā́śād grā́hyāś cód amukthāḥ |
(AVŚ_2,10.6c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.6e) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||6||

(AVŚ_2,10.7a) áhā árātim ávidaḥ syonám ápy abhūr bhadré sukr̥tásya loké |
(AVŚ_2,10.7c) evā́háṃ tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.7e) anāgásaṃ bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||7||

(AVŚ_2,10.8a) sū́ryam r̥táṃ támaso grā́hyā ádhi devā́ muñcánto asr̥jan nír énasaḥ |
(AVŚ_2,10.8c) evā́hám tvā́ṃ kṣetriyā́n nírr̥tyā jāmiśaṃsā́d druhó muñcāmi váruṇasya pā́śāt |
(AVŚ_2,10.8e) anāgásam bráhmaṇā tvā kr̥ṇomi śivé te dyā́vāpr̥thivī́ ubhé stām ||8||



(AVŚ_2,11.1a) dū́ṣyā dū́ṣir asi hetyā́ hetír asi menyā́ menír asi |
(AVŚ_2,11.1c) āpnuhí śréyāṃsam áti samáṃ krāma ||1||

(AVŚ_2,11.2a) sraktyó 'si pratisaró 'si pratyabhicáraṇo 'si |
(AVŚ_2,11.2c) āpnuhí śréyāṃsam áti samáṃ krāma ||2||

(AVŚ_2,11.3a) práti tám abhí cara yó 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_2,11.3c) āpnuhí śréyāṃsam áti samáṃ krāma ||3||
(AVŚ_2,11.4a) sūrír asi varcodhā́ asi tanūpā́no 'si |
(AVŚ_2,11.4c) āpnuhí śréyāṃsam áti samáṃ krāma ||4||

(AVŚ_2,11.5a) śukró 'si bhrājó 'si svàr asi jyótir asi |
(AVŚ_2,11.5c) āpnuhí śréyāṃsam áti samáṃ krāma ||5||



(AVŚ_2,12.1a) dyā́vāpr̥thivī́ urv àntárikṣaṃ kṣétrasya pátny urugāyó 'dbhutaḥ |
(AVŚ_2,12.1c) utāntárikṣam urú vā́tagopaṃ tá ihá tapyantāṃ máyi tapyámāne ||1||

(AVŚ_2,12.2a) idáṃ devāḥ śr̥ṇuta yé yajñíyā sthá bharádvājo máhyam ukthā́ni śaṃsati |
(AVŚ_2,12.2c) pā́śe sá baddhó durité ní yujyatāṃ yó asmā́kaṃ mána idáṃ hinásti ||2||

(AVŚ_2,12.3a) idám indra śr̥ṇuhi somapa yát tvā hr̥dā́ śócatā jóhavīmi |
(AVŚ_2,12.3c) vr̥ścā́mi táṃ kúliśeneva vr̥kṣáṃ yó asmā́kaṃ mána idáṃ hinásti ||3||

(AVŚ_2,12.4a) aśītíbhis tisŕ̥bhiḥ sāmagébhir ādityébhir vásubhir áṅgirobhiḥ |
(AVŚ_2,12.4c) iṣṭāpūrtám avatu naḥ pitr̥̄ṇā́m ā́múṃ dade hárasā dáivyena ||4||

(AVŚ_2,12.5a) dyā́vāpr̥thivī ánu mā́ dīdhīthāṃ víśve devāso ánu mā́ rabhadhvam |
(AVŚ_2,12.5c) áṅgirasaḥ pítaraḥ sómyāsaḥ pāpám ā́ r̥chatv apakāmásya kartā́ ||5||

(AVŚ_2,12.6a) átīva yó maruto mányate no bráhma vā yó níndiṣat kriyámāṇam |
(AVŚ_2,12.6c) tápūṃṣi tásmai vr̥jinā́ni santu brahmadvíṣaṃ dyáur abhisáṃtapāti ||6||

(AVŚ_2,12.7a) saptá prāṇā́n aṣṭáu manyás tā́ṃs te vr̥ścāmi bráhmaṇā |
(AVŚ_2,12.7c) áyā yamásya sā́danam agnídūto áraṃkr̥taḥ ||7||

(AVŚ_2,12.8a) ā́ dadhāmi te padáṃ sámiddhe jātávedasi |
(AVŚ_2,12.8c) agníḥ śárīraṃ veveṣṭv ásuṃ vā́g ápi gachatu ||8||



(AVŚ_2,13.1a) āyurdā́ agne jarásaṃ vr̥ṇānó ghr̥tápratīko ghr̥tápr̥ṣṭho agne |
(AVŚ_2,13.1c) ghr̥táṃ pītvā́ mádhu cā́ru gávyaṃ pitéva putrā́n abhí rakṣatād imám ||1||

(AVŚ_2,13.2a) pári dhatta dhattá no várcasemám jarā́mr̥tyuṃ kr̥ṇuta dīrghám ā́yuḥ |
(AVŚ_2,13.2c) bŕ̥haspátiḥ prā́yachad vā́sa etát sómāya rā́jñe páridhātavā́ u ||2||
(AVŚ_2,13.3a) párīdáṃ vā́so adhithāḥ svastáyé 'bhūr gr̥ṣṭīnā́m abhiśastipā́ u |
(AVŚ_2,13.3c) śatáṃ ca jī́va śarádaḥ purūcī́ rāyáś ca póṣam upasáṃvyayasva ||3||

(AVŚ_2,13.4a) éhy áśmānam ā́ tiṣṭhā́śmā bhavatu te tanū́ḥ |
(AVŚ_2,13.4c) kr̥ṇvántu víśve devā́ ā́yuṣṭe śarádaḥ śatám ||4||

(AVŚ_2,13.5a) yásya te vā́saḥ prathamavāsyàṃ hárāmas táṃ tvā víśve 'vantu devā́ḥ |
(AVŚ_2,13.5c) táṃ tvā bhrā́taraḥ suvŕ̥dhā várdhamānam ánu jāyantāṃ bahávaḥ sújātam ||5||



(AVŚ_2,14.1a) niḥsālā́ṃ dhr̥ṣṇúṃ dhiṣáṇam ekavādyā́m jighatsvàm |
(AVŚ_2,14.1c) sárvāś cáṇḍasya naptyò nāśáyāmaḥ sadā́nvāḥ ||1||

(AVŚ_2,14.2a) nír vo goṣṭhā́d ajāmasi nír ákṣān nír upānaśā́t |
(AVŚ_2,14.2c) nír vo magundyā duhitaro gr̥hébhyaś cātayāmahe ||2||

(AVŚ_2,14.3a) asáu yó adharā́d gr̥hás tátra santv arāyyàḥ |
(AVŚ_2,14.3c) tátra sédir ny ùcyatu sárvāś ca yātudhānyàḥ ||3||

(AVŚ_2,14.4a) bhūtapátir nír ajatv índraś cetáḥ sadā́nvāḥ |
(AVŚ_2,14.4c) gr̥hásya budhná ā́sīnās tā índro vájreṇā́dhi tiṣṭhatu ||4||

(AVŚ_2,14.5a) yádi sthá kṣetriyā́ṇāṃ yádi vā púruṣeṣitāḥ |
(AVŚ_2,14.5c) yádi sthá dásyubhyo jātā́ náśyatetáḥ sadā́nvāḥ ||5||

(AVŚ_2,14.6a) pári dhā́māny āsām āśúr gā́ṣṭhām ivāsaram |
(AVŚ_2,14.6c) ájaiṣaṃ sárvān ājī́n vo náśyatetáḥ sadānvāḥ ||6||



(AVŚ_2,15.1a) yáthā dyáuś ca pr̥thivī́ ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.1c) evā́ me prāṇa mā́ bibheḥ ||1||

(AVŚ_2,15.2a) yáthā́haś ca rā́trī ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.2c) evā́ me prāṇa mā́ bibheḥ ||2||

(AVŚ_2,15.3a) yáthā sū́ryaś ca candráś ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.3c) evā́ me prāṇa mā́ bibheḥ ||3||

(AVŚ_2,15.4a) yáthā bráhma ca kṣatráṃ ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.4c) evā́ me prāṇa mā́ bibheḥ ||4||

(AVŚ_2,15.5a) yáthā satyáṃ cā́nr̥taṃ ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.5c) evā́ me prāṇa mā́ bibheḥ ||5||

(AVŚ_2,15.6a) yáthā bhūtáṃ ca bhávyaṃ ca ná bibhītó ná ríṣyataḥ |
(AVŚ_2,15.6c) evā́ me prāṇa mā́ bibheḥ ||6||



(AVŚ_2,16.1a) prā́ṇāpānau mr̥tyór mā pātaṃ svā́hā ||1||

(AVŚ_2,16.2a) dyā́vāpr̥thivī úpaśrutyā mā pātaṃ svā́hā ||2||

(AVŚ_2,16.3a) sū́rya cákṣuṣā mā pāhi svā́hā ||3||

(AVŚ_2,16.4a) ágne vaiśvānara víśvair mā deváiḥ pāhi svā́hā ||4||

(AVŚ_2,16.5a) víśvambhara víśvena mā bhárasā pāhi svā́hā ||5||



(AVŚ_2,17.1a) ójo 'sy ójo me dāḥ svā́hā |1||

(AVŚ_2,17.2a) sáho 'si sáho me dāḥ svā́hā ||2||

(AVŚ_2,17.3a) bálam asi bálaṃ dāḥ svā́hā ||3||

(AVŚ_2,17.4a) ā́yur asy ā́yur me dāḥ svā́ha ||4||

(AVŚ_2,17.5a) śrótram asi śrótraṃ me dāḥ svā́ha ||5||

(AVŚ_2,17.6a) cákṣur asi cákṣur me dāḥ svā́ha ||6||

(AVŚ_2,17.7a) paripā́ṇam asi paripā́ṇaṃ me dāḥ svā́ha ||7||



(AVŚ_2,18.1a) bhrātr̥vyakṣáyaṇam asi bhrātr̥vyacā́tanaṃ me dāḥ svā́ha ||1||

(AVŚ_2,18.2a) sapatnakṣáyaṇam asi sapatnacā́tanaṃ me dāḥ svā́ha ||2||

(AVŚ_2,18.3a) arāyakṣáyaṇam asy arāyacā́tanaṃ me dāḥ svā́ha ||3||

(AVŚ_2,18.4a) piśācakṣáyaṇam asi piśācacā́tanaṃ me dāḥ svā́ha ||4||

(AVŚ_2,18.5a) sadānvākṣáyaṇam asi sadānvācā́tanaṃ me dāḥ svā́ha ||5||



(AVŚ_2,19.1a) ágne yát te tápas téna táṃ práti tapa yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||1||

(AVŚ_2,19.2a) ágne yát te háras téna táṃ práti hara yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||2||

(AVŚ_2,19.3a) ágne yát te 'rcís téna táṃ práty arca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||3||

(AVŚ_2,19.4a) ágne yát te śocís téna táṃ práti śoca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||4||

(AVŚ_2,19.5a) ágne yát te téjas téna tám atejásaṃ kr̥ṇu yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||5||



(AVŚ_2,20.1a) vā́yo yát te tápas téna táṃ práti tapa yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||1||

(AVŚ_2,20.2a) vā́yo yát te háras téna táṃ práti hara yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||2||

(AVŚ_2,20.3a) vā́yo yát te 'rcís téna táṃ práty arca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||3||

(AVŚ_2,20.4a) vā́yo yát te śocís téna táṃ práti śoca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||4||

(AVŚ_2,20.5a) vā́yo yát te téjas téna tám atejásaṃ kr̥ṇu yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||5||



(AVŚ_2,21.1a) sū́rya yát te tápas téna táṃ práti tapa yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||1||

(AVŚ_2,21.2a) sū́rya yát te háras téna táṃ práti hara yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||2||

(AVŚ_2,21.3a) sū́rya yát te 'rcís téna táṃ práty arca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||3||

(AVŚ_2,21.4a) sū́rya yát te śocís téna táṃ práti śoca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||4||

(AVŚ_2,21.5a) sū́rya yát te téjas téna tám atejásaṃ kr̥ṇu yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||5||



(AVŚ_2,22.1a) cándra yát te tápas téna táṃ práti tapa yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||1||

(AVŚ_2,22.2a) cándra yát te háras téna táṃ práti hara yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||2||

(AVŚ_2,22.3a) cándra yát te 'rcís téna táṃ práty arca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||3||

(AVŚ_2,22.4a) cándra yát te śocís téna táṃ práti śoca yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||4||

(AVŚ_2,22.5a) cándra yát te téjas téna tám atejásaṃ kr̥ṇu yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||5||



(AVŚ_2,23.1a) ā́po yád vas tápas téna táṃ prati tapata yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||1||

(AVŚ_2,23.2a) ā́po yád vas háras téna táṃ prati harata yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||2||

(AVŚ_2,23.3a) ā́po yád vas 'rcís téna táṃ prati arcata yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||3||

(AVŚ_2,23.4a) ā́po yád vas śocís téna táṃ prati śocata yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||4||

(AVŚ_2,23.5a) ā́po yád vas téjas téna tám atejásaṃ kr̥ṇuta yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||5||



(AVŚ_2,24.1a) śérabhaka śérabha púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.1c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||1||

(AVŚ_2,24.2a) śévr̥dhaka śévr̥dha púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.2c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||2||

(AVŚ_2,24.3a) mrókā́numroka púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.3c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||3||

(AVŚ_2,24.4a) sárpā́nusarpa púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.4c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||4||

(AVŚ_2,24.5a) jū́rṇi púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.5c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||5||

(AVŚ_2,24.6a) úpabde púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.6c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||6||

(AVŚ_2,24.7a) árjuni púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.7c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||7||

(AVŚ_2,24.8a) bhárūji púnar vo yantu yātávaḥ púnar hetíḥ kimīdinaḥ |
(AVŚ_2,24.8c) yásya sthá tám atta yó vo prā́hait tám atta svā́ māṃsā́ny atta ||8||



(AVŚ_2,25.1a) śáṃ no devī́ pr̥śniparṇy áśaṃ nírr̥tyā akaḥ |
(AVŚ_2,25.1c) ugrā́ hí kaṇvajámbhanī tā́m abhakṣi sáhasvatīm ||1||

(AVŚ_2,25.2a) sáhamāneyáṃ prathamā́ pr̥śniparṇy àjāyata |
(AVŚ_2,25.2c) táyāháṃ durṇā́mnāṃ śíro vr̥ścā́mi śakúner iva ||2||

(AVŚ_2,25.3a) arā́yam asr̥kpā́vānaṃ yáś ca sphātíṃ jíhīrṣati |
(AVŚ_2,25.3c) garbhādáṃ káṇvaṃ nāśaya pŕ̥śniparṇi sáhasva ca ||3||

(AVŚ_2,25.4a) girím enām̐ ā́ veśaya káṇvān jīvitayópanān |
(AVŚ_2,25.4c) tā́ṃs tváṃ devi pŕ̥śniparṇy agnír ivānudáhann ihi ||4||

(AVŚ_2,25.5a) párāca enān prá ṇuda káṇvān jīvitayópanān |
(AVŚ_2,25.5c) támāṃsi yátra gáchanti tát kravyā́do ajīgamam ||5||


(AVŚ_2,26.1a) ehá yantu paśávo yé pareyúr vāyúr yéṣāṃ sahacāráṃ jujóṣa |
(AVŚ_2,26.1c) tváṣṭā yéṣāṃ rūpadheyāni védāsmín tā́n goṣṭhé savitā́ ní yachatu ||1||

(AVŚ_2,26.2a) imáṃ goṣṭháṃ paśávaḥ sáṃ sravantu bŕ̥haspátir ā́ nayatu prajānán |
(AVŚ_2,26.2c) sinīvālī́ nayatv ā́gram eṣām ājagmúṣo anumate ní yacha ||2||

(AVŚ_2,26.3a) sáṃ sáṃ sravantu paśávaḥ sám áśvāḥ sám u pū́ruṣāḥ |
(AVŚ_2,26.3c) sáṃ dhānyàsya yā́ sphātíḥ saṃsrāvyèṇa havíṣā juhomi ||3||

(AVŚ_2,26.4a) sáṃ siñcāmi gávāṃ kṣīrám sám ā́jyena bálam rásam |
(AVŚ_2,26.4c) sáṃsiktā asmā́kaṃ vīrā́ dhruvā́ gā́vo máyi gópatau ||4||

(AVŚ_2,26.5a) ā́ harāmi gávāṃ kṣīrám ā́hārṣaṃ dhānyàṃ rásam |
(AVŚ_2,26.5c) ā́hr̥tā asmā́kaṃ vīrā́ ā́ pátnīr idám ástakam ||5||



(AVŚ_2,27.1a) néc chátruḥ prā́śaṃ jayāti sáhamānābhibhū́r asi |
(AVŚ_2,27.1c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||1||

(AVŚ_2,27.2a) suparṇás tvā́nv avindat sūkarás tvākhanan nasā́ |
(AVŚ_2,27.2c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||2||

(AVŚ_2,27.3a) índro ha cakre tvā bāhā́v ásurebhya stárītave |
(AVŚ_2,27.3c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||3||

(AVŚ_2,27.4a) pāṭā́m índro vy ā̀śnād ásurebhya stárītave |
(AVŚ_2,27.4c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||4||

(AVŚ_2,27.5a) táyāháṃ śátrūnt sākṣa índraḥ sālāvr̥kā́m̐ iva |
(AVŚ_2,27.5c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||5||

(AVŚ_2,27.6a) rúdra jálāṣabheṣaja nī́laśikhaṇḍa kármakr̥t |
(AVŚ_2,27.6c) prā́śaṃ prátiprāśo jahy arasā́n kr̥ṇv oṣadhe ||6||

(AVŚ_2,27.7a) tásya prā́śaṃ tváṃ jahi yó na indrābhidā́sati |
(AVŚ_2,27.7c) ádhi no brūhi śáktibhiḥ prāśí mā́m úttaraṃ kr̥dhi ||7||



(AVŚ_2,28.1a) túbhyam evá jariman vardhatām ayám mémám anyé mr̥tyávo hiṃsiṣuḥ śatáṃ yé |
(AVŚ_2,28.1c) mātéva putráṃ prámanā upásthe mitrá enaṃ mitríyāt pātv áṃhasaḥ ||1||

(AVŚ_2,28.2a) mitrá enaṃ váruṇo vā riśā́dā jarā́mr̥tyuṃ kr̥ṇutāṃ saṃvidānáu |
(AVŚ_2,28.2c) tád agnír hótā vayúnāni vidvā́n víśvā devā́nāṃ jánimā vivakti ||2||

(AVŚ_2,28.3a) tvám īśiṣe paśūnā́m pā́rthivānāṃ yé jātā́ utá vā yé janítrāḥ |
(AVŚ_2,28.3c) mémáṃ prāṇó hāsīn mó apānó mémáṃ mitrā́ vadhiṣur mó amítrāḥ ||3||

(AVŚ_2,28.4a) dyáuṣ ṭvā pitā́ pr̥thivī́ mātā́ jarā́mr̥tyuṃ kr̥ṇutāṃ saṃvidāné |
(AVŚ_2,28.4c) yáthā jī́vā áditer upásthe prāṇāpānā́bhyāṃ gupitáḥ śatáṃ hímāḥ ||4||

(AVŚ_2,28.5a) imám agné ā́yuṣe várcase naya priyáṃ réto varuṇa mitra rājan |
(AVŚ_2,28.5c) mātévāsmā adite śárma yacha víśve devā jarádaṣṭir yáthā́sat ||5||



(AVŚ_2,29.1a) pā́rthivasya ráse devā bhágasya tanvò bále |
(AVŚ_2,29.1c) āyuṣyàm asmā́ agníḥ sū́ryo várca ā́ dhād bŕ̥haspátiḥ ||1||

(AVŚ_2,29.2a) ā́yur asmái dhehi jātavedaḥ prajā́ṃ tvaṣṭar adhinídhehi asmái |
(AVŚ_2,29.2c) rāyás póṣaṃ savitar ā́ suvāsmái śatáṃ jīvā́ti śarádas távāyám ||2||

(AVŚ_2,29.3a) āśī́r ṇa ū́rjam utá sauprajāstváṃ dákṣaṃ dhattaṃ dráviṇaṃ sácetasau |
(AVŚ_2,29.3c) jáyam kṣétrāṇi sáhasāyám indra kr̥ṇvānó anyā́n ádharānt sapátnān ||3||

(AVŚ_2,29.4a) índreṇa dattó váruṇena śiṣṭó marúdbhir ugráḥ práhito no ā́gan |
(AVŚ_2,29.4c) eṣá vāṃ dyāvāpr̥thivī upásthe mā́ kṣudhan mā́ tr̥ṣat ||4||

(AVŚ_2,29.5a) ū́rjam asmā ūrjasvatī dhattaṃ páyo asmai payasvatī dhattam |
(AVŚ_2,29.5c) ū́rjam asmái dyā́vapr̥thivī́ adhātāṃ víśve devā́ marúta ū́rjam ā́paḥ ||5||

(AVŚ_2,29.6a) śivā́bhiṣ ṭe hŕ̥dayaṃ tarpayāmy anamīvó modiṣīṣṭhāḥ suvárcāḥ |
(AVŚ_2,29.6c) savāsínau pibatāṃ manthám etám aśvíno rūpáṃ paridhā́ya māyā́m ||6||

(AVŚ_2,29.7a) índra etā́ṃ sasr̥je viddhó ágra ūrjā́ṃ svadhā́m ajárāṃ sā́ ta eṣā́ |
(AVŚ_2,29.7c) táyā tváṃ jīva śarádaḥ suvárcā mā́ ta ā́ susród bhiṣájas te akran ||7||


(AVŚ_2,30.1a) yáthedáṃ bhū́myā ádhi tŕ̥ṇaṃ vā́to mathāyáti |
(AVŚ_2,30.1c) evā́ mathnāmi te máno yáthā mā́ṃ kāmíny áso yáthā mán nā́pagā ásaḥ ||1||

(AVŚ_2,30.2a) sáṃ cén náyātho aśvinā kāmínā sáṃ ca vákṣathaḥ |
(AVŚ_2,30.2c) sáṃ vāṃ bhágāso agmata sáṃ cittā́ni sám u vratā́ ||2||

(AVŚ_2,30.3a) yát suparṇā́ vivakṣávo anamīvā́ vivakṣávaḥ |
(AVŚ_2,30.3c) tátra me gachatād dhávaṃ śalyá iva kúlmalaṃ yáthā ||3||

(AVŚ_2,30.4a) yád ántaraṃ tád bā́hyaṃ yád bā́hyaṃ tád ántaram |
(AVŚ_2,30.4c) kanyā̀nāṃ viśvárūpāṇāṃ máno gr̥bhāyauṣadhe ||4||

(AVŚ_2,30.5a) éyám agan pátikāmā jánikāmo 'hám ā́gamam |
(AVŚ_2,30.5c) áśvaḥ kánikradad yáthā bhágenāháṃ sahā́gamam ||5||



(AVŚ_2,31.1a) índrasya yā́ mahī́ dr̥ṣát krímer víśvasya tárhaṇī |
(AVŚ_2,31.1c) táyā pinaṣmi sáṃ krímīn dr̥ṣádā khálvām̐ iva ||1||

(AVŚ_2,31.2a) dr̥ṣṭám adŕ̥ṣṭam atr̥ham átho kurū́rum atr̥ham |
(AVŚ_2,31.2c) algáṇḍūnt sárvān chalúnān krímīn vácasā jambhayāmasi ||2||

(AVŚ_2,31.3a) algáṇḍūn hanmi mahatā́ vadhéna dūnā́ ádūnā arasā́ abhūvan |
(AVŚ_2,31.3c) śiṣṭā́n áśiṣṭān ní tirāmi vācā́ yáthā krímīṇāṃ nákir uchíṣātai ||3||

(AVŚ_2,31.4a) ánvāntryaṃ śī́rṣaṇyàm átho pā́rṣṭeyaṃ krímīn |
(AVŚ_2,31.4c) avaskaváṃ vyadhvaráṃ krímīn vácasā jambhayāmasi ||4||

(AVŚ_2,31.5a) yé krímayaḥ párvateśu váneṣv óṣadhīṣu paśúṣv apsv àntáḥ |
(AVŚ_2,31.5c) yé asmā́kaṃ tanvàm āviviśúḥ sárvaṃ tád dhanmi jánima krímīṇām ||5||



(AVŚ_2,32.1a) udyánn ādityáḥ krímīn hantu nimrócan hantu raśmíbhiḥ |
(AVŚ_2,32.1c) yé antáḥ krímayo gávi ||1||

(AVŚ_2,32.2a) viśvárūpaṃ caturakṣáṃ krímiṃ sāráṅgam árjunam |
(AVŚ_2,32.2c) śr̥ṇā́my asya pr̥ṣṭī́r ápi vr̥ścāmi yác chíraḥ ||2||

(AVŚ_2,32.3a) atrivád vaḥ krimayo hanmi kaṇvaváj jamadagnivát |
(AVŚ_2,32.3c) agástyasya bráhmaṇā sáṃ pinaṣmy aháṃ krímīn ||3||

(AVŚ_2,32.4a) ható rā́jā krímīṇām utáiṣāṃ sthapátir hatáḥ |
(AVŚ_2,32.4c) ható hatámātā krímir hatábhrātā hatásvasā ||4||

(AVŚ_2,32.5a) hatā́so asya veśáso hatā́saḥ páriveśasaḥ |
(AVŚ_2,32.5c) átho yé kṣullakā́ iva sárve té krímayo hatā́ḥ ||5||

(AVŚ_2,32.6a) prá te śr̥ṇāmi śŕ̥ṅge yā́bhyāṃ vitudāyási |
(AVŚ_2,32.6c) bhinā́dmi te kuṣúmbhaṃ yás te viṣadhā́naḥ ||6||



(AVŚ_2,33.1a) akṣī́bhyāṃ te nā́sikābhyāṃ kárṇābhyāṃ chúbukād ádhi |
(AVŚ_2,33.1c) yákṣmaṃ śīrṣaṇyàṃ mastíṣkāj jihvā́yā ví vr̥hāmi te ||1||

(AVŚ_2,33.2a) grīvā́bhyas ta uṣṇíhābhyaḥ kī́kasābhyo anūkyā̀t |
(AVŚ_2,33.2c) yákṣmaṃ doṣaṇyàm áṃsābhyāṃ bāhúbhyāṃ ví vr̥hāmi te ||2||

(AVŚ_2,33.3a) hŕ̥dayāt te pári klomnó hálīkṣṇāt pārśvā́bhyām |
(AVŚ_2,33.3c) yákṣmaṃ mátasnābhyāṃ plīhnó yaknás te ví vr̥hāmasi ||3||

(AVŚ_2,33.4a) āntrébhyas te gúdābhyo vaniṣṭhór udárād ádhi |
(AVŚ_2,33.4c) yákṣmaṃ kukṣíbhyām plāśér nā́bhyā ví vr̥hāmi te ||4||

(AVŚ_2,33.5a) ūrúbhyāṃ te aṣṭhīvádbhyāṃ pā́rṣṇibhyāṃ prápadābhyām |
(AVŚ_2,33.5c) yákṣmaṃ bhasadyàṃ śróṇibhyāṃ bhā́sadaṃ bháṃsaso ví vr̥hāmi te ||5||

(AVŚ_2,33.6a) asthíbhyas te majjábhyaḥ snā́vabhyo dhamánibhyaḥ |
(AVŚ_2,33.6c) yákṣmam pāṇíbhyām aṅgúlibhyo nakhébhyo ví vr̥hāmi te ||6||

(AVŚ_2,33.7a) áṅgeaṅge lómnilomni yás te párvaṇiparvaṇi |
(AVŚ_2,33.7c) yákṣmaṃ tvacasyàṃ te vayáṃ kaśyápasya vībarhéṇa víṣvañcaṃ ví vr̥hāmasi ||7||



(AVŚ_2,34.1a) yá ī́śe paśupátiḥ paśūnā́m cátuṣpadām utá yó dvipádām |
(AVŚ_2,34.1c) níṣkrītaḥ sá yajñíyaṃ bhāgám etu rāyás póṣā yájamānaṃ sacantām ||1||

(AVŚ_2,34.2a) pramuñcánto bhúvanasya réto gātúṃ dhatta yájamānāya devāḥ |
(AVŚ_2,34.2c) upā́kr̥taṃ śaśamānáṃ yád ásthāt priyám devā́nām ápy etu pā́thaḥ ||2||

(AVŚ_2,34.3a) yé badhyámānam ánu dī́dhyānā anváikṣanta mánasā cákṣuṣā ca |
(AVŚ_2,34.3c) agníṣ ṭā́n ágre prá mumoktu devó viśvákarmā prajáyā saṃrarāṇáḥ ||3||

(AVŚ_2,34.4a) yé grāmyā́ḥ paśávo viśvárūpā vírūpāḥ sánto bahudháikarūpāḥ |
(AVŚ_2,34.4c) vāyúṣ ṭā́n ágre prá mumoktu deváḥ prajā́patiḥ prajáyā saṃrarāṇáḥ ||4||

(AVŚ_2,34.5a) prajānántaḥ práti gr̥hṇantu pū́rve prāṇám áṅgebhyaḥ páry ācárantam |
(AVŚ_2,34.5c) dívaṃ gacha práti tiṣṭhā śárīraiḥ svargáṃ yāhi pathíbhir devayā́naiḥ ||5||



(AVŚ_2,35.1a) yé bhakṣáyanto ná vásūny ānr̥dhúr yā́n agnáyo anvátapyanta dhíṣṇyāḥ |
(AVŚ_2,35.1c) yā́ téṣām avayā́ dúriṣṭiḥ svìṣṭiṃ nas tā́ṃ kr̥ṇavad viśvákarmā ||1||

(AVŚ_2,35.2a) yajñápatim ŕ̥ṣayaḥ énasāhur nírbhaktaṃ prajā́ anutapyámānam |
(AVŚ_2,35.2c) mathavyā̀nt stokā́n ápa yā́n rarā́dha sáṃ naṣ ṭébhiḥ sr̥jatu viśvákarmā ||2||

(AVŚ_2,35.3a) adānyā́nt somapā́n mányamāno yajñásya vidvā́nt samayé ná dhī́raḥ |
(AVŚ_2,35.3c) yád énaś cakr̥vā́n baddhá eṣá táṃ viśvakarman prá muñcā svastáye ||3||

(AVŚ_2,35.4a) ghorā́ ŕ̥ṣayo námo astv ebhyaś cákṣur yád eṣāṃ mánasaś ca satyám |
(AVŚ_2,35.4c) bŕ̥haspátaye mahiṣa dyumánn námo víśvakarman námas te pāhy àsmā́n ||4||

(AVŚ_2,35.5a) yajñásya cákṣuḥ prábhr̥tir múkhaṃ ca vācā́ śrótreṇa mánasā juhomi |
(AVŚ_2,35.5c) imáṃ yajñáṃ vítataṃ viśvákarmaṇā́ devā́ yantu sumanasyámānāḥ ||5||


(AVŚ_2,36.1a) ā́ no agne sumatíṃ saṃbhaló gamed imā́ṃ kumārī́ṃ sahá no bhágena |
(AVŚ_2,36.1c) juṣṭā́ varéṣu sámaneṣu valgúr oṣáṃ pátyā sáubhagam astu asyái ||1||

(AVŚ_2,36.2a) sómajuṣṭaṃ bráhmajuṣṭam aryamnā́ sáṃbhr̥taṃ bhágam |
(AVŚ_2,36.2c) dhātúr devásya satyéna kr̥ṇómi pativédanam ||2||

(AVŚ_2,36.3a) iyám agne nā́rī pátim videṣṭa sómo hí rā́jā subhágāṃ kr̥ṇóti |
(AVŚ_2,36.3c) súvānā putrā́n máhiṣī bhavāti gatvā́ pátiṃ subhágā ví rājatu ||3||

(AVŚ_2,36.4a) yáthākharó maghavaṃś cā́rur eṣá priyó mr̥gā́ṇāṃ suṣádā babhū́va |
(AVŚ_2,36.4c) evā́ bhágasya juṣṭéyám astu nā́rī sáṃpriyā pátyā́virādhayantī ||4||

(AVŚ_2,36.5a) bhágasya nā́vam ā́ roha pūrṇā́m ánupadasvatīm |
(AVŚ_2,36.5c) táyopaprátāraya yó varáḥ pratikāmyàḥ ||5||

(AVŚ_2,36.6a) ā́ krandaya dhanapate varám ā́manasaṃ kr̥ṇu |
(AVŚ_2,36.6c) sárvaṃ pradakṣiṇáṃ kr̥ṇu yó varáḥ pratikāmyàḥ ||6||

(AVŚ_2,36.7a) idáṃ híraṇyaṃ gúlgulv ayám aukṣó atho bhágaḥ |
(AVŚ_2,36.7c) eté pátibhyas tvā́m aduḥ pratikāmā́ya véttave ||7
(AVŚ_2,36.7e) ā́ te nayatu savitā́ nayatu pátir yáḥ pratikāmyàḥ |



(AVŚ_3,1.1a) agnír naḥ śátrūn práty etu vidvā́n pratidáhann abhíśastim árātim |
(AVŚ_3,1.1c) sá sénāṃ mohayatu páreṣāṃ nírhastāṃś ca kr̥ṇavaj jātávedāḥ ||1||

(AVŚ_3,1.2a) yūyám ugrā́ maruta īdŕ̥śe sthābhí préta mr̥ṇáta sáhadhvam |
(AVŚ_3,1.2c) ámīmr̥ṇan vásavo nāthitā́ imé agnír hy èṣāṃ dūtáḥ pratyétu vidvā́n ||2||

(AVŚ_3,1.3a) amitrasenā́ṃ maghavann asmā́n chatrūyatī́m abhí |
(AVŚ_3,1.3c) yuváṃ tā́m indra vr̥trahann agníś ca dahataṃ práti ||3||

(AVŚ_3,1.4a) prásūta indra pravátā háribhyāṃ prá te vájraḥ pramr̥ṇánn etu śátrūn |
(AVŚ_3,1.4c) jahí pratī́co anū́caḥ párāco víṣvak satyáṃ kr̥ṇuhi cittám eṣām ||4||

(AVŚ_3,1.5a) índra sénāṃ mohayāmítrāṇām |
(AVŚ_3,1.5c) agnér vā́tasya dhrā́jyā tā́n víṣūco ví nāśaya ||5||

(AVŚ_3,1.6a) índraḥ sénāṃ mohayatu marúto ghnantv ójasā |
(AVŚ_3,1.6c) cákṣūṃsy agnír ā́ dattāṃ púnar etu párājitā ||6||



(AVŚ_3,2.1a) agnír no dūtáḥ pratyétu vidvā́n pratidáhann abhíśastim árātim |
(AVŚ_3,2.1c) sá cittā́ni mohayatu páreṣāṃ nírhastāṃś ca kr̥ṇavaj jātávedāḥ ||1||

(AVŚ_3,2.2a) ayám agnír amūmuhad yā́ni cittā́ni vo hr̥dí |
(AVŚ_3,2.2c) ví vo dhamatv ókasaḥ prá vo dhamatu sarvátaḥ ||2||

(AVŚ_3,2.3a) índra cittā́ni moháyann arvā́ṅ ā́kūtyā cara |
(AVŚ_3,2.3c) agnér vā́tasya dhrā́jyā tā́n víṣūco ví nāśaya ||3||

(AVŚ_3,2.4a) vy ā̀kūtaya eṣām itā́tho cittā́ni muhyata |
(AVŚ_3,2.4c) átho yád adyáiṣāṃ hr̥dí tád eṣāṃ pári nír jahi ||4||

(AVŚ_3,2.5a) amī́ṣāṃ cittā́ni pratimoháyantī gr̥hāṇā́ṅgāny apve párehi |
(AVŚ_3,2.5c) abhí préhi nír daha hr̥tsú śókair grā́hyāmítrāṃs támasā vidhya śátrūn ||5||

(AVŚ_3,2.6a) asáu yā́ sénā marutaḥ páreṣām asmā́n áity abhy ójasā spárdhamānā |
(AVŚ_3,2.6c) tā́m vidhyata támasā́pavratena yáthaiṣām anyó anyáṃ ná jānā́t ||6||



(AVŚ_3,3.1a) ácikradat svapā́ ihá bhuvad ágne vy àcasva ródasī urūcī́ |
(AVŚ_3,3.1c) yuñjántu tvā marúto viśvávedasa ā́múṃ naya námasā rātáhavyam ||1||

(AVŚ_3,3.2a) dūré cit sántam aruṣā́sa índram ā́ cyāvayantu sakhyā́ya vípram |
(AVŚ_3,3.2c) yád gāyatrī́ṃ br̥hatī́m arkám asmai sautrāmaṇyā́ dádhr̥ṣanta devā́ḥ ||2||

(AVŚ_3,3.3a) adbhyás tvā rā́ja váruṇo hvayatu sómas tvā hvayatu párvatebhyaḥ |
(AVŚ_3,3.3c) índras tvā hvayatu viḍbhyá ābhyáḥ śyenó bhūtvā́ víśa ā́ patemā́ḥ ||3|| {4}

(AVŚ_3,3.4a) śyenó havyáṃ nayatv ā́ párasmād anyakṣetré áparuddhaṃ cárantam |
(AVŚ_3,3.4c) aśvínā pánthāṃ kr̥ṇutāṃ sugáṃ ta imáṃ sajātā abhisáṃviśadhvam ||4|| {5}

(AVŚ_3,3.5a) hváyantu tvā pratijanā́ḥ práti mitrā́ avr̥ṣata |
(AVŚ_3,3.5c) indrāgnī́ víśve devā́s te viśí kṣémam adīdharan ||5|| {6}

(AVŚ_3,3.6a) yás te hávaṃ vivádat sajātó yáś ca níṣṭyaḥ |
(AVŚ_3,3.6c) ápāñcam indra táṃ kr̥tvā́themám ihā́va gamaya ||6|| {7}



(AVŚ_3,4.1a) ā́ tvā gan rāṣtráṃ sahá várcasód ihi prā́ṅ viśā́ṃ pátir ekarā́ṭ tváṃ ví rāja |
(AVŚ_3,4.1c) sárvās tvā rājan pradíśo hvayantūpasádyo namasyò bhavehá ||1||

(AVŚ_3,4.2a) tvā́ṃ víśo vr̥ṇatāṃ rājyā̀ya tvā́m imā́ḥ pradíśaḥ páñca devī́ḥ |
(AVŚ_3,4.2c) várṣman rāṣṭrásya kakúdi śrayasva táto na ugró ví bhajā vásūni ||2||

(AVŚ_3,4.3a) ácha tvā yantu havínaḥ sajātā́ agnír dūtó ajiráḥ sáṃ carātai |
(AVŚ_3,4.3c) jāyā́ḥ putrā́ḥ sumánaso bhavantu bahúṃ balíṃ práti paśyāsā ugráḥ ||3||

(AVŚ_3,4.4a) aśvínā tvā́gre mitrā́váruṇobhā́ víśvé devā́ marútas tvā́ hvayantu |
(AVŚ_3,4.4c) ádhā máno vasudéyāya kr̥ṇuṣva táto na ugró ví bhajā vásūni ||4||

(AVŚ_3,4.5a) ā́ prá drava paramásyāḥ parāvátaḥ śivé te dyā́vāpr̥thivī́ ubhé stām |
(AVŚ_3,4.5c) tád ayáṃ rā́jā váruṇas táthāha sá tvāyám ahvat sá upedám éhi ||5||

(AVŚ_3,4.6a) índrendra manuṣyā̀ḥ párehi sáṃ hy ájñāsthā váruṇaiḥ saṃvidānáḥ |
(AVŚ_3,4.6c) sá tvāyám ahvat své sadhásthe sá devā́n yakṣat sá u kalpayad víśaḥ ||6||

(AVŚ_3,4.7a) pathyā̀ revátīr bahudhā́ vírūpāḥ sárvāḥ saṃgátya várīyas te akran |
(AVŚ_3,4.7c) tā́s tvā sárvāḥ saṃvidānā́ hvayantu daśamī́m ugráḥ sumánā vaśehá ||7||



(AVŚ_3,5.1a) ā́yám agan parṇamaṇír balī́ bálena pramr̥ṇánt sapátnān |
(AVŚ_3,5.1c) ójo devā́nāṃ páya óṣadhīnāṃ várcasā mā jinvantv áprayāvan ||1||

(AVŚ_3,5.2a) máyi kṣatráṃ parṇamaṇe máyi dhārayatād rayím |
(AVŚ_3,5.2c) aháṃ rāṣṭrásyābhīvargé nijó bhūyāsam uttamáḥ ||2||

(AVŚ_3,5.3a) yáṃ nidadhúr vánaspátau gúhyaṃ devā́ḥ priyáṃ maṇím |
(AVŚ_3,5.3c) tám asmábhyaṃ sahā́yuṣā devā́ dadatu bhártave ||3||

(AVŚ_3,5.4a) sómasya parṇáḥ sáha ugrám ā́gann índreṇa dattó váruṇena śiṣṭáḥ |
(AVŚ_3,5.4c) táṃ priyāsaṃ bahú rócamāno dīrghāyutvā́ya śatáśāradāya ||4||

(AVŚ_3,5.5a) ā́ mārukṣat parṇamaṇír mahyā́ ariṣṭatā́taye |
(AVŚ_3,5.5c) yáthāhám uttaró 'sāny aryamṇá utá saṃvídaḥ ||5||

(AVŚ_3,5.6a) yé dhī́vāno rathakārā́ḥ karmā́rā yé manīṣíṇaḥ |
(AVŚ_3,5.6c) upastī́n parṇa máhyaṃ tvaṃ sárvān kr̥ṇv abhíto jánān ||6||

(AVŚ_3,5.7a) yé rā́jāno rājakŕ̥taḥ sūtā́ grāmaṇyàś ca yé |
(AVŚ_3,5.7c) upastī́n parṇa máhyaṃ tváṃ sárvān kr̥ṇv abhíto jánān ||7||

(AVŚ_3,5.8a) parṇó 'si tanūpā́naḥ sáyonir vīró vīréṇa máyā |
(AVŚ_3,5.8c) saṃvatsarásya téjasā téna badhnāmi tvā maṇe ||8||



(AVŚ_3,6.1a) púmān puṃsáḥ párijāto 'śvattháḥ khadirā́d ádhi |
(AVŚ_3,6.1c) sá hantu śátrūn māmakā́n yā́n aháṃ dvéṣmi yé ca mā́m ||1||

(AVŚ_3,6.2a) tā́n aśvattha níḥ śr̥ṇīhi śátrūn vaibādhadódhataḥ |
(AVŚ_3,6.2c) índreṇa vr̥traghnā́ medī́ mitréṇa váruṇena ca ||2||

(AVŚ_3,6.3a) yáthāśvattha nirábhano 'ntár mahaty àrṇavé |
(AVŚ_3,6.3c) evā́ tā́nt sárvān nír bhaṅgdhi yā́n aháṃ dvéṣmi yé ca mā́m ||3||

(AVŚ_3,6.4a) yáḥ sáhamānaś cárasi sāsahāná iva r̥ṣabháḥ |
(AVŚ_3,6.4c) ténāśvattha tváyā vayáṃ sapátnānt sahiṣīmahi ||4||

(AVŚ_3,6.5a) sinā́tv enān nírr̥tir mr̥tyóḥ pā́śair amokyáiḥ |
(AVŚ_3,6.5c) áśvattha śátrūn māmakā́n yā́n aháṃ dvéṣmi yé ca mā́m ||5||

(AVŚ_3,6.6a) yáthāśvattha vānaspatyā́n āróhan kr̥ṇuṣé 'dharān |
(AVŚ_3,6.6c) evā́ me śátror mūrdhā́naṃ víṣvag bhinddhi sáhasva ca ||6||

(AVŚ_3,6.7a) té 'dharā́ñcaḥ prá plavantāṃ chinnā́ náur iva bándhanāt |
(AVŚ_3,6.7c) ná vaibādhápraṇuttānāṃ púnar asti nivártanam ||7||

(AVŚ_3,6.8a) práiṇān nude mánasā prá citténotá bráhmaṇā |
(AVŚ_3,6.8c) práiṇān vr̥kṣásya śā́khayāśvatthásya nudāmahe ||8||



(AVŚ_3,7.1a) hariṇásya raghuṣyádó 'dhi śīrṣáṇi bheṣajám |
(AVŚ_3,7.1c) sá kṣetriyáṃ viṣā́ṇayā viṣūcī́nam anīnaśat ||1||

(AVŚ_3,7.2a) ánu tvā hariṇó vŕ̥ṣā padbhíś catúrbhir akramīt |
(AVŚ_3,7.2c) víṣāṇe ví ṣya guṣpitáṃ yád asya kṣetriyáṃ hr̥dí ||2||

(AVŚ_3,7.3a) adó yád avarócate cátuṣpakṣam iva chadíḥ |
(AVŚ_3,7.3c) ténā te sárvaṃ kṣetriyám áṅgebhyo nāśayāmasi ||3||

(AVŚ_3,7.4a) amū́ yé diví subháge vicŕ̥tau nā́ma tā́rake |
(AVŚ_3,7.4c) ví kṣetriyásya muñcatām adhamáṃ pā́śam uttamám ||4||

(AVŚ_3,7.5a) ā́pa íd vā́ u bheṣajī́r ā́po amīvacā́tanīḥ |
(AVŚ_3,7.5c) ā́po víśvasya bheṣajī́s tā́s tvā muñcantu kṣetriyā́t ||5||

(AVŚ_3,7.6a) yád āsutéḥ kriyámānāyāḥ kṣetriyáṃ tvā vyānaśé |
(AVŚ_3,7.6c) védāháṃ tásya bheṣajáṃ kṣetriyáṃ nāśayāmi tvát ||6||

(AVŚ_3,7.7a) apavāsé nákṣatrāṇām apavāsá uṣásām utá |
(AVŚ_3,7.7c) ápāsmát sárvaṃ durbhūtám ápa kṣetriyám uchatu ||7||



(AVŚ_3,8.1a) ā́ yātu mitrá r̥túbhiḥ kálpamānaḥ saṃveśáyan pr̥thivī́m usríyābhiḥ |
(AVŚ_3,8.1c) áthāsmábhyam váruṇo vāyúr agnír br̥hád rāṣṭráṃ saṃveśyàm dadhātu ||1||

(AVŚ_3,8.2a) dhātā́ rātíḥ savitédáṃ juśantām índras tváṣṭā práti haryantu me vácaḥ |
(AVŚ_3,8.2c) huvé devī́m áditiṃ śū́raputrāṃ sajātā́nāṃ madhyameṣṭhā́ yáthā́sāni ||2||

(AVŚ_3,8.3a) huvé sómaṃ savitā́raṃ námobhir víśvān ādityā́m̐ ahám uttaratvé |
(AVŚ_3,8.3c) ayám agnír dīdāyad dīrghám evá sajātáir iddhó 'pratibruvadbhiḥ ||3||

(AVŚ_3,8.4a) ihéd asātha ná paró gamāthéryo gopā́ḥ puṣṭapátir va ā́jat |
(AVŚ_3,8.4c) asmái kā́māyópa kāmínīr víśve vo devā́ upasáṃyantu ||4||

(AVŚ_3,8.5a) sáṃ vo mánāṃsi sáṃ vratā́ sám ā́kūtīr namāmasi |
(AVŚ_3,8.5c) amī́ yé vívratā sthána tā́n vaḥ sáṃ namayāmasi ||5||

(AVŚ_3,8.6a) aháṃ gr̥bhṇāmi mánasā mánāṃsi máma cittám ánu cittébhir éta |
(AVŚ_3,8.6c) máma váśeṣu hŕ̥dayāni vaḥ kr̥ṇomi máma yātám ánuvartmāna éta ||6||



(AVŚ_3,9.1a) karśáphasya viśaphásya dyáuḥ pitā́ pr̥thivī́ mātā́ |
(AVŚ_3,9.1c) yáthābhicakrá devā́s táthā́pa kr̥ṇutā púnaḥ ||1||

(AVŚ_3,9.2a) aśreṣmā́ṇo adhārayan táthā tán mánunā kr̥tám |
(AVŚ_3,9.2c) kr̥ṇómi vádhri víṣkandhaṃ muṣkābarhó gávām iva ||2||

(AVŚ_3,9.3a) piśáṅge sū́tre khŕ̥galaṃ tád ā́ badhnanti vedhásaḥ |
(AVŚ_3,9.3c) śravasyúṃ śúṣmaṃ kābaváṃ vádhriṃ kr̥ṇvantu bandhúraḥ ||3||

(AVŚ_3,9.4a) yénā śravasyavaś cáratha devā́ ivāsuramāyáyā |
(AVŚ_3,9.4c) śúnāṃ kapír iva dū́ṣaṇo bándhurā kābavásya ca ||4||

(AVŚ_3,9.5a) dúṣṭyai hí tvā bhatsyā́mi dūṣayiṣyā́mi kābavám |
(AVŚ_3,9.5c) úd āśávo ráthā iva śapáthebhiḥ sariṣyatha ||5||

(AVŚ_3,9.6a) ékaśataṃ víṣkandhāni víṣṭhitā pr̥thivī́m ánu |
(AVŚ_3,9.6c) téṣāṃ tvā́m ágre új jaharur maṇíṃ viṣkandhadū́ṣaṇam ||6||



(AVŚ_3,10.1a) prathamā́ ha vy ùvāsa sā́ dhenúr abhavad yamé |
(AVŚ_3,10.1c) sā́ naḥ páyasvatī duhām úttarāmuttarām sámām ||1||

(AVŚ_3,10.2a) yā́ṃ devā́ḥ pratinándanti rā́trim dhenúm upāyatī́m |
(AVŚ_3,10.2c) saṃvatsarásya yā́ pátnī sā́ no astu sumaṅgalī́ ||2||

(AVŚ_3,10.3a) saṃvatsarásya pratimā́ṃ yā́ṃ tvā rātry upā́smahe |
(AVŚ_3,10.3c) sā́ na ā́yuṣmatīṃ prajā́ṃ rāyás póṣeṇa sáṃ sr̥ja ||3||

(AVŚ_3,10.4a) iyám evá sā́ yā́ prathamā́ vyáuchad āsv ítarāsu carati práviṣṭā |
(AVŚ_3,10.4c) mahā́nto asyāṃ mahimā́no antár vadhū́r jigāya navagáj jánitrī ||4||

(AVŚ_3,10.5a) vānaspatyā́ grā́vāṇo ghóṣam akrata havíṣ kr̥ṇvántaḥ parivatsarī́ṇam |
(AVŚ_3,10.5c) ékāṣṭake suprajásaḥ suvī́rā vayáṃ syāma pátayo rayīṇā́m ||5||

(AVŚ_3,10.6a) íḍāyās padáṃ ghr̥távat sarīsr̥páṃ jā́tavedaḥ práti havyā́ gr̥bhāya |
(AVŚ_3,10.6c) yé grāmyā́ḥ paśávo viśvárūpās téṣāṃ saptānā́ṃ máyi rántir astu ||6||

(AVŚ_3,10.7a) ā́ mā puṣṭé ca póṣe ca rā́tri devā́nāṃ sumatáu syāma |
(AVŚ_3,10.7c) pūrṇā́ darve párā pata súpūrṇā púnar ā́ pata |
(AVŚ_3,10.7e) sárvān yajñā́nt saṃbhuñjatī́ṣam ū́rjaṃ na ā́ bhara ||7||

(AVŚ_3,10.8a) ā́yám agant saṃvatsaráḥ pátir ekāṣṭake táva |
(AVŚ_3,10.8c) sā́ na ā́yuṣmatīṃ prajā́ṃ rāyás póṣeṇa sáṃ sr̥ja ||8||

(AVŚ_3,10.9a) r̥tū́n yaja r̥tupátīn ārtavā́n utá hāyanā́n |
(AVŚ_3,10.9c) sámāḥ saṃvatsarā́n mā́sān bhūtásya pátaye yaje ||9||

(AVŚ_3,10.10a) r̥túbhyaṣ ṭvārtavébhyo mādbhyáḥ saṃvatsarébhyaḥ |
(AVŚ_3,10.10c) dhātré vidhātré samŕ̥dhe bhūtásya pátaye yaje ||10||

(AVŚ_3,10.11a) íḍayā júhvato vayáṃ devā́n ghr̥távatā yaje |
(AVŚ_3,10.11c) gr̥hā́n álubhyato vayáṃ saṃ viśemópa gómataḥ ||11||

(AVŚ_3,10.12a) ekāṣṭakā́ tápasā tapyámānā jajā́na gárbhaṃ mahimā́nam índram |
(AVŚ_3,10.12c) téna devā́ vy àsahanta śátrūn hantā́ dásyūnām abhavac chácīpátiḥ ||12||

(AVŚ_3,10.13a) índraputre sómaputre duhitā́si prajā́pateḥ |
(AVŚ_3,10.13c) kā́mān asmā́kaṃ pūraya práti gr̥hṇāhi no havíḥ ||13||



(AVŚ_3,11.1a) muñcā́mi tvā havíṣā jī́vanāya kám ajñātayakṣmā́d utá rājayakṣmā́t |
(AVŚ_3,11.1c) grā́hir jagrā́ha yády etád enaṃ tásyā indrāgnī prá mumuktam enam ||1||

(AVŚ_3,11.2a) yádi kṣitā́yur yádi vā páreto yádi mr̥tyór antikáṃ evá |
(AVŚ_3,11.2c) tám ā́ harāmi nírr̥ter upásthād áspārśam enaṃ śatáśāradāya ||2||

(AVŚ_3,11.3a) sahasrākṣéṇa śatávīryeṇa śatā́yuṣā havíṣā́hārṣam enam |
(AVŚ_3,11.3c) índro yáthainaṃ śarádo náyāty áti víśvasya duritásya pārám ||3||

(AVŚ_3,11.4a) śatáṃ jīva śarádo várdhamānaḥ śatáṃ hemantā́n chatám u vasantā́n |
(AVŚ_3,11.4c) śatáṃ te índro agníḥ savitā́ bŕ̥haspátiḥ śatā́yuṣā havíṣā́hārṣam enam ||4||

(AVŚ_3,11.5a) prá viśataṃ prāṇāpānāv anaḍvā́hāv iva vrajám |
(AVŚ_3,11.5c) vy ànyé yantu mr̥tyávo yā́n āhúr ítarān chatám ||5||

(AVŚ_3,11.6a) iháivá staṃ prāṇāpānau mā́pa gātam itó yuvám |
(AVŚ_3,11.6c) śárīram asyā́ṅgāni jaráse vahataṃ púnaḥ ||6||

(AVŚ_3,11.7a) jarā́yai tvā pári dadāmi jarā́yai ní dhuvāmi tvā |
(AVŚ_3,11.7c) jarā́ tvā bhadrā́ neṣṭa vy ànyé yantu mr̥tyávo yā́n āhúr ítarān chatám ||7||

(AVŚ_3,11.8a) abhí tvā jarimā́hita gā́m ukṣáṇam iva rájjvā |
(AVŚ_3,11.8c) yás tvā mr̥tyúr abhyádhatta jā́yamānaṃ supāśáyā |
(AVŚ_3,11.8e) táṃ te satyásya hástābhyām úd amuñcad bŕ̥haspátiḥ ||8||



(AVŚ_3,12.1a) iháivá dhruvā́ṃ ní minomi śā́lāṃ kṣéme tiṣṭhāti ghr̥tám ukṣámāṇā |
(AVŚ_3,12.1c) tā́ṃ tvā śāle sárvavīrāḥ suvī́rā áriṣṭavīrā úpa sáṃ carema ||1||

(AVŚ_3,12.2a) iháivá dhruvā́ práti tiṣṭha śālé 'śvāvatī gómatī sūnŕ̥tāvatī |
(AVŚ_3,12.2c) ū́rjasvatī ghr̥távatī páyasvaty úc chrayasva mahaté sáubhagāya ||2||

(AVŚ_3,12.3a) dharuṇy àsi śāle br̥háchandāḥ pū́tidhānyā |
(AVŚ_3,12.3c) ā́ tvā vatsó gamed ā́ kumārá ā́ dhenávaḥ sāyám āspándamānāḥ ||3||

(AVŚ_3,12.4a) imā́ṃ śā́lāṃ savitā́ vāyúr índro bŕ̥haspátir ní minotu prajānán |
(AVŚ_3,12.4c) ukṣántūdnā́ marúto ghr̥téna bhágo no rā́jā ní kr̥ṣíṃ tanotu ||4||

(AVŚ_3,12.5a) mā́nasya patni śaraṇā́ syonā́ devī́ devébhir nímitāsy ágre |
(AVŚ_3,12.5c) tŕ̥ṇaṃ vásānā sumánā asas tvám áthāsmábhyaṃ sahávīraṃ rayíṃ dāḥ ||5||

(AVŚ_3,12.6a) r̥téna sthū́ṇām ádhi roha vaṃśogró virā́jann ápa vr̥ṅkṣva śátrūn |
(AVŚ_3,12.6c) mā́ te riṣann upasattā́ro gr̥hā́ṇāṃ śāle śatáṃ jīvema śarádaḥ sárvavīrāḥ ||6||

(AVŚ_3,12.7a) émā́ṃ kumārás táruṇa ā́ vatsó jágatā sahá |
(AVŚ_3,12.7c) émā́m parisrútaḥ kumbhá ā́ dadhnáḥ kaláśair aguḥ ||7||

(AVŚ_3,12.8a) pūrṇáṃ nāri prá bhara kumbhám etáṃ ghr̥tásya dhā́rām amŕ̥tena sáṃbhr̥tām |
(AVŚ_3,12.8c) imā́ṃ pātr̥̄́n amŕ̥tena sám aṅgdhīṣṭāpūrtám abhí rakṣāty enām ||8||

(AVŚ_3,12.9a) imā́ ā́paḥ prá bharāmy ayakṣmā́ yakṣmanā́śanīḥ |
(AVŚ_3,12.9c) gr̥hā́n úpa prá sīdāmy amŕ̥tena sahā́gnínā ||9||



(AVŚ_3,13.1a) yád adáḥ saṃprayatī́r áhāv ánadatā haté |
(AVŚ_3,13.1c) tásmād ā́ nadyò nā́ma stha tā́ vo nā́māni sindhavaḥ ||1||

(AVŚ_3,13.2a) yát préṣitā váruṇenā́c chī́bham samávalgata |
(AVŚ_3,13.2c) tád āpnod índro vo yatī́s tásmād ā́po ánu ṣṭhana ||2||

(AVŚ_3,13.3a) apakāmáṃ syándamānā ávīvarata vo hí kam |
(AVŚ_3,13.3c) índro vaḥ śáktibhir devīs tásmād vā́r nā́ma vo hitám ||3||

(AVŚ_3,13.4a) ékaḥ vo devó 'py atiṣṭhat syándamānā yathāvaśám |
(AVŚ_3,13.4c) úd āniṣur mahī́r íti tásmād udakám ucyate ||4||

(AVŚ_3,13.5a) ā́po bhadrā́ ghr̥tám íd ā́pa āsann agnī́ṣómau bibhraty ā́pa ít tā́ḥ |
(AVŚ_3,13.5c) tīvró ráso madhupŕ̥cām araṃgamá ā́ mā prāṇéna sahá várcasā gamet ||5||

(AVŚ_3,13.6a) ā́d ít paśyāmy utá vā śr̥ṇomy ā́ mā ghóṣo gachati vā́ṅ māsām |
(AVŚ_3,13.6c) mánye bhejānó amŕ̥tasya tárhi híraṇyavarṇā átr̥paṃ yadā́ vaḥ ||6||
(AVŚ_3,13.7a) idáṃ va āpo hŕ̥dayam ayáṃ vatsá r̥tāvarīḥ |
(AVŚ_3,13.7c) ihétthám éta śakvarīr yátredáṃ veśáyāmi vaḥ ||7||



(AVŚ_3,14.1a) sáṃ vo goṣṭhéna suṣádā sáṃ rayyā́ sáṃ súbhūtyā |
(AVŚ_3,14.1c) áharjātasya yán nā́ma ténā vaḥ sáṃ sr̥jāmasi ||1||

(AVŚ_3,14.2a) sáṃ vaḥ sr̥jatv aryamā́ sáṃ pūṣā́ sáṃ bŕ̥haspátiḥ |
(AVŚ_3,14.2c) sám índro yó dhanaṃjayó máyi puṣyata yád vásu ||2||

(AVŚ_3,14.3a) saṃjagmānā́ ábibhyuṣīr asmín goṣṭhé karīṣíṇīḥ |
(AVŚ_3,14.3c) bíbhratīḥ somyáṃ mádhv anamīvā́ upétana ||3||

(AVŚ_3,14.4a) iháivá gāva étanehó śákeva puṣyata |
(AVŚ_3,14.4c) iháivótá prá jāyadhvaṃ máyi saṃjñā́nam astu vaḥ ||4||

(AVŚ_3,14.5a) śivó vo goṣṭhó bhavatu śāriśā́keva puṣyata |
(AVŚ_3,14.5c) iháivótá prá jāyadhvaṃ máyā vaḥ sáṃ sr̥jāmasi ||5||

(AVŚ_3,14.6a) máyā gāvo gópatinā sacadhvam ayáṃ vo goṣṭhá ihá poṣayiṣṇúḥ |
(AVŚ_3,14.6c) rāyás póṣeṇa bahulā́ bhávantīr jīvā́ jī́vantīr úpa vaḥ sadema ||6||



(AVŚ_3,15.1a) índram aháṃ vaṇíjaṃ codayāmi sá na áitu puraetā́ no astu |
(AVŚ_3,15.1c) nudánn árātiṃ paripanthínaṃ mr̥gáṃ sá ī́śāno dhanadā́ astu máhyam ||1||

(AVŚ_3,15.2a) yé pánthāno bahávo devayā́nā antarā́ dyā́vāpr̥thivī́ saṃcáranti |
(AVŚ_3,15.2c) té mā juṣantāṃ páyasā ghr̥téna yáthā krītvā́ dhánam āhárāṇi ||2||

(AVŚ_3,15.3a) idhménāgna ichámāno ghr̥téna juhómi havyáṃ tárase bálāya |
(AVŚ_3,15.3c) yā́vad ī́śe bráhmaṇā vándamāna imā́ṃ dhíyaṃ śataséyāya devī́m ||3||

(AVŚ_3,15.4a) imā́m agne śaráṇiṃ mīmr̥ṣo no yám ádhvānam ágāma dūrám |
(AVŚ_3,15.4c) śunáṃ no astu prapaṇó vikráyaś ca pratipaṇáḥ phalínaṃ mā kr̥ṇotu |
(AVŚ_3,15.4e) idáṃ havyáṃ saṃvidānáu juṣethāṃ śunáṃ no astu caritám útthitaṃ ca ||4||

(AVŚ_3,15.5a) yéna dhánena prapaṇáṃ cárāmi dhánena devā dhánam ichámānaḥ |
(AVŚ_3,15.5c) tán me bhū́yo bhavatu mā́ kánīyó 'gne sātaghnó devā́n havíṣā ní ṣedha ||5||

(AVŚ_3,15.6a) yéna dhánena prapaṇáṃ cárāmi dhánena devā dhánam ichámānaḥ |
(AVŚ_3,15.6c) tásmin ma índro rúcim ā́ dadhātu prajā́patiḥ savitā́ sómo agníḥ ||6||

(AVŚ_3,15.7a) úpa tvā námasā vayáṃ hótar vaiśvānara stumáḥ |
(AVŚ_3,15.7c) sá naḥ prajā́sv ātmásu góṣu prāṇéṣu jāgr̥hi ||7||

(AVŚ_3,15.8a) viśvā́hā te sádam íd bharemā́śvāyeva tíṣṭhate jātavedaḥ |
(AVŚ_3,15.8c) rāyás póṣeṇa sám iṣā́ mádanto mā́ te agne prátiveśā riṣāma ||8||



(AVŚ_3,16.1a) prātár agníṃ prātár índram havāmahe prātár mitrā́váruṇā prātár aśvínā |
(AVŚ_3,16.1c) prātár bhágaṃ pūṣáṇaṃ bráhmaṇas pátiṃ prātáḥ sómam utá rudráṃ havāmahe ||1||

(AVŚ_3,16.2a) prātarjítaṃ bhágam ugrám havāmahe vayáṃ putrám áditer yó vidhartā́ |
(AVŚ_3,16.2c) ādhráś cid yáṃ mányamānas turáś cid rā́jā cid yáṃ bhágaṃ bhakṣī́ty ā́ha ||2||

(AVŚ_3,16.3a) bhága práṇetar bhága sátyarādho bhágemā́ṃ dhíyam úd avā dádan naḥ |
(AVŚ_3,16.3c) bhága prá ṇo janaya góbhir áśvair bhága prá nŕ̥bhir nr̥vántaḥ syāma ||3||

(AVŚ_3,16.4a) utédā́nīṃ bhágavantaḥ syāmotá prapitvá utá mádhye áhnām |
(AVŚ_3,16.4c) utóditau maghavant sū́ryasya vayáṃ devā́nāṃ sumatáu syāma ||4||

(AVŚ_3,16.5a) bhága evá bhágavām̐ astu devás ténā vayáṃ bhágavantaḥ syāma |
(AVŚ_3,16.5c) táṃ tvā bhaga sárva íj johavīmi sá no bhaga puraetā́ bhavehá ||5||

(AVŚ_3,16.6a) sám adhvarā́yoṣáso namanta dadhikrā́veva śúcaye padā́ya |
(AVŚ_3,16.6c) arvācīnáṃ vasuvídaṃ bhágaṃ me rátham ivā́śvā vājína ā́ vahantu ||6||

(AVŚ_3,16.7a) áśvāvatīr gómatīr na uṣā́so vīrávatīḥ sádam uchantu bhadrā́ḥ |
(AVŚ_3,16.7c) ghr̥táṃ dúhānā viśvátaḥ prápītā yūyáṃ pāta svastíbhiḥ sádā naḥ ||7||



(AVŚ_3,17.1a) sī́rā yuñjanti kaváyo yugā́ ví tanvate pŕ̥thak |
(AVŚ_3,17.1c) dhī́rā devéṣu sumnayáu ||1||

(AVŚ_3,17.2a) yunákta sī́rā ví yugā́ tanota kr̥té yónau vapatehá bī́jam |
(AVŚ_3,17.2c) virā́jaḥ śnúṣṭiḥ sábharā asan no nédīya ít sr̥ṇyàḥ pakvám ā́ yavan ||2||

(AVŚ_3,17.3a) lā́ṅgalaṃ pavīrávat suśī́maṃ somasátsaru |
(AVŚ_3,17.3c) úd íd vapatu gā́m áviṃ prasthā́vad rathavā́hanaṃ pī́barīṃ ca prapharvyàm ||3||
(AVŚ_3,17.4a) índraḥ sī́tāṃ ní gr̥hṇātu tā́ṃ pūṣā́bhí rakṣatu |
(AVŚ_3,17.4c) sā́ naḥ páyasvatī duhām úttarāmuttarāṃ sámām ||4||

(AVŚ_3,17.5a) śunáṃ suphālā́ ví tudantu bhū́miṃ śunáṃ kīnā́śā ánu yantu vāhā́n |
(AVŚ_3,17.5c) śúnāsīrā havíṣā tóśamānā supippalā́ óṣadhīḥ kartam asmái ||5||

(AVŚ_3,17.6a) śunáṃ vāhā́ḥ śunáṃ náraḥ śunáṃ kr̥ṣatu lā́ṅgalam |
(AVŚ_3,17.6c) śunáṃ varatrā́ badhyantāṃ śunám áṣṭrām úd iṅgaya ||6||

(AVŚ_3,17.7a) śúnāsīrehá sma me juṣethām |
(AVŚ_3,17.7c) yád diví cakráthuḥ páyas ténémā́m úpa siñcatam ||7||

(AVŚ_3,17.8a) sī́te vándāmahe tvārvā́cī subhage bhava |
(AVŚ_3,17.8c) yáthā naḥ sumánā áso yáthā naḥ suphalā́ bhúvaḥ ||8||

(AVŚ_3,17.9a) ghr̥téna sī́tā mádhunā sámaktā víśvair deváir ánumatā marúdbhiḥ |
(AVŚ_3,17.9c) sā́ naḥ sīte páyasābhyā́vavr̥tsvórjasvatī ghr̥távat pínvamānā ||9||



(AVŚ_3,18.1a) imā́ṃ khanāmy óṣadhiṃ vīrúdhāṃ bálavattamām |
(AVŚ_3,18.1c) yáyā sapátnīṃ bā́dhate yáyā saṃvindáte pátim ||1||

(AVŚ_3,18.2a) úttānaparṇe súbhage dévajūte sáhasvati |
(AVŚ_3,18.2c) sapátnīṃ me párā ṇuda pátiṃ me kévalaṃ kr̥dhi ||2||

(AVŚ_3,18.3a) nahí te nā́ma jagrā́ha nó asmín ramase pátau |
(AVŚ_3,18.3c) párām evá parāvátaṃ sapátnīṃ gamayāmasi ||3||

(AVŚ_3,18.4a) úttarāhám uttara úttaréd úttarābhyaḥ |
(AVŚ_3,18.4c) adháḥ sapátnī yā́ mámā́dharā sā́dharābhyaḥ ||4||

(AVŚ_3,18.5a) ahám asmi sáhamānā́tho tvám asi sāsahíḥ |
(AVŚ_3,18.5c) ubhé sáhasvatī bhūtvā́ sapátnīṃ me sahāvahai ||5||

(AVŚ_3,18.6a) abhí te 'dhāṃ sáhamānām úpa te 'dhāṃ sáhīyasīm |
(AVŚ_3,18.6c) mā́m ánu prá te máno vatsáṃ gáur iva dhāvatu pathā́ vā́r iva dhāvatu ||6||



(AVŚ_3,19.1a) sáṃśitaṃ ma idáṃ bráhma sáṃśitaṃ vīryàṃ bálam |
(AVŚ_3,19.1c) sáṃśitaṃ kṣatrám ajáram astu jiṣṇúr yéṣām asmi puróhitaḥ ||1||

(AVŚ_3,19.2a) sám ahám eṣā́ṃ rāṣṭráṃ syāmi sám ójo vīryàṃ bálam |
(AVŚ_3,19.2c) vr̥ścā́mi śátrūṇāṃ bāhū́n anéna havíṣā ahám ||2||

(AVŚ_3,19.3a) nīcáiḥ padyantām ádhare bhavantu yé naḥ sūríṃ maghávānaṃ pr̥tanyā́n |
(AVŚ_3,19.3c) kṣiṇā́mi bráhmaṇāmítrān ún nayāmi svā́n ahám ||3||

(AVŚ_3,19.4a) tī́kṣṇīyāṃsaḥ paraśór agnés tīkṣṇátarā utá |
(AVŚ_3,19.4c) índrasya vájrāt tī́kṣṇīyāṃso yéṣām ásmi puróhitaḥ ||4||

(AVŚ_3,19.5a) eṣā́m ahám ā́yudhā sáṃ syāmy eṣā́ṃ rāṣṭráṃ suvī́raṃ vardhayāmi |
(AVŚ_3,19.5c) eṣā́m kṣatrám ajáram astu jiṣṇv èṣā́ṃ cittáṃ víśve 'vantu devā́ḥ ||5||

(AVŚ_3,19.6a) úd dharṣantāṃ maghavan vā́jināny úd vīrā́ṇāṃ jáyatām etu ghóṣaḥ |
(AVŚ_3,19.6c) pŕ̥thag ghóṣā ululáyaḥ ketumánta úd īratām |
(AVŚ_3,19.6e) devā́ índrajyeṣṭhā marúto yantu sénayā ||6||

(AVŚ_3,19.7a) prétā jáyatā nara ugrā́ vaḥ santu bāhávaḥ |
(AVŚ_3,19.7c) tīkṣṇéṣavo 'baládhanvano hatogrā́yudhā abalā́n ugrábāhavaḥ ||7||

(AVŚ_3,19.8a) ávasr̥ṣṭā párā pata śáravye bráhmasaṃśite |
(AVŚ_3,19.8c) jáya amítrān prá padyasva jahy èṣāṃ váraṃvaraṃ mā́mī́ṣāṃ moci káś caná ||8||



(AVŚ_3,20.1a) ayáṃ te yónir r̥tvíyo yáto jātó árocathāḥ |
(AVŚ_3,20.1c) táṃ jānánn agna ā́ rohā́dhā no vardhaya rayím ||1||

(AVŚ_3,20.2a) ágne áchā vadehá naḥ pratyáṅ naḥ sumánā bhava |
(AVŚ_3,20.2c) prá ṇo yacha viśāṃ pate dhanadā́ asi nas tvám ||2||

(AVŚ_3,20.3a) prá ṇo yachatv aryamā́ prá bhágaḥ prá bŕ̥haspátiḥ |
(AVŚ_3,20.3c) prá devī́ḥ prótá sūnŕ̥tā rayíṃ devī́ dadhātu me ||3||

(AVŚ_3,20.4a) sómaṃ rā́jānam ávase 'gníṃ gīrbhír havāmahe |
(AVŚ_3,20.4c) ādityám víṣṇum sū́ryaṃ brahmā́ṇaṃ ca bŕ̥haspátim ||4||

(AVŚ_3,20.5a) tváṃ no agne agníbhir bráhma yajñáṃ vardhaya |
(AVŚ_3,20.5c) tváṃ no deva dā́tave rayíṃ dā́nāya codaya ||5||

(AVŚ_3,20.6a) indravāyū́ ubhā́v ihá suhávehá havāmahe |
(AVŚ_3,20.6c) yáthā naḥ sárva íj jánaḥ sáṃgatyāṃ sumánā asad dā́nakāmaś ca no bhúvat ||6||

(AVŚ_3,20.7a) aryamáṇaṃ bŕ̥haspátim índraṃ dā́nāya codaya |
(AVŚ_3,20.7c) vā́taṃ víṣṇuṃ sárasvatīṃ savitā́raṃ ca vājínam ||7||

(AVŚ_3,20.8a) vā́jasya nú prasavé sáṃ babhūvimemā́ ca víśvā bhúvanāni antáḥ |
(AVŚ_3,20.8c) utā́ditsantaṃ dāpayatu prajānán rayíṃ ca naḥ sárvavīraṃ ní yacha ||8||

(AVŚ_3,20.9a) duhrā́m me páñca pradíṣo duhrā́m urvī́r yathābalám |
(AVŚ_3,20.9c) prā́peyaṃ sárvā ā́kūtīr mánasā hŕ̥dayena ca ||9||

(AVŚ_3,20.10a) gosániṃ vā́cam udeyaṃ várcasā mābhyúdihi |
(AVŚ_3,20.10c) ā́ rundhāṃ sarváto vāyús tváṣṭā póṣaṃ dadhātu me ||10||



(AVŚ_3,21.1a) yé agnáyo apsv àntár yé vr̥tré yé púruṣe yé áśmasu |
(AVŚ_3,21.1c) yá āvivéśóṣadhīr yó vánaspátīṃs tébhyo agníbhyo hutám astv etát ||1||

(AVŚ_3,21.2a) yáḥ sóme antár yó góṣv antár yá ā́viṣṭo váyaḥsu yó mr̥géṣu |
(AVŚ_3,21.2c) yá āvivéśa dvipádo yás cátuṣpadas tébhyo agníbhyo hutám astv etát ||2||

(AVŚ_3,21.3a) yá índreṇa saráthaṃ yā́ti devó vaiśvānará utá viśvadāvyàḥ |
(AVŚ_3,21.3c) yáṃ jóhavīmi pŕ̥tanāsu sāsahíṃ tébhyo agníbhyo hutám astv etát ||3||

(AVŚ_3,21.4a) yó devó viśvā́d yám u kā́mam āhúr yáṃ dātā́raṃ pratigr̥hṇántam āhúḥ |
(AVŚ_3,21.4c) yó dhī́raḥ śakráḥ paribhū́r ádābhyas tébhyo agníbhyo hutám astv etát ||4||

(AVŚ_3,21.5a) yáṃ tvā hótāraṃ mánasābhí saṃvidús tráyodaśa bhauvanā́ḥ páñca mānavā́ḥ |
(AVŚ_3,21.5c) varcodháse yaśáse sūnŕ̥tāvate tébhyo agníbhyo hutám astv etát ||5||

(AVŚ_3,21.6a) ukṣā́nnāya vaśā́nnāya sómapr̥ṣṭhāya vedháse |
(AVŚ_3,21.6c) vaiśvānarájyeṣṭhebhyas tébhyo agníbhyo hutám astv etát ||6||

(AVŚ_3,21.7a) dívaṃ pr̥thivī́m ánv antárikṣam yé vidyútam anusaṃcáranti |
(AVŚ_3,21.7c) yé dikṣv àntár yé vā́te antás tébhyo agníbhyo hutám astv etát ||7||

(AVŚ_3,21.8a) híraṇyapāṇiṃ savitā́ram índraṃ bŕ̥haspátiṃ váruṇaṃ mitrám agním |
(AVŚ_3,21.8c) víśvān devā́n áṅgiraso havāmahe imáṃ kravyā́daṃ śamayantv agním ||8||

(AVŚ_3,21.9a) śāntó agníḥ kravyā́c chāntáḥ puruṣaréṣaṇaḥ |
(AVŚ_3,21.9c) átho yó viśvadāvyàs táṃ kravyā́dam aśīśamam ||9||

(AVŚ_3,21.10a) yé párvatāḥ sómapr̥ṣṭhā ā́pa uttānaśī́varīḥ |
(AVŚ_3,21.10c) vā́taḥ parjánya ā́d agnís té kravyā́dam aśīśaman ||10||



(AVŚ_3,22.1a) hastivarcasáṃ prathatāṃ br̥hád yáśo ádityā yát tanvàḥ saṃbabhū́va |
(AVŚ_3,22.1c) tát sarve sám adur máhyam etád víśve devā́ áditiḥ sajóṣāḥ ||1||

(AVŚ_3,22.2a) mitráś ca váruṇaś céndro rudráś ca cetatu |
(AVŚ_3,22.2c) devā́so viśvádhāyasas té māñjantu várcasā ||2||

(AVŚ_3,22.3a) yéna hastī́ várcasā saṃbabhū́va yéna rā́jā manuṣyèsv apsv àntáḥ |
(AVŚ_3,22.3c) yéna devā́ devátām ágra ā́yan téna mā́m adyá várcasā́gne varcasvínaṃ kr̥ṇu ||3||

(AVŚ_3,22.4a) yát te várco jātavedo br̥hád bhávaty ā́huteḥ |
(AVŚ_3,22.4c) yā́vat sū́ryasya várca āsurásya ca hastínaḥ |
(AVŚ_3,22.4e) tā́van me aśvínā várca ā́ dhattāṃ púṣkarasrajā ||4||

(AVŚ_3,22.5a) yā́vac cátasraḥ pradíśaś cákṣur yā́vat samaśnuté |
(AVŚ_3,22.5c) tā́vat samáitv indriyáṃ máyi tád dhastivarcasám ||5||

(AVŚ_3,22.6a) hastī́ mr̥gā́ṇāṃ suṣádām atiṣṭhā́vān babhū́va hí |
(AVŚ_3,22.6c) tásya bhágena várcasābhí ṣiñcāmi mā́m ahám ||6||



(AVŚ_3,23.1a) yéna vehád babhū́vitha nāśáyāmasi tát tvát |
(AVŚ_3,23.1c) idáṃ tád anyátra tvád ápa dūré ní dadhmasi ||1||

(AVŚ_3,23.2a) ā́ te yóniṃ gárbha etu púmān bā́ṇa iveṣudhím |
(AVŚ_3,23.2c) ā́ vīró 'tra jāyatāṃ putrás te dáśamāsyaḥ ||2||

(AVŚ_3,23.3a) púmāṃsaṃ putráṃ janaya táṃ púmān ánu jāyatām |
(AVŚ_3,23.3c) bhávāsi putrā́ṇāṃ mātā́ jātā́nāṃ janáyāś ca yā́n ||3||

(AVŚ_3,23.4a) yā́ni badrā́ṇi bī́jāny r̥ṣabhā́ janáyanti ca |
(AVŚ_3,23.4c) táis tváṃ putráṃ vindasva sā́ prasū́r dhénukā bhava ||4||

(AVŚ_3,23.5a) kr̥ṇómi te prājāpatyám ā́ yóniṃ gárbha etu te |
(AVŚ_3,23.5c) vindásva tváṃ putráṃ nāri yás túbhyaṃ śám ásac chám u tásmai tvám bháva ||5||

(AVŚ_3,23.6a) yā́sām dyáuḥ pitā́ pr̥thivī́ mātā́ samudró mū́laṃ vīrúdhāṃ babhū́va |
(AVŚ_3,23.6c) tā́s tvā putravídyāya dáivīḥ prā́vantv óṣadhayaḥ ||6||



(AVŚ_3,24.1a) páyasvatīr óṣadhayaḥ páyasvan māmakáṃ vácaḥ |
(AVŚ_3,24.1c) átho páyasvatīnām ā́ bhare 'háṃ sahasraśáḥ ||1||

(AVŚ_3,24.2a) védāháṃ páyasvantaṃ cakā́ra dhānyàm bahú |
(AVŚ_3,24.2c) saṃbhŕ̥tvā nā́ma yó devás táṃ vayáṃ havāmahe yóyo áyajvano gr̥hé ||2||

(AVŚ_3,24.3a) imā́ yā́ḥ páñca pradíśo mānavī́ḥ páñca kr̥ṣṭáyaḥ |
(AVŚ_3,24.3c) vr̥ṣṭé śā́paṃ nadī́r ivehá sphātíṃ samā́vahān ||3||

(AVŚ_3,24.4a) úd útsaṃ śatádhāraṃ sahásradhāram ákṣitam |
(AVŚ_3,24.4c) evā́smā́kedáṃ dhānyàṃ sahásradhāram ákṣitam ||4||

(AVŚ_3,24.5a) śátahasta samā́hara sáhasrahasta sáṃ kira |
(AVŚ_3,24.5c) kr̥tásya kāryàsya cehá sphātíṃ samā́vaha ||5||

(AVŚ_3,24.6a) tisró mā́trā gandharvā́ṇāṃ cátasro gr̥hápatnyāḥ |
(AVŚ_3,24.6c) tā́sāṃ yā́ sphātimáttamā táyā tvābhí mr̥śāmasi ||6||

(AVŚ_3,24.7a) upoháś ca samūháś ca kṣattā́rau te prajāpate |
(AVŚ_3,24.7c) tā́v ihā́ vahatāṃ sphātíṃ bahúṃ bhūmā́nam ákṣitam ||7||



(AVŚ_3,25.1a) uttudás tvót tudatu mā́ dhr̥thāḥ śáyane své |
(AVŚ_3,25.1c) íṣuḥ kā́masya yā́ bhīmā́ táyā vidhyāmi tvā hr̥dí ||1||

(AVŚ_3,25.2a) ādhī́parṇāṃ kā́maśalyām íṣuṃ saṃkalpákulmalām |
(AVŚ_3,25.2c) tā́ṃ súsaṃnatāṃ kr̥tvā́ kā́mo vidhyatu tvā hr̥dí ||2||

(AVŚ_3,25.3a) yā́ plīhā́naṃ śoṣáyati kā́masyéṣuḥ súsaṃnatā |
(AVŚ_3,25.3c) prācī́napakṣā vyòṣā táyā vidhyāmi tvā hr̥dí ||3||

(AVŚ_3,25.4a) śucā́ viddhā́ vyòṣayā śúṣkāsyābhí sarpa mā |
(AVŚ_3,25.4c) mr̥dúr nímanyuḥ kévalī priyavādíny ánuvratā ||4||

(AVŚ_3,25.5a) ā́jāmi tvā́janyā pári mātúr átho pitúḥ |
(AVŚ_3,25.5c) yáthā máma krátāv áso máma cittám upā́yasi ||5||

(AVŚ_3,25.6a) vy àsyai mitrāvaruṇau hr̥dáś cittā́ny asyatam |
(AVŚ_3,25.6c) áthainām akratúṃ kr̥tvā́ mámaivá kr̥ṇutaṃ váśe ||6||



(AVŚ_3,26.1a) yè 'syā́ṃ sthá prā́cyāṃ diśí hetáyo nā́ma devā́s téṣāṃ vo agnír iṣavaḥ |
(AVŚ_3,26.1c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||1||

(AVŚ_3,26.2a) yè 'syā́ṃ sthá dákṣiṇāyāṃ diśy àviṣyávo nā́ma devā́s téṣāṃ vaḥ kā́ma íṣavaḥ |
(AVŚ_3,26.2c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||2||

(AVŚ_3,26.3a) yè 'syā́ṃ sthá pratī́cyāṃ diśí vairājā́ nā́ma devā́s téṣāṃ va ā́pa íṣavaḥ |
(AVŚ_3,26.3c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||3||

(AVŚ_3,26.4a) yè 'syā́ṃ sthódīcyāṃ diśí pravídhyanto nā́ma devā́s téṣāṃ vo vā́ta íṣavaḥ |
(AVŚ_3,26.4c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||4||

(AVŚ_3,26.5a) yè 'syā́ṃ sthá dhruvā́yāṃ diśí nilimpā́ nā́ma devā́s téṣāṃ va óṣadhīr íṣavaḥ |
(AVŚ_3,26.5c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||5||

(AVŚ_3,26.6a) yè 'syā́ṃ sthórdhvā́yāṃ diśy ávasvanto nā́ma devā́s téṣāṃ vo bŕ̥haspátir íṣavaḥ |
(AVŚ_3,26.6c) té no mr̥ḍata té nó 'dhi brūta tébhyo vo námas tébhyo vaḥ svā́hā ||6||



(AVŚ_3,27.1a) prā́cī díg agnír ádhipatir asitó rakṣitā́dityā́ íṣavaḥ |
(AVŚ_3,27.1c) tébhyo námó 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.1e) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás táṃ vo jámbhe dadhmaḥ ||1||

(AVŚ_3,27.2a) dákṣiṇā díg índro 'dhipatis tíraścirājī rakṣitā́ pitára íṣavaḥ |
(AVŚ_3,27.2c) tébhyo námo 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.2e) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás táṃ vo jámbhe dadhmaḥ ||2||

(AVŚ_3,27.3a) pratī́cī díg váruṇó 'dhipatiḥ pŕ̥dākū rakṣitā́nnam íṣavaḥ |
(AVŚ_3,27.3c) tébhyo námo 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.3e) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás táṃ vo jámbhe dadhmaḥ ||3||

(AVŚ_3,27.4a) údīcī dík sómó 'dhipatiḥ svajó rakṣitā́śánir íṣavaḥ |
(AVŚ_3,27.4c) tébhyo námo 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.4e) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás táṃ vo jámbhe dadhmaḥ ||4||

(AVŚ_3,27.5a) dhruvā́ díg víṣṇur ádhipatiḥ kalmā́ṣagrīvo rakṣitā́ vīrúdha íṣavaḥ |
(AVŚ_3,27.5c) tébhyo námo 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.5e) yò 'smā́n dvéṣṭi yáṃ vayám dviṣmás táṃ vo jámbhe dadhmaḥ ||5||

(AVŚ_3,27.6a) ūrdhvā́ díg bŕ̥haspátir ádhipatiḥ śvitró rakṣitā́ varṣám íṣavaḥ |
(AVŚ_3,27.6c) tébhyo námo 'dhipatibhyo námo rakṣitŕ̥bhyo náma íṣubhyo náma ebhyo astu |
(AVŚ_3,27.6e) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás táṃ vo jámbhe dadhmaḥ ||6||


(AVŚ_3,28.1a) ékaikayaiṣā́ sŕ̥ṣṭyā sáṃ babhūva yátra gā́ ásr̥janta bhūtakŕ̥to viśvárūpāḥ |
(AVŚ_3,28.1c) yátra vijā́yate yamíny apartúḥ sā́ paśū́n kṣiṇāti riphatī́ rúśatī ||1||

(AVŚ_3,28.2a) eṣā́ paśū́nt sáṃ kṣiṇāti kravyā́d bhūtvā́ vyádvarī |
(AVŚ_3,28.2c) utáināṃ brahmáṇe dadyāt táthā syonā́ śivā́ syāt ||2||

(AVŚ_3,28.3a) śivā́ bhava púruṣebhyo góbhyo áśvebhyaḥ śivā́ |
(AVŚ_3,28.3c) śivā́smái sárvasmai kṣétrāya śivā́ na iháidhi ||3||

(AVŚ_3,28.4a) ihá púṣṭir ihá rása ihá sahasrasā́tamā bhava |
(AVŚ_3,28.4c) paśū́n yamini poṣaya ||4||

(AVŚ_3,28.5a) yátrā suhā́rdaḥ sukŕ̥to mádanti vihā́ya rógaṃ tanvàḥ svā́yāḥ |
(AVŚ_3,28.5c) táṃ lokáṃ yamíny abhisáṃbabhūva sā́ no mā́ hiṃsīt púruṣān paśū́ṃś ca ||5||

(AVŚ_3,28.6a) yátrā suhā́rdāṃ sukŕ̥tām agnihotrahútām yátra lokáḥ |
(AVŚ_3,28.6c) táṃ lokáṃ yamíny abhisáṃbabhūva sā́ no mā́ hiṃsīt púruṣān paśū́ṃś ca ||6||



(AVŚ_3,29.1a) yád rā́jāno vibhájanta iṣṭāpūrtásya ṣoḍaśám yamásyāmī́ sabhāsádaḥ |
(AVŚ_3,29.1c) ávis tásmāt prá muñcati dattáḥ śitipā́t svadhā́ ||1||

(AVŚ_3,29.2a) sárvān kā́mān pūrayaty ābhávan prabhávan bhávan |
(AVŚ_3,29.2c) ākūtipró 'vir dattáḥ śitipā́nn nópa dasyati ||2||

(AVŚ_3,29.3a) yó dádāti śitipā́dam áviṃ lokéna sáṃmitam |
(AVŚ_3,29.3c) sá nā́kam abhyā́rohati yátra śulkó ná kriyáte abaléna bálīyase ||3||

(AVŚ_3,29.4a) páñcāpūpaṃ śitipā́dam áviṃ lokéna sáṃmitam |
(AVŚ_3,29.4c) pradātópa jīvati pitr̥̄ṇā́ṃ loké 'kṣitam ||4||

(AVŚ_3,29.5a) páñcāpūpaṃ śitipā́dam áviṃ lokéna sáṃmitam |
(AVŚ_3,29.5c) pradātópa jīvati sūryāmāsáyor ákṣitam ||5||

(AVŚ_3,29.6a) íreva nópa dasyati samudrá iva páyo mahát |
(AVŚ_3,29.6c) deváu savāsínāv iva śitipā́n nópa dasyati ||6||

(AVŚ_3,29.7a) ká idáṃ kásmā adāt kā́maḥ kā́māyādāt |
(AVŚ_3,29.7c) kā́mo dātā́ kā́maḥ pratigrahītā́ kā́maḥ samudrám ā́ viveśa |
(AVŚ_3,29.7e) kā́mena tvā práti gr̥hnāmi kā́maitát te ||7||
(AVŚ_3,29.8a) bhū́miṣ ṭvā práti gr̥hṇātv antárikṣam idáṃ mahát |
(AVŚ_3,29.8c) mā́háṃ prāṇéna mā́tmánā mā́ prajáyā pratigŕ̥hya ví rādhiṣi ||8||



(AVŚ_3,30.1a) sáhr̥dayaṃ sāṃmanasyám ávidveṣaṃ kr̥ṇomi vaḥ |
(AVŚ_3,30.1c) anyó anyám abhí haryata vatsáṃ jātám ivāghnyā́ ||1||

(AVŚ_3,30.2a) ánuvrataḥ pitúḥ putró mātrā́ bhavatu sáṃmanāḥ |
(AVŚ_3,30.2c) jāyā́ pátye mádhumatīṃ vā́caṃ vadatu śantivā́m ||2||

(AVŚ_3,30.3a) mā́ bhrā́tā bhrā́taraṃ dvikṣan mā́ svásāram utá svásā |
(AVŚ_3,30.3c) samyáñcaḥ sávratā bhūtvā́ vā́caṃ vadata bhadráyā ||3||

(AVŚ_3,30.4a) yéna devā́ ná viyánti nó ca vidviṣáte mitháḥ |
(AVŚ_3,30.4c) tát kr̥ṇmo bráhma vo gr̥hé saṃjñā́naṃ púruṣebhyaḥ ||4||

(AVŚ_3,30.5a) jyā́yasvantaś cittíno mā́ ví yauṣṭa saṃrādháyantaḥ sádhurāś cárantaḥ |
(AVŚ_3,30.5c) anyó anyásmai valgú vádanta éta sadhrīcī́nān vaḥ sáṃmanasas krṇomi ||5||

(AVŚ_3,30.6a) samānī́ prapā́ sahá vo 'nnabhāgáḥ samāné yóktre sahá vo yunajmi |
(AVŚ_3,30.6c) samyáñco 'gníṃ saparyatārā́ nā́bhim ivābhítaḥ ||6||

(AVŚ_3,30.7a) sadhrīcī́nān vaḥ sáṃmanasas kr̥ṇomy ékaśnuṣṭīnt saṃvánanena sárvān |
(AVŚ_3,30.7c) devā́ ivāmŕ̥taṃ rákṣamāṇāḥ sāyáṃprātaḥ saumanasó vo astu ||7||



(AVŚ_3,31.1a) ví devā́ jarásāvr̥tan ví tvám agne árātyā |
(AVŚ_3,31.1c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||1||

(AVŚ_3,31.2a) vy ā́rtyā pávamāno ví śakráḥ pāpakr̥tyáyā |
(AVŚ_3,31.2c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||2||

(AVŚ_3,31.3a) ví grāmyā́ḥ paśáva āraṇyáir vy ā́pas tŕ̥ṣṇayāsaran |
(AVŚ_3,31.3c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||3||

(AVŚ_3,31.4a) vī̀ mé dyā́vāpr̥thivī́ itó ví pánthāno díśaṃdiśam |
(AVŚ_3,31.4c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||4||

(AVŚ_3,31.5a) tváṣṭā duhitré vahatúṃ yunaktī́tīdáṃ víśvaṃ bhúvanaṃ ví yāti |
(AVŚ_3,31.5c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||5||

(AVŚ_3,31.6a) agníḥ prāṇā́nt sáṃ dadhāti candráḥ prāṇéna sáṃhitaḥ |
(AVŚ_3,31.6c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||6||

(AVŚ_3,31.7a) prāṇéna viśvátovīryaṃ devā́ḥ sū́ryaṃ sám airayan |
(AVŚ_3,31.7c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||7||

(AVŚ_3,31.8a) ā́yuṣmatām āyuṣkŕ̥tāṃ prāṇéna jīva mā́ mr̥thāḥ |
(AVŚ_3,31.8c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||8||

(AVŚ_3,31.9a) prāṇéna prāṇatā́ṃ prā́ṇeháivá bhava mā́ mr̥thāḥ |
(AVŚ_3,31.9c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||9||

(AVŚ_3,31.10a) úd ā́yuṣā sám ā́yuṣód óṣadhīnāṃ rásena |
(AVŚ_3,31.10c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||10||

(AVŚ_3,31.11a) ā́ parjányasya vr̥ṣṭyód asthāmāmŕ̥tā vayám |
(AVŚ_3,31.11c) vy àháṃ sárveṇa pāpmánā ví yákṣmeṇa sám ā́yuṣā ||11||



(AVŚ_4,1.1a) bráhma jajñānáṃ prathamáṃ purástād ví sīmatáḥ surúco vená āvaḥ |
(AVŚ_4,1.1c) sá budhnyā̀ upamā́ asya viṣṭhā́ḥ satáś ca yónim ásataś ca ví vaḥ ||1||

(AVŚ_4,1.2a) iyáṃ pítryā rā́ṣṭry etv ágre prathamā́ya janúṣe bhuvaneṣṭhā́ḥ |
(AVŚ_4,1.2c) tásmā etáṃ surúcaṃ hvārám ahyaṃ gharmáṃ śrīṇantu prathamā́ya dhāsyáve ||2||

(AVŚ_4,1.3a) prá yó jajñé vidvā́n asya bándhur víśvā devā́nāṃ jánimā vivakti |
(AVŚ_4,1.3c) bráhma bráhmaṇa új jabhāra mádhyān nicáir uccáiḥ svadhā́ abhí prá tasthau ||3||

(AVŚ_4,1.4a) sá hí vidáḥ sá pr̥thivyā́ r̥tasthā́ mahī́ kṣémaṃ ródasī askabhāyat |
(AVŚ_4,1.4c) mahā́n mahī́ áskabhāyad ví jātó dyā́ṃ sádma pā́rthivaṃ ca rájaḥ ||4||

(AVŚ_4,1.5a) sá bhudhnyā́d āṣṭra janúṣo 'bhy ágram bŕ̥haspátir devátā tásya samrā́ṭ |
(AVŚ_4,1.5c) áhar yác chukráṃ jyótiṣo jániṣṭā́tha dyumánto ví vasantu víprāḥ ||5||

(AVŚ_4,1.6a) nūnáṃ tád asya kāvyó hinoti mahó devásya pūrvyásya dhā́ma |
(AVŚ_4,1.6c) eṣá jajñe bahúbhiḥ sākám itthā́ pū́rve árdhe víṣite sasán nú ||6||

(AVŚ_4,1.7a) yó 'tharvāṇaṃ pitáraṃ devábandhuṃ bŕ̥haspátiṃ námasā́va ca gáchāt |
(AVŚ_4,1.7c) tváṃ víśveṣāṃ janitā́ yáthā́saḥ kavír devó ná dábhāyat svadhā́vān ||7||



(AVŚ_4,2.1a) yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ |
(AVŚ_4,2.1c) yò 'syéśe dvipádo yáś cátuṣpadaḥ kásmai devā́ya havíṣā vidhema ||1||

(AVŚ_4,2.2a) yáḥ prāṇató nimiṣató mahitváiko rā́jā jágato babhū́va |
(AVŚ_4,2.2c) yásya chāyā́mŕ̥taṃ yásya mr̥tyúḥ kásmai devā́ya havíṣā vidhema ||2||

(AVŚ_4,2.3a) yáṃ krándasī ávataś caskabhāné bhiyásāne ródasī áhvayethām |
(AVŚ_4,2.3c) yásyāsáu pánthā rájaso vimā́naḥ kásmai devā́ya havíṣā vidhema ||3||

(AVŚ_4,2.4a) yásya dyáur urvī́ pr̥thivī́ ca mahī́ yásyādá urv àntárikṣam |
(AVŚ_4,2.4c) yásyāsáu sū́ro vítato mahitvā́ kásmai devā́ya havíṣā vidhema ||4||

(AVŚ_4,2.5a) yásya víśve himávanto mahitvā́ samudré yásya rasā́m íd āhúḥ |
(AVŚ_4,2.5c) imā́ś ca pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema ||5||

(AVŚ_4,2.6a) ā́po ágre víśvam āvan gárbhaṃ dádhānā amŕ̥tā r̥tajñā́ḥ |
(AVŚ_4,2.6c) yā́su devī́ṣv ádhi devá ā́sīt kásmai devā́ya havíṣā vidhema ||6||

(AVŚ_4,2.7a) hiraṇyagarbháḥ sám avartatā́gre bhūtásya jātáḥ pátir éka āsīt |
(AVŚ_4,2.7c) sá dādhāra pr̥thivī́m utá dyā́ṃ kásmai devā́ya havíṣā vidhema ||7||

(AVŚ_4,2.8a) ā́po vatsáṃ janáyantīr gárbham ágre sám airayan |
(AVŚ_4,2.8c) tásyotá jā́yamānasyólba āsīd dhiraṇyáyaḥ kásmai devā́ya havíṣā vidhema ||8||



(AVŚ_4,3.1a) úd itás tráyo akraman vyāghráḥ púruṣo vŕ̥kaḥ |
(AVŚ_4,3.1c) hírug ghí yánti síndhavo hírug devó vánaspátir híruṅ namantu śátravaḥ ||1||

(AVŚ_4,3.2a) páreṇaitu pathā́ vŕ̥kaḥ paraméṇotá táskaraḥ |
(AVŚ_4,3.2c) páreṇa datvátī rájjuḥ páreṇāghāyúr arṣatu ||2||

(AVŚ_4,3.3a) akṣyàu ca te múkhaṃ ca te vyā́ghra jambhayāmasi |
(AVŚ_4,3.3c) ā́t sárvān viṃśatíṃ nakhā́n ||3||

(AVŚ_4,3.4a) vyāghráṃ datvátāṃ vayáṃ prathamáṃ jambhayāmasi |
(AVŚ_4,3.4c) ā́d u ṣṭenám átho áhiṃ yātudhā́nam átho vŕ̥kam ||4||

(AVŚ_4,3.5a) yó adyá stená ā́yati sá sáṃpiṣṭo ápāyati |
(AVŚ_4,3.5c) pathā́m apadhvaṃsénaitv índro vájreṇa hantu tám ||5||

(AVŚ_4,3.6a) mūrṇā́ mr̥gásya dántā ápiśīrṇā u pr̥ṣṭáyaḥ |
(AVŚ_4,3.6c) nimrúk te godhā́ bhavatu nīcā́yac chaśayúr mr̥gáḥ ||6||

(AVŚ_4,3.7a) yát saṃyámo ná ví yamo ví yamo yán ná saṃyámaḥ |
(AVŚ_4,3.7c) indrajā́ḥ somajā́ ātharvaṇám asi vyāghrajámbhanam ||7||



(AVŚ_4,4.1a) yā́ṃ tvā gandharvó ákhanad váruṇāya mr̥tábhraje |
(AVŚ_4,4.1c) tā́ṃ tvā vayáṃ khanāmasy óṣadhiṃ śepahárṣaṇīm ||1||

(AVŚ_4,4.2a) úd uṣā́ úd u sū́rya úd idáṃ māmakáṃ vácaḥ |
(AVŚ_4,4.2c) úd ejatu prajā́patir vŕ̥ṣā śúṣmeṇa vājínā ||2||

(AVŚ_4,4.3a) yáthā sma te viróhato 'bhítaptam ivā́nati |
(AVŚ_4,4.3c) tátas te śúṣmavattaram iyáṃ kr̥ṇotv óṣadhiḥ ||3||

(AVŚ_4,4.4a) úc chúṣmáuṣadhīnāṃ sā́rā r̥ṣabhā́ṇām |
(AVŚ_4,4.4c) sáṃ puṃsā́m indra vŕ̥ṣṇyam asmín dhehi tanūvaśin ||4||

(AVŚ_4,4.5a) apā́ṃ rásaḥ prathamajó 'tho vánaspátīnām |
(AVŚ_4,4.5c) utá sómasya bhrā́tāsy utā́rśám asi vŕ̥ṣṇyam ||5||

(AVŚ_4,4.6a) adyā́gne adyá savitar adyá devi sarasvati |
(AVŚ_4,4.6c) adyā́syá brahmaṇas pate dhánur ivā́ tānayā pásaḥ ||6||

(AVŚ_4,4.7a) ā́háṃ tanomi te páso ádhi jyā́m iva dhánvani |
(AVŚ_4,4.7c) krámasvárśa iva rohítam ánavaglāyatā sádā ||7||

(AVŚ_4,4.8a) áśvasyāśvatarásyājásya pétvasya ca |
(AVŚ_4,4.8c) átha r̥ṣabhásya yé vā́jās tā́n asmín dhehi tanūvaśin ||8||



(AVŚ_4,5.1a) sahásraśr̥ṅgo vr̥ṣabhó yáḥ samudrā́d udā́carat |
(AVŚ_4,5.1c) ténā sahasyènā vayáṃ ní jánānt svāpayāmasi ||1||

(AVŚ_4,5.2a) ná bhū́miṃ vā́to áti vāti nā́ti paśyati káś caná |
(AVŚ_4,5.2c) stríyaś ca sárvāḥ svāpáya śúnaś céndrasakhā cáran ||2||

(AVŚ_4,5.3a) proṣṭheśayā́s talpeśayā́ nā́rīr yā́ vahyaśī́varīḥ |
(AVŚ_4,5.3c) stríyo yā́ḥ púṇyagandhayas tā́ḥ sárvāḥ svāpayāmasi ||3||

(AVŚ_4,5.4a) éjadejad ajagrabhaṃ cákṣuḥ prāṇám ajagrabham |
(AVŚ_4,5.4c) áṅgāny ajagrabhaṃ sárvā rā́trīṇām atiśarvaré ||4||

(AVŚ_4,5.5a) yá ā́ste yáś cárati yáś ca tíṣṭhan vipáśyati |
(AVŚ_4,5.5c) téṣāṃ sáṃ dadhmo ákṣīṇi yáthedáṃ harmyáṃ táthā ||5||

(AVŚ_4,5.6a) sváptu mātā́ sváptu pitā́ sváptu śvā́ sváptu viśpátiḥ |
(AVŚ_4,5.6c) svápantv asyai jñātáyaḥ sváptv ayám abhíto jánaḥ ||6||

(AVŚ_4,5.7a) svápna svapnābhikáraṇena sárvaṃ ní svāpayā jánam |
(AVŚ_4,5.7c) otsūryám anyā́nt svāpáyāvyuṣáṃ jāgr̥tād ahám índra ivā́riṣṭo ákṣitaḥ ||7||



(AVŚ_4,6.1a) brāhmaṇó jajñe prathamó dáśaśīrṣo dáśāsyaḥ |
(AVŚ_4,6.1c) sá sómaṃ prathamáḥ papau sá cakārārasáṃ viṣám ||1||

(AVŚ_4,6.2a) yā́vatī dyā́vāpr̥thivī́ varimṇā́ yā́vat saptá síndhavo vitaṣṭhiré |
(AVŚ_4,6.2c) vā́caṃ viṣásya dū́ṣaṇīṃ tā́m itó nír avādiṣam ||2||

(AVŚ_4,6.3a) suparṇás tvā garútmān víṣa prathamám āvayat |
(AVŚ_4,6.3c) nā́mīmado nā́rūrupa utā́smā abhavaḥ pitúḥ ||3||

(AVŚ_4,6.4a) yás ta ā́syat páñcāṅgurir vakrā́c cid ádhi dhánvanaḥ |
(AVŚ_4,6.4c) apaskambhásya śalyā́n nír avocam aháṃ viṣám ||4||

(AVŚ_4,6.5a) śalyā́d viṣáṃ nír avocam prā́ñjanād utá parṇadhéḥ |
(AVŚ_4,6.5c) apāṣṭhā́c chŕ̥ṅgāt kúlmalān nír avocam ahám viṣám ||5||

(AVŚ_4,6.6a) arasás ta iṣo śalyó 'tho te arasáṃ viṣám |
(AVŚ_4,6.6c) utā́rasásya vr̥kṣásya dhánuṣ ṭe arasārasám ||6||

(AVŚ_4,6.7a) yé ápīṣan yé ádihan yá ā́syan yé avā́sr̥jan |
(AVŚ_4,6.7c) sárve te vádhrayaḥ kr̥tā́ vádhrir viṣagiríḥ kr̥táḥ ||7||

(AVŚ_4,6.8a) vádhrayas te khanitā́ro vádhris tvám asy oṣadhe |
(AVŚ_4,6.8c) vádhriḥ sá párvato girír yáto jātám idáṃ viṣám ||8||



(AVŚ_4,7.1a) vā́r idám vārayātai varaṇā́vatyām ádhi |
(AVŚ_4,7.1c) tátrāmŕ̥tasyā́siktaṃ ténā te vāraye viṣám ||1||

(AVŚ_4,7.2a) arasáṃ prācyàṃ viṣám arasáṃ yád udīcyàm |
(AVŚ_4,7.2c) áthedám adharācyàṃ karambhéṇa ví kalpate ||2||

(AVŚ_4,7.3a) karambháṃ kr̥tvā́ tiryàṃ pībaspākám udārathím |
(AVŚ_4,7.3c) kṣudhā́ kíla tvā duṣṭano jakṣivā́nt sá ná rūrupaḥ ||3||

(AVŚ_4,7.4a) ví te mádaṃ madāvati śarám iva pātayāmasi |
(AVŚ_4,7.4c) prá tvā carúm iva yéṣantaṃ vácasā sthāpayāmasi ||4||

(AVŚ_4,7.5a) pári grā́mam ivā́citaṃ vácasā sthāpayāmasi |
(AVŚ_4,7.5c) tíṣṭhā vr̥kṣá iva sthā́mny ábhrikhāte ná rūrupaḥ ||5||
(AVŚ_4,7.6a) pavástais tvā páry akrīṇan dūrśébhir ajínair utá |
(AVŚ_4,7.6c) prakrī́r asi tvám oṣadhé 'bhrikhāte ná rūrupaḥ ||6||

(AVŚ_4,7.7a) ánāptā yé vaḥ prathamā́ yā́ni kármāṇi cakriré |
(AVŚ_4,7.7c) vīrā́n no átra mā́ dabhan tád va etát puró dadhe ||7||


(AVŚ_4,8.1a) bhūtó bhūtéṣu páya ā́ dadhāti sá bhūtā́nām ádhipatir babhūva |
(AVŚ_4,8.1c) tásya mr̥tyúś carati rājasū́yaṃ sá rā́jā ánu manyatām idáṃ ||1||

(AVŚ_4,8.2a) abhí préhi mā́pa vena ugráś cettā́ sapatnahā́ |
(AVŚ_4,8.2c) ā́ tiṣṭha mitravardhana túbhyam devā́ ádhi bruvan ||2||

(AVŚ_4,8.3a) ātíṣṭhantaṃ pári víśve abhūṣaṃ chríyaṃ vásānaś carati svárociḥ |
(AVŚ_4,8.3c) mahát tád vŕ̥ṣṇo ásurasya nā́mā́ viśvárūpo amŕ̥tāni tasthau ||3||

(AVŚ_4,8.4a) vyāghró ádhi váiyāghre ví kramasva díśo mahī́ḥ |
(AVŚ_4,8.4c) víśas tvā sárvā vāñchantv ā́po divyā́ḥ páyasvatīḥ ||4||

(AVŚ_4,8.5a) yā́ ā́po divyā́ḥ páyasā mádanty antárikṣa utá vā pr̥thivyā́m |
(AVŚ_4,8.5c) tā́sāṃ tvā sárvāsām apā́m abhí ṣiñcāmi várcasā ||5||

(AVŚ_4,8.6a) abhí tvā várcasāsicann ā́po divyā́ḥ páyasvatīḥ |
(AVŚ_4,8.6c) yáthā́so mitravárdhanas táthā tvā savitā́ karat ||6||

(AVŚ_4,8.7a) enā́ vyāghráṃ pariṣasvajānā́ḥ siṃháṃ hinvanti mahaté sáubhagāya |
(AVŚ_4,8.7c) samudráṃ na subhúvas tasthivā́ṃsaṃ marmr̥jyánte dvīpínam apsv àntáḥ ||7||



(AVŚ_4,9.1a) éhi jīváṃ trā́yamāṇaṃ párvatasyāsy ákṣyam |
(AVŚ_4,9.1c) víśvebhir deváir dattáṃ paridhír jī́vanāya kám ||1||

(AVŚ_4,9.2a) paripā́ṇaṃ púruṣāṇāṃ paripā́ṇaṃ gávāṃ asi |
(AVŚ_4,9.2c) áśvānām árvatām paripā́ṇāya tasthiṣe ||2||

(AVŚ_4,9.3a) utā́si paripā́ṇam yātujámbhanam āñjana |
(AVŚ_4,9.3c) utā́mŕ̥tasya tváṃ vetthā́tho asi jīvabhójanam átho haritabheṣajám ||3||

(AVŚ_4,9.4a) yásyāñjana prasárpasy áṅgamaṅgam páruṣparuḥ |
(AVŚ_4,9.4c) táto yákṣmaṃ ví bādhasa ugró madhyamaśī́r iva ||4||

(AVŚ_4,9.5a) náinaṃ prā́pnoti śapátho ná kr̥tyā́ nā́bhiśócanam |
(AVŚ_4,9.5c) náinaṃ víṣkandham aśnute yás tvā bíbharty āñjana ||5||

(AVŚ_4,9.6a) asanmantrā́d duṣvápnyād duṣkr̥tā́c chámalād utá |
(AVŚ_4,9.6c) durhā́rdaś cákṣuṣo ghorā́t tásmān naḥ pāhy āñjana ||6||

(AVŚ_4,9.7a) idáṃ vidvā́n āñjana satyáṃ vakṣyāmi nā́nr̥tam |
(AVŚ_4,9.7c) sanéyam áśvaṃ gā́m ahám ātmā́naṃ táva pūruṣa ||7||

(AVŚ_4,9.8a) tráyo dāsā́ ā́ñjanasya takmā́ balā́sa ā́d áhiḥ |
(AVŚ_4,9.8c) várṣiṣṭhaḥ párvatānāṃ trikakún nā́ma te pitā́ ||8||

(AVŚ_4,9.9a) yád ā́ñjanaṃ traikakudám jātáṃ himávatas pári |
(AVŚ_4,9.9c) yātū́ṃś ca sárvāñ jambháyat sárvāś ca yātudhānyàḥ ||9||

(AVŚ_4,9.10a) yádi vā́si traikakudáṃ yádi yāmunám ucyáse |
(AVŚ_4,9.10c) ubhé te bhadré nā́mnī tā́bhyāṃ naḥ pāhy āñjana ||10||



(AVŚ_4,10.1a) vā́tāj jātó antárikṣād vidyúto jyótiṣas pári |
(AVŚ_4,10.1c) sá no hiraṇyajā́ḥ śaṅkháḥ kŕ̥śanaḥ pātv áṃhasaḥ ||1||

(AVŚ_4,10.2a) yó agrató rocanā́nāṃ samudrā́d ádhi jajñiṣé |
(AVŚ_4,10.2c) śaṅkhéna hatvā́ rákṣāṃsy attríṇo ví ṣahāmahe ||2||

(AVŚ_4,10.3a) śaṅkhénā́mīvām ámatiṃ śaṅkhénotá sadā́nvāḥ |
(AVŚ_4,10.3c) śaṅkhó no viśvábheṣajaḥ kŕ̥śanaḥ pātv áṃhasaḥ ||3||

(AVŚ_4,10.4a) diví jātáḥ samudrajáḥ sindhutás páry ā́bhr̥taḥ |
(AVŚ_4,10.4c) sá no hiraṇyajā́ḥ śaṅkhá āyuṣpratáraṇo maṇíḥ ||4||

(AVŚ_4,10.5a) samudrā́j jātó maṇír vr̥trā́j jātó divākaráḥ |
(AVŚ_4,10.5c) só asmā́nt sarvátaḥ pātu hetyā́ devāsurébhyaḥ ||5||

(AVŚ_4,10.6a) híraṇyānām éko 'si sómāt tvám ádhi jajñiṣe |
(AVŚ_4,10.6c) ráthe tvám asi darśatá iṣudháu rocanás tváṃ prá ṇa ā́yūṃṣi tāriṣat ||6||

(AVŚ_4,10.7a) devā́nām ásthi kŕ̥śanaṃ babhūva tád ātmanvác caraty apsv àntáḥ |
(AVŚ_4,10.7c) tát te badhnāmy ā́yuṣe várcase bálāya dīrghāyutvā́ya śatáśāradāya kārśanás tvābhí rakṣatu ||7||



(AVŚ_4,11.1a) anaḍvā́n dādhāra pr̥thivī́m utá dyā́m anaḍvā́n dādhārorv àntárikṣam |
(AVŚ_4,11.1c) anaḍvā́n dādhāra pradíśaḥ ṣáḍ urvī́r anaḍvā́n víśvaṃ bhúvanam ā́ viveśa ||1||

(AVŚ_4,11.2a) anaḍvā́n índraḥ sá paśúbhyo ví caṣṭe trayā́ṃ chakró ví mimīte ádhvanaḥ |
(AVŚ_4,11.2c) bhūtáṃ bhaviṣyád bhúvanā dúhānaḥ sárvā devā́nām carati vratā́ni ||2||

(AVŚ_4,11.3a) índro jātó manuṣyèṣv antár gharmás taptáś carati śóśucānaḥ |
(AVŚ_4,11.3c) suprajā́ḥ sánt sá udāré ná sarṣad yó nā́śnīyā́d anaḍúho vijānán ||3||

(AVŚ_4,11.4a) anaḍvā́n duhe sukr̥tásya loká áinaṃ pyāyayati pávamānaḥ purástāt |
(AVŚ_4,11.4c) parjányo dhā́rā marúta ū́dho asya yajñáḥ páyo dákṣiṇā dóho asya ||4||

(AVŚ_4,11.5a) yásya neśe yajñápatir ná yajñó nā́sya dāteśe ná pratigrahītā́ |
(AVŚ_4,11.5c) yó viśvajíd viśvabhŕ̥d viśvákarmā gharmáṃ no brūta yatamáś cátuṣpāt ||5||

(AVŚ_4,11.6a) yéna devā́ḥ svàr āruruhúr hitvā́ śárīram amŕ̥tasya nā́bhim |
(AVŚ_4,11.6c) téna geṣma sukr̥tásya lokáṃ gharmásya vraténa tápasā yaśasyávaḥ ||6||

(AVŚ_4,11.7a) índro rūpéṇāgnír váhena prajā́patiḥ parameṣṭhī́ virā́ṭ |
(AVŚ_4,11.7c) viśvā́nare akramata vaiśvānaré akramatānadúhy akramata |
(AVŚ_4,11.7e) só 'dr̥ṃhayata só 'dhārayata ||7||

(AVŚ_4,11.8a) mádhyam etád anaḍúho yátraiṣá váha ā́hitaḥ |
(AVŚ_4,11.8c) etā́vad asya prācī́naṃ yā́vān pratyáṅ samā́hitaḥ ||8||

(AVŚ_4,11.9a) yó védānadúho dóhān saptā́nupadasvataḥ |
(AVŚ_4,11.9c) prajā́ṃ ca lokáṃ cāpnoti táthā saptar̥ṣáyo viduḥ ||9||

(AVŚ_4,11.10a) padbhíḥ sedím avakrā́mann írāṃ jáṅghābhir utkhidán |
(AVŚ_4,11.10c) srámeṇānaḍvā́n kīlā́laṃ kīnā́śaś cābhí gachataḥ ||10||

(AVŚ_4,11.11a) dvā́daśa vā́ etā́ rā́trīr vrátyā āhuḥ prajā́pateḥ |
(AVŚ_4,11.11c) tátrópa bráhma yó véda tád vā́ anaḍúho vratám ||11||

(AVŚ_4,11.12a) duhé sāyáṃ duhé prātár duhé madhyáṃdinaṃ pári |
(AVŚ_4,11.12c) dóhā yé asya saṃyánti tā́n vidmā́nupadasvataḥ ||12||



(AVŚ_4,12.1a) róhaṇy asi róhaṇy asthnáś chinnásya róhaṇī |
(AVŚ_4,12.1c) roháyedám arundhati ||1||

(AVŚ_4,12.2a) yát te riṣṭáṃ yát te dyuttám ásti péṣṭraṃ ta ātmáni |
(AVŚ_4,12.2c) dhātā́ tád bhadráyā púnaḥ sáṃ dadhat páruṣā páruḥ ||2||

(AVŚ_4,12.3a) sáṃ te majjā́ majjñā́ bhavatu sám u te páruṣā páruḥ |
(AVŚ_4,12.3c) sáṃ te māṃsásya vísrastaṃ sám ásthy ápi rohatu ||3||

(AVŚ_4,12.4a) majjā́ majñā́ sáṃ dhīyatāṃ cármaṇā cárma rohatu |
(AVŚ_4,12.4c) ásr̥k te ásthi rohatu māṃsáṃ māṃséna rohatu ||4||

(AVŚ_4,12.5a) lóma lómnā sáṃ kalpayā tvacā́ sáṃ kalpayā tvácam |
(AVŚ_4,12.5c) ásr̥k te ásthi rohatu chinnáṃ sáṃ dhehy oṣadhe ||5||

(AVŚ_4,12.6a) sá út tiṣṭha préhi prá drava ráthaḥ sucakráḥ |
(AVŚ_4,12.6c) supavíḥ sunā́bhiḥ práti tiṣṭhordhváḥ ||6||

(AVŚ_4,12.7a) yádi kartáṃ patitvā́ saṃśaśré yádi vā́śmā práhr̥to jaghā́na |
(AVŚ_4,12.7c) r̥bhū́ ráthasyevā́ṅgāni sáṃ dadhat páruṣā páruḥ ||7||



(AVŚ_4,13.1a) utá devā ávahitaṃ dévā ún nayathā púnaḥ |
(AVŚ_4,13.1c) utā́gaś cakrúṣaṃ devā dévā jīváyathā púnaḥ ||1||

(AVŚ_4,13.2a) dvā́v imáu vā́tau vāta ā́ síndhor ā́ parāvátaḥ |
(AVŚ_4,13.2c) dákṣaṃ te anyá āvā́tu vy ànyó vātu yád rápaḥ ||2||

(AVŚ_4,13.3a) ā́ vāta vāhi bheṣajáṃ ví vāta vāhi yád rápaḥ |
(AVŚ_4,13.3c) tváṃ hí viśvabheṣaja devā́nāṃ dūtá ī́yase ||3||
(AVŚ_4,13.4a) trā́yantām imáṃ devā́s trā́yantāṃ marútāṃ gaṇā́ḥ |
(AVŚ_4,13.4c) trā́yantāṃ víśvā bhūtā́ni yáthāyám arapā́ ásat ||4||

(AVŚ_4,13.5a) ā́ tvāgamaṃ śáṃtātibhir átho ariṣṭátātibhiḥ |
(AVŚ_4,13.5c) dákṣaṃ ta ugrám ā́bhāriṣaṃ párā yákṣmaṃ suvāmi te ||5||

(AVŚ_4,13.6a) ayáṃ me hásto bhágavān ayáṃ me bhágavattaraḥ |
(AVŚ_4,13.6c) ayáṃ me viśvábheṣajo 'yáṃ śivā́bhimarśanaḥ ||6||

(AVŚ_4,13.7a) hástābhyāṃ dáśaśākhābhyāṃ jihvā́ vācáḥ purogavī́ |
(AVŚ_4,13.7c) anāmayitnúbhyāṃ hástābhyāṃ tā́bhyāṃ tvābhí mr̥śāmasi ||7||



(AVŚ_4,14.1a) ajó hy àgnér ájaniṣṭa śókāt só apaśyaj janitā́ram ágre |
(AVŚ_4,14.1c) téna devā́ devátām ágrā āyan téna róhān ruruhur médhyāsaḥ ||1||

(AVŚ_4,14.2a) krámadhvam agnínā nā́kam úkhyān hásteṣu bíbhrataḥ |
(AVŚ_4,14.2c) divás pr̥ṣṭháṃ svàr gatvā́ miśrā́ devébhir ādhvam ||2||

(AVŚ_4,14.3a) pr̥ṣṭhā́t pr̥thivyā́ ahám antárikṣam ā́ruham antárikṣād dívam ā́ruham |
(AVŚ_4,14.3c) divó nā́kasya pr̥ṣṭhā́t svàr jyótir agām ahám ||3||

(AVŚ_4,14.4a) svàr yánto nā́pekṣanta ā́ dyā́ṃ rohanti ródasī |
(AVŚ_4,14.4c) yajñáṃ yé viśvátodhāraṃ súvidvāṃso viteniré ||4||

(AVŚ_4,14.5a) ágne préhi prathamó devátānāṃ cákṣur devā́nām utá mā́nuṣānām |
(AVŚ_4,14.5c) íyakṣamāṇā bhŕ̥gubhiḥ sajóṣāḥ svàr yantu yájamānāḥ svastí ||5||

(AVŚ_4,14.6a) ajám anajmi páyasā ghr̥téna divyáṃ suparnáṃ payasáṃ br̥hántam |
(AVŚ_4,14.6c) téna geṣma sukr̥tásya lokáṃ svàr āróhanto abhí nā́kam uttamám ||6||

(AVŚ_4,14.7a) páñcaudanaṃ pañcábhir aṅgúlibhir dárvyóddhara pañcadháitám odanám |
(AVŚ_4,14.7c) prā́cyāṃ diśí śíro ajásya dhehi dákṣiṇāyāṃ diśí dákṣiṇaṃ dhehi pārśvám ||7||

(AVŚ_4,14.8a) pratī́cyāṃ diśí bhasádam asya dhehy úttarasyāṃ diśy úttaraṃ dhehi pārśvám |
(AVŚ_4,14.8c) ūrdhvā́yāṃ diśy àjásyā́nūkaṃ dhehi diśí dhruvā́yāṃ dhehi pājasyàm antárikṣe madhyató mádhyam asya ||8||

(AVŚ_4,14.9a) śr̥tám ajáṃ śr̥táyā prórṇuhi tvacā́ sárvair áṅgaiḥ sáṃbhr̥taṃ viśvárūpam |
(AVŚ_4,14.9c) sá út tisṭhetó abhi nā́kam uttamáṃ padbhíś catúrbhiḥ práti tiṣṭha dikṣú ||9||



(AVŚ_4,15.1a) samútpatantu pradíśo nábhasvatīḥ sám abhrā́ṇi vā́tajūtāni yantu |
(AVŚ_4,15.1c) mahar̥ṣabhásya nádato nábhasvato vāśrā́ ā́paḥ pr̥thivī́ṃ tarpayantu ||1||

(AVŚ_4,15.2a) sám īkṣayantu taviṣā́ḥ sudā́navo 'pā́ṃ rásā óṣadhībhiḥ sacantām |
(AVŚ_4,15.2c) varṣásya sárgā mahayantu bhū́miṃ pŕ̥thag jāyantām óṣadhayo viśvárūpāḥ ||2||

(AVŚ_4,15.3a) sám īkṣayasva gā́yato nábhāṃsy apā́m végāsaḥ pŕ̥thag úd vijantām |
(AVŚ_4,15.3c) varṣásya sárgā mahayantu bhū́miṃ pŕ̥thag jāyantām vīrúdho viśvárūpāḥ ||3||

(AVŚ_4,15.4a) gaṇā́s tvópa gāyantu mā́rutāḥ parjanya ghoṣíṇaḥ pŕ̥thak |
(AVŚ_4,15.4c) sárgā varṣásya várṣato várṣantu pr̥thivī́m ánu ||4||

(AVŚ_4,15.5a) úd īrayata marutaḥ samudratás tveṣó arkó nábha út pātayātha |
(AVŚ_4,15.5c) mahar̥ṣabhásya nádato nábhasvato vāśrā́ ā́paḥ pr̥thivī́ṃ tarpayantu ||5||

(AVŚ_4,15.6a) abhí kranda stanáyārdáyodadhíṃ bhū́miṃ parjanya páyasā sám aṅdhi |
(AVŚ_4,15.6c) tváyā sr̥ṣṭáṃ bahulám áitu varṣám āśāraiṣī́ kr̥śágur etv ástam ||6||

(AVŚ_4,15.7a) sáṃ vo 'vantu sudā́nava útsā ajagarā́ utá |
(AVŚ_4,15.7c) marúdbhiḥ prácyutā meghā́ várṣantu pr̥thivī́m ánu ||7||

(AVŚ_4,15.8a) ā́śāmāśāṃ ví dyotatāṃ vā́tā vāntu diśódiśaḥ |
(AVŚ_4,15.8c) marúdbhiḥ prácyutā meghā́ḥ sáṃ yantu pr̥thivī́m ánu ||8||

(AVŚ_4,15.9a) ā́po vidyúd abhráṃ varṣáṃ sáṃ vo 'vantu sudā́nava útsā ajagarā́ utá |
(AVŚ_4,15.9c) marúdbhiḥ prácyutā meghā́ḥ prā́vantu pr̥thivī́m ánu ||9||

(AVŚ_4,15.10a) apā́m agnís tanū́bhiḥ saṃvidānó yá óṣadhīnām adhipā́ babhū́va |
(AVŚ_4,15.10c) sá no varṣáṃ vanutāṃ jātávedāḥ prāṇáṃ prajā́bhyo amŕ̥taṃ divás pári ||10||

(AVŚ_4,15.11a) prajā́patiḥ salilā́d ā́ samudrā́d ā́pa īráyann udadhím ardayāti |
(AVŚ_4,15.11c) prá pyāyatāṃ vŕ̥ṣṇo áśvasya réto 'rvā́n eténa stanayitnúnéhi ||11||

(AVŚ_4,15.12a) apó niṣiñcánn ásuraḥ pitā́ naḥ śvásantu gárgarā apā́ṃ varuṇā́va nī́cīr apáḥ sr̥ja |
(AVŚ_4,15.12c) vádantu pŕ̥śnibāhavo maṇḍū́kā íriṇā́nu ||12||

(AVŚ_4,15.13a) saṃvatsaráṃ śaśayānā́ brāhmaṇā́ vratacāríṇaḥ |
(AVŚ_4,15.13c) vā́cam parjányajinvitāṃ prá maṇdū́kā avādiṣuḥ ||13||

(AVŚ_4,15.14a) upaprávada maṇḍūki varṣáṃ ā́ vada tāduri |
(AVŚ_4,15.14c) mádhye hradásya plavasva vigŕ̥hya catúraḥ padáḥ ||14||

(AVŚ_4,15.15a) khaṇvakhā́3i khaimakhā́3i mádhye taduri |
(AVŚ_4,15.15c) varṣáṃ vanudhvaṃ pitaro marútāṃ mána ichata ||15||

(AVŚ_4,15.16a) mahā́ntaṃ kóśam úd acābhí ṣiñca savidyutáṃ bhavatu vā́tu vā́taḥ |
(AVŚ_4,15.16c) tanvátāṃ yajñáṃ bahudhā́ vísr̥ṣṭā ānandínīr óṣadhayo bhavantu ||16||



(AVŚ_4,16.1a) br̥hánn eṣām adhiṣṭhātā́ antikā́d iva paśyati |
(AVŚ_4,16.1c) yá stāyán mányate cárant sárvaṃ devā́ idáṃ viduḥ ||1||

(AVŚ_4,16.2a) yás tíṣṭhati cárati yáś ca vañcati yó nilā́yaṃ cárati yáḥ pratáṅkam |
(AVŚ_4,16.2c) dváu saṃniṣádya yán mantráyete rā́jā tád veda váruṇas tr̥tī́yaḥ ||2||

(AVŚ_4,16.3a) utéyáṃ bhū́mir váruṇasya rā́jña utā́sáu dyáur br̥hatī́ dūréantā |
(AVŚ_4,16.3c) utó samudráu váruṇasya kukṣī́ utā́smínn álpa udaké nílīnaḥ ||3||

(AVŚ_4,16.4a) utá yó dyā́m atisárpāt parástān ná sá mucyātai váruṇasya rā́jñaḥ |
(AVŚ_4,16.4c) divá spáśaḥ prá carantīdám asya sahasrākṣā́ áti paśyanti bhū́mim ||4||

(AVŚ_4,16.5a) sárvaṃ tád rā́jā váruṇo ví caṣṭe yád antarā́ ródasī yát parástāt |
(AVŚ_4,16.5c) sáṃkhyātā asya nimíṣo jánānām akṣā́n iva śvaghnī́ ní minoti tā́ni ||5||

(AVŚ_4,16.6a) yé te pā́śā varuṇa saptásapta tredhā́ tíṣṭhanti víṣitā rúṣantaḥ |
(AVŚ_4,16.6c) chinántu sárve ánr̥taṃ vádantaṃ yáḥ satyavādy áti táṃ sr̥jantu ||6||

(AVŚ_4,16.7a) śaténa pā́śair abhí dhehi varuṇainaṃ mā́ te mocy anr̥tavā́ṅ nr̥cakṣaḥ |
(AVŚ_4,16.7c) ā́stāṃ jālmá udáraṃ śraṃśayitvā́ kóśa ivābandháḥ parikr̥tyámānaḥ ||7||

(AVŚ_4,16.8a) yáḥ samābhyò váruṇo yó vyābhyò yáḥ saṃdeśyò váruṇo yó videśyò |
(AVŚ_4,16.8c) yó daivó váruṇo yáś ca mā́nuṣaḥ ||8||

(AVŚ_4,16.9a) táis tvā sárvair abhí ṣyāmi pā́śair asāv āmuṣyāyaṇāmuṣyāḥ putra |
(AVŚ_4,16.9c) tā́n u te sárvān anusáṃdiśāmi ||9||



(AVŚ_4,17.1a) ī́śāṇāṃ tvā bheṣajā́nām újjeṣa ā́ rabhāmahe |
(AVŚ_4,17.1c) cakré sahásravīryam sárvasmā oṣadhe tvā ||1||

(AVŚ_4,17.2a) satyajítaṃ śapathayā́vanīṃ sáhamānāṃ punaḥsarā́m |
(AVŚ_4,17.2c) sárvāḥ sám ahvy óṣadhīr itó naḥ pārayād íti ||2||

(AVŚ_4,17.3a) yā́ śaśā́pa śápanena yā́gháṃ mū́ram ādadhé |
(AVŚ_4,17.3c) yā́ rásasya háraṇāya jātám ārebhé tokám attu sā́ ||3||

(AVŚ_4,17.4a) yā́ṃ te cakrúr āmé pā́tre yā́ṃ cakrúr nīlalohité |
(AVŚ_4,17.4c) āmé māṃsé kr̥tyā́ṃ yā́ṃ cakrús táyā kr̥tyākŕ̥to jahi ||4||

(AVŚ_4,17.5a) dáuṣvapnyaṃ dáurjīvityaṃ rákṣo abhvàm arāyyàḥ |
(AVŚ_4,17.5c) durṇā́mnīḥ sárvā durvā́cas tā́ asmán nāśayāmasi ||5||

(AVŚ_4,17.6a) kṣudhāmāráṃ tr̥ṣṇāmārám agótām anapatyátām |
(AVŚ_4,17.6c) ápāmārga tváyā vayáṃ sárvaṃ tád ápa mr̥jmahe ||6||

(AVŚ_4,17.7a) tr̥ṣṇāmāráṃ kṣudhāmāráṃ átho akṣaparājayám |
(AVŚ_4,17.7c) ápāmārga tváyā vayáṃ sárvaṃ tád ápa mr̥jmahe ||7||

(AVŚ_4,17.8a) apāmārgá óṣadhīnāṃ sárvāsām éka íd vaśī́ |
(AVŚ_4,17.8c) téna te mr̥jma ā́sthitam átha tvám agadáś cara ||8||



(AVŚ_4,18.1a) samáṃ jyótiḥ sū́ryeṇā́hnā rā́trī samā́vatī |
(AVŚ_4,18.1c) kr̥ṇomi satyám ūtáye 'rasā́ḥ santu kŕ̥tvarīḥ ||1||

(AVŚ_4,18.2a) yó devāḥ kr̥tyā́ṃ kr̥tvā́ hárād áviduṣo gr̥hám |
(AVŚ_4,18.2c) vatsó dhārúr iva mātáraṃ táṃ pratyág úpa padyatām ||2||

(AVŚ_4,18.3a) amā́ kr̥tvā́ pāpmā́naṃ yás ténānyáṃ jíghāṃsati |
(AVŚ_4,18.3c) áśmānas tásyāṃ dagdhā́yāṃ bahulā́ḥ pháṭ karikrati ||3||

(AVŚ_4,18.4a) sáhasradhāman víśikhān vígrīvāṃ chāyayā tvám |
(AVŚ_4,18.4c) práti sma cakrúṣe kr̥tyā́ṃ priyā́ṃ priyā́vate hara ||4||

(AVŚ_4,18.5a) anáyāhám óṣadhyā sárvāḥ kr̥tyā́ adūduṣam |
(AVŚ_4,18.5c) yā́ṃ kṣétre cakrúr yā́ṃ góṣu yā́ṃ vā te púruṣeṣu ||5||

(AVŚ_4,18.6a) yáś cakā́ra ná śaśā́ka kártuṃ śaśré pā́dam aṅgúrim |
(AVŚ_4,18.6c) cakā́ra bhadrám asmábhyam ātmáne tápanam tú sáḥ ||6||

(AVŚ_4,18.7a) apāmārgó 'pa mārṣṭu kṣetriyáṃ śapáthaś ca yáḥ |
(AVŚ_4,18.7c) ápā́ha yātudhānī́r ápa sárvā arāyyàḥ ||7||

(AVŚ_4,18.8a) apamŕ̥jya yātudhā́nān ápa sárvā arāyyàḥ |
(AVŚ_4,18.8c) ápāmārga tváyā vayáṃ sárvaṃ tád ápa mr̥jmahe ||8||



(AVŚ_4,19.1a) utó asy ábandhukr̥d utó asi nú jāmikŕ̥t |
(AVŚ_4,19.1c) utó kr̥tyākŕ̥taḥ prajā́ṃ nadám ivā́ chindhi vā́rṣikam ||1||

(AVŚ_4,19.2a) brāhmaṇéna páryuktāsi káṇvena nārṣadéna |
(AVŚ_4,19.2c) sénevaiṣi tvíṣīmatī ná tátra bhayám asti yátra prāpnóṣy oṣadhe ||2||

(AVŚ_4,19.3a) ágram eṣy óṣadhīnāṃ jyótiṣevābhidīpáyan |
(AVŚ_4,19.3c) utá trātā́si pā́kasyā́tho hantā́si rakṣásaḥ ||3||

(AVŚ_4,19.4a) yád adó devā́ ásurāṃs tváyā́gre nirákurvata |
(AVŚ_4,19.4c) tátas tvám ádhy oṣadhe 'pāmārgó ajāyathāḥ ||4||

(AVŚ_4,19.5a) vibhindatī́ śatáśākhā vibhindán nā́ma te pitā́ |
(AVŚ_4,19.5c) pratyág ví bhindhi tváṃ táṃ yó asmā́ṃ abhidā́sati ||5||

(AVŚ_4,19.6a) ásad bhū́myāḥ sám abhavat tád yā́m eti mahád vyácaḥ |
(AVŚ_4,19.6c) tád vái táto vidhūpāyát pratyák kartā́ram r̥chatu ||6||

(AVŚ_4,19.7a) pratyáṅ hí saṃbabhū́vitha pratīcī́naphalas tvám |
(AVŚ_4,19.7c) sárvān mác chapáthām ádhi várīyo yāvayā vadhám ||7||

(AVŚ_4,19.8a) śaténa mā pári pāhi sahásreṇābhí rakṣā mā |
(AVŚ_4,19.8c) índras te vīrudhāṃ pata ugrá ojmā́nam ā́ dadhat ||8||


(AVŚ_4,20.1a) ā́ paśyati práti paśyati párā paśyati páśyati |
(AVŚ_4,20.1c) dívam antárikṣam ā́d bhū́miṃ sárvaṃ tád devi paśyati ||1||

(AVŚ_4,20.2a) tisró dívas tisráḥ pr̥thivī́ḥ ṣáṭ cemā́ḥ pradíśāḥ pŕ̥thak |
(AVŚ_4,20.2c) tváyāháṃ sárvā bhūtā́ni páśyāni devy oṣadhe ||2||

(AVŚ_4,20.3a) divyásya suparṇásya tásya hāsi kanī́nikā |
(AVŚ_4,20.3c) sā́ bhū́mim ā́ rurohitha vahyáṃ śrāntā́ vadhū́r iva ||3||

(AVŚ_4,20.4a) tā́ṃ me sahasrākṣó devó dákṣiṇe hásta ā́ dadhat |
(AVŚ_4,20.4c) táyāháṃ sárvaṃ paśyāmi yáś ca śūdrá utā́ryaḥ ||4||

(AVŚ_4,20.5a) āvíṣ kr̥ṇuṣva rūpā́ni mā́tmā́nam ápa gūhathāḥ |
(AVŚ_4,20.5c) átho sahasracakṣo tváṃ práti paśyāḥ kimīdínaḥ ||5||

(AVŚ_4,20.6a) darśáya mā yātudhā́nān darśáya yātudhānyàḥ |
(AVŚ_4,20.6c) piśācā́nt sárvān darśayéti tvā́ rabha oṣadhe ||6||

(AVŚ_4,20.7a) kaśyápasya cákṣur asi śunyā́ś ca caturakṣyā́ḥ |
(AVŚ_4,20.7c) vīdhré sū́ryam iva sárpantaṃ mā́ piśācáṃ tirás karaḥ ||7||

(AVŚ_4,20.8a) úd agrabhaṃ paripā́ṇād yātudhā́naṃ kimīdínam |
(AVŚ_4,20.8c) ténāháṃ sárvaṃ paśyāmy utá śūdrám utā́ryam ||8||

(AVŚ_4,20.9a) yó antárikṣeṇa pátati dívam yáś ca atisárpati |
(AVŚ_4,20.9c) bhū́miṃ yó mányate nātháṃ táṃ piśācám prá darśaya ||9||



(AVŚ_4,21.1a) ā́ gā́vo agmann utá bhadrám akrant sī́dantu goṣṭhé raṇáyantv asmé |
(AVŚ_4,21.1c) prajā́vatīḥ pururū́pā ihá syur índrāya pūrvī́r uṣáso dúhānāḥ ||1||

(AVŚ_4,21.2a) índro yájvane gr̥ṇaté ca śíkṣata úpéd dadāti ná sváṃ muṣāyati |
(AVŚ_4,21.2c) bhū́yobhūyo rayím íd asya vardháyann abhinné khilyé ní dadhāti devayúm ||2||

(AVŚ_4,21.3a) ná tā́ naśanti ná dabhāti táskaro nā́sām āmitró vyathír ā́ dadharṣati |
(AVŚ_4,21.3c) devā́ṃś ca yā́bhir yájate dádāti ca jyóg ít tā́bhiḥ sacate gópatiḥ sahá ||3||

(AVŚ_4,21.4a) ná tā́ árvā reṇúkakāṭo 'śnute ná saṃskr̥tatrám úpa yanti tā́ abhí |
(AVŚ_4,21.4c) urugāyám ábhayaṃ tásya tā́ ánu gā́vo mártasya ví caranti yájvanaḥ ||4||

(AVŚ_4,21.5a) gā́vo bhágo gā́va índro ma ichād gā́va sómasya prathamásya bhakṣáḥ |
(AVŚ_4,21.5c) imā́ yā́ gā́vaḥ sá janāsa índra ichā́mi hr̥dā́ mánasā cid índram ||5||

(AVŚ_4,21.6a) yūyáṃ gāvo medayatha kr̥śáṃ cid aśrīráṃ cit kr̥ṇuthā suprátīkam |
(AVŚ_4,21.6c) bhadráṃ gr̥háṃ kr̥ṇutha bhadravāco br̥hád vo váya ucyate sabhā́su ||6||

(AVŚ_4,21.7a) prajā́vatīḥ sūyávase ruśántīḥ śuddhā́ apáḥ suprapāṇé píbantīḥ |
(AVŚ_4,21.7c) mā́ va stená īśata mā́gháśaṃsaḥ pári vo rudrásya hetír vr̥ṇaktu ||7||



(AVŚ_4,22.1a) imám indra vardhaya kṣatríyaṃ me imáṃ viśā́m ekavr̥ṣáṃ kr̥ṇu tvám |
(AVŚ_4,22.1c) nír amítrān akṣṇuhy asya sárvāṃs tā́n randhayāsmā ahamuttaréṣu ||1||

(AVŚ_4,22.2a) émáṃ bhaja grā́me áśveṣu góṣu níṣ ṭáṃ bhaja yó amítro asyá |
(AVŚ_4,22.2c) várṣma kṣatrā́ṇām ayám astu rā́jéndra śátruṃ randhaya sárvam asmái ||2||

(AVŚ_4,22.3a) ayám astu dhánapatir dhánānām ayáṃ viśā́ṃ viśpátir astu rā́jā |
(AVŚ_4,22.3c) asmínn indra máhi várcāṃsi dhehy avarcásaṃ kr̥ṇuhi śátrum asya ||3||

(AVŚ_4,22.4a) asmái dyāvāpr̥thivī bhū́ri vāmáṃ duhāthāṃ gharmadúghe ivá dhenū́ |
(AVŚ_4,22.4c) ayáṃ rā́jā priyá índrasya bhūyāt priyó gávām óṣadhīnāṃ paśūnā́m ||4||

(AVŚ_4,22.5a) yunájmi ta uttarā́vantam índraṃ yéna jáyanti ná parājáyante |
(AVŚ_4,22.5c) yás tvā kárad ekavr̥ṣáṃ jánānām utá rā́jñām uttamáṃ mānavā́nām ||5||

(AVŚ_4,22.6a) úttaras tvám ádhare te sapátnā yé ké ca rājan prátiśatravas te |
(AVŚ_4,22.6c) ekavr̥ṣá índrasakhā jigīvā́ṃ chatrūyatā́m ā́ bharā bhójanāni ||6||

(AVŚ_4,22.7a) siṃhápratīko víśo addhi sárvā vyāghrápratīkó 'va bādhasva śátrūn |
(AVŚ_4,22.7c) ekavr̥ṣá índrasakhā jigīvā́ṃ chatrūyatā́m ā́ khidā bhójanāni ||7||



(AVŚ_4,23.1a) agnér manve prathamásya prácetasaḥ pā́ñcajanyasya bahudhā́ yám indháte |
(AVŚ_4,23.1c) víśoviśaḥ praviśivā́ṃsam īmahe sá no muñcatv áṃhasaḥ ||1||

(AVŚ_4,23.2a) yáthā havyáṃ váhasi jātavedo yáthā yajñáṃ kalpáyasi prajānán |
(AVŚ_4,23.2c) evā́ devébhyaḥ sumatíṃ na ā́ vaha sá no muñcatv áṃhasaḥ ||2||

(AVŚ_4,23.3a) yā́manyāmann úpayuktaṃ váhiṣṭhaṃ kármaṅkarmann ā́bhagam agním īḍe |
(AVŚ_4,23.3c) rakṣoháṇaṃ yajñavŕ̥dhaṃ ghr̥tā́hutaṃ sá no muñcatv áṃhasaḥ ||3||

(AVŚ_4,23.4a) sújātaṃ jātávedasam agníṃ vaiśvānaráṃ vibhúm |
(AVŚ_4,23.4c) havyavā́haṃ havāmahe sá no muñcatv áṃhasaḥ ||4||

(AVŚ_4,23.5a) yéna ŕ̥ṣayo balám ádyotayan yujā́ yénā́surāṇām áyuvanta māyā́ḥ |
(AVŚ_4,23.5c) yénāgnínā paṇī́n índro jigā́ya sá no muñcatv áṃhasaḥ ||5||

(AVŚ_4,23.6a) yéna devā́ amŕ̥tam anvávindan yénáuṣadhīr mádhumatīr ákr̥ṇvan |
(AVŚ_4,23.6c) yéna devā́ḥ svàr ā́bharant sá no muñcatv áṃhasaḥ ||6||

(AVŚ_4,23.7a) yásyedáṃ pradíśi yád virócate yáj jātáṃ janitavyàṃ ca kévalam |
(AVŚ_4,23.7c) stáumy agníṃ nāthitó johavīmi sá no muñcatv áṃhasaḥ ||7||



(AVŚ_4,24.1a) índrasya manmahe śáśvad íd asya manmahe vr̥traghná stómā úpa memá ā́guḥ |
(AVŚ_4,24.1c) yó dāśúṣaḥ sukŕ̥to hávam éti sá no muñcatv áṃhasaḥ ||1||

(AVŚ_4,24.2a) yá ugrī́ṇām ugrábāhur yayúr yó dānavā́nāṃ bálam ārurója |
(AVŚ_4,24.2c) yéna jitā́ḥ síndhavo yéna gā́vaḥ sá no muñcatv áṃhasaḥ ||2||

(AVŚ_4,24.3a) yáś carṣaṇipró vr̥ṣabháḥ svarvíd yásmai grā́vāṇaḥ pravádanti nr̥mṇám |
(AVŚ_4,24.3c) yásyādhvaráḥ saptáhotā mádiṣṭhaḥ sá no muñcatv áṃhasaḥ ||3||

(AVŚ_4,24.4a) yásya vaśā́sa r̥ṣabhā́sa ukṣáṇo yásmai mīyánte sváravaḥ svarvíde |
(AVŚ_4,24.4c) yásmai śukráḥ pávate bráhmaśumbhitaḥ sá no muñcatv áṃhasaḥ ||4||

(AVŚ_4,24.5a) yásya júṣṭiṃ somínaḥ kāmáyante yáṃ hávanta íṣumantaṃ gáviṣṭau |
(AVŚ_4,24.5c) yásminn arkáḥ śiśriyé yásminn ójaḥ sá no muñcatv áṃhasaḥ ||5||

(AVŚ_4,24.6a) yáḥ prathamáḥ karmakŕ̥tyāya jajñé yásya vīryàm prathamásyā́nubuddham |
(AVŚ_4,24.6c) yénódyato vájro 'bhyā́yatā́hiṃ sá no muñcatv áṃhasaḥ ||6||

(AVŚ_4,24.7a) yáḥ saṃgrāmā́n nayati sáṃ yudhé vaśī́ yáḥ puṣṭā́ni saṃsr̥játi dvayā́ni |
(AVŚ_4,24.7c) stáumī́ndraṃ nāthitó johavīmi sá no muñcatv aṃhasaḥ ||7||



(AVŚ_4,25.1a) vāyóḥ savitúr vidáthāni manmahe yā́v ātmanvád viśátho yáu ca rákṣathaḥ |
(AVŚ_4,25.1c) yáu víśvasya paribhū́ babhūváthus táu no muñcatam áṃhasaḥ ||1||

(AVŚ_4,25.2a) yáyoḥ sáṃkhyātā várimā pā́rhivāni yā́bhyāṃ rájo yupitám antárikṣe |
(AVŚ_4,25.2c) yáyoḥ prāyáṃ nā́nv ānaśe káś caná táu no muñcatam áṃhasaḥ ||2||

(AVŚ_4,25.3a) táva vraté ní viśante jánāsas tváyy údite prérate citrabhāno |
(AVŚ_4,25.3c) yuváṃ vāyo savitā́ ca bhúvanāni rakṣathas táu no muñcatam áṃhasaḥ ||3||

(AVŚ_4,25.4a) ápetó vāyo savitā́ ca duṣkr̥tám ápa rákṣāṃsi śímidāṃ ca sedhatam |
(AVŚ_4,25.4c) sáṃ hy ūrjáyā sr̥játhaḥ sáṃ bálena táu no muñcatam áṃhasaḥ ||4||

(AVŚ_4,25.5a) rayíṃ me póṣaṃ savitótá vāyús tanū́ dákṣam ā́ suvatāṃ suśévam |
(AVŚ_4,25.5c) ayakṣmátātiṃ máha ihá dhattaṃ táu no muñcatam áṃhasaḥ ||5||

(AVŚ_4,25.6a) prá sumatíṃ savitar vāya ūtáye máhasvantaṃ matsaráṃ mādayāthaḥ |
(AVŚ_4,25.6c) arvā́g vāmásya praváto ní yachataṃ táu no muñcatam áṃhasaḥ ||6||

(AVŚ_4,25.7a) upá śréṣṭhā na āśíṣo deváyor dhā́mann asthiran |
(AVŚ_4,25.7c) stáumi deváṃ savitā́raṃ ca vāyúṃ táu no muñcantv áṃhasaḥ ||7||



(AVŚ_4,26.1a) manvé vāṃ dyāvāpr̥thivī subhojasau sácetasau yé áprathethām ámitā yójanāni |
(AVŚ_4,26.1c) pratiṣṭhé hy ábhavataṃ vásūnāṃ té no muñcatam áṃhasaḥ ||1||

(AVŚ_4,26.2a) pratiṣṭhé hy ábhavataṃ vásūnāṃ právr̥ddhe devī subhage urūcī |
(AVŚ_4,26.2c) dyā́vāpr̥thivī bhávataṃ me syoné té no muñcatam áṃhasaḥ ||2||

(AVŚ_4,26.3a) asantāpé sutápasau huve 'hám urvī́ gambhīré kavíbhir namasyè |
(AVŚ_4,26.3c) dyā́vāpr̥thivī bhávataṃ me syoné té no muñcatam áṃhasaḥ ||3||

(AVŚ_4,26.4a) yé amŕ̥taṃ bibhr̥thó yé havī́ṃṣi yé srotyā́ bibhr̥thó yé manuṣyā̀n |
(AVŚ_4,26.4c) dyā́vāpr̥thivī bhávataṃ me syoné té no muñcatam áṃhasaḥ ||4||

(AVŚ_4,26.5a) yé usríyā bibhr̥thó yé vánaspátīn yáyor vāṃ víśvā bhúvanāny antáḥ |
(AVŚ_4,26.5c) dyā́vāpr̥thivī bhávataṃ me syoné té no muñcatam áṃhasaḥ ||5||

(AVŚ_4,26.6a) yé kīlā́lena tarpáyatho yé ghr̥téna yā́bhyām r̥té ná kíṃ caná śaknuvánti |
(AVŚ_4,26.6c) dyā́vāpr̥thivī bhávataṃ me syoné té no muñcatam áṃhasaḥ ||6||

(AVŚ_4,26.7a) yán médám abhiśócati yénayena vā kr̥táṃ páuruṣeyān ná dáivāt |
(AVŚ_4,26.7c) stáumi dyā́vāpr̥thivī́ nāthitó johavīmi té no muñcatam áṃhasaḥ ||7||



(AVŚ_4,27.1a) marútāṃ manve ádhi me bruvantu prémáṃ vā́jaṃ vā́jasāte avantu |
(AVŚ_4,27.1c) āśū́n iva suyámān ahva ūtáye té no muñcantv áṃhasaḥ ||1||

(AVŚ_4,27.2a) útsam ákṣitaṃ vyácanti yé sádā yá āsiñcánti rásam óṣadhīṣu |
(AVŚ_4,27.2c) puró dadhe marútaḥ pŕ̥śnimātr̥̄ṃs té no muñcantv áṃhasaḥ ||2||
(AVŚ_4,27.3a) páyo dhenūnā́ṃ rásam óṣadhīnāṃ javám árvatāṃ kavayo yá ínvatha |
(AVŚ_4,27.3c) śagmā́ bhavantu marúto naḥ syonā́s té no muñcantv áṃhasaḥ ||3||

(AVŚ_4,27.4a) apáḥ samudrā́d dívam úd vahanti divás pr̥thivī́m abhí yé sr̥jánti |
(AVŚ_4,27.4c) yé adbhír ī́śānā marútaś caranti té no muñcantv áṃhasaḥ ||4||

(AVŚ_4,27.5a) yé kīlā́lena tarpáyanti yé ghr̥téna yé vā váyo médasā saṃsr̥jánti |
(AVŚ_4,27.5c) yé adbhír ī́śānā marúto varṣáyanti té no muñcantv áṃhasaḥ ||5||

(AVŚ_4,27.6a) yádī́d idáṃ maruto mā́rutena yádi devā dáivyenedŕ̥g ā́ra |
(AVŚ_4,27.6c) yūyám īśidhve vasavas tásya níṣkr̥tes té no muñcantv áṃhasaḥ ||6||

(AVŚ_4,27.7a) tigmám ánīkam viditáṃ sáhasvan mā́rutaṃ śárdhaḥ pŕ̥tanāsūgrám |
(AVŚ_4,27.7c) stáumi marúto nāthitó johavīmi té no muñcantv áṃhasaḥ ||7||



(AVŚ_4,28.1a) bhávāśarvau manvé vāṃ tásya vittaṃ yáyor vām idáṃ pradíśi yád virócate |
(AVŚ_4,28.1c) yā́v asyéśāthe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||1||

(AVŚ_4,28.2a) yáyor abhyabhvá utá yád dūré cid yáu viditā́v iṣubhŕ̥tām ásiṣṭhau |
(AVŚ_4,28.2c) yā́v asyéśathe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||2||

(AVŚ_4,28.3a) sahasrākṣáu vr̥trahánā huveháṃ dūrégavyūtī stuvánn emy ugráu |
(AVŚ_4,28.3c) yā́v asyéśathe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||3||

(AVŚ_4,28.4a) yā́v ārebhā́the bahú sākám ágre prá céd ásrāṣṭram abhibhā́ṃ jáneṣu |
(AVŚ_4,28.4c) yā́v asyéśathe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||4||

(AVŚ_4,28.5a) yáyor vadhā́n nā́papádyate káś canā́ntár devéṣūtá mā́nuṣeṣu |
(AVŚ_4,28.5c) yā́v asyéśathe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||5||

(AVŚ_4,28.6a) yáḥ kr̥tyākŕ̥n mūlakŕ̥d yātudhā́no ní tásmin dhattaṃ vájram ugráu |
(AVŚ_4,28.6c) yā́v asyéśathe dvipádo yáu cátuṣpadas táu no muñcatam áṃhasaḥ ||6||

(AVŚ_4,28.7a) ádhi no brūtaṃ pŕ̥tanāsūgrau sáṃ vájreṇa sr̥jataṃ yáḥ kimīdī́ |
(AVŚ_4,28.7c) stáumi bhavāśarváu nāthitó johavīmi táu no muñcatam áṃhasaḥ ||7||



(AVŚ_4,29.1a) manvé vāṃ mitrāvaruṇāv r̥tāvr̥dhau sácetasau drúhvaṇo yáu nudéthe |
(AVŚ_4,29.1c) prá satyā́vānam ávatho bháreṣu táu no muñcatam áṃhasaḥ ||1||

(AVŚ_4,29.2a) sácetasau drúhvaṇo yáu nudéthe prá satyā́vānam ávatho bháreṣu |
(AVŚ_4,29.2c) yáu gáchatho nr̥cákṣasau babhrúṇā sutáṃ táu no muñcatam áṃhasaḥ ||2||

(AVŚ_4,29.3a) yā́v áṅgirasam ávatho yā́v agástiṃ mítrāvaruṇā jamádagnim áttrim |
(AVŚ_4,29.3c) yáu kaśyápam ávatho yáu vásiṣṭhaṃ táu no muñcatam áṃhasaḥ ||3||

(AVŚ_4,29.4a) yáu śyāvā́śvam ávatho vādhryaśváṃ mítrāvaruṇā purumīḍhám áttrim |
(AVŚ_4,29.4c) yáu vimadám ávatho saptávadhriṃ táu no muñcatam áṃhasaḥ ||4||

(AVŚ_4,29.5a) yáu bharádvājam ávatho yáu gáviṣṭhiraṃ viśvā́mitraṃ varuṇa mitra kútsam |
(AVŚ_4,29.5c) yáu kakṣī́vantam ávatho prótá káṇvaṃ táu no muñcatam áṃhasaḥ ||5||

(AVŚ_4,29.6a) yáu médhātithim ávatho yáu triśókaṃ mítrāvaruṇāv uśánām kāvyáṃ yáu |
(AVŚ_4,29.6c) yáu gótamam ávatho prótá múgdalaṃ táu no muñcatam áṃhasaḥ ||6||

(AVŚ_4,29.7a) yáyo ráthaḥ satyávartma rjúraśmir mithuyā́ cárantam abhiyā́ti dūṣáyan |
(AVŚ_4,29.7c) stáumi mitrā́váruṇau nāthitó johavīmi tau no muñcatam áṃhasaḥ ||7||



(AVŚ_4,30.1a) aháṃ rudrébhir vásubhiś carāmy ahám ādityáir utá viśvádevaiḥ |
(AVŚ_4,30.1c) aháṃ mitrā́várunobhā́ bibharmy ahám indrāgnī́ ahám aśvínobhā́ ||1||

(AVŚ_4,30.2a) aháṃ rā́ṣṭrī saṃgámanī vásūnāṃ cikitúṣī prathamā́ yajñíyānām |
(AVŚ_4,30.2c) tā́ṃ mā devā́ vy àdadhuḥ purutrā́ bhū́risthātrāṃ bhū́ry āveśáyantaḥ ||2||

(AVŚ_4,30.3a) ahám evá svayám idáṃ vadāmi júṣṭaṃ devā́nām utá mā́nuṣāṇām |
(AVŚ_4,30.3c) yáṃ kāmáye tántam ugráṃ kr̥ṇomi táṃ brahmā́ṇaṃ tám ŕ̥ṣiṃ táṃ sumedhā́m ||3||

(AVŚ_4,30.4a) máyā só 'nnam atti yó vipáśyati yáḥ prāṇáti yá īm śr̥ṇóty uktám |
(AVŚ_4,30.4c) amantávo mā́ṃ tá úpa kṣiyanti śrudhí śruta śruddhéyaṃ te vadāmi ||4||

(AVŚ_4,30.5a) aháṃ rudrā́ya dhánur ā́ tanomi brahmadvíṣe śárave hántavā́ u |
(AVŚ_4,30.5c) aháṃ jánāya samádaṃ kr̥ṇomi ahám dyā́vāpr̥thivī́ ā́ viveśa ||5||

(AVŚ_4,30.6a) aháṃ sómam āhanásaṃ bibharmy aháṃ tváṣṭāram utá pūṣáṇaṃ bhágam |
(AVŚ_4,30.6c) aháṃ dadhāmi dráviṇā havíṣmate suprāvyā̀ yájamānāya sunvaté ||6||

(AVŚ_4,30.7a) aháṃ suve pitáram asya mūrdhán máma yónir apsv àntáḥ samudré |
(AVŚ_4,30.7c) táto ví tiṣṭhe bhúvanāni víśvotā́mū́ṃ dyā́ṃ varṣmáṇópa spr̥śāmi ||7||

(AVŚ_4,30.8a) ahám evá vā́taiva prá vāmy ārábhamāṇā bhúvanāni víśvā |
(AVŚ_4,30.8c) paró divā́ pará enā́ pr̥thivyáitā́vatī mahimnā́ sáṃ babhūva ||8||



(AVŚ_4,31.1a) tváyā manyo sarátham ārujánto hárṣamāṇā hr̥ṣitā́so marutvan |
(AVŚ_4,31.1c) tigméṣava ā́yudhā saṃśíśānā úpa prá yantu náro agnírūpāḥ ||1||

(AVŚ_4,31.2a) agnír iva manyo tviṣitáḥ sahasva senānī́r naḥ sahure hūtá edhi |
(AVŚ_4,31.2c) hatvā́ya śátrūn ví bhajasva véda ójo mímāno ví mŕ̥dho nudasva ||2||

(AVŚ_4,31.3a) sáhasva manyo abhímātim asmái ruján mr̥ṇán pramr̥ṇán préhi śátrūn |
(AVŚ_4,31.3c) ugráṃ te pā́jo nanv ā́ rurudhre vaśī́ váśaṃ nayāsā ekaja tvám ||3||

(AVŚ_4,31.4a) éko bahūnā́m asi manya īḍitā́ víśaṃviśam yuddhā́ya sáṃ śiśādhi |
(AVŚ_4,31.4c) ákr̥ttaruk tváyā yujā́ vayáṃ dyumántaṃ ghóṣam vijayā́ya kr̥ṇmasi ||4||

(AVŚ_4,31.5a) vijeṣakŕ̥d índra ivānavabravò 'smā́kaṃ manyo adhipā́ bhavehá |
(AVŚ_4,31.5c) priyáṃ te nā́ma sahure gr̥ṇīmasi vidmā́ tám útsaṃ yáta ābabhū́tha ||5||

(AVŚ_4,31.6a) ā́bhūtyā sahajā́ vajra sāyaka sáho bibharṣi sahabhūta úttaram |
(AVŚ_4,31.6c) krátvā no manyo sahá medy èdhi mahādhanásya puruhūta saṃsŕ̥ji ||6||

(AVŚ_4,31.7a) sáṃsr̥ṣṭaṃ dhánam ubháyaṃ samā́kr̥tam asmábhyaṃ dhattāṃ váruṇaś ca manyúḥ |
(AVŚ_4,31.7c) bhíyo dádhānā hŕ̥dayeṣu śátravaḥ párājitāso ápa ní layantām ||7||



(AVŚ_4,32.1a) yás te manyó 'vidhad vajra sāyaka sáha ójaḥ puṣyati víśvam ānuṣák |
(AVŚ_4,32.1c) sāhyā́ma dā́sam ā́ryaṃ tváyā yujā́ vayáṃ sáhaskr̥tena sáhasā sáhasvatā ||1||

(AVŚ_4,32.2a) manyúr índro manyúr evā́sa devó manyúr hótā váruṇo jātávedāḥ |
(AVŚ_4,32.2c) manyúṃ víśa īḍate mā́nuṣīr yā́ḥ pahí no manyo tápasā sajóṣāḥ ||2||

(AVŚ_4,32.3a) abhī́hi manyo tavásas távīyān tápasā yujā́ ví jahi śátrūn |
(AVŚ_4,32.3c) amitrahā́ vr̥trahā́ dasyuhā́ ca víśvā vásūny ā́ bharā tváṃ naḥ ||3||

(AVŚ_4,32.4a) tváṃ hí manyo abhíbhūtyojāḥ svayaṃbhū́r bhā́mo abhimātiṣāháḥ |
(AVŚ_4,32.4c) viśvácarṣaṇiḥ sáhuriḥ sáhīyān asmā́sv ójaḥ pŕ̥tanāsu dhehi ||4||

(AVŚ_4,32.5a) abhāgáḥ sánn ápa páreto asmi táva krátvā taviṣásya pracetaḥ |
(AVŚ_4,32.5c) táṃ tvā manyo akratúr jihīḍāháṃ svā́ tanū́r baladā́vā na éhi ||5||

(AVŚ_4,32.6a) ayáṃ te asmy úpa na éhy arvā́ṅ pratīcīnáḥ sahure viśvadāvan |
(AVŚ_4,32.6c) mányo vajrinn abhí na ā́ vavr̥tsva hánāva dásyūṃr utá bodhy āpéḥ ||6||

(AVŚ_4,32.7a) abhí préhi dakṣiṇató bhavā nó 'dhā vr̥trā́ṇi jaṅghanāva bhū́ri |
(AVŚ_4,32.7c) juhómi te dharúṇaṃ mádhvo ágram ubhā́v upāṃśú prathamā́ pibāva ||7||



(AVŚ_4,33.1a) ápa naḥ śóśucad aghám ágne śuśugdhy ā́ rayím |
(AVŚ_4,33.1c) ápa naḥ śóśucad aghám ||1||

(AVŚ_4,33.2a) sukṣetriyā́ sugātuyā́ vasūyā́ ca yajāmahe |
(AVŚ_4,33.2c) ápa naḥ śóśucad aghám ||2||

(AVŚ_4,33.3a) prá yád bhándiṣṭha eṣāṃ prā́smā́kāsaś ca sūráyaḥ |
(AVŚ_4,33.3c) ápa naḥ śóśucad aghám ||3||

(AVŚ_4,33.4a) prá yát te agne sūráyo jā́yemahi prá te vayám |
(AVŚ_4,33.4c) ápa naḥ śóśucad aghám ||4||

(AVŚ_4,33.5a) prá yád agnéḥ sáhasvato viśváto yánti bhānávaḥ |
(AVŚ_4,33.5c) ápa naḥ śóśucad aghám ||5||

(AVŚ_4,33.6a) tváṃ hí viśvatomukha viśvátaḥ paribhū́r asi |
(AVŚ_4,33.6c) ápa naḥ śóśucad aghám ||6||

(AVŚ_4,33.7a) dvíṣo no viśvatomukhā́ti nāvéva pāraya |
(AVŚ_4,33.7c) ápa naḥ śóśucad aghám ||7||

(AVŚ_4,33.8a) sá naḥ síndhum iva nāvā́ti parṣa svastáye |
(AVŚ_4,33.8c) ápa naḥ śóśucad aghám ||8||



(AVŚ_4,34.1a) bráhmāsya śīrṣáṃ br̥hád asya pr̥ṣṭháṃ vāmadevyám udáram odanásya |
(AVŚ_4,34.1c) chándāṃsi pakṣáu múkham asya satyáṃ viṣṭārī́ jātás tápaso'dhi yajñáḥ ||1||

(AVŚ_4,34.2a) anasthā́ḥ pūtā́ḥ pávanena śuddhā́ḥ śúcayaḥ śúcim ápi yanti lokám |
(AVŚ_4,34.2c) náiṣāṃ śiśnáṃ prá dahati jātávedāḥ svargé loké bahú stráiṇam eṣām ||2||

(AVŚ_4,34.3a) viṣṭāríṇam odanáṃ yé pácanti náinān ávartiḥ sacate kadā́ caná |
(AVŚ_4,34.3c) ā́ste yamá úpa yāti devā́nt sáṃ gandharváir madate somyébhiḥ ||3||

(AVŚ_4,34.4a) viṣṭāríṇam odanám yé pácanti náinān yamáḥ pári muṣṇāti rétaḥ |
(AVŚ_4,34.4c) rathī́ ha bhūtvā́ rathayā́na īyate pakṣī́ ha bhūtvā́ti dívaḥ sám eti ||4||

(AVŚ_4,34.5a) eṣá yajñā́nāṃ vítato váhiṣṭho viṣṭāríṇaṃ paktvā́ dívam ā́ viveśa |
(AVŚ_4,34.5c) āṇḍī́kaṃ kúmudaṃ sáṃ tanoti bísaṃ śālū́kaṃ śáphako mulālī́ |
(AVŚ_4,34.5e) etā́s tvā dhā́rā úpa yantu sárvāḥ svargé loké mádhumat pínvamānā úpa tvā tiṣṭhantu puṣkaríṇīḥ sámantāḥ ||5||

(AVŚ_4,34.6a) ghr̥táhradā mádhukūlāḥ súrodakāḥ kṣīréṇa pūrṇā́ udakéna dadhnā́ |
(AVŚ_4,34.6c) etā́s tvā dhā́rā úpa yantu sárvāḥ svargé loké mádhumat pínvamānā úpa tvā tiṣṭhantu puṣkaríṇīḥ sámantāḥ ||6||

(AVŚ_4,34.7a) catúraḥ kumbhā́ṃś caturdhā́ dadāmi kṣīréṇa pūrnā́m̐ udakéna dadhnā́ |
(AVŚ_4,34.7c) etā́s tvā dhā́rā úpa yantu sárvāḥ svargé loké mádhumat pínvamānā úpa tvā tiṣṭhantu puṣkaríṇīḥ sámantāḥ ||7||

(AVŚ_4,34.8a) imám odanáṃ ní dadhe brāhmaṇéṣu viṣṭāríṇaṃ lokajítaṃ svargám |
(AVŚ_4,34.8c) sá me mā́ kṣeṣṭa svadháyā pínvamāno viśvárūpā dhenúḥ kāmadúghā me astu ||8||



(AVŚ_4,35.1a) yám odanáṃ prathamajā́ r̥tásya prajā́patis tápasā brahmáṇé 'pacat |
(AVŚ_4,35.1c) yó lokā́nāṃ vídhr̥tir nā́bhiréṣāt ténaudanénā́ti tarāṇi mr̥tyúm ||1||

(AVŚ_4,35.2a) yénā́taran bhūtakŕ̥tó 'ti mr̥tyúṃ yám anvávindan tápasā śrámeṇa |
(AVŚ_4,35.2c) yáṃ papā́ca brahmáṇe bráhma pū́rvaṃ ténaudanénā́ti tarāṇi mr̥tyúm ||2||

(AVŚ_4,35.3a) yó dādhā́ra pr̥thivī́ṃ viśvábhojasaṃ yó antárikṣam ā́pr̥ṇād rásena |
(AVŚ_4,35.3c) yó ástabhnād dívam ūrdhvó mahimnā́ tenaudanénā́ti tarāṇi mr̥tyúm ||3||

(AVŚ_4,35.4a) yásmān mā́sā nírmitās triṃśádarāḥ saṃvatsaró yásmān nírmito dvā́daśāraḥ |
(AVŚ_4,35.4c) ahorātrā́ yáṃ pariyánto nā́pús ténaudanénā́ti tarāṇi mr̥tyúm ||4||

(AVŚ_4,35.5a) yáḥ prāṇadáḥ prāṇadávān babhū́va yásmai lokā́ ghr̥távantaḥ kṣáranti |
(AVŚ_4,35.5c) jyótiṣmatīḥ pradíśo yásya sárvās ténaudanénā́ti tarāṇi mr̥tyúm ||5||

(AVŚ_4,35.6a) yásmāt pakvā́d amŕ̥taṃ saṃbabhū́va yó gāyatryā́ ádhipatir babhū́va |
(AVŚ_4,35.6c) yásmin védā níhitā viśvárūpās ténaudanénā́ti tarāṇi mr̥tyúm ||6||

(AVŚ_4,35.7a) áva bādhe dviṣántaṃ devapīyúṃ sapátnā yé mé 'pa te bhavantu |
(AVŚ_4,35.7c) brahmaudanáṃ viśvajítaṃ pacāmi śr̥ṇvántu me śraddádhānasya devā́ḥ ||7||



(AVŚ_4,36.1a) tā́nt satyáujāḥ prá dahatv agnír vaiśvānaró vŕ̥ṣā |
(AVŚ_4,36.1c) yó no durasyā́d dípsāc cā́tho yó no arātiyā́t ||1||

(AVŚ_4,36.2a) yó no dipsā́d ádipsato dípsato yáś ca dípsati |
(AVŚ_4,36.2c) vaiśvānarásya dáṃṣṭrayor agnér ápi dadhāmi tám ||2||

(AVŚ_4,36.3a) yá āgaré mr̥gáyante pratikrośé 'māvāsyè |
(AVŚ_4,36.3c) kravyā́do anyā́n dípsataḥ sárvāṃs tā́nt sáhasā sahe ||3||

(AVŚ_4,36.4a) sáhe piśācā́nt sáhasáiṣāṃ dráviṇaṃ dade |
(AVŚ_4,36.4c) sárvān durasyató hanmi sáṃ ma ā́kūtir r̥dhyatām ||4||

(AVŚ_4,36.5a) yé devā́s téna hā́sante sū́ryeṇa mimate javám |
(AVŚ_4,36.5c) nadī́ṣu párvateṣu yé sáṃ táiḥ paśúbhir vide ||5||

(AVŚ_4,36.6a) tápano asmi piśācā́nāṃ vyāghró gómatām iva |
(AVŚ_4,36.6c) śvā́naḥ siṃhám iva dr̥ṣṭvā́ té ná vindante nyáñcanam ||6||

(AVŚ_4,36.7a) ná piśācáiḥ sáṃ śaknomi ná stenáiḥ ná vanargúbhiḥ |
(AVŚ_4,36.7c) piśācā́s tásmān naśyanti yám aháṃ grā́mam āviśé ||7||

(AVŚ_4,36.8a) yáṃ grā́mam āviśáta idám ugráṃ sáho máma |
(AVŚ_4,36.8c) piśācā́s tásmān naśyanti ná pāpám úpa jānate ||8||

(AVŚ_4,36.9a) yé mā krodháyanti lapitā́ hastínaṃ maśákā iva |
(AVŚ_4,36.9c) tā́n aháṃ manye dúrhitān jáne álpaśayūn iva ||9||

(AVŚ_4,36.10a) abhí táṃ nírr̥tir dhattām áśvam iva aśvābhidhā́nyā |
(AVŚ_4,36.10c) malvó yó máhyaṃ krúdhyati sá u pā́śān ná mucyate ||10||



(AVŚ_4,37.1a) tváyā pū́rvam átharvāṇo jaghnū́ rákṣāṃsy oṣadhe |
(AVŚ_4,37.1c) tváyā jaghāna kaśyápas tváyā káṇvo agástyaḥ ||1||

(AVŚ_4,37.2a) tváyā vayám apsaráso gandharvā́ṃs cātayāmahe |
(AVŚ_4,37.2c) ájaśr̥ṅgy ája rákṣaḥ sárvān gandhéna nāśaya ||2||

(AVŚ_4,37.3a) nadī́ṃ yantv apsaráso 'pā́ṃ tārám avaśvasám |
(AVŚ_4,37.3c) gulgulū́ḥ pī́lā nalady àukṣágandhiḥ pramandanī́ |
(AVŚ_4,37.3e) tát páretāpsarasaḥ prátibuddhā abhūtana ||3||

(AVŚ_4,37.4a) yátrāśvatthā́ nyagródhā mahāvr̥kṣā́ḥ śikhaṇḍínaḥ |
(AVŚ_4,37.4c) tát páretāpsarasaḥ prátibuddhā abhūtana ||4||

(AVŚ_4,37.5a) yátra vaḥ preṅkhā́ háritā árjunā utá yátrāghātā́ḥ karkaryàḥ saṃvádanti |
(AVŚ_4,37.5c) tát páretāpsarasaḥ prátibuddhā abhūtana ||5||

(AVŚ_4,37.6a) éyám agann óṣadhīnāṃ vīrúdhām vīryā̀vatī |
(AVŚ_4,37.6c) ajaśr̥ṅgy àrāṭakī́ tīkṣṇaśr̥ṅgī́ vyr̥̀ṣatu ||6||

(AVŚ_4,37.7a) ānŕ̥tyataḥ śikhaṇḍíno gandharvásyāpsarāpatéḥ |
(AVŚ_4,37.7c) bhinádmi muṣkā́v ápi yāmi śépaḥ ||7||

(AVŚ_4,37.8a) bhīmā́ índrasya hetáyaḥ śatáṃ r̥ṣṭī́r ayasmáyīḥ |
(AVŚ_4,37.8c) tā́bhir haviradā́n gandharvā́n avakādā́n vyr̥̀ṣatu ||8||

(AVŚ_4,37.9a) bhīmā́ índrasya hetáyaḥ śatáṃ r̥ṣṭī́r hiraṇyáyīḥ |
(AVŚ_4,37.9c) tā́bhir haviradā́n gandharvā́n avakādā́n vyr̥̀ṣatu ||9||
(AVŚ_4,37.10a) avakādā́n abhiśocā́n apsú jyotaya māmakā́n |
(AVŚ_4,37.10c) piśācā́nt sárvān oṣadhe prá mr̥ṇīhi sáhasva ca ||10||

(AVŚ_4,37.11a) śvéváikaḥ kapír iváikaḥ kumāráḥ sarvakeśakáḥ |
(AVŚ_4,37.11c) priyó dr̥śá iva bhūtvā́ gandharváḥ sacate stríyas |
(AVŚ_4,37.11e) tám itó nāśayāmasi bráhmaṇā vīryā̀vatā ||11||

(AVŚ_4,37.12a) jāyā́ íd vo apsaráso gándharvāḥ pátayo yuyám |
(AVŚ_4,37.12c) ápa dhāvatāmartyā mártyān mā́ sacadhvam ||12||


(AVŚ_4,38.1a) udbhindatī́ṃ saṃjáyantīm apsarā́ṃ sādhudevínīm |
(AVŚ_4,38.1c) gláhe kr̥tā́ni kr̥ṇvānā́m apsarā́ṃ tā́m ihá huve ||1||

(AVŚ_4,38.2a) vicinvatī́m ākirántīm apsarā́ṃ sādhudevínīm |
(AVŚ_4,38.2c) gláhe kr̥tā́ni gr̥hṇānā́m apsarā́ṃ tā́m ihá huve ||2||

(AVŚ_4,38.3a) yā́yaiḥ parinŕ̥tyaty ādádānā kr̥táṃ gláhāt |
(AVŚ_4,38.3c) sā́ naḥ kr̥tā́ni sīṣatī́ prahā́m āpnotu māyáyā |
(AVŚ_4,38.3e) sā́ naḥ páyasvaty áitu mā́ no jaiṣur idáṃ dhánam ||3||

(AVŚ_4,38.4a) yā́ akṣéṣu pramódante śúcaṃ kródhaṃ ca bíbhratī |
(AVŚ_4,38.4c) ānandínīṃ pramodínīm apsarā́ṃ tā́m ihá huve ||4||

(AVŚ_4,38.5a) sū́ryasya raśmī́n ánu yā́ḥ sañcáranti márīcīr vā yā́ anusañcáranti |
(AVŚ_4,38.5c) yā́sām r̥ṣabhó dūrató vājínīvānt sadyáḥ sárvān lokā́n paryéti rákṣan |
(AVŚ_4,38.5e) sá na áitu hómam imáṃ jusāṇò 'ntárikṣeṇa sahá vājínīvān ||5||

(AVŚ_4,38.6a) antárikṣena sahá vājinīvan karkī́ṃ vatsā́m ihá rakṣa vājin |
(AVŚ_4,38.6c) imé te stokā́ bahulā́ éhy arvā́ṅ iyáṃ te karkī́há te máno 'stu ||6||

(AVŚ_4,38.7a) antárikṣeṇa sahá vājinīvan karkī́ṃ vatsā́m ihá rakṣa vājin |
(AVŚ_4,38.7c) ayáṃ ghāsó ayáṃ vrajá ihá vatsā́ṃ ní badhnīmaḥ |
(AVŚ_4,38.7e) yathānāmá va īśmahe svā́hā ||7||



(AVŚ_4,39.1a) pr̥thivyā́m agnáye sám anamant sá ārdhnot |
(AVŚ_4,39.1c) yáthā pr̥thivyā́m agnáye samánamann evā́ máhyaṃ saṃnámaḥ sáṃ namantu ||1||

(AVŚ_4,39.2a) pr̥thivī́ dhenús tásyā agnír vatsáḥ |
(AVŚ_4,39.2c) sā́ me 'gnínā vatsénéṣam ū́rjaṃ kā́maṃ duhām |
(AVŚ_4,39.2e) ā́yuḥ prathamáṃ prajā́ṃ póṣaṃ rayíṃ svā́hā ||2||

(AVŚ_4,39.3a) antárikṣe vāyáve sám anamant sá ārdhnot |
(AVŚ_4,39.3c) yáthāntárikṣe vāyáve samánamann evā́ máhyaṃ saṃnámaḥ sáṃ namantu ||3||

(AVŚ_4,39.4a) antárikṣaṃ dhenús tásyā vatsáḥ |
(AVŚ_4,39.4c) sā́ me vāyúnā vatsénéṣam ū́rjaṃ kā́maṃ duhām |
(AVŚ_4,39.4e) ā́yuḥ prathamáṃ prajā́ṃ póṣaṃ rayíṃ svā́hā ||4||

(AVŚ_4,39.5a) divyā̀dityā́ya sám anamant sá ārdhnot |
(AVŚ_4,39.5c) yáthā divyā̀dityā́ya samánamann evā́ máhyaṃ saṃnámaḥ sáṃ namantu ||5||

(AVŚ_4,39.6a) dyáur dhenús tásyā ādityó vatsáḥ |
(AVŚ_4,39.6c) sā́ ma ādityéna vatsénéṣam ū́rjaṃ kā́maṃ duhām |
(AVŚ_4,39.6e) ā́yuḥ prathamáṃ prajā́ṃ póṣaṃ rayíṃ svā́hā ||6||

(AVŚ_4,39.7a) dikṣú candrā́ya sám anamant sá ārdhnot |
(AVŚ_4,39.7c) yáthā dikṣú candrā́ya samánamann evā́ máhyaṃ saṃnámaḥ sáṃ namantu ||7||

(AVŚ_4,39.8a) díśo dhenávas tā́sāṃ candró vatsáḥ |
(AVŚ_4,39.8c) tā́ me candréṇa vatsénéṣam ū́rjaṃ kā́maṃ duhām ā́yuḥ prathamáṃ prajā́ṃ pósaṃ rayíṃ svā́hā ||8||

(AVŚ_4,39.9a) agnā́v agníś carati práviṣṭa ŕ̥ṣīṇām putró abhiśastipā́ u |
(AVŚ_4,39.9c) namaskāréṇa námasā te juhomi mā́ devā́nāṃ mithuyā́ karma bhāgám ||9||

(AVŚ_4,39.10a) hr̥dā́ pūtám mánasā jātavedo víśvāni deva vayúnāni vidvā́n |
(AVŚ_4,39.10c) saptā́syā̀ni táva jātavedas tébhyo juhomi sá juṣasva havyám ||10||



(AVŚ_4,40.1a) yé purástāj júhvati jātavedaḥ prā́cyā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.1c) agním r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||1||

(AVŚ_4,40.2a) yé dakṣiṇató júhvati jātavedo dákṣiṇāyā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.2c) yamáṃ r̥tvā́ té párāñco vyathantāṃ pratyág enā pratisaréṇa hanmi ||2||

(AVŚ_4,40.3a) yé paścā́j júhvati jātavedaḥ pratī́cyā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.3c) váruṇam r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||3||

(AVŚ_4,40.4a) yá uttarató júhvati jātaveda údīcyā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.4c) sómam r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||4||

(AVŚ_4,40.5a) yé 'dhástāj júhvati jātaveda údīcyā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.5c) bhū́mim r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||5||

(AVŚ_4,40.6a) yè 'ntárikṣāj júhvati jātavedo vyadhvā́yā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.6c) vāyúm r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||6||

(AVŚ_4,40.7a) yá upáriṣṭāj júhvati jātaveda ūrdhvā́yā diśó 'bhidā́santy asmā́n |
(AVŚ_4,40.7c) sū́ryam r̥tvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||7||

(AVŚ_4,40.8a) yé diśā́m antardeśébhyo júhvati jātavedaḥ sárvābhyo digbhyó 'bhidā́santi asmā́n |
(AVŚ_4,40.8c) bráhma rtvā́ té párāñco vyathantāṃ pratyág enān pratisaréṇa hanmi ||8||



(AVŚ_5,1.1a) ŕ̥dhaṅmantro yóniṃ yá ābabhū́vāmŕ̥tāsur várdhamānaḥ sujánmā |
(AVŚ_5,1.1c) ádabdhāsur bhrā́jamānó 'heva tritó dhartā́ dādhāra trī́ṇi ||1||

(AVŚ_5,1.2a) ā́ yó dhármāṇi prathamáḥ sasā́da táto vápūṃṣi kr̥ṇuṣe purū́ṇi |
(AVŚ_5,1.2c) dhāsyúr yóniṃ prathamá ā́ viveśā́ yó vā́cam ánuditāṃ cikéta ||2||

(AVŚ_5,1.3a) yás te śókāya tanvàṃ riréca kṣárad dhíraṇyaṃ śúcayó 'nu svā́ḥ |
(AVŚ_5,1.3c) átrā dadhete amŕ̥tāni nā́māsmé vástrāṇi víśa érayantām ||3||

(AVŚ_5,1.4a) prá yád eté prataráṃ pūrvyáṃ gúḥ sádaḥsada ātíṣṭhanto ajuryám |
(AVŚ_5,1.4c) kavíḥ śuṣásya mātárā rihāṇé jāmyái dhúryaṃ pátim erayethām ||4||

(AVŚ_5,1.5a) tád ū ṣú te mahát pr̥thujman námaḥ kavíḥ kā́vyenā kr̥ṇomi |
(AVŚ_5,1.5c) yát samyáñcāv abhiyántāv abhí kṣā́m átrā mahī́ ródhacakre vāvr̥dhéte ||5||

(AVŚ_5,1.6a) saptá maryā́dāḥ kaváyas tatakṣus tā́sām íd ékām abhy àṃhuró gāt |
(AVŚ_5,1.6c) āyór ha skambhá upamásya nīḍé pathā́ṃ visargé dharúṇeṣu tasthau ||6||

(AVŚ_5,1.7a) utā́mŕ̥tāsur vráta emi kr̥nvánn ásur ātmā́ tanvàs tát sumádguḥ |
(AVŚ_5,1.7c) utá vā śakró rátnaṃ dádhāty ūrjáyā vā yát sácate havirdā́ḥ ||7||
(AVŚ_5,1.8a) utá putráḥ pitáraṃ kṣatrám īḍe jyeṣṭháṃ maryā́dam ahvayant svastáye |
(AVŚ_5,1.8c) dárśan nú tā́ varuṇa yā́s te viṣṭhā́ āvárvratataḥ kr̥ṇavo vápūṃṣi ||8||

(AVŚ_5,1.9a) ardhám ardhéna páyasā pr̥ṇakṣy ardhéna śuṣma vardhase amura |
(AVŚ_5,1.9c) áviṃ vr̥dhāma śagmíyaṃ sákhāyaṃ váruṇaṃ putrám ádityā iṣirám |
(AVŚ_5,1.9e) kaviśastā́ny asmai vápūṃṣy avocāma ródasī satyavā́cā ||9||



(AVŚ_5,2.1a) tád íd āsa bhúvaneṣu jyéṣṭham yáto yajñá ugrás tveṣánr̥mṇaḥ |
(AVŚ_5,2.1c) sadyó jajñānó ní riṇāti śátrūn ánu yád enaṃ mádanti víśva ū́māḥ ||1||

(AVŚ_5,2.2a) vavr̥dhānáḥ śávasā bhū́ryojāḥ śátrur dāsā́ya bhiyásaṃ dadhāti |
(AVŚ_5,2.2c) ávyanac ca vyanác ca sásni sáṃ te navanta prábhr̥tā mádeṣu ||2||

(AVŚ_5,2.3a) tvé krátum ápi pr̥ñcanti bhū́ri dvír yád eté trír bhavanty ū́māḥ |
(AVŚ_5,2.3c) svadóḥ svā́dīyaḥ svādúnā sr̥jā sám adáḥ sú mádhu mádhunābhí yodhīḥ ||3||

(AVŚ_5,2.4a) yádi cin nú tvā dhánā jáyantaṃ ráṇeraṇe anumádanti víprāḥ |
(AVŚ_5,2.4c) ójīyaḥ śuṣmint sthirám ā́ tanuṣva mā́ tvā dabhan durévāsaḥ kaśókāḥ ||4||

(AVŚ_5,2.5a) tváyā vayáṃ śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri |
(AVŚ_5,2.5c) codáyāmi ta ā́yudhā vácobhiḥ sáṃ te śiśāmi bráhmaṇā váyāṃsi ||5||

(AVŚ_5,2.6a) ní tád dadhiṣé 'vare páre ca yásminn ā́vithā́vasā duroṇé |
(AVŚ_5,2.6c) ā́ sthāpayata mātáraṃ jigatnúm áta invata kárvarāṇi bhū́ri ||6||

(AVŚ_5,2.7a) stuṣvá varṣman puruvártmānaṃ sám ŕ̥bhvāṇam inátamam āptám āptyā́nām |
(AVŚ_5,2.7c) ā́ darśati śávasā bhū́ryojāḥ prá sakṣati pratimā́naṃ pr̥thivyā́ḥ ||7||

(AVŚ_5,2.8a) imā́ bráhma br̥háddivaḥ kr̥ṇavad índrāya śūṣám agriyáḥ svarṣā́ḥ |
(AVŚ_5,2.8c) mahó gotrásya kṣayati svarā́jā túraś cid víśvam arṇavat tápasvān ||8||

(AVŚ_5,2.9a) evā́ mahā́n br̥háddivo átharvā́vocat svā́ṃ tanvàm índram evá |
(AVŚ_5,2.9c) svásārau mātaríbhvarī aripré hinvánti caine śávasā vardháyanti ca ||9||



(AVŚ_5,3.1a) mámāgne várco vihavéṣv astu vayáṃ tvéndhānās tanvàm puṣema |
(AVŚ_5,3.1c) máhyaṃ namantāṃ pradíśaś cátasras tváyā́dhyakṣeṇa pŕ̥tanā jayema ||1||

(AVŚ_5,3.2a) ágne manyúṃ pratinudán páreṣāṃ tváṃ no gopā́ḥ pári pāhi viśvátaḥ |
(AVŚ_5,3.2c) ápāñco yantu nivátā durasyávo 'máiṣāṃ cittáṃ prabúdhāṃ ví neśat ||2||

(AVŚ_5,3.3a) máma devā́ vihavé santu sárva índravanto marúto víṣṇur agníḥ |
(AVŚ_5,3.3c) mámāntárikṣam urúlokam astu máhyaṃ vā́taḥ pavatāṃ kā́māyāsmái ||3||

(AVŚ_5,3.4a) máhyaṃ yajantāṃ máma yā́nīṣṭā́kūtiḥ satyā́ mánaso me astu |
(AVŚ_5,3.4c) éno mā́ ní gāṃ katamác canāháṃ víśve devā́ abhí rakṣantu mehá ||4||

(AVŚ_5,3.5a) máyi devā́ dráviṇam ā́ yajantāṃ máyi āśī́r astu máyi deváhūtiḥ |
(AVŚ_5,3.5c) daivā́ḥ hótāraḥ saniṣan na etád áriṣṭāḥ syāma tanvā̀ suvī́rāḥ ||5||

(AVŚ_5,3.6a) dáivīḥ ṣaḍ urvīr urú naḥ kr̥ṇota víśve devāsa ihá mādayadhvam |
(AVŚ_5,3.6c) mā́ no vidad abhibhā́ mó áśastir mā́ no vidad vr̥jinā́ dvéṣyā yā́ ||6||

(AVŚ_5,3.7a) tísro devīr máhi naḥ śárma yachata prajā́yai nas tanvè yác ca puṣṭám |
(AVŚ_5,3.7c) mā́ hāsmahi prajáyā mā́ tanū́bhir mā́ radhāma dviṣaté soma rājan ||7||

(AVŚ_5,3.8a) uruvyácā no mahiṣáḥ śárma yachatv asmín háve puruhūtáḥ purukṣú |
(AVŚ_5,3.8c) sá naḥ prajā́yai haryaśva mr̥ḍéndra mā́ no rīriṣo mā́ párā dāḥ ||8||

(AVŚ_5,3.9a) dhātā́ vidhātā́ bhúvanasya yás pátir deváḥ savitā́bhimātiṣāháḥ |
(AVŚ_5,3.9c) ādityā́ rudrā́ aśvínobhā́ devā́ḥ pāntu yájamānaṃ nirr̥thā́t ||9||

(AVŚ_5,3.10a) yé naḥ sapátnā ápa té bhavantv indrāgníbhyām áva bādhāmaha enān |
(AVŚ_5,3.10c) ādityā́ rudrā́ uparispŕ̥śo no ugráṃ cettā́ram adhirājám akrata ||10||

(AVŚ_5,3.11a) arvā́ñcam índram amúto havāmahe yó gojíd dhanajíd aśvajíd yáḥ |
(AVŚ_5,3.11c) imáṃ no yajñáṃ vihavé śr̥ṇotv asmā́kam abhūr haryaśva medī́ ||11||



(AVŚ_5,4.1a) yó giríṣv ájāyathā vīrúdhāṃ bálavattamaḥ |
(AVŚ_5,4.1c) kúṣṭhéhi takmanāśana takmā́naṃ nāśáyann itáḥ ||1||

(AVŚ_5,4.2a) suparṇasúvane giráu jātáṃ himávatas pári |
(AVŚ_5,4.2c) dhánair abhí śrutvā́ yanti vidúr hí takmanā́śanam ||2||

(AVŚ_5,4.3a) aśvatthó devasádanas tr̥tī́yasyām itó diví |
(AVŚ_5,4.3c) tátrāmŕ̥tasya cákṣaṇaṃ devā́ḥ kúṣṭham avanvata ||3||

(AVŚ_5,4.4a) hiraṇyáyī náur acarad dhíraṇyabandhanā diví |
(AVŚ_5,4.4c) tátrāmŕ̥tasya púṣpaṃ devā́ḥ kúṣṭham avanvata ||4||

(AVŚ_5,4.5a) hiraṇyáyāḥ pánthāna āsann áritrāṇi hiraṇyáyā |
(AVŚ_5,4.5c) nā́vo hiraṇyáyīr āsan yā́bhiḥ kúṣṭhaṃ nirā́vahan ||5||

(AVŚ_5,4.6a) imáṃ me kuṣṭha pū́ruṣaṃ tám ā́ vaha táṃ níṣ kuru |
(AVŚ_5,4.6c) tám u me agadáṃ kr̥dhi ||6||

(AVŚ_5,4.7a) devébhyo ádhi jātó 'si sómasyāsi sákhā hitáḥ |
(AVŚ_5,4.7c) sá prāṇā́ya vyānā́ya cákṣuṣe me asmái mr̥ḍa ||7||

(AVŚ_5,4.8a) údaṅ jātó himávataḥ sá prācyā́ṃ nīyase jánam |
(AVŚ_5,4.8c) tátra kúṣṭhasya nā́māny uttamā́ni ví bhejire ||8||

(AVŚ_5,4.9a) uttamó nā́ma kuṣṭhasy uttamó nā́ma te pitā́ |
(AVŚ_5,4.9c) yákṣmaṃ ca sárvaṃ nāśáya takmā́naṃ cārasáṃ kr̥dhi ||9||

(AVŚ_5,4.10a) śīrṣāmayám upahatyā́m akṣyós tanvò rápaḥ |
(AVŚ_5,4.10c) kúṣṭhas tát sárvaṃ níṣ karad dáivaṃ samaha vŕ̥ṣṇyam ||10||



(AVŚ_5,5.1a) rā́trī mātā́ nábhaḥ pitā́ryamā́ te pitāmaháḥ |
(AVŚ_5,5.1c) silācī́ nā́ma vā́ asi sā́ devā́nām asi svásā ||1||

(AVŚ_5,5.2a) yás tvā píbati jī́vati trā́yase púruṣaṃ tvám |
(AVŚ_5,5.2c) bhartrī́ hí śáśvatām ási jánānāṃ ca nyáñcanī ||2||

(AVŚ_5,5.3a) vr̥kṣáṃvr̥kṣam ā́ rohasi vr̥ṣaṇyántīva kanyálā |
(AVŚ_5,5.3c) jáyantī pratyātíṣṭhantī spáraṇī nā́ma vā́ asi ||3||

(AVŚ_5,5.4a) yád daṇḍéna yád íṣvā yád vā́rur hárasā kr̥tám |
(AVŚ_5,5.4c) tásya tvám asi níṣkr̥tiḥ sémáṃ níṣ kr̥dhi pū́ruṣam ||4||

(AVŚ_5,5.5a) bhadrā́t plakṣā́n nís tiṣṭhasy aśvatthā́t khadirā́d dhavā́t |
(AVŚ_5,5.5c) bhadrā́n nyagródhāt parṇā́t sā́ na éhy arundhati ||5||

(AVŚ_5,5.6a) híraṇyavarṇe súbhage sū́ryavarṇe vápuṣṭame |
(AVŚ_5,5.6c) rutáṃ gachāsi niṣkr̥te níṣkr̥tir nā́ma vā́ asi ||6||

(AVŚ_5,5.7a) híraṇyavarṇe súbhage śúṣme lómaśavakṣane |
(AVŚ_5,5.7c) apā́m asi svásā lākṣe vā́to hātmā́ babhūva te ||7||

(AVŚ_5,5.8a) silācī́ nā́ma kānīnó 'jababhru pitā́ táva |
(AVŚ_5,5.8c) áśvo yamásya yáḥ śyāvás tásya hāsnā́sy ukṣitā́ ||8||

(AVŚ_5,5.9a) áśvasyāsnáḥ sáṃpatitā sā́ vr̥kṣā́m̐ abhí siṣyade |
(AVŚ_5,5.9c) sarā́ patatriṇī bhūtvā́ sā́ na éhy arundhati ||9||



(AVŚ_5,6.1a) bráhma jajñānáṃ prathamáṃ purástād ví sīmatáḥ surúco vená āvaḥ |
(AVŚ_5,6.1c) sá budhnyā̀ upamā́ asya viṣṭhā́ḥ satáś ca yónim ásataś ca ví vaḥ ||1||

(AVŚ_5,6.2a) ánāptā yé vaḥ prathamā́ yā́ni kármāṇi cakriré |
(AVŚ_5,6.2c) vīrā́n no átra mā́ dabhan tád va etát puró dadhe ||2||

(AVŚ_5,6.3a) sahásradhāra evá te sám asvaran divó nā́ke mádhujihvā asaścátaḥ |
(AVŚ_5,6.3c) tásya spáśo ná ni miṣanti bhū́rṇayaḥ padépade pāśínaḥ santi sétave ||3||

(AVŚ_5,6.4a) páry ū ṣú prá dhanvā vā́jasātaye pári vr̥trā́ṇi sakṣáṇiḥ |
(AVŚ_5,6.4c) dviṣás tád ádhy arṇavéneyase sanisrasó nā́māsi trayodaśó mā́sa índrasya gr̥háḥ ||4||

(AVŚ_5,6.5a) nv èténārātsīr asau svā́hā |
(AVŚ_5,6.5c) tigmā́yudhau tigmáhetī suśévau sómārudrāv ihá sú mr̥ḍataṃ naḥ ||5||

(AVŚ_5,6.6a) ávaiténārātsīr asau svā́hā |
(AVŚ_5,6.6c) tigmā́yudhau tigmáhetī suśévau sómārudrāv ihá sú mr̥ḍataṃ naḥ ||6||

(AVŚ_5,6.7a) ápaiténārātsīr asau svā́hā |
(AVŚ_5,6.7c) tigmā́yudhau tigmáhetī suśévau sómārudrāv ihá sú mr̥ḍataṃ naḥ ||7||

(AVŚ_5,6.8a) mumuktám asmā́n duritā́d avadyā́j juṣéthām yajñám amŕ̥tam asmā́su dhattam ||8||

(AVŚ_5,6.9a) cákṣuṣo hete mánaso hete bráhmaṇo hete tápasaś ca hete |
(AVŚ_5,6.9c) menyā́ menír asy amenáyas té santu yé 'smā́m̐ abhyaghāyánti ||9||

(AVŚ_5,6.10a) yò 'smā́ṃś cákṣuṣā mánasā cíttyā́kūtyā ca yó aghāyúr abhidā́sāt |
(AVŚ_5,6.10c) tváṃ tā́n agne menyā́menī́n kr̥ṇu svā́hā ||10||

(AVŚ_5,6.11a) índrasya gr̥hó 'si |
(AVŚ_5,6.11c) táṃ tvā prá padye táṃ tvā prá viśāmi sárvaguḥ sárvapūruṣaḥ sárvātmā sárvatanūḥ sahá yán mé 'sti téna ||11||

(AVŚ_5,6.12a) índrasya śármāsi |
(AVŚ_5,6.12c) táṃ tvā prá padye táṃ tvā prá viśāmi sárvaguḥ sárvapūruṣaḥ sárvātmā sárvatanūḥ sahá yán mé 'sti téna ||12||

(AVŚ_5,6.13a) índrasya vármāsi |
(AVŚ_5,6.13c) táṃ tvā prá padye táṃ tvā prá viśāmi sárvaguḥ sárvapūruṣaḥ sárvātmā sárvatanūḥ sahá yán mé 'sti téna ||13||

(AVŚ_5,6.14a) índrasya várūtham asi |
(AVŚ_5,6.14c) táṃ tvā prá padye táṃ tvā prá viśāmi sárvaguḥ sárvapūruṣaḥ sárvātmā sárvatanūḥ sahá yán mé 'sti téna ||14||



(AVŚ_5,7.1a) ā́ no bhara mā́ pári ṣṭhā arāte mā́ no rakṣīr dákṣiṇāṃ nīyámānām |
(AVŚ_5,7.1c) námo vīrtsā́yā ásamr̥ddhaye námo astv árātaye ||1||

(AVŚ_5,7.2a) yám arāte purodhatsé púruṣaṃ parirāpíṇam |
(AVŚ_5,7.2c) námas te tásmai kr̥ṇmo mā́ vaníṃ vyathayīr máma ||2||

(AVŚ_5,7.3a) prá ṇo vanír devákr̥tā dívā náktaṃ ca kalpatām |
(AVŚ_5,7.3c) árātim anuprémo vayáṃ námo astv árātaye ||3||

(AVŚ_5,7.4a) sárasvatīm ánumatiṃ bhágaṃ yánto havāmahe |
(AVŚ_5,7.4c) vā́cam juṣṭā́ṃ mádhumatīm avādiṣaṃ devā́nāṃ deváhūtiṣu ||4||

(AVŚ_5,7.5a) yáṃ yā́cāmy aháṃ vācā́ sárasvatyā manoyújā |
(AVŚ_5,7.5c) śraddhā́ tám adyá vindatu dattā́ sómena babhrúṇā ||5||

(AVŚ_5,7.6a) mā́ vaníṃ mā́ vā́caṃ no vī́rtsīr ubhā́v indrāgnī́ ā́ bharatāṃ no vásūni |
(AVŚ_5,7.6c) sárve no adyá dítsantó 'rātiṃ práti haryata ||6||

(AVŚ_5,7.7a) paró 'pehy asamr̥ddhe ví te hetíṃ nayāmasi |
(AVŚ_5,7.7c) véda tvāháṃ nimī́vantīṃ nitudántīm arāte ||7||

(AVŚ_5,7.8a) utá nagnā́ bóbhuvatī svapnayā́ sacase jánam |
(AVŚ_5,7.8c) árāte cittáṃ vī́rtsanty ā́kūtiṃ púruṣasya ca ||8||

(AVŚ_5,7.9a) yā́ mahatī́ mahónmānā víśvā ā́śā vyānaśé |
(AVŚ_5,7.9c) tásyai hiraṇyakeśyái nírr̥tyā akaraṃ námaḥ ||9||

(AVŚ_5,7.10a) híraṇyavarṇā subhágā híraṇyakaśipur mahī́ |
(AVŚ_5,7.10c) tásyai híraṇyadrāpayé 'rātyā akaraṃ námaḥ ||10||



(AVŚ_5,8.1a) vaikaṅkaténedhména devébhya ā́jyaṃ vaha |
(AVŚ_5,8.1c) ágne tā́m̐ ihá mādaya sárva ā́ yantu me hávam ||1||

(AVŚ_5,8.2a) indrā́ yāhi me hávam idáṃ kariṣyāmi tác chr̥ṇu |
(AVŚ_5,8.2c) imá aindrā́ atisarā́ ā́kūtiṃ sáṃ namantu me |
(AVŚ_5,8.2e) tébhiḥ śakema vīryàṃ jā́tavedas tánūvaśin ||2||

(AVŚ_5,8.3a) yád asā́v amúto devā adeváḥ sáṃścíkīrṣati |
(AVŚ_5,8.3c) mā́ tásyāgnír havyáṃ vākṣīd dhávaṃ devā́ asya mópa gúr mámaivá hávam étana ||3||

(AVŚ_5,8.4a) áti dhāvatātisarā índrasya vácasā hata |
(AVŚ_5,8.4c) áviṃ vŕ̥ka iva mathnīta sá vo jī́van mā́ moci prāṇám asyā́pi nahyata ||4||

(AVŚ_5,8.5a) yám amī́ purodadhiré brahmā́ṇam ápabhūtaye |
(AVŚ_5,8.5c) índra sá te adhaspadáṃ táṃ práty asyāmi mr̥tyáve ||5||

(AVŚ_5,8.6a) yádi preyúr devapurā́ bráhma vármāṇi cakriré |
(AVŚ_5,8.6c) tanūpā́naṃ paripā́ṇaṃ kr̥ṇvānā́ yád upociré sárvaṃ tád arasáṃ kr̥dhi ||6||

(AVŚ_5,8.7a) yā́n asā́v atisarā́ṃś cakā́ra kr̥ṇávac ca yā́n |
(AVŚ_5,8.7c) tváṃ tā́n indra vr̥trahan pratī́caḥ púnar ā́ kr̥dhi yáthāmúṃ tr̥ṇáhāṃ jánam ||7||

(AVŚ_5,8.8a) yáthéndra udvā́canaṃ labdhvā́ cakré adhaspadám |
(AVŚ_5,8.8c) kr̥ṇvé 'hám ádharān táthā amū́ñ chaśvatī́bhyaḥ sámābhyaḥ ||8||

(AVŚ_5,8.9a) átrainān indra vr̥trahann ugró mármaṇi vidhya |
(AVŚ_5,8.9c) átraiváinān abhí tiṣṭhéndra medy àháṃ táva |
(AVŚ_5,8.9e) ánu tvendrā́ rabhāmahe syā́ma sumatáu táva ||9||



(AVŚ_5,9.1a) divé svā́hā ||1||

(AVŚ_5,9.2a) pr̥thivyái svā́hā ||2||

(AVŚ_5,9.3a) antárikṣāya svā́hā ||3||

(AVŚ_5,9.4a) antárikṣāya svā́hā ||4||

(AVŚ_5,9.5a) divé svā́hā ||5||

(AVŚ_5,9.6a) pr̥thivyái svā́hā ||6||

(AVŚ_5,9.7a) sū́ryo me cákṣur vā́taḥ prāṇó 'ntárikṣam ātmā́ pr̥thivī́ śárīram |
(AVŚ_5,9.7c) astr̥tó nā́māhám ayám asmi sá ātmā́naṃ ní dadhe dyā́vāpr̥thivī́bhyāṃ gopīthā́ya ||7||

(AVŚ_5,9.8a) úd ā́yur úd bálam út kr̥tám út kr̥tyā́m ún manīṣā́m úd indriyám |
(AVŚ_5,9.8c) ā́yuṣkr̥d ā́yuṣpatnī svádhāvantau gopā́ me staṃ gopāyátaṃ mā |
(AVŚ_5,9.8e) ātmasádau me staṃ mā́ mā hiṃsiṣṭam ||8||



(AVŚ_5,10.1a) aśmavarmá me 'si yó mā prā́cyā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.1c) etát sá r̥chāt ||1||

(AVŚ_5,10.2a) aśmavarmá me 'si yó mā dákṣiṇāyā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.2c) etát sá r̥chāt ||2||

(AVŚ_5,10.3a) aśmavarmá me 'si yó mā pratī́cyā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.3c) etát sá r̥chāt ||3||

(AVŚ_5,10.4a) aśmavarmá me 'si yó módīcyā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.4c) etát sá r̥chāt ||4||

(AVŚ_5,10.5a) aśmavarmá me 'si yó mā dhruvā́yā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.5c) etát sá r̥chāt ||5||

(AVŚ_5,10.6a) aśmavarmá me 'si yó mordhvā́yā diśó 'ghāyúr abhidā́sāt |
(AVŚ_5,10.6c) etát sá r̥chāt ||6||

(AVŚ_5,10.7a) aśmavarmá me 'si yó mā diśā́m antardeśébhyo 'ghāyúr abhidā́sāt |
(AVŚ_5,10.7c) etát sá r̥chāt ||7||

(AVŚ_5,10.8a) br̥hatā́ mána úpa hvaye mātaríśvanā prāṇāpānáu |
(AVŚ_5,10.8c) sū́ryāc cákṣur antárikṣāc chrótraṃ pr̥thivyā́ḥ śárīram |
(AVŚ_5,10.8e) sárasvatyā vā́cam úpa hvayāmahe manoyújā ||8||



(AVŚ_5,11.1a) katháṃ mahé ásurāyābravīr ihá katháṃ pitré háraye tveṣánr̥mṇaḥ |
(AVŚ_5,11.1c) pŕ̥śniṃ varuṇa dákṣiṇāṃ dadāvā́n púnarmagha tváṃ mánasācikitsīḥ ||1||

(AVŚ_5,11.2a) ná kā́mena púnarmagho bhavāmi sáṃ cakṣe káṃ pŕ̥śnim etā́m úpāje |
(AVŚ_5,11.2c) kéna nú tvám atharvan kā́vyena kéna jāténāsi jātávedāḥ ||2||

(AVŚ_5,11.3a) satyám aháṃ gabhīráḥ kā́vyena satyáṃ jāténāsmi jātávedāḥ |
(AVŚ_5,11.3c) ná me dāsó nā́ryo mahitvā́ vratáṃ mīmāya yád aháṃ dhariṣyé ||3||

(AVŚ_5,11.4a) ná tvád anyáḥ kavítaro ná medháyā dhī́rataro varuṇa svadhāvan |
(AVŚ_5,11.4c) tváṃ tā́ víśvā bhúvanāni vettha sá cin nú tváj jáno māyī́ bibhāya ||4||

(AVŚ_5,11.5a) tváṃ hy àṅgá varuṇa svadhāvan víśvā véttha jánima supraṇīte |
(AVŚ_5,11.5c) kíṃ rájasa enā́ paró anyád asty enā́ kíṃ páreṇā́varam amura ||5||

(AVŚ_5,11.6a) ékaṃ rájasa enā́ paró anyád ásty enā́ pará ékena durṇáśaṃ cid arvā́k |
(AVŚ_5,11.6c) tát te vidvā́n varuṇa prá bravīmy adhóvacasaḥ paṇáyo bhavantu nīcáir dāsā́ úpa sarpantu bhū́mim ||6||

(AVŚ_5,11.7a) tváṃ hy àṅgá varuṇa brávīṣi púnarmagheṣv avadyā́ni bhū́ri |
(AVŚ_5,11.7c) mó ṣú paṇī́m̐r abhy etā́vato bhūn mā́ tvā vocann arādhásaṃ jánāsaḥ ||7||

(AVŚ_5,11.8a) mā́ mā vocann arādhásaṃ jánāsaḥ púnas te pŕ̥śniṃ jaritar dadāmi |
(AVŚ_5,11.8c) stotráṃ me víśvam ā́ yāhi śácībhir antár víśvāsu mā́nuṣīṣu dikṣú ||8||

(AVŚ_5,11.9a) ā́ te stotrā́ṇy údyatāni yantv antár víśvāsu mā́nuṣīṣu dikṣú |
(AVŚ_5,11.9c) dehí nú me yán me ádatto ási yújyo me saptápadaḥ sákhāsi ||9||

(AVŚ_5,11.10a) samā́ nau bándhur varuṇa samā́ jā́ védāháṃ tád yán nāv eṣā́ samā́ jā́ |
(AVŚ_5,11.10c) dádāmi tád yát te ádatto ásmi yújyas te saptápadaḥ sákhāsmi ||10||

(AVŚ_5,11.11a) devó devā́ya gr̥ṇaté vayodhā́ vípro víprāya stuvaté sumedhā́ḥ |
(AVŚ_5,11.11c) ájījano hí varuṇa svadhāvann átharvāṇaṃ pitáraṃ devábandhum |
(AVŚ_5,11.11e) tásmā u rā́dhaḥ kr̥ṇuhi supraśastáṃ sákhā no asi paramáṃ ca bándhuḥ ||11||



(AVŚ_5,12.1a) sámiddho adyá mánuṣo duroṇé devó devā́n yajasi jātavedaḥ |
(AVŚ_5,12.1c) ā́ ca váha mitramahaś cikitvā́n tváṃ dūtáḥ kavír asi prácetāḥ ||1||

(AVŚ_5,12.2a) tánūnapāt pathá r̥tásya yā́nān mádhvā samañjánt svadayā sujihva |
(AVŚ_5,12.2c) mánmāni dhībhír utá yajñám r̥ndhán devatrā́ ca kr̥ṇuhy adhvarám naḥ ||2||

(AVŚ_5,12.3a) ājúhvāna ī́ḍyo bándyaś cā́ yāhy agne vásubhiḥ sajóṣāḥ |
(AVŚ_5,12.3c) tváṃ devā́nām asi yahva hótā sá enān yakṣīṣitó yájīyān ||3||

(AVŚ_5,12.4a) prācī́naṃ barhíḥ pradíśā pr̥thivyā́ vástor asyā́ vr̥jyate ágre áhnām |
(AVŚ_5,12.4c) vy ù prathate vitaráṃ várīyo devébhyo áditaye syonám ||4||

(AVŚ_5,12.5a) vyácasvatīr urviyā́ ví śrayantāṃ pátibhyo ná jánayaḥ śúmbhamānāḥ |
(AVŚ_5,12.5c) dévīr dvāro br̥hatī́r viśvaminvā devébhyo bhavata suprāyaṇā́ḥ ||5||

(AVŚ_5,12.6a) ā́ suṣváyantī yajaté upā́ke uṣā́sānáktā sadatāṃ ní yónau |
(AVŚ_5,12.6c) divyé yóṣaṇe br̥hatī́ surukmé ádhi śríyaṃ śukrapíśaṃ dádhāne ||6||

(AVŚ_5,12.7a) dáivyā hótārā prathamā́ suvā́cā mímānā yajñáṃ mánuṣo yájadhyai |
(AVŚ_5,12.7c) pracodáyantā vidátheṣu kārū́ prācī́naṃ jyótiḥ pradíśā diśántā ||7||

(AVŚ_5,12.8a) ā́ no yajñáṃ bhā́ratī tū́yam etv íḍā manuṣvád ihá cetáyantī |
(AVŚ_5,12.8c) tisró devī́r barhír édáṃ syonáṃ sárasvatīḥ svápasaḥ sadantām ||8||

(AVŚ_5,12.9a) yá imé dyā́vāpr̥thivī́ jánitrī rūpáir ápiṃśad bhúvanāni víśvā |
(AVŚ_5,12.9c) tám adyá hotar iṣitó yájīyān deváṃ tváṣṭāram ihá yakṣi vidvā́n ||9||

(AVŚ_5,12.10a) upā́vasr̥ja tmányā samañján devā́nāṃ pā́tha r̥tuthā́ havī́ṃṣi |
(AVŚ_5,12.10c) vánaspátiḥ śamitā́ devó agníḥ svádantu havyáṃ mádhunā ghr̥téna ||10||

(AVŚ_5,12.11a) sadyó jātó vy àmimīta yajñám agnír devā́nām abhavat purogā́ḥ |
(AVŚ_5,12.11c) asyá hótuḥ praśíṣy r̥tásya vācí svā́hākr̥taṃ havír adantu devā́ḥ ||11||


(AVŚ_5,13.1a) dadír hí máhyaṃ váruṇo diváḥ kavír vácobhir ugráir ní riṇāmi te viṣám |
(AVŚ_5,13.1c) khātám ákhātam utá saktám agrabham íreva dhánvan ní jajāsa te viṣám ||1||

(AVŚ_5,13.2a) yát te ápodakaṃ viṣáṃ tát ta etā́sv agrabham |
(AVŚ_5,13.2c) gr̥hṇā́mi te madhyamám uttamáṃ rásam utā́vamám bhiyásā neśad ā́d u te ||2||

(AVŚ_5,13.3a) vŕ̥ṣā me rávo nábhasā ná tanyatúr ugréṇa te vácasā bādha ā́d u te |
(AVŚ_5,13.3c) aháṃ tám asya nŕ̥bhir agrabham rásaṃ támasa iva jyótir úd etu sū́ryaḥ ||3||

(AVŚ_5,13.4a) cákṣuṣā te cákṣur hanmi viṣéṇa hanmi te viṣám |
(AVŚ_5,13.4c) áhe mriyásva mā́ jīvīḥ pratyág abhy ètu tvā viṣám ||4||
(AVŚ_5,13.5a) káirāta pŕ̥śna úpatr̥ṇya bábhra ā́ me śr̥ṇutā́sitā álīkāḥ |
(AVŚ_5,13.5c) mā́ me sákhyuḥ stāmā́nam ápi ṣṭhātāśrāváyanto ní viṣé ramadhvam ||5||

(AVŚ_5,13.6a) asitásya taimātásya babhrór ápodakasya ca |
(AVŚ_5,13.6c) sātrāsāhásyāháṃ manyór áva jyā́m iva dhánvano ví muñcāmi ráthām̐ iva ||6||

(AVŚ_5,13.7a) ā́ligī ca víligī ca pitā́ ca matā́ ca |
(AVŚ_5,13.7c) vidmá vaḥ sarváto bándhv árasāḥ kíṃ kariṣyatha ||7||

(AVŚ_5,13.8a) urugū́lāyā duhitā́ jātā́ dāsy ásiknyā |
(AVŚ_5,13.8c) pratáṅkaṃ dadrúṣīṇāṃ sárvāsām arasám viṣám ||8||
(AVŚ_5,13.9a) karṇā́ śvāvít tád abravīd girér avacarantikā́ |
(AVŚ_5,13.9c) yā́ḥ kā́ś cemā́ḥ khanitrímās tā́sām arasátamaṃ viṣám ||9||

(AVŚ_5,13.10a) tābúvaṃ ná tābúvaṃ ná ghét tvám asi tābúvam |
(AVŚ_5,13.10c) tābúvenārasáṃ viṣám ||10||

(AVŚ_5,13.11a) tastúvaṃ ná tastúvaṃ ná ghét tvám asi tastúvam |
(AVŚ_5,13.11c) tastúvenārasáṃ viṣám ||11||



(AVŚ_5,14.1a) suparṇás tvā́nv avindat sūkarás tvākhanan nasā́ |
(AVŚ_5,14.1c) dípsauṣadhe tváṃ dípsantam áva kr̥tyākŕ̥taṃ jahi ||1||

(AVŚ_5,14.2a) áva jahi yātudhā́nān áva kr̥tyākŕ̥taṃ jahi |
(AVŚ_5,14.2c) átho yó asmā́n dípsati tám u tváṃ jahy oṣadhe ||2||

(AVŚ_5,14.3a) ríśyasyeva parīśāsáṃ parikŕ̥tya pári tvacáḥ |
(AVŚ_5,14.3c) kr̥tyā́ṃ kr̥tyākŕ̥te devā niṣkám iva práti muñcata ||3||

(AVŚ_5,14.4a) púnaḥ kr̥tyā́ṃ kr̥tyākŕ̥te hastagŕ̥hya párā ṇaya |
(AVŚ_5,14.4c) samakṣám asmā ā́ dhehi yáthā kr̥tyākŕ̥tam hánat ||4||

(AVŚ_5,14.5a) kr̥tyā́ḥ santu kr̥tyākŕ̥te śapáthaḥ śapathīyaté |
(AVŚ_5,14.5c) sukhó rátha iva vartatāṃ kr̥tyā́ kr̥tyākŕ̥taṃ púnaḥ ||5||

(AVŚ_5,14.6a) yádi strī́ yádi vā púmān kr̥tyā́ṃ cakā́ra pāpmáne |
(AVŚ_5,14.6c) tā́m u tásmai nayāmasy áśvam ivāśvābhidhā́nyā ||6||

(AVŚ_5,14.7a) yádi vā́si devákr̥tā yádi vā púruṣaiḥ kr̥tā́ |
(AVŚ_5,14.7c) tā́ṃ tvā púnar ṇayāmasī́ndreṇa sayújā vayám ||7||
(AVŚ_5,14.8a) ágne pr̥tanāṣāṭ pŕ̥tanāḥ sahasva |
(AVŚ_5,14.8c) púnaḥ kr̥tyā́ṃ kr̥tyākŕ̥te pratiháraṇena harāmasi ||8||

(AVŚ_5,14.9a) kŕ̥tavyadhani vídhya táṃ yáś cakā́ra tám íj jahi |
(AVŚ_5,14.9c) ná tvā́m ácakruṣe vayáṃ vadhā́ya sáṃ śiśīmahi ||9||

(AVŚ_5,14.10a) putrá iva pitáraṃ gacha svajá ivābhíṣṭhito daśa |
(AVŚ_5,14.10c) bandhám ivāvakrāmī́ gacha kŕ̥tye kr̥tyākŕ̥taṃ púnaḥ ||10||

(AVŚ_5,14.11a) úd eṇī́va vāraṇy àbhiskándaṃ mr̥gī́va |
(AVŚ_5,14.11c) kr̥tyā́ kartā́ram r̥chatu ||11||

(AVŚ_5,14.12a) íṣvā ŕ̥jīyaḥ patatu dyā́vāpr̥thivī táṃ práti |
(AVŚ_5,14.12c) sā́ táṃ mr̥gám iva gr̥hṇātu kr̥tyā́ kr̥tyākŕ̥taṃ púnaḥ ||12||

(AVŚ_5,14.13a) agnír ivaitu pratikū́lam anukū́lam ivodakám |
(AVŚ_5,14.13c) sukhó rátha iva vartatāṃ kr̥tyā́ kr̥tyākŕ̥taṃ púnaḥ ||13||



(AVŚ_5,15.1a) ékā ca me dáśa ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.1c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||1||

(AVŚ_5,15.2a) dvé ca me viṃśatíś ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.2c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||2||

(AVŚ_5,15.3a) tisráś ca me triṃśác ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.3c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||3||

(AVŚ_5,15.4a) cátasraś ca me catvāriṃśác ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.4c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||4||

(AVŚ_5,15.5a) páñca ca me pañcāśác ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.5c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||5||

(AVŚ_5,15.6a) ṣáṭ ca me ṣaṣṭíś ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.6c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||6||

(AVŚ_5,15.7a) saptá ca me saptatíś ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.7c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||7||

(AVŚ_5,15.8a) aṣṭá ca me 'śītíś ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.8c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||8||

(AVŚ_5,15.9a) náva ca me navatíś ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.9c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||9||

(AVŚ_5,15.10a) dáśa ca me śatáṃ ca me 'pavaktā́ra oṣadhe |
(AVŚ_5,15.10c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||10||

(AVŚ_5,15.11a) śatáṃ ca me sahásraṃ cāpavaktā́ra oṣadhe |
(AVŚ_5,15.11c) ŕ̥tajāta ŕ̥tāvari mádhu me madhulā́ karaḥ ||11||



(AVŚ_5,16.1a) yády ekavr̥ṣó 'si sr̥jā́rasó 'si ||1||

(AVŚ_5,16.2a) yádi dvivr̥ṣó 'si sr̥jā́rasó 'si ||2||

(AVŚ_5,16.3a) yádi trivr̥só 'si sr̥jā́rasó 'si ||3||

(AVŚ_5,16.4a) yádi caturvr̥ṣó 'si sr̥jā́rasó 'si ||4||

(AVŚ_5,16.5a) yádi pañcavr̥ṣó 'si sr̥jā́rasó 'si ||5||

(AVŚ_5,16.6a) yádi ṣaḍvr̥ṣó 'si sr̥jā́rasó 'si ||6||

(AVŚ_5,16.7a) yádi saptavr̥ṣó 'si sr̥jā́rasó 'si ||7||

(AVŚ_5,16.8a) yády aṣṭavr̥ṣó 'si sr̥jā́rasó 'si ||8||

(AVŚ_5,16.9a) yádi navavr̥ṣó 'si sr̥jā́rasó 'si ||9||

(AVŚ_5,16.10a) yádi daśavr̥ṣó 'si sr̥jā́rasó 'si ||10||

(AVŚ_5,16.11a) yády ekādaśó 'si só 'podako 'si ||11||



(AVŚ_5,17.1a) té 'vadán prathamā́ brahmakilbiṣé 'kūpāraḥ saliló mātaríśvā |
(AVŚ_5,17.1c) vīḍúharās tápa ugráṃ mayobhū́r ā́po devī́ḥ prathamajā́ r̥tásya ||1||

(AVŚ_5,17.2a) sómo rā́jā prathamó brahmajāyā́ṃ púnaḥ prā́yachad áhr̥ṇīyamānaḥ |
(AVŚ_5,17.2c) anvartitā́ váruṇo mitrá āsīd agnír hótā hastagŕ̥hyā́ nināya ||2||

(AVŚ_5,17.3a) hástenaivá grāhyà ādhír asyā brahmajāyéti céd ávocat |
(AVŚ_5,17.3c) ná dūtā́ya prahéyā tastha eṣā́ táthā rāṣṭráṃ gupitáṃ kṣatríyasya ||3||

(AVŚ_5,17.4a) yā́m āhús tā́rakaiṣā́ vikeśī́ti duchúnāṃ grā́mam avapádyamānām |
(AVŚ_5,17.4c) sā́ brahmajāyā́ ví dunoti rāṣṭráṃ yátra prā́pādi śaśá ulkuṣī́mān ||4||

(AVŚ_5,17.5a) brahmacārī́ carati véviṣad víṣaḥ sá devā́nāṃ bhavaty ékam áṅgam |
(AVŚ_5,17.5c) téna jāyā́m ánv avindad bŕ̥haspátiḥ sómena nītā́ṃ juhvàṃ ná devāḥ ||5||

(AVŚ_5,17.6a) devā́ vā́ etásyām avadanta pū́rve saptar̥ṣáyas tápasā yé niṣedúḥ |
(AVŚ_5,17.6c) bhīmā́ jāyā́ brāhmaṇásyā́panītā durdhā́ṃ dadhāti paramé vyòman ||6||

(AVŚ_5,17.7a) yé gárbhā avapádyante jágad yác cāpalupyáte |
(AVŚ_5,17.7c) vīrā́ yé tr̥hyánte mithó brahmajāyā́ hinasti tā́n ||7||

(AVŚ_5,17.8a) utá yát pátayo dáśa striyā́ḥ pū́rve ábrāhmaṇāḥ |
(AVŚ_5,17.8c) brahmā́ ced dhástam ágrahīt sá evá pátir ekadhā́ ||8||

(AVŚ_5,17.9a) brāhmaṇá evá pátir ná rājanyò ná váiśyaḥ |
(AVŚ_5,17.9c) tát sū́ryaḥ prabruvánn eti pañcábhyo mānavébhyaḥ ||9||

(AVŚ_5,17.10a) púnar vái devā́ adaduḥ púnar manuṣyā̀ adaduḥ |
(AVŚ_5,17.10c) rā́jānaḥ satyáṃ gr̥hṇānā́ brahmajāyā́ṃ púnar daduḥ ||10||

(AVŚ_5,17.11a) punardā́ya brahmajāyā́ṃ kr̥tvā́ deváir nikilbiṣám |
(AVŚ_5,17.11c) ū́rjaṃ pr̥thivyā́ bhaktvórugāyám úpāsate ||11||

(AVŚ_5,17.12a) nā́sya jāyā́ śatavāhī́ kalyāṇī́ tálpam ā́ śaye |
(AVŚ_5,17.12c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||12||

(AVŚ_5,17.13a) ná vikarṇáḥ pr̥thúśirās tásmin véśmani jāyate |
(AVŚ_5,17.13c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||13||

(AVŚ_5,17.14a) nā́sya kṣattā́ niṣkágrīvaḥ sūnā́nām ety agratáḥ |
(AVŚ_5,17.14c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||14||

(AVŚ_5,17.15a) nā́sya śvetáḥ kr̥ṣṇakárṇo dhurí yuktó mahīyate |
(AVŚ_5,17.15c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||15||

(AVŚ_5,17.16a) nā́sya kṣétre puṣkaríṇī nāṇḍī́kaṃ jāyate bísam |
(AVŚ_5,17.16c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||16||

(AVŚ_5,17.17a) nā́smai pŕ̥śniṃ ví duhanti yé 'syā dóham upā́sate |
(AVŚ_5,17.17c) yásmin rāṣṭré nirudhyáte brahmajāyā́cittyā ||17||

(AVŚ_5,17.18a) nā́sya dhenúḥ kalyāṇī́ nā́naḍvā́nt sahate dhúram |
(AVŚ_5,17.18c) víjānir yátra brahmaṇó rā́triṃ vásati pāpáyā ||18||



(AVŚ_5,18.1a) náitā́ṃ te devā́ adadus túbhyaṃ nr̥pate áttave |
(AVŚ_5,18.1c) mā́ brāhmaṇásya rājanya gā́ṃ jighatso anādyā́m ||1||

(AVŚ_5,18.2a) akṣádrugdho rājanyàḥ pāpá ātmaparājitáḥ |
(AVŚ_5,18.2c) sá brāhmaṇásya gā́m adyād adyá jīvā́ni mā́ śváḥ ||2||

(AVŚ_5,18.3a) ā́viṣṭitāgháviṣā pr̥dākū́r iva cármaṇā |
(AVŚ_5,18.3c) sā́ brāhmaṇásya rājanya tr̥ṣṭáiṣā́ gáur anādyā́ ||3||

(AVŚ_5,18.4a) nír vái kṣatráṃ náyati hanti várco 'gnír ivā́rabdho ví dunoti sárvam |
(AVŚ_5,18.4c) yó brāhmaṇáṃ mányate ánnam evá sá viṣásya pibati taimātásya ||4||

(AVŚ_5,18.5a) yá enaṃ hánti mr̥dúṃ mányamāno devapīyúr dhánakāmo ná cittā́t |
(AVŚ_5,18.5c) sáṃ tásyéndro hŕ̥daye 'gním indhe ubhé enaṃ dviṣṭo nábhasī cárantam ||5||

(AVŚ_5,18.6a) ná brāhmaṇó hiṃsitavyò 'gníḥ priyátanor iva |
(AVŚ_5,18.6c) sómo hy àsya dāyādá índro asyābhiśastipā́ḥ ||6||

(AVŚ_5,18.7a) śatā́pāṣṭhāṃ ní girati tā́ṃ ná śaknoti niḥkhídam |
(AVŚ_5,18.7c) ánnaṃ yó brahmáṇām malváḥ svādv àdmī́ti mányate ||7||

(AVŚ_5,18.8a) jihvā́ jyā́ bhávati kúlmalaṃ vā́ṅ nāḍīkā́ dántās tápasābhídigdhāḥ |
(AVŚ_5,18.8c) tébhir brahmā́ vidhyati devapīyū́n hr̥dbaláir dhánurbhir devájūtaiḥ ||8||

(AVŚ_5,18.9a) tīkṣṇéṣavo brāhmaṇā́ hetimánto yā́m ásyanti śaravyā̀ṃ ná sā́ mŕ̥ṣā |
(AVŚ_5,18.9c) anuhā́ya tápasā manyúnā cotá durā́d áva bhindanty enam ||9||

(AVŚ_5,18.10a) yé sahásram árājann ā́san daśaśatā́ utá |
(AVŚ_5,18.10c) té brāhmaṇásya gā́ṃ jagdhvā́ vaitahavyā́ḥ párābhavan ||10||

(AVŚ_5,18.11a) gáur evá tā́n hanyámānā vaitahavyā́m̐ ávātirat |
(AVŚ_5,18.11c) yé késaraprābandhāyāś caramā́jām ápeciran ||11||

(AVŚ_5,18.12a) ékaśataṃ tā́ janátā yā́ bhū́mir vyàdhūnuta |
(AVŚ_5,18.12c) prajā́ṃ hiṃsitvā́ brā́hmaṇīm asaṃbhavyáṃ párābhavan ||12||

(AVŚ_5,18.13a) devapīyúś carati mártyeṣu garagīrṇó bhavaty ásthibhūyān |
(AVŚ_5,18.13c) yó brāhmaṇáṃ devábandhuṃ hinásti ná sá pitr̥yā́ṇam ápy eti lokám ||13||

(AVŚ_5,18.14a) agnír vái naḥ padavāyáḥ sómo dāyādá ucyate |
(AVŚ_5,18.14c) hantā́bhíśasténdras táthā tád vedháso viduḥ ||14||

(AVŚ_5,18.15a) íṣur iva digdhā́ nr̥pate pr̥dākū́r iva gopate |
(AVŚ_5,18.15c) sā́ brāhmaṇásyéṣur ghorā́ táyā vidhyati pī́yataḥ ||15||



(AVŚ_5,19.1a) atimātrám avardhanta nód iva dívam aspr̥śan |
(AVŚ_5,19.1c) bhŕ̥guṃ hiṃsitvā́ sŕ̥ñjayā vaitahavyā́ḥ párābhavan ||1||

(AVŚ_5,19.2a) yé br̥hátsāmānam āṅgirasám ā́rpayan brāhmaṇáṃ jánāḥ |
(AVŚ_5,19.2c) pétvas téṣām ubhayā́dam ávis tokā́ny āvayat ||2||

(AVŚ_5,19.3a) yé brāhmaṇáṃ pratyáṣṭhīvan yé vāsmiñ chulkám īṣiré |
(AVŚ_5,19.3c) asnás te mádhye kulyā́yāḥ kéśān khā́danta āsate ||3||

(AVŚ_5,19.4a) brahmagavī́ pacyámānā yā́vat sā́bhí vijáṅgahe |
(AVŚ_5,19.4c) téjo rāṣṭrásya nír hanti ná vīró jāyate vŕ̥ṣā ||4||

(AVŚ_5,19.5a) krūrám asyā āśásanaṃ tr̥ṣṭáṃ piśitám asyate |
(AVŚ_5,19.5c) kṣīráṃ yád asyāḥ pīyáte tád vái pitŕ̥ṣu kílbiṣam ||5||

(AVŚ_5,19.6a) ugró rā́jā mányamāno brāhmaṇáṃ yó jíghatsati |
(AVŚ_5,19.6c) párā tát sicyate rāṣṭráṃ brāhmaṇó yátra jīyáte ||6||

(AVŚ_5,19.7a) aṣṭā́padī caturakṣī́ cátuḥśrotrā cáturhanuḥ |
(AVŚ_5,19.7c) dvyā̀syā dvíjihvā bhūtvā́ sā́ rāṣṭrám áva dhūnute brahmajyásya ||7||

(AVŚ_5,19.8a) tád vái rāṣṭrám ā́ sravati nā́vaṃ bhinnā́m ivodakám |
(AVŚ_5,19.8c) brahmā́ṇaṃ yátra híṃsanti tád rāṣṭráṃ hanti duchúnā ||8||

(AVŚ_5,19.9a) táṃ vr̥kṣā́ ápa sedhanti chāyā́ṃ no mópa gā íti |
(AVŚ_5,19.9c) yó brāhmaṇásya sád dhánam abhí nārada mányate ||9||

(AVŚ_5,19.10a) viṣám etád devákr̥taṃ rā́jā váruṇo 'bravīt |
(AVŚ_5,19.10c) ná brāhmaṇásya gā́ṃ jagdhvā́ rāstré jāgāra káś caná ||10||

(AVŚ_5,19.11a) návaivá tā́ navatáyo yā́ bhū́mir vyàdhūnuta |
(AVŚ_5,19.11c) prajā́ṃ hiṃsitvā́ brā́hmaṇīm asaṃbhavyáṃ párābhavan ||11||

(AVŚ_5,19.12a) yā́m mr̥tā́yānubadhnánti kūdyàṃ padayópanīm |
(AVŚ_5,19.12c) tád vái brahmajya te devā́ upastáraṇam abruvan ||12||

(AVŚ_5,19.13a) áśrūṇi kŕ̥pamānasya yā́ni jītásya vāvr̥túḥ |
(AVŚ_5,19.13c) táṃ vái brahmajya te devā́ apā́ṃ bhāgám adhārayan ||13||

(AVŚ_5,19.14a) yéna mr̥táṃ snapáyanti śmáśrūṇi yénondáte |
(AVŚ_5,19.14c) táṃ vái brahmajya te devā́ apā́ṃ bhāgám adhārayan ||14||

(AVŚ_5,19.15a) ná varṣáṃ maitrāvaruṇáṃ brahmajyám abhí varṣati |
(AVŚ_5,19.15c) nā́smai sámitiḥ kalpate ná mitráṃ nayate váśam ||15||



(AVŚ_5,20.1a) uccáirghoṣo dundubhíḥ satvanāyán vānaspatyáḥ sáṃbhr̥ta usr̥íyābhiḥ |
(AVŚ_5,20.1c) vā́caṃ kṣuṇuvānó damáyant sapátnānt siṃhá iva jeṣyánn abhí taṃstanīhi ||1||

(AVŚ_5,20.2a) siṃhá ivāstānīd druváyo víbaddho 'bhikrándann r̥ṣabhó vāsitā́m iva |
(AVŚ_5,20.2c) vŕ̥ṣā tváṃ vádhrayas te sapátnā aindrás te śúṣmo abhimātiṣāháḥ ||2||

(AVŚ_5,20.3a) vŕ̥ṣeva yūthé sáhasā vidānó gavyánn abhí ruva saṃdhanājit |
(AVŚ_5,20.3c) śucā́ vidhya hŕ̥dayaṃ páreṣāṃ hitvā́ grā́mān prácyutā yantu śátravaḥ ||3||

(AVŚ_5,20.4a) saṃjáyan pŕ̥tanā ūrdhvámāyur gŕ̥hyā gr̥hṇānó bahudhā́ ví cakṣva |
(AVŚ_5,20.4c) dáivīṃ vā́caṃ dundubha ā́ gurasva vedhā́ḥ śátrūṇām úpa bharasva védaḥ ||4||

(AVŚ_5,20.5a) dundubhér vā́caṃ práyatāṃ vádantīm āśr̥ṇvatī́ nāthitā́ ghóṣabuddhā |
(AVŚ_5,20.5c) nā́rī putráṃ dhāvatu hastagŕ̥hyāmitrī́ bhītā́ samaré vadhā́nām ||5||

(AVŚ_5,20.6a) pū́rvo dundubhe prá vadāsi vā́caṃ bhū́myāḥ pr̥ṣṭhé vada rócamānaḥ |
(AVŚ_5,20.6c) amitrasenā́m abhijáñjabhāno dyumád vada dundubhe sūnŕ̥tāvat ||6||

(AVŚ_5,20.7a) antarémé nábhasī ghóṣo astu pŕ̥thak te dhvanáyo yantu śī́bham |
(AVŚ_5,20.7c) abhí kranda stanáyotpípānaḥ ślokakŕ̥n mitratū́ryāya svardhī́ ||7||

(AVŚ_5,20.8a) dhībhíḥ kr̥táḥ prá vadāti vā́cam úd dharṣaya sátvanām ā́yudhāni |
(AVŚ_5,20.8c) índramedī sátvano ní hvayasva mitráir amítrām̐ áva jaṅghanīhi ||8||

(AVŚ_5,20.9a) saṃkrándanaḥ pravadó dhr̥ṣṇúṣeṇaḥ pravedakŕ̥d bahudhā́ grāmaghoṣī́ |
(AVŚ_5,20.9c) śríyo vanvanó vayúnāni vidvā́n kīrtím bahúbhyo ví hara dvirājé ||9||

(AVŚ_5,20.10a) śréyaḥketo vasujít sáhīyānt saṃgrāmajít sáṃśito bráhmaṇāsi |
(AVŚ_5,20.10c) aṃśū́n iva grā́vādhiṣávaṇe ádrir gavyán dundubhé'dhi nr̥tya védaḥ ||10||

(AVŚ_5,20.11a) śátrūṣāṇ nīṣā́d abhimātiṣāhó gavéṣaṇaḥ sáhamāna udbhít |
(AVŚ_5,20.11c) vāgvī́va mántraṃ prá bharasva vā́cam sā́ṃgrāmajityāyéṣam úd vadehá ||11||

(AVŚ_5,20.12a) acyutacyút samádo gámiṣṭho mŕ̥dho jétā puraetā́yodhyáḥ |
(AVŚ_5,20.12c) índreṇa guptó vidáthā nicikyad dhr̥ddyótano dviṣatā́ṃ yāhi śī́bham ||12||


(AVŚ_5,21.1a) víhr̥dayaṃ vaimanasyáṃ vádāmítreṣu dundubhe |
(AVŚ_5,21.1c) vidveṣáṃ káśmaśaṃ bhayám amítreṣu ní dadhmasy áva enān dundubhe jahi ||1||

(AVŚ_5,21.2a) udvépamānā mánasā cákṣuṣā hŕ̥dayena ca |
(AVŚ_5,21.2c) dhā́vantu bíbhyato 'mítrāḥ pratrāsénā́jye huté ||2||

(AVŚ_5,21.3a) vānaspatyáḥ sáṃbhr̥ta usríyābhir viśvágotryaḥ |
(AVŚ_5,21.3c) pratrāsám amítrebhyo vadā́jyenābhíghāritaḥ ||3||

(AVŚ_5,21.4a) yáthā mr̥gā́ḥ saṃvijánta āraṇyā́ḥ púruṣād ádhi |
(AVŚ_5,21.4c) evá tváṃ dundubhe 'mítrān abhí kranda prá trāsayā́tho cittā́ni mohaya ||4||

(AVŚ_5,21.5a) yáthā vŕ̥kād ajāváyo dhā́vanti bahú bíbhyatīḥ |
(AVŚ_5,21.5c) evá tváṃ dundubhe 'mítrān abhí kranda prá trāsayā́tho cittā́ni mohaya ||5||

(AVŚ_5,21.6a) yáthā śyenā́t patatríṇaḥ saṃvijánte áhardivi siṃhásya stanáthor yáthā |
(AVŚ_5,21.6c) evá tváṃ dundubhe 'mítrān abhí kranda prá trāsayā́tho cittā́ni mohaya ||6||

(AVŚ_5,21.7a) párāmítrān dundubhínā hariṇásyājínena ca |
(AVŚ_5,21.7c) sárve devā́ atitrasan yé saṃgrāmásyéṣate ||7||

(AVŚ_5,21.8a) yáir índraḥ prakrī́ḍate padghoṣáiś chāyáyā sahá |
(AVŚ_5,21.8c) táir amítrās trasantu no 'mī́ yé yánty anīkaśáḥ ||8||

(AVŚ_5,21.9a) jyāghoṣā́ dundubháyo 'bhí krośantu yā́ díśaḥ |
(AVŚ_5,21.9c) sénāḥ párājitā yatī́r amítrāṇām anīkaśáḥ ||9||

(AVŚ_5,21.10a) ā́ditya cákṣur ā́ datsva márīcayó 'nu dhāvata |
(AVŚ_5,21.10c) patsaṅgínīr ā́ sajantu vígate bāhuvīryè ||10||

(AVŚ_5,21.11a) yūyám ugrā́ marutaḥ pr̥śnimātara índreṇa yujā́ prá mr̥nīta śátrūn |
(AVŚ_5,21.11c) sómo rā́jā váruṇo rā́jā mahādevá utá mr̥tyúr índraḥ ||11||

(AVŚ_5,21.12a) etā́ devasenā́ḥ sū́ryaketavaḥ sácetasaḥ |
(AVŚ_5,21.12c) amítrān no jayantu svā́hā ||12||



(AVŚ_5,22.1a) agnís takmā́nam ápa bādhatām itáḥ sómo grā́vā váruṇaḥ pūtádakṣāḥ |
(AVŚ_5,22.1c) védir barhíḥ samídhaḥ śóśucānā ápa dvéṣāṃsy amuyā́ bhavantu ||1||

(AVŚ_5,22.2a) ayáṃ yó víśvān háritān kr̥ṇóṣy ucchocáyann agnír ivābhidunván |
(AVŚ_5,22.2c) ádhā hí takmann arasó hí bhūyā́ ádhā nyàṅṅ adharā́n vā párehi ||2||

(AVŚ_5,22.3a) yáḥ paruṣáḥ pāruṣeyó 'vadhvaṃsá ivāruṇáḥ |
(AVŚ_5,22.3c) takmā́naṃ viśvadhāvīryādharā́ñcaṃ párā suvā ||3||

(AVŚ_5,22.4a) adharā́ñcam prá hiṇomí námaḥ kr̥tvā́ takmáne |
(AVŚ_5,22.4c) śakambharásya muṣṭihā́ púnar etu mahāvr̥ṣā́n ||4||

(AVŚ_5,22.5a) óko asya mū́javanta óko asya mahāvr̥ṣā́ḥ |
(AVŚ_5,22.5c) yā́vaj jātás takmaṃs tā́vān asi bálhikeṣu nyocaráḥ ||5||

(AVŚ_5,22.6a) tákman vyā̀la ví gada vyàṅga bhū́ri yāvaya |
(AVŚ_5,22.6c) dāsī́ṃ niṣṭákvarīm icha tā́m vájreṇa sám arpaya ||6||

(AVŚ_5,22.7a) tákman mū́javato gacha bálhikān vā parastarā́m |
(AVŚ_5,22.7c) śūdrā́m icha prapharvyàṃ tā́ṃ takman vī́va dhūnuhi ||7||

(AVŚ_5,22.8a) mahāvr̥ṣā́n mū́javato bándhv addhi parétya |
(AVŚ_5,22.8c) práitā́ni takmáne brūmo anyakṣetrā́ṇi vā́ imā́ ||8||

(AVŚ_5,22.9a) anyakṣetré ná ramase vaśī́ sán mr̥ḍayāsi naḥ |
(AVŚ_5,22.9c) ábhūd u prā́rthas takmā́ sá gamiṣyati bálhikān ||9||

(AVŚ_5,22.10a) yát tváṃ śītó 'tho rūráḥ sahá kāsā́vepayaḥ |
(AVŚ_5,22.10c) bhīmā́s te takman hetáyas tā́bhiḥ sma pári vr̥ṅgdhi naḥ ||10||

(AVŚ_5,22.11a) mā́ smaitā́nt sákhīn kuruthā balā́saṃ kāsám udyugám |
(AVŚ_5,22.11c) mā́ smā́to'rvā́ṅ áiḥ púnas tát tvā takmann úpa bruve ||11||

(AVŚ_5,22.12a) tákman bhrā́trā balā́sena svásrā kā́sikayā sahá |
(AVŚ_5,22.12c) pāpmā́ bhrā́tr̥vyeṇa sahá gáchāmúm áraṇaṃ jánam ||12||

(AVŚ_5,22.13a) tŕ̥tīyakaṃ vitr̥tīyáṃ sadandím utá śāradám |
(AVŚ_5,22.13c) takmā́naṃ śītáṃ rūráṃ gráiṣmaṃ nāśaya vā́rṣikam ||13||

(AVŚ_5,22.14a) gandhā́ribhyo mū́javadbhyó 'ṅgebhyo magádhebhyaḥ |
(AVŚ_5,22.14c) praiṣyán jánam iva śevadhíṃ takmā́naṃ pári dadmasi ||14||



(AVŚ_5,23.1a) óte me dyā́vāpr̥thivī́ ótā devī́ sárasvatī |
(AVŚ_5,23.1c) ótau ma índraś cāgníś ca krímiṃ jambhayatām íti ||1||

(AVŚ_5,23.2a) asyéndra kumārásya krímīn dhanapate jahi |
(AVŚ_5,23.2c) hatā́ víśvā árātaya ugréṇa vácasā máma ||2||

(AVŚ_5,23.3a) yó akṣyàu parisárpati yó nā́se parisárpati |
(AVŚ_5,23.3c) datā́ṃ yó mádhyaṃ gáchati táṃ krímiṃ jambhayāmasi ||3||

(AVŚ_5,23.4a) sárūpau dváu vírūpau dváu kr̥ṣṇáu dváu róhitau dváu |
(AVŚ_5,23.4c) babhrúś ca babhrúkarṇaś ca gŕ̥dhraḥ kókaś ca té hatā́ḥ ||4||

(AVŚ_5,23.5a) yé krímayaḥ śitikákṣā yé kr̥ṣṇā́ḥ śitibā́havaḥ |
(AVŚ_5,23.5c) yé ké ca viśvárūpās tā́n krímīn jambhayāmasi ||5||

(AVŚ_5,23.6a) út purástāt sū́rya eti viśvádr̥ṣṭo adr̥ṣṭahā́ |
(AVŚ_5,23.6c) dr̥ṣṭā́ṃś ca ghnánn adŕ̥ṣṭāṃś ca sárvāṃś ca pramr̥ṇán krímīn ||6||

(AVŚ_5,23.7a) yévāṣāsaḥ káṣkaṣāsa ejatkā́ḥ śipavitnukā́ḥ |
(AVŚ_5,23.7c) dr̥ṣṭáś ca hanyátāṃ krímir utā́dŕ̥ṣṭaś ca hanyatām ||7||

(AVŚ_5,23.8a) ható yévāṣaḥ krímīṇāṃ ható nadanimótá |
(AVŚ_5,23.8c) sárvān ní maṣmaṣā́karaṃ dr̥ṣádā khálvām̐ iva ||8||

(AVŚ_5,23.9a) triśīrṣā́ṇaṃ trikakúdaṃ krímiṃ sāráṅgam árjunam |
(AVŚ_5,23.9c) śr̥ṇā́my asya pr̥ṣṭī́r ápi vr̥ścāmi yác chíraḥ ||9||

(AVŚ_5,23.10a) atrivád vaḥ krimayo hanmi kaṇvaváj jamadagnivát |
(AVŚ_5,23.10c) agástyasya bráhmaṇā sáṃ pinaṣmy aháṃ krímīn ||10||

(AVŚ_5,23.11a) ható rā́jā krímīṇām utáiṣāṃ sthapátir hatáḥ |
(AVŚ_5,23.11c) ható hatámātā krímir hatábhrātā hatásvasā ||11||

(AVŚ_5,23.12a) hatā́so asya veśáso hatā́saḥ páriveśasaḥ |
(AVŚ_5,23.12c) átho yé kṣullakā́ iva sárve té krímayo hatā́ḥ ||12||

(AVŚ_5,23.13a) sárveṣāṃ ca krímīṇāṃ sárvāsāṃ ca krimī́nām |
(AVŚ_5,23.13c) bhinádmy áśmanā śíro dáhāmy agnínā múkham ||13||



(AVŚ_5,24.1a) savitā́ prasavā́nām ádhipatiḥ sá māvatu |
(AVŚ_5,24.1c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́m pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.1e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||1||

(AVŚ_5,24.2a) agnír vánaspátīnām ádhipatiḥ sá māvatu |
(AVŚ_5,24.2c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.2e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||2||

(AVŚ_5,24.3a) dyā́vāpr̥thivī́ dātr̥̄ṇā́m ádhipatiḥ sá māvatu |
(AVŚ_5,24.3c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.3e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||3||

(AVŚ_5,24.4a) váruṇo 'pā́m ádhipatiḥ sá māvatu |
(AVŚ_5,24.4c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.4e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||4||

(AVŚ_5,24.5a) mitrā́váruṇau vr̥ṣṭyā́dhipatī táu māvatām |
(AVŚ_5,24.5c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.5e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||5||

(AVŚ_5,24.6a) marútaḥ párvatānām ádhipatayas té māvantu |
(AVŚ_5,24.6c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.6e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||6||

(AVŚ_5,24.7a) sómo vīrúdhām ádhipatiḥ sá māvatu |
(AVŚ_5,24.7c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.7e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||7||

(AVŚ_5,24.8a) vāyúr antárikṣasyā́dhipatiḥ sá māvatu |
(AVŚ_5,24.8c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.8e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||8||

(AVŚ_5,24.9a) sū́ryaś cákṣuṣām ádhipatiḥ sá māvatu |
(AVŚ_5,24.9c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.9e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||9||

(AVŚ_5,24.10a) candrámā nákṣatrāṇām ádhipatiḥ sá māvatu |
(AVŚ_5,24.10c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.10e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||10||

(AVŚ_5,24.11a) índro divó 'dhipatiḥ sá māvatu |
(AVŚ_5,24.11c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.11e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||11||

(AVŚ_5,24.12a) marútāṃ pitā́ paśūnā́m ádhipatiḥ sá māvatu |
(AVŚ_5,24.12c) asmín bráhmaṇy asmín kármaṇy asyā́m purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.12e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||12||

(AVŚ_5,24.13a) mr̥tyúḥ prajā́nām ádhipatiḥ sá māvatu |
(AVŚ_5,24.13c) asmín bráhmaṇy asmín kármaṇy asyā́m purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.13e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||13||

(AVŚ_5,24.14a) yamáḥ pitr̥̄ṇā́m ádhipatiḥ sá māvatu |
(AVŚ_5,24.14c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.14e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||14||

(AVŚ_5,24.15a) pitáraḥ páre te māvantu |
(AVŚ_5,24.15c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.15e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||15||

(AVŚ_5,24.16a) tatā́ ávare te māvantu |
(AVŚ_5,24.16c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratisṭhā́yām asyā́ṃ |
(AVŚ_5,24.16e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||16||

(AVŚ_5,24.17a) tatás tatāmahā́s te māvantu |
(AVŚ_5,24.17c) asmín bráhmaṇy asmín kármaṇy asyā́ṃ purodhā́yām asyā́ṃ pratiṣṭhā́yām asyā́ṃ |
(AVŚ_5,24.17e) cíttyām asyā́m ā́kūtyām asyā́m āśíṣy asyā́ṃ deváhūtyāṃ svā́hā ||17||



(AVŚ_5,25.1a) párvatād divó yóner áṅgādaṅgāt samā́bhr̥tam |
(AVŚ_5,25.1c) śépo gárbhasya retodhā́ḥ sárau parṇám ivā́ dadhat ||1||

(AVŚ_5,25.2a) yátheyáṃ pr̥thivī́ mahī́ bhūtā́nāṃ gárbham ādadhé |
(AVŚ_5,25.2c) evā́ dadhāmi te gárbhaṃ tásmai tvā́m ávase huve ||2||

(AVŚ_5,25.3a) gárbhaṃ dhehi sinīvāli gárbhaṃ dhehi sarasvati |
(AVŚ_5,25.3c) gárbhaṃ te aśvínobhā́ dhattāṃ púṣkarasrajā ||3||

(AVŚ_5,25.4a) gárbhaṃ te mitrā́váruṇau gárbham devó bŕ̥haspátiḥ |
(AVŚ_5,25.4c) gárbhaṃ ta índraś cāgníś ca gárbhaṃ dhātā́ dadhātu te ||4||

(AVŚ_5,25.5a) víṣṇur yóniṃ kalpayatu tváṣṭā rūpā́ṇi piṃśatu |
(AVŚ_5,25.5c) ā́ siñcatu prajā́patir dhātā́ gárbhaṃ dadhātu te ||5||

(AVŚ_5,25.6a) yád véda rā́jā váruṇo yád vā devī́ sárasvatī |
(AVŚ_5,25.6c) yád índro vr̥trahā́ véda tád garbhakáraṇaṃ piba ||6||

(AVŚ_5,25.7a) gárbho asy óṣadhīnāṃ gárbho vánaspátīnām |
(AVŚ_5,25.7c) gárbho víśvasya bhūtásya só agne gárbham éhá dhāḥ ||7||

(AVŚ_5,25.8a) ádhi skanda vīráyasva gárbham ā́ dhehi yónyām |
(AVŚ_5,25.8c) vŕ̥ṣāsi vr̥ṣṇyāvan prajā́yai tvā́ nayāmasi ||8||

(AVŚ_5,25.9a) ví jihīṣva bārhatsāme gárbhas te yónim ā́ śayām |
(AVŚ_5,25.9c) áduṣ ṭe devā́ḥ putráṃ somapā́ ubhayāvínam ||9||

(AVŚ_5,25.10a) dhā́taḥ śréṣṭhena rūpéṇāsyā́ nā́ryā gavīnyóḥ |
(AVŚ_5,25.10c) púmāṃsaṃ putrám ā́ dhehi daśamé māsí sū́tave ||10||

(AVŚ_5,25.11a) tváṣṭaḥ śréṣṭhena rūpéṇāsyā́ nā́ryā gavīnyóḥ |
(AVŚ_5,25.11c) púmāṃsaṃ putrám ā́ dhehi daśamé māsí sū́tave ||11||

(AVŚ_5,25.12a) sávitaḥ śréṣṭhena rūpéṇāsyā́ nā́ryā gavīnyóḥ |
(AVŚ_5,25.12c) púmāṃsaṃ putrám ā́ dhehi daśamé māsí sū́tave ||12||

(AVŚ_5,25.13a) prájāpate śréṣṭhena rūpéṇāsyā́ nā́ryā gavīnyóḥ |
(AVŚ_5,25.13c) púmāṃsaṃ putrám ā́ dhehi daśamé māsí sū́tave ||13||



(AVŚ_5,26.1a) yájūṃṣi yajñé samídhaḥ svā́hāgníḥ pravidvā́n ihá vo yunaktu ||1||

(AVŚ_5,26.2a) yunáktu deváḥ savitā́ prajānánn asmín yajñé mahiṣáḥ svā́hā ||2||

(AVŚ_5,26.3a) índra ukthāmadā́ny asmín yajñé pravidvā́n yunaktu suyújaḥ svā́hā ||3||

(AVŚ_5,26.4a) praiṣā́ yajñé nivídaḥ svā́hā śiṣṭā́ḥ pátnībhir vahatehá yuktā́ḥ ||4||

(AVŚ_5,26.5a) chándāṃsi yajñé marutaḥ svā́hā mātéva putráṃ pipr̥tehá yuktā́ḥ ||5||

(AVŚ_5,26.6a) éyám agan barhíṣā prókṣaṇībhir yajñáṃ tanvānā́ditiḥ svā́hā ||6||

(AVŚ_5,26.7a) víṣṇur yunaktu bahudhā́ tápāṃsy asmín yajñé suyújaḥ svā́hā ||7||

(AVŚ_5,26.8a) tváṣṭā yunaktu bahudhā́ nú rūpā́ asmín yajñé yunaktu suyújaḥ svā́hā ||8||

(AVŚ_5,26.9a) bhágo yunaktvāśíṣo nv àsmā́ asmín yajñé pravidvā́n yunaktu suyújaḥ svā́hā ||9||

(AVŚ_5,26.10a) sómo yunaktu bahudhā́ páyāṃsy asmín yajñé suyújaḥ svā́hā ||10||

(AVŚ_5,26.11a) índro yunaktu bahudhā́ páyāṃsy asmín yajñé suyújaḥ svā́hā ||11||

(AVŚ_5,26.12a) áśvinā bráhmaṇā́ yātam arvā́ñcau vaṣaṭkāréṇa yajñáṃ vardháyantau |
(AVŚ_5,26.12c) bŕ̥haspate bráhmaṇā́ yāhy arvā́ṅ yajñó ayáṃ svàr idáṃ yájamānāya svā́hā ||12||



(AVŚ_5,27.1a) ūrdhvā́ asya samídho bhavanty ūrdhvā́ śukrā́ śocī́ṣy agnéḥ |
(AVŚ_5,27.1c) dyumáttamā suprátīkaḥ sásūnus tánūnápād ásuro bhū́ripāṇiḥ ||1||

(AVŚ_5,27.2a) devó devéṣu deváḥ pathó anakti mádhvā ghr̥téna ||2||

(AVŚ_5,27.3a) mádhvā yajñám nakṣati praiṇānó nárāśáṃso agníḥ sukŕ̥d deváḥ savitā́ viśvávāraḥ ||3||

(AVŚ_5,27.4a) áchāyám eti śávasā ghr̥tā́ cid ī́dāno váhnir námasā ||4||

(AVŚ_5,27.5a) agníḥ srúco adhvaréṣu prayákṣu sá yakṣad asya mahimā́nam agnéḥ ||5||

(AVŚ_5,27.6a) tarī́ mandrā́su prayákṣu vásavaś cā́tiṣṭhan vasudhā́taraś ca ||6||

(AVŚ_5,27.7a) dvā́ro devī́r ánv asya víśve vratáṃ rakṣanti viśváhā ||7||

(AVŚ_5,27.8a) uruvyácasāgnér dhā́mnā pátyamāne |
(AVŚ_5,27.8c) ā́ suṣváyantī yajaté upā́ke uṣā́sānáktémáṃ yajñám avatām adhvarám naḥ ||8||
(AVŚ_5,27.9a) dáivā hótāra ūrdhvám adhvaráṃ no 'gnér jihváyābhí gr̥nata gr̥nátā naḥ svìṣṭaye |
(AVŚ_5,27.9c) tisró devī́r barhír édáṃ sadantām íḍā sárasvatī mahī́ bhā́ratī gr̥ṇānā́ ||9||

(AVŚ_5,27.10a) tán nas turī́pam ádbhutaṃ purukṣú |
(AVŚ_5,27.10c) déva tvaṣṭā rāyás poṣaṃ ví ṣya nā́bhim asya ||10||

(AVŚ_5,27.11a) vánaspaté 'va sr̥jā rárāṇaḥ |
(AVŚ_5,27.11c) tmánā devébhyo agnír havyáṃ śamitā́ svadayatu ||11||

(AVŚ_5,27.12a) agne svā́hā kr̥ṇuhi jātavedaḥ |
(AVŚ_5,27.12c) índrāya yajñáṃ víśve devā́ havír idáṃ juṣantām ||12||



(AVŚ_5,28.1a) náva prāṇā́n navábhiḥ sáṃ mimīte dīrghāyutvā́ya śatáśāradāya |
(AVŚ_5,28.1c) hárite trī́ṇi rajaté trī́ṇy áyasi trī́ṇi tápasā́viṣṭitāni ||1||

(AVŚ_5,28.2a) agníḥ sū́ryaś candrámā bhū́mir ā́po dyáur antárikṣaṃ pradíśo díśaś ca |
(AVŚ_5,28.2c) ārtavā́ r̥túbhiḥ saṃvidānā́ anéna mā trivŕ̥tā pārayantu ||2||

(AVŚ_5,28.3a) tráyaḥ póṣās trivŕ̥ti śrayantām anáktu pūṣā́ páyasā ghr̥téna |
(AVŚ_5,28.3c) ánnasya bhūmā́ púruṣasya bhūmā́ bhūmā́ paśūnā́ṃ ta ihá śrayantām ||3||

(AVŚ_5,28.4a) imám ādityā vásunā sám ukṣatemám agne vardhaya vavr̥dhānáḥ |
(AVŚ_5,28.4c) imám indra sáṃ sr̥ja vīryèṇāsmín trivŕ̥c chrayatāṃ poṣayiṣṇú ||4||

(AVŚ_5,28.5a) bhū́miṣ ṭvā pātu háritena viśvabhŕ̥d agníḥ pipartv áyasā sajóṣāḥ |
(AVŚ_5,28.5c) vīrúdbhiṣ ṭe árjunaṃ saṃvidānáṃ dákṣaṃ dadhātu sumanasyámānam ||5||

(AVŚ_5,28.6a) tredhā́ jātám jánmanedáṃ híraṇyam agnér ékaṃ priyátamaṃ babhūva sómasyáikaṃ hiṃsitásya párāpatat |
(AVŚ_5,28.6c) apā́m ékaṃ vedhásāṃ réta āhus tát te híraṇyaṃ trivŕ̥d astv ā́yuṣe ||6||

(AVŚ_5,28.7a) tryāyuṣáṃ jamádagneḥ kaśyápasya tryāyuṣám |
(AVŚ_5,28.7c) tredhā́mŕ̥tasya cákṣaṇaṃ trī́ṇy ā́yūṃṣi te 'karam ||7||

(AVŚ_5,28.8a) tráyaḥ suparṇā́s trivŕ̥tā yád ā́yann ekākṣarám abhisaṃbhū́ya śakrā́ḥ |
(AVŚ_5,28.8c) práty auhan mr̥tyúm amŕ̥tena sākám antardádhānā duritā́ni víśvā ||8||

(AVŚ_5,28.9a) divás tvā pātu háritaṃ mádhyāt tvā pātv árjunam |
(AVŚ_5,28.9c) bhū́myā ayasmáyaṃ pātu prā́gād devapurā́ ayám ||9||

(AVŚ_5,28.10a) imā́s tisró devapurā́s tā́s tvā rakṣantu sarvátaḥ |
(AVŚ_5,28.10c) tā́s tváṃ bíbhrad varcasvy úttaro dviṣatā́ṃ bhava ||10||

(AVŚ_5,28.11a) púraṃ devā́nām amŕ̥taṃ híraṇyam yá ābedhé prathamó devó ágre |
(AVŚ_5,28.11c) tásmai námo dáśa prā́cīḥ kr̥ṇomy ánu manyatāṃ trivŕ̥d ābádhe me ||11||

(AVŚ_5,28.12a) ā́ tvā cr̥tatv aryamā́ pūṣā́ bŕ̥haspátiḥ |
(AVŚ_5,28.12c) áharjātasya yán nā́ma téna tvā́ti cr̥tāmasi ||12||

(AVŚ_5,28.13a) r̥túbhiṣ ṭvārtaváir ā́yuṣe várcase tvā |
(AVŚ_5,28.13c) saṃvatsarásya téjasā téna sáṃhanu kr̥ṇmasi ||13||

(AVŚ_5,28.14a) ghr̥tā́d úlluptam mádhunā sámaktaṃ bhūmidr̥ṃhám ácyutam pārayiṣṇú |
(AVŚ_5,28.14c) bhindát sapátnān ádharāṃś ca kr̥ṇvád ā́ mā roha mahaté sáubhagāya ||14||



(AVŚ_5,29.1a) purástād yuktó vaha jātavedó 'gne viddhí kriyámāṇam yáthedám |
(AVŚ_5,29.1c) tváṃ bhiṣág bheṣajásyāsi kartā́ tváyā gā́m áśvaṃ púruṣaṃ sanema ||1||

(AVŚ_5,29.2a) táthā tád agne kr̥ṇu jātavedo víśvebhir deváiḥ sahá saṃvidānáḥ |
(AVŚ_5,29.2c) yó no didéva yatamó jaghā́sa yáthā só asyá paridhíṣ pátāti ||2||

(AVŚ_5,29.3a) yáthā só asyá paridhíṣ pátāti táthā tád agne kr̥ṇu jātavedaḥ |
(AVŚ_5,29.3c) víśvebhir deváir sahá saṃvidānáḥ ||3||

(AVŚ_5,29.4a) akṣyàu ní vidhya hŕ̥dayaṃ ní vidhya jihvā́ṃ ní tr̥nddhi prá dató mr̥ṇīhi |
(AVŚ_5,29.4c) piśācó asyá yatamó jaghā́sā́gne yaviṣṭha práti śr̥ṇīhi ||4||

(AVŚ_5,29.5a) yád asya hr̥táṃ víhr̥taṃ yát párābhr̥tam ātmáno jagdháṃ yatamát piśācáiḥ |
(AVŚ_5,29.5c) tád agne vidvā́n púnar ā́ bhara tváṃ śárīre māṃsám ásum érayāmaḥ ||5||

(AVŚ_5,29.6a) āmé súpakve śabále vípakve yó mā piśācó áśane dadámbha |
(AVŚ_5,29.6c) tád ātmánā prajáyā piśācā́ ví yātayantām agadó 'yám astu ||6||

(AVŚ_5,29.7a) kṣiré mā manthé yatamó dadámbhākr̥ṣṭapacyé áśane dhānyè yáḥ |
(AVŚ_5,29.7c) tád ātmánā prajáyā piśācā́ ví yātayantām agadó 'yám astu ||7||

(AVŚ_5,29.8a) apā́ṃ mā pā́ne yatamó dadámbha kravyā́d yātūnā́m śáyane śáyānam |
(AVŚ_5,29.8c) tád ātmánā prajáyā piśācā́ ví yātayantām agadó 'yám astu ||8||

(AVŚ_5,29.9a) dívā mā náktaṃ yatamó dadámbha kravyā́d yātūnā́m śáyane śáyānam |
(AVŚ_5,29.9c) tád ātmánā prajáyā piśācā́ ví yātayantām agadó 'yám astu ||9||

(AVŚ_5,29.10a) kravyā́dam agne rudhiráṃ piśācáṃ manohánaṃ jahi jātavedaḥ |
(AVŚ_5,29.10c) tám índro vājī́ vájreṇa hantu chináttu sómaḥ śíro asya dhr̥ṣṇúḥ ||10||

(AVŚ_5,29.11a) sanā́d agne mr̥ṇasi yātudhā́nān ná tvā rákṣāṃsi pŕ̥tanāsu jigyuḥ |
(AVŚ_5,29.11c) sahámūrān ánu daha kravyā́do mā́ te hetyā́ mukṣata dáivyāyāḥ ||11||

(AVŚ_5,29.12a) samā́hara jātavedo yád dhr̥táṃ yát párābhr̥tam |
(AVŚ_5,29.12c) gā́trāṇy asya vardhantām aṃśúr ivā́ pyāyatām ayám ||12||

(AVŚ_5,29.13a) sómasyeva jātavedo aṃśúr ā́ pyāyatām ayám |
(AVŚ_5,29.13c) ágne virapśínaṃ médhyam ayakṣmáṃ kr̥ṇu jī́vatu ||13||

(AVŚ_5,29.14a) etā́s te agne samídhaḥ piśācajámbhanīḥ |
(AVŚ_5,29.14c) tā́s tváṃ juṣasva práti cainā gr̥hāṇa jātavedaḥ ||14||

(AVŚ_5,29.15a) tārṣṭāghī́r agne samídhaḥ práti gr̥hṇāhy arcíṣā |
(AVŚ_5,29.15c) jáhātu kravyā́d rūpáṃ yó asya māṃsáṃ jíhīrṣati ||15||



(AVŚ_5,30.1a) āvátas ta āvátaḥ parāvátas ta āvátaḥ |
(AVŚ_5,30.1c) iháivá bhava mā́ nú gā mā́ pū́rvān ánu gāḥ pitr̥̄́n ásuṃ badhnāmi te dr̥ḍhám ||1||

(AVŚ_5,30.2a) yát tvābhicerúḥ púruṣaḥ svó yád áraṇo jánaḥ |
(AVŚ_5,30.2c) unmocanapramocané ubhé vācā́ vadāmi te ||2||

(AVŚ_5,30.3a) yád dudróhitha śepiṣé striyái puṃsé ácittyā |
(AVŚ_5,30.3c) unmocanapramocané ubhé vācā́ vadāmi te ||3||

(AVŚ_5,30.4a) yát énaso mātŕ̥kr̥tāc chéṣe pitŕ̥kr̥tāc ca yát |
(AVŚ_5,30.4c) unmocanapramocané ubhé vācā́ vadāmi te ||4||

(AVŚ_5,30.5a) yát te mātā́ yát te pitā́ jamír bhrā́tā ca sárjataḥ |
(AVŚ_5,30.5c) pratyák sevasva bheṣajáṃ jarádaṣṭiṃ kr̥ṇomi tvā ||5||

(AVŚ_5,30.6a) iháidhi puruṣa sárveṇa mánasā sahá |
(AVŚ_5,30.6c) dūtáu yamásya mā́nu gā ádhi jīvapurā́ ihi ||6||

(AVŚ_5,30.7a) ánuhūtaḥ púnar éhi vidvā́n udáyanaṃ patháḥ |
(AVŚ_5,30.7c) āróhaṇam ākrámaṇaṃ jī́vatojīvató 'yanam ||7||

(AVŚ_5,30.8a) mā́ bibher ná mariṣyasi jarádaṣṭiṃ kr̥ṇomi tvā |
(AVŚ_5,30.8c) nír avocam aháṃ yákṣmam áṅgebhyo aṅgajvaráṃ táva ||8||

(AVŚ_5,30.9a) aṅgabhedó aṅgajvaró yáś ca te hr̥dayāmayáḥ |
(AVŚ_5,30.9c) yákṣmaḥ śyená iva prā́paptad vacā́ sāḍháḥ parastarā́m ||9||

(AVŚ_5,30.10a) ŕ̥ṣī bodhapratībodhā́v asvapnó yáś ca jā́gr̥viḥ |
(AVŚ_5,30.10c) táu te prāṇásya goptā́rau dívā náktaṃ ca jāgr̥tām ||10||

(AVŚ_5,30.11a) ayám agnír upasádya ihá sū́rya úd etu te |
(AVŚ_5,30.11c) udéhi mr̥tyór gambhīrā́t kr̥ṣṇā́c cit támasas pári ||11||

(AVŚ_5,30.12a) námo yamā́ya námo astu mr̥tyáve námaḥ pitŕ̥bhya utá yé náyanti |
(AVŚ_5,30.12c) utpā́raṇasya yó véda tám agníṃ puró dadhe 'smā́ ariṣṭátātaye ||12||

(AVŚ_5,30.13a) áitu prāṇá áitu mána áitu cákṣur átho bálam |
(AVŚ_5,30.13c) śárīram asya sám vidāṃ tát padbhyā́ṃ práti tiṣṭhatu ||13||

(AVŚ_5,30.14a) prāṇénāgne cákṣuṣā sáṃ sr̥jemáṃ sám īraya tanvā̀ sáṃ bálena |
(AVŚ_5,30.14c) vétthāmŕ̥tasya mā́ nú gān mā́ nú bhū́migr̥ho bhuvat ||14||

(AVŚ_5,30.15a) mā́ te prāṇá úpa dasan mó apānó 'pi dhāyi te |
(AVŚ_5,30.15c) sū́ryas tvā́dhipatir mr̥tyór udā́yachatu raśmíbhiḥ ||15||

(AVŚ_5,30.16a) iyám antár vadati jihvā́ baddhā́ paniṣpadā́ |
(AVŚ_5,30.16c) tváyā yákṣmam nír avocaṃ śatáṃ rópīś ca takmánaḥ ||16||

(AVŚ_5,30.17a) ayáṃ lokáḥ priyátamo devā́nām áparājitaḥ |
(AVŚ_5,30.17c) yásmai tvám ihá mr̥tyáve diṣṭáḥ puruṣa jajñiṣé |
(AVŚ_5,30.17e) sá ca tvā́nu hvayāmasi mā́ purā́ jaráso mr̥thāḥ ||17||



(AVŚ_5,31.1a) yā́ṃ te cakrúr āmé pā́tre yā́ṃ cakrúr miśrádhānye |
(AVŚ_5,31.1c) āmé māṃsé kr̥tyā́ṃ yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||1||

(AVŚ_5,31.2a) yā́ṃ te cakrúḥ kr̥kavā́kāv ajé vā yā́ṃ kurīríṇi |
(AVŚ_5,31.2c) ávyāṃ te kr̥tyā́ṃ yā́m cakrúḥ púnaḥ práti harāmi tā́m ||2||

(AVŚ_5,31.3a) yā́ṃ te cakrúr ékaśaphe paśūnā́m ubhayā́dati |
(AVŚ_5,31.3c) gardabhé kr̥tyā́ṃ yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||3||

(AVŚ_5,31.4a) yā́ṃ te cakrúr amūlā́yāṃ valagáṃ vā narācyā́m |
(AVŚ_5,31.4c) kṣétre te kr̥tyā́ṃ yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||4||
(AVŚ_5,31.5a) yā́ṃ te cakrúr gā́rhapatye pūrvāgnā́v utá duścítaḥ |
(AVŚ_5,31.5c) śā́lāyāṃ kr̥tyā́ṃ yā́m cakrúḥ púnaḥ práti harāmi tā́m ||5||

(AVŚ_5,31.6a) yā́ṃ te cakrúḥ sabhā́yāṃ yā́m cakrúr adhidévane |
(AVŚ_5,31.6c) akṣéṣu kr̥tyā́ṃ yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||6||

(AVŚ_5,31.7a) yā́ṃ te cakrúḥ sénāyāṃ yā́ṃ cakrúr iṣvāyudhé |
(AVŚ_5,31.7c) dundubháu kr̥tyā́ṃ yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||7||

(AVŚ_5,31.8a) yā́ṃ te kr̥tyā́m kū́pe 'vadadhúḥ śmaśāné vā nicakhnúḥ |
(AVŚ_5,31.8c) sádmani kr̥tyā́m yā́ṃ cakrúḥ púnaḥ práti harāmi tā́m ||8||

(AVŚ_5,31.9a) yā́ṃ te cakrúḥ puruṣāsthé agnáu sáṃkasuke ca yā́m |
(AVŚ_5,31.9c) mrokáṃ nirdāháṃ kravyā́daṃ púnaḥ práti harāmi tā́m ||9||
(AVŚ_5,31.10a) ápathenā́ jabhāraināṃ tā́ṃ pathétáḥ prá hiṇmasi |
(AVŚ_5,31.10c) ádhīro maryādhī́rebhyaḥ sáṃ jabhārā́cittyā ||10||

(AVŚ_5,31.11a) yáś cakā́ra ná śaśā́ka kártuṃ śaśré pā́dam aṅgúrim |
(AVŚ_5,31.11c) cakā́ra bhadrám asmábhyam abhagó bhágavadbhyaḥ ||11||

(AVŚ_5,31.12a) kr̥tyākŕ̥taṃ valagínaṃ mūlínaṃ śapatheyyàm |
(AVŚ_5,31.12c) índras táṃ hantu mahatā́ vadhénāgnír vidhyatv astáyā ||12||



(AVŚ_6,1.1a) doṣó gāya br̥hád gāya dyumád dhehi |
(AVŚ_6,1.1c) ā́tharvaṇa stuhí deváṃ savitā́ram ||1||

(AVŚ_6,1.2a) tám u ṣṭuhi yó antáḥ síndhau sūnúḥ |
(AVŚ_6,1.2c) satyásya yúvānam ádroghavācaṃ suśévam ||2||

(AVŚ_6,1.3a) sá ghā no deváḥ savitā́ sāviṣad amŕ̥tāni bhū́ri |
(AVŚ_6,1.3c) ubhé suṣṭutī́ sugā́tave ||3||


(AVŚ_6,2.1a) índrāya sómam r̥tvijaḥ sunótā́ ca dhāvata |
(AVŚ_6,2.1c) stotúr yó vácaḥ śr̥ṇávad dhávaṃ ca me ||1||

(AVŚ_6,2.2a) ā́ yáṃ viśántī́ndavo váyo ná vr̥kṣám ándhasaḥ |
(AVŚ_6,2.2c) vírapśin ví mŕ̥dho jahi rakṣasvínīḥ ||2||

(AVŚ_6,2.3a) sunótā somapā́vne sómam índrāya vajríṇe |
(AVŚ_6,2.3c) yúvā jétéśānaḥ sá puruṣṭutáḥ ||3||



(AVŚ_6,3.1a) pātáṃ na indrāpūṣaṇā́ditiḥ pāntu marútaḥ |
(AVŚ_6,3.1c) ápāṃ napāt sindhavaḥ saptá pātana pā́tu no víṣṇur utá dyáuḥ ||1||

(AVŚ_6,3.2a) pātā́ṃ no dyā́vāpr̥thivī́ abhíṣṭaye pā́tu grā́vā pā́tu sómo no áṃhasaḥ |
(AVŚ_6,3.2c) pā́tu no devī́ subhágā sárasvatī pā́tv agníḥ śivā́ yé asya pāyávaḥ ||2||

(AVŚ_6,3.3a) pātā́m no devā́śvínā śubhás pátī uṣā́sānáktotá na uruṣyatām |
(AVŚ_6,3.3c) ápāṃ napād ábhihrutī gáyasya cid déva tvaṣṭar vardháya sarvátātaye ||3||



(AVŚ_6,4.1a) tváṣṭā me dáivyaṃ vácaḥ parjányo bráhmaṇas pátiḥ |
(AVŚ_6,4.1c) putráir bhrā́tr̥bhir áditir nú pātu no duṣṭáraṃ trā́yamāṇaṃ sáhaḥ ||1||

(AVŚ_6,4.2a) áṃśo bhágo váruṇo mitró aryamā́ditiḥ pā́ntu marútaḥ |
(AVŚ_6,4.2c) ápa tásya dvéṣo gamed abhihrúto yāvayac chátrum ántitam ||2||

(AVŚ_6,4.3a) dhiyé sám aśvinā prā́vataṃ na uruṣyā́ ṇa urujmann áprayuchan |
(AVŚ_6,4.3c) dyàuṣ pítar yāváya duchúnā yā́ ||3||



(AVŚ_6,5.1a) úd enam uttaráṃ nayā́gne ghr̥ténāhuta |
(AVŚ_6,5.1c) sám enaṃ várcasā sr̥ja prajáyā ca bahúṃ kr̥dhi ||1||

(AVŚ_6,5.2a) índremáṃ prataráṃ kr̥dhi sajātā́nām asad vaśī́ |
(AVŚ_6,5.2c) rāyás póṣeṇa sáṃ sr̥ja jīvā́tave jaráse naya ||2||

(AVŚ_6,5.3a) yásya kr̥ṇmó havír gr̥hé tám agne vardhayā tvám |
(AVŚ_6,5.3c) tásmai sómo ádhi bravad ayáṃ ca bráhmaṇas pátiḥ ||3||



(AVŚ_6,6.1a) yó 'smā́n brahmaṇas paté 'devo abhimányate |
(AVŚ_6,6.1c) sárvaṃ tám randhayāsi me yájamānāya sunvaté ||1||

(AVŚ_6,6.2a) yó naḥ soma suśaṃsíno duḥśáṃsa ādídeśati |
(AVŚ_6,6.2c) vájreṇāsya múkhe jahi sá sáṃpiṣṭo ápāyati ||2||

(AVŚ_6,6.3a) yó naḥ somābhidā́sati sánābhir yáś ca níṣṭyaḥ |
(AVŚ_6,6.3c) ápa tásya bálaṃ tira mahī́va dyáur vadhatmánā ||3||



(AVŚ_6,7.1a) yéna somā́ditiḥ pathā́ mitrā́ vā yánty adrúhaḥ |
(AVŚ_6,7.1c) ténā nó 'vasā́ gahi ||1||

(AVŚ_6,7.2a) yéna soma sāhantyā́surān randháyāsi naḥ |
(AVŚ_6,7.2c) ténā no ádhi vocata ||2||

(AVŚ_6,7.3a) yéna devā ásurāṇām ójāṃsy ávr̥ṇīdhvam |
(AVŚ_6,7.3c) ténā naḥ śárma yachata ||3||



(AVŚ_6,8.1a) yáthā vr̥kṣáṃ líbujā samantáṃ pariṣasvajé |
(AVŚ_6,8.1c) evā́ pári ṣvajasva mā́ṃ yáthā mā́ṃ kāmíny áso yáthā mán nā́pagā ásaḥ ||1||

(AVŚ_6,8.2a) yáthā suparṇáḥ prapátan pakṣáu nihánti bhū́myām |
(AVŚ_6,8.2c) evā́ ní hanmi te máno yáthā mā́ṃ kāmíny áso yáthā mán nā́pagā ásaḥ ||2||

(AVŚ_6,8.3a) yáthemé dyā́vāpr̥thivī́ sadyáḥ paryéti sū́ryaḥ |
(AVŚ_6,8.3c) evā́ páry emi te máno yáthā mā́ṃ kāmíny áso yáthā mán nā́pagā ásaḥ ||3||



(AVŚ_6,9.1a) vā́ñcha me tanvàṃ pā́dau vā́ñchākṣyàu vā́ñcha sakthyàu |
(AVŚ_6,9.1c) akṣyàu vr̥ṣaṇyántyāḥ kéśā mā́ṃ te kā́mena śuṣyantu ||1||

(AVŚ_6,9.2a) máma tvā́ doṣaṇiśríṣaṃ kr̥ṇómi hr̥dayaśríṣam |
(AVŚ_6,9.2c) yáthā máma krátāv áso máma cittám upā́yasi ||2||

(AVŚ_6,9.3a) yā́sāṃ nā́bhir āréhaṇaṃ hr̥dí saṃvánanaṃ kr̥tám gā́vo ghr̥tásya mātáro 'mū́ṃ sáṃ vānayantu me ||3||



(AVŚ_6,10.1a) pr̥thivyái śrótrāya vánaspátibhyo 'gnáyé 'dhipataye svā́hā ||1||

(AVŚ_6,10.2a) prāṇā́yāntárikṣāya váyobhyo vāyávé 'dhipataye svā́hā ||2||

(AVŚ_6,10.3a) divé cákṣuṣe nákṣatrebhyaḥ sū́ryāyā́dhipataye svā́hā ||3||



(AVŚ_6,11.1a) śamī́m aśvatthá ā́rūḍhas tátra puṃsúvanaṃ kr̥tám |
(AVŚ_6,11.1c) tád vái putrásya védanaṃ tát strīṣv ā́ bharāmasi ||1||

(AVŚ_6,11.2a) puṃsí vái réto bhavati tát striyā́m ánu ṣicyate |
(AVŚ_6,11.2c) tád vái putrásya védanaṃ tát prajā́patir abravīt ||2||

(AVŚ_6,11.3a) prajā́patir ánumatiḥ sinīvāly àcīkl̥pat |
(AVŚ_6,11.3c) stráiṣūyam anyátra dádhat púmāṃsam u dadhat ihá ||3||



(AVŚ_6,12.1a) pári dyā́m iva sū́ryó 'hīnāṃ jánimāgamam |
(AVŚ_6,12.1c) rā́trī jágad ivānyád dhaṃsā́t ténā te vāraye viṣám ||1||

(AVŚ_6,12.2a) yád brahmábhir yád ŕ̥ṣibhir yád deváir viditáṃ purā́ |
(AVŚ_6,12.2c) yád bhūtáṃ bhávyam āsanvát ténā te vāraye viṣám ||2||

(AVŚ_6,12.3a) mádhvā pr̥ñce nadyàḥ párvatā giráyo mádhu |
(AVŚ_6,12.3c) mádhu páruṣṇī śī́pālā śám āsné astu śáṃ hr̥dé ||3||



(AVŚ_6,13.1a) námo devavadhébhyo námo rājavadhébhyaḥ |
(AVŚ_6,13.1c) átho yé víśyānāṃ vadhā́s tébhyo mr̥tyo námo 'stu te ||1||

(AVŚ_6,13.2a) námas te adhivākā́ya parāvākā́ya te námaḥ |
(AVŚ_6,13.2c) sumatyái mr̥tyo te námo durmatyái te idáṃ námaḥ ||2||

(AVŚ_6,13.3a) námas te yātudhā́nebhyo námas te bheṣajébhyaḥ |
(AVŚ_6,13.3c) námas te mr̥tyo mū́lebhyo brāhmaṇébhya idáṃ námaḥ ||3||



(AVŚ_6,14.1a) asthisraṃsáṃ parusraṃsám ā́sthitam hr̥dayāmayám |
(AVŚ_6,14.1c) balā́saṃ sárvaṃ nāśayāṅgeṣṭhā́ yáś ca párvasu ||1||

(AVŚ_6,14.2a) nír balā́saṃ balāsínaḥ kṣiṇómi muṣkaráṃ yathā |
(AVŚ_6,14.2c) chinádmy asya bándhanaṃ mū́lam urvārvā́ iva ||2||

(AVŚ_6,14.3a) nír bálāsetáḥ prá patāśuṅgáḥ śiśukó yathā |
(AVŚ_6,14.3c) átho íta iva hāyanó 'pa drāhy ávīrahā ||3||



(AVŚ_6,15.1a) uttamó asy óṣadhīnāṃ táva vr̥kṣā́ upastáyaḥ |
(AVŚ_6,15.1c) upastír astu só 'smā́kaṃ yó asmā́m̐ abhidā́sati ||1||

(AVŚ_6,15.2a) sábandhuś cā́sabandhuś ca yó asmā́m̐ abhidā́sati |
(AVŚ_6,15.2c) téṣāṃ sā́ vr̥kṣā́ṇām ivāháṃ bhūyāsam uttamáḥ ||2||

(AVŚ_6,15.3a) yáthā sóma óṣadhīnām uttamó havíṣāṃ kr̥táḥ |
(AVŚ_6,15.3c) talā́śā vr̥kṣā́ṇām ivāháṃ bhūyāsam uttamáḥ ||3||



(AVŚ_6,16.1a) ā́bayo ánābayo rásas ta ugrá ābayo |
(AVŚ_6,16.1c) ā́ te karambhám admasi ||1||

(AVŚ_6,16.2a) viháhlo nā́ma te pitā́ madā́vatī nā́ma te mātā́ |
(AVŚ_6,16.2c) sá hina tvám asi yás tvám ātmā́nam ā́vayaḥ ||2||

(AVŚ_6,16.3a) táuviliké 'velayā́vāyám ailabá ailayīt |
(AVŚ_6,16.3c) babhrúś ca babhrúkarṇaś cā́pehi nír āla ||3||

(AVŚ_6,16.4a) alasā́lāsi pū́rva silā́ñjālāsy úttarā |
(AVŚ_6,16.4c) nīlāgalasā́la ||4||


(AVŚ_6,17.1a) yátheyám pr̥thivī́ mahī́ bhūtā́nāṃ gárbham ādadhé |
(AVŚ_6,17.1c) evā́ te dhriyatāṃ gárbho ánu sū́tuṃ sávitave ||1||

(AVŚ_6,17.2a) yátheyáṃ pr̥thivī́ mahī́ dādhā́remā́n vánaspátīn |
(AVŚ_6,17.2c) evā́ te dhriyatāṃ gárbho ánu sū́tuṃ sávitave ||2||

(AVŚ_6,17.3a) yátheyáṃ pr̥thivī́ mahī́ dādhā́ra párvatān girī́n |
(AVŚ_6,17.3c) evā́ te dhriyatāṃ gárbho ánu sū́tuṃ sávitave ||3||

(AVŚ_6,17.4a) yátheyáṃ pr̥thivī́ mahī́ dādhā́ra víṣṭhitaṃ jágat |
(AVŚ_6,17.4c) evā́ te dhriyatāṃ gárbho ánu sū́tuṃ sávitave ||4||



(AVŚ_6,18.1a) īrṣyā́yā dhrā́jiṃ prathamā́ṃ prathamásyā utā́parām |
(AVŚ_6,18.1c) agníṃ hr̥dayyàṃ śókaṃ táṃ te nír vāpayāmasi ||1||

(AVŚ_6,18.2a) yáthā bhū́mir mr̥támanā mr̥tā́n mr̥támanastarā |
(AVŚ_6,18.2c) yáthotá mamrúṣo mána evérṣyór mr̥táṃ mánaḥ ||2||

(AVŚ_6,18.3a) adó yát te hr̥dí śritáṃ manaskáṃ patayiṣṇukám |
(AVŚ_6,18.3c) tátas ta īrṣyā́ṃ muñcāmi nír ūṣmā́ṇaṃ dŕ̥ter iva ||3||


(AVŚ_6,19.1a) punántu mā devajanā́ḥ punántu mánavo dhiyā́ |
(AVŚ_6,19.1c) punántu víśvā bhūtā́ni pávamānaḥ punātu mā ||1||

(AVŚ_6,19.2a) pávamānaḥ punātu mā krátve dákṣāya jīváse |
(AVŚ_6,19.2c) átho ariṣṭátātaye ||2||

(AVŚ_6,19.3a) ubhā́bhyāṃ deva savitaḥ pavítreṇa savéna ca |
(AVŚ_6,19.3c) asmā́n punīhi cákṣase ||3||



(AVŚ_6,20.1a) agnér ivā́sya dáhata eti śuṣmíṇa utéva mattó vilápann ápāyati |
(AVŚ_6,20.1c) anyám asmád ichatu káṃ cid avratás tápurvadhāya námo astu takmáne ||1||

(AVŚ_6,20.2a) námo rudrā́ya námo astu takmáne námo rā́jñe váruṇāya tvíṣīmate |
(AVŚ_6,20.2c) námo divé námaḥ pr̥thivyái náma óṣadhībhyaḥ ||2||

(AVŚ_6,20.3a) ayáṃ yó abhiśocayiṣṇúr víśvā rūpā́ṇi háritā kr̥ṇóṣi |
(AVŚ_6,20.3c) tásmai te 'ruṇā́ya babhráve námaḥ kr̥ṇomi ványāya takmáne ||3||



(AVŚ_6,21.1a) imā́ yā́s tisráḥ pr̥thivī́s tā́sāṃ ha bhū́mir uttamā́ |
(AVŚ_6,21.1c) tā́sām ádhi tvacó aháṃ bheṣajáṃ sám u jagrabham ||1||

(AVŚ_6,21.2a) śréṣṭham asi bheṣajā́nāṃ vásiṣṭhaṃ vī́rudhānām |
(AVŚ_6,21.2c) sómo bhága iva yā́meṣu devéṣu váruṇo yáthā ||2||

(AVŚ_6,21.3a) révatīr ánādhr̥ṣaḥ siṣāsávaḥ siṣāsatha |
(AVŚ_6,21.3c) utá sthá keśadŕ̥mhaṇīr átho ha keśavárdhanīḥ ||3||



(AVŚ_6,22.1a) kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti |
(AVŚ_6,22.1c) tá ā́vavr̥trant sádanād r̥tásyā́d íd ghr̥téna pr̥thivī́ṃ vy ūduḥ ||1||

(AVŚ_6,22.2a) páyasvatīḥ kr̥ṇuthāpá óṣadhīḥ śivā́ yád éjathā maruto rukmavakṣasaḥ |
(AVŚ_6,22.2c) ū́rjaṃ ca tátra sumatíṃ ca pinvata yátrā naro marutaḥ siñcáthā mádhu ||2||

(AVŚ_6,22.3a) udaprúto marútas tā́m̐ iyarta vr̥ṣṭír yā́ víśvā nivátas pr̥ṇā́ti |
(AVŚ_6,22.3c) éjāti gláhā kanyèva tunnáiruṃ tundānā́ pátyeva jāyā́ ||3||



(AVŚ_6,23.1a) sasrúṣīs tád apáso dívā náktaṃ ca sasrúṣīḥ |
(AVŚ_6,23.1c) váreṇyakratur ahám apó devī́r úpa hvaye ||1||

(AVŚ_6,23.2a) ótā ā́paḥ karmaṇyā̀ muñcántv itáḥ práṇītaye |
(AVŚ_6,23.2c) sadyáḥ kr̥ṇvantv étave ||2||

(AVŚ_6,23.3a) devásya savitúḥ savé kárma kr̥ṇvantu mā́nuṣāḥ |
(AVŚ_6,23.3c) śáṃ no bhavantv apá óṣadhīḥ śivā́ḥ ||3||



(AVŚ_6,24.1a) himávataḥ prá sravanti síndhau samaha saṅgamáḥ |
(AVŚ_6,24.1c) ā́po ha máhyaṃ tád devī́r dádan hr̥ddyótabheṣajám ||1||

(AVŚ_6,24.2a) yán me akṣyór ādidyóta pā́rṣṇyoḥ prápadoś ca yát |
(AVŚ_6,24.2c) ā́pas tát sárvaṃ níṣ karan bhiṣájāṃ súbhiṣaktamāḥ ||2||

(AVŚ_6,24.3a) sindhupatnīḥ síndhurājñīḥ sárvā yā́ nadyà sthána |
(AVŚ_6,24.3c) dattá nas tásya bheṣajáṃ ténā vo bhunajāmahai ||3||



(AVŚ_6,25.1a) páñca ca yā́ḥ pañcāśác ca saṃyánti mányā abhí |
(AVŚ_6,25.1c) itás tā́ḥ sárvā naśyantu vākā́ apacítām iva ||1||

(AVŚ_6,25.2a) saptá ca yā́ḥ saptatíś ca saṃyánti gráivyā abhí |
(AVŚ_6,25.2c) itás tā́ḥ sárvā naśyantu vākā́ apacítām iva ||2||

(AVŚ_6,25.3a) náva ca yā́ navatíś ca saṃyánti skándhyā abhí |
(AVŚ_6,25.3c) itás tā́ḥ sárvā naśyantu vākā́ apacítām iva ||3||



(AVŚ_6,26.1a) áva mā pāpmant sr̥ja vaśī́ sán mr̥dayāsi naḥ |
(AVŚ_6,26.1c) ā́ mā bhadrásya loké pā́pman dhehy ávihrutam ||1||

(AVŚ_6,26.2a) yó naḥ pāpman ná jáhāsi tám u tvā jahimo vayám |
(AVŚ_6,26.2c) pathā́m ánu vyāvártane 'nyáṃ pāpmā́nu padyatām ||2||

(AVŚ_6,26.3a) anyátrāsmán ny ùcyatu sahasrākṣó ámartyaḥ |
(AVŚ_6,26.3c) yáṃ dvéṣāma tám r̥chatu yám u dviṣmás tám íj jahi ||3||



(AVŚ_6,27.1a) dévāḥ kapóta iṣitó yád ichán dūtó nírr̥tyā idám ājagā́ma |
(AVŚ_6,27.1c) tásmā arcāma kr̥ṇávāma níṣkr̥tiṃ śáṃ no astu dvipáde śáṃ cátuṣpade ||1||

(AVŚ_6,27.2a) śiváḥ kapóta iṣitó no astv anāgā́ devā́ḥ śakunó gr̥háṃ naḥ |
(AVŚ_6,27.2c) agnír hí vípro juṣátām havír naḥ pári hetíḥ pakṣíṇī no vr̥ṇaktu ||2||

(AVŚ_6,27.3a) hetíḥ pakṣíṇī ná dabhāty asmā́n āṣṭrī́ padáṃ kr̥ṇute agnidhā́ne |
(AVŚ_6,27.3c) śivó góbhya utá púruṣebhyo no astu mā́ no devā ihá hiṃsīt kapóta ||3||



(AVŚ_6,28.1a) r̥cā́ kapótaṃ nudata praṇódam íṣaṃ mádantaḥ pári gā́ṃ nayāmaḥ |
(AVŚ_6,28.1c) saṃlobháyanto duritā́ padā́ni hitvā́ na ū́rjaṃ prá padāt páthiṣṭhaḥ ||1||

(AVŚ_6,28.2a) párīmé 'gním arṣata párīmé gā́m aneṣata |
(AVŚ_6,28.2c) devéṣv akrata śrávaḥ ká imā́m̐ ā́ dadharṣati ||2||

(AVŚ_6,28.3a) yáḥ prathamáḥ pravátam āsasā́da bahúbhyaḥ pánthām anupaspaśānáḥ |
(AVŚ_6,28.3c) yó 'syéśe dvipádo yáś cátuṣpadas tásmai yamā́ya námo astu mr̥tyáve ||3||



(AVŚ_6,29.1a) amū́n hetíḥ patatríṇī ny ètu yád úlūko vádati moghám etát |
(AVŚ_6,29.1c) yád vā kapóta padám agnáu kr̥ṇóti ||1||

(AVŚ_6,29.2a) yáu te dūtáu nirr̥ta idám etó 'prahitau práhitau vā gr̥háṃ naḥ |
(AVŚ_6,29.2c) kapotolūkā́bhyām ápadaṃ tád astu ||2||

(AVŚ_6,29.3a) avairahatyā́yedám ā́ papatyāt suvīrátāyā idám ā́ sasadyāt |
(AVŚ_6,29.3c) párāṅ evá párā vada párācīm ánu saṃvátam |
(AVŚ_6,29.3e) yáthā yamásya tvā gr̥hé 'rasáṃ praticā́kaśān ābhū́kaṃ praticā́kaśān ||3||



(AVŚ_6,30.1a) devā́ imáṃ mádhunā sáṃyutaṃ yávaṃ sárasvatyām ádhi maṇā́v acarkr̥ṣuḥ |
(AVŚ_6,30.1c) índra āsīt sī́rapatiḥ śatákratuḥ kīnā́śā āsan marútaḥ sudā́navaḥ ||1||

(AVŚ_6,30.2a) yás te mádo 'vakeśó vikeśó yénābhihásyaṃ púruṣaṃ kr̥ṇóṣi |
(AVŚ_6,30.2c) ārā́t tvád anyā́ vánāni vr̥kṣi tváṃ śami śatávalśā ví roha ||2||

(AVŚ_6,30.3a) bŕ̥hatpalāśe súbhage várṣavr̥ddha ŕ̥tāvari |
(AVŚ_6,30.3c) mātéva putrébhyo mr̥ḍa kéśebhyaḥ śami ||3||



(AVŚ_6,31.1a) ā́yáṃ gáuḥ pŕ̥śnir akramīd ásadan mātáram puráḥ |
(AVŚ_6,31.1c) pitáram ca prayánt svàḥ ||1||

(AVŚ_6,31.2a) antáś carati rocanā́ asyá prāṇā́d apānatáḥ |
(AVŚ_6,31.2c) vy àkhyan mahiṣáḥ svàḥ ||2||

(AVŚ_6,31.3a) triṃśád dhā́mā ví rājati vā́k pataṅgó aśiśríyat |
(AVŚ_6,31.3c) práti vástor áhar dyúbhiḥ ||3||



(AVŚ_6,32.1a) antardāvé juhuta sv ètád yātudhānakṣáyaṇaṃ ghr̥téna |
(AVŚ_6,32.1c) ārā́d rákṣāṃsi práti daha tvám agne ná no gr̥hā́ṇām úpa tītapāsi ||1||

(AVŚ_6,32.2a) rudró vo grīvā́ áśarait piśācāḥ pr̥ṣṭī́r vó 'pi śr̥ṇātu yātudhānāḥ |
(AVŚ_6,32.2c) vīrúd vo viśvátovīryā yaména sám ajīgamat ||2||

(AVŚ_6,32.3a) ábhayaṃ mitrāvaruṇāv ihā́stu no 'rcíṣāttríṇo nudataṃ pratī́caḥ |
(AVŚ_6,32.3c) mā́ jñātā́raṃ mā́ pratiṣṭhā́ṃ vidanta mithó vighnānā́ úpa yantu mr̥tyúm ||3||



(AVŚ_6,33.1a) yásyedám ā́ rájo yújas tujé jánā návaṃ svàḥ |
(AVŚ_6,33.1c) índrasya rántyaṃ br̥hát ||1||
(AVŚ_6,33.2a) nā́dhr̥ṣa ā́ dadhr̥ṣate dhr̥ṣāṇó dhr̥ṣitáḥ śávaḥ |
(AVŚ_6,33.2c) purā́ yáthā vyathíḥ śráva índrasya nā́dhr̥ṣe śávaḥ ||2||

(AVŚ_6,33.3a) sá no dadātu tā́ṃ rayím urúṃ piśáṅgasaṃdr̥śam |
(AVŚ_6,33.3c) índraḥ pátis tuvíṣṭamo jáneṣv ā́ ||3||



(AVŚ_6,34.1a) prā́gnáye vā́cam īraya vr̥ṣabhā́ya kṣitīnā́m |
(AVŚ_6,34.1c) sá naḥ parṣad áti dvíṣaḥ ||1||

(AVŚ_6,34.2a) yó rákṣāṃsi nijū́rvaty agnís tigména śocíṣā |
(AVŚ_6,34.2c) sá naḥ parṣad áti dvíṣaḥ ||2||

(AVŚ_6,34.3a) yáḥ párasyāḥ parāvátas tiró dhánvātirócate |
(AVŚ_6,34.3c) sá naḥ parṣad áti dvíṣaḥ ||3||

(AVŚ_6,34.4a) yó víśvābhí vipáśyati bhúvanā sáṃ ca páśyati |
(AVŚ_6,34.4c) sá naḥ parṣad áti dvíṣaḥ ||4||

(AVŚ_6,34.5a) yó asyá pāré rájasaḥ śukró agnír ájāyata |
(AVŚ_6,34.5c) sá naḥ parṣad áti dvíṣaḥ ||5||



(AVŚ_6,35.1a) vaiśvānaró na ūtáya ā́ prá yātu parāvátaḥ |
(AVŚ_6,35.1c) agnír naḥ suṣṭutī́r úpa ||1||

(AVŚ_6,35.2a) vaiśvānaró na ā́gamad imáṃ yajñáṃ sajū́r úpa |
(AVŚ_6,35.2c) agnír ukthéṣv áṃhasu ||2||

(AVŚ_6,35.3a) vaiśvānaró 'ṅgirasāṃ stómam uktháṃ ca cākl̥pat |
(AVŚ_6,35.3c) áiṣu dyumnáṃ svàr yamat ||3||



(AVŚ_6,36.1a) r̥tā́vānaṃ vaiśvānarám r̥tásya jyótiṣas pátim |
(AVŚ_6,36.1c) ájasraṃ gharmám īmahe ||1||

(AVŚ_6,36.2a) sá víśvā práti cākl̥pa r̥tū́ṃr út sr̥jate vaśī́ |
(AVŚ_6,36.2c) yajñásya váya uttirán ||2||

(AVŚ_6,36.3a) agníḥ páreṣu dhā́masu kā́mo bhūtásya bhávyasya |
(AVŚ_6,36.3c) samrā́d éko ví rājati ||3||



(AVŚ_6,37.1a) úpa prā́gāt sahasrākṣó yuktvā́ śapátho rátham |
(AVŚ_6,37.1c) śaptā́ram anvichán máma vŕ̥ka ivā́vimato gr̥hám ||1||

(AVŚ_6,37.2a) pári ṇo vr̥ṅgdhi śapatha hradám agnír ivā dáhan |
(AVŚ_6,37.2c) śaptā́ram átra no jahi divó vr̥kṣám ivāśániḥ ||2||

(AVŚ_6,37.3a) yó naḥ śápād áśapataḥ śápato yáś ca naḥ śápāt |
(AVŚ_6,37.3c) śúne péṣṭram ivā́vakṣāmaṃ táṃ práty asyāmi mr̥tyáve ||3||



(AVŚ_6,38.1a) siṃhé vyāghrá utá yā́ pŕ̥dākau tvíṣir agnáu brāhmaṇé sū́rye yā́ |
(AVŚ_6,38.1c) índraṃ yā́ devī́ subhágā jajā́na sā́ na áitu várcasā saṃvidānā́ ||1||

(AVŚ_6,38.2a) yā́ hastíni dvīpíni yā́ híraṇye tvíṣir apsú góṣu yā́ púruṣeṣu |
(AVŚ_6,38.2c) índraṃ yā́ devī́ subhágā jajā́na sā́ na áitu várcasā saṃvidānā́ ||2||

(AVŚ_6,38.3a) ráthe akṣéṣv r̥ṣabhásya vā́je vā́te parjánye váruṇasya śúṣme |
(AVŚ_6,38.3c) índram yā́ devī́ subhágā jajā́na sā́ na áitu várcasā saṃvidānā́ ||3||

(AVŚ_6,38.4a) rājanyè dundubhā́v ā́yatāyām áśvasya vā́je púruṣasya māyáu |
(AVŚ_6,38.4c) índram yā́ devī́ subhágā jajā́na sā́ na áitu várcasā samvidānā́ ||4||



(AVŚ_6,39.1a) yáśo havír vardhatām índrajūtaṃ sahásravīryaṃ súbhr̥taṃ sáhaskr̥tam |
(AVŚ_6,39.1c) prasársrāṇam ánu dīrghā́ya cákṣase havíṣmantaṃ mā vardhaya jyeṣṭhátātaye ||1||

(AVŚ_6,39.2a) áchā na índraṃ yaśásaṃ yáśobhir yaśasvínaṃ namasānā́ vidhema |
(AVŚ_6,39.2c) sá no rāsva rāṣṭrám índrajūtaṃ tásya te rātáu yaśásaḥ syāma ||2||

(AVŚ_6,39.3a) yaśā́ índro yaśā́ agnír yaśā́ḥ sómo ajāyata |
(AVŚ_6,39.3c) yaśā́ víśvasya bhūtásya ahám asmi yaśástamaḥ ||3||



(AVŚ_6,40.1a) ábhayaṃ dyāvāpr̥thivī ihā́stu nó 'bhayaṃ sómaḥ savitā́ naḥ kr̥ṇotu |
(AVŚ_6,40.1c) ábhayaṃ no 'stūrv àntárikṣaṃ saptar̥ṣīṇā́ṃ ca havíṣā́bhayaṃ no astu ||1||

(AVŚ_6,40.2a) asmái grā́māya pradíśaś cátasra ū́rjaṃ subhūtáṃ svastí savitā́ naḥ kr̥ṇotu |
(AVŚ_6,40.2c) aśatrv índro ábhayaṃ naḥ kr̥ṇotv anyátra rā́jñām abhí yātu manyúḥ ||2||

(AVŚ_6,40.3a) anamitráṃ no adharā́d anamitráṃ na uttarā́t |
(AVŚ_6,40.3c) índrānamitráṃ naḥ paścā́d anamitráṃ purás kr̥dhi ||3||



(AVŚ_6,41.1a) mánase cétase dhiyá ā́kūtaya utá cíttaye |
(AVŚ_6,41.1c) matyái śrutā́ya cákṣase vidhéma havíṣā vayám ||1||

(AVŚ_6,41.2a) apānā́ya vyānā́ya prāṇā́ya bhū́ridhāyase |
(AVŚ_6,41.2c) sárasvatyā uruvyáce vidhéma havíṣā vayám ||2||

(AVŚ_6,41.3a) mā́ no hāsiṣur ŕ̥ṣayo dáivyā yé tanūpā́ yé nas tanvàs tanūjā́ḥ |
(AVŚ_6,41.3c) ámartyā mártyāṃ abhí naḥ sacadhvam ā́yur dhatta prataráṃ jīváse naḥ ||3||



(AVŚ_6,42.1a) áva jyā́m iva dhánvano manyúṃ tanomi te hr̥dáḥ |
(AVŚ_6,42.1c) yáthā sáṃmanasau bhūtvā́ sákhāyāv iva sácāvahai ||1||

(AVŚ_6,42.2a) sákhāyāv iva sacāvahā áva manyúṃ tanomi te |
(AVŚ_6,42.2c) adhás te áśmano manyúm úpāsyāmasi yó gurúḥ ||2||

(AVŚ_6,42.3a) abhí tiṣṭhāmi te manyúṃ pā́rṣṇyā prápadena ca |
(AVŚ_6,42.3c) yáthāvaśó ná vā́diṣo máma cittam upā́yasi ||3||



(AVŚ_6,43.1a) ayáṃ darbhó vímanyukaḥ svā́ya cā́raṇāya ca |
(AVŚ_6,43.1c) manyór vimanyukasyāyáṃ manyuśámana ucyate ||1||

(AVŚ_6,43.2a) ayáṃ yó bhū́rimūlaḥ samudrám avatíṣṭhati |
(AVŚ_6,43.2c) darbháḥ pr̥thivyā́ útthito manyuśámana ucyate ||2||

(AVŚ_6,43.3a) ví te hanavyā̀ṃ śaráṇiṃ ví te múkhyāṃ nayāmasi |
(AVŚ_6,43.3c) yáthāvaśó ná vā́diṣo máma cittám upā́yasi ||3||



(AVŚ_6,44.1a) ásthād dyáur ásthāt pr̥thivy ásthād víśvam idáṃ jágat |
(AVŚ_6,44.1c) ásthur vr̥kṣā́ ūrdhvásvapnās tíṣṭhād rógo ayáṃ táva ||1||

(AVŚ_6,44.2a) śatáṃ yā́ bheṣajā́ni te sahásraṃ sáṃgatāni ca |
(AVŚ_6,44.2c) śréṣṭham āsrāvabheṣajáṃ vásiṣṭhaṃ roganā́śanam ||2||

(AVŚ_6,44.3a) rudrásya mū́tram asy amŕ̥tasya nā́bhiḥ |
(AVŚ_6,44.3c) viṣāṇakā́ nā́ma vā́ asi pitr̥̄ṇā́ṃ mū́lād útthitā vātīkr̥tanā́śanī ||3||



(AVŚ_6,45.1a) paró 'pehi manaspāpa kím áśastāni śaṃsasi |
(AVŚ_6,45.1c) párehi ná tvā kāmaye vr̥kṣā́ṃ vánāni sáṃ cara gr̥héṣu góṣu me mánaḥ ||1||

(AVŚ_6,45.2a) avaśásā niḥśásā yát parāśásopārimá jā́grato yát svapántaḥ |
(AVŚ_6,45.2c) agnír víśvāny ápa duṣkr̥tā́ny ájuṣṭāny āré asmád dadhātu ||2||

(AVŚ_6,45.3a) yád indra brahmaṇas paté 'pi mŕ̥ṣā cárāmasi |
(AVŚ_6,45.3c) prácetā na āṅgirasó duritā́t pātv áṃhasaḥ ||3||



(AVŚ_6,46.1a) yó ná jīvó 'si ná mr̥tó devā́nām amr̥tagarbhó 'si svapna |
(AVŚ_6,46.1c) varuṇānī́ te mātā́ yamáḥ pitā́rárur nā́māsi ||1||

(AVŚ_6,46.2a) vidmá te svapna janítraṃ devajāmīnā́ṃ putró 'si yamásya káraṇaḥ |
(AVŚ_6,46.2c) ántako 'si mr̥tyúr asi táṃ tvā svapna táthā sáṃ vidma sá naḥ svapna duṣvápnyāt pāhi ||2||

(AVŚ_6,46.3a) yáthā kalā́ṃ yáthā śapháṃ yátharṇáṃ saṃnáyanti |
(AVŚ_6,46.3c) evā́ duṣvápnyaṃ sárvaṃ dviṣaté sáṃ nayāmasi ||3||



(AVŚ_6,47.1a) agníḥ prātaḥsavané pātv asmā́n vaiśvānaró viśvakŕ̥d viśváśaṃbhūḥ |
(AVŚ_6,47.1c) sá naḥ pāvakó dráviṇe dadhātv ā́yuṣmantaḥ sahábhakṣāḥ syāma ||1||

(AVŚ_6,47.2a) víśve devā́ marúta índro asmā́n asmín dvitī́ye sávane ná jahyuḥ |
(AVŚ_6,47.2c) ā́yuṣmantaḥ priyám eṣāṃ vádanto vayáṃ devā́nāṃ sumatáu syāma ||2||

(AVŚ_6,47.3a) idáṃ tr̥tī́yaṃ sávanaṃ kavīnā́m r̥téna yé camasám áirayanta |
(AVŚ_6,47.3c) té saudhanvanā́ḥ svàr ānaśānā́ḥ svìṣṭiṃ no abhí vásyo nayantu ||3||



(AVŚ_6,48.1a) śyenó 'si gāyatráchandā ánu tvā́ rabhe |
(AVŚ_6,48.1c) svastí mā sáṃ vahāsyá yajñásyodŕ̥ci svā́hā ||1||

(AVŚ_6,48.2a) r̥bhúr asi jágachandā ánu tvā́ rabhe |
(AVŚ_6,48.2c) svastí mā sáṃ vahāsyá yajñásyodŕ̥ci svā́hā ||2||

(AVŚ_6,48.3a) vŕ̥ṣāsi triṣṭúpchandā ánu tvā́ rabhe |
(AVŚ_6,48.3c) svastí mā sáṃ vahāsyá yajñásyodŕ̥ci svā́hā ||3||



(AVŚ_6,49.1a) nahí te agne tanvàḥ krūrám ānáṃśa mártyaḥ |
(AVŚ_6,49.1c) kapír babhasti téjanaṃ sváṃ jarā́yu gáur iva ||1||

(AVŚ_6,49.2a) meṣá iva vái sáṃ ca ví corv àcyase yád uttaradrā́v úparaś ca khā́dataḥ |
(AVŚ_6,49.2c) śīrṣṇā́ śíró 'psasā́pso ardáyann aṃśū́n babhasti háritebhir āsábhiḥ ||2||

(AVŚ_6,49.3a) suparṇā́ vā́cam akratópa dyávy ākharé kŕ̥ṣṇā iṣirā́ anartiṣuḥ |
(AVŚ_6,49.3c) ní yán niyánti úparasya níṣkr̥tiṃ purū́ réto dadhire sūryaśritaḥ ||3||



(AVŚ_6,50.1a) hatáṃ tardáṃ samaṅkám ākhúm aśvinā chintáṃ śíro ápi pr̥ṣṭī́ḥ śr̥ṇītam |
(AVŚ_6,50.1c) yávān néd ádān ápi nahyataṃ múkham áthā́bhayaṃ kr̥ṇutaṃ dhānyā̀ya ||1||

(AVŚ_6,50.2a) tárda hái pátaṅga hái jábhya hā́ úpakvasa |
(AVŚ_6,50.2c) brahmévā́saṃsthitaṃ havír ánadanta imā́n yávān áhiṃsanto apódita ||2||

(AVŚ_6,50.3a) tárdāpate vághāpate tŕ̥ṣṭajambhā ā́ śr̥ṇota me |
(AVŚ_6,50.3c) yá āraṇyā́ vyadvarā́ yé ké ca sthá vyadvarā́s tā́nt sárvān jambhayāmasi ||3||



(AVŚ_6,51.1a) vāyóḥ pūtáḥ pavítreṇa pratyáṅ sómo áti drutáḥ |
(AVŚ_6,51.1c) índrasya yújaḥ sákhā ||1||

(AVŚ_6,51.2a) ā́po asmā́n mātáraḥ sūdayantu ghr̥téna no ghr̥tapvàḥ punantu |
(AVŚ_6,51.2c) víśvaṃ hí ripráṃ praváhanti devī́r úd íd ābhyaḥ śúcir ā́ pūtá emi ||2||

(AVŚ_6,51.3a) yát kíṃ cedáṃ varuṇa dáivye jáne 'bhidroháṃ manuṣyā̀ś cáranti |
(AVŚ_6,51.3c) ácittyā cét táva dhárma yuyopimá mā́ nas tásmād énaso deva rīriṣaḥ ||3||


(AVŚ_6,52.1a) út sū́ryo divá eti puró rákṣāṃsi nijū́rvan |
(AVŚ_6,52.1c) ādityáḥ párvatebhyo viśvádr̥ṣṭo adr̥ṣṭahā́ ||1||

(AVŚ_6,52.2a) ní gā́vo goṣṭhé asadan ní mr̥gā́so avikṣata |
(AVŚ_6,52.2c) ny ū̀rmáyo nadī́naṃ ny àdŕ̥ṣṭā alipsata ||2||

(AVŚ_6,52.3a) āyurdádaṃ vipaścítaṃ śrutā́ṃ káṇvasya vīrúdham |
(AVŚ_6,52.3c) ā́bhāriṣaṃ viśvábheṣajīm asyā́dŕ̥ṣṭān ní śamayat ||3||



(AVŚ_6,53.1a) dyáuś ca ma idáṃ pr̥thivī́ ca prácetasau śukró br̥hán dákṣiṇayā pipartu |
(AVŚ_6,53.1c) ánu svadhā́ cikitāṃ sómo agnír vāyúr naḥ pātu savitā́ bhágaś ca ||1||

(AVŚ_6,53.2a) púnaḥ prāṇáḥ púnar ātmā́ na áitu púnaś cákṣuḥ púnar ásur na áitu |
(AVŚ_6,53.2c) vaiśvānaró no ádabdhas tanūpā́ antás tiṣṭhāti duritā́ni víśvā ||2||

(AVŚ_6,53.3a) sáṃ várcasā páyasā sáṃ tanū́bhir áganmahi mánasā sáṃ śivéna |
(AVŚ_6,53.3c) tváṣṭā no átra várīyaḥ kr̥ṇotv ánu no mārṣṭu tanvò yád víriṣṭam ||3||


(AVŚ_6,54.1a) idáṃ tád yujá úttaram índraṃ śumbhāmy áṣṭaye |
(AVŚ_6,54.1c) asyá kṣatráṃ śríyaṃ mahī́ṃ vr̥ṣṭír iva vardhayā tŕ̥ṇam ||1||

(AVŚ_6,54.2a) asmái kṣatrám agnīṣomāv asmái dhārayataṃ rayím |
(AVŚ_6,54.2c) imáṃ rāṣṭrásyābhīvargé kr̥ṇutám yujá úttaram ||2||

(AVŚ_6,54.3a) sábandhuś cā́sabandhuś ca yó asmā́m̐ abhidā́sati |
(AVŚ_6,54.3c) sárvaṃ táṃ randhayāsi me yájamānāya sunvaté ||3||



(AVŚ_6,55.1a) yé pánthāno bahávo devayā́nā antarā́ dyā́vāpr̥thivī́ saṃcáranti |
(AVŚ_6,55.1c) téṣām ájyāniṃ yatamó váhāti tásmai mā devāḥ pári dattehá sárve ||1||

(AVŚ_6,55.2a) grīṣmó hemantáḥ śíśiro vasantáḥ śarád varṣā́ḥ svité no dadhāta |
(AVŚ_6,55.2c) ā́ no góṣu bhájatā́ prajā́yāṃ nivātá íd vaḥ śaraṇé syāma ||2||

(AVŚ_6,55.3a) idāvatsarā́ya parivatsarā́ya saṃvatsarā́ya kr̥ṇutā br̥hán námaḥ |
(AVŚ_6,55.3c) téṣāṃ vayáṃ sumatáu yajñíyānām ápi bhadré sau manasé syāma ||3||



(AVŚ_6,56.1a) mā́ no devā áhir vadhīt sátokānt sahápuruṣān |
(AVŚ_6,56.1c) sámyataṃ ná ví ṣparad vyā́ttaṃ ná sáṃ yaman námo devajanébhyaḥ |

(AVŚ_6,56.2a) námo 'stv asitā́ya námas tíraścirājaye |
(AVŚ_6,56.2c) svajā́ya babhráve námo námo devajanébhyaḥ ||2||

(AVŚ_6,56.3a) sáṃ te hanmi datā́ datáḥ sám u te hánvā hánū |
(AVŚ_6,56.3c) sáṃ te jihváyā jihvā́ṃ sám v āsnā́ha āsyàm ||3||



(AVŚ_6,57.1a) idám íd vā́ u bheṣajám idáṃ rudrásya bheṣajám |
(AVŚ_6,57.1c) yénéṣum ékatejanāṃ śatáśalyām apabrávat ||1||

(AVŚ_6,57.2a) jālāṣéṇābhí ṣiñcata jālāṣéṇópa siñcata |
(AVŚ_6,57.2c) jālāṣám ugráṃ bheṣajáṃ téna no mr̥ḍa jīváse ||2||

(AVŚ_6,57.3a) śáṃ ca no máyaś ca no mā́ ca naḥ kíṃ canā́mamat |
(AVŚ_6,57.3c) kṣamā́ rápo víśvaṃ no astu bheṣajáṃ sárvaṃ no astu bheṣajám ||3||



(AVŚ_6,58.1a) yaśásaṃ méndro maghávān kr̥ṇotu yaśásaṃ dyā́vāpr̥thivī́ ubhé imé |
(AVŚ_6,58.1c) yaśásaṃ mā deváḥ savitā́ kr̥ṇotu priyó dātúr dákṣiṇāyā ihá syām ||1||

(AVŚ_6,58.2a) yáthéndro dyā́vāpr̥thivyór yáśasvān yáthā́pa óṣadhīṣu yáśasvatīḥ |
(AVŚ_6,58.2c) evā́ víśveṣu devéṣu vayáṃ sárveṣu yaśásaḥ syāma ||2||

(AVŚ_6,58.3a) yaśā́ índro yaśā́ agnír yaśā́ḥ sómo ajāyata |
(AVŚ_6,58.3c) yaśā́ víśvasya bhūtásyāhám asmi yaśástamaḥ ||3||



(AVŚ_6,59.1a) anaḍúdbhyas tváṃ prathamáṃ dhenúbhyas tvám arundhati |
(AVŚ_6,59.1c) ádhenave váyase śárma yacha cátuṣpade ||1||

(AVŚ_6,59.2a) śárma yachatv óṣadhiḥ sahá devī́r arundhatī́ |
(AVŚ_6,59.2c) kárat páyasvantaṃ goṣṭhám ayakṣmā́m̐ utá pū́ruṣān ||2||

(AVŚ_6,59.3a) viśvárūpāṃ subhágām achā́vadāmi jīvalā́m |
(AVŚ_6,59.3c) sā́ no rudrásyāstā́ṃ hetíṃ dūráṃ nayatu góbhyaḥ ||3||



(AVŚ_6,60.1a) ayám ā́ yāty aryamā́ purástād víṣitastupaḥ |
(AVŚ_6,60.1c) asyā́ ichánn agrúvai pátim utá jāyā́m ajā́naye ||1||

(AVŚ_6,60.2a) áśramad iyám aryamann anyā́sāṃ sámanaṃ yatī́ |
(AVŚ_6,60.2c) aṅgó nv àryamann asyā́ anyā́ḥ sámanam ā́yati ||2||

(AVŚ_6,60.3a) dhātā́ dādhāra pr̥thivī́m dhātā́ dyā́m utá sū́ryam |
(AVŚ_6,60.3c) dhātā́syā́ agrúvai pátim dádhātu pratikāmyàm ||3||



(AVŚ_6,61.1a) máhyam ā́po mádhumad érayantāṃ máhyaṃ sū́ro abharaj jyótiṣe kám |
(AVŚ_6,61.1c) máhyaṃ devā́ utá víśve tapojā́ máhyaṃ deváḥ savitā́ vyáco dhāt ||1||

(AVŚ_6,61.2a) aháṃ viveca pr̥thivī́m utá dyā́m ahám r̥tū́ṃr ajanayaṃ saptá sākám |
(AVŚ_6,61.2c) aháṃ satyám ánr̥taṃ yád vádāmy aháṃ dáivīṃ pári vā́cam víśaś ca ||2||

(AVŚ_6,61.3a) aháṃ jajāna pr̥thivī́m utá dyā́m ahám r̥tū́ṃr ajanayaṃ saptá síndhūn |
(AVŚ_6,61.3c) aháṃ satvám ánr̥taṃ yád vádāmi yó agnīṣomā́v ájuṣe sákhāyā ||3||



(AVŚ_6,62.1a) vaiśvānaró raśmíbhir naḥ punātu vā́taḥ prāṇéneṣiró nábhobhiḥ |
(AVŚ_6,62.1c) dyā́vāpr̥thivī́ páyasā páyasvatī r̥tā́varī yajñiye na punītām ||1||

(AVŚ_6,62.2a) vaiśvānarī́ṃ sūnŕ̥tām ā́ rabhadhvaṃ yásyā ā́śās tanvò vītápr̥ṣṭhāḥ |
(AVŚ_6,62.2c) táyā gr̥ṇántaḥ sadhamā́deṣu vayáṃ syāma pátayo rayīnā́m ||2||

(AVŚ_6,62.3a) vaiśvānarī́ṃ várcasa ā́ rabhadhvaṃ śuddhā́ bhávantaḥ śúcayaḥ pāvakā́ḥ |
(AVŚ_6,62.3c) ihéḍayā sadhamā́daṃ mádanto jyók paśyema sū́ryam uccárantam ||3||



(AVŚ_6,63.1a) yát te devī́ nírr̥tir ābabándha dā́ma grīvā́sv avimokyáṃ yát |
(AVŚ_6,63.1c) tát te ví ṣyāmy ā́yuṣe várcase bálāyādomadám ánnam addhi prásūtaḥ ||1||

(AVŚ_6,63.2a) námo 'stu te nirr̥te tigmatejo 'yasmáyān ví cr̥tā bandhapāśā́n |
(AVŚ_6,63.2c) yamó máhyam púnar ít tvā́m dadāti tásmai yamā́ya námo astu mr̥tyáve ||2||

(AVŚ_6,63.3a) ayasmáye drupadé bedhiṣa ihā́bhíhito mr̥tyúbhir yé sahásram |
(AVŚ_6,63.3c) yaména tváṃ pitŕ̥bhiḥ saṃvidāná uttamáṃ nā́kam ádhi rohayemám ||3||

(AVŚ_6,63.4a) sáṃsam íd yuvase vr̥ṣann ágne víśvāny aryá ā́ |
(AVŚ_6,63.4c) iḍás padé sám idhyase sá no vásūny ā́ bhara ||4||



(AVŚ_6,64.1a) sáṃ jānīdhvaṃ sáṃ pr̥cyadhvaṃ sáṃ vo mánāṃsi jānatām |
(AVŚ_6,64.1c) devā́ bhāgáṃ yáthā pū́rve samjānānā́ upā́sate ||1||

(AVŚ_6,64.2a) samānó mántraḥ sámitiḥ samānī́ samānáṃ vratáṃ sahá cittám eṣām |
(AVŚ_6,64.2c) samānéna vo havíṣā juhomi samānáṃ céto abhisáṃviśadhvam ||2||

(AVŚ_6,64.3a) samānī́ va ā́kūtiḥ samānā́ hŕ̥dayāni vaḥ |
(AVŚ_6,64.3c) samānám astu vo mánaḥ yáthā vaḥ súsahā́sati ||3||



(AVŚ_6,65.1a) áva manyúr ávā́yatā́va bāhū́ manoyújā |
(AVŚ_6,65.1c) párāśara tváṃ téṣām párāñcaṃ śúṣmam ardayā́dhā no rayím ā́ kr̥dhi ||1||

(AVŚ_6,65.2a) nírhastebhyo nairhastám yáṃ devāḥ śárum ásyatha |
(AVŚ_6,65.2c) vr̥ścā́mi śátrūṇāṃ bāhū́n anéna havíṣā 'hám ||2||

(AVŚ_6,65.3a) índraś cakāra prathamáṃ nairhastám ásurebhyaḥ |
(AVŚ_6,65.3c) jáyantu sátvāno máma sthiréṇéndreṇa medínā ||3||



(AVŚ_6,66.1a) nírhastaḥ śátrur abhidā́sann astu yé sénābhir yúdham āyánty asmā́n |
(AVŚ_6,66.1c) sám arpayendra mahatā́ vadhéna drā́tv eṣām aghahāró víviddhaḥ ||1||

(AVŚ_6,66.2a) ātanvānā́ āyáchantó 'syanto yé ca dhā́vatha |
(AVŚ_6,66.2c) nírhastāḥ śatravaḥ sthanéndro vo 'dyá párāśarīt ||2||

(AVŚ_6,66.3a) nírhastāḥ santu śátravó 'ṅgaiṣāṃ mlāpayāmasi |
(AVŚ_6,66.3c) áthaiṣām indra védāṃsi śataśó ví bhajāmahai ||3||


(AVŚ_6,67.1a) pári vártmāni sarváta índraḥ pūṣā́ ca sasratuḥ |
(AVŚ_6,67.1c) múhyantv adyā́mū́ḥ sénā amitrāṇāṃ parastarā́m ||1||

(AVŚ_6,67.2a) mūḍhā́ amítrāś caratāśīrṣā́ṇa ivā́hayaḥ |
(AVŚ_6,67.2c) téṣāṃ vo agnímūḍhānām índro hantu váraṃvaram ||2||

(AVŚ_6,67.3a) áiṣu nahya vŕ̥ṣājínaṃ hariṇásya bhíyaṃ kr̥dhi |
(AVŚ_6,67.3c) párāṅ amítra éṣatv arvā́cī gáur úpeṣatu ||3||



(AVŚ_6,68.1a) ā́yám agant savitā́ kṣuréṇoṣṇéna vāya udakénéhi |
(AVŚ_6,68.1c) ādityā́ rudrā́ vásava undantu sácetasaḥ sómasya rā́jño vapata prácetasaḥ ||1||

(AVŚ_6,68.2a) áditiḥ śmáśru vapatv ā́pa undantu várcasā |
(AVŚ_6,68.2c) cíkitsatu prajā́patir dīrghāyutvā́ya cákṣase ||2||

(AVŚ_6,68.3a) yénā́vapat savitā́ kṣuréṇa sómasya rā́jño váruṇasya vidvā́n |
(AVŚ_6,68.3c) téna brahmāṇo vapatedám asyá gómān áśvavān ayám astu prajā́vān ||3||



(AVŚ_6,69.1a) girā́v aragárāṭeṣu híranye góṣu yád yáśaḥ |
(AVŚ_6,69.1c) súrāyāṃ sicyámānāyāṃ kīlā́le mádhu tán máyi ||1||

(AVŚ_6,69.2a) áśvinā sāraghéṇa mā mádhunāṅktaṃ śubhas patī |
(AVŚ_6,69.2c) yáthā bhárgasvatīṃ vā́cam āvádāni jánām̐ ánu ||2||

(AVŚ_6,69.3a) máyi várco átho yáśó 'tho yajñásya yát páyaḥ |
(AVŚ_6,69.3c) tán máyi prajā́patir diví dyā́m iva dr̥ṃhatu ||3||



(AVŚ_6,70.1a) yáthā māṃsám yáthā súrā yáthākṣā́ adhidévane |
(AVŚ_6,70.1c) yáthā puṃsó vr̥ṣaṇyatá striyā́ṃ nihanyáte mánaḥ |
(AVŚ_6,70.1e) evā́ te aghnye mánó 'dhi vatsé ní hanyatām ||1||

(AVŚ_6,70.2a) yáthā hastī́ hastinyā́ḥ padéna padám udyujé |
(AVŚ_6,70.2c) yáthā puṃsó vr̥ṣaṇyatá striyā́ṃ nihanyáte mánaḥ |
(AVŚ_6,70.2e) evā́ te aghnye mánó 'dhi vatsé ní hanyatām ||2||

(AVŚ_6,70.3a) yáthā pradhír yáthopadhír yáthā nábhyaṃ pradhā́v ádhi |
(AVŚ_6,70.3c) yáthā puṃsó vr̥ṣaṇyatá striyā́ṃ nihanyáte mánaḥ |
(AVŚ_6,70.3e) evā́ te aghnye mánó 'dhi vatsé ní hanyatām ||3||



(AVŚ_6,71.1a) yád ánnam ádmi bahudhā́ vírūpaṃ híraṇyam áśvam utá gā́m ajā́m ávim |
(AVŚ_6,71.1c) yád evá kíṃ ca pratijagráhāhám agníṣ ṭád dhótā súhutaṃ kr̥notu ||1||

(AVŚ_6,71.2a) yán mā hutám áhutam ājagā́ma dattáṃ pitŕ̥bhir ánumataṃ manuṣyáiḥ |
(AVŚ_6,71.2c) yásmān me mána úd iva rā́rajīty agníṣ ṭád dhótā súhutaṃ kr̥ṇotu ||2||

(AVŚ_6,71.3a) yád ánnam ádmy ánr̥tena devā dāsyánn ádāsyann utá saṃgr̥ṇā́mi |
(AVŚ_6,71.3c) vaiśvānarásya maható mahimnā́ śiváṃ máhyaṃ mádhumad astv ánnam ||3||



(AVŚ_6,72.1a) yáthāsitáḥ pratháyate váśām ánu vápūṃṣi kr̥ṇvánn ásurasya māyáyā |
(AVŚ_6,72.1c) evā́ te śépaḥ sáhasāyám arkó 'ṅgenā́ṅgaṃ sáṃsamakaṃ kr̥ṇotu ||1||

(AVŚ_6,72.2a) yáthā pásas tāyādaráṃ vā́tena sthūlabháṃ kr̥tám |
(AVŚ_6,72.2c) yā́vat párasvataḥ pásas tā́vat te vardhatāṃ pásaḥ ||2||

(AVŚ_6,72.3a) yāvadaṅgī́naṃ pā́rasvataṃ hā́stinaṃ gā́rdabham ca yát |
(AVŚ_6,72.3c) yā́vad áśvasya vājínas tā́vat te vardhatāṃ pásaḥ ||3||



(AVŚ_6,73.1a) éhá yātu váruṇaḥ sómo agnír bŕ̥haspátir vásubhir éhá yātu |
(AVŚ_6,73.1c) asyá śríyam upasáṃyāta sárva ugrásya cettúḥ sáṃmanasaḥ sajātāḥ ||1||

(AVŚ_6,73.2a) yó vaḥ śúṣmo hŕ̥dayeṣv antár ā́kūtir yā́ vo mánasi práviṣṭā |
(AVŚ_6,73.2c) tā́nt sīvayāmi havíṣā ghr̥téna máyi sajātā ramátir vo astu ||2||

(AVŚ_6,73.3a) iháivá sta mā́pa yātā́dhy asmát pūṣā́ parástād ápatham vaḥ kr̥ṇotu |
(AVŚ_6,73.3c) vā́stoṣ pátir ánu vo johavītu máyi sajātā ramátiḥ vo astu ||3||



(AVŚ_6,74.1a) sáṃ vaḥ pr̥cyantāṃ tanvàḥ sáṃ mánāṃsi sám u vratā́ |
(AVŚ_6,74.1c) sám vo 'yám bráhmaṇas pátir bhágaḥ sáṃ vo ajīgamat ||1||

(AVŚ_6,74.2a) samjñápanaṃ vo mánasó 'tho samjñápanam hr̥dáḥ |
(AVŚ_6,74.2c) átho bhágasya yác chrāntáṃ téna sáṃjñapayāmi vaḥ ||2||

(AVŚ_6,74.3a) yáthādityā́ vásubhiḥ sambabhūvúr marúdbhir ugrā́ áhr̥ṇīyamānāḥ |
(AVŚ_6,74.3c) evā́ triṇāmann áhr̥ṇīyamāna imā́n jánānt sáṃmanasas kr̥dhīhá ||3||



(AVŚ_6,75.1a) nír amúṃ nuda ókasaḥ sapátno yáḥ pr̥tanyáti |
(AVŚ_6,75.1c) nairbādhyèna havíṣéndra enaṃ párāśarīt ||1||

(AVŚ_6,75.2a) paramā́ṃ táṃ parāvátam índro nudatu vr̥trahā́ |
(AVŚ_6,75.2c) yáto ná púnar ā́yati śaśvatī́bhyaḥ sámābhyaḥ ||2||

(AVŚ_6,75.3a) étu tisráḥ parāváta étu páñca jánām̐ áti |
(AVŚ_6,75.3c) étu tisró 'ti rocanā́ yáto ná púnar ā́yati |
(AVŚ_6,75.3e) śaśvatī́bhyaḥ sámābhyo yā́vat sū́ryo ásad diví ||3||



(AVŚ_6,76.1a) yá enaṃ pariṣī́danti samādádhati cákṣase |
(AVŚ_6,76.1c) saṃpréddho agnír jihvā́bhir úd etu hŕ̥dayād ádhi ||1||

(AVŚ_6,76.2a) agnéḥ sāmtapanásyāhám ā́yuṣe padám ā́ rabhe |
(AVŚ_6,76.2c) addhātír yásya páśyati dhūmám udyántam āsyatáḥ ||2||

(AVŚ_6,76.3a) yó asya samídhaṃ véda kṣatríyeṇa samā́hitām |
(AVŚ_6,76.3c) nā́bhihvāré padáṃ ní dadhāti sá mr̥tyáve ||3||

(AVŚ_6,76.4a) náinaṃ ghnanti paryāyíṇo ná sannā́m̐ áva gachati |
(AVŚ_6,76.4c) agnér yáḥ kṣatríyo vidvā́n nā́ma gr̥hnā́ti ā́yuṣe ||4||



(AVŚ_6,77.1a) ásthād dyáur ásthāt pr̥thivy ásthād víśvam idáṃ jágat |
(AVŚ_6,77.1c) āsthā́ne párvatā asthu sthā́mny áśvām̐ atiṣṭhipam ||1||

(AVŚ_6,77.2a) yá udā́nat parā́yaṇaṃ yá udā́naṇ nyā́yanam |
(AVŚ_6,77.2c) āvártanam nivártanaṃ yó gopā́ ápi táṃ huve ||2||

(AVŚ_6,77.3a) jā́tavedo ní vartaya śatáṃ te santv āvŕ̥taḥ |
(AVŚ_6,77.3c) sahásraṃ ta upāvŕ̥tas tā́bhir naḥ púnar ā́ kr̥dhi ||3||



(AVŚ_6,78.1a) téna bhūténa havíṣāyám ā́ pyāyatāṃ púnaḥ |
(AVŚ_6,78.1c) jāyā́m yā́m asmā ā́vākṣus tā́m rásenābhí vardhatām ||1||

(AVŚ_6,78.2a) abhí vardhatāṃ páyasābhi rāṣṭréṇa vardhatām |
(AVŚ_6,78.2c) rayyā́ sahásravarcasemáu stām ánupakṣitau ||2||

(AVŚ_6,78.3a) tváṣṭā jāyā́m ajanayat tváṣṭāsyai tvā́ṃ pátim |
(AVŚ_6,78.3c) tváṣṭā sahásram ā́yuṃṣi dīrghám ā́yuḥ kr̥ṇotu vām ||3||



(AVŚ_6,79.1a) ayáṃ no nábhasas pátiḥ saṃsphā́no abhí rakṣatu |
(AVŚ_6,79.1c) ásamātim gr̥héṣu naḥ ||1||

(AVŚ_6,79.2a) tváṃ no nábhasas pate ū́rjaṃ gr̥hésu dhāraya |
(AVŚ_6,79.2c) ā́ puṣṭám etv ā́ vásu ||2||

(AVŚ_6,79.3a) déva saṃsphā́na sahasrāpoṣásyeśiṣe |
(AVŚ_6,79.3c) tásya no rāsva tásya no dhehi tásya te bhaktivā́msaḥ syāma ||3||



(AVŚ_6,80.1a) antárikṣeṇa patati víśvā bhūtā́vacā́kaśat |
(AVŚ_6,80.1c) śúno divyásya yán máhas ténā te havíṣā vidhema ||1||

(AVŚ_6,80.2a) yé tráyaḥ kālakāñjā́ diví devā́ iva śritā́ḥ |
(AVŚ_6,80.2c) tā́nt sárvān ahva ūtáye 'smā́ ariṣṭátātaye ||2||

(AVŚ_6,80.3a) apsú te jánma diví te sadhásthaṃ samudré antár mahimā́ te pr̥thivyā́m |
(AVŚ_6,80.3c) śúno divyásya yán máhas ténā te havíṣā vidhema ||3||



(AVŚ_6,81.1a) yantā́si yáchase hástāv ápa rákṣāṃsi sedhasi |
(AVŚ_6,81.1c) prajā́ṃ dhánaṃ ca gr̥hṇānáḥ parihastó abhūd ayám ||1||

(AVŚ_6,81.2a) párihasta ví dhāraya yóniṃ gárbhāya dhā́tave |
(AVŚ_6,81.2c) máryāde putrám ā́ dhehi táṃ tvám ā́ gamayāgame ||2||

(AVŚ_6,81.3a) yáṃ parihastám ábibhar áditiḥ putrakāmyā́ |
(AVŚ_6,81.3c) tváṣṭā tám asyā ā́ badhnād yáthā putráṃ jánād ||3||



(AVŚ_6,82.1a) āgáchata ā́gatasya nā́ma gr̥hṇāmy āyatáḥ |
(AVŚ_6,82.1c) índrasya vr̥traghnó vanve vāsavásya śatákratoḥ ||1||

(AVŚ_6,82.2a) yéna sūryā́ṃ sāvitrī́m aśvínohátuḥ pathā́ |
(AVŚ_6,82.2c) téna mā́m abravīd bhágo jayā́m ā́ vahatād íti ||2||

(AVŚ_6,82.3a) yás te 'ṅkuśó vasudā́no br̥hánn indra hiraṇyáyaḥ |
(AVŚ_6,82.3c) ténā janiyaté jāyā́ṃ máhyaṃ dhehi śacīpate ||3||



(AVŚ_6,83.1a) ápacitaḥ prá patata suparṇó vasatér iva |
(AVŚ_6,83.1c) sū́ryaḥ kr̥ṇótu bheṣajáṃ candrámā vó 'pochatu ||1||

(AVŚ_6,83.2a) ény ékā śyény ékā kr̥ṣṇáikā róhiṇī dvé |
(AVŚ_6,83.2c) sárvāsām ágrabhaṃ nā́mā́vīraghnīr ápetana ||2||

(AVŚ_6,83.3a) asū́tikā rāmāyaṇy àpacít prá patiṣyati |
(AVŚ_6,83.3c) gláur itáḥ prá patiṣyati sá galuntó naśiṣyati ||3||

(AVŚ_6,83.4a) vīhí svā́m ā́hutiṃ juṣānó mánasā svā́hā mánasā yád idáṃ juhómi ||4||



(AVŚ_6,84.1a) yásyās ta āsáni ghoré juhómy eṣā́ṃ baddhā́nām avasárjanāya kám |
(AVŚ_6,84.1c) bhū́mir íti tvābhiprámanvate jánā nírr̥tir íti tvāháṃ pári veda sarvátaḥ ||1||

(AVŚ_6,84.2a) bhū́te havíṣmatī bhavaiṣá te bhāgó yó asmā́su |
(AVŚ_6,84.2c) muñcémā́n amū́n énasaḥ svā́hā ||2||

(AVŚ_6,84.3a) evó ṣv àsmán nirr̥te 'nehā́ tvám ayasmáyān ví cr̥tā bandhapāśā́n |
(AVŚ_6,84.3c) yamó máhyaṃ púnar ít tvā́ṃ dadāti tásmai yamā́ya námo astu mr̥tyáve ||3||

(AVŚ_6,84.4a) ayasmáye drupadé bedhiṣa ihā́bhíhito mr̥tyúbhir yé sahásram |
(AVŚ_6,84.4c) yaména tváṃ pitŕ̥bhiḥ saṃvidāná uttamáṃ nā́kam ádhi rohayemám ||4||



(AVŚ_6,85.1a) varaṇó vārayātā ayáṃ devó vánaspátiḥ |
(AVŚ_6,85.1c) yákṣmo yó asmínn ā́viṣṭas tám u devā́ avīvaran ||1||

(AVŚ_6,85.2a) índrasya vácasā vayáṃ mitrásya váruṇasya ca |
(AVŚ_6,85.2c) devā́nāṃ sárveṣāṃ vācā́ yákṣmaṃ te vārayāmahe ||2||

(AVŚ_6,85.3a) yáthā vr̥trá imā́ ā́pas tastámbha viśvádhā yatī́ḥ |
(AVŚ_6,85.3c) evā́ te agnínā yákṣmaṃ vaiśvānaréṇa vāraye ||3||



(AVŚ_6,86.1a) vŕ̥ṣéndrasya vŕ̥ṣā divó vŕ̥sā pr̥thivyā́ ayám |
(AVŚ_6,86.1c) vŕ̥ṣā víśvasya bhūtásya tvám ekavr̥ṣó bhava ||1||

(AVŚ_6,86.2a) samudrá īśe sravátām agníḥ pr̥thivyā́ vaśī́ |
(AVŚ_6,86.2c) candrámā nákṣatrāṇām īśe tvám ekavr̥ṣó bhava ||2||

(AVŚ_6,86.3a) samrā́ḍ asy ásurāṇāṃ kakún manuṣyā̀nām |
(AVŚ_6,86.3c) devā́nām ardhabhā́g asi tvám ekavr̥ṣó bhava ||3||



(AVŚ_6,87.1a) ā́ tvāhārṣam antár abhūr dhruvás tiṣṭhā́vicācalat |
(AVŚ_6,87.1c) víśas tvā sárvā vāñchantu mā́ tvád rāṣṭrám ádhi bhraśat ||1||

(AVŚ_6,87.2a) iháiváidhi mā́pa cyoṣṭhāḥ párvata ivā́vicācalat |
(AVŚ_6,87.2c) índra ivehá dhruvás tiṣṭhehá rāṣṭrám u dhāraya ||2||

(AVŚ_6,87.3a) índra etám adīdharat dhruváṃ dhruvéṇa havíṣā |
(AVŚ_6,87.3c) tásmai sómo ádhi bravad ayáṃ ca bráhmaṇas pátiḥ ||3||



(AVŚ_6,88.1a) dhruvā́ dyáur dhruvā́ pr̥thivī́ dhruváṃ víśvam idáṃ jágat |
(AVŚ_6,88.1c) dhruvā́saḥ párvatā imé dhruvó rā́jā viśā́m ayám ||1||

(AVŚ_6,88.2a) dhruváṃ te rā́jā váruṇo dhruvám devó bŕ̥haspátiḥ |
(AVŚ_6,88.2c) dhruváṃ ta índraś cā́gníś ca rāṣṭráṃ dhārayatāṃ dhruvám ||2||

(AVŚ_6,88.3a) dhruvó 'cyutaḥ prá mr̥ṇīhi śátrūn chatrūyató 'dharān pādayasva |
(AVŚ_6,88.3c) sárvā díśaḥ sáṃmanasaḥ sadhrī́cīr dhruvā́ya te sámitiḥ kalpatām ihá ||3||



(AVŚ_6,89.1a) idáṃ yát preṇyáḥ śíro dattáṃ sómena vŕ̥ṣṇyam |
(AVŚ_6,89.1c) tátaḥ pári prájātena hā́rdiṃ te śocayāmasi ||1||

(AVŚ_6,89.2a) śocáyāmasi te hā́rdiṃ śocáyāmasi te mánaḥ |
(AVŚ_6,89.2c) vā́taṃ dhūmá iva sadhryàṅ mā́m evā́nv etu ye mánaḥ ||2||

(AVŚ_6,89.3a) máhyaṃ tvā mitrā́váruṇau máhyaṃ devī́ sárasvatī |
(AVŚ_6,89.3c) máhyaṃ tvā mádhyaṃ bhū́myā ubhā́v ántau sám asyatām ||3||



(AVŚ_6,90.1a) yā́ṃ te rudrá íṣum ā́syad áṅgebhyo hŕ̥dayāya ca |
(AVŚ_6,90.1c) idáṃ tā́m adyá tvád vayáṃ víṣūcīṃ ví vr̥hāmasi ||1||

(AVŚ_6,90.2a) yā́s te śatáṃ dhamánayó 'ṅgāny ánu víṣṭhitāḥ |
(AVŚ_6,90.2c) tā́sāṃ te sárvāsām vayáṃ nír viṣā́ṇi hvayāmasi ||2||

(AVŚ_6,90.3a) námas te rudrā́syate námaḥ prátihitāyai |
(AVŚ_6,90.3c) námo visr̥jyámānāyai námo nípatitāyai ||3||



(AVŚ_6,91.1a) imáṃ yávam aṣṭāyogáiḥ ṣadyogébhir acarkr̥ṣuḥ |
(AVŚ_6,91.1c) ténā te tanvò rápo 'pācī́nam ápa vyaye ||1||

(AVŚ_6,91.2a) nyàg vā́to vāti nyàk tapati sū́ryaḥ |
(AVŚ_6,91.2c) nīcī́nam aghnyā́ duhe nyàg bhavatu te rápaḥ ||2||

(AVŚ_6,91.3a) ā́pa íd vā́ u bheṣajī́r ā́po amīvacā́tanīḥ |
(AVŚ_6,91.3c) ā́po víśvasya bheṣajī́s tā́s te kr̥ṇvantu bheṣajám ||3||



(AVŚ_6,92.1a) vā́taraṃhā bhava vājin yujámāna índrasya yāhi prasavé mánojavāḥ |
(AVŚ_6,92.1c) yuñjántu tvā marúto viśvávedasa ā́ te tvástā patsú javáṃ dadhātu ||1||

(AVŚ_6,92.2a) javás te arvan níhito gúhā yáḥ śyené vā́te utá yó 'carat párīttaḥ |
(AVŚ_6,92.2c) téna tváṃ vājin bálavān bálenājíṃ jaya sámane parayiṣṇúḥ ||2||

(AVŚ_6,92.3a) tanū́ṣ ṭe vājin tanvàṃ náyantī vāmám asmábhyaṃ dhā́vatu śárma túbhyam |
(AVŚ_6,92.3c) áhruto mahó dharúṇāya devó divī́va jyótiḥ svám ā́ mimīyāt ||3||



(AVŚ_6,93.1a) yamó mr̥tyúr aghamāró nirr̥thó babhrúḥ śarvó 'stā nī́laśikhaṇḍaḥ |
(AVŚ_6,93.1c) devajanā́ḥ sénayottasthivā́ṃsas té asmā́kaṃ pári vr̥ñjantu vīrā́n ||1||

(AVŚ_6,93.2a) mánasā hómair hárasā ghr̥téna śarvā́yā́stra utá rā́jñe bhavā́ya |
(AVŚ_6,93.2c) namasyèbhyo náma ebhyaḥ kr̥ṇomy anyátrāsmád agháviṣā nayantu ||2||

(AVŚ_6,93.3a) trā́yadhvaṃ no agháviṣābhyo vadhā́d víśve devā maruto viśvavedasaḥ |
(AVŚ_6,93.3c) agnī́ṣómā váruṇaḥ pūtádakṣā vātāparjanyáyoḥ sumatáu syāma ||3||



(AVŚ_6,94.1a) sáṃ vo mánāṃsi sáṃ vratā́ sám ā́kūtīr namāmasi |
(AVŚ_6,94.1c) amī́ yé vívratā sthána tā́n vaḥ sáṃ namayāmasi ||1||

(AVŚ_6,94.2a) aháṃ gr̥bhṇāmi mánasā mánāṃsi máma cittám ánu cittébhir éta |
(AVŚ_6,94.2c) máma váśeṣu hŕ̥dayāni vaḥ kr̥ṇomi máma yātám ánuvartmāna éta ||2||

(AVŚ_6,94.3a) óte me dyā́vāpr̥thivī́ ótā devī́ sárasvatī |
(AVŚ_6,94.3c) ótau ma índraś cāgníś ca rdhyā́smedáṃ sarasvati ||3||



(AVŚ_6,95.1a) aśvatthó devasádanas tr̥tī́yasyām itó diví |
(AVŚ_6,95.1c) tátrāmŕ̥tasya cákṣaṇam devā́ḥ kúṣṭham avanvata ||1||

(AVŚ_6,95.2a) hiraṇyáyī náur acarad dhíraṇyabandhanā diví |
(AVŚ_6,95.2c) tátrāmŕ̥tasya púṣpaṃ devā́ḥ kúṣṭham avanvata ||2||

(AVŚ_6,95.3a) gárbho asy óṣadhīnāṃ gárbho himávatām utá |
(AVŚ_6,95.3c) gárbho víśvasya bhūtásyemáṃ me agadáṃ kr̥dhi ||3||


(AVŚ_6,96.1a) yā́ óṣadhayaḥ sómarājñīr bahvī́ḥ śatávicakṣaṇāḥ |
(AVŚ_6,96.1c) bŕ̥haspátiprasūtās tā́ no muñcantv áṃhasaḥ ||1||

(AVŚ_6,96.2a) muñcántu mā śapathyā̀d átho varuṇyā̀d utá |
(AVŚ_6,96.2c) átho yamásya páḍvīśād víśvasmād devakilbiṣā́t ||2||

(AVŚ_6,96.3a) yác cákṣuṣā mánasā yác ca vācópārimá jā́grato yát svapántaḥ |
(AVŚ_6,96.3c) sómas tā́ni svadháyā naḥ punātu ||3||



(AVŚ_6,97.1a) abhibhū́r yajñó abhibhū́r agnír abhibhū́ḥ sómo abhibhū́r índraḥ |
(AVŚ_6,97.1c) abhy àháṃ viśvāḥ pŕ̥tanā yáthā́sāny evā́ vidhemāgníhotrā idáṃ havíḥ ||1||

(AVŚ_6,97.2a) svadhā́stu mitrāvaruṇā vipaścitā prajā́vat kṣatráṃ mádhunehá pinvatam |
(AVŚ_6,97.2c) bā́dhethāṃ dūráṃ nírr̥tiṃ parācáiḥ kr̥táṃ cid énaḥ prá mumuktam asmát ||2||

(AVŚ_6,97.3a) imáṃ vīrám ánu harṣadhvam ugrám índraṃ sakhāyo ánu sáṃ rabhadhvam |
(AVŚ_6,97.3c) grāmajítaṃ gojítaṃ vájrabāhuṃ jáyantam ájma pramr̥ṇántam ójasā ||3||



(AVŚ_6,98.1a) índro jayāti ná párā jayātā adhirājó rā́jasu rājayātai |
(AVŚ_6,98.1c) carkŕ̥tya ī́ḍyo vándyaś copasádyo namasyś bhavehá ||1||

(AVŚ_6,98.2a) tvám indrādhirājáḥ śravasyús tváṃ bhūr abhíbhūtir jánānām |
(AVŚ_6,98.2c) tváṃ dáivīr viśa imā́ ví rājā́yuṣmat kṣatrám ajáraṃ te astu ||2||

(AVŚ_6,98.3a) prā́cyā diśás tvám indrāsi rā́jotódīcyā diśó vr̥trahan chatruhó 'si |
(AVŚ_6,98.3c) yátra yánti srotyā́s táj jitáṃ te dakṣiṇató vr̥ṣabhá eṣi hávyaḥ ||3||



(AVŚ_6,99.1a) abhí tvendra várimataḥ purā́ tvāṃhūraṇā́d dhuve |
(AVŚ_6,99.1c) hváyāmy ugráṃ cettā́raṃ purúṇāmānam ekajám ||1||

(AVŚ_6,99.2a) yó adyá sényo vadhó jíghāṃsan na udī́rate |
(AVŚ_6,99.2c) índrasya tátra bāhū́ samantáṃ pári dadmaḥ ||2||

(AVŚ_6,99.3a) pári dadma índrasya bāhū́ samantáṃ trātús trā́yatāṃ naḥ |
(AVŚ_6,99.3c) déva savitaḥ sóma rājant sumánasaṃ mā kr̥ṇu svastáye ||3||



(AVŚ_6,100.1a) devā́ aduḥ sū́ryo dyáur adāt pr̥thivy àdāt |
(AVŚ_6,100.1c) tisráḥ sárasvatir aduḥ sácittā viṣadū́ṣaṇam ||1||

(AVŚ_6,100.2a) yád vo devā́ upajīkā ā́siñcan dhánvany udakám |
(AVŚ_6,100.2c) téna deváprasūtenedáṃ dūṣayatā viṣám ||2||
(AVŚ_6,100.3a) ásurāṇāṃ duhitā́si sā́ devā́nām asi svásā |
(AVŚ_6,100.3c) divás pr̥thivyā́ḥ sáṃbhūtā sā́ cakarthārasáṃ viṣám ||3||



(AVŚ_6,101.1a) ā́ vr̥ṣāyasva śvasihi várdhasva pratháyasva ca |
(AVŚ_6,101.1c) yathāṅgáṃ vardhatāṃ śépas téna yoṣítam íj jahi ||1||

(AVŚ_6,101.2a) yéna kr̥ṣáṃ vājáyanti yéna hinvánty ā́turam |
(AVŚ_6,101.2c) ténāsyá brahmaṇas pate dhánur ivā́ tānayā pásaḥ ||2||

(AVŚ_6,101.3a) ā́háṃ tanomi te páso ádhi jyā́m iva dhánvani |
(AVŚ_6,101.3c) krámasva ŕ̥ṣa iva rohítam ánavaglāyatā sádā ||3||



(AVŚ_6,102.1a) yáthāyáṃ vāhó aśvinā samáiti sáṃ ca vártate |
(AVŚ_6,102.1c) evā́ mā́m abhí te mánaḥ samáitu sáṃ ca vartatām ||1||

(AVŚ_6,102.2a) ā́háṃ khidāmi te máno rājāśváḥ pr̥ṣṭyā́m iva |
(AVŚ_6,102.2c) reṣmáchinnam yáthā tŕ̥ṇaṃ máyi te veṣṭatāṃ mánaḥ ||2||

(AVŚ_6,102.3a) ā́ñjanasya madúghasya kúṣṭhasya náladasya ca |
(AVŚ_6,102.3c) turó bhágasya hástābhyām anuródhanam úd bhare ||3||



(AVŚ_6,103.1a) saṃdā́naṃ vo bŕ̥haspátiḥ saṃdā́naṃ savitā́ karat |
(AVŚ_6,103.1c) saṃdā́naṃ mitró aryamā́ saṃdā́naṃ bhágo aśvínā ||1||

(AVŚ_6,103.2a) sám paramā́nt sám avamā́n átho sáṃ dyāmi madhyamā́n |
(AVŚ_6,103.2c) índras tā́n páry ahār dā́mnā tā́n agne sáṃ dyā tvám ||2||

(AVŚ_6,103.3a) amī́ yé yúdham āyánti ketū́n kr̥tvā́nīkaśáḥ |
(AVŚ_6,103.3c) índras tā́n páry ahār dā́mna tā́n agne sáṃ dyā tvám ||3||



(AVŚ_6,104.1a) ādā́nena saṃdā́nenāmítrān ā́ dyāmasi |
(AVŚ_6,104.1c) apānā́ yé caiṣāṃ prāṇā́ ásunā́sūnt sám achidan ||1||

(AVŚ_6,104.2a) idám ādā́nam akaraṃ tápaséndreṇa sáṃśitam |
(AVŚ_6,104.2c) amítrā yé 'tra naḥ sánti tā́n agna ā́ dyā tvám ||2||

(AVŚ_6,104.3a) áinān dyatām indrāgnī́ sómo rā́jā ca medínau |
(AVŚ_6,104.3c) índro marútvān ādā́nam amítrebhyaḥ kr̥ṇotu naḥ ||3||



(AVŚ_6,105.1a) yáthā máno manasketáiḥ parāpátaty āśumát |
(AVŚ_6,105.1c) evā́ tváṃ kāse prá pata mánasó 'nu pravāyyàm ||1||

(AVŚ_6,105.2a) yáthā bā́ṇaḥ súsaṃśitaḥ parāpátaty āśumát |
(AVŚ_6,105.2c) evā́ tváṃ kāse prá pata pr̥thivyā́ ánu saṃvátam ||2||

(AVŚ_6,105.3a) yáthā sū́ryasya raśmáyaḥ parāpátanty āśumát |
(AVŚ_6,105.3c) evā́ tváṃ kāse prá pata samudrásyā́nu vikṣarám ||3||



(AVŚ_6,106.1a) ā́yane te parā́yane dū́rvā rohantu puṣpíṇīḥ |
(AVŚ_6,106.1c) útso vā tátra jā́yatām hradó vā puṇḍárīkavān ||1||

(AVŚ_6,106.2a) apā́m idáṃ nyáyanaṃ samudrásya nivéśanam |
(AVŚ_6,106.2c) mádhye hradásya no gr̥hā́ḥ parācī́nā múkhā kr̥dhi ||2||

(AVŚ_6,106.3a) himásya tvā jarā́yuṇā śā́le pári vyayāmasi |
(AVŚ_6,106.3c) śītáhradā hí no bhúvo 'gníṣ kr̥ṇotu bheṣajám ||3||



(AVŚ_6,107.1a) víśvajit trāyamāṇā́yai mā pári dehi |
(AVŚ_6,107.1c) trā́yamāṇe dvipā́c ca sárvaṃ no rákṣa cátuṣpāḍ yác ca naḥ svám ||1||

(AVŚ_6,107.2a) trā́yamāṇe viśvajíte mā pári dehi |
(AVŚ_6,107.2c) víśvajid dvipā́c ca sárvaṃ no rákṣa cátuṣpāḍ yác ca naḥ svám ||2||

(AVŚ_6,107.3a) víśvajit kalyāṇyái mā pári dehi |
(AVŚ_6,107.3c) kályāṇi dvipā́c ca sárvaṃ no rákṣa cátuṣpāḍ yác ca naḥ svám ||3||

(AVŚ_6,107.4a) kályāṇi sarvavíde mā pári dehi |
(AVŚ_6,107.4c) sárvavid dvipā́c ca sárvaṃ no rákṣa cátuṣpāḍ yác ca naḥ svám ||4||



(AVŚ_6,108.1a) tváṃ no medhe prathamā́ góbhir áśvebhir ā́ gahi |
(AVŚ_6,108.1c) tváṃ sū́ryasya raśmíbhis tvám no asi yajñiyā ||1||

(AVŚ_6,108.2a) medhā́m aháṃ prathamā́ṃ bráhmaṇvatīṃ bráhmajūtām ŕ̥ṣiṣṭutām |
(AVŚ_6,108.2c) prápītāṃ brahmacāríbhir devā́nām ávase huve ||2||

(AVŚ_6,108.3a) yā́ṃ medhā́m r̥bhávo vidúr yā́ṃ medhā́m ásurā vidúḥ |
(AVŚ_6,108.3c) ŕ̥ṣayo bhadrā́ṃ medhā́ṃ yā́ṃ vidús tā́ṃ máyy ā́ veśayāmasi ||3||

(AVŚ_6,108.4a) yā́m ŕ̥ṣayo bhūtakŕ̥to medhā́ṃ medhāvíno vidúḥ |
(AVŚ_6,108.4c) táyā mā́m adyá medháyā́gne medhāvínaṃ kr̥ṇu ||4||

(AVŚ_6,108.5a) medhā́ṃ sāyáṃ medhā́ṃ prātár medhā́ṃ madhyándinaṃ pári |
(AVŚ_6,108.5c) medhā́ṃ sū́ryasya raśmíbhir vácasā́ veśayāmahe ||5||



(AVŚ_6,109.1a) pippalī́ kṣiptabheṣajy ùtā́tividdhabheṣajī́ |
(AVŚ_6,109.1c) tā́ṃ devā́ḥ sám akalpayann iyáṃ jī́vitavā́ álam ||1||

(AVŚ_6,109.2a) pippalyàḥ sám avadantāyatī́r jánanād ádhi |
(AVŚ_6,109.2c) yáṃ jīvám aśnávāmahai ná sá riṣyāti pū́ruṣaḥ ||2||

(AVŚ_6,109.3a) ásurās tvā ny àkhanan devā́s tvód avapan púnaḥ |
(AVŚ_6,109.3c) vātī́kr̥tasya bheṣajī́m átho kṣiptásya bheṣajī́m ||3||



(AVŚ_6,110.1a) pratnó hí kám ī́ḍyo adhvaréṣu sanā́c ca hótā návyaś ca sátsi |
(AVŚ_6,110.1c) svā́m cāgne tanvàṃ piprā́yasvāsmábhyaṃ ca sáubhagam ā́ yajasva ||1||

(AVŚ_6,110.2a) jyeṣṭhaghnyā́ṃ jātó vicŕ̥tor yamásya mūlabárhaṇāt pári pāhy enam |
(AVŚ_6,110.2c) áty enam neṣad duritā́ni víśvā dīrghāyutvā́ya śatáśāradāya ||2||

(AVŚ_6,110.3a) vyāghré 'hny ajaniṣṭa vīró nakṣatrajā́ jā́yamānaḥ suvī́raḥ |
(AVŚ_6,110.3c) sá mā́ vadhīt pitáraṃ várdhamāno mā́ mātáraṃ prá minīj jánitrīm ||3||



(AVŚ_6,111.1a) imám me agne púruṣam mumugdhy ayáṃ yó baddháḥ súyato lā́lapīti |
(AVŚ_6,111.1c) átó 'dhi te kr̥ṇavad bhāgadhéyaṃ yadā́nunmaditó 'sati ||1||

(AVŚ_6,111.2a) agníṣ ṭe ní śamayatu yádi te mána údyutam |
(AVŚ_6,111.2c) kr̥ṇomi vidvā́n bheṣajáṃ yáthā́nunmaditó 'sasi ||2||

(AVŚ_6,111.3a) devainasā́d únmaditam únmattam rákṣasas pári |
(AVŚ_6,111.3c) kr̥ṇomi vidvā́n bheṣajáṃ yadā́nunmaditó 'sati ||3||

(AVŚ_6,111.4a) púnas tvā dur apsarásaḥ púnar índraḥ púnar bhágaḥ |
(AVŚ_6,111.4c) púnas tvā dur víśve devā́ yáthānunmaditó 'sasi ||4||


(AVŚ_6,112.1a) mā́ jyeṣṭháṃ vadhīd ayám agna eṣā́m mūlabárhaṇāt pári pāhy enam |
(AVŚ_6,112.1c) sá grā́hyāḥ pā́śān ví cr̥ta prajānán túbhyaṃ devā́ ánu jānantu víśve ||1||

(AVŚ_6,112.2a) ún muñca pā́śāṃs tvám agna eṣā́ṃ tráyas tribhír útsitā yébhir ā́san |
(AVŚ_6,112.2c) sá grā́hyāḥ pā́śān ví cr̥ta prajānán pitāputráu mātáraṃ muñca sárvān ||2||

(AVŚ_6,112.3a) yébhiḥ pā́śaiḥ párivitto víbaddhó 'ṅgeaṅga ā́rpita útsitaś ca |
(AVŚ_6,112.3c) ví té mucyantaṃ vimúco hí sánti bhrūṇaghní pūṣan duritā́ni mr̥kṣva ||3||



(AVŚ_6,113.1a) trité devā́ amr̥jataitád énas tritá enan manuṣyèṣu mamr̥je |
(AVŚ_6,113.1c) táto yádi tvā grā́hir ānaśé tā́ṃ te devā́ bráhmaṇā nāśayantu ||1||

(AVŚ_6,113.2a) márīcīr dhūmā́n prá viśā́nu pāpmann udārā́n gachotá vā nīhārā́n |
(AVŚ_6,113.2c) nadī́naṃ phénām̐ ánu tā́n ví naśya bhrūṇaghní pūṣan duritā́ni mr̥kṣva ||2||

(AVŚ_6,113.3a) dvādaśadhā́ níhitaṃ tritásyā́pamr̥ṣṭam manuṣyainasā́ni |
(AVŚ_6,113.3c) táto yádi tvā grā́hir ānaśé tā́ṃ te devā́ bráhmaṇā nāśayantu ||3||



(AVŚ_6,114.1a) yád devā devahéḍanaṃ dévāsaś cakr̥ma vayám |
(AVŚ_6,114.1c) ā́dityās tásmān no yuyám r̥tásya r̥téna muñcata ||1||

(AVŚ_6,114.2a) r̥tásya r̥ténādityā yájatrā muñcátehá naḥ |
(AVŚ_6,114.2c) yajñáṃ yád yajñavāhasaḥ śikṣanto nópaśekimá ||2||

(AVŚ_6,114.3a) médasvatā yájamānāḥ srucā́jyāni júhvataḥ |
(AVŚ_6,114.3c) akāmā́ viśve vo devāḥ śíkṣanto nópa śekima ||3||



(AVŚ_6,115.1a) yád vidvā́ṃso yád ávidvāṃsa énāṃsi cakr̥mā́ vayám |
(AVŚ_6,115.1c) yūyáṃ nas tásmān muñcata víśve devāḥ sajoṣasaḥ ||1||

(AVŚ_6,115.2a) yádi jā́grad yádi svápann éna enasyó 'karam |
(AVŚ_6,115.2c) bhūtáṃ mā tásmād bhávyaṃ ca drupadā́d iva muñcatām ||2||

(AVŚ_6,115.3a) drupadā́d iva mumucānáḥ svinnáḥ snātvā́ málād iva |
(AVŚ_6,115.3c) pūtáṃ pavítreṇevā́jyaṃ víśve śumbhantu máinasaḥ ||3||



(AVŚ_6,116.1a) yád yāmáṃ cakrúr nikhánanto ágre kā́rṣīvaṇā annavído ná vidyáyā |
(AVŚ_6,116.1c) vaivasvaté rā́jani táj juhomy átha yajñíyaṃ mádhumad astu nó 'nnam ||1||

(AVŚ_6,116.2a) vaivasvatáḥ kr̥ṇavad bhāgadhéyaṃ mádhubhāgo mádhunā sáṃ sr̥jāti |
(AVŚ_6,116.2c) mātúr yád éna iṣitáṃ na ā́gan yád vā pitā́ 'parāddho jihīdé ||2||

(AVŚ_6,116.3a) yádīdáṃ mātúr yádi pitúr naḥ pári bhrā́tuḥ putrā́c cétasa éna ā́gan |
(AVŚ_6,116.3c) yā́vanto asmā́n pitáraḥ sácante téṣāṃ sárveṣāṃ śivó astu manyúḥ ||3||



(AVŚ_6,117.1a) apamítyam ápratīttaṃ yád ásmi yamásya yéna balínā cárāmi |
(AVŚ_6,117.1c) idáṃ tád agne anr̥ṇó bhavāmi tváṃ pā́śān vicŕ̥taṃ vettha sárvān ||1||

(AVŚ_6,117.2a) iháivá sántaḥ práti dadma enaj jīvā́ jīvébhyo ní harāma enat |
(AVŚ_6,117.2c) apamítya dhānyàṃ yáj jaghásāhám idáṃ tád agne anr̥ṇó bhavāmi ||2||

(AVŚ_6,117.3a) anr̥ṇā́ asmínn anr̥ṇā́ḥ párasmin tr̥tī́ye loké anr̥ṇā́ḥ syāma |
(AVŚ_6,117.3c) yé devayā́nāḥ pitr̥yā́ṇaś ca lokā́ḥ sárvān pathó anr̥ṇā́ ā́ kṣiyema ||3||



(AVŚ_6,118.1a) yád dhástābhyāṃ cakr̥má kílbiṣāṇy akṣā́ṇāṃ gatnúm upalípsamānāḥ |
(AVŚ_6,118.1c) ugraṃpaśyé ugrajítau tád adyā́psarásāv ánu dattām r̥ṇáṃ naḥ ||1||

(AVŚ_6,118.2a) úgraṃpaśye rā́ṣṭrabhr̥t kílbiṣāṇi yád akṣávr̥ttam ánu dattam na etát |
(AVŚ_6,118.2c) r̥ṇā́n no ná r̥ṇám értsamāno yamásya loké ádhirajjur ā́yat ||2||

(AVŚ_6,118.3a) yásmā r̥ṇáṃ yásya jāyā́m upáimi yáṃ yā́camāno abhyáimi devāḥ |
(AVŚ_6,118.3c) té vā́caṃ vādiṣur móttarāṃ mád dévapatnī ápsarasāv ádhītam ||3||



(AVŚ_6,119.1a) yád ádīvyann r̥ṇám aháṃ kr̥ṇómy ádāsyann agne utá saṃgr̥ṇā́mi |
(AVŚ_6,119.1c) vaiśvānaró no adhipā́ vásiṣṭha úd ín nayāti sukr̥tásya lokám ||1||

(AVŚ_6,119.2a) vaiśvānarā́ya práti vedayāmi yádi r̥ṇáṃ saṃgaró devátāsu |
(AVŚ_6,119.2c) sá etā́n pā́śān vicŕ̥tam veda sárvān átha pakvéna sahá sáṃ bhavema ||2||

(AVŚ_6,119.3a) vaiśvānaráḥ pavitā́ mā punātu yát saṃgarám abhidhā́vāmy āśā́m |
(AVŚ_6,119.3c) ánājānan mánasā yā́camāno yát tátráino ápa tát suvāmi ||3||



(AVŚ_6,120.1a) yád antárikṣaṃ pr̥thivī́m utá dyā́m yán mātáraṃ pitáraṃ vā jihiṃsimá |
(AVŚ_6,120.1c) ayáṃ tásmād gā́rhapatyo no agnír úd ín nayāti sukr̥tásya lokám ||1||

(AVŚ_6,120.2a) bhū́mir mātā́ditir no janítraṃ bhrā́tāntárikṣam abhíśastyā naḥ |
(AVŚ_6,120.2c) dyáur naḥ pitā́ pítryāc cháṃ bhavāti jāmím r̥tvā́ mā́va patsi lokā́t ||2||

(AVŚ_6,120.3a) yátrā suhā́rdaḥ sukŕ̥to mádanti vihā́ya rógaṃ tanvàḥ svā́yāḥ |
(AVŚ_6,120.3c) áślonā áṅgair áhrutāḥ svargé tátra paśyema pitárau ca putrā́n ||3||



(AVŚ_6,121.1a) viṣā́ṇā pā́śān ví ṣyā́dhy asmád yá uttamā́ adhamā́ vāruṇā́ yé |
(AVŚ_6,121.1c) duṣvápnyaṃ duritáṃ ní ṣvāsmád átha gachema sukr̥tásya lokám ||1||

(AVŚ_6,121.2a) yád dā́ruṇi badhyáse yác ca rájjvāṃ yád bhū́myāṃ badhyáse yác ca vācā́ |
(AVŚ_6,121.2c) ayáṃ tásmād gā́rhapatyo no agnír úd ín nayāti sukr̥tásya lokám ||2||

(AVŚ_6,121.3a) úd agātāṃ bhágavatī vicŕ̥tau nā́ma tā́rake |
(AVŚ_6,121.3c) préhā́mŕ̥tasya yachatāṃ práitu baddhakamócanam ||3||

(AVŚ_6,121.4a) ví jihīṣva lokám kr̥ṇu bandhā́n muñcāsi báddhakam |
(AVŚ_6,121.4c) yónyā iva prácyuto gárbhaḥ patháḥ sárvām̐ ánu kṣiya ||4||



(AVŚ_6,122.1a) etáṃ bhāgáṃ pári dadāmi vidvā́n víśvakarman prathamajā́ r̥tásya |
(AVŚ_6,122.1c) asmā́bhir dattáṃ jarásaḥ parástād áchinnaṃ tántum ánu sáṃ tarema ||1||

(AVŚ_6,122.2a) tatáṃ tántum ánv éke taranti yéṣāṃ dattáṃ pítryam ā́yanena |
(AVŚ_6,122.2c) abandhv éke dádataḥ prayáchanto dā́tuṃ céc chíkṣānt sá svargá evá ||2||

(AVŚ_6,122.3a) anvā́rabhethām anusáṃrabhethām etáṃ lokáṃ śraddádhānāḥ sacante |
(AVŚ_6,122.3c) yád vāṃ pakváṃ páriviṣṭam agnáu tásya gúptaye dampatī sáṃ śrayethām ||3||

(AVŚ_6,122.4a) yajñám yántaṃ mánasā br̥hántam anvā́rohāmi tápasā sáyoniḥ |
(AVŚ_6,122.4c) úpahūtā agne jarásaḥ parástāt tr̥tī́ye nā́ke sadhamā́daṃ madema ||4||

(AVŚ_6,122.5a) śuddhā́ḥ pūtā́ yoṣíto yajñíyā imā́ brahmáṇāṃ hásteṣu prapr̥thák sādayāmi |
(AVŚ_6,122.5c) yátkāma idáṃ abhiṣiñcā́mi vo 'háṃ índro marútvānt sá dadātu tán me ||5||



(AVŚ_6,123.1a) etáṃ sadhasthāḥ pári vo dadāmi yáṃ śevadhím āváhāj jātávedaḥ |
(AVŚ_6,123.1c) anvāgantā́ yájamānaḥ svastí táṃ sma jānīta paramé vyòman ||1||

(AVŚ_6,123.2a) jānītá smainaṃ paramé vyòman dévāḥ sádhasthā vidá lokám átra |
(AVŚ_6,123.2c) anvāgantā́ yájamānaḥ svastī́ṣṭāpūrtáṃ sma kr̥ṇutāvír asmai ||2||

(AVŚ_6,123.3a) dévāḥ pítaraḥ pítaro dévāḥ |
(AVŚ_6,123.3c) yó ásmi só asmi ||3||

(AVŚ_6,123.4a) sá pacāmi sá dadāmi |
(AVŚ_6,123.4c) sá yaje sá dattā́n mā́ yūṣam ||4||

(AVŚ_6,123.5a) nā́ke rājan práti tiṣṭha tátraitát práti tiṣṭhatu |
(AVŚ_6,123.5c) viddhí pūrtásya no rājant sá deva sumánā bhava ||5||



(AVŚ_6,124.1a) divó nú mā́m br̥ható antárikṣād apā́ṃ stokó abhy àpaptad rásena |
(AVŚ_6,124.1c) sám indriyéna páyasāhám agne chándobhir yajñáiḥ sukŕ̥tāṃ kr̥téna ||1||

(AVŚ_6,124.2a) yádi vr̥kṣā́d abhyápaptat phálaṃ tád yády antárikṣāt sá u vāyúr evá |
(AVŚ_6,124.2c) yátrā́spr̥kṣat tanvò yác ca vā́sasa ā́po nudantu nírr̥tiṃ parācáiḥ ||2||

(AVŚ_6,124.3a) abhyáñjanaṃ surabhí sā́ sámr̥ddhir híraṇyaṃ várcas tád u pūtrímam evá |
(AVŚ_6,124.3c) sárvā pavítrā vítatā́dhy asmát tán mā́ tārīn nírr̥tir mó árātiḥ ||3||



(AVŚ_6,125.1a) vánaspate vīḍvàṅgo hí bhūyā́ asmátsakhā pratáraṇaḥ suvī́raḥ |
(AVŚ_6,125.1c) góbhiḥ sáṃnaddho asi vīḍáyasvāsthātā́ te jayatu jétvāni ||1||

(AVŚ_6,125.2a) divás pr̥thivyā́ḥ páry ója údbhr̥taṃ vánaspátibhyaḥ páry ā́bhr̥taṃ sáhaḥ |
(AVŚ_6,125.2c) apā́m ojmā́naṃ pári góbhir ā́vr̥tam indrasya vájraṃ haviṣā ráthaṃ yaja ||2||

(AVŚ_6,125.3a) índrasyáujo marútām ánīkaṃ mitrásya gárbho váruṇasya nā́bhiḥ |
(AVŚ_6,125.3c) sá imā́ṃ no havyádātiṃ juṣāṇó déva ratha práti havyā́ gr̥bhāya ||3||



(AVŚ_6,126.1a) úpa śvāsaya pr̥thivī́m utá dyáṃ purutrā́ te vanvatāṃ víṣṭhitam jágat |
(AVŚ_6,126.1c) sá dundubhe sajū́r índreṇa deváir dūrā́d dávīyo ápa sedha śátrūn ||1||

(AVŚ_6,126.2a) ā́ krandaya bálam ójo na ā́ dhā abhí ṣṭana duritā́ bā́dhamānaḥ |
(AVŚ_6,126.2c) ápa sedha dundubhe duchúnām itá índrasya muṣṭír asi vīḍáyasva ||2||

(AVŚ_6,126.3a) prā́mū́ṃ jayābhī́mé jayantu ketumád dundubhír vāvadītu |
(AVŚ_6,126.3c) sám áśvaparṇāḥ patantu no náro 'smā́kam indra rathíno jayantu ||3||



(AVŚ_6,127.1a) vidradhásya balā́sasya lóhitasya vanaspate |
(AVŚ_6,127.1c) visálpakasyauṣadhe móc chiṣaḥ piśitáṃ caná ||1||

(AVŚ_6,127.2a) yáu te balāsa tíṣṭhataḥ kákṣe muṣkā́v ápaśritau |
(AVŚ_6,127.2c) védāháṃ tásya bheṣajáṃ cīpúdrur abhicákṣaṇam ||2||

(AVŚ_6,127.3a) yó áṅgyo yáḥ kárṇyo yó akṣyór visálpakaḥ |
(AVŚ_6,127.3c) ví vr̥hāmo visálpakaṃ vidradháṃ hr̥dayāmayám |
(AVŚ_6,127.3e) párā tám ájñātam yákṣmam adharā́ñcaṃ suvāmasi ||3||



(AVŚ_6,128.1a) śakadhū́maṃ nákṣatrāṇi yád rā́jānam ákurvata |
(AVŚ_6,128.1c) bhadrāhám asmai prā́yachan idáṃ rāṣṭrám ásād íti ||1||

(AVŚ_6,128.2a) bhadrāháṃ no madhyáṃdine bhadrāháṃ sāyám astu naḥ |
(AVŚ_6,128.2c) bhadrāháṃ no áhnāṃ prātā́ rā́trī bhadrāhám astu naḥ ||2||

(AVŚ_6,128.3a) ahorātrā́bhyāṃ nákṣatrebhyaḥ suryācandramásābhyām |
(AVŚ_6,128.3c) bhadrāhám asmábhyaṃ rājan chákadhūma tváṃ kr̥dhi ||3||

(AVŚ_6,128.4a) yó no bhadrāhám ákaraḥ sāyáṃ náktam atho dívā |
(AVŚ_6,128.4c) tásmai te nakṣatrarāja śákadhūma sádā námaḥ ||4||



(AVŚ_6,129.1a) bhágena mā śāṃśapéna sākám índreṇa medínā |
(AVŚ_6,129.1c) kr̥ṇómi bhagínaṃ mā́pa drāntv árātayaḥ ||1||

(AVŚ_6,129.2a) yéna vr̥kṣā́m̐ abhyábhavo bhágena várcasā sahá |
(AVŚ_6,129.2c) téna mā bhagínaṃ kr̥ṇv ápa drāntv árātayaḥ ||2||

(AVŚ_6,129.3a) yó andhó yáḥ punaḥsaró bhágo vr̥kṣéṣv ā́hitaḥ |
(AVŚ_6,129.3c) téna mā bhagínaṃ kr̥ṇv ápa drāntv árātayaḥ ||3||



(AVŚ_6,130.1a) rathajítāṃ rāthajiteyī́nām apsarásām ayáṃ smaráḥ |
(AVŚ_6,130.1c) dévāḥ prá hiṇuta smarám asáu mā́m ánu śocatu ||1||

(AVŚ_6,130.2a) asáu me smaratād íti priyó me smaratād íti |
(AVŚ_6,130.2c) dévāḥ prá hiṇuta smarám asáu mā́m ánu śocatu ||2||

(AVŚ_6,130.3a) yáthā máma smárād asáu nā́múṣyāháṃ kadā́ caná |
(AVŚ_6,130.3c) dévāḥ prá hiṇuta smarám asáu mā́m ánu śocatu ||3||

(AVŚ_6,130.4a) ún mādayata maruta úd antarikṣa mādaya |
(AVŚ_6,130.4c) ágna ún mādayā tvám asáu mā́m ánu śocatu ||4||



(AVŚ_6,131.1a) ní śīrṣató ní pattatá ādhyò ní tirāmi te |
(AVŚ_6,131.1c) dévāḥ prá hiṇuta smarám asáu mā́m ánu śocatu ||1||

(AVŚ_6,131.2a) ánumate 'nv idáṃ manyasvā́kute sám idáṃ námaḥ |
(AVŚ_6,131.2c) dévāḥ prá hiṇuta smarám asáu mā́m ánu śocatu ||2||

(AVŚ_6,131.3a) yád dhā́vasi triyojanáṃ pañcayojanám ā́śvinam |
(AVŚ_6,131.3c) tátas tváṃ púnar ā́yasi putrā́ṇāṃ no asaḥ pitā́ ||3||



(AVŚ_6,132.1a) yáṃ devā́ḥ smarám ásiñcann apsv àntáḥ śóśucānaṃ sahā́dhyā́ |
(AVŚ_6,132.1c) táṃ te tapāmi váruṇasya dhármaṇā ||1||

(AVŚ_6,132.2a) yáṃ víśve devā́ḥ smarám ásiñcann apsv àntáḥ śóśucānaṃ sahā́dhyā́ |
(AVŚ_6,132.2c) táṃ te tapāmi váruṇasya dhármaṇā ||2||

(AVŚ_6,132.3a) yám indrāṇī́ smarám ásiñcad apsv àntáḥ śóśucānaṃ sahā́dhyā́ |
(AVŚ_6,132.3c) táṃ te tapāmi váruṇasya dhármaṇā ||3||

(AVŚ_6,132.4a) yám indrāgnī́ smarám ásiñcatām apsv àntáḥ śóśucānaṃ sahā́dhyā́ |
(AVŚ_6,132.4c) táṃ te tapāmi váruṇasya dhármaṇā ||4||

(AVŚ_6,132.5a) yám mitrā́váruṇau smarám ásiñcatām apsv àntáḥ śóśucānaṃ sahā́dhyā́ |
(AVŚ_6,132.5c) táṃ te tapāmi váruṇasya dhármaṇā ||5||



(AVŚ_6,133.1a) yá imā́ṃ devó mékhalām ābabándha yáḥ saṃnanā́ha yá u no yuyója |
(AVŚ_6,133.1c) yásya devásya praśíṣā cárāmaḥ sá pārám ichāt sá u no ví muñcāt ||1||

(AVŚ_6,133.2a) ā́hutāsy abhíhuta ŕ̥ṣīṇām asy ā́yudham |
(AVŚ_6,133.2c) pū́rvā vratásya prāśnatī́ vīraghnī́ bhava mekhale ||2||

(AVŚ_6,133.3a) mr̥tyór aháṃ brahmacārī́ yád ásmi niryā́can bhūtā́t púruṣaṃ yamā́ya |
(AVŚ_6,133.3c) tám aháṃ bráhmaṇā tápasā śrámeṇānáyainaṃ mékhalayā sināmi ||3||

(AVŚ_6,133.4a) śraddhā́yā duhitā́ tápasó 'dhi jātā́ svásā ŕ̥ṣīṇāṃ bhūtakŕ̥tāṃ babhū́va |
(AVŚ_6,133.4c) sā́ no mekhale matím ā́ dhehi medhā́m átho no dhehi tápa indriyáṃ ca ||4||

(AVŚ_6,133.5a) yā́ṃ tvā pū́rve bhūtakŕ̥ta ŕ̥ṣayaḥ paribedhiré |
(AVŚ_6,133.5c) sā́ tváṃ pári ṣvajasva mā́ṃ dīrghāyutvā́ya mekhale ||5||



(AVŚ_6,134.1a) ayáṃ vájras tarpayatām r̥tásyāvāsya rāṣṭrám ápa hantu jīvitám |
(AVŚ_6,134.1c) śr̥ṇā́tu grīvā́ḥ prá śr̥ṇātūṣṇíhā vr̥trásyeva śácīpátiḥ ||1||

(AVŚ_6,134.2a) ádharo'dhara úttarebhyo gūḍháḥ pr̥thivyā́ mót sr̥pat |
(AVŚ_6,134.2c) vájreṇā́vahataḥ śayām ||2||

(AVŚ_6,134.3a) yó jinā́ti tám ánvicha yó jinā́ti tám íj jahi |
(AVŚ_6,134.3c) jinató vajra tváṃ sīmántam anváñcam ánu pātaya ||3||



(AVŚ_6,135.1a) yád aśnā́mi bálaṃ kurva ittháṃ vájram ā́ dade |
(AVŚ_6,135.1c) skandhā́n amúṣya śātáyan vr̥trásyeva śácīpátiḥ ||1||

(AVŚ_6,135.2a) yát píbāmi sáṃ pibāmi samudrá iva saṃpibáḥ |
(AVŚ_6,135.2c) prāṇā́n amúṣya saṃpā́ya sáṃ pibāmo amúṃ vayám ||2||

(AVŚ_6,135.3a) yád gírāmi sáṃ gírāmi samudrá iva saṃgiráḥ |
(AVŚ_6,135.3c) prāṇā́n amúṣya saṃgī́rya sáṃ girāmo amúm vayám ||3||



(AVŚ_6,136.1a) devī́ devyā́m ádhi jātā́ pr̥thivyā́m asy oṣadhe |
(AVŚ_6,136.1c) tā́ṃ tvā nitatni kéśebhyo dŕ̥ṃhaṇāya khanāmasi ||1||

(AVŚ_6,136.2a) dŕ̥ṃha pratnā́n janáyā́jātān jātā́n u várṣīyasas kr̥dhi ||2||

(AVŚ_6,136.3a) yás te kéśo 'vapádyate sámūlo yáś ca vr̥ścáte |
(AVŚ_6,136.3c) idáṃ táṃ viśvábheṣajyābhí ṣiñcāmi vīrúdhā ||3||



(AVŚ_6,137.1a) yā́ṃ jamádagnir ákhanad duhitré keśavárdhanīm |
(AVŚ_6,137.1c) tā́ṃ vītáhavya ā́bharad ásitasya gr̥hébhyaḥ ||1||

(AVŚ_6,137.2a) abhī́śunā méyā āsan vyāménānuméyāḥ |
(AVŚ_6,137.2c) kéśā naḍā́ iva vardhantāṃ śīrṣṇás te asitā́ḥ pári ||2||

(AVŚ_6,137.3a) dŕ̥ṃha mū́lam ā́graṃ yacha ví mádhyaṃ yāmayauṣadhe |
(AVŚ_6,137.3c) kéśā naḍā́ iva vardhantām śīrṣṇás te asitā́ḥ pári ||3||



(AVŚ_6,138.1a) tváṃ vīrúdhāṃ śréṣṭhatamābhiśrutā́sy oṣadhe |
(AVŚ_6,138.1c) imáṃ me adyá púruṣaṃ klībám opaśínaṃ kr̥dhi ||1||

(AVŚ_6,138.2a) klībáṃ kr̥dhy opaśínam átho kurīríṇaṃ kr̥dhi |
(AVŚ_6,138.2c) áthāsyéndro grā́vabhyām ubhé bhinattv āṇḍyàu ||2||

(AVŚ_6,138.3a) klī́ba klībáṃ tvākaraṃ vádhre vádhriṃ tvākaram árasārasáṃ tvākaram |
(AVŚ_6,138.3c) kurī́ram asya śīrṣáṇi kúmbaṃ cādhinídadhmasi ||3||

(AVŚ_6,138.4a) yé te nādyàu devákr̥te yáyos tíṣṭhati vŕ̥ṣṇyam |
(AVŚ_6,138.4c) té te bhinadmi śámyayāmúṣyā ádhi muṣkáyoḥ ||4||

(AVŚ_6,138.5a) yáthā naḍám kaśípune stríyo bhindánty áśmanā |
(AVŚ_6,138.5c) evā́ bhinadmi te śépo 'múṣyā ádhi muṣkáyoḥ ||5||



(AVŚ_6,139.1a) nyastikā́ rurohitha subhagaṃkáraṇī máma |
(AVŚ_6,139.1c) śatáṃ táva pratānā́s tráyastriṃśan nitānā́ḥ ||
(AVŚ_6,139.1e) táyā sahasraparṇyā́ hŕ̥dayaṃ śoṣayāmi te ||1||

(AVŚ_6,139.2a) śúṣyatu máyi te hŕ̥dayam átho śuṣyatv āsyàm |
(AVŚ_6,139.2c) átho ní śuṣya mā́ṃ kā́menā́tho śúṣkāsyā cara ||2||

(AVŚ_6,139.3a) saṃvánanī samuṣpalā́ bábhru kályāṇi sáṃ nuda |
(AVŚ_6,139.3c) amū́ṃ ca mā́ṃ ca sáṃ nuda samānáṃ hŕ̥dayaṃ kr̥dhi ||3||

(AVŚ_6,139.4a) yáthodakám ápapuṣo 'paśúṣyaty āsyàm |
(AVŚ_6,139.4c) evā́ ní śuṣya mā́ṃ kā́menā́tho śúṣkāsyā cara ||4||

(AVŚ_6,139.5a) yáthā nakuló vichídya saṃdádhāty áhiṃ púnaḥ |
(AVŚ_6,139.5c) evā́ kā́masya víchinnaṃ sáṃ dhehi vīryāvati ||5||



(AVŚ_6,140.1a) yáu vyāghrā́v ávarūdhau jíghatsataḥ pitáraṃ mātáraṃ ca |
(AVŚ_6,140.1c) táu dántaṃ brahmaṇas pate śiváu kr̥ṇu jātavedaḥ ||1||

(AVŚ_6,140.2a) vrīhím attaṃ yávam attam átho mā́ṣam átho tílam |
(AVŚ_6,140.2c) eṣá vāṃ bhāgó níhito ratnadhéyāya dantau mā́ hiṃsiṣṭaṃ pitáram mātáraṃ ca ||2||

(AVŚ_6,140.3a) úpahūtau sayújau syonáu dántau sumaṅgálau |
(AVŚ_6,140.3c) anyátra vāṃ ghoráṃ tanvàḥ páraitu dantau mā́ hiṃsiṣṭaṃ pitáraṃ mātáraṃ ca ||3||



(AVŚ_6,141.1a) vāyúr enāḥ samā́karat tváṣṭā póṣāya dhriyatām |
(AVŚ_6,141.1c) índra ābhyo ádhi bravad rudró bhūmné cikitsatu ||1||

(AVŚ_6,141.2a) lóhitena svádhitinā mithunáṃ kárṇayoḥ kr̥dhi |
(AVŚ_6,141.2c) ákartām aśvinā lákṣma tád astu prajáyā bahú ||2||

(AVŚ_6,141.3a) yáthā cakrúr devāsurā́ yáthā manuṣyā̀ utá |
(AVŚ_6,141.3c) evā́ sahasrapoṣā́ya kr̥ṇutáṃ lákṣmāśvinā ||3||


(AVŚ_6,142.1a) úc chrayasva bahúr bhava svéna máhasā yava |
(AVŚ_6,142.1c) mr̥ṇīhí víśvā pā́trāṇi mā́ tvā divyā́śánir vadhīt ||1||

(AVŚ_6,142.2a) āśr̥ṇvántaṃ yávaṃ deváṃ yátra tvāchāvádāmasi |
(AVŚ_6,142.2c) tád úc chrayasva dyáur iva samudrá ivaidhy ákṣitaḥ ||2||

(AVŚ_6,142.3a) ákṣitās ta upasádó 'kṣitāḥ santu rāśáyaḥ |
(AVŚ_6,142.3c) pr̥ṇánto ákṣitāḥ santv attā́raḥ santv ákṣitāḥ ||3||



(AVŚ_7,1.1a) dhītī́ vā yé ánayan vācó ágraṃ mánasā vā yé 'vadann r̥tā́ni |
(AVŚ_7,1.1c) tr̥tī́yena bráhmaṇā vāvr̥dhānā́s turī́yeṇāmanvata nā́ma dhenóḥ ||1||

(AVŚ_7,1.2a) sá veda putráḥ pitáraṃ sá mātáraṃ sá sūnúr bhuvat sá bhuvat púnarmaghaḥ |
(AVŚ_7,1.2c) sá dyā́m aurṇod antárikṣaṃ svàḥ sá idáṃ víśvam abhavat sá ā́bharat ||2||



(AVŚ_7,2.1a) átharvāṇaṃ pitáraṃ devábandhuṃ mātúr gárbhaṃ pitúr ásuṃ yúvānam |
(AVŚ_7,2.1c) yá imáṃ yajñám mánasā cikéta prá ṇo vocas tám ihéhá bravaḥ ||1||



(AVŚ_7,3.1a) ayā́ viṣṭhā́ janáyan kárvarāṇi sá hí ghŕ̥ṇir urúr várāya gātúḥ |
(AVŚ_7,3.1c) sá pratyúdaid dharúṇaṃ mádhvo ágraṃ sváyā tanvā̀ tanvàm airayata ||1||


(AVŚ_7,4.1a) ékayā ca daśábhiś ca suhute dvā́bhyām iṣṭáye viṃśatyā́ ca |
(AVŚ_7,4.1c) tisŕ̥bhiś ca váhase triṃśátā ca viyúgbhir vāya ihá tā́ ví muñca ||1||



(AVŚ_7,5.1a) yajñéna yajñám ayajanta devā́s tā́ni dhármāṇi prathamā́ny āsan |
(AVŚ_7,5.1c) té ha nā́kaṃ mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ||1||

(AVŚ_7,5.2a) yajñó babhūva sá ā́ babhūva sá prá jajñe sá u vāvr̥dhe púnaḥ |
(AVŚ_7,5.2c) sá devā́nām ádhipatir babhūva só asmā́su dráviṇam ā́ dadhātu ||2||

(AVŚ_7,5.3a) yád devā́ devā́n havíṣā 'yajantā́martyān mánasā́ martyena |
(AVŚ_7,5.3c) mádema tátra paramé vyòman páśyema tád úditau sū́ryasya ||3||

(AVŚ_7,5.4a) yát púruṣeṇa havíṣā yajñáṃ devā́ átanvata |
(AVŚ_7,5.4c) asti nú tásmād ójīyo yád vihávyenejiré ||4||

(AVŚ_7,5.5a) mugdhā́ devā́ utá śúnā́ 'yajantotá gór áṅgaiḥ purudhā́ 'yajanta |
(AVŚ_7,5.5c) yá imáṃ yajñáṃ mánasā cikéta prá ṇo vocas tám ihéhá bravaḥ ||5||



(AVŚ_7,6.1a) áditir dyáur áditir antárikṣam áditir mātā́ sá pitā́ sá putráḥ |
(AVŚ_7,6.1c) víśve devā́ áditir páñca jánā áditir jātám áditir jánitvam ||1||

(AVŚ_7,6.2a) mahī́m ū ṣú mātáraṃ suvratā́nām r̥tásya pátnīm ávase havāmahe |
(AVŚ_7,6.2c) tuvikṣatrā́m ajárantīm urūcī́ṃ suśármāṇam áditiṃ supráṇītim ||2||

(AVŚ_7,6.3a) sutrā́māṇaṃ pr̥thivī́ṃ dyā́m anehásaṃ suśármāṇam áditiṃ supráṇītim |
(AVŚ_7,6.3c) dáivīṃ nā́vaṃ svaritrā́m ánāgaso ásravantīm ā́ ruhemā svastáye ||1||

(AVŚ_7,6.4a) vā́jasya nú prasavé mātáraṃ mahī́m áditiṃ nā́ma vácasā karāmahe |
(AVŚ_7,6.4c) yásyā upástha urv àntárikṣaṃ sā́ naḥ śárma trivárūthaṃ ní yachāt ||2||



(AVŚ_7,7.1a) díteḥ putrā́ṇām áditer akāriṣam áva devā́nāṃ br̥hatā́m anarmáṇām |
(AVŚ_7,7.1c) téṣāṃ hí dhā́ma gabhiṣák samudríyaṃ náinān námasā paró asti káścaná ||1||



(AVŚ_7,8.1a) bhadrā́d ádhi śréyaḥ préhi bŕ̥haspátiḥ puraetā́ te astu |
(AVŚ_7,8.1c) áthemám asyā́ vára ā́ pr̥thivyā́ āréśatruṃ kr̥ṇuhi sárvavīram ||1||



(AVŚ_7,9.1a) prápathe pathā́m ajaniṣṭa pūṣā́ prápathe diváḥ prápathe pr̥thivyā́ḥ |
(AVŚ_7,9.1c) ubhé abhí priyátame sadhásthe ā́ ca párā ca carati prajānán ||1||

(AVŚ_7,9.2a) pūṣémā́ ā́śā ánu veda sárvāḥ só asmā́m̐ ábhayatamena neṣat |
(AVŚ_7,9.2c) svastidā́ ā́ghr̥ṇiḥ sárvavīró 'prayuchan purá etu prajānán ||2||

(AVŚ_7,9.3a) pū́ṣan táva vraté vayáṃ ná riṣyema kadā́ caná |
(AVŚ_7,9.3c) stotā́ras ta ihá smasi ||3||

(AVŚ_7,9.4a) pári pūṣā́ parástād dhástaṃ dadhātu dákṣiṇam |
(AVŚ_7,9.4c) púnar no naṣṭám ā́jatu sáṃ naṣṭéna gamemahi ||4||



(AVŚ_7,10.1a) yás te stánaḥ śaśayúr yó mayobhū́r yáḥ sumnayúḥ suhávo yáḥ sudátraḥ |
(AVŚ_7,10.1c) yéna víśvā púṣyasi vā́ryāṇi sárasvati tám ihá dhā́tave kaḥ ||1||



(AVŚ_7,11.1a) yás te pr̥thú stanayitnúr yá r̥ṣvó dáivaḥ ketúr víśvam ābhū́ṣatīdám |
(AVŚ_7,11.1c) mā́ no vadhīr vidyútā deva sasyáṃ mótá vadhī raśmíbhiḥ sū́ryasya ||1||



(AVŚ_7,12.1a) sabhā́ ca mā sámitiś cāvatāṃ prajā́pater duhitárau saṃvidāné |
(AVŚ_7,12.1c) yénā saṃgáchā úpa mā sá śikṣāc cā́ru vadāni pitaraḥ sáṃgateṣu ||1||

(AVŚ_7,12.2a) vidmá te sabhe nā́ma naríṣṭā nā́ma vā́ asi |
(AVŚ_7,12.2c) yé te ké ca sabhāsádas te me santu sávācasaḥ ||2||

(AVŚ_7,12.3a) eṣā́m aháṃ samā́sīnānāṃ várco vijñā́nam ā́ dade |
(AVŚ_7,12.3c) asyā́ḥ sárvasyāḥ saṃsádo mā́m indra bhagínaṃ kr̥ṇu ||3||

(AVŚ_7,12.4a) yád vo mánaḥ párāgataṃ yád baddhám ihá vehá vā |
(AVŚ_7,12.4c) tád va ā́ vartayāmasi máyi vo ramatāṃ mánaḥ ||4||



(AVŚ_7,13.1a) yáthā sū́ryo nákṣatrāṇām udyáṃs téjāṃsy ādadé |
(AVŚ_7,13.1c) evā́ strīṇā́ṃ ca puṃsā́ṃ ca dviṣatā́ṃ várca ā́ dade ||1||

(AVŚ_7,13.2a) yā́vanto mā sapátnānām āyántaṃ pratipáśyatha |
(AVŚ_7,13.2c) udyánt sū́rya iva suptā́nāṃ dviṣatā́m várca ā́ dade ||2||



(AVŚ_7,14.1a) abhí tyáṃ deváṃ savitā́ram oṇyòḥ kavíkratum |
(AVŚ_7,14.1c) árcāmi satyásavaṃ ratnadhā́m abhí priyáṃ matím ||1||

(AVŚ_7,14.2a) urdhvā́ yásyāmátir bhā́ ádidyutat sávīmani |
(AVŚ_7,14.2c) híraṇyapāṇir amimīta sukrátuḥ kr̥pā́t svàḥ ||2||

(AVŚ_7,14.3a) sā́vīr hí deva prathamā́ya pitré varṣmā́ṇam asmai varimā́ṇam asmai |
(AVŚ_7,14.3c) áthāsmábhyaṃ savitar vā́ryāṇi divódiva ā́ suvā bhū́ri paśváḥ ||3||

(AVŚ_7,14.4a) dámūnā deváḥ savitā́ váreṇyo dádhad rátnaṃ pitŕ̥bhya ā́yūṃṣi |
(AVŚ_7,14.4c) píbāt sómaṃ mamádad enam iṣṭé párijmā cit kramate asya dhármaṇi ||4||



(AVŚ_7,15.1a) tā́ṃ savitaḥ satyásavāṃ sucitrā́m ā́háṃ vr̥ṇe sumatíṃ viśvávārām |
(AVŚ_7,15.1c) yā́m asya káṇvo áduhat prápīnāṃ sahásradhārāṃ mahiṣó bhágāya ||1||



(AVŚ_7,16.1a) bŕ̥haspate sávitar vardháyainaṃ jyotáyainaṃ mahaté sáubhagāya |
(AVŚ_7,16.1c) sáṃśitaṃ cit saṃtaráṃ sáṃ śiśādhi víśva enam ánu madantu devā́ḥ ||1||



(AVŚ_7,17.1a) dhātā́ dadhātu no rayím ī́śāno jágatas pátiḥ |
(AVŚ_7,17.1c) sá naḥ pūrṇéna yachatu ||1||

(AVŚ_7,17.2a) dhātā́ dadhātu dāśúṣe prā́cīṃ jīvā́tum ákṣitām |
(AVŚ_7,17.2c) vayám devásya dhīmahi sumatíṃ viśvárādhasaḥ ||2||

(AVŚ_7,17.3a) dhātā́ víśvā vā́ryā dadhātu prajā́kāmāya dāśúṣe duroṇé |
(AVŚ_7,17.3c) tásmai devā́ amŕ̥taṃ sáṃ vyayantu víśve devā́ áditiḥ sajóṣāḥ ||3||

(AVŚ_7,17.4a) dhātā́ rātíḥ savitédáṃ juṣantāṃ prajā́patir nidhípatir no agníḥ |
(AVŚ_7,17.4c) tváṣṭā víṣṇuḥ prajáyā saṃrarāṇó yájamānāya dráviṇaṃ dadhātu ||4||



(AVŚ_7,18.1a) prá nabhasva pr̥thivi bhinddhī̀dáṃ divyáṃ nábhaḥ |
(AVŚ_7,18.1c) udnó divyásya no dhātar ī́śāno ví ṣyā dŕ̥tim ||1||

(AVŚ_7,18.2a) ná ghráṃs tatāpa ná himó jaghāna prá nabhatāṃ pr̥thivī́ jīrádānuḥ |
(AVŚ_7,18.2c) ā́paś cid asmai ghr̥tám ít kṣaranti yátra sómaḥ sádam ít tátra bhadrám ||2||



(AVŚ_7,19.1a) prajā́patir janayati prajā́ imā́ dhātā́ dadhātu sumanasyámānaḥ |
(AVŚ_7,19.1c) saṃjānānā́ḥ sáṃmanasaḥ sáyonayo máyi puṣṭáṃ puṣṭapátir dadhātu ||1||



(AVŚ_7,20.1a) ánv adyá nó 'numatir yajñáṃ devéṣu manyatām |
(AVŚ_7,20.1c) agníś ca havyavā́hano bhávatāṃ dāśúṣe máma ||1||

(AVŚ_7,20.2a) ánv íd anumate tváṃ máṃsase śáṃ ca nas kr̥dhi |
(AVŚ_7,20.2c) júṣásva havyám ā́hutaṃ prajā́ṃ devi rarāsva naḥ ||2||

(AVŚ_7,20.3a) ánu manyatām anumányamānaḥ prajā́vantaṃ rayím ákṣīyamāṇam |
(AVŚ_7,20.3c) tásya vayáṃ héḍasi mā́pi bhūma sumr̥ḍīké asya sumatáu syāma ||3||

(AVŚ_7,20.4a) yát te nā́ma suhávaṃ supraṇīté 'numate ánumataṃ sudā́nu |
(AVŚ_7,20.4c) ténā no yajñáṃ pipr̥hi viśvavāre rayíṃ no dhehi subhage suvī́ram ||4||

(AVŚ_7,20.5a) émáṃ yajñám ánumatir jagāma sukṣetrátāyai suvīrátāyai sújātam |
(AVŚ_7,20.5c) bhadrā́ hy àsyāḥ prámatir babhū́va sémám yajñám avatu devágopā ||5||

(AVŚ_7,20.6a) ánumatiḥ sárvam idáṃ babhūva yát tíṣṭhati cárati yád u ca víśvam éjati |
(AVŚ_7,20.6c) tásyās te devi sumatáu syāmā́numate ánu hí máṃsase naḥ ||6||



(AVŚ_7,21.1a) saméta víśve vácasā pátiṃ divá éko vibhū́r átithir jánānām |
(AVŚ_7,21.1c) sá pūrvyó nū́tanam āvívāsat táṃ vartanír ánu vāvr̥ta ékam ít purú ||1||

(AVŚ_7,22.1a) ayáṃ sahásram ā́ no dr̥śé kavīnā́ṃ matír jyótir vídharmaṇi ||1||

(AVŚ_7,22.2a) bradhnáḥ samī́cīr uṣásaḥ sám airayan |
(AVŚ_7,22.2c) arepásaḥ sácetasaḥ svásare manyumáttamāś cité góḥ ||2||



(AVŚ_7,23.1a) dáuṣvapnyam dáurjīvityaṃ rákṣo abhvàm arāyyàḥ |
(AVŚ_7,23.1c) durṇā́mnīḥ sárvā durvā́cas tā́ asmán nāśayāmasi ||1||



(AVŚ_7,24.1a) yán na índro ákhanad yád agnír víśve devā́ marúto yát svarkā́ḥ |
(AVŚ_7,24.1c) tád asmábhyaṃ savitā́ satyádharmā prajā́patir ánumatir ní yachāt ||1||



(AVŚ_7,25.1a) yáyor ójasā skabhitā́ rájāṃsi yáu vīryáir vīrátamā śáviṣṭhā |
(AVŚ_7,25.1c) yáu pátyete ápratītau sáhobhir víṣṇum agan váruṇaṃ pūrváhūtiḥ ||1||

(AVŚ_7,25.2a) yásyedáṃ pradíśi yád virócate prá cā́nati ví ca cáṣṭe śácībhiḥ |
(AVŚ_7,25.2c) purā́ devásya dhármaṇā sáhobhir víṣṇum agan váruṇaṃ pūrváhūtiḥ ||2||



(AVŚ_7,26.1a) víṣṇor nú kaṃ prā́ vocaṃ vīryā̀ṇi yáḥ pā́rthivāni vimamé rájāṃsi |
(AVŚ_7,26.1c) yó áskabhāyad úttaraṃ sadhásthaṃ vicakramāṇás tredhórugāyáḥ ||1||

(AVŚ_7,26.2a) prá tád víṣṇu stavate vīryā̀ṇi mr̥gó ná bhīmáḥ kucaró giriṣṭhā́ḥ |
(AVŚ_7,26.2c) parāváta ā́ jagamyāt párasyāḥ ||2||

(AVŚ_7,26.3a) yásyorúṣu triṣú vikrámaneṣv adhikṣiyánti bhúvanāni víśvā |
(AVŚ_7,26.3c) urú viṣṇo ví kramasvorú kṣáyāya nas kr̥dhi |
(AVŚ_7,26.3e) ghr̥tám ghr̥tayone piba prápra yajñápatiṃ tira ||3||

(AVŚ_7,26.4a) idáṃ víṣṇur ví cakrame tredhā́ ní dadhe padā́ |
(AVŚ_7,26.4c) sámūḍham asya paṃsuré ||4||

(AVŚ_7,26.5a) trī́ṇi padā́ ví cakrame víṣṇur gopā́ ádābhyaḥ |
(AVŚ_7,26.5c) itó dhármāṇi dhāráyan ||5||

(AVŚ_7,26.6a) víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé |
(AVŚ_7,26.6c) índrasya yújyaḥ sákhā ||6||

(AVŚ_7,26.7a) tád víṣṇoḥ paramáṃ padáṃ sádā paśyanti sūráyaḥ |
(AVŚ_7,26.7c) divī́va cákṣur ā́tatam ||7||

(AVŚ_7,26.8a) divó viṣṇa utá pr̥thivyā́ mahó viṣṇa urór antárikṣāt |
(AVŚ_7,26.8c) hástau pr̥ṇasva bahúbhir vasavyáir āpráyacha dákṣiṇād ótá savyā́t ||8||


(AVŚ_7,27.1a) íḍaivā́smā́m̐ ánu vastāṃ vraténa yásyāḥ padé punáte devayántaḥ |
(AVŚ_7,27.1c) ghr̥tápadī śákvarī sómapr̥ṣṭhópa yajñám asthita vaiśvadevī́ ||1||


(AVŚ_7,28.1a) vedáḥ svastír drughaṇáḥ svastíḥ paraśúr védiḥ paraśúr naḥ svastí |
(AVŚ_7,28.1c) haviṣkŕ̥to yajñiyā yajñákāmās te devā́so yajñám imáṃ juṣantām ||1||



(AVŚ_7,29.1a) ágnāviṣṇū máhi tád vāṃ mahitvám pāthó ghr̥tásya gúhyasya nā́ma |
(AVŚ_7,29.1c) dámedame saptá rátnā dádhānau práti vāṃ jihvā́ ghr̥tám ā́ caraṇyāt ||1||

(AVŚ_7,29.2a) ágnāviṣṇū máhi dhā́ma priyám vāṃ vīthó ghr̥tásya gúhyā juṣāṇáu |
(AVŚ_7,29.2c) dámedame suṣṭutyā́ vāvr̥dhānáu práti vāṃ jihvā́ ghr̥tám úc caraṇyāt ||2||



(AVŚ_7,30.1a) svā́ktaṃ me dyā́vāpr̥thivī́ svā́ktaṃ mitró akar ayám |
(AVŚ_7,30.1c) svā́ktaṃ me bráhmaṇas pátiḥ svā́ktaṃ savitā́ karat ||1||


(AVŚ_7,31.1a) índrotíbhir bahulā́bhir no adyá yāvacchreṣṭhā́bhir maghavan chūra jinva |
(AVŚ_7,31.1c) yó no dvéṣṭy ádhara sás padīṣṭa yám u dviṣmás tám u prāṇó jahātu ||1||



(AVŚ_7,32.1a) úpa priyáṃ pánipnatam yúvānam āhutīvŕ̥dham |
(AVŚ_7,32.1c) áganma bíbhrato námo dīrghám ā́yuḥ kr̥ṇotu me ||1||



(AVŚ_7,33.1a) sáṃ mā siñcantu marútaḥ sáṃ pūṣā́ sáṃ bŕ̥haspátiḥ |
(AVŚ_7,33.1c) sáṃ māyám agníḥ siñcatu prajáyā ca dhánena ca dīrghám ā́yuḥ kr̥ṇotu me ||1||



(AVŚ_7,34.1a) ágne jātā́n prá ṇudā me sapátnān práty ájātān jātavedo nudasva |
(AVŚ_7,34.1c) adhaspadáṃ kr̥ṇuṣva yé pr̥tanyávó 'nāgasas té vayám áditaye syāma ||1||



(AVŚ_7,35.1a) prā́nyā́nt sapátnānt sáhasā sáhasva práty ájātān jātavedo nudasva |
(AVŚ_7,35.1c) idáṃ rāṣṭráṃ pipr̥hi sáubhagāya víśva enam ánu madantu devā́ḥ ||1||

(AVŚ_7,35.2a) imā́ yā́s te śatáṃ hirā́ḥ sahásraṃ dhamánīr utá |
(AVŚ_7,35.2c) tā́sāṃ te sárvāsām ahám áśmanā bílam ápy adhām ||2||

(AVŚ_7,35.3a) páraṃ yóner ávaraṃ te kr̥ṇomi mā́ tvā prajā́bhí bhūn mótá sū́tuḥ |
(AVŚ_7,35.3c) asvàṃ tvā́prajasaṃ kr̥ṇomy áśmānaṃ te apidhā́nam kr̥ṇomi ||3||



(AVŚ_7,36.1a) akṣyàu nau mádhusaṃkāśe ánīkam nau samáñjanam |
(AVŚ_7,36.1c) antáḥ kr̥ṣṇuṣva mā́ṃ hr̥dí mána ín nau sahā́sati ||1||



(AVŚ_7,37.1a) abhí tvā mánujātena dádhāmi máma vā́sasā |
(AVŚ_7,37.1c) yā́thā́ 'so máma kévalo nā́nyā́sāṃ kīrtáyāś caná ||1||


(AVŚ_7,38.1a) idám khanāmi bheṣajáṃ māṃpaśyám abhirorudám |
(AVŚ_7,38.1c) parāyató nivártanam āyatáḥ pratinándanam ||1||
(AVŚ_7,38.2a) yénā nicakrá āsurī́ndraṃ devébhyas pári |
(AVŚ_7,38.2c) ténā ní kurve tvā́m aháṃ yáthā té 'sāni súpriyā ||2||

(AVŚ_7,38.3a) pratī́cī sómam asi pratī́cī utá sū́ryam |
(AVŚ_7,38.3c) pratī́cī víśvān devā́n tā́ṃ tvāchā́vadāmasi ||3||

(AVŚ_7,38.4a) aháṃ vadāmi nét tváṃ sabhā́yām áha tváṃ váda |
(AVŚ_7,38.4c) máméd ásas tváṃ kévalo nā́nyā́sāṃ kīrtáyāś caná ||4||

(AVŚ_7,38.5a) yádi vā́si tirojanáṃ yádi vā nadyàs tiráḥi |
(AVŚ_7,38.5c) iyáṃ ha máhyaṃ tvā́m óṣadhir baddhvéva nyā́nayat ||5||



(AVŚ_7,39.1a) divyáṃ suparṇáṃ payasáṃ br̥hántam apā́ṃ gárbhaṃ vr̥ṣabhám óṣadhīnām |
(AVŚ_7,39.1c) abhīpató vr̥ṣṭyā́ tarpáyantam ā́ no goṣṭhé rayiṣṭhā́ṃ sthāpayāti ||1||



(AVŚ_7,40.1a) yásya vratáṃ paśávo yánti sárve yásya vratá upatiṣṭhanta ā́paḥ |
(AVŚ_7,40.1c) yásya vraté puṣṭapátir níviṣṭas táṃ sárasvantam ávase havāmahe ||1||

(AVŚ_7,40.2a) ā́ pratyáñcaṃ dāśúṣe dāśváṃsaṃ sárasvantaṃ puṣṭapátiṃ rayiṣṭhā́m |
(AVŚ_7,40.2c) rāyás póṣaṃ śravasyúṃ vásānā ihá sádanaṃ rayīṇā́m ||2||



(AVŚ_7,41.1a) áti dhánvāny áty apás tatarda śyenó nr̥cákṣā avasānadarśáḥ |
(AVŚ_7,41.1c) táran víśvāny ávarā rájaṃsī́ndreṇa sákhyā śivá ā́ jagamyāt ||1||

(AVŚ_7,41.2a) śyenó nr̥cákṣā divyáḥ suparṇáḥ sahásrapāc chatáyonir vayodhā́ḥ |
(AVŚ_7,41.2c) sá no ní yachād vásu yát párābhr̥tam asmā́kam astu pitŕ̥ṣu svadhā́vat ||2||



(AVŚ_7,42.1a) sómārudrā ví vr̥hataṃ viṣūcīm ámīvā yā́ no gáyam āvivéśa |
(AVŚ_7,42.1c) bā́dhethāṃ dūráṃ nírr̥tim parācáiḥ kr̥táṃ cid énaḥ prá mumuktam asmát ||1||

(AVŚ_7,42.2a) sómārudrā yuvám etā́ny asmád víśvā tanū́ṣu bheṣajā́ni dhattam |
(AVŚ_7,42.2c) áva syataṃ muñcátaṃ yán no ásat tanū́ṣu baddháṃ kr̥tám éno asmát ||2||



(AVŚ_7,43.1a) śivā́s ta ékā áśivās ta ékāḥ sárvā bibharṣi sumanasyámānaḥ |
(AVŚ_7,43.1c) tisró vā́co níhitā antár asmín tā́sām ékā ví papātā́nu ghóṣam ||1||



(AVŚ_7,44.1a) ubhā́ jigyathur ná párā jayethe ná párā jigye kataráś canáinayoḥ |
(AVŚ_7,44.1c) índraś ca viṣṇo yád ápaspr̥dhethāṃ tredhā́ sahásraṃ ví tád airayethām ||1||



(AVŚ_7,45.1a) jánād viśvajanī́nāt sindhutás páry ā́bhr̥tam |
(AVŚ_7,45.1c) dūrā́t tvā manya údbhr̥tam īrṣyā́yā nā́ma bheṣajám ||1||

(AVŚ_7,45.2a) agnér ivāsya dáhato dāvásya dáhataḥ pŕ̥thak |
(AVŚ_7,45.2c) etā́m etásyerṣyā́m udrā́gním iva śamaya ||1||


(AVŚ_7,46.1a) sínīvāli pŕ̥thuṣṭuke yā́ devā́nām ási svásā |
(AVŚ_7,46.1c) juṣásva havyám ā́hutaṃ prajā́ṃ devi didiḍḍhi naḥ ||1||

(AVŚ_7,46.2a) yā́ subāhúḥ svaṅguríḥ suṣū́mā bahusū́varī |
(AVŚ_7,46.2c) tásyai viśpátnyai havíḥ sinīvālyái juhotana ||2||

(AVŚ_7,46.3a) yā́ viśpátnī́ndram ási pratī́cī sahásrastukābhiyántī devī́ |
(AVŚ_7,46.3c) víṣṇoḥ patni túbhyaṃ rātā́ havī́ṃṣi pátiṃ devi rā́dhase codayasva ||3||



(AVŚ_7,47.1a) kuhū́ṃ devī́ṃ sukŕ̥taṃ vidmanā́pasam asmín yajñé suhávā johavīmi |
(AVŚ_7,47.1c) sā́ no rayíṃ viśvávāraṃ ní yachād dádātu vīrám śatádāyam ukthyàm ||1||

(AVŚ_7,47.2a) kuhū́r devā́nām amŕ̥tasya pátnī hávyā no asya havíṣo juṣeta |
(AVŚ_7,47.2c) śr̥notu yajñám uśatī́ no adyá rāyás póṣaṃ cikitúṣī dadhātu ||2||



(AVŚ_7,48.1a) rākā́m aháṃ suhávā suṣṭutī́ huve śr̥ṇótu naḥ subhágā bódhatu tmánā |
(AVŚ_7,48.1c) sī́vyatv ápaḥ sūcyā́chidyamānayā dádātu vīráṃ śatádāyam ukthyàm ||1||

(AVŚ_7,48.2a) yā́s te rāke sumatáyaḥ supéśaso yā́bhir dádāsi dāśúṣe vásūni |
(AVŚ_7,48.2c) tā́bhir no adyá sumánā upā́gahi sahasrāpoṣám subhage rárāṇā ||2||



(AVŚ_7,49.1a) devā́nāṃ pátnīr uśatī́r avantu naḥ prā́vantu nas tujáye vā́jasātaye |
(AVŚ_7,49.1c) yā́ḥ pā́rthivāso yā́ apā́m ápi vraté tā́ no devīḥ suhávāḥ śárma yachantu ||1||

(AVŚ_7,49.2a) utá gnā́ vyantu devápatnīr indrāṇy àgnā́yy aśvínī rā́ṭ |
(AVŚ_7,49.2c) ā́ ródasī varunānī́ śr̥ṇotu vyántu devī́r yá r̥túr jánīnām ||2||



(AVŚ_7,50.1a) yáthā vr̥kṣám aśánir viśvā́hā hánty apratí |
(AVŚ_7,50.1c) evā́hám adyá kitavā́n akṣáir badhyāsam apratí ||1||

(AVŚ_7,50.2a) turā́ṇām áturāṇāṃ viśā́m ávarjuṣīṇām |
(AVŚ_7,50.2c) samáitu viśváto bhágo antarhastáṃ kr̥táṃ máma ||2||

(AVŚ_7,50.3a) ī́ḍe agníṃ svā́vasuṃ námobhir ihá prasaktó ví cayat kr̥táṃ naḥ |
(AVŚ_7,50.3c) ráthair iva prá bhare vājáyadbhiḥ pradakṣiṇáṃ marútāṃ stómam r̥dhyām ||3||

(AVŚ_7,50.4a) vayáṃ jayema tváyā yujā́ vŕ̥tam asmā́kam áṃśam úd ava bhárebhare |
(AVŚ_7,50.4c) asmábhyam indra várīyaḥ sugáṃ kr̥dhi prá śátrūṇāṃ maghavan vŕ̥ṣṇyā ruja ||4||

(AVŚ_7,50.5a) ájaiṣaṃ tvā sáṃlikhitam ájaiṣam utá saṃrúdham |
(AVŚ_7,50.5c) áviṃ vŕ̥ko yáthā máthad evā́ mathnāmi te kr̥tám ||5||

(AVŚ_7,50.6a) utá prahā́m átidīvā jayati kr̥tám iva śvaghnī́ ví cinoti kālé |
(AVŚ_7,50.6c) yó devákāmo ná dhánam ruṇáddhi sám ít táṃ rāyáḥ sr̥jati svadhā́bhiḥ ||6||

(AVŚ_7,50.7a) góbhiṣ ṭaremā́matiṃ durévāṃ yávena vā kṣúdhaṃ puruhūta víśve |
(AVŚ_7,50.7c) vayáṃ rā́jasu prathamā́ dhánāny áriṣṭāso vr̥janī́bhir jayema ||7||

(AVŚ_7,50.8a) kr̥táṃ me dákṣiṇe háste jayó me savyá ā́hitaḥ |
(AVŚ_7,50.8c) gojíd bhūyāsam aśvajíd dhanaṃjayó hiraṇyajít ||8||

(AVŚ_7,50.9a) ákṣāḥ phálavatīm dyúvaṃ dattá gā́ṃ kṣīríṇīm iva |
(AVŚ_7,50.9c) sáṃ mā kr̥tásya dhā́rayā dhánuḥ snā́vneva nahyata ||9||



(AVŚ_7,51.1a) bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghayóḥ |
(AVŚ_7,51.1c) índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várīyaḥ kr̥ṇotu ||1||



(AVŚ_7,52.1a) saṃjñā́naṃ naḥ svébhiḥ saṃjñā́nam áraṇebhiḥ |
(AVŚ_7,52.1c) saṃjñā́nam aśvinā yuvám ihā́smā́su ní yachatam ||1||

(AVŚ_7,52.2a) sáṃ jānāmahai mánasā sáṃ cikitvā́ mā́ yuṣmahi mánasā dáivyena |
(AVŚ_7,52.2c) mā́ ghóṣā út sthur bahulé vinírhate méṣuḥ paptad índrasyā́hany ā́gate ||2||



(AVŚ_7,53.1a) amutrabhū́yād ádhi yád yamásya bŕ̥haspate abhíśaster ámuñcaḥ |
(AVŚ_7,53.1c) práty auhatām aśvínā mr̥tyúm asmád devā́nām agne bhiṣájā śácībhiḥ ||1||

(AVŚ_7,53.2a) sáṃ krāmataṃ mā́ jahītaṃ śárīraṃ prāṇāpānáu te sayújāv ihá stām |
(AVŚ_7,53.2c) śatáṃ jīva śarádo várdhamāno 'gníṣ ṭe gopā́ adhipā́ vásiṣṭhaḥ ||2||

(AVŚ_7,53.3a) ā́yur yát te átihitaṃ parācáir apānáḥ prāṇáḥ púnar ā́ tā́v itām |
(AVŚ_7,53.3c) agníṣ ṭád ā́hār nírr̥ter upásthāt tád ātmáni púnar ā́ veśayāmi te ||3||

(AVŚ_7,53.4a) mémáṃ prāṇó hāsīn mó apānó 'vahā́ya párā gāt |
(AVŚ_7,53.4c) saptarṣíbhya enaṃ pári dadāmi té enaṃ svastí jaráse vahantu ||4||

(AVŚ_7,53.5a) prá viṣataṃ prāṇāpānāv anaḍvā́hāv iva vrajám |
(AVŚ_7,53.5c) ayáṃ jarimnáḥ śevadhír áriṣṭa ihá vardhatām ||5||

(AVŚ_7,53.6a) ā́ te prāṇáṃ suvāmasi párā yákṣmaṃ suvāmi te |
(AVŚ_7,53.6c) ā́yur no viśváto dadhad ayám agnír váreṇyaḥ ||6||

(AVŚ_7,53.7a) úd vayáṃ támasas pári róhanto nā́kam uttamám |
(AVŚ_7,53.7c) deváṃ devatrā́ sū́ryam áganma jyótir uttamám ||7||



(AVŚ_7,54.1a) ŕ̥caṃ sā́ma yajāmahe yā́bhyāṃ kármāṇi kurváte |
(AVŚ_7,54.1c) eté sádasi rājato yajñáṃ devéṣu yachataḥ ||1||

(AVŚ_7,54.2a) ŕ̥caṃ sā́ma yád áprākṣaṃ havír ójo yájur bálam |
(AVŚ_7,54.2c) eṣá mā tásmān mā́ hiṃsīd védaḥ pr̥ṣṭáḥ śacīpate ||1||



(AVŚ_7,55.1a) yé te pánthāno 'va divó yébhir víśvam áirayaḥ |
(AVŚ_7,55.1c) tébhiḥ sumnayā́ dhehi no vaso ||2||



(AVŚ_7,56.1a) tíraścirājer asitā́t pŕ̥dākoḥ pári sáṃbhr̥tam |
(AVŚ_7,56.1c) tát kaṅkáparvaṇo viṣám iyáṃ vīrúd anīnaśat ||1||

(AVŚ_7,56.2a) iyáṃ vīrún mádhujātā madhuścún madhulā́ madhū́ḥ |
(AVŚ_7,56.2c) sā́ víhrutasya bheṣajy átho maśakajámbhanī ||2||

(AVŚ_7,56.3a) yáto daṣṭáṃ yáto dhītáṃ tátas te nír hvayāmasi |
(AVŚ_7,56.3c) arbhásya tr̥pradaṃśíno maśákasyārasáṃ viṣám ||3||

(AVŚ_7,56.4a) ayáṃ yó vakró víparur vyàṅgo múkhāni vakrā́ vr̥jinā́ kr̥ṇóṣi |
(AVŚ_7,56.4c) tā́ni tváṃ brahmaṇas pate iṣī́kām iva sáṃ namaḥ ||4||

(AVŚ_7,56.5a) arasásya śarkóṭasya nīcī́nasyopasárpataḥ |
(AVŚ_7,56.5c) viṣáṃ hy àsyā́diṣy átho enam ajījabham ||5||

(AVŚ_7,56.6a) ná te bāhvór bálam asti ná śīrṣé nótá madhyatáḥ |
(AVŚ_7,56.6c) átha kíṃ pāpáyā 'muyā́ púche bibharṣy arbhakám ||6||

(AVŚ_7,56.7a) adánti tvā pipī́likā ví vr̥ścanti mayūryàḥ |
(AVŚ_7,56.7c) sárve bhala bravātha śā́rkoṭam arasáṃ viṣám ||7||

(AVŚ_7,56.8a) yá ubhā́bhyāṃ prahárasi púchena cāsyèna ca |
(AVŚ_7,56.8c) āsyè ná te viṣáṃ kím u te puchadhā́v asat ||8||



(AVŚ_7,57.1a) yád āśásā vádato me vicukṣubhé yád yā́camānasya cárato jánām̐ ánu |
(AVŚ_7,57.1c) yád ātmáni tanvò me víriṣṭaṃ sárasvatī tád ā́ pr̥ṇad ghr̥téna ||1||

(AVŚ_7,57.2a) saptá kṣaranti síśave marútvate pitré putrā́so ápy avīvr̥tann r̥tā́ni |
(AVŚ_7,57.2c) ubhé íd asyobhé asya rājata ubhé yatete ubhé asya puṣyataḥ ||2||



(AVŚ_7,58.1a) índrāvaruṇā sutapāv imáṃ sutáṃ sómaṃ pibataṃ mádyaṃ dhr̥tavratau |
(AVŚ_7,58.1c) yuvó rátho adhvaró devávītaye práti svásaram úpa yātu pītáye ||1||

(AVŚ_7,58.2a) índrāvaruṇā madhumattamasya vŕ̥ṣṇaḥ sómasya vr̥ṣaṇā́ vr̥ṣethām |
(AVŚ_7,58.2c) idáṃ vām ándhaḥ páriṣiktam āsádyāsmín barhíṣi mādayethām ||2||



(AVŚ_7,59.1a) yó naḥ śapād áśapataḥ śápato yáś ca naḥ śápāt |
(AVŚ_7,59.1c) vr̥kṣá iva vidyútā hatá ā́ mū́lād ánu śuṣyatu ||1||



(AVŚ_7,60.1a) ū́rjaṃ bíbhrad vasuvániḥ sumedhā́ ághoreṇa cákṣuṣā mitríyeṇa |
(AVŚ_7,60.1c) gr̥hā́n áimi sumánā vándamāno rámadhvam mā́ bibhīta mát ||1||

(AVŚ_7,60.2a) imé gr̥hā́ mayobhúva ū́rjasvantaḥ páyasvantaḥ |
(AVŚ_7,60.2c) pūrṇā́ vāména tíṣṭhantas té no jānantv āyatáḥ ||2||

(AVŚ_7,60.3a) yéṣām adhyéti pravásan yéṣu saumanasó bahúḥ |
(AVŚ_7,60.3c) gr̥hā́n úpa hvayāmahe té no jānantv āyatáḥ ||3||

(AVŚ_7,60.4a) úpahūtā bhū́ridhanāḥ sákhāyaḥ svādúsaṃmudaḥ |
(AVŚ_7,60.4c) akṣudhyā́ atr̥ṣyā́ sta gŕ̥hā mā́smád bibhītana ||4||

(AVŚ_7,60.5a) úpahūtā ihá gā́va úpahūtā ajāváyaḥ |
(AVŚ_7,60.5c) átho ánnasya kīlā́la úpahūto gr̥héṣu ||5||

(AVŚ_7,60.6a) sūnŕ̥tāvantaḥ subhágā írāvanto hasāmudā́ḥ |
(AVŚ_7,60.6c) atr̥ṣyā́ akṣudhyā́ sta gŕ̥hā mā́smád bibhītana ||6||

(AVŚ_7,60.7a) iháiva sta mā́nu gāta víśvā rūpā́ṇi puṣyata |
(AVŚ_7,60.7c) áiṣyāmi bhadréṇā sahá bhū́yāṃso bhavatā máyā ||7||



(AVŚ_7,61.1a) yád agne tápasā tápa upatapyā́mahe tápaḥ |
(AVŚ_7,61.1c) priyā́ḥ śrutásya bhūyāsmā́yuṣmantaḥ sumedhásaḥ ||1||

(AVŚ_7,61.2a) ágne tápas tapyāmaha úpa tapyāmahe tápaḥ |
(AVŚ_7,61.2c) śrutā́ni śr̥ṇvántaḥ vayám ā́yuṣmantaḥ sumedhásaḥ ||2||


(AVŚ_7,62.1a) ayám agníḥ sátpatir vr̥ddhávr̥ṣṇo rathī́va pattī́n ajayat puróhitaḥ |
(AVŚ_7,62.1c) nā́bhā pr̥thivyā́ṃ níhito dávidyutad adhaspadáṃ kr̥ṇutāṃ yé pr̥tanyávaḥ ||1||



(AVŚ_7,63.1a) pr̥tanājítaṃ sáhamānam agním ukthyáir havāmahe paramā́t sadhásthāt |
(AVŚ_7,63.1c) sá naḥ parṣad áti durgā́ṇi víśvā kṣā́mad devó 'ti duritā́ny agníḥ ||1||



(AVŚ_7,64.1a) idáṃ yát kr̥ṣṇáḥ śakúnir abhiniṣpátann ápīpatat |
(AVŚ_7,64.1c) ā́po mā tásmāt sárvasmād duritā́t pāntv áṃhasaḥ ||1||

(AVŚ_7,64.2a) idáṃ yát kr̥ṣṇáḥ śakúnir avā́mr̥kṣan nirr̥te te múkhena |
(AVŚ_7,64.2c) agnír mā tásmād énaso gā́rhapatyaḥ prá muñcatu ||2||


(AVŚ_7,65.1a) pratīcī́naphalo hí tvám ápāmārga ruróhitha |
(AVŚ_7,65.1c) sárvān mác chapáthām ádhi várīyo yavayā itáḥ ||1||

(AVŚ_7,65.2a) yád duṣkr̥táṃ yác chámalaṃ yád vā cerima pāpáyā |
(AVŚ_7,65.2c) tváyā tád viśvatomukhā́pāmārgā́pa mr̥jmahe ||2||

(AVŚ_7,65.3a) śyāvádatā kunakhínā baṇḍéna yát sahā́simá |
(AVŚ_7,65.3c) ápāmārga tváyā vayáṃ sárvaṃ tád ápa mr̥jmahe ||3||



(AVŚ_7,66.1a) yády antárikṣe yádi vā́ta ā́sa yádi vr̥kṣéṣu yádi vólapeṣu |
(AVŚ_7,66.1c) yád áśravan paśáva udyámānaṃ tád brā́hmaṇaṃ púnar asmā́n upáitu ||1||



(AVŚ_7,67.1a) púnar maitv indriyáṃ púnar ātmā́ dráviṇaṃ brā́hmaṇaṃ ca |
(AVŚ_7,67.1c) púnar agnáyo dhíṣṇyā yathāsthāmá kalpayantām iháivá ||1||



(AVŚ_7,68.1a) sárasvati vratéṣu te divyéṣu devi dhā́masu |
(AVŚ_7,68.1c) juṣásva havyám ā́hutaṃ prajā́m devi rarāsva naḥ ||1||

(AVŚ_7,68.2a) idáṃ te havyáṃ ghr̥távat sarasvatīdáṃ pitr̥̄ṇā́ṃ havír āsyàṃ yát |
(AVŚ_7,68.2c) imā́ni ta uditā́ śámtamāni tébhir vayáṃ mádhumantaḥ syāma ||2||

(AVŚ_7,68.3a) śivā́ naḥ śáṃtamā bhava sumr̥ḍīkā́ sarasvati |
(AVŚ_7,68.3c) mā́ te yuyoma saṃdŕ̥śaḥ ||1||



(AVŚ_7,69.1a) śáṃ no vā́to vātu śáṃ nas tapatu sū́ryaḥ |
(AVŚ_7,69.1c) áhāni śáṃ bhavantu naḥ śáṃ rā́trī práti dhīyatāṃ |
(AVŚ_7,69.1e) śáṃ uṣā́ no vy ùchatu ||1||


(AVŚ_7,70.1a) yát kíṃ cāsáu mánasā yác ca vācā́ yajñáir juhóti havíṣā yájuṣā |
(AVŚ_7,70.1c) tán mr̥tyúnā nírr̥tiḥ saṃvidānā́ purā́ satyā́d ā́hutiṃ hantv asya ||1||

(AVŚ_7,70.2a) yātudhā́nā nírr̥tir ā́d u rákṣas té asya ghnantv ánr̥tena satyám |
(AVŚ_7,70.2c) índreṣitā devā́ ā́jam asya mathnantu mā́ tát sáṃ pādi yád asáu juhóti ||2||

(AVŚ_7,70.3a) ajirādhirājáu śyenáu saṃpātínāv iva |
(AVŚ_7,70.3c) ā́jyaṃ pr̥tanyató hatāṃ yó naḥ káścābhyaghāyáti ||3||

(AVŚ_7,70.4a) ápāñcau ta ubháu bāhū́ ápi nahyāmy āsyàm |
(AVŚ_7,70.4c) agnér devásya manyúnā téna te 'vadhiṣaṃ havíḥ ||4||
(AVŚ_7,70.5a) ápi nahyāmi te bāhū́ ápi nahyāmy āsyàm |
(AVŚ_7,70.5c) agnér ghorásya manyúnā téna 'vadhiṣaṃ havíḥ ||5||



(AVŚ_7,71.1a) pári tvāgne púraṃ vayáṃ vípraṃ sahasya dhīmahi |
(AVŚ_7,71.1c) dhr̥ṣádvarṇaṃ divédive hantā́raṃ bhaṅgurā́vataḥ ||1||



(AVŚ_7,72.1a) út tiṣṭhatā́va paśyaténdrasya bhāgám r̥tvíyam |
(AVŚ_7,72.1c) yádi śrātám juhótana yády áśrātaṃ mamáttana ||1||

(AVŚ_7,72.2a) śrātám havír ó ṣv ìndra prá yāhi jagā́ma sū́ro ádhvano ví mádhyam |
(AVŚ_7,72.2c) pári tvāsate nidhíbhiḥ sákhāyaḥ kulapā́ ná vrājapatím cárantam ||2||

(AVŚ_7,72.3a) śrātáṃ manya ū́dhani śrātám agnáu súśr̥taṃ manye tád r̥táṃ návīyaḥ |
(AVŚ_7,72.3c) mā́dhyandinasya sávanasya dadhnáḥ píbendra vajrin purukŕ̥j juṣāṇáḥ ||1||


(AVŚ_7,73.1a) sámiddho agnír vr̥ṣaṇā rathī́ divás taptó gharmó duhyate vām iṣé mádhu |
(AVŚ_7,73.1c) vayáṃ hí vāṃ purudámāso aśvinā havāmahe sadhamā́deṣu kārávaḥ ||1||

(AVŚ_7,73.2a) sámiddho agnír aśvinā taptó vāṃ gharmá ā́ gatam |
(AVŚ_7,73.2c) duhyánte nūnáṃ vr̥ṣaṇehá dhenávo dásrā mádanti vedhásaḥ ||2||

(AVŚ_7,73.3a) ivā́hākr̥taḥ śúcir devéṣu yajñó yó aśvínoś camasó devapā́naḥ |
(AVŚ_7,73.3c) tám u víśve amŕ̥tāso juṣāṇā́ gandharvásya práty āsnā́ rihanti ||3||

(AVŚ_7,73.4a) yád usríyāsv ā́hutaṃ ghr̥táṃ páyo 'yáṃ sá vām aśvinā bhāgá ā́ gatam |
(AVŚ_7,73.4c) mā́dhvī dhartārā vidathasya satpatī taptáṃ gharmáṃ pibatam diváḥ ||4||

(AVŚ_7,73.5a) taptó vāṃ gharmó nakṣatu sváhotā prá vām adhvaryúś caratu páyasvān |
(AVŚ_7,73.5c) mádhor dugdhásyāśvinā tanā́yā vītáṃ pātáṃ páyasa usriyāyāḥ ||5||

(AVŚ_7,73.6a) úpa drava páyasā godhug oṣám ā́ gharmé siñca páya usríyāyāḥ |
(AVŚ_7,73.6c) ví nā́kam akhyat savitā́ váreṇyo 'nuprayā́ṇam uṣáso ví rājati ||6||

(AVŚ_7,73.7a) úpa hvaye sudúghāṃ dhenúm etā́ṃ suhásto godhúg utá dohad enām |
(AVŚ_7,73.7c) śréṣṭhaṃ saváṃ savitā́ sāviṣan no 'bhī́ddho gharmás tád u ṣú prá vocat ||7||

(AVŚ_7,73.8a) hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ vatsám ichántī mánasā nyā́gan |
(AVŚ_7,73.8c) duhā́m aśvíbhyāṃ páyo aghnyéyáṃ sā́ vardhatāṃ mahaté sáubhagāya ||8||

(AVŚ_7,73.9a) júṣṭo dámūnā átithir duroṇá imáṃ no yajñám úpa yāhi vidvā́n |
(AVŚ_7,73.9c) víśvā agne abhiyújo vihátya śatrūyatā́m ā́ bharā bhójanāni ||9||

(AVŚ_7,73.10a) ágne śárdha mahaté sáubhagāya táva dyumnā́ny uttamā́ni santu |
(AVŚ_7,73.10c) sáṃ jāspatyáṃ suyámam ā́ kr̥ṇuṣva śatrūyatā́m abhí tiṣṭhā máhāṃsi ||10||

(AVŚ_7,73.11a) sūyavasā́d bhágavatī hí bhūyā́ ádhā vayáṃ bhágavantaḥ syāma |
(AVŚ_7,73.11c) addhí tŕ̥ṇam aghnye viśvadā́nīṃ piba śuddhám udakám ācárantī ||11||



(AVŚ_7,74.1a) apacítāṃ lóhinīnāṃ kr̥ṣṇā́ mātéti śuśruma |
(AVŚ_7,74.1c) múner devásya mū́lena sárvā vidhyāmi tā́ ahám ||1||

(AVŚ_7,74.2a) vídhyāmy āsāṃ prathamā́ṃ vidhyāmi utá madhyamā́m |
(AVŚ_7,74.2c) idáṃ jaghanyā̀m āsām ā́ chinadmi stúkām iva ||2||

(AVŚ_7,74.3a) tvāṣṭréṇāháṃ vácasā ví ta īrṣyā́m amīmadam |
(AVŚ_7,74.3c) átho yó manyúṣ ṭe pate tám u te śamayāmasi ||3||

(AVŚ_7,74.4a) vraténa tváṃ vratapate sámakto viśvā́hā sumánā dīdihīhá |
(AVŚ_7,74.4c) táṃ tvā vayáṃ jātavedaḥ sámiddhaṃ prajā́vanta úpa sadema sárve ||4||



(AVŚ_7,75.1a) prajā́vatīḥ sūyávase ruśántīḥ śuddhā́ apáḥ suprapāṇé píbantīḥ |
(AVŚ_7,75.1c) mā́ va stená īśata mā́gháśaṃsaḥ pári vo rudrásya hetír vr̥ṇaktu ||1||

(AVŚ_7,75.2a) padajñā́ stha rámatayaḥ sáṃhitā viśvánāmnīḥ |
(AVŚ_7,75.2c) úpa mā devīr devébhir éta |
(AVŚ_7,75.2e) imáṃ goṣṭhám idáṃ sádo ghr̥ténāsmā́nt sám ukṣata ||2||



(AVŚ_7,76.1a) ā́ susrásaḥ susráso ásatībhyo ásattarāḥ |
(AVŚ_7,76.1c) séhor arasátarā havaṇā́d víkledīyasīḥ ||1||

(AVŚ_7,76.2a) yā́ gráivyā apacító 'tho yā́ upapakṣyā̀ḥ |
(AVŚ_7,76.2c) vijā́mni yā́ apacítaḥ svayaṃsrásaḥ ||2||

(AVŚ_7,76.3a) yáḥ kī́kasāḥ praśr̥ṇā́ti talīdyàm avatíṣṭhati |
(AVŚ_7,76.3c) nír hās táṃ sárvaṃ jāyā́nyam yáḥ káś ca kakúdi śritáḥ ||3||

(AVŚ_7,76.4a) pakṣī́ jāyā́nyaḥ patati sá ā́ viśati pū́ruṣam |
(AVŚ_7,76.4c) tád ákṣitasya bheṣajám ubháyoḥ súkṣatasya ca ||4||

(AVŚ_7,76.5a) vidmá vái te jāyānya jā́naṃ yáto jāyānya jā́yase |
(AVŚ_7,76.5c) katháṃ ha tátra tvám hano yásya kr̥ṇmó havír gr̥hé ||1||

(AVŚ_7,76.6a) dhr̥ṣát piba kaláśe sómam indra vr̥trahā́ śūra samaré vásūnām |
(AVŚ_7,76.6c) mā́dhyandine sávana ā́ vr̥ṣasva rayiṣṭhā́no rayím asmā́su dhehi ||2||



(AVŚ_7,77.1a) sā́ṃtapanā idáṃ havír márutas táj jujuṣṭana |
(AVŚ_7,77.1c) asmā́kotī́ riśādasaḥ ||1||

(AVŚ_7,77.2a) yó no márto maruto durhr̥ṇāyús tiráś cittā́ni vasavo jíghāṃsati |
(AVŚ_7,77.2c) druháḥ pā́śān práti muñcatāṃ sás tápiṣṭhena tápasā hantanā tám ||2||

(AVŚ_7,77.3a) samvatsarī́ṇā marútaḥ svarkā́ urúkṣayāḥ ságaṇā mā́nuṣāsaḥ |
(AVŚ_7,77.3c) té asmát pā́śān prá muñcantv énasas sāṃtapanā́ matsarā́ mādayiṣṇávaḥ ||3||



(AVŚ_7,78.1a) ví te muñcāmi raśanā́ṃ ví yóktraṃ ví niyójanam |
(AVŚ_7,78.1c) iháivá tvám ájasra edhy agne ||1||

(AVŚ_7,78.2a) asmái kṣatrā́ṇi dhāráyantam agne yunájmi tvā bráhmaṇā dáivyena |
(AVŚ_7,78.2c) dīdihy àsmábhyaṃ dráviṇehá bhadráṃ prémáṃ voco havirdā́m devátāsu ||2||



(AVŚ_7,79.1a) yát te devā́ ákr̥ṇvan bhāgadhéyam ámāvāsye saṃvásanto mahitvā́ |
(AVŚ_7,79.1c) ténā no yajñáṃ pipr̥hi viśvavāre rayíṃ no dhehi subhage suvī́ram ||1||

(AVŚ_7,79.2a) ahám evā́smy amāvāsyā̀ mā́m ā́ vasanti sukŕ̥to máyīmé |
(AVŚ_7,79.2c) máyi devā́ ubháye sādyā́ś céndrajyeṣṭhāḥ sám agachanta sárve ||2||

(AVŚ_7,79.3a) ā́gan rā́trī saṅgámanī vásūnām ū́rjaṃ puṣṭáṃ vásv āveśáyantī |
(AVŚ_7,79.3c) amāvāsyā̀yai havíṣa vidhemórjaṃ dúhānā páyasā na ā́gan ||3||

(AVŚ_7,79.4a) ámāvāsye ná tvád etā́ny anyó víśvā rūpā́ṇi paribhū́r jajāna |
(AVŚ_7,79.4c) yátkāmās te juhumás tán no astu vayáṃ syāma pátayo rayiṇā́m ||4||



(AVŚ_7,80.1a) paurṇamāsī́ jigāya |
(AVŚ_7,80.1c) tásyāṃ deváiḥ saṃvásanto mahitvā́ nā́kasya pr̥ṣṭhé sám iṣā́ madema ||1||

(AVŚ_7,80.2a) vr̥ṣabháṃ vājínaṃ vayáṃ paurṇamāsáṃ yajāmahe |
(AVŚ_7,80.2c) sá no dadātv ákṣitāṃ rayím ánupadasvatīm ||2||

(AVŚ_7,80.3a) prájāpate ná tvád etā́ny anyó víśvā rūpā́ṇi paribhū́r jajāna |
(AVŚ_7,80.3c) yátkāmās te juhumás tán no astu vayáṃ syāma pátayo rayīṇā́m ||3||

(AVŚ_7,80.4a) paurṇamāsī́ prathamā́ yajñíyāsīd áhnāṃ rā́trīṇām atiśarvaréṣu |
(AVŚ_7,80.4c) yé tvā́m yajñáir yajñiye ardháyanty amī́ te nā́ke sukŕ̥taḥ práviṣṭāḥ ||4||



(AVŚ_7,81.1a) pūrvāparáṃ carato mayáyaitáu śíśū krī́ḍantau pári yāto 'rṇavám |
(AVŚ_7,81.1c) víśvānyó bhúvanā vicáṣṭa r̥tū́m̐r anyó vidádhaj jāyase návaḥ ||1||

(AVŚ_7,81.2a) návonavo bhavasi jā́yamānó 'hnāṃ ketúr uṣásām eṣy ágram |
(AVŚ_7,81.2c) bhāgáṃ devébhyo ví dadhāsy āyán prá candramas tirase dhīrghám ā́yuḥ ||2||

(AVŚ_7,81.3a) sómasyāmśo yudhāṃ paté 'nūno nā́ma vā́ asi |
(AVŚ_7,81.3c) ánūnam darśa mā kr̥dhi prajáyā ca dhánena ca ||3||

(AVŚ_7,81.4a) darśó 'si darśató 'si sámagro 'si sámantaḥ |
(AVŚ_7,81.4c) sámagraḥ sámanto bhūyāsaṃ góbhir áśvaiḥ prajáyā paśúbhir gr̥háir dhánena ||4||

(AVŚ_7,81.5a) yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmás tásya tváṃ prāṇénā́ pyāyasva |
(AVŚ_7,81.5c) ā́ vayáṃ pyāsiṣīmahi góbhir áśvaiḥ prajáyā paśúbhir gr̥háir dhánena ||5||

(AVŚ_7,81.6a) yáṃ devā́ aṃśúm āpyāyáyanti yám ákṣitam ákṣitā bhakṣáyanti |
(AVŚ_7,81.6c) ténāsmā́n índro váruṇo bŕ̥haspátir ā́ pyāyayantu bhúvanasya gopā́ḥ ||6||



(AVŚ_7,82.1a) abhy àrcata suṣṭutíṃ gávyam ājím asmā́su bhadrā́ dráviṇāni dhatta |
(AVŚ_7,82.1c) imáṃ yajñáṃ nayata devátā no ghr̥tásya dhā́rā mádhumat pavantām ||1||

(AVŚ_7,82.2a) máyy ágre agníṃ gr̥hṇāmi sahá kṣatréṇa várcasā bálena |
(AVŚ_7,82.2c) máyi prajā́ṃ máyy ā́yur dadhāmi svā́hā máyy agním ||2||

(AVŚ_7,82.3a) iháivā́gne ádhy dhārayā rayím mā́ tvā ní kran pū́rvacittā nikāríṇaḥ |
(AVŚ_7,82.3c) kṣatréṇāgne suyámam astu túbhyam upasattā́ vardhatāṃ te ániṣṭr̥taḥ ||3||

(AVŚ_7,82.4a) ánv agnír uṣásām ágram akhyad ánv áhāni prathamó jātávedāḥ |
(AVŚ_7,82.4c) ánu sū́rya uṣáso ánu raśmī́n ánu dyā́vāpr̥thivī́ ā́ viveśa ||4||

(AVŚ_7,82.5a) práty agnír uṣásām ágram akhyat práti áhāni prathamó jātávedāḥ |
(AVŚ_7,82.5c) práti sū́ryasya purudhā́ ca raśmī́n práti dyā́vāpr̥thivī́ ā́ tatāna ||5||

(AVŚ_7,82.6a) ghr̥táṃ te agne divyé sadhásthe ghr̥téna tvā́ṃ mánur adyā́ sám indhe |
(AVŚ_7,82.6c) ghr̥táṃ te devī́r naptyà ā́ vahantu ghr̥táṃ túbhyaṃ duhratāṃ gā́vo agne ||6||



(AVŚ_7,83.1a) apsú te rājan varuṇa gr̥hó hiraṇyáyo mitáḥ |
(AVŚ_7,83.1c) táto dhr̥távrato rā́jā sárvā dhā́māni muñcatu ||1||

(AVŚ_7,83.2a) dā́mnodāmno rājann itó varuṇa muñca naḥ |
(AVŚ_7,83.2c) yád ā́po aghnyā́ íti váruṇéti yád ūcimá táto varuṇa muñca naḥ ||2||

(AVŚ_7,83.3a) úd uttamáṃ varuṇa pā́śam asmád ávādhamáṃ ví madhyamáṃ śrathāya |
(AVŚ_7,83.3c) ádhā vayám āditya vraté tavā́nāgaso áditaye syāma ||3||

(AVŚ_7,83.4a) prā́smát pā́śān varuṇa muñca sárvān yá uttamā́ adhamā́ vāruṇā́ yé |
(AVŚ_7,83.4c) duṣvápnyaṃ duritáṃ ní ṣvāsmád átha gachema sukr̥tásya lokám ||4||



(AVŚ_7,84.1a) anādhr̥ṣyó jātávedā ámartyo virā́ḍ agne kṣatrabhŕ̥d dīdihīhá |
(AVŚ_7,84.1c) víśvā ámīvāḥ pramuñcán mā́nuṣībhiḥ śivā́bhir adyá pári pāhi no gáyam ||1||

(AVŚ_7,84.2a) índra kṣatrám abhí vāmám ójó 'jāyathā vr̥ṣabha carṣaṇīnā́m |
(AVŚ_7,84.2c) ápānudo jánam amitrayántam urúṃ devébhyo akr̥ṇor u lokám ||2||

(AVŚ_7,84.3a) mr̥gó na bhīmáḥ kucaró giriṣṭhā́ḥ parāváta ā́ jagamyāt párasyāḥ |
(AVŚ_7,84.3c) sr̥káṃ saṃśā́ya pavím indra tigmáṃ ví śátrūn tāḍhi ví mŕ̥dho nudasva ||3||



(AVŚ_7,85.1a) tyám ū ṣú vājínaṃ devájūtaṃ sáhovānaṃ tarutā́raṃ ráthānām |
(AVŚ_7,85.1c) áriṣṭanemiṃ pr̥tanājím āśúṃ svastáye tā́rkṣyam ihā́ huvema ||1||



(AVŚ_7,86.1a) trātā́ram índram avitā́ram índraṃ hávehave suhávaṃ śū́ram índram |
(AVŚ_7,86.1c) huvé nu śakráṃ puruhūtám índraṃ svastí na índro maghávān kr̥ṇotu ||1||


(AVŚ_7,87.1a) yó agnáu rudró yó apsv àntár yá óṣadhīr vīrúdha āvivéśa |
(AVŚ_7,87.1c) yá imā́víśvā bhúvanāni cākl̥pé tásmai rudrā́ya námo astv agnáye ||1||



(AVŚ_7,88.1a) ápehy árir asy árir vā́ asi viṣé viṣám apr̥kthā viṣám íd vā́ apr̥kthāḥ |
(AVŚ_7,88.1c) áhim evā́bhyápehi táṃ jahi ||1||



(AVŚ_7,89.1a) apó divyā́ acāyiṣam rásena sám apr̥kṣmahi |
(AVŚ_7,89.1c) páyasvān agna ā́gamaṃ tám mā sáṃ sr̥ja várcasā ||1||

(AVŚ_7,89.2a) sáṃ māgne várcasā sr̥ja sáṃ prajáyā sám ā́yuṣā |
(AVŚ_7,89.2c) vidyúr me asyá devā́ índro vidyāt sahá ŕ̥ṣibhiḥ ||2||

(AVŚ_7,89.3a) idám āpaḥ prá vahatāvadyáṃ ca málaṃ ca yát |
(AVŚ_7,89.3c) yác cābhidudróhā́nr̥taṃ yác ca śepé abhī́ruṇam ||3||

(AVŚ_7,89.4a) édho 'sy edhiṣīyá samíd asi sám edhiṣīya |
(AVŚ_7,89.4c) téjo 'si téjo máyi dhehi ||4||



(AVŚ_7,90.1a) ápi vr̥śca purāṇavád vratáter iva guṣpitám |
(AVŚ_7,90.1c) ójo dāsásya dambhaya ||1||

(AVŚ_7,90.2a) vayáṃ tád asya sámbhr̥taṃ vásv índrena ví bhajāmahai |
(AVŚ_7,90.2c) mlāpáyāmi bhrajáḥ śibhráṃ váruṇasya vraténa te ||2||

(AVŚ_7,90.3a) yáthā śépo apā́yātai strīṣú cā́sad ánāvayāḥ |
(AVŚ_7,90.3c) avasthásya knadī́vataḥ śāṅkurásya nitodínaḥ |
(AVŚ_7,90.3e) yád ā́tatam áva tát tanu yád úttataṃ ní tát tanu ||3||



(AVŚ_7,91.1a) índraḥ sutrā́mā svávām̐ ávobhiḥ sumr̥ḍīkó bhavatu viśvávedāḥ |
(AVŚ_7,91.1c) bā́dhatāṃ dvéṣo ábhayaṃ naḥ kr̥ṇotu suvī́ryasya pátayaḥ syāma ||1||



(AVŚ_7,92.1a) sá sutrā́mā svávām̐ índro asmád ārā́c cid dvéṣaḥ sanutár yuyotu |
(AVŚ_7,92.1c) tásya vayáṃ sumatáu yajñíyasyā́pi bhadré saumanasé syāma ||1||



(AVŚ_7,93.1a) índreṇa manyúnā vayám abhí ṣyāma pr̥tanyatáḥ |
(AVŚ_7,93.1c) ghnánto vr̥trā́ṇy apratí ||1||



(AVŚ_7,94.1a) dhruváṃ dhruvéṇa havíṣā́va sómaṃ nayāmasi |
(AVŚ_7,94.1c) yáthā na índraḥ kévalīr víśaḥ sáṃmanasas kárat ||1||



(AVŚ_7,95.1a) úd asya śyāváu vithuráu gŕ̥dhrau dyā́m iva petatuḥ |
(AVŚ_7,95.1c) ucchocanapraśocanáv asyócchócanau hr̥dáḥ ||1||

(AVŚ_7,95.2a) ahám enāv úd atiṣṭhipaṃ gā́vau śrāntasádāv iva |
(AVŚ_7,95.2c) kurkurā́v iva kū́jantāv udávantau vŕ̥kāv iva ||2||

(AVŚ_7,95.3a) ātodínau nitodínāv átho saṃtodínāv utá |
(AVŚ_7,95.3c) ápi nahyāmy asya méḍhraṃ yá itáḥ strī́ púmān jabhā́ra ||3||



(AVŚ_7,96.1a) ásadan gā́vaḥ sádané 'paptad vasatíṃ váyaḥ |
(AVŚ_7,96.1c) āsthā́ne párvatā asthuḥ sthā́mni vr̥kkā́v atiṣṭhipam ||1||



(AVŚ_7,97.1a) yád adyá tvā prayatí yajñé asmín hótaś cikitvann ávr̥ṇīmahīhá |
(AVŚ_7,97.1c) dhruvám ayo dhruvám utā́ śaviṣṭhaipravidvā́n yajñám úpa yāhi sómam ||1||

(AVŚ_7,97.2a) sám indra no mánasā neṣa góbhiḥ sáṃ sūríbhir harivant sáṃ svastyā́ |
(AVŚ_7,97.2c) sáṃ bráhmaṇā deváhitaṃ yád ásti sáṃ devā́nāṃ sumatáu yajñíyānām ||2||

(AVŚ_7,97.3a) yā́n ā́vaha uśató deva devā́ṃs tā́n préraya své agne sadhásthe |
(AVŚ_7,97.3c) jakṣivā́ṃsaḥ papivā́ṃso mádhūny asmái dhatta vasavo vásūni ||3||

(AVŚ_7,97.4a) sugā́ vo devāḥ sádanā akarma yá ājagmá sávane mā juṣāṇā́ḥ |
(AVŚ_7,97.4c) váhamānā bháramāṇāḥ svā́ vásūni vásuṃ gharmáṃ dívam ā́ rohatā́nu ||4||

(AVŚ_7,97.5a) yájña yajñáṃ gacha yajñápatiṃ gacha |
(AVŚ_7,97.5c) svā́ṃ yóniṃ gacha svā́hā ||5||

(AVŚ_7,97.6a) eṣá te yajñó yajñapate sahásūktavākaḥ |
(AVŚ_7,97.6c) suvī́ryaḥ svā́hā ||6||

(AVŚ_7,97.7a) váṣaḍ dhutébhyo váṣaḍ áhutebhyaḥ |
(AVŚ_7,97.7c) dévā gātuvido gātúṃ vittvā́ gātúm ita ||7||



(AVŚ_7,97.8a) mánasas pata imáṃ no diví devéṣu yajñám |
(AVŚ_7,97.8c) svā́hā diví svā́hā pr̥thivyā́ṃ svā́hāntárikṣe svā́hā vā́te dhāṃ svā́hā ||8||



(AVŚ_7,98.1a) sáṃ barhír aktáṃ havíṣā ghr̥téna sám índreṇa vásunā sáṃ marúdbhiḥ |
(AVŚ_7,98.1c) sáṃ deváir viśvádevebhir aktám índraṃ gachatu havíḥ svā́hā ||1||



(AVŚ_7,99.1a) pári str̥ṇīhi pári dhehi védiṃ mā́ jāmíṃ moṣīr amuyā́ śáyānām |
(AVŚ_7,99.1c) hotr̥ṣádanam háritaṃ hiraṇyáyaṃ niṣkā́ eté yájamānasya loké ||1||



(AVŚ_7,100.1a) paryā́varte duṣvápnyāt pāpā́t svápnyād ábhūtyāḥ |
(AVŚ_7,100.1c) bráhmāhám ántaraṃ kr̥ṇve párā svápnamukhāḥ śúcaḥ ||1||



(AVŚ_7,101.1a) yát svápne ánnam aśnā́mi ná prātár adhigamyáte |
(AVŚ_7,101.1c) sárvaṃ tád astu me śiváṃ nahí tád dr̥ṣyáte dívā ||1||



(AVŚ_7,102.1a) namaskŕ̥tya dyā́vāpr̥thivī́bhyām antárikṣāya mr̥tyáve |
(AVŚ_7,102.1c) mekṣā́my ūrdhvás tíṣṭhan mā́ mā hiṃsiṣur īśvarā́ḥ ||1||



(AVŚ_7,103.1a) kó asyā́ no druhó 'vadyávatyā ún neṣyati kṣatríyo vásya ichán |
(AVŚ_7,103.1c) kó yajñákāmaḥ ká u pū́rtikāmaḥ kó devéṣu vanute dīrghám ā́yuḥ ||1||



(AVŚ_7,104.1a) káḥ pŕ̥śniṃ dhenúṃ váruṇena dattā́m átharvane sudúghāṃ nítyavatsām |
(AVŚ_7,104.1c) bŕ̥haspátinā sakhyàṃ juṣaṇó yathāvaśáṃ tanvàḥ kalpayāti ||1||



(AVŚ_7,105.1a) apakrā́man páuruṣeyād vr̥ṇānó dáivyaṃ vácaḥ |
(AVŚ_7,105.1c) práṇītīr abhyā́vartasva víśvebhiḥ sákhibhiḥ sahá ||1||



(AVŚ_7,106.1a) yád ásmr̥ti cakr̥má kíṃ cid agna upārimá cáraṇe jātavedaḥ |
(AVŚ_7,106.1c) tátaḥ pāhi tváṃ naḥ pracetaḥ śubhé sákhibhyo amr̥tatvám astu naḥ ||1||



(AVŚ_7,107.1a) áva divás tārayanti saptá sū́ryasya raśmáyaḥ |
(AVŚ_7,107.1c) ā́paḥ samudríyā dhā́rās tā́s śalyám asisrasan ||1||



(AVŚ_7,108.1a) yó na stāyád dípsati yó na āvíḥ svó vidvā́n áraṇo vā no agne |
(AVŚ_7,108.1c) pratī́cy etv áraṇī datvátī tā́n máiṣām agne vā́stu bhūn mó ápatyam ||1||

(AVŚ_7,108.2a) yó naḥ suptā́n jā́grato vābhidā́sāt tíṣṭhato vā cárato jātavedaḥ |
(AVŚ_7,108.2c) vaiśvānaréṇa sayújā sajóṣās tā́n pratī́co nír daha jātavedaḥ ||2||



(AVŚ_7,109.1a) idám ugrā́ya babhráve námo yó akṣéṣu tanūvaśī́ |
(AVŚ_7,109.1c) ghr̥téna káliṃ śikṣāmi sá no mr̥ḍātīdŕ̥śe ||1||

(AVŚ_7,109.2a) ghr̥tám apsarā́bhyo vaha tvám agne pāṃsū́n akṣébhyaḥ síkatā apáś ca |
(AVŚ_7,109.2c) yathābhagáṃ havyádātiṃ juṣāṇā́ mádanti devā́ ubháyāni havyā́ ||2||

(AVŚ_7,109.3a) apsarásaḥ sadhamā́daṃ madanti havirdhā́nam antarā́ sū́ryaṃ ca |
(AVŚ_7,109.3c) tā́ me hástau sáṃ sr̥jantu ghr̥téna sapátnaṃ me kitavám randhayantu ||3||

(AVŚ_7,109.4a) ādinaváṃ pratidī́vne ghr̥ténāsmā́m̐ abhí kṣara |
(AVŚ_7,109.4c) vr̥kṣám ivāśányā jahi yó asmā́n pratidī́vyati ||4||

(AVŚ_7,109.5a) yó no dyuvé dhánam idáṃ cakā́ra yó akṣā́ṇāṃ gláhanaṃ śéṣaṇaṃ ca |
(AVŚ_7,109.5c) sá no devó havír idáṃ juṣāṇó gandharvébhiḥ sadhamā́daṃ madema ||5||

(AVŚ_7,109.6a) sáṃvasava íti vo nāmadhéyam ugraṃpaśyā́ rāṣṭrabhŕ̥to hy àkṣā́ḥ |
(AVŚ_7,109.6c) tébhyo va indavo havíṣā vidhema vayáṃ syāma pátayo rayīṇā́m ||6||

(AVŚ_7,109.7a) devā́n yán nāthitó huvé brahmacáryaṃ yád ūṣimá |
(AVŚ_7,109.7c) akṣā́n yád babhrū́n ālábhe té no mr̥ḍantv īdŕ̥śe ||7||


(AVŚ_7,110.1a) ágna índraś ca dāśúṣe ható vr̥trā́ṇy apratí |
(AVŚ_7,110.1c) ubhā́ hí vr̥trahántamā ||1||

(AVŚ_7,110.2a) yā́bhyām ájayant svàr ágra evá yā́v ātasthátur bhúvanāni víśvā |
(AVŚ_7,110.2c) prá carṣaṇī́vŕ̥ṣaṇā vájrabāhū agním índram vr̥traháṇā huve 'hám ||2||

(AVŚ_7,110.3a) úpa tvā devó agramīc camaséna bŕ̥haspátiḥ |
(AVŚ_7,110.3c) índra gīrbhír na ā́ viśa yájamānāya sunvaté ||3||



(AVŚ_7,111.1a) índrasya kukṣír asi somadhā́na ātmā́ devā́nām utá mā́nuṣāṇām |
(AVŚ_7,111.1c) ihá prajā́ janaya yā́s ta āsú yā́ anyátrehá tā́s te ramantām ||1||



(AVŚ_7,112.1a) śúmbhanī dyā́vāpr̥thivī́ ántisumne máhivrate |
(AVŚ_7,112.1c) ā́paḥ saptá susruvur devī́s tā́ no muñcantv áṃhasaḥ ||1||

(AVŚ_7,112.2a) muñcántu mā śapathyā̀d átho varuṇyā̀d utá |
(AVŚ_7,112.2c) átho yamásya páḍvīśād víśvasmād devakilbiṣā́t ||2||


(AVŚ_7,113.1a) tŕ̥ṣṭike tŕ̥ṣṭavandana úd amū́ṃ chindhi tr̥ṣṭike |
(AVŚ_7,113.1c) yáthā kr̥tádviṣṭā́so 'múṣmai śepyā́vate ||1||

(AVŚ_7,113.2a) tr̥ṣṭā́si tr̥ṣṭikā́ viṣā́ viṣātaky àsi |
(AVŚ_7,113.2c) párivr̥ktā yáthā́sasy r̥ṣabhásya vaśéva ||2||



(AVŚ_7,114.1a) ā́ te dade vakṣáṇābhya ā́ te 'háṃ hŕ̥dayād dade |
(AVŚ_7,114.1c) ā́ te múkhasya sáṅkāśāt sárvaṃ te várca ā́ dade ||1||

(AVŚ_7,114.2a) prétó yantu vyā̀dhyaḥ prā́nudhyā́ḥ pró áśastayaḥ |
(AVŚ_7,114.2c) agnī́ rakṣasvínīr hantu sómo hantu durasyatī́ḥ ||2||



(AVŚ_7,115.1a) prá patetáḥ pāpi lakṣmi náśyetáḥ prā́mútaḥ pata |
(AVŚ_7,115.1c) ayasmáyenāṅkéna dviṣaté tvā́ sajāmasi ||1||

(AVŚ_7,115.2a) yā́ mā lakṣmī́ḥ patayālū́r ájuṣṭābhicaskánda vándaneva vr̥kṣám |
(AVŚ_7,115.2c) anyátrāsmát savitas tā́m itó dhā híraṇyahasto vásu no rárāṇaḥ ||2||

(AVŚ_7,115.3a) ékaśataṃ lakṣmyò mártyasya sākáṃ tanvā̀ janúṣó 'dhi jātā́ḥ |
(AVŚ_7,115.3c) tā́sāṃ pā́piṣṭhā nír itáḥ prá hiṇmaḥ śivā́ asmábhyaṃ jātavedo níyacha ||3||

(AVŚ_7,115.4a) etā́ enā vyā́karaṃ khilé gā́ víṣṭhitā iva |
(AVŚ_7,115.4c) rámantāṃ púṇyā lakṣmī́r yā́ḥ pāpī́s tā́ anīnaśam ||4||



(AVŚ_7,116.1a) námo rūrā́ya cyávanāya nódanāya dhr̥ṣṇáve |
(AVŚ_7,116.1c) námaḥ śītā́ya pūrvakāmakŕ̥tvane ||1||

(AVŚ_7,116.2a) yó anyedyúr ubhayadyúr abhyétīmáṃ maṇḍū́kam |
(AVŚ_7,116.2c) abhy ètv avratáḥ ||2||



(AVŚ_7,117.1a) ā́ mandráir indra háribhir yāhí mayū́raromabhiḥ |
(AVŚ_7,117.1c) mā́ tvā ké cid ví yaman víṃ ná pāśíno 'ti dhánveva tā́m̐ ihi ||1||

(AVŚ_7,118.1a) mármāṇi te vármaṇā chādayāmi sómas tvā rā́jāmŕ̥tenā́nu vastām |
(AVŚ_7,118.1c) urór várīyo váruṇas te kr̥ṇotu jáyantaṃ tvā́nu devā́ madantu ||1||



(AVŚ_8,1.1a) ántakāya mr̥tyáve námaḥ prānā́ apānā́ ihá te ramantām |
(AVŚ_8,1.1c) ihā́yám astu púruṣaḥ sahā́sunā sū́ryasya bhāgé amŕ̥tasya loké ||1||

(AVŚ_8,1.2a) úd enaṃ bhágo agrabhīd úd enaṃ sómo aṃśumā́n |
(AVŚ_8,1.2c) úd enaṃ marúto devā́ úd indrāgnī́ svastáye ||2||

(AVŚ_8,1.3a) ihá té 'sur ihá prāṇá ihā́yur ihá te mánaḥ |
(AVŚ_8,1.3c) út tvā nírr̥tyāḥ pā́śebhyo dáivyā vacā́ bharāmasi ||3||

(AVŚ_8,1.4a) út krāmā́taḥ puruṣa mā́va patthā mr̥tyóḥ páḍvīṣam avamuñcámānaḥ |
(AVŚ_8,1.4c) mā́ chitthā asmā́l lokā́d agnéḥ sū́ryasya saṃdŕ̥śaḥ ||4||

(AVŚ_8,1.5a) túbhyaṃ vā́taḥ pavatāṃ mātaríśvā túbhyaṃ varṣantv amŕ̥tāny ā́paḥ |
(AVŚ_8,1.5c) sū́ryas te tanvè śáṃ tapāti tvā́m mr̥tyúr dayatāṃ mā́ prá meṣṭhāḥ ||5||

(AVŚ_8,1.6a) udyā́naṃ te puruṣa nā́vayā́naṃ jīvā́tuṃ te dákṣatātiṃ kr̥nomi |
(AVŚ_8,1.6c) ā́ hí róhemám amŕ̥taṃ sukháṃ rátham átha jírvir vidátham ā́ vadāsi ||6||

(AVŚ_8,1.7a) mā́ te mánas tátra gān mā́ tiró bhūn mā́ jīvébhyaḥ prá mado mā́nu gāḥ pitr̥̄́n |
(AVŚ_8,1.7c) víśve devā́ abhí rakṣantu tvehá ||7||

(AVŚ_8,1.8a) mā́ gatā́nām ā́ dīdhīthā yé náyanti parāvátam |
(AVŚ_8,1.8c) ā́ roha támaso jyótir éhy ā́ te hástau rabhāmahe ||8||

(AVŚ_8,1.9a) śyāmáś ca tvā mā́ śabálaś ca préṣitau yamásya yáu pathirákṣī śvā́nau |
(AVŚ_8,1.9c) arvā́ṅ éhi mā́ ví dīdhyo mā́tra tiṣṭhaḥ párāṅmanāḥ ||9||

(AVŚ_8,1.10a) máitáṃ pánthām ánu gā bhīmá eṣá yéna pū́rvaṃ néyátha táṃ bravīmi |
(AVŚ_8,1.10c) táma etát puruṣa mā́ prá patthā bhayáṃ parástād ábhayaṃ te arvā́k ||10|| {1}

(AVŚ_8,1.11a) rákṣantu tvāgnáyo yé apsv àntā́ rákṣatu tvā manuṣyā̀ yám indháte |
(AVŚ_8,1.11c) vaiśvānaró rakṣatu jātávedā divyás tvā mā́ prá dhāg vidyútā sahá ||11||

(AVŚ_8,1.12a) mā́ tvā kravyā́d abhí maṃstārā́t sáṃkasukāc cara rákṣatu tvā dyáu rákṣatu |
(AVŚ_8,1.12c) pr̥thivī́ sū́ryaś ca tvā rákṣatāṃ candrámāś ca |
(AVŚ_8,1.12e) antárikṣaṃ rakṣatu devahetyā́ḥ ||12||

(AVŚ_8,1.13a) bodháś ca tvā pratibodháś ca rakṣatām asvapnáś ca tvānavadrāṇáś ca rakṣatām |
(AVŚ_8,1.13c) gopāyáṃś ca tvā jā́gr̥viś ca rakṣatām ||13||

(AVŚ_8,1.14a) té tvā rakṣantu té tvā gopāyantu tébhyo námas tébhyaḥ svā́hā ||14||

(AVŚ_8,1.15a) jīvébhyas tvā samúde vāyúr índro dhātā́ dadhātu savitā́ trā́yamāṇaḥ |
(AVŚ_8,1.15c) mā́ tvā prāṇó bálaṃ hāsīd ásuṃ té 'nu hvayāmasi ||15||

(AVŚ_8,1.16a) mā́ tvā jambháḥ sáṃhanur mā́ támo vidan mā́ jihvā́ barhís pramayúḥ kathā́ syāḥ |
(AVŚ_8,1.16c) út tvādityā́ vásavo bharantū́d indrāgnī́ svastáye ||16||

(AVŚ_8,1.17a) út tvā dyáur út pr̥thivy út prajā́patir agrabhīt |
(AVŚ_8,1.17c) út tvā mr̥tyór óṣadhayaḥ sómarājñīr apīparan ||17||

(AVŚ_8,1.18a) ayáṃ devā iháivā́stv ayáṃ mā́mútra gād itáḥ |
(AVŚ_8,1.18c) imáṃ sahásravīryeṇa mr̥tyór út pārayāmasi ||18||

(AVŚ_8,1.19a) út tvā mr̥tyór apīparaṃ sáṃ dhamantu vayodhásaḥ |
(AVŚ_8,1.19c) mā́ tvā vyastakeśyò mā́ tvāgharúdo rudan ||19||

(AVŚ_8,1.20a) ā́hārṣam ávidaṃ tvā púnar ā́gāḥ púnarṇavaḥ |
(AVŚ_8,1.20c) sárvāṅga sárvaṃ te cákṣuḥ sárvam ā́yuś ca te 'vidam ||20||

(AVŚ_8,1.21a) vy àvāt te jyótir abhūd ápa tvát támo akramīt |
(AVŚ_8,1.21c) ápa tván mr̥tyúṃ nírr̥tim ápa yákṣmaṃ ní dadhmasi ||21|| {2}



(AVŚ_8,2.1a) ā́ rabhasvemā́m amŕ̥tasya śnúṣṭim áchidyamānā jarádaṣṭir astu te |
(AVŚ_8,2.1c) ásuṃ ta ā́yuḥ púnar ā́ bharāmi rájas támo mópa gā mā́ prá meṣṭhāḥ ||1||

(AVŚ_8,2.2a) jī́vatāṃ jyótir abhyéhy arvā́ṅ ā́ tvā harāmi śatáśāradāya |
(AVŚ_8,2.2c) avamuñcán mr̥tyupāśā́n áśastiṃ drā́ghīya ā́yuḥ prataráṃ te dadhāmi ||2||

(AVŚ_8,2.3a) vā́tāt te prānám avidaṃ sū́ryāc cákṣur aháṃ táva |
(AVŚ_8,2.3c) yát te mánas tváyi tád dhārayāmi sáṃ vitsvā́ṅgair váda jihváyā́lapan ||3||

(AVŚ_8,2.4a) prāṇéna tvā dvipádāṃ cátuṣpadām agním iva jātám abhí sáṃ dhamāmi |
(AVŚ_8,2.4c) námas te mr̥tyo cákṣuṣe námaḥ prāṇā́ya te 'karam ||4||

(AVŚ_8,2.5a) ayáṃ jīvatu mā́ mr̥temáṃ sám īrayāmasi |
(AVŚ_8,2.5c) kr̥ṇómy asmai bheṣajáṃ mŕ̥tyo mā́ púruṣaṃ vadhīḥ ||5||

(AVŚ_8,2.6a) jīvalā́ṃ naghāriṣā́ṃ jīvantī́m óṣadhīm ahám |
(AVŚ_8,2.6c) trāyamāṇā́ṃ sáhamānāṃ sáhasvatīm ihá huve 'smā́ ariṣṭátātaye ||6||

(AVŚ_8,2.7a) ádhi brūhi mā́ rabhathāḥ sr̥jémáṃ távaivá sánt sárvahāyāḥ ihā́stu |
(AVŚ_8,2.7c) bhávāśarvau mr̥ḍátaṃ śárma yachatam apasídhya duritáṃ dhattam ā́yuḥ ||7||

(AVŚ_8,2.8a) asmái mr̥tyo ádhi brūhīmáṃ dayasvód itó 'yám etu |
(AVŚ_8,2.8c) áriṣṭaḥ sárvāṅgaḥ suśrúj jarásā śatáhāyana ātmánā bhújam aśnutām ||8||

(AVŚ_8,2.9a) devā́nāṃ hetíḥ pári tvā vr̥ṇaktu pāráyāmi tvā rájasa út tvā mr̥tyór apīparam |
(AVŚ_8,2.9c) ārā́d agníṃ kravyā́daṃ nirū́haṃ jīvā́tave te paridhíṃ dadhāmi ||9||

(AVŚ_8,2.10a) yát te niyā́naṃ rajasáṃ mŕ̥tyo anavadharṣyàm |
(AVŚ_8,2.10c) pathá imáṃ tásmād rákṣanto bráhmāsmai várma kr̥ṇmasi ||10|| {3}

(AVŚ_8,2.11a) kr̥ṇómi te prāṇāpānáu jarā́ṃ mr̥tyúṃ dīrghám ā́yuḥ svastí |
(AVŚ_8,2.11c) vaivasvaténa práhitān yamadūtā́ṃś carató 'pa sedhāmi sárvān ||11||

(AVŚ_8,2.12a) ārā́d árātiṃ nírr̥tiṃ paró grā́hiṃ kravyā́daḥ piśācā́n |
(AVŚ_8,2.12c) rákṣo yát sárvaṃ durbhūtáṃ tát táma ivā́pa hanmasi ||12||

(AVŚ_8,2.13a) agnéṣ ṭa prānám amŕ̥tād ā́yuṣmato vanve jātávedasaḥ |
(AVŚ_8,2.13c) yáthā ná ríṣyā amŕ̥taḥ sajū́r ásas tát te kr̥ṇomi tád u te sám r̥dhyatām ||13||

(AVŚ_8,2.14a) śivé te stāṃ dyā́vāpr̥thivī́ asaṃtāpé abhiśríyau |
(AVŚ_8,2.14c) śáṃ te sū́rya ā́ tapatu śáṃ vā́to vātu te hr̥dé |
(AVŚ_8,2.14e) śivā́ abhí kṣarantu tvā́po divyā́ḥ páyasvatīḥ ||14||

(AVŚ_8,2.15a) śivā́s te santv óṣadhaya út tvāhārṣam ádharasyā úttarāṃ pr̥thivī́m abhí |
(AVŚ_8,2.15c) tátra tvādityáu rakṣatāṃ sūryācandramásāv ubhā́ ||15||

(AVŚ_8,2.16a) yát te vā́saḥ paridhā́naṃ yā́ṃ nīvíṃ kr̥ṇuṣé tvám |
(AVŚ_8,2.16c) śiváṃ te tanvè tát kr̥ṇmaḥ saṃsparśé 'drūkṣṇam astu te ||16||

(AVŚ_8,2.17a) yát kṣuréṇa marcáyatā sutejásā váptā vápasi keśaśmaśrú |
(AVŚ_8,2.17c) śúbhaṃ múkhaṃ mā́ na ā́yuḥ prá moṣīḥ ||17||

(AVŚ_8,2.18a) śiváu te stāṃ vrīhiyavā́v abalāsā́v adomadháu |
(AVŚ_8,2.18c) etáu yákṣmaṃ ví bādhete etáu muñcato áṃhasaḥ ||18||

(AVŚ_8,2.19a) yád aśnā́si yát pibasi dhānyàṃ kr̥ṣyā́ḥ páyaḥ |
(AVŚ_8,2.19c) yád ādyàṃ yád anādyáṃ sárvaṃ te ánnam aviṣáṃ kr̥ṇomi ||19||

(AVŚ_8,2.20a) áhne ca tvā rā́traye cobhā́bhyāṃ pári dadmasi |
(AVŚ_8,2.20c) arā́yebhyo jighatsúbhya imáṃ me pári rakṣata ||20|| {4}

(AVŚ_8,2.21a) śatáṃ te 'yútaṃ hāyanā́n dvé yugé trī́ṇi catvā́ri kr̥ṇmaḥ |
(AVŚ_8,2.21c) indrāgnī́ víśve devā́s té 'nu manyantām áhr̥ṇīyamānāḥ ||21||

(AVŚ_8,2.22a) śaráde tvā hemantā́ya vasantā́ya grīṣmā́ya pári dadmasi |
(AVŚ_8,2.22c) varṣā́ṇi túbhyaṃ syonā́ni yéṣu várdhanta óṣadhīḥ ||22||

(AVŚ_8,2.23a) mr̥tyúr īśe dvipádāṃ mr̥tyúr īśe cátuṣpadām |
(AVŚ_8,2.23c) tásmāt tvā́ṃ mr̥tyór gópater úd bharāmi sá mā́ bibheḥ ||23||

(AVŚ_8,2.24a) só 'riṣṭa ná mariṣyasi ná mariṣyasi mā́ bibheḥ |
(AVŚ_8,2.24c) ná vái tátra mriyante nó yanti adhamáṃ támaḥ ||24||

(AVŚ_8,2.25a) sárvo vái tátra jīvati gáur áśvaḥ púruṣaḥ paśúḥ |
(AVŚ_8,2.25c) yátredáṃ bráhma kriyáte paridhír jī́vanāya kám ||25||

(AVŚ_8,2.26a) pári tvā pātu samānébhyo 'bhicārā́t sábandhubhyaḥ |
(AVŚ_8,2.26c) ámamrir bhavāmŕ̥to 'tijīvó mā́ te hāsiṣur ásavaḥ śárīram ||26||

(AVŚ_8,2.27a) yé mr̥tyáva ékaśataṃ yā́ nāṣṭrā́ atitāryā̀ḥ |
(AVŚ_8,2.27c) muñcántu tásmāt tvā́ṃ devā́ agnér vaiśvānarā́d ádhi ||27||

(AVŚ_8,2.28a) agnéḥ śárīram asi pārayiṣṇú rakṣohā́si sapatnahā́ |
(AVŚ_8,2.28c) átho amīvacā́tanaḥ pūtúdrur nā́ma bheṣajám ||28|| {5}



(AVŚ_8,3.1a) rakṣoháṇaṃ vājínam ā́ jigharmi mitráṃ práthiṣṭham úpa yāmi śárma |
(AVŚ_8,3.1c) śíśāno agníḥ krátubhiḥ sámiddhaḥ sá no dívā sá riṣáḥ pātu náktam ||1||

(AVŚ_8,3.2a) áyodaṃṣṭro arcíṣā yātudhā́nān úpa spr̥śa jātavedaḥ sámiddhaḥ |
(AVŚ_8,3.2c) ā́ jihváyā mū́radevān rabhasva kravyā́do vr̥ṣṭvā́pi dhatsvāsán ||2||

(AVŚ_8,3.3a) ubhóbhayāvinn úpa dhehi dáṃṣṭrau hiṃsráḥ śíśānó 'varaṃ páraṃ ca |
(AVŚ_8,3.3c) utā́ntárikṣe pári yāhy agne jámbhaiḥ sáṃ dhehy abhí yātudhā́nān ||3||

(AVŚ_8,3.4a) ágne tvácaṃ yātudhā́nasya bhindhi hiṃsrā́śánir hárasā hantv enam |
(AVŚ_8,3.4c) prá párvāṇi jātavedaḥ śr̥ṇīhi kravyā́t kraviṣṇúr ví cinotv enam ||4||

(AVŚ_8,3.5a) yátredā́nīṃ páśyasi jātavedas tíṣṭhantam agna utá vā cárantam |
(AVŚ_8,3.5c) utā́ntárikṣe pátantaṃ yātudhā́naṃ tám ástā vidhya śárvā śíśānaḥ ||5||

(AVŚ_8,3.6a) yajñáir íṣūḥ saṃnámamāno agne ivācā́ śalyā́m̐ aśánibhir dihānáḥ |
(AVŚ_8,3.6c) tā́bhir vidhya hŕ̥daye yātudhā́nān pratīcó bāhū́n práti bhaṅgdhy eṣām ||6||

(AVŚ_8,3.7a) utā́rabdhānt spr̥nuhi jātaveda utā́rebhāṇā́m̐ r̥ṣṭíbhir yātudhā́nān |
(AVŚ_8,3.7c) ágne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkās tám adantv énīḥ ||7||

(AVŚ_8,3.8a) ihá prá brūhi yatamáḥ só agne yātudhā́no yá idáṃ kr̥ṇoti |
(AVŚ_8,3.8c) tám ā́ rabhasva samídhā yaviṣṭha nr̥cákṣasaś cákṣuṣe randhayainam ||8||

(AVŚ_8,3.9a) tīkṣṇénāgne cákṣuṣā rakṣa yajñáṃ prā́ñcaṃ vásubhyaḥ prá ṇaya pracetaḥ |
(AVŚ_8,3.9c) hiṃsráṃ rákṣāṃsy abhí śóśucānaṃ mā́ tvā dabhan yātudhā́nā nr̥cakṣaḥ ||9||

(AVŚ_8,3.10a) nr̥cákṣā rákṣaḥ pári paśya vikṣú tásya trī́ṇi práti śr̥ṇīhy ágrā |
(AVŚ_8,3.10c) tásyāgne pr̥ṣṭī́r hárasā śr̥ṇīhi tredhā́ mū́laṃ yātudhā́nasya vr̥śca ||10|| {6}

(AVŚ_8,3.11a) trír yātudhā́naḥ prásitiṃ ta etv r̥táṃ yó agne ánr̥tena hánti |
(AVŚ_8,3.11c) tám arcíṣā sphūrjáyan jātavedaḥ samakṣám enam gr̥ṇaté ní yuṅgdhi ||11||

(AVŚ_8,3.12a) yád agne adyá mithunā́ śápāto yád vācás tr̥ṣṭáṃ janáyanta rebhā́ḥ |
(AVŚ_8,3.12c) manyór mánasaḥ śaravyā̀ jā́yate yā́ táyā vidhya hŕ̥daye yātudhā́nān ||12||

(AVŚ_8,3.13a) párā śr̥ṇīhi tápasā yātudhā́nān párāgne rákṣo hárasā śr̥ṇīhi |
(AVŚ_8,3.13c) párārcíṣā mū́radevān chr̥ṇīhi párāsutŕ̥paḥ śóśucataḥ śr̥ṇīhi ||13||

(AVŚ_8,3.14a) párādyá devā́ vr̥jináṃ śr̥ṇantu pratyág enaṃ śapáthā yantu sr̥ṣṭā́ḥ |
(AVŚ_8,3.14c) vācā́stenaṃ śárava r̥chantu márman víśvasyaitu prásitiṃ yātudhā́naḥ ||14||

(AVŚ_8,3.15a) yáḥ páuruṣeyeṇa kravíṣā samaṅkté yó áśvyena paśúnā yātudhā́naḥ |
(AVŚ_8,3.15c) yó aghnyā́yā bhárati kṣīrám agne téṣāṃ śīrṣā́ṇi hárasā́pi vr̥śca ||15||

(AVŚ_8,3.16a) viṣáṃ gávāṃ yātudhā́nā bharantām ā́ vr̥ścantām áditaye durévāḥ |
(AVŚ_8,3.16c) páraiṇān deváḥ savitā́ dadātu párā bhāgám óṣadhīnāṃ jayantām ||16||

(AVŚ_8,3.17a) saṃvatsarī́ṇaṃ páya usríyāyās tásya mā́śīd yātudhā́no nr̥cakṣaḥ |
(AVŚ_8,3.17c) pīyū́ṣam agne yatamás títr̥psāt táṃ pratyáñcam arcíṣā vidhya mármaṇi ||17||

(AVŚ_8,3.18a) sanā́d agne mr̥ṇasi yātudhā́nān ná tvā rákṣāṃsi pŕ̥tanāsu jigyuḥ |
(AVŚ_8,3.18c) sahámūrān ánu daha kravyā́do mā́ te hetyā́ mukṣata dáivyāyāḥ ||18||

(AVŚ_8,3.19a) tváṃ no agne adharā́d udaktás tváṃ paścā́d utá rakṣā purástāt |
(AVŚ_8,3.19c) práti tyé te ajárāsas tápiṣṭhā agháśaṃsaṃ śóśucato dahantu ||19||

(AVŚ_8,3.20a) paścā́t purástād adharā́d utóttarā́t kavíḥ kā́vyena pári pāhy agne |
(AVŚ_8,3.20c) sákhā sákhāyam ajáro jarimné ágne mártām̐ ámartyas tváṃ naḥ ||20|| {7}

(AVŚ_8,3.21a) tád agne cákṣuḥ práti dhehi rebhé śaphārújo yéna páśyasi yātudhā́nān |
(AVŚ_8,3.21c) atharvaváj jyótiṣā dáivyena satyáṃ dhū́rvantam acítaṃ nyòṣa ||21||

(AVŚ_8,3.22a) pári tvāgne púraṃ vayáṃ vípraṃ sahasya dhīmahi |
(AVŚ_8,3.22c) dhr̥ṣádvarṇaṃ divédive hantā́raṃ bhaṅgurā́vataḥ ||22||

(AVŚ_8,3.23a) viṣéṇa bhaṅgurā́vataḥ práti sma rakṣáso jahi |
(AVŚ_8,3.23c) ágne tigména śocíṣā tápuragrābhir arcíbhiḥ ||23||

(AVŚ_8,3.24a) ví jyótiṣā br̥hatā́ bhāty agnír āvír víśvāni kr̥ṇute mahitvā́ |
(AVŚ_8,3.24c) prā́devīr māyā́ḥ sahate durévāḥ śíśīte śŕ̥ṅge rákṣobhyo viníkṣe ||24||

(AVŚ_8,3.25a) yé te śŕ̥ṅge ajáre jātavedas tigmáhetī bráhmasaṃśite |
(AVŚ_8,3.25c) tā́bhyāṃ durhā́rdam abhidā́santaṃ kimīdínaṃ |
(AVŚ_8,3.25e) pratyáñcam arcíṣā jātavedo ví nikṣva ||25||

(AVŚ_8,3.26a) agnī́ rákṣāṃsi sedhati śukráśocir ámartyaḥ |
(AVŚ_8,3.26c) śúciḥ pāvaká ī́ḍyaḥ ||26|| {8}



(AVŚ_8,4.1a) índrāsomā tápataṃ rákṣa ubjátaṃ ny àrpayataṃ vr̥ṣaṇā tamovŕ̥dhaḥ |
(AVŚ_8,4.1c) párā śr̥ṇītam acíto ny òṣataṃ hatáṃ nudéthāṃ ní śiśītam attríṇaḥ ||1||

(AVŚ_8,4.2a) índrāsomā sám agháśaṃsam abhy àgháṃ tápur yayastu carúr agnimā́m̐ iva |
(AVŚ_8,4.2c) brahmadvíṣe kravyā́de ghorácakṣase dvéṣo dhattam anavāyáṃ kimīdine ||2||

(AVŚ_8,4.3a) índrāsomā duṣkŕ̥to vavré antár anārambhaṇé támasi prá vidhyatam |
(AVŚ_8,4.3c) yáto náiṣāṃ púnar ékaś canódáyat tád vām astu sáhase manyumác chávaḥ ||3||

(AVŚ_8,4.4a) índrāsomā vartáyataṃ divó vadháṃ sáṃ pr̥thivyā́ agháśaṃsāya tárhaṇam |
(AVŚ_8,4.4c) út takṣataṃ svaryàṃ1 párvatebhyo yéna rákṣo vāvr̥dhānáṃ nijū́rvathaḥ ||4||

(AVŚ_8,4.5a) índrāsomā vartáyataṃ divás páry agnitaptébhir yuvám áśmahanmabhiḥ |
(AVŚ_8,4.5c) tápurvadhebhir ajárebhir attríṇo ní párśāne vidhyataṃ yántu nisvarám ||5||

(AVŚ_8,4.6a) índrāsomā pári vāṃ bhūtu viśváta iyáṃ matíḥ kakṣyā́śveva vājinā |
(AVŚ_8,4.6c) yā́ṃ vāṃ hótrāṃ parihinómi medháyemā́ bráhmāṇi nr̥pátī iva jinvatam ||6||

(AVŚ_8,4.7a) práti smarethāṃ tujáyadbhir évair hatáṃ druhó rakṣáso bhaṅgurā́vataḥ |
(AVŚ_8,4.7c) índrāsomā duṣkŕ̥te mā́ sugáṃ bhūd yó mā kadā́ cid abhidā́sati druhúḥ ||7||

(AVŚ_8,4.8a) yó mā pā́kena mánasā cárantam abhicáṣṭe ánr̥tebhir vácobhiḥ |
(AVŚ_8,4.8c) ā́pa iva kāśinā sámgr̥bhītā ásann astv ásataḥ indra vaktā́ ||8||

(AVŚ_8,4.9a) yé pākaśaṃsáṃ viháranta évair yé vā bhadráṃ dūṣáyanti svadhā́bhiḥ |
(AVŚ_8,4.9c) áhaye vā tā́n pradádātu sóma ā́ vā dadhātu nírr̥ter upáṣṭhe ||9||

(AVŚ_8,4.10a) yó no rásaṃ dípsati pitvó agne áśvānāṃ gávāṃ yás tanū́nām |
(AVŚ_8,4.10c) ripú stená steyakŕ̥d dabhrám etu ní ṣá hīyatāṃ tanvā̀ tánā ca ||10|| {9}

(AVŚ_8,4.11a) paráḥ só astu tanvā̀ tánā ca tisráḥ pr̥thivī́r adhó astu víśvāḥ |
(AVŚ_8,4.11c) práti śuṣyatu yáśo asya devā yó mā dívā dípsati yáś ca náktam ||11||

(AVŚ_8,4.12a) suvijñānáṃ cikitúṣe jánāya sác cā́sac ca vácasī paspr̥dhāte |
(AVŚ_8,4.12c) tásyor yát satyáṃ yatarád ŕ̥jīyas tád ít sómo 'vati hánty ásat ||12||

(AVŚ_8,4.13a) ná vā́ u sómo vr̥jináṃ hinoti ná kṣatríyam mithuyā́ dhāráyantam |
(AVŚ_8,4.13c) hánti rákṣo hánty ā́sad vádantam ubhā́v índrasya prásitau śayāte ||13||

(AVŚ_8,4.14a) yádi vāhám ánr̥tadevo ásmi móghaṃ vā devā́m̐ apyūhé agne |
(AVŚ_8,4.14c) kím asmábhyaṃ jātavedo hr̥ṇīṣe droghavā́cas te nirr̥tháṃ sacantām ||14||

(AVŚ_8,4.15a) adyā́ murīya yádi yātudhā́no ásmi yádi vā́yus tatápa púruṣasya |
(AVŚ_8,4.15c) ádhā sá vīráir daśábhir ví yūyā yó mā móghaṃ yā́tudhānéty ā́ha ||15||

(AVŚ_8,4.16a) yó mā́yātuṃ yā́tudhānety ā́ha yó vā rakṣā́ḥ śícir asmī́ty ā́ha |
(AVŚ_8,4.16c) índras táṃ hantu mahatā́ vadhéna víśvasya jantór adhamás padīṣṭa ||16||

(AVŚ_8,4.17a) prá yā́ jígāti khargáleva náktam ápa druhús tanvàṃ1 gū́hamānā |
(AVŚ_8,4.17c) vavrám anantám áva sā́ padīṣṭia grā́vāṇo ghnantu rakṣása upabdáiḥ ||17||

(AVŚ_8,4.18a) ví tiṣṭhadhvam maruto vikṣv ìcháta gr̥bhāyáta rakṣásaḥ sáṃ pinaṣṭan |
(AVŚ_8,4.18c) váyo yé bhūtvā́ patáyanti naktábhir yé vā rípo dadhiré devé adhvaré ||18||

(AVŚ_8,4.19a) prá vartaya divó 'śmānam indra sómaśitaṃ maghavant sáṃ śiśādhi |
(AVŚ_8,4.19c) prāktó apāktó adharā́d udaktó 'bhí jahi rakṣásaḥ párvatena ||19||

(AVŚ_8,4.20a) etá u tyé patayanti śváyātava índraṃ dipsanti dipsávó 'dābhyam |
(AVŚ_8,4.20c) śíśīte śakráḥ píśunebhyo vadháṃ nunáṃ sr̥jad aśániṃ yātumádbhyaḥ ||20|| {10}

(AVŚ_8,4.21a) índro yātūnā́m abhavat parāśaró havirmáthīnām abhy ā̀vívāsatām |
(AVŚ_8,4.21c) abhī́d u śakráḥ paraśúr yáthā vánaṃ pā́treva bhindánt satá etu rakṣásaḥ ||21||

(AVŚ_8,4.22a) úlūkayātuṃ śuśulū́kayātuṃ jahí śváyātum utá kókayātum |
(AVŚ_8,4.22c) suparṇáyātum utá gŕ̥dhrayātuṃ dr̥ṣádeva prá mr̥ṇa rákṣa indra ||22||

(AVŚ_8,4.23a) mā́ no rákṣo abhí naḍ yātumā́vad ápochantu mithunā́ yé kimīdínaḥ |
(AVŚ_8,4.23c) pr̥thivī́ naḥ pā́rthivāt pātv áṃhaso 'ntárikṣaṃ divyā́t pātv asmā́n ||23||

(AVŚ_8,4.24a) índra jahí púmāṃsaṃ yātudhā́nam utá stríyaṃ māyáyā śā́śadānām |
(AVŚ_8,4.24c) vígrīvāso mū́radevā r̥dantu mā́ té dr̥śant sū́ryam uccárantam ||24||

(AVŚ_8,4.25a) práti cakṣva ví cakṣvéndraś ca soma jāgr̥tam |
(AVŚ_8,4.25c) rákṣobhyo vadhám asyatam aśániṃ yātumádbhyaḥ ||25|| {11}



(AVŚ_8,5.1a) ayáṃ pratisaró maṇír vīró vīrā́ya badhyate |
(AVŚ_8,5.1c) vīryàvānt sapatnahā́ śū́ravīraḥ paripā́ṇaḥ sumaṅgálaḥ ||1||

(AVŚ_8,5.2a) ayáṃ maṇíḥ sapatnahā́ suvī́raḥ sáhasvān vājī́ sáhamāna ugráḥ |
(AVŚ_8,5.2c) pratyák kr̥tyā́ dūṣáyann eti vīráḥ ||2||

(AVŚ_8,5.3a) anénéndro maṇínā vr̥trám ahann anénā́surān párābhāvayan manīṣī́ |
(AVŚ_8,5.3c) anénājayad dyā́vāpr̥thivī́ ubhé imé anénājayat pradíśaś cátasraḥ ||3||

(AVŚ_8,5.4a) ayáṃ srāktyó maṇíḥ pratīvartáḥ pratisaráḥ |
(AVŚ_8,5.4c) ójasvān vimr̥dhó vaśī́ só asmā́n pātu sarvátaḥ ||4||

(AVŚ_8,5.5a) tád agnír āha tád u sóma āha bŕ̥haspátiḥ savitā́ tád índraḥ |
(AVŚ_8,5.5c) té me devā́ḥ puróhitāḥ pratī́cīḥ kr̥tyā́ḥ pratisaráir ajantu ||5||

(AVŚ_8,5.6a) antár dadhe dyā́vāpr̥thivī́ utā́har utá sū́ryam |
(AVŚ_8,5.6c) té me devā́ḥ puróhitāḥ pratī́cīḥ kr̥tyā́ḥ pratisaráir ajantu ||6||

(AVŚ_8,5.7a) yé srāktyáṃ maṇíṃ jánā vármāṇi kr̥ṇváte |
(AVŚ_8,5.7c) sū́rya iva dívam ārúhya ví kr̥tyā́ bādhate vaśī́ ||7||

(AVŚ_8,5.8a) srāktyéna maṇínā ŕ̥ṣiṇeva manīṣíṇā |
(AVŚ_8,5.8c) ájaiṣaṃ sárvāḥ pŕ̥tanā ví mŕ̥dho hanmi rakṣásaḥ ||8||

(AVŚ_8,5.9a) yā́ḥ kr̥tyā́ āṅgirasī́r yā́ḥ kr̥tyā́ āsurī́r yā́ḥ |
(AVŚ_8,5.9c) kr̥tyā́ḥ svayáṃkr̥tā yā́ u cānyébhir ā́bhr̥tāḥ |
(AVŚ_8,5.9e) ubháyīs tā́ḥ párā yantu parāváto navatíṃ nāvyā̀ áti ||9||

(AVŚ_8,5.10a) asmái maṇíṃ várma badhnantu devā́ índro víṣṇuḥ savitā́ rudró agníḥ |
(AVŚ_8,5.10c) prajā́patiḥ parameṣṭhī́ virā́ḍ vaiśvānará ŕ̥ṣayaś ca sárve ||10|| {12}

(AVŚ_8,5.11a) uttamó asy óṣadhīnām anaḍvā́n jágatām iva vyāghráḥ śvápadām iva |
(AVŚ_8,5.11ḍ) yám áichāmā́vidāma táṃ pratispā́śanam ántitam ||11||

(AVŚ_8,5.12a) sá íd vyāghró bhavaty átho siṃhó átho vŕ̥ṣā |
(AVŚ_8,5.12c) átho sapatnakárśano yó bíbhartīmáṃ maṇím ||12||

(AVŚ_8,5.13a) náinaṃ ghnanty apsaráso ná gandharvā́ ná mártyāḥ |
(AVŚ_8,5.13c) sárvā díśo ví rājati yó bíbhartīmáṃ maṇím ||13||

(AVŚ_8,5.14a) kaśyápas tvā́m asr̥jata kaśyápas tvā sám airayat |
(AVŚ_8,5.14c) ábibhas tvéndro mā́nuṣe bíbhrat saṃśreṣiṇé 'jayat |
(AVŚ_8,5.14e) maṇíṃ sahásravīryaṃ várma devā́ akr̥ṇvata ||14||

(AVŚ_8,5.15a) yás tvā kr̥tyā́bhir yás tvā dīkṣā́bhir yajñáir yás tvā jíghāṃsati |
(AVŚ_8,5.15c) pratyák tvám indra táṃ jahi vájreṇa śatáparvaṇā ||15||

(AVŚ_8,5.16a) ayám íd vái pratīvartá ójasvān saṃjayó maṇíḥ |
(AVŚ_8,5.16c) prajā́ṃ dhánaṃ ca rakṣatu paripā́ṇaḥ sumaṅgálaḥ ||16||

(AVŚ_8,5.17a) asapatnáṃ no adharā́d asapatnáṃ na uttarā́t |
(AVŚ_8,5.17c) índrāsapatnáṃ naḥ paścā́j jyótiḥ śūra purás kr̥dhi ||17||

(AVŚ_8,5.18a) várma me dyā́vāpr̥thivī́ vármā́har várma sū́ryaḥ |
(AVŚ_8,5.18c) várma ma índraś cāgníś ca várma dhātā́ dadhātu me ||18||

(AVŚ_8,5.19a) aindrāgnáṃ várma bahuláṃ yád ugráṃ víśve devā́ nā́tivídhyanti sárve |
(AVŚ_8,5.19c) tán me tanvàṃ trāyatāṃ sarváto br̥hád ā́yuṣmāṃ jarádaṣṭir yáthā́sāni ||19||

(AVŚ_8,5.20a) ā́ mārukṣad devamaṇír mahyā́ ariṣṭátātaye |
(AVŚ_8,5.20c) imáṃ methím abhisáṃviśadhvaṃ tanūpā́naṃ trivárūtham ójase ||20||

(AVŚ_8,5.21a) asmínn índro ní dadhātu nr̥mṇám imáṃ devāso abhisáṃviśadhvam |
(AVŚ_8,5.21c) dīrghāyutvā́ya śatáśāradāyā́yuṣmān jarádaṣṭir yáthā́sat ||21||

(AVŚ_8,5.22a) svastidā́ viśā́ṃ pátir vr̥trahā́ vimr̥dhó vaśī́ |
(AVŚ_8,5.22c) índro badhnātu te maṇíṃ jigīvā́m̐ áparājitaḥ |
(AVŚ_8,5.22e) somapā́ abhayaṅkaró vŕ̥ṣā |



(AVŚ_8,6.1a) yáu te mātónmamā́rja jātā́yāḥ pativédanau |
(AVŚ_8,6.1c) durṇā́mā tátra mā́ gr̥dhad alíṃśa utá vatsápaḥ ||1||

(AVŚ_8,6.2a) palālānupalāláu śárkuṃ kókaṃ malimlucáṃ palī́jakam |
(AVŚ_8,6.2c) āśréṣaṃ vavrívāsasam ŕ̥kṣagrīvaṃ pramīlínam ||2||

(AVŚ_8,6.3a) mā́ sáṃ vr̥to mópa sr̥pa ūrū́ mā́va sr̥po 'ntarā́ |
(AVŚ_8,6.3c) kr̥ṇómy asyai bheṣajáṃ bajáṃ durṇāmacā́tanam ||3||

(AVŚ_8,6.4a) durṇā́mā ca sunā́mā cobhā́ samvŕ̥tam ichataḥ |
(AVŚ_8,6.4c) arā́yān ápa hanmaḥ sunā́mā stráiṇam ichatām ||4||

(AVŚ_8,6.5a) yáḥ kr̥ṣṇáḥ keśy ásura stambajá utá túṇḍikaḥ |
(AVŚ_8,6.5c) arā́yān asyā muṣkā́bhyāṃ bháṃsasó 'pa hanmasi ||5||

(AVŚ_8,6.6a) anujighráṃ pramr̥śántaṃ kravyā́dam utá rerihám |
(AVŚ_8,6.6c) arā́yāṃ chvakiṣkíṇo bajáḥ piṅgó anīnaśat ||6||

(AVŚ_8,6.7a) yás tvā svápne nipádyate bhrā́tā bhūtvā́ pitéva ca |
(AVŚ_8,6.7c) bajás tā́nt sahatām itáḥ klībárūpāṃs tirīṭínaḥ ||7||

(AVŚ_8,6.8a) yás tvā svapántīṃ tsárati yás tvā dípsati jā́gratīm |
(AVŚ_8,6.8c) chāyā́m iva prá tā́nt sū́ryaḥ parikrā́mann anīnaśat ||8||

(AVŚ_8,6.9a) yáḥ kr̥ṇóti mr̥távatsām ávatokām imā́ṃ stríyam |
(AVŚ_8,6.9c) tám oṣadhe tváṃ nāśayāsyā́ḥ kamálam añjivám ||9||

(AVŚ_8,6.10a) yé śā́lāḥ parinŕ̥tyanti sāyáṃ gardabhanādínaḥ |
(AVŚ_8,6.10c) kusū́lā yé ca kukṣilā́ḥ kakubhā́ḥ karúmāḥ srímāḥ |
(AVŚ_8,6.10e) tā́n oṣadhe tváṃ gandhéna viṣūcī́nān ví nāśaya ||10|| {14}

(AVŚ_8,6.11a) yé kukúndhāḥ kukírabhāḥ kŕ̥ttīr dūrśā́ni bíbhrati |
(AVŚ_8,6.11c) klībā́ iva pranŕ̥tyanto váne yé kurváte ghóṣaṃ tā́n itó nāśayāmasi ||11||

(AVŚ_8,6.12a) yé sū́ryaṃ ná títikṣanta ātápantam amúṃ diváḥ |
(AVŚ_8,6.12c) arā́yān bastavāsíno durgándhīṃl lóhitāsyān mákakān nāśayāmasi ||12||

(AVŚ_8,6.13a) yá ātmā́nam atimātrám áṃsa ādhā́ya bíbhrati |
(AVŚ_8,6.13c) strīṇā́ṃ śroṇipratodína índra rákṣāṃsi nāśaya ||13||

(AVŚ_8,6.14a) yé pū́rve badhvò yánti háste śŕ̥ṅgāni bíbhrataḥ |
(AVŚ_8,6.14c) āpākesthā́ḥ prahāsína stambé yé kurváte jyótis tā́n itó nāśayāmasi ||14||

(AVŚ_8,6.15a) yéṣām paścā́t prápadāni puráḥ pā́rṣṇīḥ puró múkhā |
(AVŚ_8,6.15c) khalajā́ḥ śakadhūmajā́ úruṇḍā yé ca maṭmaṭā́ḥ kumbhámuṣkā ayāśávaḥ |
(AVŚ_8,6.15e) tā́n asyā́ brahmaṇas pate pratībodhéna nāśaya ||15||

(AVŚ_8,6.16a) paryastākṣā́ ápracaṅkaśā astraiṇā́ḥ santu páṇḍagāḥ |
(AVŚ_8,6.16c) áva bheṣaja pādaya yá imā́ṃ saṃvívr̥tsaty ápatiḥ svapatíṃ stríyam ||16||

(AVŚ_8,6.17a) uddharṣíṇaṃ múnikeśaṃ jambháyantaṃ marīmŕ̥śám |
(AVŚ_8,6.17c) upéṣantam udumbálaṃ tuṇḍélam utá śā́luḍam |
(AVŚ_8,6.17e) padā́ prá vidhya pā́rṣṇyā sthālī́ṃ gáur iva spandanā́ ||17||

(AVŚ_8,6.18a) yás te gárbhaṃ pratimr̥śā́j jātáṃ vā māráyāti te |
(AVŚ_8,6.18c) piṅgás tám ugrádhanvā kr̥ṇótu hr̥dayāvídham ||18||

(AVŚ_8,6.19a) yé amnó jatā́n māráyanti sū́tikā anuśérate |
(AVŚ_8,6.19c) strī́bhāgān piṅgó gandharvā́n vā́to abhrám ivājatu ||19||

(AVŚ_8,6.20a) párisr̥ṣṭaṃ dharayatu yád dhitáṃ mā́va pādi tát |
(AVŚ_8,6.20c) gárbhaṃ ta ugráu rakṣatām bheṣajáu nīvibhāryàu ||20|| {15}

(AVŚ_8,6.21a) pavīnasā́t taṅgalvā̀c chā́yakād utá nágnakāt |
(AVŚ_8,6.21c) prajā́yai pátye tvā piṅgáḥ pári pātu kimīdínaḥ ||21||

(AVŚ_8,6.22a) dvyā̀syāc caturakṣā́t páñcapadād anaṅguréḥ |
(AVŚ_8,6.22c) vŕ̥ntād abhí prasárpataḥ pári pāhi varīvr̥tā́t ||22||

(AVŚ_8,6.23a) yá āmáṃ mā́ṃsam adanti páuruṣeyaṃ ca yé kravíḥ |
(AVŚ_8,6.23c) gárbhān khā́danti keśavā́s tā́n itó nāśayāmasi ||23||

(AVŚ_8,6.24a) yé sū́ryāt parisárpanti snuṣéva śváśurād ádhi |
(AVŚ_8,6.24c) bajáś ca téṣāṃ piṅgáś ca hŕ̥dayé 'dhi ní vidhyatām ||24||

(AVŚ_8,6.25a) píṅga rákṣa jā́yamānaṃ mā́ púmāṃsaṃ stríyaṃ kran |
(AVŚ_8,6.25c) āṇḍā́do gárbhān mā́ dabhan bā́dhasvetáḥ kimīdínaḥ ||25||

(AVŚ_8,6.26a) aprajā́stvaṃ mā́rtavatsam ā́d ródam aghám āvayám |
(AVŚ_8,6.26c) vr̥kṣā́d iva srájam kr̥tvā́priye práti muñca tát ||26|| {16}



(AVŚ_8,7.1a) yā́ babhrávo yā́ś ca śukrā́ róhiṇīr utá pŕ̥śnayaḥ |
(AVŚ_8,7.1c) ásiknīḥ kr̥ṣṇā́ óṣadhīḥ sárvā achā́vadāmasi ||1||

(AVŚ_8,7.2a) trā́yantām imáṃ púrusaṃ yákṣmād devéṣitād ádhi |
(AVŚ_8,7.2c) yā́sām dyáuḥ pitā́ pr̥thivī́ mātā́ samudró mū́laṃ vīrúdhāṃ babhū́va ||2||

(AVŚ_8,7.3a) ā́po ágraṃ divyā́ óṣadhayaḥ |
(AVŚ_8,7.3c) tā́s te yákṣmam enasyàm áṅgādaṅgād anīnaśan ||3||

(AVŚ_8,7.4a) prastr̥ṇatī́ stambínīr ékaśuṅgāḥ pratanvatī́r óṣadhīr ā́ vadāmi |
(AVŚ_8,7.4c) aṃśumátīḥ kaṇḍínīr yā́ víśākhā hváyāmi te vīrúdho vaiśvadevī́r ugrā́ḥ puruṣajī́vanīḥ ||4||

(AVŚ_8,7.5a) yád vaḥ sáhaḥ sahamānā vīryàṃ1 yác ca vo bálam |
(AVŚ_8,7.5c) ténemám asmā́d yákṣmāt púruṣaṃ muñcatauṣadhīr átho kr̥ṇomi bheṣajám ||5||

(AVŚ_8,7.6a) jīvalā́ṃ naghāriṣā́ṃ jīvantī́m óṣadhīm ahám |
(AVŚ_8,7.6c) arundhatī́m unnáyantīṃ puṣpā́m mádhumatīm ihá huve 'smā́ ariṣṭátātaye ||6||

(AVŚ_8,7.7a) ihā́ yantu prácetaso medínīr vácaso máma |
(AVŚ_8,7.7c) yáthemáṃ pāráyāmasi púruṣaṃ duritā́d ádhi ||7||

(AVŚ_8,7.8a) agnér ghāsó apā́ṃ gárbho yā́ róhanti púnarṇavāḥ |
(AVŚ_8,7.8c) dhruvā́ḥ sahásranāmnī́r bheṣajī́ḥ santv ā́bhr̥tāḥ ||8||

(AVŚ_8,7.9a) avákolbā udákātmāna óṣadhayaḥ |
(AVŚ_8,7.9c) vyr̥̀ṣantu duritáṃ tīkṣṇaśr̥ṅgyàḥ ||9||

(AVŚ_8,7.10a) unmuñcántīr vivaruṇā́ ugrā́ yā́ viṣadū́ṣanīḥ |
(AVŚ_8,7.10c) átho balāsanā́śanīḥ kr̥tyādū́ṣaṇīś ca yā́s tā́ ihā́ yantv óṣadhīḥ ||10|| {17}

(AVŚ_8,7.11a) apakrītā́ḥ sáhīyasīr vīrúdho yā́ abhíṣṭutāḥ |
(AVŚ_8,7.11c) trā́yantām asmín grā́me gā́m áśvaṃ púruṣaṃ paśúm ||11||

(AVŚ_8,7.12a) mádhuman mū́laṃ mádhumad ágram āsām mádhuman mádhyaṃ vīrúdhāṃ babhūva |
(AVŚ_8,7.12c) mádhumat parṇáṃ mádhumat púṣpam āsāṃ mádhoḥ sámbhaktā amŕ̥tasya bhakṣó ghr̥tám ánnaṃ duhratāṃ gópurogavam ||12||

(AVŚ_8,7.13a) yā́vatīḥ kíyatīś cemā́ḥ pr̥thivyā́m ádhy óṣadhīḥ |
(AVŚ_8,7.13c) tā́ mā sahasraparṇyò mr̥tyór muñcantv áṃhasaḥ ||13||

(AVŚ_8,7.14a) váiyāghro maṇír vīrúdhāṃ trā́yamāno 'bhiśastipā́ḥ |
(AVŚ_8,7.14c) ámīvāḥ sárvā rákṣāṃsy ápa hantv ádhi dūrám asmát ||14||

(AVŚ_8,7.15a) síṃhasyeva stanáthoḥ sáṃ vijante 'gnér iva vijante ā́bhr̥tābhyaḥ |
(AVŚ_8,7.15c) gávāṃ yákṣmaḥ púruṣāṇāṃ vīrúdbhir átinutto nāvyā̀ etu srotyā́ḥ ||15||

(AVŚ_8,7.16a) mumucānā́ óṣadhayo 'gnér vaiśvānarā́d ádhi |
(AVŚ_8,7.16c) bhū́miṃ saṃtanvatī́r ita yā́sāṃ rā́jā vánaspátiḥ ||16||

(AVŚ_8,7.17a) yā́ róhanty āṅgirasī́ḥ párvateṣu saméṣu ca |
(AVŚ_8,7.17c) tā́ naḥ páyasvatīḥ śivā́ óṣadhīḥ santu śáṃ hr̥dé ||17||

(AVŚ_8,7.18a) yā́ś cāháṃ véda vīrúdho yā́ś ca páśyāmi cákṣuṣā |
(AVŚ_8,7.18c) ájñātā jānīmáś ca yā́ yā́su vidmá ca sáṃbhr̥tam ||18||

(AVŚ_8,7.19a) sárvāḥ samagrā́ óṣadhīr bódhantu vácaso máma |
(AVŚ_8,7.19c) yáthemáṃ pāráyāmasi púruṣam duritā́d ádhi ||19||

(AVŚ_8,7.20a) aśvatthó darbhó vīrúdhāṃ sómo rā́jāmŕ̥taṃ havíḥ |
(AVŚ_8,7.20c) vrīhír yávaś ca bheṣajáu divási putrā́v ámartyau ||20|| {18}

(AVŚ_8,7.21a) új jihīdhve stanáyaty abhikrándaty oṣadhīḥ |
(AVŚ_8,7.21c) yadā́ vaḥ pr̥śnimātaraḥ parjányo rétasā́vati ||21||
(AVŚ_8,7.22a) tásyāmŕ̥tasyemáṃ bálaṃ púruṣaṃ payayāmasi |
(AVŚ_8,7.22c) átho kr̥ṇomi bheṣajáṃ yáthā́sac chatáhāyanaḥ ||22||

(AVŚ_8,7.23a) varāhó veda vīrúdhaṃ nakuló veda bheṣajī́m |
(AVŚ_8,7.23c) sarpā́ gandharvā́ yā́ vidús tā́ asmā́ ávase huve ||23||

(AVŚ_8,7.24a) yā́ḥ suparṇā́ āṅgirasī́r divyā́ yā́ ragháto vidúḥ |
(AVŚ_8,7.24c) váyāṃsi haṃsā́ yā́ vidúr yā́s ca sárve patatríṇaḥ |
(AVŚ_8,7.24e) mr̥gā́ yā́ vidúr óṣadhīs tā́ asmā́ ávase huve ||24||

(AVŚ_8,7.25a) yā́vatīnām óṣadhīnāṃ gā́vaḥ prāśnánty aghnyā́ yávatīnām ajāváyaḥ |
(AVŚ_8,7.25c) tā́vatīs túbhyam óṣadhīḥ śárma yáchantv ā́bhr̥tāḥ ||25||

(AVŚ_8,7.26a) yā́vatīṣu manuṣyā̀ bheṣajáṃ bhiṣájo vidúḥ |
(AVŚ_8,7.26c) tā́vatīr viśvábheṣajīr ā́ bharāmi tvā́m abhí ||26||

(AVŚ_8,7.27a) púṣpavatīḥ prasū́matīḥ phalínīr aphalā́ utá |
(AVŚ_8,7.27c) saṃmātára iva duhrām asmā́ ariṣṭátātaye ||27||

(AVŚ_8,7.28a) út tvāhārṣaṃ páñcaśalād átho dáśaśalād utá |
(AVŚ_8,7.28c) átho yámasya páḍvīśād víśvasmād devakilbiṣā́t ||28|| {19}


(AVŚ_8,8.1a) índro manthatu mánthitā śakráḥ śū́raḥ puraṃdaráḥ |
(AVŚ_8,8.1c) yáthā hánāma sénā amítrāṇāṃ sahasraśáḥ ||1||

(AVŚ_8,8.2a) pūtirajjúr upadhmā́nī pū́tiṃ sénāṃ kr̥ṇotv amū́m |
(AVŚ_8,8.2c) dhūmám agním parādŕ̥śyā 'mítrā hr̥tsv ā́ dadhatāṃ bhayám ||2||

(AVŚ_8,8.3a) amū́n aśvattha níḥ śr̥ṇīhi khā́dāmū́n khadirājirám |
(AVŚ_8,8.3c) tājádbháṅga iva bhajantāṃ hántv enān vádhako vadháiḥ ||3||

(AVŚ_8,8.4a) paruṣā́n amū́n paruṣāhváḥ kr̥ṇotu hántv enān vádhako vadháiḥ |
(AVŚ_8,8.4c) kṣipráṃ śará iva bhajantāṃ br̥hajjāléna sáṃditāḥ ||4||

(AVŚ_8,8.5a) antárikṣaṃ jā́lam āsīj jāladaṇḍā́ díśo mahī́ḥ |
(AVŚ_8,8.5c) ténābhidhā́ya dásyūnāṃ śakráḥ sénām ápāvapat ||5||

(AVŚ_8,8.6a) br̥hád dhí jā́laṃ br̥hatáḥ śakrásya vājínīvataḥ |
(AVŚ_8,8.6c) téna śátrūn abhí sárvān ny ùbja yáthā ná múcyātai katamáś canáiṣām ||6||

(AVŚ_8,8.7a) br̥hát te jā́laṃ br̥hatá indra śūra sahasrārghásya śatávīryasya |
(AVŚ_8,8.7c) téna śatáṃ sahásram ayútaṃ nyàrbudaṃ jaghā́na śakró dásyūnām abhidhā́ya sénayā ||7||

(AVŚ_8,8.8a) ayáṃ lokó jā́lam āsīc chakrásya maható mahā́n |
(AVŚ_8,8.8c) ténāhám indrajālénāmū́ṃs támasābhí dadhāmi sárvān ||8||

(AVŚ_8,8.9a) sedír ugrā́ vyr̥̀ddhir ā́rtiś cānapavācanā́ |
(AVŚ_8,8.9c) śrámas tandrī́ś ca móhaś ca táir amū́n abhí dadhāmi sárvān ||9||

(AVŚ_8,8.10a) mr̥tyáve 'mū́n prá yachāmi mr̥tyupāśáir amī́ sitā́ḥ |
(AVŚ_8,8.10c) mr̥tyór yé aghalā́ dūtā́s tébhya enān práti nayāmi baddhvā́ ||10|| {20}

(AVŚ_8,8.11a) náyatāmū́n mr̥tyudūtā yámadūtā ápombhata |
(AVŚ_8,8.11c) paraḥsahasrā́ hanyantāṃ tr̥ṇéḍhv enān matyàṃ bhavásya ||11||

(AVŚ_8,8.12a) sādhyā́ ékaṃ jāladaṇḍám udyátya yanty ójasā |
(AVŚ_8,8.12c) rudrā́ ékaṃ vásava ékam ādityáir éka údyataḥ ||12||

(AVŚ_8,8.13a) víśve devā́ḥ upáriṣṭād ubjánto yantv ójasā |
(AVŚ_8,8.13c) mádhyena ghnánto yantu sénām áṅgiraso mahī́m ||13||

(AVŚ_8,8.14a) vánaspátīn vānaspatyā́n óṣadhīr utá vīrúdhaḥ |
(AVŚ_8,8.14c) dvipā́c cátuṣpād iṣṇāmi yáthā sénām amū́ṃ hánan ||14||

(AVŚ_8,8.15a) gandharvāpsarásaḥ sarpā́n devā́n puṇyajanā́n pitr̥̄́n |
(AVŚ_8,8.15c) dr̥ṣṭā́n adŕ̥ṣṭān iṣṇāmi yáthā sénām amū́ṃ hánan ||15||

(AVŚ_8,8.16a) imá uptā́ mr̥tyupāśā́ yā́n ākrámya ná mucyáse |
(AVŚ_8,8.16c) amúṣyā hantu sénāyā idáṃ kū́ṭaṃ sahasraśáḥ ||16||

(AVŚ_8,8.17a) gharmáḥ sámiddho agnínāyáṃ hómaḥ sahasraháḥ |
(AVŚ_8,8.17c) bhaváś ca pŕ̥śnibāhuś ca śárva sénām amū́ṃ hatam ||17||

(AVŚ_8,8.18a) mr̥tyór ā́ṣam ā́ padyantāṃ kṣúdhaṃ sedíṃ vadhám bhayám |
(AVŚ_8,8.18c) índraś cākṣujālā́bhyāṃ śárva sénām amū́ṃ hatam ||18||

(AVŚ_8,8.19a) párājitāḥ prá trasatāmitrā nuttā́ dhāvata bráhmaṇā |
(AVŚ_8,8.19c) bŕ̥haspátipranuttānāṃ mā́mī́ṣāṃ moci káś caná ||19||

(AVŚ_8,8.20a) áva padyantām eṣām ā́yudhāni mā́ śakan pratidhā́m íṣum |
(AVŚ_8,8.20c) áthaiṣāṃ bahú bíbhyatām íṣavaḥ ghnantu mármaṇi ||20||

(AVŚ_8,8.21a) sáṃ krośatām enān dyā́vāpr̥thivī́ sám antárikṣaṃ sahá devátābhiḥ |
(AVŚ_8,8.21c) mā́ jñātā́raṃ mā́ pratiṣṭhā́ṃ vidanta mithó vighnānā́ úpa yantu mr̥tyúm ||21||

(AVŚ_8,8.22a) díśaś cátasro 'śvataryò devarathásya purodā́śāḥ śaphā́ antárikṣam uddhíḥ |
(AVŚ_8,8.22c) dyā́vāpr̥thivī́ pákṣasī r̥távo 'bhī́śavo 'ntardeśā́ḥ kimkarā́ vā́k párirathyam ||22||

(AVŚ_8,8.23a) saṃvatsaró ráthaḥ parivatsaró rathopasthó virā́ḍ īṣā́gnī́ rathamukhám |
(AVŚ_8,8.23c) índraḥ savyaṣṭhā́ś candrámāḥ sā́rathiḥ ||23||

(AVŚ_8,8.24a) itó jayetó ví jaya sáṃ jaya jáya svā́hā |
(AVŚ_8,8.24c) imé jayantu párāmī́ jayantāṃ svā́haibhyó durā́hāmī́bhyaḥ |
(AVŚ_8,8.24e) nīlalohiténāmū́n abhyávatanomi ||24|| {21}



(AVŚ_8,9.1a) kútas táu jātáu katamáḥ só árdhaḥ kásmāl lokā́t katamásyāḥ pr̥thivyā́ḥ |
(AVŚ_8,9.1c) vatsáu virā́jaḥ salilā́d úd aitāṃ táu tvā pr̥chāmi kataréṇa dugdhā́ ||1||

(AVŚ_8,9.2a) yó ákrandayat saliláṃ mahitvā́ yóniṃ kr̥tvā́ tribhújaṃ śáyānaḥ |
(AVŚ_8,9.2c) vatsáḥ kāmadúgho virā́jaḥ sá gúhā cakre tanvàḥ parācáiḥ ||2||

(AVŚ_8,9.3a) yā́ni trī́ṇi br̥hánti yéṣāṃ caturtháṃ viyunákti vā́cam |
(AVŚ_8,9.3c) brahmáinad vidyāt tápasā vipaścíd yásminn ékaṃ yujyáte yásminn ékam ||3||

(AVŚ_8,9.4a) br̥hatáḥ pári sā́māni ṣaṣṭhā́t páñcā́dhi nírmitā |
(AVŚ_8,9.4c) br̥hád br̥hatyā́ nírmitaṃ kútó 'dhi br̥hatī́ mitā́ ||4||

(AVŚ_8,9.5a) br̥hatī́ pári mā́trāyā mātúr mā́trā́dhi nírmitā |
(AVŚ_8,9.5c) māyā́ ha jajñe māyā́yā māyā́yā mā́talī pári ||5||

(AVŚ_8,9.6a) vaiśvānarásya pratimópári dyáur yā́vad ródasī vibabādhé agníḥ |
(AVŚ_8,9.6c) tátaḥ ṣaṣṭhā́d ā́múto yanti stómā úd itó yanty abhí ṣaṣṭhám áhnaḥ ||6||

(AVŚ_8,9.7a) ṣáṭ tvā pr̥chāma ŕ̥ṣayaḥ kaśyapemé tváṃ hí yuktáṃ yuyukṣé yógyaṃ ca |
(AVŚ_8,9.7c) virā́jam āhur bráhmaṇaḥ pitáraṃ tā́ṃ no ví dhehi yatidhā́ sákhibhyaḥ ||7||

(AVŚ_8,9.8a) yā́ṃ prácyutām ánu yajñā́ḥ pracyávanta upatíṣṭhanta upatíṣṭhamānām |
(AVŚ_8,9.8c) yásyā vraté prasavé yakṣám éjati sā́ virā́ṭ r̥ṣayaḥ paramé vyòman ||8||

(AVŚ_8,9.9a) aprāṇáiti prāṇéna prāṇatī́nāṃ virā́ṭ svarā́jam abhy èti paścā́t |
(AVŚ_8,9.9c) víśvaṃ mr̥śántīm abhírūpāṃ virā́jaṃ páśyanti tvé na tvé paśyanty enām ||9||

(AVŚ_8,9.10a) kó virā́jo mithunatváṃ prá veda ká r̥tū́n ká u kálpam asyāḥ |
(AVŚ_8,9.10c) krámān kó asyāḥ katidhā́ vídugdhān kó asyā dhā́ma katidhā́ vyùṣṭīḥ ||10|| {22}

(AVŚ_8,9.11a) iyám evá sā́ yā́ prathamā́ vyáuchad āsv ítarāsu carati práviṣṭā |
(AVŚ_8,9.11c) mahā́nto asyāṃ mahimā́no antár vadhū́r jigāya navagáj jánitrī ||11||

(AVŚ_8,9.12a) chándaḥpakṣe uṣásā pépiśāne samānáṃ yónim ánu sáṃ careme |
(AVŚ_8,9.12c) sū́ryapatnī sáṃ carataḥ prajānatī́ ketumátī ajáre bhū́riretasā ||12||

(AVŚ_8,9.13a) r̥tásya pánthām ánu tisrá ā́gus tráyo gharmā́ ánu réta ā́guḥ |
(AVŚ_8,9.13c) prajā́m ékā jínvaty ū́rjam ékā rāṣṭrám ékā rakṣati devayūnā́m ||13||

(AVŚ_8,9.14a) agnī́ṣómāv adadhur yā́ turī́yā́sīd yajñásya pakṣā́v ŕ̥ṣayaḥ kalpáyantaḥ |
(AVŚ_8,9.14c) gāyatrī́ṃ triṣṭúbhaṃ jágatīm anuṣṭúbhaṃ br̥hadarkī́ṃ yájamānāya svàr ābhárantīm ||14||

(AVŚ_8,9.15a) páñca vyùṣṭīr ánu páñca dóhā gā́ṃ páñcanāmnīm r̥távó 'nu páñca |
(AVŚ_8,9.15c) páñca díśaḥ pañcadaśéna kl̥ptā́s tā́ ékamūrdhnīr abhí lokám ékam ||15||

(AVŚ_8,9.16a) ṣáṭ jātā́ bhūtā́ prathamajā́ r̥tásya ṣáṭ u sā́māni ṣaṭaháṃ vahanti |
(AVŚ_8,9.16c) ṣaṭyogáṃ sī́ram ánu sā́masāma ṣáṭ āhur dyā́vāpr̥thivī́ḥ ṣáṭ urvī́ḥ ||16||

(AVŚ_8,9.17a) ṣáḍ āhuḥ śītā́n ṣáḍ u māsá uṣṇā́n r̥túṃ no brū́ta yatamó 'tiriktaḥ |
(AVŚ_8,9.17c) saptá suparṇā́ḥ kaváyo ní ṣeduḥ saptá chándāṃsy ánu saptá dīkṣā́ḥ ||17||

(AVŚ_8,9.18a) saptá hómāḥ samídho ha saptá mádhūni saptá r̥távo ha saptá |
(AVŚ_8,9.18c) saptā́jyāni pári bhūtám āyan tā́ḥ saptagr̥dhrā́ íti śuśrumā vayám ||18||

(AVŚ_8,9.19a) saptá chándāṃsi caturuttarā́ṇy anyó anyásminn ádhy ā́rpitāni |
(AVŚ_8,9.19c) katháṃ stómāḥ práti tiṣṭhanti téṣu tā́ni stómeṣu kathám ā́rpitāni ||19||

(AVŚ_8,9.20a) katháṃ gāyatrī́ trivŕ̥taṃ vy ā̀pa katháṃ triṣṭúp pañcadaśéna kalpate |
(AVŚ_8,9.20c) trayastriṃśéna jágatī kathám anuṣṭúp kathám ekaviṃśáḥ ||20|| {23}

(AVŚ_8,9.21a) aṣṭá jātā́ bhūtā́ prathamajā́ r̥tásyāṣṭéndra r̥tvíjo dáivyā yé |
(AVŚ_8,9.21c) aṣṭáyonir áditir aṣṭáputrāstamī́ṃ rā́trim abhí havyám eti ||21||

(AVŚ_8,9.22a) ittháṃ śréyo mányamānedám ā́gamaṃ yuṣmā́kaṃ sakhyé ahám asmi śévā |
(AVŚ_8,9.22c) samānájanmā krátur asti váḥ śiváḥ sá vaḥ sárvāḥ sáṃ carati prajānán ||22||
(AVŚ_8,9.23a) aṣṭéndrasya ṣáḍ yamásya ŕ̥ṣīṇāṃ saptá saptadhā́ |
(AVŚ_8,9.23c) apó manuṣyā̀n óṣadhīs tā́m̐ u páñcā́nu secire ||23||

(AVŚ_8,9.24a) kévalī́ndrāya duduhé hí gr̥ṣṭír váśam pīyū́ṣaṃ prathamáṃ dúhānā |
(AVŚ_8,9.24c) áthātarpayac catúraś caturdhā́ devā́n manuṣyā̀m̐ ásurān utá ŕ̥ṣīn ||24||

(AVŚ_8,9.25a) kó nú gáuḥ ká ekar̥ṣíḥ kím u dhā́ma kā́ āśíṣaḥ |
(AVŚ_8,9.25c) yakṣám pr̥thivyā́m ekavŕ̥d ekartúḥ katamó nú sáḥ ||25||

(AVŚ_8,9.26a) ekó gáur éka ekar̥ṣír ékaṃ dhā́maikadhā́śíṣaḥ |
(AVŚ_8,9.26c) yakṣáṃ pr̥thivyā́m ekavŕ̥d ekartúr nā́ti ricyate ||26|| {24}



(AVŚ_8,10.1a) virā́ḍ vā́ idám ágra āsīt tásyā jātā́yāḥ sárvam abibhed iyám evédáṃ bhaviṣyátī́ti ||1||

(AVŚ_8,10.2a) sód akrāmat sā́ gā́rhapatye ny àkrāmat |
(AVŚ_8,10.2c) gr̥hamedhī́ gr̥hápatir bhavati yá eváṃ véda ||2||

(AVŚ_8,10.3a) sód akrāmat sā́havanī́ye ny àkrāmat |
(AVŚ_8,10.3c) yánty asya devā́ deváhūtiṃ priyó devā́nāṃ bhavati yá eváṃ véda ||3||

(AVŚ_8,10.4a) sód akrāmat sā́ dakṣiṇāgnáu ny àkrāmat |
(AVŚ_8,10.4c) yajñárto dakṣiṇī́yo vā́sateyo bhavati yá eváṃ véda ||4||

(AVŚ_8,10.5a) sód akrāmat sā́ sabhā́yāṃ ny àkrāmat |
(AVŚ_8,10.5c) yánty asya sabhā́ṃ sábhyo bhavati yá eváṃ véda ||5||

(AVŚ_8,10.6a) sód akrāmat sā́ sámitau ny àkrāmat |
(AVŚ_8,10.6c) yánty asya sámitiṃ sāmityó bhavati yá eváṃ véda ||6||

(AVŚ_8,10.7a) sód akrāmat sā́mántraṇe ny àkrāmat |
(AVŚ_8,10.7c) yánty asyāmántraṇam āmantraṇī́yo bhavati yá eváṃ véda ||7|| {25}

(AVŚ_8,10.8a) sód akrāmat sā́ntárikṣe caturdhā́ víkrāntātiṣṭhat ||8||

(AVŚ_8,10.9a) tā́ṃ devamanuṣyā̀ abruvann iyám evá tád veda yád ubháya upajī́vememā́m úpa hvayāmahā íti ||9||

(AVŚ_8,10.10a) tā́m úpāhvayanta ||10||

(AVŚ_8,10.11a) ū́rja éhi svádha ehi sū́nr̥ta éhī́rāvaty éhī́ti ||11||

(AVŚ_8,10.12a) tásyā índro vatsá ā́sīd gāyatry àbhidhā́ny abhrám ū́dhaḥ ||12||

(AVŚ_8,10.13a) br̥hác ca rathaṃtaráṃ ca dváu stánāv ā́stāṃ yajñāyajñíyaṃ ca vāmadevyáṃ ca dváu ||13||

(AVŚ_8,10.14a) óṣadhīr evá rathaṃtaréṇa devā́ aduhran vyáco br̥hátā ||14||

(AVŚ_8,10.15a) apó vāmadevyéna yajñáṃ yajñāyajñíyena ||15||

(AVŚ_8,10.16a) óṣadhīr evā́smai rathaṃtaráṃ duhe vyáco br̥hát ||16||

(AVŚ_8,10.17a) apó vāmadevyáṃ yajñáṃ yajñāyajñíyaṃ yá véda ||17|| {26}

(AVŚ_8,10.18a) sód akrāmat sā́ vánaspátīn ā́gachat tā́ṃ vánaspátayo 'ghnata sā́ saṃvatsaré sám abhavat |
(AVŚ_8,10.18c) tásmād vánaspátīnāṃ saṃvatsaré vr̥kṇám ápi rohati vr̥ścáte 'syā́priyo bhrā́tr̥vyo yá eváṃ véda ||18||

(AVŚ_8,10.19a) sód akrāmat sā́ pitr̥̄́n ā́gachat tā́ṃ pitáro 'ghnata sā́ māsí sám abhavat |
(AVŚ_8,10.19c) tásmāt pitŕ̥bhyo māsy úpamāsyaṃ dadati prá pitr̥yā́ṇaṃ pánthāṃ jānāti yá eváṃ véda ||19||

(AVŚ_8,10.20a) sód akrāmat sā́ devā́n ā́gachat tā́ṃ devā́ aghnata sā́rdhamāsé sám abhavat |
(AVŚ_8,10.20c) tásmād devébhyo 'rdhamāsé váṣaṭ kurvanti prá devayā́naṃ pánthāṃ jānāti yá eváṃ véda ||20||

(AVŚ_8,10.21a) sód akrāmat sā́ manuṣyā̀n ā́gachat tā́ṃ manuṣyā̀ aghnata sā́ sadyáḥ sám abhavat |
(AVŚ_8,10.21c) tásmān manuṣyèbhya ubhayadyúr úpa haranty úpāsya gr̥hé haranti yá eváṃ véda ||21|| {27}

(AVŚ_8,10.22a) sód akrāmat sā́surān ā́gachat tā́m ásurā úpāhvayanta mā́ya éhī́ti |
(AVŚ_8,10.22c) tásyā virócanaḥ prā́hrādir vatsá ā́sīd ayaspātráṃ pā́tram |
(AVŚ_8,10.22e) tā́ṃ dvímūrdhārtvyò 'dhok tā́ṃ māyā́m evā́dhok ||
(AVŚ_8,10.22g) tā́ṃ māyā́m ásurā úpa jīvanty upajīvanī́yo bhavati yá eváṃ véda ||22||

(AVŚ_8,10.23a) sód akrāmat sā́ pitr̥̄́n ā́gachat tā́ṃ pitára úpāhvayanta svádha éhī́ti |
(AVŚ_8,10.23c) tásyā yamó rā́jā vatsá ā́sīd rajatapātráṃ pā́tram |
(AVŚ_8,10.23e) tā́m ántako mārtyavó 'dhok tā́ṃ svadhā́m evā́dhok |
(AVŚ_8,10.23g) tā́ṃ svadhā́ṃ pitára úpa jīvanty upajīvanī́yo bhavati yá eváṃ véda ||23||

(AVŚ_8,10.24a) sód akrāmat sā́ manuṣyā̀n ā́gachat tā́ṃ manuṣyā̀ úpāhvayantérāvaty éhī́ti |
(AVŚ_8,10.24c) tásyā mánur vaivasvató vatsá ā́sīt pr̥thivī́ pā́tram |
(AVŚ_8,10.24e) tā́ṃ pŕ̥thī vainyò 'dhok tā́ṃ kr̥ṣíṃ ca sasyáṃ cādhok |
(AVŚ_8,10.24g) té svadhā́ṃ kr̥ṣíṃ ca sasyáṃ ca manuṣyā̀ úpa jīvanti kr̥ṣṭárādhir upajīvanī́yo bhavati yá eváṃ véda ||24||

(AVŚ_8,10.25a) sód akrāmat sā́ saptar̥ṣī́n ā́gachat tā́ṃ saptar̥ṣáya úpāhvayanta bráhmaṇvaty éhī́ti |
(AVŚ_8,10.25c) tásyāḥ sómo rā́jā vatsá ā́sīc chándaḥ pā́tram |
(AVŚ_8,10.25e) tā́ṃ bŕ̥haspátir āṅgirasó 'dhok tā́ṃ bráhma ca tápaś cādhok |
(AVŚ_8,10.25g) tád bráhma ca tápaś ca saptar̥ṣáya úpa jīvanti brahmavarcasy ùpajīvanī́yo bhavati yá eváṃ véda ||25|| {28}

(AVŚ_8,10.26a) sód akrāmat sā́ devā́n ā́gachat tā́ṃ devā́ úpāhvayantórja éhī́ti |
(AVŚ_8,10.26c) tásyā índro vatsá ā́sīc camasáḥ pā́tram |
(AVŚ_8,10.26e) tā́ṃ deváḥ savitā́dhok tā́m ūrjā́m evā́dhok |
(AVŚ_8,10.26g) tā́ṃ ūrjā́ṃ devā́ úpa jīvanty upajīvanī́yo bhavati yá eváṃ véda ||26||

(AVŚ_8,10.27a) sód akrāmat sā́ gandharvāpsarása ā́gachat tā́ṃ gandharvāpsarása úpāhvayanta púṇyagandha éhī́ti |
(AVŚ_8,10.27c) tásyāś citrárathaḥ sauryavarcasó vatsá ā́sīt puṣkaraparṇáṃ pā́tram |
(AVŚ_8,10.27e) tā́ṃ vásuruciḥ sauryavarcasó 'dhok tā́ṃ púṇyam evá gandhám adhok |
(AVŚ_8,10.27g) táṃ púṇyaṃ gandháṃ gandharvāpsarása úpa jīvanti púṇyagandhir upajīvanī́yo bhavati yá eváṃ véda ||27||

(AVŚ_8,10.28a) sód akrāmat sétarajanā́n ā́gachat tā́m itarajanā́ úpāhvayanta tírodha éhī́ti |
(AVŚ_8,10.28c) tásyāḥ kúbero vaiśravaṇó vatsá ā́sīd āmapātráṃ pā́tram |
(AVŚ_8,10.28e) tā́ṃ rajatánābhiḥ kaberakó 'dhok tā́ṃ tirodhā́m evā́dhok |
(AVŚ_8,10.28g) tā́ṃ tirodhā́m atirajanā́ pitára úpa jīvanti tiró dhatte sárvaṃ pāpmā́nam upajīvanī́yo bhavati yá eváṃ véda ||28||

(AVŚ_8,10.29a) sód akrāmat sā́ sarpā́n ā́gachat tā́ṃ sarpā́ úpāhvayanta víṣavaty éhī́ti |
(AVŚ_8,10.29c) tásyās takṣakó vaiśaleyó vatsá ā́sīd alābupātráṃ pā́traṃ |
(AVŚ_8,10.29e) tā́ṃ dhr̥tárāṣṭra airāvató 'dhok tā́ṃ viṣám evā́dhok |
(AVŚ_8,10.29g) tád viṣáṃ sarvā́ úpa jīvanty upajīvanī́yo bhavati yá eváṃ véda ||29|| {29}

(AVŚ_8,10.30a) tád yásmā eváṃ vidúṣe 'lā́bunābhiṣiñcét pratyā́hanyāt ||30||

(AVŚ_8,10.31a) ná ca pratyāhanyā́n mánasā tvā́ pratyā́hanmī́ti pratyā́hanyāt ||31||

(AVŚ_8,10.32a) yát pratyāhánti viṣám evá tát pratyā́hanti ||32||

(AVŚ_8,10.33a) viṣám evā́syā́priyaṃ bhrā́tr̥vyam anuvíṣicyate yá eváṃ véda ||33|| {30}


(AVŚ_9,1.1a) divás pr̥thivyā́ antárikṣāt samudrā́d agnér vā́tān madhukaśā́ hí jajñé |
(AVŚ_9,1.1c) tā́ṃ cāyitvā́mŕ̥taṃ vásānāṃ hr̥dbhíḥ prajā́ḥ práti nandanti sárvāḥ ||1||

(AVŚ_9,1.2a) mahát páyo viśvárūpam asyāḥ samudrásya tvotá réta āhuḥ |
(AVŚ_9,1.2c) yáta áiti madhukaśā́ rárāṇā tát prāṇás tád amŕ̥taṃ níviṣṭam ||2||

(AVŚ_9,1.3a) páśyanty asyāś caritáṃ pr̥thivyā́ṃ pŕ̥thaṅ náro bahudhā́ mī́māṃsamānāḥ |
(AVŚ_9,1.3c) agnér vā́tān madhukaśā́ hí jajñé marútām ugrā́ naptíḥ ||3||

(AVŚ_9,1.4a) mātā́dityā́nāṃ duhitā́ vásūnāṃ prāṇáḥ prajā́nām amŕ̥tasya nā́bhiḥ |
(AVŚ_9,1.4c) híraṇyavarṇā madhukaśā́ ghr̥tā́cī mahā́n bhárgaś carati mártyeṣu ||4||

(AVŚ_9,1.5a) mádhoḥ káśām ajanayanta devā́s tásyā gárbho abhavad viśvárūpaḥ |
(AVŚ_9,1.5c) táṃ jātáṃ táruṇaṃ piparti mātā́ sá jātó víśvā bhúvanā ví caṣṭe ||5||

(AVŚ_9,1.6a) kás táṃ prá veda ká u táṃ ciketa yó asyā hr̥dáḥ kaláśaḥ somadhā́no ákṣitaḥ |
(AVŚ_9,1.6c) brahmā́ sumedhā́ḥ só asmin madeta ||6||

(AVŚ_9,1.7a) sá táu prá veda sá u táu ciketa yā́v asyāḥ stánau sahásradhārāv ákṣitau |
(AVŚ_9,1.7c) ū́rjaṃ duhāte ánapasphurantau ||7||

(AVŚ_9,1.8a) hiṅkárikratī br̥hatī́ vayodhā́ uccáirghoṣābhyéti yā́ vratám |
(AVŚ_9,1.8c) trī́n gharmā́n abhí vāvaśānā́ mímāti māyúṃ páyate páyobhiḥ ||8||

(AVŚ_9,1.9a) yā́m ā́pīnām upasī́danty ā́paḥ śākvarā́ vr̥ṣabhā́ yé svarā́jaḥ |
(AVŚ_9,1.9c) té varṣanti té varṣayanti tadvíde kā́mam ū́rjam ā́paḥ ||9||

(AVŚ_9,1.10a) stanayitnús te vā́k prajāpate vŕ̥ṣā śúṣmaṃ kṣipasi bhū́myām ádhi |
(AVŚ_9,1.10c) agnér vā́tān madhukaśā́ hí jajñé marútām ugrā́ naptíḥ ||10|| {1}

(AVŚ_9,1.11a) yáthā sómaḥ prātaḥsavané aśvínor bhavati priyáḥ |
(AVŚ_9,1.11c) evā́ me aśvinā várca ātmáni dhriyatām ||11||

(AVŚ_9,1.12a) yáthā sómo dvitī́ye sávana indrāgnyór bhavati priyáḥ |
(AVŚ_9,1.12c) evā́ ma indrāgnī várca ātmáni dhriyatām ||12||

(AVŚ_9,1.13a) yáthā sómas tr̥tī́ye sávana r̥bhūṇā́ṃ bhavati priyáḥ |
(AVŚ_9,1.13c) evā́ ma r̥bhavo várca ātmáni dhriyatām ||13||

(AVŚ_9,1.14a) mádhu janiṣīya mádhu vaṃsiṣīya |
(AVŚ_9,1.14c) páyasvān agna ā́gamaṃ táṃ mā sáṃ sr̥ja várcasā ||14||

(AVŚ_9,1.15a) sáṃ māgne várcasā sr̥ja sáṃ prajáyā sám ā́yuṣā |
(AVŚ_9,1.15c) vidyúr me asyá devā́ índro vidyāt sahá ŕ̥ṣibhiḥ ||15||

(AVŚ_9,1.16a) yáthā mádhu madhukŕ̥taḥ saṃbháranti mádhāv ádhi |
(AVŚ_9,1.16c) evā́ me aśvinā várca ātmáni dhriyatām ||16||

(AVŚ_9,1.17a) yáthā mákṣāḥ idáṃ mádhu nyañjánti mádhāv ádhi |
(AVŚ_9,1.17c) evā́ me aśvinā várcas téjo bálam ójaś ca dhriyatām ||17||

(AVŚ_9,1.18a) yád giríṣu párvateṣu góṣv áśveṣu yán mádhu |
(AVŚ_9,1.18c) súrāyāṃ sicyámānāyāṃ yát tátra mádhu tán máyi ||18||

(AVŚ_9,1.19a) áśvinā sāraghéṇa mā mádhunāṅktaṃ śubhas patī |
(AVŚ_9,1.19c) yáthā várcasvatīṃ vā́cam āvádāni jánām̐ ánu ||19||

(AVŚ_9,1.20a) stanayitnús te vā́k prajāpate vŕ̥ṣā śúṣmaṃ kṣipasi bhū́myāṃ diví |
(AVŚ_9,1.20c) tā́ṃ paśáva úpa jīvanti sárve téno séṣam ū́rjaṃ piparti ||20||

(AVŚ_9,1.21a) pr̥thivī́ daṇḍó 'ntárikṣaṃ gárbho dyáuḥ káśā vidyút prakaśó hiraṇyáyo bindúḥ ||21||

(AVŚ_9,1.22a) yó vái káśāyāḥ saptá mádhūni véda mádhumān bhavati |
(AVŚ_9,1.22c) brāhmaṇáś ca rā́jā ca dhenúś cānaḍvā́ṃś ca vrīhíś ca yávaś ca mádhu saptamám ||22||

(AVŚ_9,1.23a) mádhumān bhavati mádhumad asyāhāryàṃ bhavati |
(AVŚ_9,1.23c) mádhumato lokā́n jayati yá eváṃ véda ||23||

(AVŚ_9,1.24a) yád vīdhré stanáyati prajā́patir evá tát prajā́bhyaḥ prādúr bhavati |
(AVŚ_9,1.24c) tásmāt prācīnopavītás tiṣṭhe prájāpaté 'nu mā budhyasvéti |
(AVŚ_9,1.24e) ánv enaṃ prajā́ ánu prajā́patir budhyate yá eváṃ véda ||24|| {2}



(AVŚ_9,2.1a) sapatnahánam r̥ṣabháṃ ghr̥téna kā́maṃ śikṣāmi havíṣā́jyena |
(AVŚ_9,2.1c) nīcáiḥ sapátnān máma padaya tvám abhíṣṭuto mahatā́ vīryèṇa ||1||

(AVŚ_9,2.2a) yán me mánaso ná priyáṃ cákṣuṣo yán me bábhasti nā́bhinándati |
(AVŚ_9,2.2c) tád duṣvápnyaṃ práti muñcāmi sapátne kā́maṃ stutvód aháṃ bhideyam ||2||

(AVŚ_9,2.3a) duṣvápnyaṃ kāma duritáṃ ca kamāprajástām asvagátām ávartim |
(AVŚ_9,2.3c) ugrá ī́śānaḥ práti muñca tásmin yó asmábhyam aṃhūraṇā́ cíkitsāt ||3||

(AVŚ_9,2.4a) nudásva kāma prá ṇudasva kāmā́vartiṃ yantu máma yé sapátnāḥ |
(AVŚ_9,2.4c) téṣāṃ nuttā́nām adhamā́ támāṃsy ágne vā́stūni nír daha tvám ||4||

(AVŚ_9,2.5a) sā́ te kāma duhitā́ dhenúr ucyate yā́m āhúr vā́caṃ kaváyo virā́jam |
(AVŚ_9,2.5c) táyā sapátnān pári vr̥ṅgdhi yé máma páry enān prāṇáḥ paśávo jī́vanaṃ vr̥ṇaktu ||5||

(AVŚ_9,2.6a) kā́masyéndrasya váruṇasya rā́jño víṣṇor bálena savitúḥ savéna |
(AVŚ_9,2.6c) agnér hotréṇa prá ṇude sapátnāṃ chambī́va nā́vam udakéṣu dhī́raḥ ||6||

(AVŚ_9,2.7a) ádhyakṣo vājī́ máma kā́ma ugráḥ kr̥ṇótu máhyam asapatnám evá |
(AVŚ_9,2.7c) víśve devā́ máma nātháṃ bhavantu sárve devā́ hávam ā́ yantu ma imám ||7||

(AVŚ_9,2.8a) idám ā́jyaṃ ghr̥távaj juṣāṇā́ḥ kā́majyeṣṭhā ihá mādayadhvam |
(AVŚ_9,2.8c) kr̥ṇvánto máhyam asapatnám evá ||8||

(AVŚ_9,2.9a) indrāgnī́ kāma saráthaṃ hí bhūtvā́ nīcáiḥ sapátnān máma pādayāthaḥ |
(AVŚ_9,2.9c) téṣāṃ pannā́nām adhamā́ támāṃsy ágne vā́stūny anunírdaha tvám ||9||

(AVŚ_9,2.10a) jahí tvám kāma máma yé sapátnā andhā́ támāṃsy áva pādayainān |
(AVŚ_9,2.10c) nírindriyā arasā́ḥ santu sárve mā́ té jīviṣuḥ katamác canā́haḥ ||10|| {3}

(AVŚ_9,2.11a) ávadhīt kā́mo máma yé sapátnā urúṃ lokám akaran máhyam edhatúm |
(AVŚ_9,2.11c) máhyaṃ namantāṃ pradíśaś cátasro máhyaṃ ṣáḍ urvī́r ghr̥tám ā́ vahantu ||11||

(AVŚ_9,2.12a) té 'dharā́ñcaḥ prá plavantāṃ chinnā́ náur iva bándhanāt |
(AVŚ_9,2.12c) ná sā́yakapraṇuttānāṃ púnar asti nivártanam ||12||

(AVŚ_9,2.13a) agnír yáva índro yávaḥ sómo yávaḥ |
(AVŚ_9,2.13c) yavayā́vāno devā́ yavayantv enam ||13||

(AVŚ_9,2.14a) ásarvavīraś caratu práṇutto dvéṣyo mitrā́nāṃ parivargyàḥ svā́nām |
(AVŚ_9,2.14c) utá pr̥thivyā́m áva syanti vidyúta ugró vo deváḥ prá mr̥ṇat sapátnān ||14||

(AVŚ_9,2.15a) cyutā́ ceyáṃ br̥haty ácyutā ca vidyúd bibharti stanayitnū́ṃś ca sárvān |
(AVŚ_9,2.15c) udyánn ādityó dráviṇena téjasā nīcáiḥ sapátnān nudatāṃ me sáhasvān ||15||

(AVŚ_9,2.16a) yát te kāma śárma trivárūtham udbhú bráhma várma vítatam anativyādhyàṃ kr̥tám |
(AVŚ_9,2.16c) téna sapátnān pári vr̥ṅgdhi yé máma páry enān prāṇáḥ paśávo jī́vanaṃ vr̥ṇaktu ||16||

(AVŚ_9,2.17a) yéna devā́ ásurān prā́ṇudanta yénéndro dásyūn adhamáṃ támo ninā́ya |
(AVŚ_9,2.17c) téna tváṃ kāma máma yé sapátnās tā́n asmā́l lokā́t prá ṇudasva dūrám ||17||

(AVŚ_9,2.18a) yáthā devā́ ásurān prā́ṇudanta yáthéndro dásyūn adhamáṃ támo babādhé |
(AVŚ_9,2.18c) táthā tváṃ kāma máma yé sapátnās tā́n asmā́l lokā́t prá ṇudasva dūrám ||18||

(AVŚ_9,2.19a) kā́mo jajñe prathamó náinaṃ devā́ āpuḥ pitáro ná mártyāḥ |
(AVŚ_9,2.19c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥nomi ||19||

(AVŚ_9,2.20a) yā́vatī dyā́vāpr̥thivī́ varimṇā́ yā́vad ā́paḥ siṣyadúr yā́vad agníḥ |
(AVŚ_9,2.20c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥ṇomi ||20|| {4}

(AVŚ_9,2.21a) yā́vatīr díśaḥ pradíśo víṣūcīr yā́vatīr ā́śā abhicákṣaṇā diváḥ |
(AVŚ_9,2.21c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥ṇomi ||21||

(AVŚ_9,2.22a) yā́vatīr bhŕ̥ṅgā jatvàḥ kurū́ravo yā́vatīr vághā vr̥kṣasarpyò babhūvúḥ |
(AVŚ_9,2.22c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥ṇomi ||22||

(AVŚ_9,2.23a) jyā́yān nimiṣató 'si tíṣṭhato jyā́yānt samudrā́d asi kāma manyo |
(AVŚ_9,2.23c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥nomi ||23||

(AVŚ_9,2.24a) ná vái vā́taś caná kā́mam āpnoti nā́gníḥ sū́ryo nótá candrámāḥ |
(AVŚ_9,2.24c) tátas tvám asi jyā́yān viśváhā mahā́ṃs tásmai te kāma náma ít kr̥ṇomi ||24||

(AVŚ_9,2.25a) yā́s te śivā́s tanvàḥ kāma bhadrā́ yā́bhiḥ satyáṃ bhávati yád vr̥ṇiṣé |
(AVŚ_9,2.25c) tā́bhiṣ ṭvám asmā́m̐ abhisáṃviśasvānyátra pāpī́r ápa veśayā dhíyaḥ ||25|| {5}


(AVŚ_9,3.1a) upamítāṃ pratimítām átho parimítām utá |
(AVŚ_9,3.1c) śā́lāyā viśvávārāyā naddhā́ni ví cr̥tāmasi ||1||

(AVŚ_9,3.2a) yát te naddháṃ viśvavāre pā́śo granthíś ca yáḥ kr̥táḥ |
(AVŚ_9,3.2c) bŕ̥haspátir ivāháṃ baláṃ vācā́ ví sraṃsayāmi tát ||2||

(AVŚ_9,3.3a) ā́ yayāma sáṃ babarha granthī́ṃś cakāra te dr̥ḍhā́n |
(AVŚ_9,3.3c) párūṃṣi vidvā́ṃ chástevéndreṇa ví cr̥tāmasi ||3||

(AVŚ_9,3.4a) vaṃśā́nāṃ te náhanānāṃ prāṇāhásya tŕ̥ṇasya ca |
(AVŚ_9,3.4c) pakṣā́ṇāṃ viśvavāre te naddhā́ni ví cr̥tāmasi ||4||

(AVŚ_9,3.5a) saṃdaṃśā́nāṃ paladā́nāṃ páriṣvañjalyasya ca |
(AVŚ_9,3.5c) idáṃ mā́nasya pátnyā naddhā́ni ví cr̥tāmasi ||5||

(AVŚ_9,3.6a) yā́ni te 'ntáḥ śikyā̀ny ābedhū́ raṇyā̀ya kám |
(AVŚ_9,3.6c) prá te tā́ni cr̥tāmasi śivā́ mānasya patni na úddhitā tanvè bhava ||6||

(AVŚ_9,3.7a) havirdhā́nam agniśā́laṃ pátnīnāṃ sádanaṃ sádaḥ |
(AVŚ_9,3.7c) sádo devā́nām asi devi śāle ||7||

(AVŚ_9,3.8a) ákṣum ópaśáṃ vítataṃ sahasrākṣáṃ viṣūváti |
(AVŚ_9,3.8c) ávanaddham abhíhitaṃ bráhmaṇā ví cr̥tāmasi ||8||

(AVŚ_9,3.9a) yás tvā śāle pratigr̥hṇā́ti yéna cā́si mitā́ tvám |
(AVŚ_9,3.9c) ubháu mānasya patni táu jī́vatāṃ jarádaṣṭī ||9||

(AVŚ_9,3.10a) amútrainam ā́ gachatād dr̥ḍhā́ naddhā́ páriṣkr̥tā |
(AVŚ_9,3.10c) yásyās te vicr̥tā́masy áṅgamaṅgaṃ páruṣparuḥ ||10|| {6}

(AVŚ_9,3.11a) yás tvā śāle nimimā́ya saṃjabhā́ra vánaspátīn |
(AVŚ_9,3.11c) prajā́yai cakre tvā śāle parameṣṭhī́ prajā́patiḥ ||11||

(AVŚ_9,3.12a) námas tásmai námo dātré śā́lāpataye ca kr̥ṇmaḥ |
(AVŚ_9,3.12c) námo 'gnáye pracárate púruṣāya ca te námaḥ ||12||

(AVŚ_9,3.13a) góbhyo áśvebhyo námo yác chā́lāyāṃ vijā́yate |
(AVŚ_9,3.13c) víjāvati prájāvati ví te pā́śāṃś cr̥tāmasi ||13||

(AVŚ_9,3.14a) agním antáś chādayasi púruṣān paśúbhiḥ sahá |
(AVŚ_9,3.14c) víjāvati prájāvati ví te pā́śāṃś cr̥tāmasi ||14||

(AVŚ_9,3.15a) antarā́ dyā́ṃ ca pr̥thivī́ṃ ca yád vyácas téna śā́lāṃ práti gr̥hṇāmi ta imā́m |
(AVŚ_9,3.15c) yád antárikṣaṃ rájaso vimā́naṃ tát kr̥ṇve 'hám udáraṃ śevadhíbhyaḥ |
(AVŚ_9,3.15e) téna śā́lāṃ práti gr̥hṇāmi tásmai ||15||

(AVŚ_9,3.16a) ū́rjasvatī páyasvatī pr̥thivyā́ṃ nímitā mitā́ |
(AVŚ_9,3.16c) viśvānnáṃ bíbhratī śāle mā́ hiṃsīḥ pratigr̥hṇatáḥ ||16||

(AVŚ_9,3.17a) tŕ̥ṇair ā́vr̥tā paladā́n vásānā rā́trīva śā́lā jágato nivéśanī |
(AVŚ_9,3.17c) mitā́ pr̥thivyā́ṃ tiṣṭhasi hastínīva padvátī ||17||

(AVŚ_9,3.18a) íṭasya te ví cr̥tāmy ápinaddham aporṇuván |
(AVŚ_9,3.18c) váruṇena sámubjitāṃ mitráḥ prātár vy ùbjatu ||18||

(AVŚ_9,3.19a) bráhmaṇā śā́lāṃ nímitāṃ kavíbhir nímitāṃ mitā́m |
(AVŚ_9,3.19c) indrāgnī́ rakṣatāṃ śā́lām amŕ̥tau somyáṃ sádaḥ ||19||

(AVŚ_9,3.20a) kulā́yé 'dhi kulā́yaṃ kóśe kóśaḥ sámubjitaḥ |
(AVŚ_9,3.20c) tátra márto ví jāyate yásmād víśvaṃ prajā́yate ||20|| {7}

(AVŚ_9,3.21a) yā́ dvípakṣā cátuṣpakṣā ṣáṭpakṣā yā́ nimīyáte |
(AVŚ_9,3.21c) aṣṭā́pakṣāṃ dáśapakṣāṃ śā́lāṃ mā́nasya pátnīm agnír gárbha ivā́ śaye ||21||

(AVŚ_9,3.22a) pratī́cīṃ tvā pratīcī́naḥ śā́le práimy áhiṃsatīm |
(AVŚ_9,3.22c) agnír hy àntár ā́paś ca r̥tásya prathamā́ dvā́ḥ ||22||

(AVŚ_9,3.23a) imā́ ā́paḥ prá bharāmy ayakṣmā́ yakṣmanā́śanīḥ |
(AVŚ_9,3.23c) gr̥hā́n úpa prá sīdāmy amŕ̥tena sahā́gnínā ||23||

(AVŚ_9,3.24a) mā́ naḥ pā́śaṃ práti muco gurúr bhāró laghúr bhava |
(AVŚ_9,3.24c) vadhū́m iva tvā śāle yatrakā́maṃ bharāmasi ||24||

(AVŚ_9,3.25a) prā́cyā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||25||

(AVŚ_9,3.26a) dákṣiṇāyā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||26||

(AVŚ_9,3.27a) pratī́cyā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||27||

(AVŚ_9,3.28a) údīcyā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||28||

(AVŚ_9,3.29a) dhruvā́yā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||29||

(AVŚ_9,3.30a) ūrdhvā́yā diśáḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||30||

(AVŚ_9,3.31a) diśódiśaḥ śā́lāyā námo mahimné svā́hā devébhyaḥ svāhyèbhyaḥ ||31|| {8}



(AVŚ_9,4.1a) sāhasrás tveṣá r̥ṣabháḥ páyasvān víśvā rūpā́ṇi vakṣáṇāsu bíbhrat |
(AVŚ_9,4.1c) bhadráṃ dātré yájamānāya śīkṣan bārhaspatyá usríyas tántum ā́tān ||1||

(AVŚ_9,4.2a) apā́ṃ yó ágne pratimā́ babhū́va prabhū́ḥ sárvasmai pr̥thivī́va devī́ |
(AVŚ_9,4.2c) pitā́ vatsā́nāṃ pátir aghnyā́nāṃ sāhasré póṣe ápi naḥ kr̥ṇotu ||2||

(AVŚ_9,4.3a) púmān antárvānt stháviraḥ páyasvān vásoḥ kábandhaṃ r̥ṣabhó bibharti |
(AVŚ_9,4.3c) tám índrāya pathíbhir devayā́nair hutám agnír vahatu jātávedāḥ ||3||

(AVŚ_9,4.4a) pitā́ vatsā́nāṃ pátir aghnyā́nāṃ átho pitā́ mahatā́ṃ gárgarāṇām |
(AVŚ_9,4.4c) vatsó jarā́yu pratidhúk pīyū́ṣa āmíkṣā ghr̥táṃ tád v asya rétaḥ ||4||

(AVŚ_9,4.5a) devā́nāṃ bhāgá upanāhá eṣó 'pā́ṃ rása óṣadhīnāṃ ghr̥tásya |
(AVŚ_9,4.5c) sómasya bhakṣám avr̥ṇīta śakró br̥hánn ádrir abhavad yác chárīram ||5||

(AVŚ_9,4.6a) sómena pūrṇáṃ kaláśaṃ bibharṣi tvástā rupā́ṇāṃ janitā́ paśūnā́m |
(AVŚ_9,4.6c) śivā́s te santu prajanvà ihá yā́ imā́ ny àsmábhyaṃ svadhite yacha yā́ amū́ḥ ||6||

(AVŚ_9,4.7a) ā́jaṃ bibharti ghr̥tám asya rétaḥ sāhasráḥ póṣas tám u yajñám āhuḥ |
(AVŚ_9,4.7c) índrasya rūpám r̥ṣabhó vásānaḥ só asmā́n devāḥ śivá áitu dattáḥ ||7||

(AVŚ_9,4.8a) índrasyáujo váruṇasya bāhū́ aśvínor áṃsau marútām iyáṃ kakút |
(AVŚ_9,4.8c) bŕ̥haspátiṃ sáṃbhr̥tam etám āhur yé dhī́rāsaḥ kaváyo yé manīṣíṇaḥ ||8||

(AVŚ_9,4.9a) dáivīr víśaḥ páyasvān ā́ tanoṣi tvā́m índraṃ tvā́ṃ sárasvantam āhuḥ |
(AVŚ_9,4.9c) sahásraṃ sá ékamukhā dadāti yó brāhmaṇá r̥ṣabhám ājuhóti ||9||
(AVŚ_9,4.10a) bŕ̥haspátiḥ savitā́ te váyo dadhau tváṣṭur vāyóḥ páry ātmā́ ta ā́bhr̥taḥ |
(AVŚ_9,4.10c) antárikṣe mánasā tvā juhomi barhíṣ ṭe dyā́vāpr̥thivī́ ubhé stām ||10|| {9}

(AVŚ_9,4.11a) yá índra iva devéṣu góṣv eti vivā́vadat |
(AVŚ_9,4.11c) tásya r̥ṣabhásyā́ṅgāni brahmā́ sáṃ stautu bhadráyā ||11||

(AVŚ_9,4.12a) pārśvé āstām ánumatyā bhágasyāstām anūvŕ̥jau |
(AVŚ_9,4.12c) aṣṭhīvántāv abravīn mitró mámaitáu kévalāv íti ||12||

(AVŚ_9,4.13a) bhasád āsīd ādityā́nāṃ śróṇī āstāṃ bŕ̥haspáteḥ |
(AVŚ_9,4.13c) púchaṃ vā́tasya devásya téna dhūnoty óṣadhīḥ ||13||

(AVŚ_9,4.14a) gúdā āsant sinīvālyā́ḥ sūryā́yās tvácam abruvan |
(AVŚ_9,4.14c) utthātúr abruvan padá r̥ṣabháṃ yád ákalpayan ||14||

(AVŚ_9,4.15a) kroḍá āsīj jāmiśaṃsásya sómasya kláśo dhr̥táḥ |
(AVŚ_9,4.15c) devā́ḥ saṃgátya yát sárva r̥ṣabháṃ vyákalpayan ||15||

(AVŚ_9,4.16a) té kúṣṭhikāḥ sarámāyai kurmébhyo adadhuḥ śaphā́n |
(AVŚ_9,4.16c) ū́badhyam asya kītébhyaḥ śvavartébhyo adhārayan ||16||

(AVŚ_9,4.17a) śŕ̥ṅgābhyāṃ rákṣa r̥ṣaty ávartim hanti cákṣuṣā |
(AVŚ_9,4.17c) śr̥ṇóti bhadráṃ kárṇābhyāṃ gávāṃ yáḥ pátir aghnyáḥ ||17||

(AVŚ_9,4.18a) śatayā́jaṃ sá yajate náinaṃ dunvanty agnáyaḥ |
(AVŚ_9,4.18c) jínvanti víśve táṃ devā́ yó brāhmaṇá r̥ṣabhám ājuhóti ||18||

(AVŚ_9,4.19a) brāhmaṇébhya r̥ṣabháṃ dattvā́ várīyaḥ kr̥ṇute mánaḥ |
(AVŚ_9,4.19c) púṣṭiṃ só aghnyā́nāṃ své goṣṭhé 'va paśyate ||19||

(AVŚ_9,4.20a) gā́vaḥ santu prajā́ḥ santv átho astu tanūbalám |
(AVŚ_9,4.20c) tát sárvam ánu manyantāṃ devā́ r̥ṣabhadāyíne ||20||

(AVŚ_9,4.21a) ayáṃ pipāna índra íd rayíṃ dadhātu cetanī́m |
(AVŚ_9,4.21c) ayáṃ dhenúṃ sudúghāṃ nítyavatsāṃ váśaṃ duhāṃ vipaścítaṃ paró diváḥ ||21||

(AVŚ_9,4.22a) piśáṅgarūpo nabhasó vayodhā́ aindráḥ śúṣmo viśvárūpo na ā́gan |
(AVŚ_9,4.22c) ā́yur asmábhyaṃ dádhat prajā́ṃ ca rāyáś ca póṣair abhí naḥ sacatām ||22||

(AVŚ_9,4.23a) úpehópaparcanāsmín goṣṭhá úpa pr̥ñca naḥ |
(AVŚ_9,4.23c) úpa r̥ṣabhásya yád réta úpendra táva vīryàm ||23||

(AVŚ_9,4.24a) etáṃ vo yúvānaṃ práti dadhmo átra téna krī́ḍantīś carata váśām̐ ánu |
(AVŚ_9,4.24c) mā́ no hāsiṣṭa janúṣā subhāgā rāyáś ca póṣair abhí naḥ sacadhvam ||24|| {10}



(AVŚ_9,5.1a) ā́ nayaitám ā́ rabhasva sukŕ̥tāṃ lokám ápi gachatu prajānán |
(AVŚ_9,5.1c) tīrtvā́ támāṃsi bahudhā́ mahā́nty ajó nā́kam ā́ kramatāṃ tr̥tī́yam ||1||

(AVŚ_9,5.2a) índrāya bhāgáṃ pári tvā nayāmy asmín yajñé yájamānāya sūrím |
(AVŚ_9,5.2c) yé no dviṣánty ánu tā́n rabhasvā́nāgaso yájamānasya vīrā́ḥ ||2||

(AVŚ_9,5.3a) prá padó 'va nenigdhi dúścaritaṃ yác cacā́ra śuddháiḥ śapháir ā́ kramatāṃ prajānán |
(AVŚ_9,5.3c) tīrtvā́ támāṃsi bahudhā́ vipáśyann ajó nā́kam ā́ kramatāṃ tr̥tī́yam ||3||

(AVŚ_9,5.4a) ánuchya śyāména tvácam etā́ṃ viśastar yathāparv àsínā mā́bhí maṃsthāḥ |
(AVŚ_9,5.4c) mā́bhí druhaḥ paruśáḥ kalpayainaṃ tr̥tī́ye nā́ke ádhi ví śrayainam ||4||

(AVŚ_9,5.5a) r̥cā́ kumbhī́m ádhy agnáu śrayāmy ā́ siñcodakám áva dhehy enam |
(AVŚ_9,5.5c) paryā́dhattāgnínā śamitāraḥ śr̥tó gachatu sukŕ̥tāṃ yátra lokáḥ ||5||

(AVŚ_9,5.6a) út krāmā́taḥ pári ced átaptas taptā́c carór ádhi nā́kaṃ tr̥tī́yam |
(AVŚ_9,5.6c) agnér agnír ádhi sáṃ babhūvitha jyótiṣmantam abhí lokáṃ jayaitám ||6||

(AVŚ_9,5.7a) ajó agnír ajám u jyótir āhur ajáṃ jī́vatā brahmáṇe déyam āhuḥ |
(AVŚ_9,5.7c) ajás támāṃsy ápa hanti dūrám asmíṃl loké śraddádhānena dattáḥ ||7||

(AVŚ_9,5.8a) páñcaudanaḥ pañcadhā́ ví kramatām ākraṃsyámānas trī́ṇi jyótīṃṣi |
(AVŚ_9,5.8c) ījānā́nāṃ sukŕ̥tāṃ préhi mádhyaṃ tr̥tī́ye nā́ke ádhi ví śrayasva ||8||

(AVŚ_9,5.9a) ájā́ roha sukŕ̥tāṃ yátra lokáḥ śarabhó ná cattó 'ti durgā́ny eṣaḥ |
(AVŚ_9,5.9c) páñcaudano brahmáṇe dīyámānaḥ sá dātā́raṃ tŕ̥ptyā tarpayāti ||9||

(AVŚ_9,5.10a) ajás trināké tridivé tripr̥ṣṭhé nā́kasya pr̥ṣṭhé dadivā́ṃsaṃ dadhāti |
(AVŚ_9,5.10c) páñcaudano brahmáṇe dīyámāno viśvárūpā dhenúḥ kāmadúghāsy ékā ||10|| {11}

(AVŚ_9,5.11a) etád vo jyótiḥ pitaras tr̥tī́yaṃ páñcaudanaṃ brahmáṇe 'jáṃ dadāti |
(AVŚ_9,5.11c) ajás támāṃsy ápa hanti dūrám asmíṃl loké śraddádhānena dattáḥ ||11||

(AVŚ_9,5.12a) ījānā́nāṃ sukŕ̥tāṃ lokám ī́psan páñcaudanaṃ brahmáṇe 'jáṃ dadāti |
(AVŚ_9,5.12c) sá vyā̀ptim abhí lokáṃ jayaitáṃ śivò 'smábhyaṃ prátigr̥hīto astu ||12||

(AVŚ_9,5.13a) ajó hy àgnér ájaniṣṭa śókād vípro víprasya sáhaso vipaścít |
(AVŚ_9,5.13c) iṣṭáṃ pūrtám abhípūrtaṃ váṣaṭkr̥taṃ tád devā́ r̥tuśáḥ kalpayantu ||13||

(AVŚ_9,5.14a) amotáṃ vā́so dadyād dhíraṇyam ápi dákṣiṇām |
(AVŚ_9,5.14c) táthā lokā́nt sám āpnoti yé divyā́ yé ca pā́rthivāḥ ||14||

(AVŚ_9,5.15a) etā́s tvājópa yantu dhā́rāḥ somyā́ devī́r ghr̥tápr̥ṣṭhā madhuścútaḥ |
(AVŚ_9,5.15c) stabhān pr̥thivī́m utá dyā́ṃ nā́kasya pr̥ṣṭhé 'dhi saptáraśmau ||15||

(AVŚ_9,5.16a) ajó 'sy ája svargó 'si tváyā lokám áṅgirasaḥ prā́jānan |
(AVŚ_9,5.16c) táṃ lokáṃ púṇyaṃ prá jñeṣam ||16||

(AVŚ_9,5.17a) yénā sahásraṃ váhasi yénāgne sarvavedasám |
(AVŚ_9,5.17c) ténemáṃ yajñáṃ no vaha svàr devéṣu gántave ||17||

(AVŚ_9,5.18a) ajáḥ pakváḥ svargé loké dadhāti páñcaudano nírr̥tiṃ bā́dhamānaḥ |
(AVŚ_9,5.18c) téna lokā́nt sū́ryavato jayema ||18||

(AVŚ_9,5.19a) yáṃ brāhmaṇé nidadhé yáṃ ca vikṣú yā́ viprúṣa odanā́nām ajásya |
(AVŚ_9,5.19c) sárvaṃ tád agne sukr̥tásya loké jānītā́n naḥ saṃgámane pathīnā́m ||19||

(AVŚ_9,5.20a) ajó vā́ idám agne vy àkramata tásyóra iyám abhavad dyáuḥ pr̥ṣṭihám |
(AVŚ_9,5.20c) antárikṣaṃ mádhyam díśaḥ pārśvé samudráu kukṣī́ ||20|| {12}

(AVŚ_9,5.21a) satyáṃ ca rtáṃ ca cákṣuṣī víśvaṃ satyáṃ śraddhā́ prāṇó virā́ṭ śíraḥ |
(AVŚ_9,5.21c) eṣá vā́ áparimito yajñó yád ajáḥ páñcaudanaḥ ||21||

(AVŚ_9,5.22a) áparimitam evá yajñám āpnóty áparimitaṃ lokám áva runddhe |
(AVŚ_9,5.22c) yò 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti ||22||

(AVŚ_9,5.23a) nā́syā́sthīni bhindyān ná majjñó nír dhayet |
(AVŚ_9,5.23c) sárvam enaṃ samādā́yedámidaṃ prá veśayet ||23||

(AVŚ_9,5.24a) idámidam evā́sya rūpáṃ bhavati ténainaṃ sáṃ gamayati |
(AVŚ_9,5.24c) íṣaṃ máha ū́rjam asmai duhe yò 'jáṃ páñcaudanam dákṣiṇājyotiṣaṃ dádāti ||24||

(AVŚ_9,5.25a) páñca rukmā́ páñca návāni vástrā páñcāsmai dhenávaḥ kāmadúghā bhavanti |
(AVŚ_9,5.25c) yò 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣaṃ dádāti ||25||

(AVŚ_9,5.26a) páñca rukmā́ jyótir asmai bhavanti várma vā́sāṃsi tanvè bhavanti |
(AVŚ_9,5.26c) svargáṃ lokám aśnute yò 'jáṃ páñcaudanaṃ dákṣiṇājyotiṣam dádāti ||26||

(AVŚ_9,5.27a) yā́ pū́rvaṃ pátiṃ vittvā́ 'thānyáṃ vindáté 'param |
(AVŚ_9,5.27c) páñcaudanaṃ ca tā́v ajáṃ dádāto ná ví yoṣataḥ ||27||

(AVŚ_9,5.28a) samānáloko bhavati punarbhúvā́paraḥ pátiḥ |
(AVŚ_9,5.28c) yò 'jáṃ páñcaudanam dákṣiṇājyotiṣaṃ dádāti ||28||

(AVŚ_9,5.29a) anupūrvávatsāṃ dhenúm anaḍvā́ham upabárhaṇam |
(AVŚ_9,5.29c) vā́so híraṇyaṃ dattvā́ té yanti dívam uttamā́m ||29||

(AVŚ_9,5.30a) ātmā́naṃ pitáraṃ putráṃ páutraṃ pitāmahám |
(AVŚ_9,5.30c) jāyā́ṃ jánitrīṃ mātáraṃ yé priyā́s tā́n úpa hvaye ||30|| {13}

(AVŚ_9,5.31a) yó vái náidāghaṃ nā́ma rtúṃ véda |
(AVŚ_9,5.31c) eṣá vái náidāgho nā́ma rtúr yád ajáḥ páñcaudanaḥ |
(AVŚ_9,5.31e) nír evā́priyasya bhrā́tr̥vyasya śríyaṃ dahati bhávaty ātmánā |

(AVŚ_9,5.32a) yó vái kurvántaṃ nā́ma rtúṃ véda |
(AVŚ_9,5.32c) kurvatī́ṃkurvatīm evā́priyasya bhrā́tr̥vyasya śríyaṃ ā́ datte |
(AVŚ_9,5.32e) eṣá vái kurván nā́ma rtúr yád ajáḥ páñcaudanaḥ |

(AVŚ_9,5.33a) yó vái saṃyántaṃ nā́ma rtúṃ véda |
(AVŚ_9,5.33c) saṃyatī́ṃsaṃyatīm evā́priyasya bhrā́tr̥vyasya śríyaṃ ā́ datte |
(AVŚ_9,5.33e) eṣá vái saṃyán nā́ma rtúr yád ajáḥ páñcaudanaḥ |

(AVŚ_9,5.34a) yó vái pinvántaṃ nā́ma rtúm véda |
(AVŚ_9,5.34c) pinvatī́ṃpinvatīm evā́priyasya bhrā́tr̥vyasya śríyaṃ ā́ datte |
(AVŚ_9,5.34e) eṣá vái pinván nā́ma rtúr yád ajáḥ páñcaudanaḥ |

(AVŚ_9,5.35a) yó vā́ udyántaṃ nā́ma rtúṃ véda |
(AVŚ_9,5.35c) udyatī́ṃudyatīm evā́priyasya bhrā́tr̥vyasya śríyaṃ ā́ datte |
(AVŚ_9,5.35e) eṣá vā́ udyánn nā́ma rtúr yád ajáḥ páñcaudanaḥ |

(AVŚ_9,5.36a) yó vā́ abhibhúvaṃ nā́ma rtúṃ véda |
(AVŚ_9,5.36c) abhibhávantīmabhibhavantīm evā́priyasya bhrā́tr̥vyasya śríyaṃ ā́ datte |
(AVŚ_9,5.36e) eṣá vā́ abhibhū́r nā́ma rtúr yád ajáḥ páñcaudanaḥ |

(AVŚ_9,5.37a) ajáṃ ca pácata páñca caudanā́n |
(AVŚ_9,5.37c) sárvā díśaḥ sáṃmanasaḥ sadhrī́cīḥ sā́ntardeśāḥ práti gr̥hnántu ta etám ||37||

(AVŚ_9,5.38a) tā́s te rakṣantu táva túbhyam etáṃ tābhya ā́jyaṃ havír idáṃ juhomi ||38|| {14}



(AVŚ_9,6.1a) yó vidyā́d bráhma pratyákṣaṃ párūṃṣi yásya saṃbhārā́ ŕ̥co yásyānūkyàm ||1||

(AVŚ_9,6.2a) sā́māni yásya lómāni yájur hŕ̥dayam ucyáte paristáraṇam íd dhavíḥ ||2||

(AVŚ_9,6.3a) yád vā́ átithipatir átithīn pratipáśyati devayájanaṃ prékṣate ||3||

(AVŚ_9,6.4a) yád abhivádati dīkṣā́m úpaiti yád udakáṃ yā́caty apáḥ prá ṇayati ||4||

(AVŚ_9,6.5a) yā́ evá yajñá ā́paḥ praṇīyánte tā́ evá tā́ḥ ||5||

(AVŚ_9,6.6a) yát tárpaṇam āháranti yá evā́gnīṣomī́yaḥ paśúr badhyáte sá evá sáḥ ||6||

(AVŚ_9,6.7a) yád āvasathā́n kalpáyanti sadohavirdhānā́ny evá tát kalpayanti ||7||

(AVŚ_9,6.8a) yád upastr̥ṇánti barhír evá tát ||8||

(AVŚ_9,6.9a) yád upariśayanám āháranti svargám evá téna lokám áva runddhe ||9||

(AVŚ_9,6.10a) yát kaśipūpabarhaṇám āháranti paridháya evá té ||10||

(AVŚ_9,6.11a) yád āñjanābhyañjanám āháranty ā́jyam evá tát ||11||

(AVŚ_9,6.12a) yát purā́ pariveṣā́t svādám āháranti purodā́śāv evá táu ||12||

(AVŚ_9,6.13a) yád aśanakŕ̥taṃ hváyanti haviṣkŕ̥tam evá tád dhvayanti ||13||

(AVŚ_9,6.14a) yé vrīháyo yávā nirupyánte 'ṃśáva evá té ||14||

(AVŚ_9,6.15a) yā́ny ulūkhalamusalā́ni grā́vāṇa evá té ||15||

(AVŚ_9,6.16a) śū́rpaṃ pavítraṃ túṣā r̥jīṣā́bhiṣávaṇīr ā́paḥ ||16||

(AVŚ_9,6.17a) srúg dárvir nékṣaṇam āyávanaṃ droṇakalaśā́ḥ kumbhyò vāyavyā̀ni pā́trāṇīyám evá kr̥ṣṇājinám ||17|| {15}

(AVŚ_9,6.18a) yajamānabrāhmaṇáṃ vā́ etád átithipatiḥ kurute yád āhāryā̀ṇi prékṣata idáṃ bhū́yā3 idā́3m íti ||18||

(AVŚ_9,6.19a) yád ā́ha bhū́ya úd dharéti prāṇám evá téna várṣīyāṃsaṃ kurute ||19||

(AVŚ_9,6.20a) úpa harati havī́ṃṣy ā́ sādayati ||20||

(AVŚ_9,6.21a) téṣām ā́sannānām átithir ātmán juhoti ||21||

(AVŚ_9,6.22a) srucā́ hástena prāṇé yū́pe srukkāréṇa vaṣaṭkāréṇa ||22||

(AVŚ_9,6.23a) eté vái priyā́ś cā́priyāś ca rtvíjaḥ svargáṃ lokáṃ gamayanti yád átithayaḥ ||23||

(AVŚ_9,6.24a) sá yá eváṃ vidvā́n ná dviṣánn aśnīyān ná dviṣató 'nnam aśnīyān ná mīmāṃsitásya ná mīmāṃsámānasya ||24||

(AVŚ_9,6.25a) sárvo vā́ eṣá jagdhápāpmā yásyā́nnam aśnánti ||25||

(AVŚ_9,6.26a) sárvo vā́ esó 'jagdhápāpmā yásyā́nnam nā́śnánti ||26||

(AVŚ_9,6.27a) sarvadā́ vā́ eṣá yuktágrāvārdrápavitro vítatādhvara ā́hr̥tayajñakratur yá upahárati ||27||

(AVŚ_9,6.28a) prājāpatyó vā́ etásya yajñó vítato yá upahárati ||28||

(AVŚ_9,6.29a) prajā́pater vā́ eṣá vikramā́n anuvíkramate yá upahárati ||29||

(AVŚ_9,6.30a) yó 'tithīnāṃ sá āhavanī́yo yó véśmani sá gā́rhapatyo yásmin pácanti sá dakṣiṇāgníḥ ||30|| {16}

(AVŚ_9,6.31a) iṣṭáṃ ca vā́ eṣá pūrtáṃ ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||31||

(AVŚ_9,6.32a) páyaś ca vā́ eṣá rásaṃ ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||32||

(AVŚ_9,6.33a) ūrjā́ṃ ca vā́ eṣá sphātíṃ ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||33||

(AVŚ_9,6.34a) prajā́ṃ vā́ eṣá paśū́ṃś ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||34||

(AVŚ_9,6.35a) kīrtíṃ vā́ eṣá yáśaś ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||35||

(AVŚ_9,6.36a) śríyaṃ vā́ eṣá saṃvídaṃ ca gr̥hā́ṇām aśnāti yáḥ pū́rvó 'tither aśnā́ti ||36||

(AVŚ_9,6.37a) eṣá vā́ átithir yác chrótriyas tásmāt pū́rvo nā́śnīyāt ||37||

(AVŚ_9,6.38a) aśitā́vaty átithāv aśnīyād yajñásya sātmatvā́ya yajñásyā́vichedāya tád vratám ||38||

(AVŚ_9,6.39a) etád vā́ u svā́dīyo yád adhigaváṃ kṣīráṃ vā́ māṃsáṃ vā́ tád evá nā́śnīyāt ||39|| {17}

(AVŚ_9,6.40a) sá yá eváṃ vidvā́n kṣīrám upasícyopahárati |
(AVŚ_9,6.40c) yā́vad agniṣṭoméneṣṭvā́ súsamr̥ddhenāvarunddhé tā́vad enenā́va runddhe ||40||

(AVŚ_9,6.41a) sá yá eváṃ vidvā́nt sarpír upasícyopahárati |
(AVŚ_9,6.41c) yā́vad atirātréṇeṣṭvā́ súsamr̥ddhenāvarunddhé tā́vad enenā́va runddhe ||41||

(AVŚ_9,6.42a) sá yá eváṃ vidvā́n mádhūpasícyopahárati |
(AVŚ_9,6.42c) yā́vad sattrasádyeneṣṭvā́ súsamr̥ddhenāvarunddhé tā́vad enenā́va runddhe ||42||

(AVŚ_9,6.43a) sá yá eváṃ vidvā́n māṃsám upasícyopahárati |
(AVŚ_9,6.43c) yā́vad dvādaśāhéneṣṭvā́ súsamr̥ddhenāvarunddhé tā́vad enenā́va runddhe ||43||

(AVŚ_9,6.44a) sá yá eváṃ vidvā́n udakám upasícyopahárati |
(AVŚ_9,6.44c) prajā́nāṃ prajánanāya gachati pratiṣṭhā́ṃ priyáḥ prajā́nāṃ bhavati yá eváṃ vidvā́n upasícyopahárati ||44|| {18}

(AVŚ_9,6.45a) tásmā uṣā́ híṅ kr̥ṇoti savitā́ prá stauti |
(AVŚ_9,6.45c) bŕ̥haspátir ūrjáyód gāyati tváṣṭā púṣṭyā práti harati víśve devā́ nidhánam ||2||
(AVŚ_9,6.45e) nidhánaṃ bhū́tyāḥ prajā́yāḥ paśūnā́ṃ bhavati yá eváṃ véda ||45||

(AVŚ_9,6.46a) tásmā udyánt sū́ryo híṅ kr̥ṇoti saṃgaváḥ prá stauti |
(AVŚ_9,6.46c) madhyándina úd gāyaty aparāhṇáḥ práti haraty astaṃyán nidhánam |
(AVŚ_9,6.46e) nidhánaṃ bhū́tyāḥ prajā́yāḥ paśūnā́ṃ bhavati yá eváṃ véda ||46||

(AVŚ_9,6.47a) tásmā abhró bhávan híṅ kr̥ṇoti stanáyan prá stauti |
(AVŚ_9,6.47c) vidyótamānaḥ práti harati várṣann úd gāyaty udgr̥hṇán nidhánam |
(AVŚ_9,6.47e) nidhánaṃ bhū́tyāḥ prajā́yāḥ paśūnā́ṃ bhavati yá eváṃ véda ||47||

(AVŚ_9,6.48a) átithīn práti paśyati hiṅ kr̥ṇoty abhí vadati prá stáuty udakám yācaty úd gāyati |
(AVŚ_9,6.48c) úpa harati práti haraty úcchiṣṭaṃ nidhánam |
(AVŚ_9,6.48e) nidhánaṃ bhū́tyāḥ prajā́yāḥ paśūnā́ṃ bhavati yá evám véda ||48|| {19}
(AVŚ_9,6.48a) yát kṣattā́raṃ hváyaty ā́ śrāvayaty evá tát ||49||

(AVŚ_9,6.50a) yát pratiśr̥ṇóti pratyā́śrāvayaty evá tát ||50||

(AVŚ_9,6.51a) yát pariveṣṭā́raḥ pā́trahastāḥ pū́rve cā́pare ca prapádyante camasā́dhvaryava evá té ||51||

(AVŚ_9,6.52a) téṣāṃ ná káś canā́hotā ||52||

(AVŚ_9,6.53a) yád vā́ átithipatir átithīn parivíṣya gr̥hā́n upodáity avabhŕ̥tham evá tád upā́vaiti ||53||

(AVŚ_9,6.54a) yát sabhāgáyati dákṣiṇāḥ sabhāgayati yád anutíṣṭhata udávasyaty evá tát ||54||

(AVŚ_9,6.55a) sá úpahūtaḥ pr̥thivyā́ṃ bhakṣayaty úpahūtas tásmin yát pr̥thivyā́ṃ viśvárūpam ||55||

(AVŚ_9,6.56a) sá úpahūto 'ntárikṣe bhakṣayaty úpahūtas tásmin yád diví viśvárūpam ||56||

(AVŚ_9,6.57a) sá úpahūto diví bhakṣayaty úpahūtas tásmin yád diví viśvárūpam ||57||

(AVŚ_9,6.58a) sá úpahūto devéṣu bhakṣayaty úpahūtas tásmin yád diví viśvárūpam ||58||

(AVŚ_9,6.59a) sá úpahūto lokéṣu bhakṣayaty úpahūtas tásmin yád diví víśvárūpam ||59||

(AVŚ_9,6.60a) sá úpahūta úpahūtaḥ ||60||

(AVŚ_9,6.61a) āpnótīmáṃ lokám āpnóty amúm ||61||

(AVŚ_9,6.62a) jyótiṣmato lokā́n jayati yá eváṃ véda ||62|| {20}



(AVŚ_9,7.1a) prajā́patiś ca parameṣṭhī́ ca śŕ̥ṅge índraḥ śíro agnír lalā́ṭaṃ yamáḥ kŕ̥kāṭam ||1||

(AVŚ_9,7.2a) sómo rā́jā mastíṣko dyáur uttarahanúḥ pr̥thivy àdharahanúḥ ||2||

(AVŚ_9,7.3a) vidyúj jihvā́ marúto dántā revátir grīvā́ḥ kŕ̥ttikā skandhā́ gharmó váhaḥ ||3||

(AVŚ_9,7.4a) víśvaṃ vāyúḥ svargó lokáḥ kr̥ṣṇadráṃ vidháraṇī niveṣyáḥ ||4||

(AVŚ_9,7.5a) śyenáḥ krotó 'ntárikṣaṃ pājasyàṃ bŕ̥haspátiḥ kakúd br̥hatī́ḥ kī́kasāḥ ||5||

(AVŚ_9,7.6a) devā́nāṃ pátnīḥ pr̥ṣṭáya upasádaḥ párśavaḥ ||6||

(AVŚ_9,7.7a) mitráś ca váruṇaś cā́ṃsau tváṣṭā cāryamā́ ca doṣáṇī mahādevó bāhū́ ||7||

(AVŚ_9,7.8a) indrāṇī́ bhasád vāyúḥ púchaṃ pávamāno bā́lāḥ ||8||

(AVŚ_9,7.9a) bráhma ca kṣatráṃ ca śróṇī bálam ūrū́ ||9||

(AVŚ_9,7.10a) dhātā́ ca savitā́ cāṣṭhīvántau jáṅghā gandharvā́ apsarásaḥ kúṣṭhikā áditiḥ śaphā́ḥ ||10||

(AVŚ_9,7.11a) céto hŕ̥dayaṃ yákr̥n medhā́ vratáṃ purītát ||11||

(AVŚ_9,7.12a) kṣút kukṣír írā vaniṣṭhúḥ párvatāḥ plāśáyaḥ ||12||

(AVŚ_9,7.13a) kródho vr̥kkáu manyúr āṇḍáu prajā́ śépaḥ ||13||

(AVŚ_9,7.14a) nadī́ sūtrī́ varṣásya pátaya stánā stanayitnúr ū́dhaḥ ||14||

(AVŚ_9,7.15a) viśvávyacās cármáuṣadhayo lómāni nákṣatrāṇi rūpám ||15||

(AVŚ_9,7.16a) devajanā́ gúdā manuṣyā̀ āntrā́ṇy atrā́ udáram ||16||

(AVŚ_9,7.17a) rákṣāṃsi lóhitam itarajanā́ ū́badhyam ||17||

(AVŚ_9,7.18a) abhráṃ pī́bo majjā́ nidhánam ||18||

(AVŚ_9,7.19a) agnír ā́sīna útthito 'śvínā ||19||

(AVŚ_9,7.20a) índraḥ prā́ṅ tíṣṭhan dakṣiṇā́ tíṣṭhan yamáḥ ||20||

(AVŚ_9,7.21a) pratyáṅ tíṣṭhan dhātódaṅ tíṣṭhant savitā́ ||21||

(AVŚ_9,7.22a) tŕ̥ṇāni prā́ptaḥ sómo rā́jā ||22||

(AVŚ_9,7.23a) mitrá ī́kṣamāṇa ā́vr̥tta ānandáḥ ||23||

(AVŚ_9,7.24a) yujyámāno vaiśvadevó yuktáḥ prajā́patir vímuktaḥ sárvam ||24||

(AVŚ_9,7.25a) etád vái viśvárūpaṃ sárvarūpaṃ gorūpám ||25||

(AVŚ_9,7.26a) úpainaṃ viśvárūpāḥ sárvarūpāḥ paśávas tiṣṭhanti yá eváṃ véda ||26|| {21}



(AVŚ_9,8.1a) śīrṣaktíṃ śīrṣāmayáṃ karṇaśūláṃ vilohitám |
(AVŚ_9,8.1c) sárvaṃ śīrṣanyàṃ te rógaṃ bahír nír mantrayāmahe ||1||

(AVŚ_9,8.2a) kárṇābhyāṃ te káṅkūṣebhyaḥ karṇaśūláṃ visálpakam |
(AVŚ_9,8.2c) sárvaṃ śīrṣanyàṃ te rógaṃ bahír nír mantrayāmahe ||2||

(AVŚ_9,8.3a) yásya hetóḥ pracyávate yákṣmaḥ karṇató āsyatáḥ |
(AVŚ_9,8.3c) sárvaṃ śīrṣanyàṃ te rógaṃ bahír nír mantrayāmahe ||3||
(AVŚ_9,8.4a) yáḥ kr̥ṇóti pramótam andháṃ kr̥ṇóti pū́ruṣam |
(AVŚ_9,8.4c) sárvaṃ śīrṣanyàṃ te rógaṃ bahír nír mantrayāmahe ||4||

(AVŚ_9,8.5a) aṅgabhedám aṅgajvarám viśvāṅgyàṃ visálpakam |
(AVŚ_9,8.5c) sárvaṃ śīrṣanyàṃ te rógaṃ bahír nír mantrayāmahe ||5||

(AVŚ_9,8.6a) yásya bhīmáḥ pratīkāśá udvepáyati pū́ruṣam |
(AVŚ_9,8.6c) takmā́naṃ viśváśāradaṃ bahír nír mantrayāmahe ||6||

(AVŚ_9,8.7a) yá ūrū́ anusárpaty átho éti gavī́nike |
(AVŚ_9,8.7c) yákṣmaṃ te antár áṅgebhyo bahír nír mantrayāmahe ||7||

(AVŚ_9,8.8a) yádi kā́mād apakāmā́d dhŕ̥dayāj jā́yate pári |
(AVŚ_9,8.8c) hr̥dó balā́sam áṅgebhyo bahír nír mantrayāmahe ||8||

(AVŚ_9,8.9a) harimā́ṇaṃ te áṅgebhyo 'pvā́m antaródárāt |
(AVŚ_9,8.9c) yakṣmodhā́m antár ātmáno bahír nír mantrayāmahe ||9||

(AVŚ_9,8.10a) ā́so balā́so bhávatu mū́traṃ bhavatv āmáyat |
(AVŚ_9,8.10c) yákṣmāṇāṃ sárveṣāṃ viṣáṃ nír avocam aháṃ tvát ||10|| {22}

(AVŚ_9,8.11a) bahír bílaṃ nír dravatu kā́hābāhaṃ távodárāt |
(AVŚ_9,8.11c) yákṣmāṇāṃ sárveṣāṃ viṣáṃ nír avocam aháṃ tvát ||11||

(AVŚ_9,8.12a) udárāt te klomnó nā́bhyā hŕ̥dayād ádhi |
(AVŚ_9,8.12c) yákṣmāṇāṃ sárveṣāṃ viṣáṃ nír avocam aháṃ tvát ||12||

(AVŚ_9,8.13a) yā́ḥ sīmā́naṃ virujánti mūrdhā́naṃ práty arṣanī́ḥ |
(AVŚ_9,8.13c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||13||

(AVŚ_9,8.14a) yā́ hŕ̥dayam uparṣánty anutanvánti kī́kasāḥ |
(AVŚ_9,8.14c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||14||

(AVŚ_9,8.15a) yā́ḥ pārśvé uparṣánty anuníkṣanti pr̥ṣṭī́ḥ |
(AVŚ_9,8.15c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||15||

(AVŚ_9,8.16a) yā́s tiráścīḥ uparṣánty arṣaṇī́r vakṣáṇāsu te |
(AVŚ_9,8.16c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||16||

(AVŚ_9,8.17a) yā́ gúdā anusárpanty āntrā́ṇi moháyanti ca |
(AVŚ_9,8.17c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||17||

(AVŚ_9,8.18a) yā́ majjñó nirdháyanti párūṃṣi virujánti ca |
(AVŚ_9,8.18c) áhiṃsantīr anāmayā́ nír dravantu bahír bílam ||18||

(AVŚ_9,8.19a) yé áṅgāni madáyanti yákṣmāso ropaṇā́s táva |
(AVŚ_9,8.19c) yákṣmāṇāṃ sárveṣāṃ viṣáṃ nír avocam aháṃ tvát ||19||

(AVŚ_9,8.20a) visalpásya vidradhásya vātīkārásya vālajéḥ |
(AVŚ_9,8.20c) yákṣmāṇāṃ sárveṣāṃ viṣáṃ nír avocam aháṃ tvát ||20||

(AVŚ_9,8.21a) pā́dābhyāṃ te jā́nubhyāṃ śróṇibhyāṃ pári bháṃsasaḥ |
(AVŚ_9,8.21c) ánūkād arṣaṇī́r uṣṇíhābhyaḥ śīrṣṇó rógam anīnaśam ||21||

(AVŚ_9,8.22a) sáṃ te śīrṣṇáḥ kapā́lāni hŕ̥dayasya ca yó vidhúḥ |
(AVŚ_9,8.22c) udyánn āditya raśmíbhiḥ śīrṣṇó rógam anīnaśo 'ṅgabhedám aśīśamaḥ ||22|| {23}



(AVŚ_9,9.1a) asyá vāmásya palitásya hótus tásya bhrā́tā madhyamó asty áśnaḥ |
(AVŚ_9,9.1c) tr̥tī́yo bhrā́tā ghr̥tápr̥ṣṭho asyā́trāpaśyaṃ viśpátiṃ saptáputram ||1||

(AVŚ_9,9.2a) saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā |
(AVŚ_9,9.2c) trinā́bhi cakrám ajáram anarváṃ yátremā́ víśvā bhúvanā́dhi tasthúḥ ||2||

(AVŚ_9,9.3a) imáṃ rátham ádhi yé saptá tasthúḥ saptácakraṃ saptá vahanty áśvāḥ |
(AVŚ_9,9.3c) saptá svásāro abhí sáṃ navanta yátra gávām níhitā saptá nā́ma ||3||

(AVŚ_9,9.4a) kó dadarśa prathamáṃ jā́yamānam asthanvántaṃ yád anasthā́ bíbharti |
(AVŚ_9,9.4c) bhū́myā ásur ásr̥g ātmā́ kvà svit kó vidvā́ṃsam úpa gāt práṣṭum etát ||4||

(AVŚ_9,9.5a) ihá bravītu yá īm aṅgá védāsyá vāmásya níhitaṃ padáṃ véḥ |
(AVŚ_9,9.5c) śīrṣṇáḥ kṣīráṃ duhrate gā́vo asya vavríṃ vásānā udakáṃ padā́ 'puḥ ||5||

(AVŚ_9,9.6a) pā́kaḥ pr̥chāmi mánasā́ 'vijānan devā́nām enā́ níhitā padā́ni |
(AVŚ_9,9.6c) vatsé baṣkáyé 'dhi saptá tántūn ví tatnire kaváya ótavā́ u ||6||

(AVŚ_9,9.7a) ácikitvāṃs cikitúṣaś cid átra kavī́n pr̥chāmi vidváno ná vidvā́n |
(AVŚ_9,9.7c) ví yás tastámbha ṣáṭ imā́ rájāṃsy ajásya rūpé kíṃ ápi svid ékam ||7||

(AVŚ_9,9.8a) mātā́ pitáram r̥tá ā́ babhāja 'dhīty ágre mánasā sáṃ hí jagmé |
(AVŚ_9,9.8c) sā́ bībhatsúr gárbharasā níviddhā námasvanta íd upavākám īyuḥ ||8||

(AVŚ_9,9.9a) yuktā́ mātā́sid dhurí dákṣiṇāyā átiṣṭhad gárbho vr̥janī́ṣv antáḥ |
(AVŚ_9,9.9c) ámīmed vatsó ánu gā́m apaśyad viśvarūpyàṃ triṣú yóganeṣu ||9||

(AVŚ_9,9.10a) tisró matr̥̄́s trī́n pitr̥̄́n bíbhrad éka urdhvás tasthau ném áva glāpayanta |
(AVŚ_9,9.10c) mantráyante divó amúṣya pr̥ṣṭhé viśvavído vā́cam áviśvavinnām ||10|| {24}

(AVŚ_9,9.11a) páñcāre cakré parivártamāne yásminn ātasthúr bhúvanāni víśvā |
(AVŚ_9,9.11c) tásya nā́kṣas tapyate bhū́ribhāraḥ sanā́d evá ná chidyate sánābhiḥ ||11||

(AVŚ_9,9.12a) páñcapādaṃ pitáraṃ dvā́daśākr̥tiṃ divá āhuḥ páre árdhe purīṣíṇam |
(AVŚ_9,9.12c) áthemé anyá úpare vicakṣaṇé saptácakre ṣáḍara āhur árpitam ||12||

(AVŚ_9,9.13a) dvā́daśāraṃ nahí táj járāya várvarti cakráṃ pári dyā́m r̥tásya |
(AVŚ_9,9.13c) ā́ putrā́ agne mithunā́so átra saptá śatā́ni viṃśatíś ca tasthuḥ ||13||

(AVŚ_9,9.14a) sánemi cakrám ajáraṃ ví vavr̥ta uttānā́yāṃ dáśa yuktā́ vahanti |
(AVŚ_9,9.14c) sū́ryasya cákṣū rájasaity ā́vr̥taṃ yásminn ātasthúr bhúvanāni víśvā ||14||

(AVŚ_9,9.15a) stríyaḥ satī́s tā́m u me puṃsáḥ āhuḥ páśyad akṣaṇvā́nn ví cetad andháḥ |
(AVŚ_9,9.15c) kavír yáḥ putráḥ sá īm ā́ ciketa yás tā́ vijānā́t sá pitúṣ pitā́sat ||15||

(AVŚ_9,9.16a) sākaṃjā́nāṃ saptátham āhur ekajáṃ ṣáḍ íd yamā́ ŕ̥ṣayo devajā́ íti |
(AVŚ_9,9.16c) téṣām iṣṭā́ni víhitāni dhāmaśá sthātré rejante víkr̥tāni rūpaśáḥ ||16||

(AVŚ_9,9.17a) aváḥ páreṇa pará enā́ ávareṇa padā́ vatsáṃ bíbhratī gáur úd asthāt |
(AVŚ_9,9.17c) sā́ kadrī́cī káṃ svid árdhaṃ párāgāt kvà svit sūte nahí yūthé asmín ||17||

(AVŚ_9,9.18a) aváḥ páreṇa pitáraṃ yó asya védāváḥ páreṇa pará enā́vareṇa |
(AVŚ_9,9.18c) kavīyámānaḥ ká ihá prá vocad deváṃ mánaḥ kúto ádhi prájātam ||18||

(AVŚ_9,9.19a) yé arvā́ñcas tā́m u párāca āhur yé párāñcas tā́m̐ u arvā́ca āhuḥ |
(AVŚ_9,9.19c) índraś ca yā́ cakráthuḥ soma tā́ni dhurā́ ná yuktā́ rájaso vahanti ||19||

(AVŚ_9,9.20a) dvā́ suparṇā́ sayújā sákhāyā samānáṃ vr̥kṣáṃ pári ṣasvajāte |
(AVŚ_9,9.20c) táyor anyáḥ píppalaṃ svādv átty ánaśnann anyó abhí cākaśīti ||20||

(AVŚ_9,9.21a) yásmin vr̥kṣé madhvádaḥ suparṇā́ niviśánte súvate cā́dhi víśve |
(AVŚ_9,9.21c) tásya yád āhúḥ píppalaṃ svādv ágre tán nón naśad yáḥ pitáraṃ ná véda ||21||

(AVŚ_9,9.22a) yátrā suparṇā́ amŕ̥tasya bhakṣám ánimeṣaṃ vidáthābhisváranti |
(AVŚ_9,9.22c) enā́ víśvasya bhúvanasya gopā́ḥ sá mā dhī́raḥ pā́kam átrā́ viveśa ||22|| {25}



(AVŚ_9,10.1a) yád gāyatré ádhi gāyatrám ā́hitaṃ tráiṣṭubhaṃ vā tráiṣṭubhān nirátakṣata |
(AVŚ_9,10.1c) yád vā jágaj jágaty ā́hitaṃ padáṃ yá ít tád vidús té amr̥tatvám ānuśuḥ ||1||

(AVŚ_9,10.2a) gāyatréṇa práti mimīte arkám arkéṇa sā́ma tráiṣṭubhena vākám |
(AVŚ_9,10.2c) vākéna vākáṃ dvipádā cátuṣpadākṣáreṇa mimate saptá vā́ṇīḥ ||2||

(AVŚ_9,10.3a) jágatā síndhuṃ divy àskabhāyad rathaṃtaré sū́ryaṃ páry apaśyat |
(AVŚ_9,10.3c) gāyatrásya samídhas tisrá āhus táto mahnā́ prá ririce mahitvā́ ||3||

(AVŚ_9,10.4a) úpa hvaye sudúghāṃ dhenúm etā́ṃ suhásto godhúg utá dohad enām |
(AVŚ_9,10.4c) śréṣṭhaṃ saváṃ savitā́ sāviṣan no 'bhī́ddho gharmás tád u ṣú prá vocat ||4||

(AVŚ_9,10.5a) hiṅkr̥ṇvatī́ vasupátnī vásūnāṃ vatsám ichántī mánasābhyā́gāt |
(AVŚ_9,10.5c) duhā́m aśvíbhyāṃ páyo aghnyéyáṃ sā́ vardhatāṃ mahaté sáubhagāya ||5||

(AVŚ_9,10.6a) gáur amīmed abhí vatsáṃ miṣántaṃ mūrdhā́naṃ híṅṅ akr̥ṇon mātavā́ u |
(AVŚ_9,10.6c) sŕ̥kvāṇaṃ gharmám abhí vāvaśānā́ mímāti māyúṃ páyate páyobhiḥ ||6||

(AVŚ_9,10.7a) ayáṃ sá śiṅkte yéna gáur abhívr̥tā mímāti mayúṃ dhvasánāv ádhi śritā́ |
(AVŚ_9,10.7c) sā́ cittíbhir ní hí cakā́ra mártyān vidyúd bhávantī práti vavrím auhata ||7||

(AVŚ_9,10.8a) anác chaye turágātu jīvám éjad dhruváṃ mádhya ā́ pastyā̀nām |
(AVŚ_9,10.8c) jīvó mr̥tásya carati svadhā́bhir ámartyo mártyenā sáyoniḥ ||8||

(AVŚ_9,10.9a) vidhúṃ dadrāṇáṃ salilásya pr̥ṣṭhé yúvānaṃ sántaṃ palitó jagāra |
(AVŚ_9,10.9c) devásya paśya kā́vyaṃ mahitvā́dyá mamā́ra sá hyáḥ sám āna ||9||

(AVŚ_9,10.10a) yá īṃ cakā́ra ná só asyá veda yá īṃ dadárśa hírug ín nú tásmāt |
(AVŚ_9,10.10c) sá mātúr yónā párivīto antár bahuprajā́ nírr̥tir ā́ viveśa ||10|| {26}

(AVŚ_9,10.11a) ápaśyaṃ gopā́m anipádyamānam ā́ ca párā ca pathíbhiś cárantam |
(AVŚ_9,10.11c) sá sadhrī́cīḥ sá víṣūcīr vásāna ā́ varīvarti bhúvaneṣv antáḥ ||11||

(AVŚ_9,10.12a) dyáur naḥ pitā́ janitā́ nā́bhir átra bándhur no mātā́ pr̥thivī́ mahī́yám |
(AVŚ_9,10.12c) uttānáyoś camvòr yónir antár átrā pitā́ duhitúr gárbham ā́dhāt ||12||

(AVŚ_9,10.13a) pr̥chā́mi tvā páram ántaṃ pr̥thivyā́ḥ pr̥chā́mi vŕ̥ṣṇo áśvasya rétaḥ |
(AVŚ_9,10.13c) pr̥chā́mi víśvasya bhúvanasya nā́bhiṃ pr̥chā́mi vācáḥ paramáṃ vyòma ||13||
(AVŚ_9,10.14a) iyáṃ védiḥ páro ántaḥ pr̥thivyā́ ayáṃ sómo vŕ̥ṣṇo áśvasya rétaḥ |
(AVŚ_9,10.14c) ayáṃ yajñó víśvasya bhúvanasya nā́bhir brahmā́yáṃ vācáḥ paramáṃ vyòma ||14||
(AVŚ_9,10.15a) ná ví jānāmi yád ivedám ásmi niṇyáḥ sáṃnaddho mánasā carāmi |
(AVŚ_9,10.15c) yadā́ mā́gan prathamajā́ r̥tásyā́d íd vācó aśnuve bhāgám asyā́ḥ ||15||

(AVŚ_9,10.16a) ápāṅ prā́ṅ eti svadháyā gr̥bhītó 'martyo mártyenā sáyoniḥ |
(AVŚ_9,10.16c) tā́ śáśvantā viṣūcī́nā viyántā ny ànyáṃ cikyúr ná ní cikyur anyám ||16||

(AVŚ_9,10.17a) saptā́rdhagarbhā́ bhúvanasya réto víṣṇos tiṣṭhanti pradíśā vídharmaṇi |
(AVŚ_9,10.17c) té dhītíbhir mánasā té vipaścítaḥ paribhúvaḥ pári bhavanti viśvátaḥ ||17||

(AVŚ_9,10.18a) r̥có akṣáre paramé vyòman yásmin devā́ ádhi víśve niṣedúḥ |
(AVŚ_9,10.18c) yás tán ná véda kím r̥cā́ kariṣyati yá ít tád vidús te amī́ sám āsate ||18||

(AVŚ_9,10.19a) r̥cáḥ padáṃ mā́trayā kalpáyanto 'rdharcéna cakl̥pur víśvam éjat |
(AVŚ_9,10.19c) tripā́d bráhma pururū́paṃ ví taṣṭhe téna jīvanti pradíśaś cátasraḥ ||19||

(AVŚ_9,10.20a) sūyavasā́d bhágavatī hí bhūyā́ ádhā vayáṃ bhágavantaḥ syāma |
(AVŚ_9,10.20c) addhí tŕ̥ṇam aghnye viśvadā́nīṃ píba śuddhám udakám ācárantī ||20|| {27}

(AVŚ_9,10.21a) gáur ín mimāya salilā́ni tákṣatī ékapadī dvipádī sā́ cátuṣpadī |
(AVŚ_9,10.21c) aṣṭā́padī návapadī babhūvúṣī sahásrākṣarā bhúvanasya paṅktís tásyāḥ samudrā́ ádhi ví kṣaranti ||21||

(AVŚ_9,10.22a) kr̥ṣṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti |
(AVŚ_9,10.22c) táṃ ā́vavr̥trant sádanād r̥tásyā́d íd ghr̥téna pr̥thivī́ṃ vy ū̀duḥ ||22||

(AVŚ_9,10.23a) apā́d eti prathamā́ padvátīnāṃ kás tád vāṃ mitrāvaruṇā́ ciketa |
(AVŚ_9,10.23c) gárbho bhāráṃ bharaty ā́ cid asyā r̥táṃ píparti ánr̥taṃ ní pāti ||23||

(AVŚ_9,10.24a) virā́ḍ vā́g virā́ṭ pr̥thivī́ virā́ḍ antárikṣaṃ virā́ṭ prajā́patiḥ |
(AVŚ_9,10.24c) virā́ṇ mr̥tyúḥ sādhyā́nām adhirājó babhūva tásya bhūtáṃ bhávyaṃ váśe sá me bhūtáṃ bhávyaṃ váśe kr̥ṇotu ||24||

(AVŚ_9,10.25a) śakamáyaṃ dhūmám ārā́d apaśyaṃ viṣūvátā pará enā́vareṇa |
(AVŚ_9,10.25c) ukṣā́ṇaṃ pŕ̥śnim apacanta vīrā́s tā́ni dhármāṇi prathamā́ny āsan ||25||

(AVŚ_9,10.26a) tráyaḥ keśína r̥tuthā́ ví cakṣate saṃvatsaré vapata éka eṣām |
(AVŚ_9,10.26c) víśvam anyó abhicáṣṭe śácībhir dhrā́jir ékasya dadr̥śe ná rūpám ||26||

(AVŚ_9,10.27a) catvā́ri vā́k párimitā padā́ni tā́ni vidur brāhmaṇā́ yé manīṣíṇaḥ |
(AVŚ_9,10.27c) gúhā trī́ṇi níhitā néṅgayanti turī́yaṃ vācó manuṣyā̀ vadanti ||27||

(AVŚ_9,10.28a) índraṃ mitráṃ váruṇam agním āhur átho divyáḥ sá suparṇó garútmān |
(AVŚ_9,10.28c) ekáṃ sád víprā bahudhā́ vadanty agníṃ yamáṃ mātariśvānam āhuḥ ||28|| {28}



(AVŚ_10,1.1a) yā́ṃ kalpáyanti vahatáu vadhū́m iva viśvárūpāṃ hástakr̥tāṃ cikitsávaḥ |
(AVŚ_10,1.1c) sā́rā́d etv ápa nudāma enām ||1||

(AVŚ_10,1.2a) śīrṣaṇvátī nasvátī karṇíṇī kr̥tyākŕ̥tā sáṃbhr̥tā viśvárūpā |
(AVŚ_10,1.2c) sā́rā́d etv ápa nudāma enām ||2||

(AVŚ_10,1.3a) śūdrákr̥tā rā́jakr̥tā strī́kr̥tā brahmábhiḥ kr̥tā́ |
(AVŚ_10,1.3c) jāyā́ pátyā nuttéva kartā́raṃ bándhv r̥chatu ||3||

(AVŚ_10,1.4a) anáyāhám óṣadhyā sárvāḥ kr̥tyā́ adūduṣam |
(AVŚ_10,1.4c) yā́ṃ kṣétre cakrúr yā́ṃ góṣu yā́ṃ vā te púruṣeṣu ||4||

(AVŚ_10,1.5a) aghám astv aghakŕ̥te śapáthaḥ śapathīyaté |
(AVŚ_10,1.5c) pratyák pratipráhiṇmo yáthā kr̥tyākŕ̥taṃ hánat ||5||

(AVŚ_10,1.6a) pratīcī́na āṅgirasó 'dhyakṣo naḥ puróhitaḥ |
(AVŚ_10,1.6c) pratī́cīḥ kr̥tyā́ ākŕ̥tyāmū́n kr̥tyākŕ̥to jahi ||6||

(AVŚ_10,1.7a) yás tvovā́ca párehī́ti pratikū́lam udāyyàm |
(AVŚ_10,1.7c) táṃ kr̥tye 'bhinívartasva mā́smā́n icho anāgásaḥ ||7||

(AVŚ_10,1.8a) yás te párūṃṣi saṃdadháu ráthasyeva rbhúr dhiyā́ |
(AVŚ_10,1.8c) táṃ gacha tátra té 'yanam ájñātas te 'yáṃ jánaḥ ||8||

(AVŚ_10,1.9a) yé tvā kr̥tvā́lebhiré vidvalā́ abhicāríṇaḥ |
(AVŚ_10,1.9c) śaṃbhv ìdáṃ kr̥tyādū́ṣaṇaṃ prativartmá punaḥsaráṃ téna tvā snapayāmasi ||9||

(AVŚ_10,1.10a) yád durbhágāṃ prásnapitāṃ mr̥távatsām upeyimá |
(AVŚ_10,1.10c) ápaitu sárvaṃ mát pāpáṃ dráviṇaṃ mópa tiṣṭhatu ||10|| {1}

(AVŚ_10,1.11a) yát te pitŕ̥bhyo dádato yajñé vā nā́ma jagr̥húḥ |
(AVŚ_10,1.11c) saṃdeśyā̀t sárvasmāt pāpā́d imā́ muñcantu tváuṣadhīḥ ||11||

(AVŚ_10,1.12a) devainasā́t pítryān nāmagrāhā́t saṃdeśyā̀d abhiníṣkr̥tāt |
(AVŚ_10,1.12c) muñcántu tvā vīrúdho vīryeṇa bráhmaṇā r̥gbhíḥ páyasā ŕ̥ṣīṇām ||12||

(AVŚ_10,1.13a) yáthā vā́taś cyāváyati bhū́myā reṇúm antárikṣāc cābhrám |
(AVŚ_10,1.13c) evā́ mát sárvaṃ durbhūtáṃ bráhmanuttam ápāyati ||13||

(AVŚ_10,1.14a) ápa krāma nā́nadatī vínaddhā gardabhī́va |
(AVŚ_10,1.14c) kartr̥̄́n nakṣasvetó nuttā́ bráhmaṇā vīryā̀vatā ||14||

(AVŚ_10,1.15a) ayáṃ pánthāḥ kr̥tyéti tvā nayāmo 'bhipráhitāṃ práti tvā prá hiṇmaḥ |
(AVŚ_10,1.15c) ténābhí yāhi bhañjaty ánasvatīva vāhínī viśvárūpā kurūtínī ||15||

(AVŚ_10,1.16a) párāk te jyótir ápathaṃ te arvā́g anyátrāsmád áyanā kr̥ṇuṣva |
(AVŚ_10,1.16c) páreṇehi navatíṃ nāvyā̀ áti durgā́ḥ srotyā́ mā́ kṣaṇiṣṭhāḥ párehi ||16||

(AVŚ_10,1.17a) vā́ta iva vr̥kṣā́n ní mr̥ṇīhi pādáya mā́ gā́m áśvaṃ púruṣam úc chiṣa eṣām |
(AVŚ_10,1.17c) kartr̥̄́n nivŕ̥tyetáḥ kr̥tye 'prajāstvā́ya bodhaya ||17||

(AVŚ_10,1.18a) yā́ṃ te barhíṣi yā́ṃ śmaśāné kṣétre kr̥tyā́ṃ valagáṃ vā nicakhnúḥ |
(AVŚ_10,1.18c) agnáu vā tvā gā́rhapatye 'bhicerúḥ pā́kaṃ sántaṃ dhī́ratarā anāgásam ||18||

(AVŚ_10,1.19a) upā́hr̥tam ánubuddhaṃ níkhātaṃ váiraṃ tsāry ánv avidāma kártram |
(AVŚ_10,1.19c) tád etu yáta ā́bhr̥taṃ tátrā́śva iva ví vartatāṃ hántu kr̥tyākŕ̥taḥ prajā́m ||19||

(AVŚ_10,1.20a) svāyasā́ asáyaḥ santi no gr̥hé vidmā́ te kr̥tye yatidhā́ párūṃṣi |
(AVŚ_10,1.20c) út tiṣṭhaivá párehītó 'jñāte kím ihéchasi ||20|| {2}

(AVŚ_10,1.21a) grīvā́s te kr̥tye pā́dau cā́pi kartsyāmi nír drava |
(AVŚ_10,1.21c) indrāgnī́ asmā́n rakṣatāṃ yáu prajā́nāṃ prajā́vatī ||21||

(AVŚ_10,1.22a) sómo rā́jādhipā́ mr̥ḍitā́ ca bhūtásya naḥ pátayo mr̥ḍayantu ||22||

(AVŚ_10,1.23a) bhavāśarvā́v asyatāṃ pāpakŕ̥te kr̥tyākŕ̥te |
(AVŚ_10,1.23c) duṣkŕ̥te vidyútaṃ devahetím ||23||

(AVŚ_10,1.24a) yády eyátha dvipádī cátuṣpadī kr̥tyākŕ̥tā sáṃbhr̥tā viśvárūpā |
(AVŚ_10,1.24c) sétó 'ṣṭā́padī bhūtvā́ púnaḥ párehi duchune ||24||

(AVŚ_10,1.25a) abhyàktā́ktā svàraṃkr̥tā sárvaṃ bhárantī duritáṃ párehi |
(AVŚ_10,1.25c) jānīhi kr̥tye kartā́raṃ duhitéva pitáraṃ svám ||25||

(AVŚ_10,1.26a) párehi kr̥tye mā́ tiṣṭho viddhásyeva padáṃ naya |
(AVŚ_10,1.26c) mr̥gáḥ sá mr̥gayús tváṃ ná tvā níkartum arhati ||26||

(AVŚ_10,1.27a) utá hanti pūrvāsínaṃ pratyādā́yā́para íṣvā |
(AVŚ_10,1.27c) utá pū́rvasya nighnató ní hanty áparaḥ práti ||27||

(AVŚ_10,1.28a) etád dhí śr̥ṇú me vácó 'thehi yáta eyátha |
(AVŚ_10,1.28c) yás tvā cakā́ra táṃ práti ||28||

(AVŚ_10,1.29a) anāgohatyā́ vái bhīmā́ kr̥tye mā́ no gā́m áśvaṃ púruṣaṃ vadhīḥ |
(AVŚ_10,1.29c) yátrayatrā́si níhitā tátas tvót thāpayāmasi parṇā́l lághīyasī bhava ||29||

(AVŚ_10,1.30a) yádi sthá támasā́vr̥tā jā́lenabhíhitā iva |
(AVŚ_10,1.30c) sárvāḥ saṃlúpyetáḥ kr̥tyā́ḥ púnaḥ kartré prá hiṇmasi ||30||

(AVŚ_10,1.31a) kr̥tyākŕ̥to valagíno 'bhiniṣkāríṇaḥ prajā́m |
(AVŚ_10,1.31c) mr̥ṇīhí kr̥tye móc chiṣo 'mū́n kr̥tyākŕ̥to jahi ||31||

(AVŚ_10,1.32a) yáthā sū́ryo mucyáte támasas pári rā́triṃ jáhāty uṣásaśca ketū́n |
(AVŚ_10,1.32c) evā́háṃ sárvaṃ durbhūtáṃ kártraṃ kr̥tyākŕ̥tā kr̥táṃ hastī́va rájo duritáṃ jahāmi ||32|| {3}



(AVŚ_10,2.1a) kéna pā́rṣṇī ā́bhr̥te pū́ruṣasya kéna māṃsáṃ sáṃbhr̥taṃ kéna gulpháu |
(AVŚ_10,2.1c) kénāṅgúlīḥ péśanīḥ kéna khā́ni kénocchlaṅkháu madhyatáḥ káḥ pratiṣṭhā́m ||1||

(AVŚ_10,2.2a) kásmān nú gulphā́v ádharāv akr̥ṇvann aṣṭhīvántāv úttarau púruṣasya |
(AVŚ_10,2.2c) jáṅghe nirŕ̥tya ny àdadhuḥ kvà svij jā́nunoḥ saṃdhī́ ká u tác ciketa ||2||

(AVŚ_10,2.3a) cátuṣṭayaṃ yujate sáṃhitāntaṃ jā́nubhyām ūrdhváṃ śithiráṃ kábandham |
(AVŚ_10,2.3c) śróṇī yád ūrū́ ká u táj jajāna yā́bhyāṃ kúsindhaṃ súdr̥ḍhaṃ babhū́va ||3||

(AVŚ_10,2.4a) káti devā́ḥ katamé tá āsan yá úro grīvā́ś cikyúḥ púruṣasya |
(AVŚ_10,2.4c) káti stánau vy àdadhuḥ káḥ kaphodáu káti skandhā́n káti pr̥ṣṭī́r acinvan ||4||

(AVŚ_10,2.5a) kó asya bāhū́ sám abharad vīryā̀ṃ karavād íti |
(AVŚ_10,2.5c) áṃsau kó asya tád deváḥ kúsindhe ádhy ā́ dadhau ||5||

(AVŚ_10,2.6a) káḥ saptá khā́ni ví tatarda śīrṣáṇi kárṇāv imáu nā́sike cákṣaṇī múkham |
(AVŚ_10,2.6c) yéṣāṃ purutrā́ vijayásya mahnáni cátuṣpādo dvipádo yanti yā́mam ||6||

(AVŚ_10,2.7a) hánvor hí jihvā́m ádadhāt purūcī́m ádhā mahī́m ádhi śiśrāya vā́cam |
(AVŚ_10,2.7c) sá ā́ varīvarti bhúvaneṣv antár apó vásānaḥ ká u tác ciketa ||7||

(AVŚ_10,2.8a) mastíṣkam asya yatamó lalā́taṃ kakā́ṭikāṃ prathamó yáḥ kapā́lam |
(AVŚ_10,2.8c) citvā́ cítyaṃ hánvoḥ pū́ruṣasya dívaṃ ruroha katamáḥ sá deváḥ ||8||

(AVŚ_10,2.9a) priyāpriyā́ṇi bahulā́ svápnaṃ saṃbādhatandyàḥ |
(AVŚ_10,2.9c) ānandā́n ugró nándāṃś ca kásmād vahati pū́ruṣaḥ ||9||

(AVŚ_10,2.10a) ā́rtir ávartir nírr̥tiḥ kúto nú púruṣé 'matiḥ |
(AVŚ_10,2.10c) rā́ddhiḥ sámr̥ddhir ávyr̥ddhir matír úditayaḥ kútaḥ ||10|| {4}

(AVŚ_10,2.11a) kó asminn ā́po vy àdadhāt viṣūvŕ̥taḥ purūvŕ̥taḥ sindhusŕ̥tyāya jātā́ḥ |
(AVŚ_10,2.11c) tīvrā́ aruṇā́ lóhinīs tāmradhūmrā́ ūrdhvā́ ávācīḥ púruṣe tiráścīḥ ||11||

(AVŚ_10,2.12a) kó asmin rūpám adadhāt kó mahmā́naṃ ca nā́ma ca |
(AVŚ_10,2.12c) gātúṃ kó asmin káḥ ketúṃ káś carítrāni púruṣe ||12||

(AVŚ_10,2.13a) kó asmin prāṇáṃ avayat kó apānáṃ vyānám u |
(AVŚ_10,2.13c) samānám asmin kó devó 'dhi śiśrāya púruṣe ||13||

(AVŚ_10,2.14a) kó asmin yajñám adadhād éko devó 'dhi púruṣe |
(AVŚ_10,2.14c) kó asmint satyáṃ kó 'nr̥taṃ kúto mr̥tyúḥ kúto 'mŕ̥tam ||14||

(AVŚ_10,2.15a) kó asmai vā́saḥ páry adadhāt kó asyā́yur akalpayat |
(AVŚ_10,2.15c) bálaṃ kó asmai prā́yachat kó asyākalpayaj javám ||15||

(AVŚ_10,2.16a) kénā́po ánv atanuta kénāhar akarod rucé |
(AVŚ_10,2.16c) uṣásaṃ kénā́nv ainddha kéna sāyaṃbhaváṃ dade ||16||

(AVŚ_10,2.17a) kó asmin réto ny àdadhāt tántur ā́ tāyatām íti |
(AVŚ_10,2.17c) medhā́ṃ kó asminn ádhy auhat kó bāṇáṃ kó nŕ̥to dadhau ||17||

(AVŚ_10,2.18a) kénemā́ṃ bhū́mim aurṇot kéna páry abhavad dívam |
(AVŚ_10,2.18c) kénābhí mahnā́ párvatān kéna kármāṇi púruṣaḥ ||18||

(AVŚ_10,2.19a) kéna parjányam ánv eti kéna sómaṃ vicakṣaṇám |
(AVŚ_10,2.19c) kéna yajñám ca śraddhā́ṃ ca kénāsmin níhitaṃ mánaḥ ||19||

(AVŚ_10,2.20a) kéna śrótriyam āpnoti kénemáṃ parameṣṭhínam |
(AVŚ_10,2.20c) kénemám agníṃ pū́ruṣaḥ kéna saṃvatsaráṃ mame ||20|| {5}

(AVŚ_10,2.21a) bráhma śrótriyam āpnoti bráhmemáṃ parameṣṭhinam |
(AVŚ_10,2.21c) bráhmemám agníṃ pū́ruṣo bráhma saṃvatsaráṃ mame ||21||

(AVŚ_10,2.22a) kéna devā́m̐ ánu kṣiyati kéna dáivajanīr viśaḥ |
(AVŚ_10,2.22c) kénedám anyán nákṣatraṃ kéna sát kṣatrám ucyate ||22||

(AVŚ_10,2.23a) bráhma devā́m̐ ánu kṣiyati bráhma dáivajanīr víśaḥ |
(AVŚ_10,2.23c) bráhmedám anyán nákṣatraṃ bráhma sát kṣatrám ucyate ||23||

(AVŚ_10,2.24a) kéneyáṃ bhū́mir víhitā kéna dyáur úttarā hitā́ |
(AVŚ_10,2.24c) kénedám ūrdhváṃ tiryák cāntárikṣam vyáco hitám ||24||

(AVŚ_10,2.25a) bráhmaṇā bhū́mir víhitā bráhma dyáur úttarā hitā́ |
(AVŚ_10,2.25c) bráhmedám ūrdhváṃ tiryák cāntárikṣaṃ vyáco hitám ||25||

(AVŚ_10,2.26a) mūrdhā́nam asya saṃsī́vyā́tharvā hŕ̥dayaṃ ca yát |
(AVŚ_10,2.26c) mastíṣkād ūrdhváḥ práirayat pávamānó 'dhi śīrṣatáḥ ||26||

(AVŚ_10,2.27a) tád vā́ átharvaṇaḥ śíro devakośáḥ sámubjitaḥ |
(AVŚ_10,2.27c) tát prāṇó abhí rakṣati śíro ánnam átho mánaḥ ||27||

(AVŚ_10,2.28a) ūrdhvó nú sr̥ṣṭā́3s tiryáṅ nú sr̥ṣṭā́3s sárvā díśaḥ púruṣa ā́ babhūvā́3m̐ |
(AVŚ_10,2.28c) púraṃ yó bráhmaṇo véda yásyāḥ púruṣa ucyáte ||28||

(AVŚ_10,2.29a) yó vái tā́ṃ bráhmaṇo védāmŕ̥tenā́vr̥tāṃ púram |
(AVŚ_10,2.29c) tásmai bráhma ca brāhmā́ś ca cákṣuḥ prāṇáṃ prajā́ṃ daduḥ ||29||

(AVŚ_10,2.30a) ná vái tám cákṣur jahāti ná prāṇó jarásaḥ purā́ |
(AVŚ_10,2.30c) púraṃ yó bráhmaṇo véda yásyāḥ púruṣa ucyáte ||30||

(AVŚ_10,2.31a) aṣṭā́cakrā návadvārā devā́nāṃ pū́r ayodhyā́ |
(AVŚ_10,2.31c) tásyāṃ hiraṇyáyaḥ kóśaḥ svargó jyótiṣā́vr̥taḥ ||31||

(AVŚ_10,2.32a) tásmin hiraṇyáye kóśe tryàre trípratiṣṭhite |
(AVŚ_10,2.32c) tásmin yád yakṣám ātmanvát tád vái brahmavído viduḥ ||32||

(AVŚ_10,2.33a) prabhrā́jamānāṃ háriṇīṃ yáśasā saṃpárīvr̥tām |
(AVŚ_10,2.33c) púraṃ hiraṇyáyīṃ bráhmā́ viveśā́parājitām ||33|| {6}



(AVŚ_10,3.1a) ayáṃ me varaṇó maṇíḥ sapatnakṣáyaṇo vŕ̥ṣā |
(AVŚ_10,3.1c) tenā́ rabhasva tváṃ śátrūn prá mr̥ṇīhi durasyatáḥ ||1||

(AVŚ_10,3.2a) práiṇān chr̥ṇīhi prá mr̥ṇā́ rabhasva maṇís te astu puraetā́ purástāt |
(AVŚ_10,3.2c) ávārayanta varaṇéna devā́ abhyācārám ásurāṇāṃ śváḥśvaḥ ||2||

(AVŚ_10,3.3a) ayáṃ maṇír varaṇó viśvábheṣajaḥ sahasrākṣó hárito hiraṇyáyaḥ |
(AVŚ_10,3.3c) sá te śátrūn ádharān pādayāti pū́rvas tā́n dabhnuhi yé tvā dviṣánti ||3||

(AVŚ_10,3.4a) ayáṃ te kr̥tyā́ṃ vítatām páuruṣeyād ayáṃ bhayā́t |
(AVŚ_10,3.4c) ayáṃ tvā sárvasmāt pāpā́d varaṇó vārayiṣyate ||4||

(AVŚ_10,3.5a) varaṇó vārayātā ayáṃ devó vánaspátiḥ |
(AVŚ_10,3.5c) yákṣmo yó asmínn ā́viṣṭas tám u devā́ avīvaran ||5||

(AVŚ_10,3.6a) svápnaṃ suptvā́ yádi páśyāsi pāpáṃ mr̥gáḥ sr̥tíṃ yáti dhā́vād ájuṣṭām |
(AVŚ_10,3.6c) parikṣavā́c chakúneḥ pāpavādā́d ayáṃ maṇír varaṇó vārayiṣyate ||6||

(AVŚ_10,3.7a) árātyās tvā nírr̥tyā abhicārā́d átho bhayā́t |
(AVŚ_10,3.7c) mr̥tyór ójīyaso vadhā́d varaṇó vārayiṣyate ||7||

(AVŚ_10,3.8a) yán me mātā́ yán me pitā́ bhrā́taro yác ca me svā́ yád énaś cakr̥mā́ vayám |
(AVŚ_10,3.8c) táto no vārayiṣyate 'yáṃ devó vánaspátiḥ ||8||

(AVŚ_10,3.9a) varaṇéna právyathitā bhrā́tr̥vyā me sábandhavaḥ |
(AVŚ_10,3.9c) asū́rtaṃ rájo ápy agus té yantv adhamáṃ támaḥ ||9||

(AVŚ_10,3.10a) áriṣṭo 'hám áriṣṭagur ā́yuṣmānt sárvapūruṣaḥ |
(AVŚ_10,3.10c) tám māyáṃ varaṇó maṇíḥ pári pātu diśódiśaḥ ||10|| {7}

(AVŚ_10,3.11a) ayáṃ me varaṇá úrasi rā́jā devó vánaspátiḥ |
(AVŚ_10,3.11c) sá me śátrūn ví bādhatām índro dásyūn ivā́surān ||11||

(AVŚ_10,3.12a) imáṃ bibharmi varaṇám ā́yuṣmān chatáśāradaḥ |
(AVŚ_10,3.12c) sá me rāṣṭráṃ ca kṣatráṃ ca paśū́n ójaś ca me dadhat ||12||

(AVŚ_10,3.13a) yáthā vā́to vánaspátīn vr̥kṣā́n bhanákty ójasā |
(AVŚ_10,3.13c) evā́ sapátnān me bhaṅgdhi pū́rvān jātā́m̐ utā́parān varaṇás tvābhí rakṣatu ||13||

(AVŚ_10,3.14a) yáthā vā́taś cāgníś ca vr̥kṣā́n psātó vánaspátīn |
(AVŚ_10,3.14c) evā́ sapátnān me psāhi pū́rvān jātā́m̐ utā́parān varaṇás tvābhí rakṣatu ||14||

(AVŚ_10,3.15a) yáthā vā́tena prákṣīṇā vr̥kṣā́ḥ śére nyàrpitāḥ |
(AVŚ_10,3.15c) evā́ sapátnāṃs tváṃ máma prá kṣiṇīhi ny àrpaya |
(AVŚ_10,3.15e) pū́rvān jātā́m̐ utā́parān varaṇás tvābhí rakṣatu ||15||

(AVŚ_10,3.16a) tā́ṃs tváṃ prá chinddhi varaṇa purā́ diṣṭā́t purā́yuṣaḥ |
(AVŚ_10,3.16c) yá enaṃ paśúṣu dípsanti yé cāsya rāṣṭradipsávaḥ ||16||

(AVŚ_10,3.17a) yáthā sū́ryo atibhā́ti yáthāsmin téja ā́hitam |
(AVŚ_10,3.17c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.17e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||17||

(AVŚ_10,3.18a) yáthā yáśaś candrámasy ādityé ca nr̥cákṣasi |
(AVŚ_10,3.18c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.18e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||18||

(AVŚ_10,3.19a) yáthā yáśaḥ pr̥thivyā́ṃ yáthāsmín jātávedasi |
(AVŚ_10,3.19c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.19e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||19||

(AVŚ_10,3.20a) yáthā yáśaḥ kanyā̀yāṃ yáthāsmínt sáṃbhr̥te ráthe |
(AVŚ_10,3.20c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.20e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||20|| {8}

(AVŚ_10,3.21a) yáthā yáśaḥ somapīthé madhuparké yáthā yáśaḥ |
(AVŚ_10,3.21c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.21e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||21||

(AVŚ_10,3.22a) yáthā yáśo 'gnihotré vaṣaṭkāré yáthā yáśaḥ |
(AVŚ_10,3.22c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.22e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||22||

(AVŚ_10,3.23a) yáthā yáśo yájamāne yáthāsmín yajñá ā́hitam |
(AVŚ_10,3.23c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.23e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||23||

(AVŚ_10,3.24a) yáthā yáśaḥ prajā́patau yáthāsmín parameṣṭhíni |
(AVŚ_10,3.24c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.24e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||24||

(AVŚ_10,3.25a) yáthā devéṣv amŕ̥taṃ yáthaiṣu satyám ā́hitam |
(AVŚ_10,3.25c) evā́ me varaṇó maṇíḥ kīrtíṃ bhū́tiṃ ní yachatu |
(AVŚ_10,3.25e) téjasā mā sám ukṣatu yáśasā sám anaktu mā ||25|| {9}



(AVŚ_10,4.1a) índrasya prathamó rátho devā́nām áparo rátho váruṇasya tr̥tī́ya ít |
(AVŚ_10,4.1c) áhīnām apamā́ rátha sthānúm ārad áthārṣat ||1||

(AVŚ_10,4.2a) darbháḥ śocís tarū́ṇakam áśvasya vā́raḥ paruṣásya vā́raḥ |
(AVŚ_10,4.2c) ráthasya bándhuram ||2||

(AVŚ_10,4.3a) áva śveta padā́ jahi pū́rveṇa cā́pareṇa ca |
(AVŚ_10,4.3c) udaplutám iva dā́rv áhīnām arasáṃ viṣáṃ vā́r ugrám ||3||

(AVŚ_10,4.4a) araṃghuṣó nimájyonmája púnar abravīt |
(AVŚ_10,4.4c) udaplutám iva dā́rv áhīnām arasáṃ viṣáṃ vā́r ugrám ||4||

(AVŚ_10,4.5a) paidvó hanti kasarṇī́laṃ paidváḥ śvitrám utā́sitám |
(AVŚ_10,4.5c) paidvó ratharvyā́ḥ śíraḥ sáṃ bibheda pr̥dākvā́ḥ ||5||

(AVŚ_10,4.6a) páidva préhi prathamó 'nu tvā vayám émasi |
(AVŚ_10,4.6c) áhīn vy àsyatāt pathó yéna smā vayám emási ||6||

(AVŚ_10,4.7a) idáṃ paidvó ajāyatedám asya parā́yaṇam |
(AVŚ_10,4.7c) imā́ny árvataḥ padā́highnyó vājínīvataḥ ||7||

(AVŚ_10,4.8a) sáṃyataṃ ná ví ṣparad vyā́ttaṃ ná sáṃ yamat |
(AVŚ_10,4.8c) asmín kṣétre dvā́v áhī strī́ ca púmāṃś ca tā́v ubhā́v arasā́ ||8||

(AVŚ_10,4.9a) arasā́sa ihā́hayo yé ánti yé ca dūraké |
(AVŚ_10,4.9c) ghanéna hanmi vŕ̥ścikam áhiṃ daṇḍénā́gatam ||9||

(AVŚ_10,4.10a) aghāśvásyedáṃ bheṣajám ubháyo svajásya ca |
(AVŚ_10,4.10c) índro mé 'him aghāyántam áhiṃ paidvó arandhayat ||10|| {10}

(AVŚ_10,4.11a) paidvásya manmahe vayáṃ sthirásya sthirádhāmnaḥ |
(AVŚ_10,4.11c) imé paścā́ pŕ̥dākavaḥ pradī́dhyata āsate ||11||

(AVŚ_10,4.12a) naṣṭā́savo naṣṭáviṣā hatā́ indreṇa vajríṇā |
(AVŚ_10,4.12c) jaghā́néndro jaghnimā́ vayám ||12||

(AVŚ_10,4.13a) hatā́s tíraścirājayo nípiṣṭāsaḥ pŕ̥dākavaḥ |
(AVŚ_10,4.13c) dárviṃ kárikrataṃ śvitráṃ darbhéṣv asitáṃ jahi ||13||

(AVŚ_10,4.14a) kairātikā́ kumārikā́ sakā́ khánati bheṣajám |
(AVŚ_10,4.14c) hiraṇyáyībhir ábhribhir girīnā́m úpa sā́nuṣu ||14||

(AVŚ_10,4.15a) ā́yám agan yúvā bhiṣák pr̥śnihā́parājitaḥ |
(AVŚ_10,4.15c) sá vái svajásya jámbhana ubháyor vŕ̥ścikasya ca ||15||

(AVŚ_10,4.16a) índro mé 'him arandhayan mitráś ca váruṇaś ca |
(AVŚ_10,4.16c) vātāparjanyóbhā́ ||16||

(AVŚ_10,4.17a) índro mé 'him arandhayat pŕ̥dākuṃ ca pr̥dākvám |
(AVŚ_10,4.17c) svajáṃ tíraścirājiṃ kasarṇī́laṃ dáśonasim ||17||

(AVŚ_10,4.18a) índro jaghāna prathamáṃ janitā́ram ahe táva |
(AVŚ_10,4.18c) téṣām u tr̥hyámāṇānāṃ káḥ svit téṣām asad rásaḥ ||18||

(AVŚ_10,4.19a) sáṃ hí śīrṣā́ṇy ágrabhaṃ pauñjiṣṭhá iva kárvaram |
(AVŚ_10,4.19c) síndhor mádhyaṃ parétya vy ànijam áher viṣám ||19||

(AVŚ_10,4.20a) áhīnāṃ sárveṣāṃ viṣáṃ párā vahantu sindhavaḥ |
(AVŚ_10,4.20c) hatā́s tíraścirājayo nípiṣṭāsaḥ pŕ̥dākavaḥ ||20|| {11}

(AVŚ_10,4.21a) óṣadhīnām aháṃ vr̥ṇa urvárīr iva sādhuyā́ |
(AVŚ_10,4.21c) náyāmy árvatīr ivā́he niráitu viṣám ||21||

(AVŚ_10,4.22a) yád agnáu sū́rye viṣáṃ pr̥thivyā́m óṣadhīṣu yát |
(AVŚ_10,4.22c) kāndāviṣáṃ kanáknakaṃ niráitv áitu te viṣám ||22||

(AVŚ_10,4.23a) yé agnijā́ oṣadhijā́ áhīnāṃ yé apsujā́ vidyúta ābabhūvúḥ |
(AVŚ_10,4.23c) yéṣāṃ jātā́ni bahudhā́ mahā́nti tébhyaḥ sarpébhyo námasā vidhema ||23||

(AVŚ_10,4.24a) táudī nā́māsi kanyā̀ ghr̥tā́cī nā́ma vā́ asi |
(AVŚ_10,4.24c) adhaspadéna te padám ā́ dade viṣadū́ṣaṇam ||24||

(AVŚ_10,4.25a) áṅgādaṅgāt prá cyāvaya hŕ̥dayam pári varjaya |
(AVŚ_10,4.25c) ádhā viṣásya yát téjo 'vācī́naṃ tád etu te ||25||

(AVŚ_10,4.26a) āré abhūd viṣám araud viṣé viṣám aprāg ápi |
(AVŚ_10,4.26c) agnír viṣám áher nír adhāt sómo nír aṇayīt |
(AVŚ_10,4.26e) daṃṣṭā́ram ánv agād viṣám áhir amr̥ta ||26|| {12}



(AVŚ_10,5.1a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.1c) jiṣṇáve yógāya brahmayogáir vo yunajmi ||1||

(AVŚ_10,5.2a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.2c) jiṣṇáve yógāya kṣatrayogáir vo yunajmi ||2||

(AVŚ_10,5.3a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.3c) jiṣṇáve yógāyendrayogáir vo yunajmi ||3||

(AVŚ_10,5.4a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.4c) jiṣṇáve yógāya somayogáir vo yunajmi ||4||

(AVŚ_10,5.5a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.5c) jiṣṇáve yógāyāpsuyogáir vo yunajmi ||5||

(AVŚ_10,5.6a) índrasyáuja sthéndrasya sáha sthéndrasya bálaṃ sthéndrasya vīryàṃ sthéndrasya nr̥mṇáṃ stha |
(AVŚ_10,5.6c) jiṣṇáve yógāya víśvāni mā bhūtā́ny úpa tiṣṭhantu yuktā́ ma āpa stha ||6||

(AVŚ_10,5.7a) agnér bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.7c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||7||

(AVŚ_10,5.8a) índrasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.8c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||8||

(AVŚ_10,5.9a) sómasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.9c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||9||

(AVŚ_10,5.10a) váruṇasya bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.10c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||10|| {13}

(AVŚ_10,5.11a) mitrā́váruṇayor bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.11c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||11||

(AVŚ_10,5.12a) yamásya bhāgá stha apā́m śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.12c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||12||

(AVŚ_10,5.13a) pitr̥̄ṇā́ṃ bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.13c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||13||

(AVŚ_10,5.14a) devásya savitúr bhāgá stha apā́ṃ śukrám āpo devīr várco asmā́su dhatta |
(AVŚ_10,5.14c) prajā́pater vo dhā́mnāsmái lokā́ya sādaye ||14||

(AVŚ_10,5.15a) yó va āpo 'pā́ṃ bhāgó 'psv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.15c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.15e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.15g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 15 ||

(AVŚ_10,5.16a) yó va āpo 'pā́m ūrmír apsv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.16c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.16e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.16g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 16 ||

(AVŚ_10,5.17a) yó va āpo 'pā́m vatsó 'psv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.17c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.17e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.17g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 17 ||

(AVŚ_10,5.18a) yó va āpo 'pā́ṃ vr̥ṣabhó 'psv àntár yajuṣyò devayájanaḥ ||
(AVŚ_10,5.18c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.18e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ ||
(AVŚ_10,5.18g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 18 ||

(AVŚ_10,5.19a) yó va āpo 'pā́ṃ hiraṇyagarbhó 'psv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.19c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.19e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.19g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 19 ||

(AVŚ_10,5.20a) yó va āpo 'pā́ṃ áśmā pŕ̥śnir divyó 'psv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.20c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.20e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.20g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 20 ||

(AVŚ_10,5.21a) yó va āpo 'pā́ṃ agnáyo 'psv àntár yajuṣyò devayájanaḥ |
(AVŚ_10,5.21c) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi |
(AVŚ_10,5.21e) téna tám abhyátisr̥jāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.21g) táṃ vadheyaṃ táṃ str̥ṣīyānéna bráhmaṇānéna kármaṇānáyā menyā́ || 21 ||

(AVŚ_10,5.22a) yád arvācī́naṃ traihāyaṇā́d ánr̥taṃ kíṃ codimá |
(AVŚ_10,5.22c) ā́po mā tásmāt sárvasmād duritā́t pāntv áṃhasaḥ ||22||

(AVŚ_10,5.23a) samudráṃ vaḥ prá hiṇomi svā́ṃ yónim ápītana |
(AVŚ_10,5.23c) áriṣṭāḥ sárvahāyaso mā́ ca naḥ kíṃ canā́mamat ||23||

(AVŚ_10,5.24a) ariprā́ ā́po ápa riprám asmát |
(AVŚ_10,5.24c) prā́smád éno duritáṃ suprátīkāḥ prá duṣvápnyam prá málaṃ vahantu ||24||

(AVŚ_10,5.25a) víṣṇoḥ krámo 'si sapatnahā́ pr̥thivī́saṃśito 'gnítejāḥ |
(AVŚ_10,5.25c) pr̥thivī́m ánu ví krame 'háṃ pr̥thivyā́s táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.25e) sá mā́ jīvīt táṃ prānó jahātu ||25||

(AVŚ_10,5.26a) víṣṇoḥ krámo 'si sapatnahā́ntárikṣasaṃśito vāyútejāḥ |
(AVŚ_10,5.26c) antárikṣam ánu ví krame 'háṃ antárikṣāt táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.26e) sá mā́ jīvīt táṃ prānó jahātu ||26||

(AVŚ_10,5.27a) víṣṇoḥ krámo 'si sapatnahā́ dyáusaṃśitaḥ sū́ryatejāḥ |
(AVŚ_10,5.27c) dívam ánu ví krame 'háṃ divás táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.27e) sá mā́ jívīt táṃ prānó jahātu ||27||

(AVŚ_10,5.28a) víṣṇoḥ krámo 'si sapatnahā́ díksaṃśito mánastejāḥ |
(AVŚ_10,5.28c) díśo ánu ví krame 'háṃ digbhyás táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.28e) sá mā́ jīvīt táṃ prānó jahātu ||28||

(AVŚ_10,5.29a) víṣṇoḥ krámo 'si sapatnahā́śāsaṃśito vā́tatejāḥ |
(AVŚ_10,5.29c) ā́śā ánu ví krame 'háṃ ā́śābhyas táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.29e) sá mā́ jīvīt táṃ prānó jahātu ||29||

(AVŚ_10,5.30a) víṣṇoḥ krámo 'si sapatnahā́ ŕ̥ksaṃśito sā́matejāḥ |
(AVŚ_10,5.30c) ŕ̥có 'nu ví krame 'háṃ r̥gbhyás táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.30e) sá mā́ jīvīt táṃ prānó jahātu ||30|| {15}

(AVŚ_10,5.31a) víṣṇoḥ krámo 'si sapatnahā́ yajñásaṃśito bráhmatejāḥ |
(AVŚ_10,5.31c) yajñám ánu ví krame 'háṃ yajñā́t táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.31e) sá mā́ jīvīt táṃ prānó jahātu ||31||

(AVŚ_10,5.32a) víṣṇoḥ krámo 'si sapatnaháuṣadhīsaṃśito sómatejāḥ |
(AVŚ_10,5.32c) óṣadhīr ánu ví krame 'háṃ óṣadhībhyas táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.32e) sá mā́ jīvīt táṃ prānó jahātu ||32||

(AVŚ_10,5.33a) víṣṇoḥ krámo 'si sapatnahā́psúsaṃśito váruṇatejāḥ |
(AVŚ_10,5.33c) apó 'nu ví krame 'háṃ adbhyás táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.33e) sá mā́ jīvīt táṃ prānó jahātu ||33||

(AVŚ_10,5.34a) víṣṇoḥ krámo 'si sapatnahā́ kr̥ṣísaṃśitó 'nnatejāḥ |
(AVŚ_10,5.34c) kr̥ṣím ánu ví krame 'háṃ kr̥ṣyā́s táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.34e) sá mā́ jīvīt táṃ prānó jahātu ||34||

(AVŚ_10,5.35a) vísṇoḥ krámo 'si sapatnahā́ prāṇásaṃśitaḥ púruṣatejāḥ |
(AVŚ_10,5.35c) prāṇám ánu ví krame 'háṃ prāṇā́t táṃ nír bhajāmo yò 'smā́n dvéṣṭi yáṃ vayáṃ dviṣmáḥ |
(AVŚ_10,5.35e) sá mā́ jīvīt táṃ prānó jahātu ||35||
(AVŚ_10,5.36a) jitám asmā́kam údbhinnam asmā́kam abhy àṣṭhāṃ víśvāḥ pŕ̥tanā árātīḥ |
(AVŚ_10,5.36c) idám ahám āmuṣyāyaṇásyāmúṣyāḥ putrásya várcas téjaḥ prāṇám ā́yur ní veṣṭayāmīdám enam adharā́ñcaṃ pādayāmi ||36||

(AVŚ_10,5.37a) sū́ryasyāvŕ̥tam anvā́varte dákṣiṇām ánv āvŕ̥tam |
(AVŚ_10,5.37c) sā́ me dráviṇaṃ yachatu sā́ me brāhmaṇavarcasám ||37||

(AVŚ_10,5.38a) díśo jyótiṣmatīr abhyā́varte |
(AVŚ_10,5.38c) tā́ me dráviṇaṃ yachantu tā́ me brāhmaṇavarcasám ||38||

(AVŚ_10,5.39a) saptar̥ṣī́n abhyā́varte |
(AVŚ_10,5.39c) té me dráviṇaṃ yachantu té me brāhmaṇavarcasám ||39||

(AVŚ_10,5.40a) bráhmābhyā́varte |
(AVŚ_10,5.40c) tán me dráviṇaṃ yachantu tán me brāhmaṇavarcasám ||40|| {16}

(AVŚ_10,5.41a) brāhmaṇā́m̐ abhyā́varte |
(AVŚ_10,5.41c) té me dráviṇaṃ yachantu té me brāhmaṇavarcasám ||41||

(AVŚ_10,5.42a) yám vayáṃ mr̥gáyāmahe táṃ vadhái str̥ṇavāmahai |
(AVŚ_10,5.42c) vyā́tte parameṣṭhíno bráhmaṇā́pīpadāma tám ||42||

(AVŚ_10,5.43a) vaiśvānarásya dáṃṣṭrābhyāṃ hetís táṃ sám adhād abhí |
(AVŚ_10,5.43c) iyáṃ táṃ psātv ā́hutiḥ samíd devī́ sáhīyasī ||43||

(AVŚ_10,5.44a) rā́jño váruṇasya bandhó 'si |
(AVŚ_10,5.44c) só 'múm āmuṣyāyaṇám amúṣyāḥ putrám ánne prāṇé badhāna ||44||

(AVŚ_10,5.45a) yát te ánnaṃ bhuvas pata ākṣiyáti pr̥thivī́m ánu |
(AVŚ_10,5.45c) tásya nas tváṃ bhuvas pate saṃpráyacha prajāpate ||45||

(AVŚ_10,5.46a) apó divyā́ acāyiṣaṃ rásena sám apr̥kṣmahi |
(AVŚ_10,5.46c) páyasvān agna ā́gamaṃ táṃ mā sáṃ sr̥ja várcasā ||46||

(AVŚ_10,5.47a) sáṃ māgne várcasā sr̥ja sáṃ prajáyā sám ā́yuṣā |
(AVŚ_10,5.47c) vidyúr me asyá devā́ índro vidyāt sahá ŕ̥ṣibhiḥ ||47||

(AVŚ_10,5.48a) yád agne adyá mithunā́ śápato yád vācás tr̥ṣṭáṃ janáyanta rebhā́ḥ |
(AVŚ_10,5.48c) manyór mánasaḥ śaravyā̀ jā́yate yā́ táyā vidhya hŕ̥daye yātudhā́nān ||48||

(AVŚ_10,5.49a) párā śr̥ṇīhi tápasā yātudhā́nān párāgne rákṣo hárasā śr̥ṇīhi |
(AVŚ_10,5.49c) párārciṣā mū́radevāṃ chr̥ṇīhi párāsutŕ̥paḥ śóśucataḥ śr̥ṇīhi ||49||

(AVŚ_10,5.50a) apā́m asmai vájraṃ prá harāmi cáturbhr̥ṣṭiṃ śīrṣabhidyāya vidvā́n |
(AVŚ_10,5.50c) só asyā́ṅgāni prá śr̥ṇātu sárvā tán me devā́ ánu jānantu víśve ||50|| {17}



(AVŚ_10,6.1a) arātīyór bhrā́tr̥vyasya durhā́rdo dviṣatáḥ śíraḥ |
(AVŚ_10,6.1c) ápi vr̥ścāmy ójasā ||1||

(AVŚ_10,6.2a) várma máhyam ayáṃ maṇíḥ phā́lāj jātáḥ kariṣyati |
(AVŚ_10,6.2c) pūrṇó manthéna mā́gamad rásena sahá várcasā ||2||

(AVŚ_10,6.3a) yát tvā śikváḥ parā́vadhīt tákṣā hástena vā́syā |
(AVŚ_10,6.3c) ā́pas tvā tásmaj jīvalā́ḥ punántu śúcayaḥ śúcim ||3||

(AVŚ_10,6.4a) híraṇyasrag ayáṃ maṇíḥ śraddhā́ṃ yajñáṃ máho dádhat |
(AVŚ_10,6.4c) gr̥hé vasatu nó 'tithiḥ ||4||

(AVŚ_10,6.5a) tásmai ghr̥táṃ súraṃ mádhv ánnamannam kṣadāmahe |
(AVŚ_10,6.5c) sá naḥ pitéva putrébhyaḥ śréyaḥśreyaś cikitsatu bhū́yobhūyaḥ śváḥśvo devébhyo maṇír étya ||5||

(AVŚ_10,6.6a) yám ábadhnād bŕ̥haspátir maṇíṃ phā́laṃ ghr̥taścútam ugráṃ kadhirám ójase |
(AVŚ_10,6.6c) tám agníḥ práty amuñcata só asmai duha ā́jyaṃ bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||6||

(AVŚ_10,6.7a) yám ábadhnād bŕ̥haspátir maṇíṃ phā́laṃ ghr̥taścútam ugráṃ kadhirám ójase |
(AVŚ_10,6.7c) tám índraḥ práty amuñcatáujase vīryā̀ya kám |
(AVŚ_10,6.7e) só asmai bálam íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||7||

(AVŚ_10,6.8a) yám ábadhnād bŕ̥haspátir maṇíṃ phā́laṃ ghr̥taścútam ugrám kadhirám ójase |
(AVŚ_10,6.8c) táṃ sómaḥ práty amuñcata mahé śrótrāya cákṣase |
(AVŚ_10,6.8e) só asmai várca íd duhe bhū́yobhūyaḥ śváḥśvas téna tvám dviṣató jahi ||8||

(AVŚ_10,6.9a) yám ábadhnād bŕ̥haspátir maṇíṃ phā́laṃ ghr̥taścútam ugráṃ khadirám ójase |
(AVŚ_10,6.9c) táṃ sū́ryaḥ práty amuñcata ténemā́ ajayad díśaḥ |
(AVŚ_10,6.9e) só asmai bhū́tim íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||9||

(AVŚ_10,6.10a) yám ábadhnād bŕ̥haspátir maṇíṃ phā́laṃ ghr̥taścútam ugrám khadirám ójase |
(AVŚ_10,6.10c) tám bíbhrac candrámā maṇím ásurāṇāṃ púro 'jayad dānavā́nāṃ hiraṇyáyīḥ |
(AVŚ_10,6.10e) só asmai śríyam íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||10|| {18}

(AVŚ_10,6.11a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.11c) só asmai vājínam íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||11||

(AVŚ_10,6.12a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.12c) ténemā́ṃ maṇínā kr̥ṣím aśvínāv abhí rakṣataḥ |
(AVŚ_10,6.12e) sá bhiṣágbhyāṃ máho duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||12||

(AVŚ_10,6.13a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.13c) tám bíbhrat savitā́ maṇíṃ ténedám ajayat svàḥ |
(AVŚ_10,6.13e) só asmai sūnŕ̥tāṃ duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||13||

(AVŚ_10,6.14a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.14c) tám ā́po bíbhratīr maṇíṃ sádā dhāvanty ákṣitāḥ |
(AVŚ_10,6.14e) sá ābhyo 'mŕ̥tam íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||14||

(AVŚ_10,6.15a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.15c) tám rā́jā váruṇo maṇíṃ práty amuñcata śaṃbhúvam |
(AVŚ_10,6.15e) só asmai satyám íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||15||

(AVŚ_10,6.16a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.16c) táṃ devā́ bíbhrato maṇíṃ sárvāṃl lokā́n yudhā́jayan |
(AVŚ_10,6.16e) sá ebhyo jítim íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||16||

(AVŚ_10,6.17a) yám ábadhnād bŕ̥haspátir vā́tāya maṇím āśáve |
(AVŚ_10,6.17c) tám imáṃ devátā maṇíṃ práty amuñcanta śambhúvam |
(AVŚ_10,6.17e) sá ābhyo víśvam íd duhe bhū́yobhūyaḥ śváḥśvas téna tváṃ dviṣató jahi ||17||

(AVŚ_10,6.18a) r̥távas tám abadhnatārtavā́s tám abadhnata |
(AVŚ_10,6.18c) saṃvatsarás táṃ baddhvā́ sárvaṃ bhūtáṃ ví rakṣati ||18||

(AVŚ_10,6.19a) antardeśā́ abadhnata pradíśas tám abadhnata |
(AVŚ_10,6.19c) prajā́patisr̥ṣṭo maṇír dviṣató mé 'dharām̐ akaḥ ||19||

(AVŚ_10,6.20a) átharvāṇo abadhnatātharvaṇā́ abadhnata |
(AVŚ_10,6.20c) táir medíno áṅgiraso dásyūnāṃ bibhiduḥ púras téna tvám dviṣató jahi ||20|| {19}

(AVŚ_10,6.21a) táṃ dhātā́ práty amuñcata sá bhūtáṃ vy àkalpayat |
(AVŚ_10,6.21c) téna tváṃ dviṣató jahi ||21||

(AVŚ_10,6.22a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.22c) sá māyáṃ maṇír ā́gamad rásena sahá várcasā ||22||

(AVŚ_10,6.23a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.23c) sá māyáṃ maṇír ā́gamat sahá góbhir ajāvíbhir ánnena prajáyā sahá ||23||

(AVŚ_10,6.24a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.24c) sá māyáṃ maṇír ā́gamat sahá vrīhiyavā́bhyāṃ máhasā bhū́tyā sahá ||24||

(AVŚ_10,6.25a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.25c) sá māyáṃ maṇír ā́gaman mádhor ghr̥tásya dhā́rayā kīlā́lena maṇíḥ sahá ||25||

(AVŚ_10,6.26a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.26c) sá māyáṃ maṇír ā́gamad ūrjáyā páyasā sahá dráviṇena śriyā́ sahá ||26||

(AVŚ_10,6.27a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.27c) sá māyáṃ maṇír ā́gamat téjasā tvíṣyā sahá yáśasā kīrtyā̀ sahá ||27||

(AVŚ_10,6.28a) yám ábadhnād bŕ̥haspátir devébhyo ásurakṣitim |
(AVŚ_10,6.28c) sá māyáṃ maṇír ā́gamat sárvābhir bhū́tibhiḥ sahá ||28||

(AVŚ_10,6.29a) tám imáṃ devátā maṇíṃ máhyaṃ dadatu púṣṭaye |
(AVŚ_10,6.29c) abhibhúṃ kṣatravárdhanaṃ sapatnadámbhanaṃ maṇím ||29||

(AVŚ_10,6.30a) bráhmaṇā téjasā sahá práti muñcāmi me śivám |
(AVŚ_10,6.30c) asapatnáḥ sapatnahā́ sapátnān mé 'dharām̐ akaḥ ||30|| {20}

(AVŚ_10,6.31a) úttaraṃ dviṣató mā́m ayáṃ maṇíḥ kr̥ṇotu devajā́ḥ |
(AVŚ_10,6.31c) yásya lokā́ imé tráyaḥ páyo dugdhám upā́sate |
(AVŚ_10,6.31e) sá māyám ádhi rohatu maṇíḥ śráiṣṭhyāya mūrdhatáḥ ||31||

(AVŚ_10,6.32a) yáṃ devā́ḥ pitáro manuṣyā̀ upajī́vanti sarvadā́ |
(AVŚ_10,6.32c) sá māyám ádhi rohatu maṇíḥ śráiṣṭhyāya mūrdhatáḥ ||32||

(AVŚ_10,6.33a) yáthā bī́jam urvárāyāṃ kr̥ṣṭé phā́lena róhati |
(AVŚ_10,6.33c) evā́ máyi prajā́ paśávó 'nnamannaṃ ví rohatu ||33||

(AVŚ_10,6.34a) yásmai tvā yajñavardhana máṇe pratyámucaṃ śivám |
(AVŚ_10,6.34c) táṃ tváṃ śatadakṣiṇa máṇe śraiṣṭhyāya jinvatāt ||34||

(AVŚ_10,6.35a) etám idhmáṃ samā́hitaṃ juṣaṇó ágne práti harya hómaiḥ |
(AVŚ_10,6.35c) tásmin vidhema sumatíṃ svastí prajā́m cákṣuḥ paśū́nt sámiddhe jātávedasi bráhmaṇā ||35|| {21}



(AVŚ_10,7.1a) kásminn áṅge tápo asyā́dhi tiṣṭhati kásminn áṅga r̥tám asyā́dhy ā́hitam |
(AVŚ_10,7.1c) kvà vratáṃ kvà śraddhā́sya tiṣṭhati kásminn áṅge satyám asya prátiṣṭhitam ||1||

(AVŚ_10,7.2a) kásmād áṅgād dīpyate agnír asya kásmād áṅgāt pavate mātaríśva |
(AVŚ_10,7.2c) kásmād áṅgād ví mimīté 'dhi candrámā mahá skambhásya mímāno áṅgam ||2||

(AVŚ_10,7.3a) kásminn áṅge tiṣṭhati bhū́mir asya kásminn áṅge tiṣṭhaty antárikṣam |
(AVŚ_10,7.3c) kásminn áṅge tiṣṭhaty ā́hitā dyáuḥ kásminn áṅge tiṣṭhaty úttaraṃ diváḥ ||3||

(AVŚ_10,7.4a) kvà prépsan dīpyata ūrdhvó agníḥ kvà prépsan pavate mātaríśvā |
(AVŚ_10,7.4c) yátra prépsantīr abhiyánty āvŕ̥taḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||4||

(AVŚ_10,7.5a) kvā̀rdhamāsā́ḥ kvà yanti mā́sāḥ saṃvatsaréṇa sahá saṃvidānā́ḥ |
(AVŚ_10,7.5c) yátra yánty r̥távo yátrārtavā́ḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||5||

(AVŚ_10,7.6a) kvà prépsantī yuvatī́ vírūpe ahorātré dravataḥ saṃvidāné |
(AVŚ_10,7.6c) yátra prépsantīr abhiyánty ā́paḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||6||

(AVŚ_10,7.7a) yásmint stabdhvā́ prajā́patir lokā́nt sárvām̐ ádhārayat |
(AVŚ_10,7.7c) skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||7||

(AVŚ_10,7.8a) yát paramám avamám yác ca madhyamáṃ prajā́patiḥ sasr̥jé viśvárūpam |
(AVŚ_10,7.8c) kíyatā skambháḥ prá viveśa tátra yán ná prā́viśat kíyat tád babhūva ||8||

(AVŚ_10,7.9a) kíyatā skambháḥ prá viveśa bhūtám kíyad bhaviṣyád anvā́śaye 'sya |
(AVŚ_10,7.9c) ékaṃ yád áṅgam ákr̥ṇot sahasradhā́ kíyatā skambháḥ prá viveśa tátra ||9||

(AVŚ_10,7.10a) yátra lokā́mś ca kóśāṃś cā́po bráhma jánā vidúḥ |
(AVŚ_10,7.10c) ásac ca yátra sác cāntá skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||10|| {22}

(AVŚ_10,7.11a) yátra tápaḥ parākrámya vratáṃ dhāráyaty úttaram |
(AVŚ_10,7.11c) r̥táṃ ca yátra śraddhā́ cā́po bráhma samā́hitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||11||

(AVŚ_10,7.12a) yásmin bhū́mir antárikṣaṃ dyáur yásminn ádhy ā́hitā |
(AVŚ_10,7.12c) yátrāgníś candrámāḥ sū́ryo vā́tas tiṣṭhanty ā́rpitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||12||

(AVŚ_10,7.13a) yásya tráyastriṃśad devā́ áṅge sárve samā́hitāḥ |
(AVŚ_10,7.13c) skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||13||

(AVŚ_10,7.14a) yátra ŕ̥ṣayaḥ prathamajā́ ŕ̥caḥ sā́ma yájur mahī́ |
(AVŚ_10,7.14c) ekarṣír yásminn ā́rpitaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||14||

(AVŚ_10,7.15a) yátrāmŕ̥taṃ ca mr̥tyúś ca púruṣé 'dhi samā́hite |
(AVŚ_10,7.15c) samudró yásya nāḍyàḥ púruṣé 'dhi samā́hitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||15||

(AVŚ_10,7.16a) yásya cátasraḥ pradíśo nāḍyàs tíṣṭhanti prathamā́ḥ |
(AVŚ_10,7.16c) yajñó yátra párākrāntaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||16||

(AVŚ_10,7.17a) yé púruṣe bráhma vidús té viduḥ parameṣṭhínam |
(AVŚ_10,7.17c) yó véda parameṣṭhínaṃ yáś ca véda prajā́patim |
(AVŚ_10,7.17e) jyeṣṭháṃ yé brā́hmaṇaṃ vidús te skambhám anusáṃviduḥ ||17||

(AVŚ_10,7.18a) yásya śíro vaiśvānaráś cákṣur áṅgirasó 'bhavan |
(AVŚ_10,7.18c) áṅgāni yásya yātávaḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||18||

(AVŚ_10,7.19a) yásya bráhma múkham āhúr jihvā́ṃ madhukaśā́m utá |
(AVŚ_10,7.19c) virā́jam ū́dho yásyāhúḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||19||

(AVŚ_10,7.20a) yásmād ŕ̥co apā́takṣan yájur yásmād apā́kaṣan |
(AVŚ_10,7.20c) sā́māni yásya lómāny atharvāṅgiráso múkhaṃ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||20|| {23}

(AVŚ_10,7.21a) asaccākhā́ṃ pratíṣṭhantīṃ paramám iva jánā viduḥ |
(AVŚ_10,7.21c) utó sán manyanté 'vare yé te śā́khām upā́sate ||21||

(AVŚ_10,7.22a) yátrādityā́ś ca rudrā́ś ca vásavaś ca samā́hítāḥ |
(AVŚ_10,7.22c) bhūtáṃ ca yátra bhávyaṃ ca sárve lokā́ḥ prátiṣṭhitāḥ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||22||

(AVŚ_10,7.23a) yásya tráyastriṃśad devā́ nidhíṃ rákṣanti sarvadā́ |
(AVŚ_10,7.23c) nidhíṃ tám adyá kó veda yáṃ devā abhirákṣatha ||23||

(AVŚ_10,7.24a) yátra devā́ brahmavído bráhma jyeṣṭhám upā́sate |
(AVŚ_10,7.24c) yó vái tā́n vidyā́t pratyákṣaṃ sá brahmā́ véditā syāt ||24||

(AVŚ_10,7.25a) br̥hánto nā́ma té devā́ yé 'sataḥ pári jajñiré |
(AVŚ_10,7.25c) ékaṃ tád áṅgaṃ skambhásyā́sad āhuḥ paró jánāḥ ||25||

(AVŚ_10,7.26a) yátra skambháḥ prajanáyan purāṇáṃ vyávartayat |
(AVŚ_10,7.26c) ékaṃ tád áṅgaṃ skambhásya purāṇám anusáṃviduḥ ||26||

(AVŚ_10,7.27a) yásya tráyastriṃśad devā́ áṅge gā́trā vibhejiré |
(AVŚ_10,7.27c) tā́n vái tráyastriṃśad devā́n éke brahamvído viduḥ ||27||

(AVŚ_10,7.28a) hiraṇyagarbhám paramám anatyudyáṃ jánā viduḥ |
(AVŚ_10,7.28c) skambhás tád ágre prā́siñcad dhíraṇyaṃ loké antarā́ ||28||

(AVŚ_10,7.29a) skambhé lokā́ḥ skambhé tápaḥ skambhé 'dhy r̥tám ā́hitam |
(AVŚ_10,7.29c) skámbha tvā́ veda pratyákṣam índre sárvaṃ samā́hitam ||29||

(AVŚ_10,7.30a) índre lokā́ índre tápa índre 'dhy r̥tám ā́hitam |
(AVŚ_10,7.30c) índraṃ tvā́ veda pratyákṣaṃ skambhé sárvaṃ prátiṣṭhitam ||30|| {24}

(AVŚ_10,7.31a) nā́ma nā́mnā johavīti purā́ sū́ryāt puróṣásaḥ |
(AVŚ_10,7.31c) yád ajáḥ prathamáṃ saṃbabhū́va sá ha tát svarā́jyam iyāya yásmān nā́nyát páram ásti bhūtám ||31||

(AVŚ_10,7.32a) yásya bhū́miḥ pramā́ntárikṣam utódáram |
(AVŚ_10,7.32c) dívaṃ yáś cakré mūrdhā́naṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ ||32||

(AVŚ_10,7.33a) yásya sū́ryaś cákṣuś candrámāś ca púnarṇavaḥ |
(AVŚ_10,7.33c) agníṃ yáś cakrá āsyàṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ ||33||

(AVŚ_10,7.34a) yásya vā́taḥ prāṇāpānáu cákṣur áṅgirasó 'bhavan |
(AVŚ_10,7.34c) díśo yáś cakré prajñā́nīs tásmai jyeṣṭhā́ya bráhmaṇe námaḥ ||34||
(AVŚ_10,7.35a) skambhó dādhāra dyā́vāpr̥thivī́ ubhé imé skambhó dādhārorv àntárikṣam |
(AVŚ_10,7.35c) skambhó dādhāra pradíśaḥ ṣáḍ urvī́ḥ skambhá idáṃ víśvaṃ bhúvanam ā́ viveśa ||35||

(AVŚ_10,7.36a) yáḥ śrámāt tápaso jātó lokā́nt sárvānt samānaśé |
(AVŚ_10,7.36c) sómaṃ yáś cakré kévalaṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ ||36||

(AVŚ_10,7.37a) katháṃ vā́to nélayati katháṃ ná ramate mánaḥ |
(AVŚ_10,7.37c) kím ā́paḥ satyáṃ prépsantīr nélayanti kadā́ caná ||37||

(AVŚ_10,7.38a) mahád yakṣáṃ bhúvanasya mádhye tápasi krāntáṃ salilásya pr̥ṣṭhé |
(AVŚ_10,7.38c) tásmin chrayante yá u ké ca devā́ vr̥kṣásya skándhaḥ paríta iva śā́khāḥ ||38||

(AVŚ_10,7.39a) yásmai hástābhyāṃ pā́dābhyāṃ vācā́ śrótreṇa cákṣuṣā |
(AVŚ_10,7.39c) yásmai devā́ḥ sádā balíṃ prayáchanti vímité 'mitaṃ skambháṃ táṃ brūhi katamáḥ svid evá sáḥ ||39||

(AVŚ_10,7.40a) ápa tásya hatáṃ támo vyā́vr̥ttaḥ sá pāpmánā |
(AVŚ_10,7.40c) sárvāṇi tásmin jyótīṃṣi yā́ni trī́ṇi prajā́patau ||40||

(AVŚ_10,7.41a) yó vetasáṃ hiraṇyáyaṃ tiṣṭhantaṃ salilé véda |
(AVŚ_10,7.41c) sá vái gúhyaḥ prajā́patiḥ ||41||

(AVŚ_10,7.42a) tantrám éke yuvatī́ vírūpe abhyākrā́maṃ vayataḥ ṣáṇmayūkham |
(AVŚ_10,7.42c) prā́nyā́ tántūṃs tiráte dhatté anyā́ nā́pa vr̥ñjāte ná gamāto ántam ||42||

(AVŚ_10,7.43a) táyor aháṃ parinŕ̥tyantyor iva ná ví jānāmi yatarā́ parástāt |
(AVŚ_10,7.43c) púmān enad vayaty úd gr̥ṇanti púmān enad ví jabhārā́dhi nā́ke ||43||

(AVŚ_10,7.44a) imé mayū́khā úpa tastabhur dívaṃ sā́māni cakrus tásarāṇi vā́tave ||44|| {25}



(AVŚ_10,8.1a) yó bhūtáṃ ca bhávyaṃ ca sárvaṃ yáś cādhitíṣṭhati |
(AVŚ_10,8.1c) sv àryásya ca kévalaṃ tásmai jyeṣṭhā́ya bráhmaṇe námaḥ ||1||

(AVŚ_10,8.2a) skambhénemé víṣṭabhite dyáuś ca bhū́miś ca tiṣṭhataḥ |
(AVŚ_10,8.2c) skambhá idáṃ sárvam ātmanvád yát prāṇán nimiṣác ca yát ||2||

(AVŚ_10,8.3a) tisró ha prajā́ atyāyám āyan ny ànyā́ arkám abhíto 'viśanta |
(AVŚ_10,8.3c) br̥hán ha tasthau rájaso vimā́no hárito háriṇīr ā́ viveśa ||3||

(AVŚ_10,8.4a) dvā́daśa pradháyaś cakrám ékaṃ trī́ṇi nábhyāni ká u tác ciketa |
(AVŚ_10,8.4c) tátrā́hatās trī́ṇi śatā́ni śaṅkávaḥ ṣaṣṭíś ca khī́lā ávicācalā yé ||4||

(AVŚ_10,8.5a) idáṃ savitar ví jānīhi ṣáḍ yamā́ éka ekajáḥ |
(AVŚ_10,8.5c) tásmin hāpitvám ichante yá eṣām éka ekajáḥ ||5||

(AVŚ_10,8.6a) āvíḥ sán níhitaṃ gúhā járan nā́ma mahát padám |
(AVŚ_10,8.6c) tátredáṃ sárvam ā́rpitam éjat prāṇát prátiṣṭhitam ||6||

(AVŚ_10,8.7a) ékacakraṃ vartata ékanemi sahásrākṣaraṃ prá puró ní paścā |
(AVŚ_10,8.7c) ardhéna víśvaṃ bhúvanaṃ jajā́na yád asyārdháṃ kvà tád babhūva ||7||

(AVŚ_10,8.8a) pañcavāhī́ vahatyágram eṣāṃ práṣṭayo yuktā́ anusáṃvahanti |
(AVŚ_10,8.8c) áyātam asya dadr̥śé ná yātáṃ páraṃ nédīyó 'varaṃ dávīyaḥ ||8||

(AVŚ_10,8.9a) tiryágbilaś camasá ūrdhvábudhnas tásmin yáśo níhitaṃ viśvárūpam |
(AVŚ_10,8.9c) tád āsata ŕ̥ṣayaḥ saptá sākáṃ yé asyá gopā́ maható babhūvúḥ ||9||

(AVŚ_10,8.10a) yā́ purástād yujyáte yā́ ca paścā́d yā́ viśváto yujyáte yā́ ca sarvátaḥ |
(AVŚ_10,8.10c) yáyā yajñáḥ prā́ṅ tāyáte tā́ṃ tvā pr̥chāmi katamā́ sā́ r̥cā́m ||10|| {26}

(AVŚ_10,8.11a) yád éjati pátati yác ca tíṣṭhati prāṇád áprāṇan nimiṣác ca yád bhúvat |
(AVŚ_10,8.11c) tád dādhāra pr̥thivī́ṃ viśvárūpaṃ tát saṃbhū́ya bhavaty ékam evá ||11||

(AVŚ_10,8.12a) anantáṃ vítataṃ purutrā́nantám ántavac cā sámante |
(AVŚ_10,8.12c) té nākapāláś carati vicinván vidvā́n bhūtám utá bhávyam asya ||12||

(AVŚ_10,8.13a) prajā́patiś carati gárbhe antár ádr̥śyamāno bahudhā́ ví jāyate |
(AVŚ_10,8.13c) ardhéna víśvaṃ bhúvanaṃ jajā́na yád asyārdháṃ katamáḥ sá ketúḥ ||13||

(AVŚ_10,8.14a) ūrdhváṃ bhárantam udakáṃ kumbhénevodahāryàm |
(AVŚ_10,8.14c) páśyanti sárve cákṣuṣā ná sárve mánasā viduḥ ||14||

(AVŚ_10,8.15a) dūré pūrṇéna vasati dūrá ūnéna hīyate |
(AVŚ_10,8.15c) mahád yakṣáṃ bhúvanasya mádhye tásmai balíṃ rāṣṭrabhŕ̥to bharanti ||15||

(AVŚ_10,8.16a) yátaḥ sū́ryaḥ udéty ástaṃ yátra ca gáchati |
(AVŚ_10,8.16c) tád evá manye 'háṃ jyeṣṭháṃ tád u nā́ty eti kíṃ caná ||16||

(AVŚ_10,8.17a) yé arvā́ṅ mádhya utá vā purāṇáṃ védaṃ vidvā́ṃsam abhíto vádanti |
(AVŚ_10,8.17c) ādityám evá té pári vadanti sárve agníṃ dvitī́yaṃ trivŕ̥taṃ ca haṃsám ||17||

(AVŚ_10,8.18a) sahasrāhṇyáṃ víyatāv asya pakṣáu hárer haṃsásya pátataḥ svargám |
(AVŚ_10,8.18c) sá devā́nt sárvān úrasy upadádya saṃpáśyan yāti bhúvanāni víśvā ||18||

(AVŚ_10,8.19a) satyénordhvás tapati bráhmaṇārvā́ṅ ví paśyati |
(AVŚ_10,8.19c) prāṇéna tiryáṅ prā́ṇati yásmin jyeṣṭhám ádhi śritám ||19||

(AVŚ_10,8.20a) yó vái té vidyā́d aráṇī yā́bhyāṃ nirmathyáte vásu |
(AVŚ_10,8.20c) sá vidvā́n jyeṣṭháṃ manyeta sá vidyād brā́hmaṇaṃ mahát ||20|| {27}

(AVŚ_10,8.21a) apā́d ágre sám abhavat só ágre svàr ā́bharat |
(AVŚ_10,8.21c) cátuṣpād bhūtvā́ bhógyaḥ sárvam ā́datta bhójanam ||21||

(AVŚ_10,8.22a) bhógyo bhavad átho ánnam adad bahú |
(AVŚ_10,8.22c) yó devám uttarā́vantam upā́sātai sanātánam ||22||

(AVŚ_10,8.23a) sanātánam enam āhur utā́dyá syāt púnarṇavaḥ |
(AVŚ_10,8.23c) ahorātré prá jāyete anyó anyásya rūpáyoḥ ||23||

(AVŚ_10,8.24a) śatáṃ sahásram ayútaṃ nyàrbudam asaṃkhyeyáṃ svám asmin níviṣṭam |
(AVŚ_10,8.24c) tád asya ghnanty abhipáśyata evá tásmād devó rocat eṣá etát ||24||

(AVŚ_10,8.25a) bā́lād ékam aṇīyaskám utáikaṃ néva dr̥śyate |
(AVŚ_10,8.25c) tátaḥ páriṣvajīyasī devátā sā́ máma priyā́ ||25||

(AVŚ_10,8.26a) iyáṃ kalyāṇy àjárā mártyasyāmŕ̥tā gr̥hé |
(AVŚ_10,8.26c) yásmai kr̥tā́ śáye sá yáś cakā́ra jajā́ra sáḥ ||26||

(AVŚ_10,8.27a) tváṃ strī́ tváṃ púmān asi tváṃ kumārá utá vā kumārī́||
(AVŚ_10,8.27b) tváṃ jīrṇó daṇḍéna vañcasi tváṃ jātó bhavasi viśvátomukhaḥ ||27||

(AVŚ_10,8.28a) utáiṣāṃ pitótá vā putrá eṣām utáiṣāṃ jyeṣṭhá utá vā kaniṣṭháḥ |
(AVŚ_10,8.28c) éko ha devó mánasi práviṣṭaḥ prathamó jātáḥ sá u gárbhe antáḥ ||28||

(AVŚ_10,8.29a) pūrṇā́t pūrṇám úd acati pūrṇáṃ pūrṇéna sicyate |
(AVŚ_10,8.29c) utó tád adyá vidyāma yátas tát pariṣicyáte ||29||

(AVŚ_10,8.30a) eṣā́ sanátnī sánam evá jātáiṣā́ purāṇī́ pári sárvaṃ babhūva |
(AVŚ_10,8.30c) mahī́ devy ùṣáso vibhātī́ sáikenaikena miṣatā́ ví caṣṭe ||30|| {28}

(AVŚ_10,8.31a) ávir vái nā́ma devátarténāste párīvr̥tā |
(AVŚ_10,8.31c) tásyā rūpéṇemé vr̥kṣā́ háritā háritasrajaḥ ||31||

(AVŚ_10,8.32a) ánti sántaṃ ná jahāty ánti sántaṃ ná paśyati |
(AVŚ_10,8.32c) devásya paśya kā́vyaṃ ná mamāra ná jīryati ||32||

(AVŚ_10,8.33a) apūrvéṇeṣitā́ vā́cas tā́ vadanti yathāyathám |
(AVŚ_10,8.33c) vádantīr yátra gáchanti tád āhur brā́hmaṇaṃ mahát ||33||

(AVŚ_10,8.34a) yátra devā́ś ca manuṣyā̀ś cārā́ nā́bhāv iva śritā́ḥ |
(AVŚ_10,8.34c) apā́ṃ tvā púṣpaṃ pr̥chāmi yátra tán māyáyā hitám ||34||

(AVŚ_10,8.35a) yébhir vā́ta iṣitáḥ pravā́ti yé dádante páñca díśaḥ sadhrī́cīḥ |
(AVŚ_10,8.35c) yá ā́hutim atyámanyanta devā́ apā́ṃ netā́raḥ katamé tá āsan ||35||

(AVŚ_10,8.36a) imā́m eṣāṃ pr̥thivī́ṃ vásta éko 'ntárikṣaṃ páry éko babhūva |
(AVŚ_10,8.36c) dívam eṣāṃ dadate yó vidhartā́ víśvā ā́śāḥ práti rakṣanty éke ||36||

(AVŚ_10,8.37a) yó vidyā́t sū́traṃ vítataṃ yásminn ótāḥ prajā́ imā́ḥ |
(AVŚ_10,8.37c) sū́traṃ sū́trasya yó vidyā́d sá vidyād brā́hmaṇaṃ mahát ||37||

(AVŚ_10,8.38a) védāháṃ sū́traṃ vítataṃ yásminn ótāḥ prajā́ imā́ḥ |
(AVŚ_10,8.38c) sū́traṃ sū́trasyāháṃ vedā́tho yád brā́hmaṇaṃ mahád ||38||

(AVŚ_10,8.39a) yád antarā́ dyā́vāpr̥thivī́ agnír áit pradáhan viśvadāvyàḥ |
(AVŚ_10,8.39c) yátrā́tiṣṭhann ékapatnīḥ parástāt kvèvāsīn mātaríśvā tadā́nīm ||39||

(AVŚ_10,8.40a) apsv ā̀sīn mātaríśvā práviṣṭaḥ práviṣṭā devā́ḥ salilā́ny āsan||
(AVŚ_10,8.40b) br̥hán ha tasthau rájaso vimā́naḥ pávamāno haríta ā́ viveśa ||40||

(AVŚ_10,8.41a) úttareṇeva gayatrī́m amŕ̥té 'dhi ví cakrame |
(AVŚ_10,8.41c) sā́mnā yé sā́ma saṃvidúr ajás tád dadr̥śe kvà ||41||

(AVŚ_10,8.42a) nivéśanaḥ saṃgámano vásūnāṃ devá iva savitā́ satyádharmā |
(AVŚ_10,8.42c) índro ná tasthau samaré dhánānām ||42||

(AVŚ_10,8.43a) puṇḍárīkaṃ návadvāraṃ tribhír guṇébhir ā́vr̥tam |
(AVŚ_10,8.43c) tásmin yád yakṣám ātmanvát tád vái brahmavído viduḥ ||43||

(AVŚ_10,8.44a) akāmó dhī́ro amŕ̥taḥ svayaṃbhū́ rásena tr̥ptó ná kútaś canónaḥ |
(AVŚ_10,8.44c) tám evá vidvā́n ná bibhāya mr̥tyór ātmā́naṃ dhī́ram ajáraṃ yúvānam ||44|| {29}



(AVŚ_10,9.1a) aghāyatā́m ápi nahyā múkhāni sapátneṣu vájram arpayaitám |
(AVŚ_10,9.1c) índreṇa dattā́ prathamā́ śatáudanā bhrātr̥vyaghnī́ yájamānasya gātúḥ ||1||

(AVŚ_10,9.2a) védiṣ ṭe cárma bhavatu barhír lómāni yā́ni te |
(AVŚ_10,9.2c) eṣā́ tvā raśanā́grabhīd grā́vā tvaiṣó 'dhi nr̥tyatu ||2||

(AVŚ_10,9.3a) bā́lās te prókṣaṇīḥ santu jīhvā́ sáṃ mārṣṭu aghnye |
(AVŚ_10,9.3c) śuddhā́ tváṃ yajñíyā bhūtvā́ dívaṃ préhi śataudane ||3||

(AVŚ_10,9.4a) yáḥ śatáudanāṃ pácati kāmapréṇa sá kalpate |
(AVŚ_10,9.4c) prītā́ hy àsya r̥tvíjaḥ sárve yánti yathāyathám ||4||

(AVŚ_10,9.5a) sá svargám ā́ rohati yátrādás tridiváṃ diváḥ |
(AVŚ_10,9.5c) apūpánābhiṃ kr̥tvā́ yó dádāti śatáudanām ||5||
(AVŚ_10,9.6a) sá tā́ṃl lokā́nt sám āpnoti yé divyā́ yé ca pā́rthivāḥ |
(AVŚ_10,9.6c) híraṇyajyotiṣaṃ kr̥tvā́ yó dádāti śatáudanām ||6||

(AVŚ_10,9.7a) yé te devi śamitā́raḥ paktā́ro yé ca te jánāḥ |
(AVŚ_10,9.7c) té tvā sárve gopsyanti máibhyo bhaiṣīḥ śataudane ||7||

(AVŚ_10,9.8a) vásavas tvā dakṣiṇatá uttarā́n marútas tvā |
(AVŚ_10,9.8c) ādityā́ḥ paścā́d gopsyanti sā́gniṣṭomám áti drava ||8||

(AVŚ_10,9.9a) devā́ḥ pitáro manuṣyā̀ gandharvāpsarásaś ca yé |
(AVŚ_10,9.9c) té tvā sárve gopsyanti sā́tirātrám áti drava ||9||

(AVŚ_10,9.10a) antárikṣaṃ dívaṃ bhū́mim ādityā́n marúto díśaḥ |
(AVŚ_10,9.10c) lokā́nt sá sárvān āpnoti yó dádāti śatáudanām ||10|| {30}

(AVŚ_10,9.11a) ghr̥táṃ prokṣántī subhágā devī́ devā́n gamiṣyati |
(AVŚ_10,9.11c) paktā́ram aghnye mā́ hiṃsīr dívaṃ préhi śataudane ||11||

(AVŚ_10,9.12a) yé devā́ diviṣádo antarikṣasádaś ca yé yé cemé bhū́myām ádhi |
(AVŚ_10,9.12c) tébhyas tváṃ dhukṣva sarvadā́ kṣīráṃ sarpír átho mádhu ||12||

(AVŚ_10,9.13a) yát te śíro yát te múkhaṃ yáu kárṇau yé ca te hánū |
(AVŚ_10,9.13c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||13||

(AVŚ_10,9.14a) yáu ta óṣṭhau yé nā́sike yé śŕ̥ṅge yé ca té 'kṣiṇī |
(AVŚ_10,9.14c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||14||

(AVŚ_10,9.15a) yát te klomā́ yád dhŕ̥dayaṃ purītát sahákaṇṭhikā |
(AVŚ_10,9.15c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||15||

(AVŚ_10,9.16a) yát te yákr̥d yé mátasne yád āntrám yā́ś ca te gúdāḥ |
(AVŚ_10,9.16c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||16||

(AVŚ_10,9.17a) yás te plāśír yó vaniṣṭhúr yáu kukṣī́ yác ca cárma te |
(AVŚ_10,9.17c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||17||

(AVŚ_10,9.18a) yát te majjā́ yád ásthi yán maṃsáṃ yác ca lóhitam |
(AVŚ_10,9.18c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||18||

(AVŚ_10,9.19a) yáu te bāhū́ yé doṣáṇī yā́v áṃsau yā́ ca te kakút |
(AVŚ_10,9.19c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||19||

(AVŚ_10,9.20a) yā́s te grīvā́ yé skandhā́ yā́ḥ pr̥ṣṭī́r yā́ś ca párśavaḥ |
(AVŚ_10,9.20c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||20|| {31}

(AVŚ_10,9.21a) yáu ta urū́ aṣṭhīvántau yé śróṇī yā́ ca te bhasát |
(AVŚ_10,9.21c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||21||

(AVŚ_10,9.22a) yát te púchaṃ yé te bā́lā yád ū́dho yé ca te stánāḥ |
(AVŚ_10,9.22c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||22||

(AVŚ_10,9.23a) yā́s te jáṅghāḥ yā́ḥ kúṣṭhikā r̥chárā yé ca te śaphā́ḥ |
(AVŚ_10,9.23c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||23||

(AVŚ_10,9.24a) yát te cárma śataudane yā́ni lómāny aghnye |
(AVŚ_10,9.24c) āmíkṣāṃ duhratāṃ dātré kṣīráṃ sarpír átho mádhu ||24||

(AVŚ_10,9.25a) kroḍáu te stāṃ purodā́śāv ā́jyenābhíghāritau |
(AVŚ_10,9.25c) táu pakṣáu devi kr̥tvā́ sā́ paktā́raṃ dívaṃ vaha ||25||

(AVŚ_10,9.26a) ulū́khale músale yáś ca cármaṇi yó vā śū́rpe taṇḍuláḥ káṇaḥ |
(AVŚ_10,9.26c) yáṃ vā vā́to mātaríśvā pávamāno mamā́thāgníṣ ṭád dhótā súhutaṃ kr̥ṇotu ||26||

(AVŚ_10,9.27a) apó devī́r mádhumatīr ghr̥taścúto brahmáṇāṃ hásteṣu prapr̥thák sādayāmi |
(AVŚ_10,9.27c) yátkāma idám abhiṣiñcā́mi vo 'háṃ tán me sárvaṃ sáṃ padyatāṃ vayáṃ syāma pátayo rayīṇā́m ||27|| {32}



(AVŚ_10,10.1a) námas te jā́yamānāyai jātā́yā utá te námaḥ |
(AVŚ_10,10.1c) bā́lebhyaḥ śaphébhyo rūpā́yāghnye te námaḥ ||1||

(AVŚ_10,10.2a) yó vidyā́t saptá pravátaḥ saptá vidyā́t parāvátaḥ |
(AVŚ_10,10.2c) śíro yajñásya yó vidyā́t sá vaśā́ṃ práti gr̥hṇīyāt ||2||

(AVŚ_10,10.3a) védāháṃ saptá pravátaḥ saptá veda parāvátaḥ |
(AVŚ_10,10.3c) śíro yajñásyāháṃ veda sómaṃ cāsyāṃ vicakṣaṇám ||3||

(AVŚ_10,10.4a) yáyā dyáur yáyā pr̥thivī́ yáyā́po gupitā́ imā́ḥ |
(AVŚ_10,10.4c) vaśā́ṃ sahásradhārāṃ bráhmaṇāchā́vadāmasi ||4||

(AVŚ_10,10.5a) śatáṃ kaṃsā́ḥ śatáṃ dogdhā́raḥ śatáṃ goptā́ro ádhi pr̥ṣṭhé asyāḥ |
(AVŚ_10,10.5c) yé devā́s tásyāṃ prāṇánti te vaśā́ṃ vidur ekadhā́ ||5||

(AVŚ_10,10.6a) yajñapadī́rākṣīrā svadhā́prāṇā mahī́lukā |
(AVŚ_10,10.6c) vaśā́ parjányapatnī devā́m̐ ápy eti bráhmaṇā ||6||

(AVŚ_10,10.7a) ánu tvāgníḥ prā́viśad ánu sómo vaśe tvā |
(AVŚ_10,10.7c) ū́dhas te bhadre parjányo vidyútas te stánā vaśe ||7||

(AVŚ_10,10.8a) apás tváṃ dhukṣe prathamā́ urvárā áparā vaśe |
(AVŚ_10,10.8c) tr̥tī́yaṃ rāṣṭráṃ dhukṣé 'nnaṃ kṣīráṃ vaśe tvám ||8||

(AVŚ_10,10.9a) yád ādityáir hūyámānopā́tiṣṭha r̥tavari |
(AVŚ_10,10.9c) índraḥ sahásraṃ pā́trānt sómaṃ tvāpāyayad vaśe ||9||

(AVŚ_10,10.10a) yád anū́cī́ndram áir ā́t tvā r̥ṣabhó 'hvayat |
(AVŚ_10,10.10c) tásmāt te vr̥trahā́ páyaḥ kṣīráṃ kruddhó 'harad vaśe ||10|| {33}

(AVŚ_10,10.11a) yát te kruddhó dhánapatir ā́ kṣīrám áharad vaśe |
(AVŚ_10,10.11c) idáṃ tád adyá nā́kas triṣú pā́treṣu rakṣati ||11||

(AVŚ_10,10.12a) triṣú pā́treṣu táṃ sómam ā́ devy àharad vaśā́ |
(AVŚ_10,10.12c) átharvā yátra dīkṣitó barhíṣy ā́sta hiraṇyáye ||12||

(AVŚ_10,10.13a) sáṃ hí sómenā́gata sám u sárveṇa padvátā |
(AVŚ_10,10.13c) vaśā́ samudrám ádhy aṣṭhad gandharváiḥ kalíbhiḥ sahá ||13||

(AVŚ_10,10.14a) sáṃ hí vā́tenā́gata sám u sárvaiḥ patatríbhiḥ |
(AVŚ_10,10.14c) vaśā́ samudré prā́nr̥tyad ŕ̥caḥ sā́māni bíbhratī ||14||

(AVŚ_10,10.15a) sáṃ hí sū́ryeṇāgata sám u sárveṇa cákṣuṣā |
(AVŚ_10,10.15c) vaśā́ samudrám áty akhyad bhadrā́ jyótīṃṣi bíbhratī ||15||

(AVŚ_10,10.16a) abhī́vr̥tā híraṇyena yád atiṣṭha r̥tāvari |
(AVŚ_10,10.16c) áśvaḥ samudró bhūtvā́dhy askandad vaśe tvā ||16||

(AVŚ_10,10.17a) tád bhadrā́ḥ sám agachanta vaśā́ déṣṭry átho svadhā́ |
(AVŚ_10,10.17c) átharvā yátra dīkṣitó barhíṣy ā́sta hiraṇyáye ||17||

(AVŚ_10,10.18a) vaśā́ mātā́ rājanyàsya vaśā́ mātā́ svadhe táva |
(AVŚ_10,10.18c) vaśā́yā yajñá ā́yudhaṃ tátaś cittám ajāyata ||18||

(AVŚ_10,10.19a) ūrdhvó bindúr úd acarad bráhmaṇaḥ kákudād ádhi |
(AVŚ_10,10.19c) tátas tváṃ jajñiṣe vaśe táto hótājāyata ||19||

(AVŚ_10,10.20a) āsnás te gā́thā abhavann uṣṇíhābhyo bálaṃ vaśe |
(AVŚ_10,10.20c) pājasyā̀j jajñe yajñá stánebhyo raśmáyas táva ||20|| {34}

(AVŚ_10,10.21a) īrmā́bhyām áyanaṃ jātáṃ sákthibhyāṃ ca vaśe táva |
(AVŚ_10,10.21c) āntrébhyo jajñire atrā́ udárād ádhi vīrúdhaḥ ||21||

(AVŚ_10,10.22a) yád udáraṃ váruṇasyā́nuprā́viśathā vaśe |
(AVŚ_10,10.22c) tátas tvā brahmód ahvayat sá hí netrám ávet táva ||22||

(AVŚ_10,10.23a) sárve gárbhād avepanta jā́yamānād asūsvàḥ |
(AVŚ_10,10.23c) sasū́va hí tā́m āhú vaśéti bráhmabhiḥ kl̥ptáḥ sá hy àsyā bándhuḥ ||23||

(AVŚ_10,10.24a) yúdha ékaḥ sáṃ sr̥jati yó asyā éka íd vaśī́ |
(AVŚ_10,10.24c) tárāṃsi yajñā́ abhavan tárasāṃ cákṣur abhavad vaśā́ ||24||

(AVŚ_10,10.25a) vaśā́ yajñáṃ práty agr̥hṇād vaśā́ sū́ryam adhārayat |
(AVŚ_10,10.25c) vaśā́yām antár aviśad odanó brahmáṇā sahá ||25||

(AVŚ_10,10.26a) vaśā́m evā́mŕ̥tam āhur vaśā́ṃ mr̥tyúm úpāsate |
(AVŚ_10,10.26c) vaśédáṃ sárvam abhavad devā́ manuṣyā̀ ásurāḥ pitára ŕ̥ṣayaḥ ||26||

(AVŚ_10,10.27a) yá évaṃ vidyā́t sá vaśā́ṃ práti gr̥hṇīyā́t |
(AVŚ_10,10.27c) táthā hí yajñáḥ sárvapād duhé dātré 'napasphuran ||27||

(AVŚ_10,10.28a) tisró jihvā́ váruṇasyāntár dīdyaty āsáni |
(AVŚ_10,10.28c) tā́sāṃ yā́ mádhye rā́jati sā́ vaśā́ duṣpratigráhā ||28||

(AVŚ_10,10.29a) caturdhā́ réto abhavad vaśā́yāḥ |
(AVŚ_10,10.29c) ā́pas túrīyam amŕ̥taṃ túrīyaṃ yajñás túrīyaṃ paśávas túrīyam ||29||

(AVŚ_10,10.30a) vaśā́ dyáur vaśā́ pr̥thivī́ vaśā́ víṣṇuḥ prajā́patiḥ |
(AVŚ_10,10.30c) vaśā́yā dugdhám apibant sādhyā́ vásavaś ca ye ||30||

(AVŚ_10,10.31a) vaśā́yā dugdháṃ pītvā́ sādhyā́ vásavaś ca ye |
(AVŚ_10,10.31c) té vái bradhnásya viṣṭápi páyo asyā úpāsate ||31||

(AVŚ_10,10.32a) sómam enām éke duhre ghr̥tám éka úpāsate |
(AVŚ_10,10.32c) yá eváṃ vidúṣe vaśā́ṃ dadús te gatā́s tridiváṃ diváḥ ||32||

(AVŚ_10,10.33a) brāhmaṇébhyo vaśā́ṃ dattvā́ sárvāṃl lokā́nt sám aśnute |
(AVŚ_10,10.33c) r̥táṃ hy àsyām ā́rpitam ápi bráhmātho tápaḥ ||33||

(AVŚ_10,10.34a) vaśā́ṃ devā́ úpa jīvanti vaśā́ṃ manuṣyā̀ utá |
(AVŚ_10,10.34c) vaśédáṃ sárvam abhavad yā́vat sū́ryo vipáśyati ||34|| {35}




(AVŚ_11,1.1a) ágne jā́yasvā́ditir nāthitéyáṃ brahmaudanáṃ pacati putrákāmā |
(AVŚ_11,1.1c) saptar̥ṣáyo bhūtakŕ̥tas té tvā manthantu prajáyā sahéhá ||1||

(AVŚ_11,1.2a) kr̥ṇutá dhūmáṃ vr̥ṣaṇaḥ sakhāyó 'droghāvitā vā́cam ácha |
(AVŚ_11,1.2c) ayám agníḥ pr̥tanāṣā́ṭ suvī́ro yéna devā́ ásahanta dásyūn ||2||

(AVŚ_11,1.3a) ágné 'janiṣṭhā mahaté vīryā̀ya brahmaudanā́ya páktave jātavedaḥ |
(AVŚ_11,1.3c) saptar̥ṣáyo bhūtakŕ̥tas té tvājījanann asyái rayíṃ sárvavīraṃ ní yacha ||3||

(AVŚ_11,1.4a) sámiddho agne samídhā sám idhyasva vidvā́n devā́n yajñíyām̐ éhá vakṣaḥ |
(AVŚ_11,1.4c) tébhyo havíḥ śrapáyaṃ jātaveda uttamáṃ nā́kam ádhi rohayemám ||4||

(AVŚ_11,1.5a) tredhā́ bhāgó níhito yáḥ purā́ vo devā́nāṃ pitr̥̄ṇā́ṃ mártyānām |
(AVŚ_11,1.5c) áṃśāṃ jānīdhvaṃ ví bhajāmi tā́n vo yó devā́nāṃ sá imā́ṃ pārayāti ||5||

(AVŚ_11,1.6a) ágne sáhasvān abhibhū́r abhī́d asi nī́co ny ùbja dviṣatáḥ sapátnān |
(AVŚ_11,1.6c) iyáṃ mā́trā mīyámānā mitā́ ca sajātā́ṃs te balihŕ̥taḥ kr̥ṇotu ||6||

(AVŚ_11,1.7a) sākáṃ sajātáiḥ páyasā saháidhy úd ubjaināṃ mahaté vīryā̀ya |
(AVŚ_11,1.7c) ūrdhvó nā́kasyā́dhi roha viṣṭápaṃ svargó loká íti yáṃ vádanti ||7||

(AVŚ_11,1.8a) iyáṃ mahī́ práti gr̥hṇātu cárma pr̥thivī́ devī́ sumanasyámānā |
(AVŚ_11,1.8c) átha gachema sukr̥tásya lokám ||8||

(AVŚ_11,1.9a) etáu grā́vāṇau sayújā yuṅdhi cármaṇi nírbindhy aṃśū́n yájamānāya sādhú |
(AVŚ_11,1.9c) avaghnatī́ ní jahi yá imā́ṃ pr̥tanyáva ūrdhváṃ prajā́m udbháranty úd ūha ||9||

(AVŚ_11,1.10a) gr̥hāṇá grā́vāṇau sakŕ̥tau vīra hásta ā́ te devā́ yajñíyā yajñám aguḥ |
(AVŚ_11,1.10c) tráyo várā yatamā́ṃs tváṃ vr̥ṇīṣé tā́s te sámr̥ddhīr ihá rādhayāmi ||10|| {1}

(AVŚ_11,1.11a) iyáṃ te dhītír idám u te janítraṃ gr̥hṇā́tu tvā́m áditiḥ śū́raputrā |
(AVŚ_11,1.11c) párā punīhi yá imā́ṃ pr̥tanyávo 'syái rayíṃ sárvavīraṃ ní yacha ||11||

(AVŚ_11,1.12a) upaśvasé druváye sīdatā yūyáṃ ví vicyadhvaṃ yajñiyāsas túṣaiḥ |
(AVŚ_11,1.12c) śriyā́ samānā́n áti sárvānt syāmādhaspadáṃ dviṣatás pādayāmi ||12||

(AVŚ_11,1.13a) párehi nāri púnar éhi kṣiprám apā́ṃ tvā goṣṭhó ádhy arukṣad bhárāya |
(AVŚ_11,1.13c) tā́sāṃ gr̥hṇītād yatamā́ yajñíyā ásan vibhā́jya dhīrī́tarā jahītāt ||13||

(AVŚ_11,1.14a) émā́ agur yoṣítaḥ śúmbhamānā út tiṣṭha nāri tavásaṃ rabhasva |
(AVŚ_11,1.14c) supátnī pátyā prajáyā prajā́vaty ā́ tvāgan yajñáḥ práti kumbháṃ gr̥bhāya ||14||

(AVŚ_11,1.15a) ūrjó bhāgó níhito yáḥ purā́ va ŕ̥ṣipraśiṣṭāpá ā́ bharaitā́ḥ |
(AVŚ_11,1.15c) ayáṃ yajñó gātuvín nāthavít prajāvíd ugráḥ paśuvíd vīravíd vo astu ||15||

(AVŚ_11,1.16a) ágne carúr yajñíyas tvā́dhy arukṣac chúcis tápiṣṭhas tápasā tapainam |
(AVŚ_11,1.16c) ārṣeyā́ daivā́ abhisaṃgátya bhāgám imáṃ tápiṣṭhā r̥túbhis tapantu ||16||

(AVŚ_11,1.17a) śuddhā́ḥ pūtā́ yoṣíto yajñíyā imā́ ā́paś carúm áva sarpantu śubhrā́ḥ |
(AVŚ_11,1.17c) áduḥ prajā́ṃ bahulā́ṃ paśū́n naḥ paktáudanásya sukŕ̥tām etu lokám ||17||

(AVŚ_11,1.18a) bráhmaṇā śuddhā́ utá pūtā́ ghr̥téna sómasyāṃśávas taṇḍulā́ yajñíyā imé |
(AVŚ_11,1.18c) apáḥ prá viśata práti gr̥hṇātu vaś carúr imáṃ paktvā́ sukŕ̥tām eta lokám ||18||

(AVŚ_11,1.19a) urúḥ prathasva mahatā́ mahimnā́ sahásrapr̥ṣṭhaḥ sukr̥tásya loké |
(AVŚ_11,1.19c) pitāmahā́ḥ pitáraḥ prajópajā́háṃ paktā́ pañcadaśás te asmi ||19||

(AVŚ_11,1.20a) sahásrapr̥ṣṭhaḥ śatádhāro ákṣito brahmaudanó devayā́naḥ svargáḥ |
(AVŚ_11,1.20c) amū́ṃs ta ā́ dadhāmi prajáyā reṣayainān balihārā́ya mr̥ḍatān máhyam evá ||20|| {2}

(AVŚ_11,1.21a) udéhi védiṃ prajáyā vardhayaināṃ nudásva rákṣaḥ prataráṃ dhehy enām |
(AVŚ_11,1.21c) śriyā́ samānā́n áti sárvānt syāmādhaspadáṃ dviṣatás pādayāmi ||21||

(AVŚ_11,1.22a) abhyā́vartasva paśúbhiḥ saháināṃ pratyáṅṅ enāṃ devátābhiḥ saháidhi |
(AVŚ_11,1.22c) mā́ tvā prā́pac chapátho mā́bhicāráḥ své kṣétre anamīvā́ ví rāja ||22||

(AVŚ_11,1.23a) r̥téna taṣṭā́ mánasā hitáiṣā́ brahmaudanásya víhitā védir ágre |
(AVŚ_11,1.23c) aṃsadhrī́ṃ śuddhā́m úpa dhehi nāri tátraudanáṃ sādaya daivā́nām ||23||

(AVŚ_11,1.24a) áditer hástāṃ srúcam etā́ṃ dvitī́yāṃ saptar̥ṣáyo bhūtakŕ̥to yā́m ákr̥ṇvan |
(AVŚ_11,1.24c) sā́ gā́trāṇi vidúṣy odanásya dárvir védyām ádhy enaṃ cinotu ||24||

(AVŚ_11,1.25a) śr̥táṃ tvā havyám úpa sīdantu daivā́ niḥsŕ̥pyāgnéḥ púnar enān prá sīda |
(AVŚ_11,1.25c) sómena pūtó jaṭháre sīda brahmáṇām ārṣeyā́s te mā́ riṣan prāśitā́raḥ ||25||

(AVŚ_11,1.26a) sóma rājant saṃjñā́nam ā́ vapaibhyaḥ súbrāhmaṇā yatamé tvopasī́dān |
(AVŚ_11,1.26c) ŕ̥ṣīn ārṣeyā́ṃs tápasó 'dhi jātā́n brahmaudané suhávā johavīmi ||26||

(AVŚ_11,1.27a) śuddhā́ḥ pūtā́ yoṣíto yajñíyā imā́ brahmáṇāṃ hásteṣu prapr̥thák sādayāmi |
(AVŚ_11,1.27c) yátkāma idám abhiṣiñcā́mi vo 'hám índro marútvānt sá dadād idáṃ me ||27||

(AVŚ_11,1.28a) idáṃ me jyótir amŕ̥taṃ híraṇyaṃ pakváṃ kṣétrāt kāmadúghā ma eṣā́ |
(AVŚ_11,1.28c) idáṃ dhánaṃ ní dadhe brāhmaṇéṣu kr̥ṇvé pánthāṃ pitŕ̥ṣu yáḥ svargáḥ ||28||

(AVŚ_11,1.29a) agnáu túṣān ā́ vapa jātávedasi paráḥ kambū́kām̐ ápa mr̥ḍḍhi dūrám |
(AVŚ_11,1.29c) etáṃ śuśruma gr̥harājásya bhāgám átho vidma nírr̥ter bhāgadhéyam ||29||

(AVŚ_11,1.30a) śrā́myataḥ pácato viddhi sunvatáḥ pánthāṃ svargám ádhi rohayainam |
(AVŚ_11,1.30c) yéna róhāt páram āpádya yád váya uttamáṃ nā́kaṃ paramáṃ vyòma ||30|| {3}

(AVŚ_11,1.31a) babhrér adhvaryo múkham etád ví mr̥ḍḍhy ā́jyāya lokáṃ kr̥ṇuhi pravidvā́n |
(AVŚ_11,1.31c) ghr̥téna gā́trā́nu sárvā ví mr̥ḍḍhi kr̥ṇvé pánthāṃ pitŕ̥ṣu yáḥ svargáḥ ||31||

(AVŚ_11,1.32a) bábhre rákṣaḥ samádam ā́ vapaibhyó 'brāhmaṇā yatamé tvopasī́dān |
(AVŚ_11,1.32c) purīṣíṇaḥ práthamānāḥ purástād ārṣeyā́s te mā́ riṣan prāśitā́raḥ ||32||

(AVŚ_11,1.33a) ārṣeyéṣu ní dadha odana tvā nā́nārṣeyāṇām ápy asty átra |
(AVŚ_11,1.33c) agnír me goptā́ marútaś ca sárve víśve devā́ abhí rakṣantu pakvám ||33||

(AVŚ_11,1.34a) yajñáṃ dúhānaṃ sádam ít prápīnaṃ púmāṃsaṃ dhenúṃ sádanaṃ rayīṇā́m |
(AVŚ_11,1.34c) prajāmr̥tatvám utá dīrghám ā́yū rāyáś ca póṣair úpa tvā sadema ||34||

(AVŚ_11,1.35a) vr̥ṣabhò 'si svargá ŕ̥ṣīn ārṣeyā́n gacha |
(AVŚ_11,1.35c) sukŕ̥tāṃ loké sīda tátra nau saṃskr̥tám ||35||

(AVŚ_11,1.36a) samā́cinuṣvānusaṃpráyāhy ágne patháḥ kalpaya devayā́nān |
(AVŚ_11,1.36c) etáiḥ sukr̥táir ánu gachema yajñáṃ nā́ke tíṣṭhantam ádhi saptáraśmau ||36||

(AVŚ_11,1.37a) yéna devā́ jyótiṣā dyā́m udā́yan brahmaudanáṃ paktvā́ sukr̥tásya lokám |
(AVŚ_11,1.37c) téna geṣma sukr̥tásya lokáṃ svàr āróhanto abhí nā́kam uttamám ||37|| {4}



(AVŚ_11,2.1a) bhávāśarvau mr̥ḍátaṃ mā́bhí yātaṃ bhū́tapatī páśupatī námo vām |
(AVŚ_11,2.1c) prátihitām ā́yatāṃ mā́ ví srāṣṭaṃ mā́ no hiṃsiṣṭaṃ dvipádo mā́ cátuṣpadaḥ ||1||

(AVŚ_11,2.2a) śúne kroṣṭré mā́ śárīrāṇi kártam alíklavebhyo gŕ̥dhrebhyo yé ca kr̥ṣṇā́ aviṣyávaḥ |
(AVŚ_11,2.2c) mákṣikās te paśupate váyāṃsi te vighasé mā́ vidanta ||2||

(AVŚ_11,2.3a) krándāya te prāṇā́ya yā́ś ca te bhava rópayaḥ |
(AVŚ_11,2.3c) námas te rudra kr̥ṇmaḥ sahasrākṣā́yāmartya ||3||

(AVŚ_11,2.4a) purástāt te námaḥ kr̥ṇma uttarā́d adharā́d utá |
(AVŚ_11,2.4c) abhīvargā́d divás páry antárikṣāya te námaḥ ||4||

(AVŚ_11,2.5a) múkhāya te paśupate yā́ni cákṣūṃṣi te bhava |
(AVŚ_11,2.5c) tvacé rūpā́ya saṃdŕ̥śe pratīcī́nāya te námaḥ ||5||

(AVŚ_11,2.6a) áṅgebhyas ta udárāya jihvā́yā āsyā̀ya te |
(AVŚ_11,2.6c) dadbhyó gandhā́ya te námaḥ ||6||

(AVŚ_11,2.7a) ástrā nī́laśikhaṇḍena sahasrākṣéṇa vājínā |
(AVŚ_11,2.7c) rudréṇārdhakaghātínā téna mā́ sám arāmahi ||7||

(AVŚ_11,2.8a) sá no bhaváḥ pári vr̥ṇaktu viśváta ā́pa ivāgníḥ pári vr̥ṇaktu no bhaváḥ |
(AVŚ_11,2.8c) mā́ no 'bhí māṃsta námo astv asmai ||8||

(AVŚ_11,2.9a) catúr námo aṣṭakŕ̥tvo bhavā́ya dáśa kŕ̥tvaḥ paśupate námas te |
(AVŚ_11,2.9c) távemé páñca paśávo víbhaktā gā́vo áśvāḥ púruṣā ajāváyaḥ ||9||

(AVŚ_11,2.10a) táva cátasraḥ pradíśas táva dyáus táva pr̥thivī́ távedám ugrorv àntárikṣam |
(AVŚ_11,2.10c) távedáṃ sárvam ātmanvád yát prāṇát pr̥thivī́m ánu ||10|| {5}

(AVŚ_11,2.11a) urúḥ kóśo vasudhā́nas távāyáṃ yásminn imā́ víśvā bhúvanāny antáḥ |
(AVŚ_11,2.11c) sá no mr̥ḍa paśupate námas te paráḥ kroṣṭā́ro abhibhā́ḥ śvā́naḥ paró yantv agharúdo vikeśyàḥ ||11||

(AVŚ_11,2.12a) dhánur bibharṣi háritaṃ hiraṇyáyaṃ sahasraghníṃ śatávadhaṃ śikhaṇḍin |
(AVŚ_11,2.12c) rudrásyéṣuś carati devahetís tásyai námo yatamásyāṃ diśī̀táḥ ||12||

(AVŚ_11,2.13a) yò 'bhíyāto niláyate tvā́ṃ rudra nicíkīrṣati |
(AVŚ_11,2.13c) paścā́d anupráyuṅkṣe táṃ viddhásya padanī́r iva ||13||

(AVŚ_11,2.14a) bhavārudráu sayújā saṃvidānā́v ubhā́v ugráu carato vīryā̀ya |
(AVŚ_11,2.14c) tā́bhyāṃ námo yatamásyāṃ diśī̀táḥ ||14||

(AVŚ_11,2.15a) námas te astv āyaté námo astu parāyaté |
(AVŚ_11,2.15c) námas te rudra tíṣṭhata ā́sīnāyotá te námaḥ ||15||

(AVŚ_11,2.16a) námaḥ sāyáṃ námaḥ prātár námo rā́tryā námo dívā |
(AVŚ_11,2.16c) bhavā́ya ca śarvā́ya cobhā́bhyām akaraṃ námaḥ ||16||

(AVŚ_11,2.17a) sahasrākṣám atipaśyáṃ purástād rudrám ásyantaṃ bahudhā́ vipaścítam |
(AVŚ_11,2.17c) mópārāma jihváyéyamānam ||17||

(AVŚ_11,2.18a) śyāvā́śvaṃ kr̥ṣṇám ásitaṃ mr̥ṇántaṃ bhīmáṃ ráthaṃ keśínaḥ pādáyantam |
(AVŚ_11,2.18c) pū́rve prátīmo námo astv asmai ||18||

(AVŚ_11,2.19a) mā́ no 'bhí srā matyàṃ devahetíṃ mā́ naḥ krudhaḥ paśupate námas te |
(AVŚ_11,2.19c) anyátrāsmád divyā́ṃ śā́khāṃ ví dhūnu ||19||

(AVŚ_11,2.20a) mā́ no hiṃsīr ádhi no brūhi pári ṇo vr̥ṅdhi mā́ krudhaḥ |
(AVŚ_11,2.20c) mā́ tváyā sám arāmahi ||20|| {6}

(AVŚ_11,2.21a) mā́ no góṣu púruṣeṣu mā́ gr̥dho no ajāvíṣu |
(AVŚ_11,2.21c) anyátrogra ví vartaya píyārūṇāṃ prajā́ṃ jahi ||21||

(AVŚ_11,2.22a) yásya takmā́ kā́sikā hetír ékam áśvasyeva vŕ̥ṣaṇaḥ kránda éti |
(AVŚ_11,2.22c) abhipūrváṃ nirṇáyate námo astv asmai ||22||

(AVŚ_11,2.23a) yò 'ntárikṣe tíṣṭhati víṣṭabhitó 'yajvanaḥ pramr̥ṇán devapīyū́n |
(AVŚ_11,2.23c) tásmai námo daśábhiḥ śákvarībhiḥ ||23||

(AVŚ_11,2.24a) túbhyam āraṇyā́ḥ paśávo mr̥gā́ váne hitā́ haṃsā́ḥ suparṇā́ḥ śakunā́ váyāṃsi |
(AVŚ_11,2.24c) táva yakṣáṃ paśupate apsv àntás túbhyaṃ kṣaranti divyā́ ā́po vr̥dhé ||24||

(AVŚ_11,2.25a) śiṃśumā́rā ajagarā́ḥ purīkáyā jaṣā́ mátsyā rajasā́ yébhyo ásyasi |
(AVŚ_11,2.25c) ná te dūráṃ ná pariṣṭhā́sti te bhava sadyáḥ sárvāṃ pári paśyasi bhū́miṃ pū́rvasmād dhaṃsy úttarasmint samudré ||25||

(AVŚ_11,2.26a) mā́ no rudra takmánā mā́ viṣéṇa mā́ naḥ sáṃ srā divyénāgnínā |
(AVŚ_11,2.26c) anyátrāsmád vidyútaṃ pātayaitā́m ||26||

(AVŚ_11,2.27a) bhavó divó bhavá īśe pr̥thivyā́ bhavá ā́ papra urv àntárikṣam |
(AVŚ_11,2.27c) tásyai námo yatamásyāṃ diśī̀táḥ ||27||

(AVŚ_11,2.28a) bháva rājan yájamānāya mr̥ḍa paśūnā́ṃ hí paśupátir babhū́tha |
(AVŚ_11,2.28c) yáḥ śraddádhāti sánti devā́ íti cátuṣpade dvipáde 'sya mr̥ḍa ||28||

(AVŚ_11,2.29a) mā́ no mahā́ntam utá mā́ no arbhakáṃ mā́ no váhantam utá mā́ no vakṣyatáḥ |
(AVŚ_11,2.29c) mā́ no hiṃsīḥ pitáraṃ mātáraṃ ca svā́ṃ tanvàṃ rudra mā́ rīriṣo naḥ ||29||

(AVŚ_11,2.30a) rudrásyailabakārébhyo 'saṃsūktagilébhyaḥ |
(AVŚ_11,2.30c) idáṃ mahā́syebhyaḥ śvábhyo akaraṃ námaḥ ||30||

(AVŚ_11,2.31a) námas te ghoṣíṇībhyo námas te keśínībhyaḥ |
(AVŚ_11,2.31c) námo námaskr̥tābhyo námaḥ saṃbhuñjatī́bhyaḥ |
(AVŚ_11,2.31e) námas te deva sénābhyaḥ svastí no ábhayaṃ ca naḥ ||31|| {7}


(AVŚ_11,3.1a) tásyaudanásya bŕ̥haspátiḥ śíro bráhma múkham ||1||

(AVŚ_11,3.2a) dyā́vāpr̥thivī́ śrótre sūryācandramásāv ákṣiṇī saptar̥ṣáyaḥ prāṇāpānā́ḥ ||2||

(AVŚ_11,3.3a) cákṣur músalaṃ kā́ma ulū́khalam ||3||

(AVŚ_11,3.4a) dítiḥ śū́rpam áditiḥ śūrpagrāhī́ vā́tó 'pāvinak ||4||

(AVŚ_11,3.5a) áśvāḥ káṇā gā́vas taṇḍulā́ maśákās túṣāḥ ||5||

(AVŚ_11,3.6a) kábru phalīkáraṇāḥ śáro 'bhrám ||6||

(AVŚ_11,3.7a) śyāmám áyo 'sya māṃsā́ni lóhitam asya lóhitam ||7||

(AVŚ_11,3.8a) trápu bhásma háritaṃ várṇaḥ púṣkaram asya gandháḥ ||8||

(AVŚ_11,3.9a) khálaḥ pā́traṃ sphyā́v áṃsāv īṣé anūkyè ||9||

(AVŚ_11,3.10a) āntrā́ṇi jatrávo gúdā varatrā́ḥ ||10||

(AVŚ_11,3.11a) iyám evá pr̥thivī́ kumbhī́ bhavati rā́dhyamānasyaudanásya dyáur apidhā́nam ||11||

(AVŚ_11,3.12a) sī́tāḥ párśavaḥ síkatā ū́badhyam ||12||

(AVŚ_11,3.13a) r̥táṃ hastāvanéjanaṃ kulyòpasécanam ||13||

(AVŚ_11,3.14a) r̥cā́ kumbhy ádhihitā́rtvijyena préṣitā ||14||

(AVŚ_11,3.15a) bráhmaṇā párigr̥hītā sā́mnā páryūḍhā ||15||

(AVŚ_11,3.16a) br̥hád āyávanaṃ rathantaráṃ dárviḥ ||16||

(AVŚ_11,3.17a) r̥távaḥ paktā́ra ārtavā́ḥ sám indhate ||17||

(AVŚ_11,3.18a) carúṃ páñcabilam ukháṃ gharmò 'bhī̀ndhe ||18|| [note CORRIGENDA ed. ŚPP]
(AVŚ_11,3.19a) odanéna yajñavataḥ sárve lokā́ḥ samāpyā̀ḥ ||19||

(AVŚ_11,3.20a) yásmint samudró dyáur bhū́mis tráyo 'varaparáṃ śritā́ḥ ||20||

(AVŚ_11,3.21a) yásya devā́ ákalpantócchiṣṭe ṣáḍ aśītáyaḥ ||21||

(AVŚ_11,3.22a) táṃ tvaudanásya pr̥chāmi yó asya mahimā́ mahā́n ||22||

(AVŚ_11,3.23a) sá yá odanásya mahimā́naṃ vidyā́t ||23||

(AVŚ_11,3.24a) nā́lpa íti brūyān nā́nupasecaná íti nédáṃ ca kíṃ céti ||24||

(AVŚ_11,3.25a) yā́vad dātā́bhimanasyéta tán nā́ti vadet ||25||

(AVŚ_11,3.26a) brahmavādíno vadanti párāñcam odanáṃ prā́śī3ḥ pratyáñcā3m íti ||26||

(AVŚ_11,3.27a) tvám odanáṃ prā́śī3s tvā́m odanā́3 íti ||27||

(AVŚ_11,3.28a) párāñcaṃ cainaṃ prā́śīḥ prāṇā́s tvā hāsyantī́ty enam āha ||28||

(AVŚ_11,3.29a) pratyáñcaṃ cainaṃ prā́śīr apānā́s tvā hāsyantī́ty enam āha ||29||

(AVŚ_11,3.30a) náivā́hám odanáṃ ná mā́m odanáḥ ||30||

(AVŚ_11,3.31a) odaná eváudanáṃ prā́śīt ||31|| {8}



(AVŚ_11,3.32[4.1]a) tátaś cainam anyéna śīrṣṇā́ prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.32[4.1]b) jyeṣṭhatás te prajā́ mariṣyatī́ty enam āha |
(AVŚ_11,3.32[4.1]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.32[4.1]d) bŕ̥haspátinā śīrṣṇā́ |
(AVŚ_11,3.32[4.1]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.32[4.1]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.32[4.1]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||32|| [1]

(AVŚ_11,3.33[4.2]a) tátaś cainam anyā́bhyāṃ śrótrābhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.33[4.2]b) badhiró bhaviṣyasī́ty enam āha |
(AVŚ_11,3.33[4.2]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.33[4.2]d) dyā́vāpr̥thivī́bhyāṃ śrótrābhyām |
(AVŚ_11,3.33[4.2]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.33[4.2]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.33[4.2]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||33|| [2]

(AVŚ_11,3.34[4.3]a) tátaś cainam anyā́bhyām akṣī́bhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.34[4.3]b) andhó bhaviṣyasī́ty enam āha |
(AVŚ_11,3.34[4.3]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.34[4.3]d) sūryācandramasā́bhyām akṣī́bhyām |
(AVŚ_11,3.34[4.3]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.34[4.3]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.34[4.3]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||34|| [3]

(AVŚ_11,3.35[4.4]a) tátaś cainam anyéna múkhena prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.35[4.4]b) mukhatás te prajā́ mariṣyatī́ty enam āha |
(AVŚ_11,3.35[4.4]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.35[4.4]d) bráhmaṇā múkhena |
(AVŚ_11,3.35[4.4]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.35[4.4]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.35[4.4]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||35|| [4]

(AVŚ_11,3.36[4.5]a) tátaś cainam anyáyā jihváyā prā́śīr yáyā caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.36[4.5]b) jihvā́ te mariṣyatī́ty enam āha |
(AVŚ_11,3.36[4.5]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.36[4.5]d) agnér jihváyā |
(AVŚ_11,3.36[4.5]e) táyainaṃ prā́śiṣaṃ táyainam ajīgamam |
(AVŚ_11,3.36[4.5]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.36[4.5]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||36|| [5]

(AVŚ_11,3.37[4.6]a) tátaś cainam anyáir dántaiḥ prā́śīr yáiś caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.37[4.6]b) dántās te śatsyantī́ty enam āha |
(AVŚ_11,3.37[4.6]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.37[4.6]d) r̥túbhir dántaiḥ |
(AVŚ_11,3.37[4.6]e) táir enaṃ prā́śiṣaṃ táir enam ajīgamam |
(AVŚ_11,3.37[4.6]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.37[4.6]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||37|| [6]

(AVŚ_11,3.38[4.7]a) tátaś cainam anyáiḥ prāṇāpānáiḥ prā́śīr yáiś caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.38[4.7]b) prāṇāpānā́s tvā hāsyantī́ty enam āha |
(AVŚ_11,3.38[4.7]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.38[4.7]d) saptar̥ṣíbhiḥ prāṇāpānáiḥ |
(AVŚ_11,3.38[4.7]e) táir enaṃ prā́śiṣaṃ táir enam ajīgamam |
(AVŚ_11,3.38[4.7]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.38[4.7]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||38|| [7]

(AVŚ_11,3.39[4.8]a) tátaś cainam anyéna vyácasā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.39[4.8]b) rājayakṣmás tvā haniṣyatī́ty enam āha |
(AVŚ_11,3.39[4.8]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.39[4.8]d) antárikṣeṇa vyácasā |
(AVŚ_11,3.39[4.8]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.39[4.8]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.39[4.8]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||39|| [8]

(AVŚ_11,3.40[4.9]a) tátaś cainam anyéna pr̥ṣṭhéna prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.40[4.9]b) vidyút tvā haniṣyatī́ty enam āha |
(AVŚ_11,3.40[4.9]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.40[4.9]d) divā́ pr̥ṣṭhéna |
(AVŚ_11,3.40[4.9]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.40[4.9]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.40[4.9]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||40|| [9]

(AVŚ_11,3.41[4.10]a) tátaś cainam anyénórasā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.41[4.10]b) kr̥ṣyā́ ná rātsyasī́ty enam āha |
(AVŚ_11,3.41[4.10]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.41[4.10]d) pr̥thivyórasā |
(AVŚ_11,3.41[4.10]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.41[4.10]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.41[4.10]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||41|| [10]

(AVŚ_11,3.42[4.11]a) tátaś cainam anyénodáreṇa prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.42[4.11]b) udaradārás tvā haniṣyatī́ty enam āha |
(AVŚ_11,3.42[4.11]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.42[4.11]d) satyénodáreṇa |
(AVŚ_11,3.42[4.11]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.42[4.11]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.42[4.11]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||42|| [11]

(AVŚ_11,3.43[4.12]a) tátaś cainam anyéna vastínā prā́śīr yéna caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.43[4.12]b) apsú mariṣyasī́ty enam āha |
(AVŚ_11,3.43[4.12]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.43[4.12]d) samudréṇa vastínā |
(AVŚ_11,3.43[4.12]e) ténainaṃ prā́śiṣaṃ ténainam ajīgamam |
(AVŚ_11,3.43[4.12]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.43[4.12]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||43|| [12]

(AVŚ_11,3.44[4.13]a) tátaś cainam anyā́bhyām ūrúbhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.44[4.13]b) ūrū́ te mariṣyata íty enam āha |
(AVŚ_11,3.44[4.13]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.44[4.13]d) mitrā́varuṇayor ūrúbhyām |
(AVŚ_11,3.44[4.13]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.44[4.13]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.44[4.13]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||44|| [13]

(AVŚ_11,3.45[4.14]a) tátaś cainam anyā́bhyām aṣṭhīvádbhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.45[4.14]b) srāmó bhaviṣyasī́ty enam āha |
(AVŚ_11,3.45[4.14]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.45[4.14]d) tváṣṭur aṣṭhīvádbhyām |
(AVŚ_11,3.45[4.14]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.45[4.14]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.45[4.14]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||45|| [14]

(AVŚ_11,3.46[4.15]a) tátaś cainam anyā́bhyāṃ pā́dābhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.46[4.15]b) bahucārī́ bhaviṣyasī́ty enam āha |
(AVŚ_11,3.46[4.15]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.46[4.15]d) aśvínoḥ pā́dābhyām |
(AVŚ_11,3.46[4.15]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.46[4.15]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.46[4.15]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||46|| [15]

(AVŚ_11,3.47[4.16]a) tátaś cainam anyā́bhyāṃ prápadābhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.47[4.16]b) sarpás tvā haniṣyatī́ty enam āha |
(AVŚ_11,3.47[4.16]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.47[4.16]d) savitúḥ prápadābhyām |
(AVŚ_11,3.47[4.16]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.47[4.16]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.47[4.16]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||47|| [16]

(AVŚ_11,3.48[4.17]a) tátaś cainam anyā́bhyāṃ hástābhyāṃ prā́śīr yā́bhyāṃ caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.48[4.17]b) brāhmaṇáṃ haniṣyasī́ty enam āha |
(AVŚ_11,3.48[4.17]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.48[4.17]d) r̥tásya hástābhyām |
(AVŚ_11,3.48[4.17]e) tā́bhyām enaṃ prā́śiṣaṃ tā́bhyām enam ajīgamam |
(AVŚ_11,3.48[4.17]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.48[4.17]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||48|| [17]

(AVŚ_11,3.49[4.18]a) tátaś cainam anyáyā pratiṣṭháyā prā́śīr yáyā caitáṃ pū́rva ŕ̥ṣayaḥ prā́śnan |
(AVŚ_11,3.49[4.18]b) apratiṣṭhānò 'nāyatanó mariṣyasī́ty enam āha |
(AVŚ_11,3.49[4.18]c) táṃ vā́ aháṃ nā́rvā́ñcaṃ ná párāñcaṃ ná pratyáñcam |
(AVŚ_11,3.49[4.18]d) satyé pratiṣṭhā́ya |
(AVŚ_11,3.49[4.18]e) táyainaṃ prā́śiṣaṃ táyainam ajīgamam |
(AVŚ_11,3.49[4.18]f) eṣá vā́ odanáḥ sárvāṅgaḥ sárvaparuḥ sárvatanūḥ |
(AVŚ_11,3.49[4.18]g) sárvāṅga evá sárvaparuḥ sárvatanūḥ sáṃ bhavati yá eváṃ véda ||49|| [18] {9}



(AVŚ_11,3.50[5.1]a) etád vái bradhnásya viṣṭápaṃ yád odanáḥ ||50|| [1]

(AVŚ_11,3.51[5.2]a) bradhnáloko bhavati bradhnásya viṣṭápi śrayate yá eváṃ véda ||51|| [2]

(AVŚ_11,3.52[5.3]a) etásmād vā́ odanā́t tráyastriṃśataṃ lokā́n nír amimīta prajā́patiḥ ||52|| [3]

(AVŚ_11,3.53[5.4]a) téṣāṃ prajñā́nāya yajñám asr̥jata ||53|| [4]

(AVŚ_11,3.54[5.5]a) sá yá eváṃ vidúṣa upadraṣṭā́ bhávati prāṇáṃ ruṇaddhi ||54|| [5]

(AVŚ_11,3.55[5.6]a) ná ca prāṇáṃ ruṇáddhi sarvajyāníṃ jīyate ||55|| [6]

(AVŚ_11,3.56[5.7]a) ná ca sarvajyāníṃ jīyáte puráinaṃ jarásaḥ prāṇó jahāti ||56|| [7] {10}



(AVŚ_11,4[6].1a) prāṇā́ya námo yásya sárvam idáṃ váśe |
(AVŚ_11,4[6].1c) yó bhūtáḥ sárvasyeśvaró yásmint sárvaṃ prátiṣṭhitam ||1||

(AVŚ_11,4[6].2a) námas te prāṇa krándāya námas te stanayitnáve |
(AVŚ_11,4[6].2c) námas te prāṇa vidyúte námas te prāṇa várṣate ||2||

(AVŚ_11,4[6].3a) yát prāṇá stanayitnúnābhikrándaty óṣadhīḥ |
(AVŚ_11,4[6].3c) prá vīyante gárbhān dadhaté 'tho bahvī́r ví jāyante ||3||

(AVŚ_11,4[6].4a) yát prāṇá r̥tā́v ā́gate 'bhikrándaty óṣadhīḥ |
(AVŚ_11,4[6].4c) sárvaṃ tadā́ prá modate yát kíṃ ca bhū́myām ádhi ||4||
(AVŚ_11,4[6].5a) yadā́ prāṇó abhyávarṣīd varṣéṇa pr̥thivī́ṃ mahī́m |
(AVŚ_11,4[6].5c) paśávas tát prá modante máho vái no bhaviṣyati ||5||

(AVŚ_11,4[6].6a) abhívr̥ṣṭā óṣadhayaḥ prāṇéna sám avādiran |
(AVŚ_11,4[6].6c) ā́yur vái naḥ prā́tītaraḥ sárvā naḥ surabhī́r akaḥ ||6||

(AVŚ_11,4[6].7a) námas te astv āyaté námo astu parāyaté |
(AVŚ_11,4[6].7c) námas te prāṇa tíṣṭhata ā́sīnāyotá te námaḥ ||7||

(AVŚ_11,4[6].8a) námas te prāṇa prāṇaté námo astv apānaté |
(AVŚ_11,4[6].8c) parācī́nāya te námaḥ pratīcī́nāya te námaḥ sárvasmai ta idáṃ námaḥ ||8||

(AVŚ_11,4[6].9a) yā́ te prāṇa priyā́ tanū́r yó te prāṇa préyasī |
(AVŚ_11,4[6].9c) átho yád bheṣajáṃ táva tásya no dhehi jīváse ||9||

(AVŚ_11,4[6].10a) prāṇáḥ prajā́ ánu vaste pitā́ putrám iva priyám |
(AVŚ_11,4[6].10c) prāṇó ha sárvasyeśvaró yác ca prāṇáti yác ca ná ||10|| {11}

(AVŚ_11,4[6].11a) prāṇó mr̥tyúḥ prāṇás takmā́ prāṇáṃ devā́ úpāsate |
(AVŚ_11,4[6].11c) prāṇó ha satyavādínam uttamé loká ā́ dadhat ||11||

(AVŚ_11,4[6].12a) prāṇó virā́ṭ prāṇó déṣṭrī prāṇáṃ sárva úpāsate |
(AVŚ_11,4[6].12c) prāṇó ha sū́ryaś candrámāḥ prāṇám āhuḥ prajā́patim ||12||

(AVŚ_11,4[6].13a) prāṇāpānáu vrīhiyavā́v anaḍvā́n prāṇá ucyate |
(AVŚ_11,4[6].13c) yáve ha prāṇá ā́hito 'pānó vrīhír ucyate ||13||

(AVŚ_11,4[6].14a) ápānati prā́ṇati púruṣo gárbhe antarā́ |
(AVŚ_11,4[6].14c) yadā́ tváṃ prāṇa jínvasy átha sá jāyate púnaḥ ||14||

(AVŚ_11,4[6].15a) prāṇám āhur mātaríśvānaṃ vā́to ha prāṇá ucyate |
(AVŚ_11,4[6].15c) prāṇé ha bhūtáṃ bhávyaṃ ca prāṇé sárvaṃ prátiṣṭhitam ||15||

(AVŚ_11,4[6].16a) ātharvaṇī́r āṅgirasī́r dáivīr manuṣyajā́ utá |
(AVŚ_11,4[6].16c) óṣadhayaḥ prá jāyante yadā́ tváṃ prāṇa jínvasi ||16||

(AVŚ_11,4[6].17a) yadā́ prāṇó abhyávarṣīd varṣéṇa pr̥thivī́ṃ mahī́m |
(AVŚ_11,4[6].17c) óṣadhayaḥ prá jāyanté 'tho yā́ḥ kā́ś ca vīrúdhaḥ ||17||

(AVŚ_11,4[6].18a) yás te prāṇedáṃ véda yásmiṃś cāsi prátiṣṭhitaḥ |
(AVŚ_11,4[6].18c) sárve tásmai balíṃ harān amúṣmiṃl loká uttamé ||18||

(AVŚ_11,4[6].19a) yáthā prāṇa balihŕ̥tas túbhyaṃ sárvāḥ prajā́ imā́ḥ |
(AVŚ_11,4[6].19c) evā́ tásmai balíṃ harān yás tvā śr̥ṇávat suśravaḥ ||19||

(AVŚ_11,4[6].20a) antár gárbhaś carati devátāsv ā́bhūto bhūtáḥ sá u jāyate púnaḥ |
(AVŚ_11,4[6].20c) sá bhūtó bhávyaṃ bhaviṣyát pitā́ putráṃ prá viveśā śácībhiḥ ||20|| {12}

(AVŚ_11,4[6].21a) ékaṃ pā́daṃ nót khidati salilā́d dhaṃsá uccáran |
(AVŚ_11,4[6].21c) yád aṅgá sá tám utkhidén náivā́dyá ná śváḥ syāt |
(AVŚ_11,4[6].21e) ná rā́trī nā́haḥ syān ná vy ùchet kadā́ caná ||21||

(AVŚ_11,4[6].22a) aṣṭā́cakraṃ vartata ékanemi sahásrākṣaraṃ prá puró ní paścā́ |
(AVŚ_11,4[6].22c) ardhéna víśvaṃ bhúvanaṃ jajā́na yád asyārdháṃ katamáḥ sá ketúḥ ||22||

(AVŚ_11,4[6].23a) yó asyá viśvájanmana ī́śe víśvasya céṣṭataḥ |
(AVŚ_11,4[6].23c) ányeṣu kṣiprádhanvane tásmai prāṇa námo 'stu te ||23||

(AVŚ_11,4[6].24a) yó asyá sarvájanmana ī́śe sárvasya céṣṭataḥ |
(AVŚ_11,4[6].24c) átandro bráhmaṇā dhī́raḥ prāṇó mā́nu tiṣṭhatu ||24||

(AVŚ_11,4[6].25a) ūrdhváḥ suptéṣu jāgāra nanú tiryáṅ ní padyate |
(AVŚ_11,4[6].25c) ná suptám asya suptéṣv ánu śuśrāva káś caná ||25||

(AVŚ_11,4[6].26a) prā́ṇa mā́ mát paryā́vr̥to ná mád anyó bhaviṣyasi |
(AVŚ_11,4[6].26c) apā́ṃ gárbham iva jīváse prā́ṇa badhnā́mi tvā máyi ||26|| {13}



(AVŚ_11,5[7].1a) brahmacārī́ṣṇáṃś carati ródasī ubhé tásmin devā́ḥ sáṃmanaso bhavanti |
(AVŚ_11,5[7].1c) sá dādhāra pr̥thivī́ṃ dívaṃ ca sá ācāryàṃ tápasā piparti ||1||

(AVŚ_11,5[7].2a) brahmacāríṇaṃ pitáro devajanā́ḥ pŕ̥thag devā́ anusáṃyanti sárve |
(AVŚ_11,5[7].2c) gandharvā́ enam ánv āyan tráyastriṃśat triśatā́ḥ ṣaṭsahasrā́ḥ sárvānt sá devā́ṃs tápasā piparti ||2||

(AVŚ_11,5[7].3a) ācāryà upanáyamāno brahmacāríṇaṃ kr̥ṇute gárbham antáḥ |
(AVŚ_11,5[7].3c) táṃ rā́trīs tisrá udáre bibharti táṃ jātáṃ dráṣṭum abhisáṃyanti devā́ḥ ||3||

(AVŚ_11,5[7].4a) iyáṃ samít pr̥thivī́ dyáur dvitī́yotā́ntárikṣaṃ samídhā pr̥ṇāti |
(AVŚ_11,5[7].4c) brahmacārī́ samídhā mékhalayā śrámeṇa lokā́ṃs tápasā piparti ||4||

(AVŚ_11,5[7].5a) pū́rvo jātó bráhmaṇo brahmacārī́ gharmáṃ vásānas tápasód atiṣṭhat |
(AVŚ_11,5[7].5c) tásmāj jātáṃ brā́hmaṇaṃ bráhma jyeṣṭháṃ devā́ś ca sárve amŕ̥tena sākám ||5||

(AVŚ_11,5[7].6a) brahmacāry èti samídhā sámiddhaḥ kā́rṣṇaṃ vásāno dīkṣitó dīrgháśmaśruḥ |
(AVŚ_11,5[7].6c) sá sadyá eti pū́rvasmād úttaraṃ samudráṃ lokā́nt saṃgŕ̥bhya múhur ācárikrat ||6||

(AVŚ_11,5[7].7a) brahmacārī́ janáyan bráhmāpó lokáṃ prajā́patiṃ parameṣṭhínaṃ virā́jam |
(AVŚ_11,5[7].7c) gárbho bhūtvā́mŕ̥tasya yónāv índro ha bhūtvā́surāṃs tatarha ||7||

(AVŚ_11,5[7].8a) ācāryàs tatakṣa nábhasī ubhé imé urvī́ gambhīré pr̥thivī́ṃ dívaṃ ca |
(AVŚ_11,5[7].8c) té rakṣati tápasā brahmacārī́ tásmin devā́ḥ sáṃmanaso bhavanti ||8||

(AVŚ_11,5[7].9a) imā́ṃ bhū́miṃ pr̥thivī́ṃ brahmacārī́ bhikṣā́m ā́ jabhāra prathamó dívaṃ ca |
(AVŚ_11,5[7].9c) té kr̥tvā́ samídhāv úpāste táyor ā́rpitā bhúvanāni víśvā ||9||

(AVŚ_11,5[7].10a) arvā́g anyáḥ paró anyó divás pr̥ṣṭhā́d gúhā nidhī́ níhitau brā́hmaṇasya |
(AVŚ_11,5[7].10c) táu rakṣati tápasā brahmacārī́ tát kévalaṃ kr̥ṇute bráhma vidvā́n ||10|| {14}

(AVŚ_11,5[7].11a) arvā́g anyá itó anyáḥ pr̥thivyā́ agnī́ saméto nábhasī antarémé |
(AVŚ_11,5[7].11c) táyoḥ śrayante raśmáyó 'dhi dr̥ḍhā́s tā́n ā́ tiṣṭhati tápasā brahmacārī́ ||11||

(AVŚ_11,5[7].12a) abhikrándan stanáyann aruṇáḥ śitiṅgó br̥hác chépó 'nu bhū́mau jabhāra |
(AVŚ_11,5[7].12c) brahmacārī́ siñcati sā́nau rétaḥ pr̥thivyā́ṃ téna jīvanti pradíśaś cátasraḥ ||12||

(AVŚ_11,5[7].13a) agnáu sū́rye candrámasi mātaríśvan brahmacāry àpsú samídham ā́ dadhāti |
(AVŚ_11,5[7].13c) tā́sām arcī́ṃṣi pŕ̥thag abhré caranti tā́sām ā́jyaṃ púruṣo varṣám ā́paḥ ||13||

(AVŚ_11,5[7].14a) ācāryò mr̥tyúr váruṇaḥ sóma óṣadhayaḥ páyaḥ |
(AVŚ_11,5[7].14c) jīmū́tā āsant sátvānas táir idáṃ svàr ā́bhr̥tam ||14||

(AVŚ_11,5[7].15a) amā́ ghr̥táṃ kr̥ṇute kévalam ācāryò bhūtvā́ váruṇaḥ |
(AVŚ_11,5[7].15c) yádyad áichat prajā́patau tád brahmacārī́ prā́yachat svā́n mitró ádhy ātmánaḥ ||15||

(AVŚ_11,5[7].16a) ācāryò brahmacārī́ brahmacārī́ prajā́patiḥ |
(AVŚ_11,5[7].16c) prajā́patir ví rājati virā́ḍ índro 'bhavad vaśī́ ||16||

(AVŚ_11,5[7].17a) brahmacáryeṇa tápasā rā́jā rāṣṭráṃ ví rakṣati |
(AVŚ_11,5[7].17c) ācāryò brahmacáryeṇa brahmacāríṇam ichate ||17||

(AVŚ_11,5[7].18a) brahmacáryeṇa kanyā̀ yúvānaṃ vindate pátim |
(AVŚ_11,5[7].18c) anaḍvā́n brahmacáryeṇā́śvo ghāsáṃ jigīṣati ||18||

(AVŚ_11,5[7].19a) brahmacáryeṇa tápasā devā́ mr̥tyúm ápāghnata |
(AVŚ_11,5[7].19c) índro ha brahmacáryeṇa devébhyaḥ svàr ā́bharat ||19||

(AVŚ_11,5[7].20a) óṣadhayo bhūtabhavyám ahorātré vánaspátiḥ |
(AVŚ_11,5[7].20c) saṃvatsaráḥ sahá r̥túbhis té jātā́ brahmacāríṇaḥ ||20|| {15}

(AVŚ_11,5[7].21a) pā́rthivā divyā́ḥ paśáva āraṇyā́ grāmyā́ś ca yé |
(AVŚ_11,5[7].21c) apakṣā́ḥ pakṣíṇaś ca yé té jātā́ brahmacāríṇaḥ ||21||

(AVŚ_11,5[7].22a) pŕ̥thak sárve prājāpatyā́ḥ prāṇā́n ātmásu bibhrati |
(AVŚ_11,5[7].22c) tā́nt sárvān bráhma rakṣati brahmacāríṇy ā́bhr̥tam ||22||

(AVŚ_11,5[7].23a) devā́nām etát pariṣūtám ánabhyārūḍhaṃ carati rócamānam |
(AVŚ_11,5[7].23c) tásmāj jātáṃ brā́hmaṇaṃ bráhma jyeṣṭháṃ devā́ś ca sárve amŕ̥tena sākám ||23||

(AVŚ_11,5[7].24a) brahmacārī́ bráhma bhrā́jad bibharti tásmin devā́ ádhi víśve samótāḥ |
(AVŚ_11,5[7].24c) prāṇāpānáu janáyann ā́d vyānáṃ vā́caṃ máno hŕ̥dayaṃ bráhma medhā́m ||24||

(AVŚ_11,5[7].25a) cákṣuḥ śrótraṃ yáśo asmā́su dhehy ánnaṃ réto lóhitam udáram ||25||

(AVŚ_11,5[7].26a) tā́ni kálpan brahmacārī́ salilásya pr̥ṣṭhé tápo 'tiṣṭhat tapyámānaḥ samudré |
(AVŚ_11,5[7].26c) sá snātó babhrúḥ piṅgaláḥ pr̥thivyā́ṃ bahú rocate ||26|| {16}



(AVŚ_11,6[8].1a) agníṃ brūmo vánaspátīn óṣadhīr utá vīrúdhaḥ |
(AVŚ_11,6[8].1c) índraṃ bŕ̥haspátiṃ sū́ryaṃ té no muñcantv áṃhasaḥ ||1||

(AVŚ_11,6[8].2a) brūmó rā́jānaṃ váruṇaṃ mitráṃ víṣṇum átho bhágam |
(AVŚ_11,6[8].2c) áṃśaṃ vívasvantaṃ brūmas té no muñcantv áṃhasaḥ ||2||

(AVŚ_11,6[8].3a) brūmó deváṃ savitā́raṃ dhātā́ram utá pūṣáṇam |
(AVŚ_11,6[8].3c) tváṣṭāram agriyáṃ brūmas té no muñcantv áṃhasaḥ ||3||

(AVŚ_11,6[8].4a) gandharvāpsaráso brūmo aśvínā bráhmaṇaspátim |
(AVŚ_11,6[8].4c) aryamā́ nā́ma yó devás té no muñcantv áṃhasaḥ ||4||

(AVŚ_11,6[8].5a) ahorātré idáṃ brūmaḥ sūryācandramásāv ubhā́ |
(AVŚ_11,6[8].5c) víśvān ādityā́n brūmas té no muñcantv áṃhasaḥ ||5||

(AVŚ_11,6[8].6a) vā́taṃ brūmaḥ parjányam antárikṣam átho díśaḥ |
(AVŚ_11,6[8].6c) ā́śāś ca sárvā brūmas té no muñcantv áṃhasaḥ ||6||

(AVŚ_11,6[8].7a) muñcántu mā śapathyā̀d ahorātré átho uṣā́ḥ |
(AVŚ_11,6[8].7c) sómo mā devó muñcatu yám āhúś candrámā íti ||7||

(AVŚ_11,6[8].8a) pā́rthivā divyā́ḥ paśáva āraṇyā́ utá yé mr̥gā́ḥ |
(AVŚ_11,6[8].8c) śakúntān pakṣíṇo brūmas té no muñcantv áṃhasaḥ ||8||

(AVŚ_11,6[8].9a) bhavāśarvā́v idáṃ brūmo rudráṃ paśupátiś ca yáḥ |
(AVŚ_11,6[8].9c) íṣūr yā́ eṣāṃ saṃvidmá tā́ naḥ santu sádā śivā́ḥ ||9||

(AVŚ_11,6[8].10a) dívaṃ brūmo nákṣatrāṇi bhū́miṃ yakṣā́ṇi párvatān |
(AVŚ_11,6[8].10c) samudrā́ nadyò veśantā́s té no muñcantv áṃhasaḥ ||10|| {17}

(AVŚ_11,6[8].11a) saptar̥ṣī́n vā́ idáṃ brūmo 'pó devī́ḥ prajā́patim |
(AVŚ_11,6[8].11c) pitr̥̄́n yamáśreṣṭhān brūmas té no muñcantv áṃhasaḥ |11||

(AVŚ_11,6[8].12a) yé devā́ diviṣádo antarikṣasádaś ca yé |
(AVŚ_11,6[8].12c) pr̥thivyā́ṃ śakrā́ yé śritā́s té no muñcantv áṃhasaḥ ||12||

(AVŚ_11,6[8].13a) ādityā́ rudrā́ vásavo diví devā́ átharvāṇaḥ |
(AVŚ_11,6[8].13c) áṅgiraso manīṣíṇas té no muñcantv áṃhasaḥ ||13||

(AVŚ_11,6[8].14a) yajñáṃ brūmo yájamānam ŕ̥caḥ sā́māni bheṣajā́ |
(AVŚ_11,6[8].14c) yájūṃṣi hótrā brūmas té no muñcantv áṃhasaḥ ||14||

(AVŚ_11,6[8].15a) páñca rājyā́ni vīrúdhāṃ sómaśreṣṭhāni brūmaḥ |
(AVŚ_11,6[8].15c) darbhó bhaṅgó yávaḥ sáhas té no muñcantv áṃhasaḥ ||15||

(AVŚ_11,6[8].16a) arā́yān brūmo rákṣāṃsi sarpā́n puṇyajanā́n pitr̥̄́n |
(AVŚ_11,6[8].16c) mr̥tyū́n ékaśataṃ brūmas té no muñcantv áṃhasaḥ ||16||

(AVŚ_11,6[8].17a) r̥tū́n brūma r̥tupátīn ārtavā́n utá hāyanā́n |
(AVŚ_11,6[8].17c) sámāḥ saṃvatsarā́n mā́sāṃs té no muñcantv áṃhasaḥ ||17||

(AVŚ_11,6[8].18a) éta devā dakṣiṇatáḥ paścā́t prā́ñca udéta |
(AVŚ_11,6[8].18c) purástād uttarā́c chakrā́ víśve devā́ḥ samétya té no muñcantv áṃhasaḥ ||18||

(AVŚ_11,6[8].19a) víśvān devā́n idáṃ brūmaḥ satyásandhān r̥tāvŕ̥dhaḥ |
(AVŚ_11,6[8].19c) víśvābhiḥ pátnībhiḥ sahá té no muñcantv áṃhasaḥ ||19||

(AVŚ_11,6[8].20a) sárvān devā́n idáṃ brūmaḥ satyásandhān r̥tāvŕ̥dhaḥ |
(AVŚ_11,6[8].20c) sárvābhiḥ pátnībhiḥ sahá té no muñcantv áṃhasaḥ ||20||

(AVŚ_11,6[8].21a) bhūtáṃ brūmo bhūtapátiṃ bhūtā́nām utá yó vaśī́ |
(AVŚ_11,6[8].21c) bhūtā́ni sárvā saṃgátya té no muñcantv áṃhasaḥ ||21||

(AVŚ_11,6[8].22a) yā́ devī́ḥ páñca pradíśo yé devā́ dvā́daśa r̥távaḥ |
(AVŚ_11,6[8].22c) saṃvatsarásya yé dáṃṣṭrās té naḥ santu sádā śivā́ḥ ||22||

(AVŚ_11,6[8].23a) yán mā́talī rathakrītám amŕ̥taṃ véda bheṣajám |
(AVŚ_11,6[8].23c) tád índro apsú prā́veśayat tád āpo datta bheṣajám ||23|| {18}



(AVŚ_11,7[9].1a) úcchiṣṭe nā́ma rūpáṃ cócchiṣṭe loká ā́hitaḥ |
(AVŚ_11,7[9].1c) úcchiṣṭa índraś cāgníś ca víśvam antáḥ samā́hitam ||1||

(AVŚ_11,7[9].2a) úcchiṣṭe dyā́vāpr̥thivī́ víśvaṃ bhūtáṃ samā́hitam |
(AVŚ_11,7[9].2c) ā́paḥ samudrá úcchiṣṭe candrámā vā́ta ā́hitaḥ ||2||

(AVŚ_11,7[9].3a) sánn úcchiṣṭe ásaṃś cobháu mr̥tyúr vā́jaḥ prajā́patiḥ |
(AVŚ_11,7[9].3c) laukyā́ úcchiṣṭa ā́yattā vráś ca dráś cā́pi śrī́r máyi ||3||

(AVŚ_11,7[9].4a) dr̥ḍhó dr̥ṃha sthiró nyó bráhma viśvasŕ̥jo dáśa |
(AVŚ_11,7[9].4c) nā́bhim iva sarvátaś cakrám úcchiṣṭe devátāḥ śritā́ḥ ||4||

(AVŚ_11,7[9].5a) ŕ̥k sā́ma yájur úcchiṣṭa udgītháḥ prástutaṃ stutám |
(AVŚ_11,7[9].5c) hiṅkārá úcchiṣṭe sváraḥ sā́mno meḍíś ca tán máyi ||5||

(AVŚ_11,7[9].6a) aindrāgnáṃ pāvamānáṃ mahā́nāmnīr mahāvratám |
(AVŚ_11,7[9].6c) úcchiṣṭe yajñásyā́ṅgāny antár gárbha iva mātári ||6||

(AVŚ_11,7[9].7a) rājasū́yaṃ vājapéyam agniṣṭomáṣ tád adhvaráḥ |
(AVŚ_11,7[9].7c) arkāśvamedhā́v úcchiṣṭe jīvábarhir madíntamaḥ ||7||

(AVŚ_11,7[9].8a) agnyādhéyam átho dīkṣā́ kāmapráś chándasā sahá |
(AVŚ_11,7[9].8c) útsannā yajñā́ḥ satrā́ṇy úcchiṣṭé 'dhi samā́hitāḥ ||8||

(AVŚ_11,7[9].9a) agnihotráṃ ca śraddhā́ ca vaṣaṭkāró vratáṃ tápaḥ |
(AVŚ_11,7[9].9c) dákṣiṇeṣṭáṃ pūrtáṃ cócchiṣṭé 'dhi samā́hitāḥ ||9||

(AVŚ_11,7[9].10a) ekarātró dvirātráḥ sadyaḥkrī́ḥ prakrī́r ukthyàḥ |
(AVŚ_11,7[9].10c) ótaṃ níhitam úcchiṣṭe yajñásyāṇū́ni vidyáyā ||10|| {19}

(AVŚ_11,7[9].11a) catūrātráḥ pañcarātráḥ ṣaḍrātráś cobháyaḥ sahá |
(AVŚ_11,7[9].11c) ṣoḍaśī́ saptarātráś cócchiṣṭāj jajñire sárve yé yajñā́ amŕ̥te hitā́ḥ ||11||

(AVŚ_11,7[9].12a) pratīhāró nidhánaṃ viśvajíc cābhijíc ca yáḥ |
(AVŚ_11,7[9].12c) sāhnātirātrā́v úcchiṣṭe dvādaśāhó 'pi tán máyi ||12||

(AVŚ_11,7[9].13a) sūnŕ̥tā sáṃnatiḥ kṣémaḥ svadhórjā́mŕ̥taṃ sáhaḥ |
(AVŚ_11,7[9].13c) úcchiṣṭe sárve pratyáñcaḥ kā́māḥ kā́mena tātr̥puḥ ||13||

(AVŚ_11,7[9].14a) náva bhū́mīḥ samudrā́ úcchiṣṭé 'dhi śritā́ dívaḥ |
(AVŚ_11,7[9].14c) ā́ sū́ryo bhāty úcchiṣṭe 'horātré ápi tán máyi ||14||
(AVŚ_11,7[9].15a) upahávyaṃ viṣūvántaṃ yé ca yajñā́ gúhā hitā́ḥ |
(AVŚ_11,7[9].15c) bíbharti bhartā́ víśvasyócchiṣṭo janitúḥ pitā́ ||15||

(AVŚ_11,7[9].16a) pitā́ janitúr úcchiṣṭó 'soḥ páutraḥ pitāmaháḥ |
(AVŚ_11,7[9].16c) sá kṣiyati víśvasyéśāno vŕ̥ṣā bhū́myām atighnyàḥ ||16||

(AVŚ_11,7[9].17a) r̥táṃ satyáṃ tápo rāṣṭráṃ śrámo dhármaś ca kárma ca |
(AVŚ_11,7[9].17c) bhūtáṃ bhaviṣyád úcchiṣṭe vīryàṃ lakṣmī́r bálaṃ bále ||17||

(AVŚ_11,7[9].18a) sámr̥ddhir ója ā́kūtiḥ kṣatráṃ rāṣṭráṃ ṣáḍ urvyàḥ |
(AVŚ_11,7[9].18c) saṃvatsaró 'dhy úcchiṣṭa íḍā praiṣā́ gráhā havíḥ ||18||

(AVŚ_11,7[9].19a) cáturhotāra āpríyaś cāturmāsyā́ni nīvídaḥ |
(AVŚ_11,7[9].19c) úcchiṣṭe yajñā́ hótrāḥ paśubandhā́s tád íṣṭayaḥ ||19||

(AVŚ_11,7[9].20a) ardhamāsā́ś ca mā́sāś cārtavā́ r̥túbhiḥ sahá |
(AVŚ_11,7[9].20c) úcchiṣṭe ghoṣíṇīr ā́pa stanayitnúḥ śrútir mahī́ ||20|| {20}

(AVŚ_11,7[9].21a) śárkarāḥ síkatā áśmāna óṣadhayo vīrúdhas tŕ̥ṇā |
(AVŚ_11,7[9].21c) abhrā́ṇi vidyúto varṣám úcchiṣṭe sáṃśritā śritā́ ||21||

(AVŚ_11,7[9].22a) rā́ddhiḥ prā́ptiḥ sámāptir vyā̀ptir máha edhatúḥ |
(AVŚ_11,7[9].22c) átyāptir úcchiṣṭe bhū́tiś cā́hitā níhitā hitā́ ||22||

(AVŚ_11,7[9].23a) yác ca prāṇáti prāṇéna yác ca páśyati cákṣuṣā |
(AVŚ_11,7[9].23c) úcchiṣṭāj jajñire sárve diví devā́ diviśrítaḥ ||23||

(AVŚ_11,7[9].24a) ŕ̥caḥ sā́māni chándāṃsi purāṇáṃ yájuṣā sahá |
(AVŚ_11,7[9].24c) úcchiṣṭāj jajñire sárve diví devā́ diviśrítaḥ ||24||

(AVŚ_11,7[9].25a) prāṇāpānáu cákṣuḥ śrótram ákṣitiś ca kṣítiś ca yā́ |
(AVŚ_11,7[9].25c) úcchiṣṭāj jajñire sárve diví devā́ diviśrítaḥ ||25||

(AVŚ_11,7[9].26a) ānandā́ módāḥ pramúdo 'bhīmodamúdaś ca yé |
(AVŚ_11,7[9].26c) úcchiṣṭāj jajñire sárve diví devā́ diviśrítaḥ ||26||

(AVŚ_11,7[9].27a) devā́ḥ pitáro manuṣyā̀ gandharvāpsarásaś ca yé |
(AVŚ_11,7[9].27c) úcchiṣṭāj jajñire sárve diví devā́ diviśrítaḥ ||27|| {21}



(AVŚ_11,8[10].1a) yán manyúr jāyā́m ā́vahat saṃkalpásya gr̥hā́d ádhi |
(AVŚ_11,8[10].1c) ká āsaṃ jányāḥ ké varā́ḥ ká u jyeṣṭhavarò 'bhavat ||1||

(AVŚ_11,8[10].2a) tápaś caivā́stāṃ kárma cāntár mahaty àrṇavé |
(AVŚ_11,8[10].2c) tá āsaṃ jányās té varā́ bráhma jyeṣṭhavarò 'bhavat ||2||

(AVŚ_11,8[10].3a) dáśa sākám ajāyanta devā́ devébhyaḥ purā́ |
(AVŚ_11,8[10].3c) yó vái tā́n vidyā́t pratyákṣaṃ sá vā́ adyá mahád vadet ||3||

(AVŚ_11,8[10].4a) prāṇāpānáu cákṣuḥ śrótram ákṣitiś ca kṣítiś ca yā́ |
(AVŚ_11,8[10].4c) vyānodānáu vā́ṅ mánas té vā́ ā́kūtim ā́vahan ||4||

(AVŚ_11,8[10].5a) ájātā āsann r̥távó 'tho dhātā́ bŕ̥haspátiḥ |
(AVŚ_11,8[10].5c) indrāgnī́ aśvínā tárhi káṃ té jyeṣṭhám úpāsata ||5||

(AVŚ_11,8[10].6a) tápaś caivā́stāṃ kárma cāntár mahaty àrṇavé |
(AVŚ_11,8[10].6c) tápo ha jajñe kármaṇas tát té jyeṣṭhám úpāsata ||6||

(AVŚ_11,8[10].7a) yétá ā́sīd bhū́miḥ pū́rvā yā́m addhātáya íd vidúḥ |
(AVŚ_11,8[10].7c) yó vái tā́ṃ vidyā́n nāmáthā sá manyeta purāṇavít ||7||

(AVŚ_11,8[10].8a) kúta índraḥ kútaḥ sómaḥ kúto agnír ajāyata |
(AVŚ_11,8[10].8c) kútas tváṣṭā sám abhavat kúto dhātā́jāyata ||8||

(AVŚ_11,8[10].9a) índrād índraḥ sómāt sómo agnér agnír ajāyata |
(AVŚ_11,8[10].9c) tváṣṭā ha jajñe tváṣṭur dhātúr dhātā́jāyata ||9||

(AVŚ_11,8[10].10a) yé tá ā́san dáśa jātā́ devā́ devébhyaḥ purā́ |
(AVŚ_11,8[10].10c) putrébhyo lokáṃ dattvā́ kásmiṃs té loká āsate ||10|| {22}

(AVŚ_11,8[10].11a) yadā́ kéśān ásthi snā́va māṃsáṃ majjā́nam ā́bharat |
(AVŚ_11,8[10].11c) śárīraṃ kr̥tvā́ pā́davat káṃ lokám ánu prā́viśat ||11||

(AVŚ_11,8[10].12a) kútaḥ kéśān kútaḥ snā́va kúto ásthīny ā́bharat |
(AVŚ_11,8[10].12c) áṅgā párvāṇi majjā́naṃ kó māṃsáṃ kúta ā́bharat ||12||

(AVŚ_11,8[10].13a) saṃsíco nā́ma té devā́ yé saṃbhārā́nt samábharan |
(AVŚ_11,8[10].13c) sárvaṃ saṃsícya mártyaṃ devā́ḥ púruṣam ā́viśan ||13||

(AVŚ_11,8[10].14a) ūrū́ pā́dāv aṣṭhīvántau śíro hástāv átho múkham |
(AVŚ_11,8[10].14c) pr̥ṣṭī́r barjahyè pārśvé kás tát sám adadhād ŕ̥ṣiḥ ||14||

(AVŚ_11,8[10].15a) śíro hástāv átho múkhaṃ jihvā́ṃ grīvā́ś ca kī́kasāḥ |
(AVŚ_11,8[10].15c) tvacā́ prāvŕ̥tya sárvaṃ tát saṃdhā́ sám adadhān mahī́ ||15||

(AVŚ_11,8[10].16a) yát tác chárīram áśayat saṃdháyā sáṃhitaṃ mahát |
(AVŚ_11,8[10].16c) yénedám adyá rócate kó asmin várṇam ā́bharat ||16||

(AVŚ_11,8[10].17a) sárve devā́ úpāśikṣan tád ajānād vadhū́ḥ satī́ |
(AVŚ_11,8[10].17c) īśā́ váśasya yā́ jāyā́ sā́smin várṇam ā́bharat ||17||

(AVŚ_11,8[10].18a) yadā́ tváṣṭā vyátr̥ṇat pitā́ tváṣṭur yá úttaraḥ |
(AVŚ_11,8[10].18c) gr̥háṃ kr̥tvā́ mártyaṃ devā́ḥ púruṣam ā́viśan ||18||

(AVŚ_11,8[10].19a) svápno vái tandrī́r nírr̥tiḥ pāpmā́no nā́ma devátāḥ |
(AVŚ_11,8[10].19c) jarā́ khā́latyaṃ pā́lityaṃ śárīram ánu prā́viśan ||19||

(AVŚ_11,8[10].20a) stéyaṃ duṣkr̥táṃ vr̥jináṃ satyáṃ yajñó yáśo br̥hát |
(AVŚ_11,8[10].20c) bálaṃ ca kṣatrám ójaś ca śárīram ánu prā́viśan ||20|| {23}

(AVŚ_11,8[10].21a) bhū́tiś ca vā́ ábhūtiś ca rātáyó 'rātayaś ca yā́ḥ |
(AVŚ_11,8[10].21c) kṣúdhaś ca sárvās tŕ̥ṣṇāś ca śárīram ánu prā́viśan ||21||

(AVŚ_11,8[10].22a) nindā́ś ca vā́ ánindāś ca yác ca hántéti néti ca |
(AVŚ_11,8[10].22c) śárīraṃ śraddhā́ dákṣiṇā́śraddhā cā́nu prā́viśan ||22||

(AVŚ_11,8[10].23a) vidyā́ś ca vā́ ávidyāś ca yác cānyád upadeśyàm |
(AVŚ_11,8[10].23c) śárīraṃ bráhma prā́viśad ŕ̥caḥ sā́mā́tho yájuḥ ||23||

(AVŚ_11,8[10].24a) ānandā́ módāḥ pramúdo 'bhīmodamúdaś ca yé |
(AVŚ_11,8[10].24c) hasó naríṣṭā nr̥ttā́ni śárīram ánu prā́viśan ||24||

(AVŚ_11,8[10].25a) ālāpā́ś ca pralāpā́ś cābhīlāpalápaś ca yé |
(AVŚ_11,8[10].25c) śárīraṃ sárve prā́viśann āyújaḥ prayújo yújaḥ ||25||

(AVŚ_11,8[10].26a) prāṇāpānáu cákṣuḥ śrótram ákṣitiś ca kṣítiś ca yā́ |
(AVŚ_11,8[10].26c) vyānodānáu vā́ṅ mánaḥ śárīreṇa tá īyante ||26||

(AVŚ_11,8[10].27a) āśíṣaś ca praśíṣaś ca saṃśíṣo viśíṣaś ca yā́ḥ |
(AVŚ_11,8[10].27c) cittā́ni sárve saṃkalpā́ḥ śárīram ánu prā́viśan ||27||

(AVŚ_11,8[10].28a) ā́steyīś ca vā́steyīś ca tvaraṇā́ḥ kr̥paṇā́ś ca yā́ḥ |
(AVŚ_11,8[10].28c) gúhyāḥ śukrā́ sthūlā́ apás tā́ bībhatsā́v asādayan ||28||

(AVŚ_11,8[10].29a) ásthi kr̥tvā́ samídhaṃ tád aṣṭā́po asādayan |
(AVŚ_11,8[10].29c) rétaḥ kr̥tvā́jyaṃ devā́ḥ púruṣam ā́viśan ||29||

(AVŚ_11,8[10].30a) yā́ ā́po yā́ś ca devátā yā́ virā́ḍ bráhmaṇā sahá |
(AVŚ_11,8[10].30c) śárīraṃ bráhma prā́viśac chárīré 'dhi prajā́patiḥ ||30||

(AVŚ_11,8[10].31a) sū́ryaś cákṣur vā́taḥ prāṇáṃ púruṣasya ví bhejire |
(AVŚ_11,8[10].31c) áthāsyétaram ātmā́naṃ devā́ḥ prā́yachann agnáye ||31||

(AVŚ_11,8[10].32a) tásmād vái vidvā́n púruṣam idáṃ bráhméti manyate |
(AVŚ_11,8[10].32c) sárvā hy àsmin devátā gā́vo goṣṭhá ivā́sate ||32||

(AVŚ_11,8[10].33a) prathaména pramāréṇa tredhā́ víṣvaṅ ví gachati |
(AVŚ_11,8[10].33c) adá ékena gáchaty adá ékena gachatīháikena ní ṣevate ||33||

(AVŚ_11,8[10].34a) apsú stīmā́su vr̥ddhā́su śárīram antarā́ hitám |
(AVŚ_11,8[10].34c) tásmiṃ chávó 'dhy antarā́ tásmāc chávó 'dhy ucyate ||34|| {24}



(AVŚ_11,9[11].1a) yé bāhávo yā́ íṣavo dhánvanāṃ vīryā̀ṇi ca |
(AVŚ_11,9[11].1c) asī́n paraśū́n ā́yudhaṃ cittākūtáṃ ca yád dhr̥dí |
(AVŚ_11,9[11].1e) sárvaṃ tád arbude tvám amítrebhyo dr̥śé kurūdārā́ṃś ca prá darśaya ||1||

(AVŚ_11,9[11].2a) út tiṣṭhata sáṃ nahyadhvaṃ mítrā dévajanā yūyám |
(AVŚ_11,9[11].2c) sáṃdr̥ṣṭā guptā́ vaḥ santu yā́ no mitrā́ṇy arbude ||2||

(AVŚ_11,9[11].3a) út tiṣṭhatam ā́ rabhetām ādānasaṃdānā́bhyām |
(AVŚ_11,9[11].3c) amítrāṇāṃ sénā abhí dhattam arbude ||3||

(AVŚ_11,9[11].4a) árbudir nā́ma yó devá ī́śānaś ca nyàrbudiḥ |
(AVŚ_11,9[11].4c) yā́bhyām antárikṣam ā́vr̥tam iyáṃ ca pr̥thivī́ mahī́ |
(AVŚ_11,9[11].4e) tā́bhyām índramedibhyām aháṃ jitám ánv emi sénayā ||4||

(AVŚ_11,9[11].5a) út tiṣṭha tváṃ devajanā́rbude sénayā sahá |
(AVŚ_11,9[11].5c) bhañjánn amítrāṇāṃ sénāṃ bhogébhiḥ pári vāraya ||5||

(AVŚ_11,9[11].6a) saptá jātā́n nyàrbuda udārā́ṇāṃ samīkṣáyan |
(AVŚ_11,9[11].6c) tébhiṣ ṭvám ā́jye huté sárvair út tiṣṭha sénayā ||6||

(AVŚ_11,9[11].7a) pratighnānā́śrumukhī́ kr̥dhukarṇī́ ca krośatu |
(AVŚ_11,9[11].7c) vikeśī́ púruṣe haté radité arbude táva ||7||

(AVŚ_11,9[11].8a) saṃkárṣantī karū́karaṃ mánasā putrám ichántī |
(AVŚ_11,9[11].8c) pátiṃ bhrā́taram ā́t svā́n radité arbude táva ||8||

(AVŚ_11,9[11].9a) alíklavā jāṣkamadā́ gŕ̥dhrāḥ śyenā́ḥ patatríṇaḥ |
(AVŚ_11,9[11].9c) dhvā́ṅkṣāḥ śakúnayas tr̥pyantv amítreṣu samīkṣáyan radité arbude táva ||9||

(AVŚ_11,9[11].10a) átho sárvaṃ śvā́padaṃ mákṣikā tr̥pyatu krímiḥ |
(AVŚ_11,9[11].10c) páuruṣeyé 'dhi kúṇape radité arbude táva ||10|| {25}

(AVŚ_11,9[11].11a) ā́ gr̥hṇītaṃ sáṃ br̥hataṃ prāṇāpānā́n nyarbude |
(AVŚ_11,9[11].11c) nivāśā́ ghóṣāḥ sáṃ yantv amítreṣu samīkṣáyan radité arbude táva ||11||

(AVŚ_11,9[11].12a) úd vepaya sáṃ vijantāṃ bhiyā́mítrānt sáṃ sr̥ja |
(AVŚ_11,9[11].12c) urugrāháir bāhvaṅkáir vídhyāmítrān nyarbude ||12||

(AVŚ_11,9[11].13a) múhyantv eṣāṃ bāhávaś cittākūtáṃ ca yád dhr̥dí |
(AVŚ_11,9[11].13c) máiṣām úc cheṣi kíṃ caná radité arbude táva ||13||

(AVŚ_11,9[11].14a) pratighnānā́ḥ sáṃ dhāvantū́raḥ paṭaurā́v āghnānā́ḥ |
(AVŚ_11,9[11].14c) aghāríṇīr vikeśyò rudatyàḥ púruṣe haté radité arbude táva ||14||

(AVŚ_11,9[11].15a) śvànvatīr apsaráso rū́pakā utā́rbude |
(AVŚ_11,9[11].15c) antaḥpātré rérihatīṃ riśā́ṃ durṇihitaiṣíṇīm |
(AVŚ_11,9[11].15e) sárvās tā́ arbude tvám amítrebhyo dr̥śé kurūdārā́ṃś ca prá darśaya ||15||

(AVŚ_11,9[11].16a) khaḍū́re 'dhicaṅkramā́ṃ khárvikāṃ kharvavāsínīm |
(AVŚ_11,9[11].16c) yá udārā́ antárhitā gandharvāpsarásaś ca yé |
(AVŚ_11,9[11].16e) sarpā́ itarajanā́ rákṣāṃsi ||16||

(AVŚ_11,9[11].17a) cáturdaṃṣṭrāṃ chyāvádataḥ kumbhámuṣkām̐ ásr̥ṅmukhān |
(AVŚ_11,9[11].17c) svabhyasā́ yé codbhyasā́ḥ ||17||

(AVŚ_11,9[11].18a) úd vepaya tvám arbude 'mítrāṇām amū́ḥ sícaḥ |
(AVŚ_11,9[11].18c) jáyaṃś ca jiṣṇúś cāmítrāṃ jáyatām índramedinau ||18||

(AVŚ_11,9[11].19a) práblīno mr̥ditáḥ śayāṃ hatò 'mítro nyarbude |
(AVŚ_11,9[11].19c) agnijihvā́ dhūmaśikhā́ jáyantīr yantu sénayā ||19||

(AVŚ_11,9[11].20a) táyārbude práṇuttānām índro hantu váraṃvaram |
(AVŚ_11,9[11].20c) amítrāṇāṃ śácīpátir mā́mī́ṣāṃ moci káś caná ||20|| {26}

(AVŚ_11,9[11].21a) út kasantu hŕ̥dayāny ūrdhváḥ prāṇá úd īṣatu |
(AVŚ_11,9[11].21c) śauṣkāsyám ánu vartatām amítrān mótá mitríṇaḥ ||21||

(AVŚ_11,9[11].22a) yé ca dhī́rā yé cā́dhīrāḥ párāñco badhirā́ś ca yé |
(AVŚ_11,9[11].22c) tamasā́ yé ca tūparā́ átho bastābhivāsínaḥ |
(AVŚ_11,9[11].22e) sárvāṃs tā́m̐ arbude tvám amítrebhyo dr̥śé kurūdārā́ṃś ca prá darśaya ||22||

(AVŚ_11,9[11].23a) árbudiś ca tríṣandhiś cāmítrān no ví vidhyatām |
(AVŚ_11,9[11].23c) yáthaiṣām indra vr̥trahan hánāma śacīpate 'mítrāṇāṃ sahasraśáḥ ||23||

(AVŚ_11,9[11].24a) vánaspátīn vānaspatyā́n óṣadhīr utá vīrúdhaḥ |
(AVŚ_11,9[11].24c) gandharvāpsarásaḥ sarpā́n devā́n puṇyajanā́n pitr̥̄́n |
(AVŚ_11,9[11].24e) sárvāṃs tā́m̐ arbude tvám amítrebhyo dr̥śé kurūdārā́ṃś ca prá darśaya ||24||

(AVŚ_11,9[11].25a) īśā́ṃ vo marúto devá ādityó bráhmaṇaspátiḥ |
(AVŚ_11,9[11].25c) īśā́ṃ va índraś cāgníś ca dhātā́ mitráḥ prajā́patiḥ |
(AVŚ_11,9[11].25e) īśā́ṃ va ŕ̥ṣayaś cakrur amítreṣu samīkṣáyan radité arbude táva ||25||

(AVŚ_11,9[11].26a) téṣāṃ sárveṣām ī́śānā út tiṣṭhata sáṃ nahyadhvam |
(AVŚ_11,9[11].26c) mítrā dévajanā yūyám imáṃ saṃgrāmáṃ saṃjítya yathālokáṃ ví tiṣṭhadhvam ||26|| {27}



(AVŚ_11,10[12].1a) út tiṣṭhata sáṃ nahyadhvam údārāḥ ketúbhiḥ sahá |
(AVŚ_11,10[12].1c) sárpā ítarajanā rákṣāṃsy amítrān ánu dhāvata ||1||

(AVŚ_11,10[12].2a) īśā́ṃ vo veda rā́jyaṃ tríṣandhe aruṇáiḥ ketúbhiḥ sahá |
(AVŚ_11,10[12].2c) yé antárikṣe yé diví pr̥thivyā́ṃ yé ca mānavā́ḥ |
(AVŚ_11,10[12].2e) tríṣandhes té cétasi durṇā́māna úpāsatām ||2||

(AVŚ_11,10[12].3a) áyomukhāḥ sūcī́mukhā átho vikaṅkatī́mukhāḥ |
(AVŚ_11,10[12].3c) kravyā́do vā́taraṃhasa ā́ sajantv amítrān vájreṇa tríṣandhinā ||3||

(AVŚ_11,10[12].4a) antár dhehi jātaveda ā́ditya kúṇapaṃ bahú |
(AVŚ_11,10[12].4c) tríṣandher iyáṃ sénā súhitāstu me váśe ||4||

(AVŚ_11,10[12].5a) út tiṣṭha tváṃ devajanā́rbude sénayā sahá |
(AVŚ_11,10[12].5c) ayáṃ balír va ā́hutas tríṣandher ā́hutiḥ priyā́ ||5||

(AVŚ_11,10[12].6a) śitipadī́ sáṃ dyatu śaravyèyáṃ cátuṣpadī |
(AVŚ_11,10[12].6c) kŕ̥tye 'mítrebhyo bhava tríṣandheḥ sahá sénayā ||6||

(AVŚ_11,10[12].7a) dhūmākṣī́ sáṃ patatu kr̥dhukarṇī́ ca krośatu |
(AVŚ_11,10[12].7c) tríṣandheḥ sénayā jité aruṇā́ḥ santu ketávaḥ ||7||

(AVŚ_11,10[12].8a) ávāyantāṃ pakṣíṇo yé váyāṃsy antárikṣe diví yé cáranti |
(AVŚ_11,10[12].8c) śvā́pado mákṣikāḥ sáṃ rabhantām āmā́do gŕ̥dhrāḥ kúṇape radantām ||8||

(AVŚ_11,10[12].9a) yā́m índreṇa saṃdhā́ṃ samádhatthā bráhmaṇā ca br̥haspate |
(AVŚ_11,10[12].9c) táyāhám indrasaṃdháyā sárvān devā́n ihá huva itó jayata mā́mútaḥ ||9||

(AVŚ_11,10[12].10a) bŕ̥haspátir āṅgirasá ŕ̥ṣayo bráhmasaṃśitāḥ |
(AVŚ_11,10[12].10c) asurakṣáyaṇaṃ vadháṃ tríṣandhiṃ divy ā́śrayan ||10|| {28}

(AVŚ_11,10[12].11a) yénāsáu guptá ādityá ubhā́v índraś ca tíṣṭhataḥ |
(AVŚ_11,10[12].11c) tríṣandhiṃ devā́ abhajantáujase ca bálāya ca ||11||

(AVŚ_11,10[12].12a) sárvāṃl lokā́nt sám ajayan devā́ ā́hutyānáyā |
(AVŚ_11,10[12].12c) bŕ̥haspátir āṅgirasó vájraṃ yám ásiñcatāsurakṣáyaṇaṃ vadhám ||12||

(AVŚ_11,10[12].13a) bŕ̥haspátir āṅgirasó vájraṃ yám ásiñcatāsurakṣáyaṇaṃ vadhám |
(AVŚ_11,10[12].13c) ténāhám amū́ṃ sénāṃ ní limpāmi br̥haspate 'mítrān hanmy ójasā ||13||

(AVŚ_11,10[12].14a) sárve devā́ atyā́yanti yé aśnánti váṣaṭkr̥tam |
(AVŚ_11,10[12].14c) imā́ṃ juṣadhvam ā́hutim itó jayata mā́mútaḥ ||14||

(AVŚ_11,10[12].15a) sárve devā́ atyā́yantu tríṣandher ā́hutiḥ priyā́ |
(AVŚ_11,10[12].15c) saṃdhā́ṃ mahatī́ṃ rakṣata yáyā́gre ásurā jitā́ḥ ||15||

(AVŚ_11,10[12].16a) vāyúr amítrāṇām iṣvagrā́ṇy ā́ñcatu |
(AVŚ_11,10[12].16c) índra eṣāṃ bāhū́n práti bhanaktu mā́ śakan pratidhā́m íṣum |
(AVŚ_11,10[12].16e) ādityá eṣām astráṃ ví nāśayatu candrámā yutām ágatasya pánthām ||16||

(AVŚ_11,10[12].17a) yádi preyúr devapurā́ bráhma vármāṇi cakriré |
(AVŚ_11,10[12].17c) tanūpā́naṃ paripā́ṇaṃ kr̥ṇvānā́ yád upociré sárvaṃ tád arasáṃ kr̥dhi ||17||

(AVŚ_11,10[12].18a) kravyā́dānuvartáyan mr̥tyúnā ca puróhitam |
(AVŚ_11,10[12].18c) tríṣandhe préhi sénayā jáyāmítrān prá padyasva ||18||

(AVŚ_11,10[12].19a) tríṣandhe támasā tvám amítrān pári vāraya |
(AVŚ_11,10[12].19c) pr̥ṣadājyápraṇuttānāṃ mā́mī́ṣāṃ moci káś caná ||19||

(AVŚ_11,10[12].20a) śitipadī́ sáṃ patatv amítrāṇām amū́ḥ sícaḥ |
(AVŚ_11,10[12].20c) múhyantv adyā́mū́ḥ sénā amítrāṇāṃ nyarbude ||20|| {29}

(AVŚ_11,10[12].21a) mūḍhā́ amítrā nyarbude jahy èṣāṃ váraṃvaram |
(AVŚ_11,10[12].21c) anáyā jahi sénayā ||21||

(AVŚ_11,10[12].22a) yáś ca kavacī́ yáś cākavacò 'mítro yáś cā́jmani |
(AVŚ_11,10[12].22c) jyāpāśáiḥ kavacapāśáir ájmanābhíhataḥ śayām ||22||

(AVŚ_11,10[12].23a) yé varmíṇo yè 'varmā́ṇo amítrā yé ca varmíṇaḥ |
(AVŚ_11,10[12].23c) sárvāṃs tā́m̐ arbude hatā́ṃ chvā́no 'dantu bhū́myām ||23||

(AVŚ_11,10[12].24a) yé rathíno yé arathā́ asādā́ yé ca sādínaḥ |
(AVŚ_11,10[12].24c) sárvān adantu tā́n hatā́n gŕ̥dhrāḥ śyenā́ḥ patatríṇaḥ ||24||

(AVŚ_11,10[12].25a) sahásrakuṇapā śetām āmitrī́ sénā samaré vadhā́nām |
(AVŚ_11,10[12].25c) víviddhā kakajā́kr̥tā ||25||

(AVŚ_11,10[12].26a) marmāvídhaṃ róruvataṃ suparṇáir adántu duścítaṃ mr̥ditáṃ śáyānam |
(AVŚ_11,10[12].26c) yá imā́ṃ pratī́cīm ā́hutim amítro no yúyutsati ||26||

(AVŚ_11,10[12].27a) yā́ṃ devā́ anutíṣṭhanti yásyā nā́sti virā́dhanam |
(AVŚ_11,10[12].27c) táyéndro hantu vr̥trahā́ vájreṇa tríṣandhinā ||27|| {30}



(AVŚ_12,1.1a) satyáṃ br̥hád r̥tám ugráṃ dīkṣā́ tápo bráhma yajñáḥ pr̥thivī́ṃ dhārayanti |
(AVŚ_12,1.1c) sā́ no bhūtásya bhávyasya pátny urúṃ lokáṃ pr̥thivī́ naḥ kr̥ṇotu ||1||

(AVŚ_12,1.2a) asaṃbādháṃ madhyató mānavā́nāṃ yásyā udvátaḥ pravátaḥ samáṃ bahú |
(AVŚ_12,1.2c) nā́nāvīryā óṣadhīr yā́ bíbharti pr̥thivī́ naḥ prathatāṃ rā́dhyatāṃ naḥ ||2||

(AVŚ_12,1.3a) yásyāṃ samudrá utá síndhur ā́po yásyām ánnaṃ kr̥ṣṭáyaḥ saṃbabhūvúḥ |
(AVŚ_12,1.3c) yásyām idáṃ jínvati prāṇád éjat sā́ no bhū́miḥ pūrvapéye dadhātu ||3||

(AVŚ_12,1.4a) yásyāś cátasraḥ pradíśaḥ pr̥thivyā́ yásyām ánnam kr̥ṣṭáyaḥ saṃbabhūvúḥ |
(AVŚ_12,1.4c) yā́ bíbharti bahudhā́ prāṇád éjat sā́ no bhū́mir góṣv ápy ánne dadhātu ||4||

(AVŚ_12,1.5a) yásyāṃ pū́rve pūrvajanā́ vicakriré yásyāṃ devā́ ásurān abhyávartayan |
(AVŚ_12,1.5c) gávām áśvānāṃ váyasaś ca viṣṭhā́ bhágaṃ várcaḥ pr̥thivī́ no dadhātu ||5||

(AVŚ_12,1.6a) viśvaṃbharā́ vasudhā́nī pratiṣṭhā́ híraṇyavakṣā jágato nivéśanī |
(AVŚ_12,1.6c) vaiśvānaráṃ bíbhratī bhū́mir agním índrar̥ṣabhā dráviṇe no dadhātu ||6||

(AVŚ_12,1.7a) yā́ṃ rákṣanty asvapnā́ viśvadā́nīṃ devā́ bhū́miṃ pr̥thivī́m ápramādam |
(AVŚ_12,1.7c) sā́ no mádhu priyáṃ duhām átho ukṣatu várcasā ||7||

(AVŚ_12,1.8a) yā́rṇavé 'dhi salilám ágra ā́sīt yā́ṃ māyā́bhir anvácaran manīṣíṇaḥ |
(AVŚ_12,1.8c) yásyā hŕ̥dayaṃ paramé vyòmant satyénā́vr̥tam amŕ̥taṃ pr̥thivyā́ḥ |
(AVŚ_12,1.8e) sā́ no bhū́mis tvíṣiṃ bálaṃ rāṣṭré dadhātūttamé ||8||

(AVŚ_12,1.9a) yásyām ā́paḥ paricarā́ḥ samānī́r ahorātré ápramādaṃ kṣáranti |
(AVŚ_12,1.9c) sā́ no bhū́mir bhū́ridhārā páyo duhām átho ukṣatu várcasā ||9||

(AVŚ_12,1.10a) yā́m aśvínāv ámimātāṃ víṣṇur yásyāṃ vicakramé |
(AVŚ_12,1.10c) índro yā́ṃ cakrá ātmáne 'namitrā́ṃ śácīpátiḥ |
(AVŚ_12,1.10e) sā́ no bhū́mir ví sr̥jatāṃ mātā́ putrā́ya me páyaḥ ||10|| {1}

(AVŚ_12,1.11a) giráyas te párvatā himávantó 'raṇyaṃ te pr̥thivi syonám astu |
(AVŚ_12,1.11c) babhrúṃ kr̥ṣṇā́ṃ róhiṇīṃ viśvárūpāṃ dhruvā́ṃ bhū́miṃ pr̥thivī́m índraguptām |
(AVŚ_12,1.11e) ájītó 'hato ákṣató 'dhy aṣṭhām pr̥thivī́m áham ||11||

(AVŚ_12,1.12a) yát te mádhyaṃ pr̥thivi yác ca nábhyaṃ yā́s ta ū́rjas tanvàḥ saṃbabhūvúḥ |
(AVŚ_12,1.12c) tā́su no dhehy abhí naḥ pavasva mātā́ bhū́miḥ putró aháṃ pr̥thivyā́ḥ parjányaḥ pitā́ sá u naḥ pipartu ||12||

(AVŚ_12,1.13a) yásyāṃ védiṃ parigr̥hṇánti bhū́myāṃ yásyāṃ yajñáṃ tanváte viśvákarmāṇaḥ |
(AVŚ_12,1.13c) yásyāṃ mīyánte sváravaḥ pr̥thivyā́m ūrdhvā́ḥ śukrā́ ā́hutyāḥ purástāt |
(AVŚ_12,1.13e) sā́ no bhū́mir vardhayad várdhamānā ||13||

(AVŚ_12,1.14a) yó no dvéṣat pr̥thivi yáḥ pr̥tanyā́d yó 'bhidā́sān mánasā yó vadhéna |
(AVŚ_12,1.14c) táṃ no bhūme randhaya pūrvakr̥tvari ||14||

(AVŚ_12,1.15a) tváj jātā́s tváyi caranti mártyās tváṃ bibharṣi dvipádas tváṃ cátuṣpadaḥ |
(AVŚ_12,1.15c) távemé pr̥thivi páñca mānavā́ yébhyo jyótir amŕ̥taṃ mártyebhya udyánt sū́ryo raśmíbhir ātanóti ||15||

(AVŚ_12,1.16a) tā́ naḥ prajā́ḥ sáṃ duhratāṃ samagrā́ vācó mádhu pr̥thivi dhehi máhyam ||16||

(AVŚ_12,1.17a) viśvasvàṃ mātáram óṣadhīnāṃ dhruvā́ṃ bhū́miṃ pr̥thivī́ṃ dhármaṇā dhr̥tā́m |
(AVŚ_12,1.17c) śivā́ṃ syonā́m ánu carema viśváhā ||17||

(AVŚ_12,1.18a) mahát sadhásthaṃ mahatī́ babhū́vitha mahā́n véga ejáthur vepáthuṣ ṭe |
(AVŚ_12,1.18c) mahā́ṃs tvéndro rakṣaty ápramādam |
(AVŚ_12,1.18e) sā́ no bhūme prá rocaya híraṇyasyeva saṃdŕ̥śi mā́ no dvikṣata káś caná ||18||

(AVŚ_12,1.19a) agnír bhū́myām óṣadhīṣv agním ā́po bibhraty agnír áśmasu |
(AVŚ_12,1.19c) agnír antáḥ púruṣeṣu góṣv áśveṣv agnáyaḥ ||19||

(AVŚ_12,1.20a) agnír divá ā́ tapaty agnér devásyorv àntárikṣam |
(AVŚ_12,1.20c) agníṃ mártāsa indhate havyavā́haṃ ghr̥tapríyam ||20|| {2}

(AVŚ_12,1.21a) agnívāsāḥ pr̥thivy àsitajñū́s tvíṣīmantaṃ sáṃśitaṃ mā kr̥ṇotu ||21||

(AVŚ_12,1.22a) bhū́myāṃ devébhyo dadati yajñáṃ havyám áraṃkr̥tam |
(AVŚ_12,1.22c) bhū́myāṃ manuṣyā̀ jīvanti svadháyā́nnena mártyāḥ |
(AVŚ_12,1.22e) sā́ no bhū́miḥ prāṇám ā́yur dadhātu jarádaṣṭiṃ mā pr̥thivī́ kr̥ṇotu ||22||

(AVŚ_12,1.23a) yás te gandháḥ pr̥thivi saṃbabhū́va yáṃ bíbhraty óṣadhayo yám ā́paḥ |
(AVŚ_12,1.23c) yáṃ gandharvā́ apsarásaś ca bhejiré téna mā surabhíṃ kr̥ṇu mā́ no dvikṣata káś caná ||23||

(AVŚ_12,1.24a) yás te gandháḥ púṣkaram āvivéśa yáṃ saṃjabhrúḥ sūryā́yā vivāhé |
(AVŚ_12,1.24c) ámartyāḥ pr̥thivi gandhám ágre téna mā́ surabhíṃ kr̥ṇu mā́ no dvikṣata káś caná ||24||

(AVŚ_12,1.25a) yás te gandháḥ púruṣeṣu strīṣú puṃsú bhágo rúciḥ |
(AVŚ_12,1.25c) yó áśveṣu vīréṣu yó mr̥géṣūtá hastíṣu |
(AVŚ_12,1.25e) kanyā̀yāṃ várco yád bhūme ténāsmā́m̐ ápi sáṃ sr̥ja mā́ no dvikṣata káś caná ||25||

(AVŚ_12,1.26a) śilā́ bhū́mir áśmā pāṃsúḥ sā́ bhū́miḥ sáṃdhr̥tā dhr̥tā́ |
(AVŚ_12,1.26c) tásyai híraṇyavakṣase pr̥thivyā́ akaraṃ námaḥ ||26||

(AVŚ_12,1.27a) yásyāṃ vr̥kṣā́ vānaspatyā́ dhruvā́s tíṣṭhanti viśváhā |
(AVŚ_12,1.27c) pr̥thivī́ṃ viśvádhāyasaṃ dhr̥tā́m achā́vadāmasi ||27||

(AVŚ_12,1.28a) udī́rāṇā utā́sīnās tíṣṭhantaḥ prakrā́mantaḥ |
(AVŚ_12,1.28c) padbhyā́ṃ dakṣiṇasavyā́bhyāṃ mā́ vyathiṣmahi bhū́myām ||28||

(AVŚ_12,1.29a) vimŕ̥gvarīṃ pr̥thivī́m ā́ vadāmi kṣamā́ṃ bhū́miṃ bráhmaṇā vāvr̥dhānā́m |
(AVŚ_12,1.29c) ū́rjaṃ puṣṭáṃ bíbhratīm annabhāgáṃ ghr̥táṃ tvābhi ní ṣīdema bhūme ||29||

(AVŚ_12,1.30a) śuddhā́ na ā́pas tanvè kṣarantu yó naḥ sédur ápriye táṃ ní dadhmaḥ |
(AVŚ_12,1.30c) pavítreṇa pr̥thivi mót punāmi ||30|| {3}

(AVŚ_12,1.31a) yā́s te prā́cīḥ pradíśo yā́ údīcīr yā́s te bhūme adharā́d yā́ś ca paścā́t |
(AVŚ_12,1.31c) syonā́s tā́ máhyaṃ cárate bhavantu mā́ ní paptaṃ bhúvane śiśriyāṇáḥ ||31||

(AVŚ_12,1.32a) mā́ naḥ paścā́n mā́ purástān nudiṣṭhā móttarā́d adharā́d utá |
(AVŚ_12,1.32c) svastí bhūme no bhava mā́ vidan paripanthíno várīyo yāvayā vadhám ||32||

(AVŚ_12,1.33a) yā́vat te 'bhí vipáśyāmi bhū́me sū́ryeṇa medínā |
(AVŚ_12,1.33c) tā́van me cákṣur mā́ meṣṭóttarāmuttarāṃ sámām ||33||

(AVŚ_12,1.34a) yác cháyānaḥ paryā́varte dákṣiṇaṃ sakhyám abhí bhūme pārśvám uttānā́s tvā pratī́cīṃ yát pr̥ṣṭī́bhir adhiśémahe |
(AVŚ_12,1.34c) mā́ hiṃsīs tátra no bhūme sárvasya pratiśīvari ||34||

(AVŚ_12,1.35a) yát te bhūme vikhánāmi kṣipráṃ tád ápi rohatu |
(AVŚ_12,1.35c) mā́ te márma vimr̥gvari mā́ te hŕ̥dayam arpipam ||35||

(AVŚ_12,1.36a) grīṣmás te bhūme varṣā́ṇi śarád dhemantáḥ śíśiro vasantáḥ |
(AVŚ_12,1.36c) r̥távas te víhitā hāyanī́r ahorātré pr̥thivi no duhātām ||36||

(AVŚ_12,1.37a) yā́pa sarpáṃ vijámānā vimŕ̥gvarī yásyām ā́sann agnáyo yé apsv àntáḥ |
(AVŚ_12,1.37c) párā dásyūn dádatī devapīyū́n índraṃ vr̥ṇānā́ pr̥thivī́ ná vr̥trám śakrā́ya dadhre vr̥ṣabhā́ya vŕ̥ṣṇe ||37||

(AVŚ_12,1.38a) yásyāṃ sadohavirdhāné yū́po yásyāṃ nimīyáte |
(AVŚ_12,1.38c) brahmā́ṇo yásyām árcanty r̥gbhíḥ sā́mnā yajurvídaḥ yujyánte yásyām r̥tvíjaḥ sómam índrāya pā́tave ||38||

(AVŚ_12,1.39a) yásyāṃ pū́rve bhūtakŕ̥ta ŕ̥ṣayo gā́ údānr̥cúḥ |
(AVŚ_12,1.39c) saptá satréṇa vedháso yajñéna tápasā sahá ||39||

(AVŚ_12,1.40a) sā́ no bhū́mir ā́ diśatu yád dhánaṃ kāmáyāmahe |
(AVŚ_12,1.40c) bhágo anupráyuṅktām índra etu purogaváḥ ||40|| {4}

(AVŚ_12,1.41a) yásyāṃ gā́yanti nŕ̥tyanti bhū́myāṃ mártyā vyàilabāḥ |
(AVŚ_12,1.41c) yudhyánte yásyām ākrandó yásyām vádati dundubhíḥ |
(AVŚ_12,1.41e) sā́ no bhū́miḥ prá ṇudatāṃ sapátnān asapatnáṃ mā pr̥thivī́ kr̥ṇotu ||41||

(AVŚ_12,1.42a) yásyām ánnaṃ vrīhiyaváu yásyā imā́ḥ páñca kr̥ṣṭáyaḥ |
(AVŚ_12,1.42c) bhū́myai parjányapatnyai námo 'stu varṣámedase ||42||

(AVŚ_12,1.43a) yásyāḥ púro devákr̥tāḥ kṣétre yásyā vikurváte |
(AVŚ_12,1.43c) prajā́patiḥ pr̥thivī́ṃ viśvágarbhām ā́śāmāśāṃ ráṇyāṃ naḥ kr̥ṇotu ||43||

(AVŚ_12,1.44a) nidhíṃ bíbhratī bahudhā́ gúhā vásu maṇíṃ híraṇyaṃ pr̥thivī́ dadātu me |
(AVŚ_12,1.44c) vásūni no vasudā́ rā́samānā devī́ dadhātu sumanasyámānā ||44||

(AVŚ_12,1.45a) jánaṃ bíbhratī bahudhā́ vívācasaṃ nā́nādharmāṇaṃ pr̥thivī́ yathaukasám |
(AVŚ_12,1.45c) sahásraṃ dhā́rā dráviṇasya me duhāṃ dhruvéva dhenúr ánapasphurantī ||45||

(AVŚ_12,1.46a) yás te sarpó vŕ̥ścikas tr̥ṣṭádaṃśmā hemantájabdho bhr̥maló gúhā śáye |
(AVŚ_12,1.46c) krímir jínvat pr̥thivi yádyad éjati prāvŕ̥ṣi tán naḥ sárpan mópa sr̥pad yác chiváṃ téna no mr̥ḍa ||46||

(AVŚ_12,1.47a) yé te pánthāno bahávo janā́yanā ráthasya vártmā́nasaś ca yā́tave |
(AVŚ_12,1.47c) yáiḥ saṃcáranty ubháye bhadrapāpā́s táṃ pánthānaṃ jayemānamitrám ataskaráṃ yác chiváṃ téna no mr̥ḍa ||47||

(AVŚ_12,1.48a) malváṃ bíbhratī gurubhŕ̥d bhadrapāpásya nidhánaṃ titikṣúḥ |
(AVŚ_12,1.48c) varāhéṇa pr̥thivī́ saṃvidānā́ sūkarā́ya ví jihīte mr̥gā́ya ||48||

(AVŚ_12,1.49a) yé ta āraṇyā́ḥ paśávo mr̥gā́ váne hitā́ḥ siṃhā́ vyāghrā́ḥ puruṣā́daś cáranti |
(AVŚ_12,1.49c) uláṃ vŕ̥kaṃ pr̥thivi duchúnām itá r̥kṣī́kāṃ rákṣo ápa bādhayāsmát ||49||

(AVŚ_12,1.50a) yé gandharvā́ apsaráso yé cārā́yāḥ kimīdínaḥ |
(AVŚ_12,1.50c) piśācā́nt sárvā rákṣāṃsi tā́n asmád bhūme yāvaya ||50|| {5}

(AVŚ_12,1.51a) yā́ṃ dvipā́daḥ pakṣíṇaḥ saṃpátanti haṃsā́ḥ suparṇā́ḥ śakunā́ váyāṃsi |
(AVŚ_12,1.51c) yásyāṃ vā́to mātaríśvéyate rájāṃsi kr̥ṇváṃś cyāváyaṃś ca vr̥kṣā́n |
(AVŚ_12,1.51e) vā́tasya pravā́m upavā́m ánu vāty arcíḥ ||51||

(AVŚ_12,1.52a) yásyāṃ kr̥ṣṇám aruṇáṃ ca sáṃhite ahorātré víhite bhū́myām ádhi |
(AVŚ_12,1.52c) varṣéṇa bhū́miḥ pr̥thivī́ vr̥tā́vr̥tā sā́ no dadhātu bhadráyā priyé dhā́manidhāmani ||52||

(AVŚ_12,1.53a) dyáuś ca ma idáṃ pr̥thivī́ cāntárikṣaṃ ca me vyácaḥ |
(AVŚ_12,1.53c) agníḥ sū́rya ā́po medhā́ṃ víśve devā́ś ca sáṃ daduḥ ||53||

(AVŚ_12,1.54a) ahám asmi sáhamāna úttaro nā́ma bhū́myām |
(AVŚ_12,1.54c) abhīṣā́ḍ asmi viśvāṣā́ḍ ā́śāmāśāṃ viṣāsahíḥ ||54||

(AVŚ_12,1.55a) adó yád devi práthamānā purástād deváir uktā́ vyásarpo mahitvám |
(AVŚ_12,1.55c) ā́ tvā subhūtám aviśat tadā́nīm ákalpayathāḥ pradíśaś cátasraḥ ||55||

(AVŚ_12,1.56a) yé grā́mā yád áraṇyaṃ yā́ḥ sabhā́ ádhi bhū́myām |
(AVŚ_12,1.56c) yé saṃgrāmā́ḥ sámitayas téṣu cā́ru vadema te ||56||

(AVŚ_12,1.57a) áśva iva rájo dudhuve ví tā́n jánān yá ā́kṣiyan pr̥thivī́ṃ yā́d ájāyata |
(AVŚ_12,1.57c) mandrā́grétvarī bhúvanasya gopā́ vánaspátīnāṃ gŕ̥bhir óṣadhīnām ||57||

(AVŚ_12,1.58a) yád vádāmi mádhumat tád vadāmi yád ī́kṣe tád vananti mā |
(AVŚ_12,1.58c) tvíṣīmān asmi jūtimā́n ávānyā́n hanmi dódhataḥ ||58||

(AVŚ_12,1.59a) śantivā́ surabhíḥ syonā́ kīlā́lodhnī páyasvatī |
(AVŚ_12,1.59c) bhū́mir ádhi bravītu me pr̥thivī́ páyasā sahá ||59||

(AVŚ_12,1.60a) yā́m anváichad dhavíṣā viśvákarmāntár arṇavé rájasi práviṣṭām |
(AVŚ_12,1.60c) bhujiṣyàṃ pā́traṃ níhitaṃ gúhā yád āvír bhóge abhavan mātr̥mádbhyaḥ ||60||

(AVŚ_12,1.61a) tvám asy āvápanī jánānām áditiḥ kāmadúghā paprathānā́ |
(AVŚ_12,1.61c) yát ta ūnáṃ tát ta ā́ pūrayāti prajā́patiḥ prathamajā́ r̥tásya ||61||

(AVŚ_12,1.62a) upasthā́s te anamīvā́ ayakṣmā́ asmábhyaṃ santu pr̥thivi prásūtāḥ |
(AVŚ_12,1.62c) dīrgháṃ na ā́yuḥ pratibúdhyamānā vayáṃ túbhyaṃ balihŕ̥taḥ syāma ||62||

(AVŚ_12,1.63a) bhū́me mātar ní dhehi mā bhadráyā súpratiṣṭhitam |
(AVŚ_12,1.63c) saṃvidānā́ divā́ kave śriyā́ṃ mā dhehi bhū́tyām ||63|| {6}



(AVŚ_12,2.1a) naḍám ā́ roha ná te átra loká idáṃ sī́saṃ bhāgadhéyaṃ ta éhi |
(AVŚ_12,2.1c) yó góṣu yákṣmaḥ púruṣeṣu yákṣmas téna tváṃ sākám adharā́ṅ párehi ||1||

(AVŚ_12,2.2a) aghaśaṃsaduḥśaṃsā́bhyāṃ karéṇānukaréṇa ca |
(AVŚ_12,2.2c) yákṣmaṃ ca sárvaṃ ténetó mr̥tyúṃ ca nír ajāmasi ||2||

(AVŚ_12,2.3a) nír itó mr̥tyúṃ nírr̥tiṃ nír árātim ajāmasi |
(AVŚ_12,2.3c) yó no dvéṣṭi tám addhy agne akravyād yám u dviṣmás tám u te prá suvāmasi ||3||

(AVŚ_12,2.4a) yády agníḥ kravyā́d yádi vā́ vyāghrá imáṃ goṣṭháṃ pravivéśā́nyokāḥ |
(AVŚ_12,2.4c) táṃ mā́ṣājyaṃ kr̥tvā́ prá hiṇomi dūráṃ sá gachatv apsuṣádó 'py agnī́n ||4||

(AVŚ_12,2.5a) yát tvā kruddhā́ḥ pracakrúr manyúnā púruṣe mr̥té |
(AVŚ_12,2.5c) sukálpam agne tát tváyā púnas tvód dīpayāmasi ||5||

(AVŚ_12,2.6a) púnas tvādityā́ rudrā́ vásavaḥ púnar brahmā́ vásunītir agne |
(AVŚ_12,2.6c) púnas tvā bráhmaṇas pátir ā́dhād dīrghāyutvā́ya śatáśāradāya ||6||
(AVŚ_12,2.7a) yó agníḥ kravyā́t pravivéśa no gr̥hám imáṃ páśyann ítaraṃ jātávedasam |
(AVŚ_12,2.7c) táṃ harāmi pitr̥yajñā́ya dūráṃ sá gharmám indhāṃ paramé sadhásthe ||7||

(AVŚ_12,2.8a) kravyā́dam agníṃ prá hiṇomi dūrám yamárājño gachatu ripravāháḥ |
(AVŚ_12,2.8c) ihā́yám ítaro jātávedā devó devébhyo havyáṃ vahatu prajānán ||8||

(AVŚ_12,2.9a) kravyā́dam agním iṣitó harāmi jánān dr̥ṃhántaṃ vájreṇa mr̥tyúm |
(AVŚ_12,2.9c) ní táṃ śāsmi gā́rhapatyena vidvā́n pitr̥̄ṇā́ṃ loké 'pi bhāgó astu ||9||

(AVŚ_12,2.10a) kravyā́dam agníṃ śaśamānám ukthyàṃ prá hiṇomi pathíbhiḥ pitr̥yā́ṇaiḥ |
(AVŚ_12,2.10c) mā́ devayā́naiḥ púnar ā́ gā átraiváidhi pitŕ̥ṣu jāgr̥hi tvám ||10|| {7}

(AVŚ_12,2.11a) sám indhate sáṃkasukaṃ svastáye śuddhā́ bhávantaḥ śúcayaḥ pāvakā́ḥ |
(AVŚ_12,2.11c) jáhāti riprám áty éna eti sámiddho agníḥ supúnā punāti ||11||

(AVŚ_12,2.12a) devó agníḥ sáṃkasuko divás pr̥ṣṭhā́ny ā́ruhat |
(AVŚ_12,2.12c) mucyámāno nír éṇasó 'mog asmā́m̐ áśastyāḥ ||12||

(AVŚ_12,2.13a) asmín vayáṃ sáṃkasuke agnáu riprā́ṇi mr̥jmahe |
(AVŚ_12,2.13c) ábhūma yajñíyāḥ śuddhā́ḥ prá ṇa ā́yūṃṣi tāriṣat ||13||

(AVŚ_12,2.14a) sáṃkasuko víkasuko nirr̥thó yáś ca nisvaráḥ |
(AVŚ_12,2.14c) té te yákṣmaṃ sávedaso dūrā́d dūrám anīnaśan ||14||

(AVŚ_12,2.15a) yó no áśveṣu vīréṣu yó no góṣv ajāvíṣu |
(AVŚ_12,2.15c) kravyā́daṃ nír ṇudāmasi yó agnír janayópanaḥ ||15||

(AVŚ_12,2.16a) ányebhyas tvā púruṣebhyo góbhyo áśvebhyas tvā |
(AVŚ_12,2.16c) níḥ kravyā́daṃ nudāmasi yó agnír jīvitayópanaḥ ||16||

(AVŚ_12,2.17a) yásmin devā́ ámr̥jata yásmin manuṣyā̀ utá |
(AVŚ_12,2.17c) tásmin ghr̥tastā́vo mr̥ṣṭvā́ tvám agne dívaṃ ruha ||17||

(AVŚ_12,2.18a) sámiddho agna āhuta sá no mā́bhyápakramīḥ |
(AVŚ_12,2.18c) átraivá dīdihi dyávi jyók ca sū́ryaṃ dr̥śé ||18||

(AVŚ_12,2.19a) sī́se mr̥ḍḍhvaṃ naḍé mr̥ḍḍhvam agnáu sáṃkasuke ca yát |
(AVŚ_12,2.19c) átho ávyāṃ rāmā́yāṃ śīrṣaktím upabárhaṇe ||19||

(AVŚ_12,2.20a) sī́se málaṃ sādayitvā́ śīrṣaktím upabárhaṇe |
(AVŚ_12,2.20c) ávyām ásiknyāṃ mr̥ṣṭvā́ śuddhā́ bhavata yajñíyāḥ ||20|| {8}

(AVŚ_12,2.21a) páraṃ mr̥tyo ánu párehi pánthāṃ yás ta eṣá ítaro devayā́nāt |
(AVŚ_12,2.21c) cákṣuṣmate śr̥ṇvaté te bravīmīhémé vīrā́ bahávo bhavantu ||21||

(AVŚ_12,2.22a) imé jīvā́ ví mr̥táir ā́vavr̥trann ábhūd bhadrā́ deváhutir no adyá |
(AVŚ_12,2.22c) prā́ñco agāma nr̥táye hásāya suvī́rāso vidátham ā́ vadema ||22||

(AVŚ_12,2.23a) imáṃ jīvébhyaḥ paridhíṃ dadhāmi máiṣāṃ nú gād áparo ártham etám |
(AVŚ_12,2.23c) śatáṃ jī́vantaḥ śarádaḥ purūcī́s tiró mr̥tyúṃ dadhatām párvatena ||23||

(AVŚ_12,2.24a) ā́ rohatā́yur jarásaṃ vr̥ṇānā́ anupūrváṃ yátamānā yáti sthá |
(AVŚ_12,2.24c) tā́n vas tváṣṭā sujánimā sajóṣāḥ sárvam ā́yur nayatu jī́vanāya ||24||

(AVŚ_12,2.25a) yáthā́hāny anupūrváṃ bhavanti yátha rtáva r̥túbhir yánti sākám |
(AVŚ_12,2.25c) yáthā na pū́rvam áparo jáhāty evā́ dhātar ā́yūṃṣi kalpayaiṣā́m ||25||

(AVŚ_12,2.26a) áśmanvatī rīyate sáṃ rabhadhvaṃ vīráyadhvaṃ prá taratā sakhāyaḥ |
(AVŚ_12,2.26c) átrā jahīta yé ásan durévā anamīvā́n út taremābhi vā́jān ||26||

(AVŚ_12,2.27a) út tiṣṭhatā prá taratā sakhāyó 'śmanvatī nadī́ syandata iyám |
(AVŚ_12,2.27c) átrā jahīta yé ásann áśivāḥ śivā́nt syonā́n út taremābhí vā́jān ||27||

(AVŚ_12,2.28a) vaiśvadevī́ṃ várcasā ā́ rabhadhvaṃ śuddhā́ bhávantaḥ śúcayaḥ pāvakā́ḥ |
(AVŚ_12,2.28c) atikrā́manto duritā́ padā́ni śatáṃ hímāḥ sárvavīrā madema ||28||

(AVŚ_12,2.29a) udīcī́naiḥ pathíbhir vāyumádbhir atikrā́mantó 'varān párebhiḥ |
(AVŚ_12,2.29c) tríḥ saptá kŕ̥tva ŕ̥ṣayaḥ páretā mr̥tyúṃ práty auhan padayópanena ||29||

(AVŚ_12,2.30a) mr̥tyóḥ padáṃ yopáyanta éta drā́ghīya ā́yuḥ prataráṃ dádhānāḥ |
(AVŚ_12,2.30c) ā́sīnā mr̥tyúṃ nudatā sadhásthé 'tha jīvā́so vidátham ā́ vadema ||30|| {9}

(AVŚ_12,2.31a) imā́ nā́rīr avidhavā́ḥ supátnīr ā́ñjanena sarpíṣā sáṃ spr̥śantām |
(AVŚ_12,2.31c) anaśrávo anamīvā́ḥ surátnā ā́ rohantu jánayo yónim ágre ||31||

(AVŚ_12,2.32a) vyā́karomi havíṣāhám etáu táu bráhmaṇā vy àháṃ kalpayāmi |
(AVŚ_12,2.32c) svadhā́ṃ pitŕ̥bhyo ajárāṃ kr̥ṇomi dīrghéṇā́yuṣā sám imā́nt sr̥jāmi ||32||

(AVŚ_12,2.33a) yó no agníḥ pitaro hr̥tsv àntár āvivéśāmŕ̥to mártyeṣu |
(AVŚ_12,2.33c) máyy aháṃ taṃ pári gr̥hṇāmi deváṃ mā́ só asmā́n dvikṣata mā́ vayáṃ tám ||33||

(AVŚ_12,2.34a) apāvŕ̥tya gā́rhapatyāt kravyā́dā préta dakṣiṇā́ |
(AVŚ_12,2.34c) priyáṃ pitŕ̥bhya ātmáne brahmábhyaḥ kr̥ṇutā priyám ||34||

(AVŚ_12,2.35a) dvibhāgadhanám ādā́ya prá kṣiṇāty ávartyā |
(AVŚ_12,2.35c) agníḥ putrásya jyeṣṭhásya yáḥ kravyā́d ánirāhitaḥ ||35||

(AVŚ_12,2.36a) yát kr̥ṣáte yád vanute yác ca vasnéna vindáte |
(AVŚ_12,2.36c) sárvaṃ mártyasya tán nā́sti kravyā́c céd ánirāhitaḥ ||36||

(AVŚ_12,2.37a) ayajñiyó hatávarcā bhavati náinena havír áttave |
(AVŚ_12,2.37c) chinátti kr̥ṣyā́ gór dhánād yáṃ kravyā́d anuvártate ||37||

(AVŚ_12,2.38a) múhur gŕ̥dhyaiḥ prá vadaty ā́rtim mártyo nī́tya |
(AVŚ_12,2.38c) kravyā́d yā́n agnír antikā́d anuvidvā́n vitā́vati ||38||

(AVŚ_12,2.39a) grā́hyā gr̥hā́ḥ sáṃ sr̥jyante striyā́ yán mriyáte pátiḥ |
(AVŚ_12,2.39c) brahmáivá vidvā́n eṣyò yáḥ kravyā́daṃ nirādádhat ||39||
(AVŚ_12,2.40a) yád ripráṃ śámalaṃ cakr̥má yác ca duṣkr̥tám |
(AVŚ_12,2.40c) ā́po mā tásmāc chumbhantv agnéḥ sáṃkasukāc ca yát ||40|| {10}

(AVŚ_12,2.41a) tā́ adharā́d údīcīr ā́vavr̥tran prajānaitī́ḥ pathíbhir devayā́naiḥ |
(AVŚ_12,2.41c) párvatasya vr̥ṣabhásyā́dhi pr̥ṣṭhé návāś caranti sarítaḥ purāṇī́ḥ ||41||

(AVŚ_12,2.42a) ágne akravyān níḥ kravyā́daṃ nudā́ devayájanaṃ vaha ||42||

(AVŚ_12,2.43a) imáṃ kravyā́d ā́ viveśāyáṃ kravyā́dam ánv agāt |
(AVŚ_12,2.43c) vyāghráu kr̥tvā́ nānānáṃ táṃ harāmi śivāparám ||43||

(AVŚ_12,2.44a) antardhír devā́nāṃ paridhír manuṣyā̀ṇām agnír gārhapatya ubháyān antarā́ śritáḥ ||44||

(AVŚ_12,2.45a) jīvā́nām ā́yuḥ prá tira tvám agne pitr̥̄ṇā́ṃ lokám ápi gachantu yé mr̥tā́ḥ |
(AVŚ_12,2.45c) sugārhapatyó vitápann árātim uṣā́muṣāṃ śréyasīṃ dhehy asmái ||45||

(AVŚ_12,2.46a) sárvān agne sáhamānaḥ sapátnān áiṣām ū́rjaṃ rayím asmā́su dhehi ||46||

(AVŚ_12,2.47a) imám índraṃ váhniṃ páprim anvā́rabhadhvaṃ sá vo nír vakṣad duritā́d avadyā́t |
(AVŚ_12,2.47c) ténā́pa hata śárum āpátantaṃ téna rudrásya pári pātāstā́m ||47||

(AVŚ_12,2.48a) anaḍvā́haṃ plavám anvā́rabhadhvaṃ sá vo nír vakṣad duritā́d avadyā́t |
(AVŚ_12,2.48c) ā́ rohata savitúr nā́vam etā́ṃ ṣaḍbhír urvī́bhir ámatiṃ tarema ||48||

(AVŚ_12,2.49a) ahorātré ánv eṣi bíbhrat kṣemyás tíṣṭhan pratáraṇaḥ suvī́raḥ |
(AVŚ_12,2.49c) ánāturānt sumánasas talpa bíbhraj jyóg evá naḥ púruṣagandhir edhi ||49||

(AVŚ_12,2.50a) té devébhya ā́ vr̥ścante pāpáṃ jīvanti sarvadā́ |
(AVŚ_12,2.50c) kravyā́d yā́n agnír antikā́d áśva ivānuvápate naḍám ||50|| {11}

(AVŚ_12,2.51a) yé 'śraddhā́ dhanakāmyā́ kravyā́dā samā́sate |
(AVŚ_12,2.51c) té vā́ anyéṣāṃ kumbhī́ṃ paryā́dadhati sarvadā́ ||51||

(AVŚ_12,2.52a) préva pipatiṣati mánasā múhur ā́ vartate púnaḥ |
(AVŚ_12,2.52c) kravyā́d yā́n agnír antikā́d anuvidvā́n vitā́vati ||52||

(AVŚ_12,2.53a) áviḥ kr̥ṣṇā́ bhāgadhéyaṃ paśūnā́ṃ sī́saṃ kravyā́d ápi candráṃ ta āhuḥ |
(AVŚ_12,2.53c) mā́ṣāḥ piṣṭā́ bhāgadhéyaṃ te havyám araṇyānyā́ gáhvaraṃ sacasva ||53||

(AVŚ_12,2.54a) iṣī́kāṃ járatīm iṣṭvā́ tilpíñjaṃ dáṇḍanaṃ naḍám |
(AVŚ_12,2.54c) tám índra idhmám kr̥tvā́ yamásyāgníṃ nirā́dadhau ||54||

(AVŚ_12,2.55a) pratyáñcam arkáṃ pratyarpayitvā́ pravidvā́n pánthāṃ ví hy ā̀vivéśa |
(AVŚ_12,2.55c) párāmī́ṣām ásūn didéśa dīrghéṇā́yuṣā sám imā́nt sr̥jāmi ||55|| {12}



(AVŚ_12,3.1a) púmān puṃsó 'dhi tiṣṭha cármehi tátra hvayasva yatamā́ priyā́ te |
(AVŚ_12,3.1c) yā́vantāv ágre prathamáṃ sameyáthus tád vāṃ váyo yamarā́jye samānám ||1||

(AVŚ_12,3.2a) tā́vad vāṃ cákṣus táti vīryā̀ṇi tā́vat téjas tatidhā́ vā́jināni |
(AVŚ_12,3.2c) agníḥ śárīraṃ sacate yadáidho 'dhā pakvā́n mithunā sáṃ bhavāthaḥ ||2||

(AVŚ_12,3.3a) sám asmiṃl loké sám u devayā́ne sáṃ smā samétaṃ yamarā́jyeṣu |
(AVŚ_12,3.3c) pūtáu pavítrair úpa tád dhvayethāṃ yádyad réto ádhi vāṃ saṃbabhū́va ||3||

(AVŚ_12,3.4a) ā́pas putrāso abhí sáṃ viśadhvam imáṃ jīváṃ jīvadhanyāḥ samétya |
(AVŚ_12,3.4c) tā́sāṃ bhajadhvam amŕ̥taṃ yám āhúr odanáṃ pácati vāṃ jánitrī ||4||

(AVŚ_12,3.5a) yáṃ vāṃ pitā́ pácati yáṃ ca mātā́ riprā́n nírmuktyai śámalāc ca vācáḥ |
(AVŚ_12,3.5c) sá odanáḥ śatádhāraḥ svargá ubhé vy ā̀pa nábhasī mahitvā́ ||5||

(AVŚ_12,3.6a) ubhé nábhasī ubháyāṃś ca lokā́n yé yájvanām abhíjitāḥ svargā́ḥ |
(AVŚ_12,3.6c) téṣāṃ jyótiṣmān mádhumān yó ágre tásmin putráir jarási sáṃ śrayethām ||6||

(AVŚ_12,3.7a) prā́cīṃprācīṃ pradíśam ā́ rabhethām etáṃ lokáṃ śraddádhānāḥ sacante |
(AVŚ_12,3.7c) yád vāṃ pakváṃ páriviṣṭam agnáu tásya gúptaye daṃpatī sáṃ śrayethām ||7||

(AVŚ_12,3.8a) dákṣiṇāṃ díśam abhí nákṣamāṇau paryā́vartethām abhí pā́tram etát |
(AVŚ_12,3.8c) tásmin vāṃ yamáḥ pitŕ̥bhiḥ saṃvidānáḥ pakvā́ya śárma bahuláṃ ní yachāt ||8||

(AVŚ_12,3.9a) pratī́cī diśā́m iyám íd váraṃ yásyāṃ sómo adhipā́ mr̥ḍitā́ ca |
(AVŚ_12,3.9c) tásyāṃ śrayethāṃ sukŕ̥taḥ sacethām ádhā pakvā́n mithunā sáṃ bhavāthaḥ ||9||

(AVŚ_12,3.10a) úttaraṃ rāṣṭráṃ prajáyottarā́vad diśā́m údīcī kr̥ṇavan no ágram |
(AVŚ_12,3.10c) pā́ṅktaṃ chándaḥ púruṣo babhūva víśvair viśvāṅgáiḥ sahá sáṃ bhavema ||10|| {13}

(AVŚ_12,3.11a) dhruvéyáṃ virā́ṇ námo astv asyái śivā́ putrébhya utá máhyam astu |
(AVŚ_12,3.11c) sā́ no devy adite viśvavāra írya iva gopā́ abhí rakṣa pakvám ||11||

(AVŚ_12,3.12a) pitéva putrā́n abhí sáṃ svajasva naḥ śivā́ no vā́tā ihá vāntu bhū́mau |
(AVŚ_12,3.12c) yám odanáṃ pácato deváte ihá táṃ nas tápa utá satyáṃ ca vettu ||12||

(AVŚ_12,3.13a) yádyad kr̥ṣṇáḥ śakuná éhá gatvā́ tsáran víṣaktaṃ bíla āsasā́da |
(AVŚ_12,3.13c) yád vā dāsy ā̀rdráhastā samaṅktá ulū́khalaṃ músalaṃ śumbhatāpaḥ ||13||

(AVŚ_12,3.14a) ayáṃ grā́vā pr̥thúbudhno vayodhā́ḥ pūtáḥ pavítrair ápa hantu rákṣaḥ |
(AVŚ_12,3.14c) ā́ roha cárma máhi śárma yacha mā́ dáṃpatī páutram agháṃ ní gātām ||14||

(AVŚ_12,3.15a) vánaspátiḥ sahá deváir na ā́gan rákṣaḥ piśācā́m̐ apabā́dhamānaḥ |
(AVŚ_12,3.15c) sá úc chrayātai prá vadāti vā́caṃ téna lokā́m̐ abhí sárvān jayema ||15||

(AVŚ_12,3.16a) saptá médhān paśávaḥ páry agr̥hṇan yá eṣāṃ jyótiṣmām̐ utá yáś cakárśa |
(AVŚ_12,3.16c) tráyastriṃśad devátās tā́nt sacante sá naḥ svargám abhí neṣa lokám ||16||

(AVŚ_12,3.17a) svargáṃ lokám abhí no nayāsi sáṃ jāyáyā sahá putráiḥ syāma |
(AVŚ_12,3.17c) gr̥hṇā́mi hástam ánu máitv átra mā́ nas tārīn nírr̥tir mó árātiḥ ||17||

(AVŚ_12,3.18a) grā́hiṃ pāpmā́nam áti tā́m̐ ayāma támo vy àsya prá vadāsi valgú |
(AVŚ_12,3.18c) vānaspatyá údyato mā́ jihiṃsīr mā́ taṇḍuláṃ ví śarīr devayántam ||18||

(AVŚ_12,3.19a) viśvávyacā ghr̥tápr̥ṣṭho bhaviṣyánt sáyonir lokám úpa yāhy etám |
(AVŚ_12,3.19c) varṣávr̥ddham úpa yacha śū́rpaṃ túṣaṃ palā́vān ápa tád vinaktu ||19||

(AVŚ_12,3.20a) tráyo lokā́ḥ sáṃmitā brā́hmaṇena dyáur evā́sáu pr̥thivy àntárikṣam |
(AVŚ_12,3.20c) aṃśū́n gr̥bhītvā́nvā́rabhethām ā́ pyāyantāṃ púnar ā́ yantu śū́rpam ||20|| {14}

(AVŚ_12,3.21a) pŕ̥thag rūpā́ṇi bahudhā́ paśūnā́m ékarūpo bhavasi sáṃ sámr̥ddhyā |
(AVŚ_12,3.21c) etā́ṃ tvácaṃ lóhinīṃ tā́ṃ nudasva grā́vā śumbhāti malagá iva vástrā ||21||

(AVŚ_12,3.22a) pr̥thivī́ṃ tvā pr̥thivyā́m ā́ veśayāmi tanū́ḥ samānī́ víkr̥tā ta eṣā́ |
(AVŚ_12,3.22c) yádyad dyuttáṃ likhitám árpaṇena téna mā́ susror bráhmaṇā́pi tád vapāmi ||22||

(AVŚ_12,3.23a) jánitrīva práti haryāsi sūnúṃ sáṃ tvā dadhāmi pr̥thivī́ṃ pr̥thivyā́ |
(AVŚ_12,3.23c) ukhā́ kumbhī́ védyāṃ mā́ vyathiṣṭhā yajñāyudháir ā́jyenā́tiṣaktā ||23||

(AVŚ_12,3.24a) agníḥ pácan rakṣatu tvā purástād índro rakṣatu dakṣiṇató marútvān |
(AVŚ_12,3.24c) váruṇas tvā dr̥ṃhād dharúṇe pratī́cyā uttarā́t tvā sómaḥ sáṃ dadātai ||24||

(AVŚ_12,3.25a) pūtā́ḥ pavítraiḥ pavante abhrā́d dívaṃ ca yánti pr̥thivī́ṃ ca lokā́n |
(AVŚ_12,3.25c) tā́ jīvalā́ jīvádhanyāḥ pratiṣṭhā́ḥ pā́tra ā́siktāḥ páry agnír indhām ||25||

(AVŚ_12,3.26a) ā́ yanti diváḥ pr̥thivī́ṃ sacante bhū́myāḥ sacante ádhy antárikṣam |
(AVŚ_12,3.26c) śuddhā́ḥ satī́s tā́ u śumbhanta evá tā́ naḥ svargám abhí lokáṃ nayantu ||26||

(AVŚ_12,3.27a) utéva prabhvī́r utá sáṃmitāsa utá śukrā́ḥ śúcayaś cāmŕ̥tāsaḥ |
(AVŚ_12,3.27c) tā́ odanáṃ dáṃpatibhyāṃ práśiṣṭā ā́paḥ śíkṣantīḥ pacatā sunāthāḥ ||27||

(AVŚ_12,3.28a) sáṃkhyātā stokā́ḥ pr̥thivī́ṃ sacante prāṇāpānáiḥ sáṃmitā óṣadhībhiḥ |
(AVŚ_12,3.28c) ásaṃkhyātā opyámānāḥ suvárṇāḥ sárvaṃ vyā̀puḥ śúcayaḥ śucitvám ||28||

(AVŚ_12,3.29a) úd yodhanty abhí valganti taptā́ḥ phénam asyanti bahulā́ṃś ca bindū́n |
(AVŚ_12,3.29c) yóṣeva dr̥ṣṭvā́ pátim ŕ̥tviyāyaitáis taṇḍuláir bhavatā sám āpaḥ ||29||

(AVŚ_12,3.30a) út thāpaya sī́dato budhná enān adbhír ātmā́nam abhí sáṃ spr̥śantām |
(AVŚ_12,3.30c) ámāsi pā́trair udakáṃ yád etán mitā́s taṇḍulā́ḥ pradíśo yádīmā́ḥ ||30|| {15}

(AVŚ_12,3.31a) prá yacha párśuṃ tvaráyā́ harausám áhiṃsanta óṣadhīr dāntu párvan |
(AVŚ_12,3.31c) vā́sāṃ sómaḥ pári rājyàṃ babhū́vā́manyutā no vīrúdho bhavantu ||31||

(AVŚ_12,3.32a) návaṃ barhír odanā́ya str̥ṇīta priyáṃ hr̥dáś cákṣuṣo valgv àstu |
(AVŚ_12,3.32c) tásmin devā́ḥ sahá daivī́r viśantv imáṃ prā́śnantv r̥túbhir niṣádya ||32||

(AVŚ_12,3.33a) vánaspate stīrṇám ā́ sīda barhír agniṣṭobháiḥ sáṃmito devátābhiḥ |
(AVŚ_12,3.33c) tváṣṭreva rūpáṃ súkr̥taṃ svádhityainā́ ehā́ḥ pári pā́tre dadr̥śrām ||33||

(AVŚ_12,3.34a) ṣaṣṭyā́ṃ śarátsu nidhipā́ abhī́chāt svàḥ pakvénābhy àśnavātai |
(AVŚ_12,3.34c) úpainaṃ jīvān pitáraś ca putrā́ etáṃ svargáṃ gamayā́ntam agnéḥ ||34||

(AVŚ_12,3.35a) dhartā́ dhriyasva dharúṇe pr̥thivyā́ ácyutaṃ tvā́ devátāś cyāvayantu |
(AVŚ_12,3.35c) táṃ tvā dáṃpatī jī́vantau jīváputrāv úd vāsayātaḥ páry agnidhā́nāt ||35||

(AVŚ_12,3.36a) sárvānt samā́gā abhijítya lokā́n yā́vantaḥ kā́māḥ sám atītr̥pas tā́n |
(AVŚ_12,3.36c) ví gāhethām āyávanaṃ ca dárvir ékasmin pā́tre ádhy úd dharainam ||36||

(AVŚ_12,3.37a) úpa str̥ṇīhi pratháya purástād ghr̥téna pā́tram abhí ghārayaitát |
(AVŚ_12,3.37c) vāśrévosrā́ táruṇaṃ stanasyúm imáṃ devāso abhihíṅkr̥ṇota ||37||

(AVŚ_12,3.38a) úpāstarīr ákaro lokám etám urúḥ prathatām ásamaḥ svargáḥ |
(AVŚ_12,3.38c) tásmiṃ chrayātai mahiṣáḥ suparṇó devā́ enaṃ devátābhyaḥ prá yachān ||38||

(AVŚ_12,3.39a) yádyaj jāyā́ pácati tvát páraḥparaḥ pátir vā jāye tvát tiráḥ |
(AVŚ_12,3.39c) sáṃ tát sr̥jethāṃ sahá vāṃ tád astu saṃpādáyantau sahá lokám ékam ||39||

(AVŚ_12,3.40a) yā́vanto asyā́ḥ pr̥thivī́ṃ sácante asmát putrā́ḥ pári yé saṃbabhūvúḥ |
(AVŚ_12,3.40c) sárvāṃs tā́m̐ úpa pā́tre hvayethāṃ nā́bhiṃ jānānā́ḥ śíśavaḥ samā́yān ||40|| {16}

(AVŚ_12,3.41a) vásor yā́ dhā́rā mádhunā prápīnā ghr̥téna miśrā́ amŕ̥tasya nā́bhayaḥ |
(AVŚ_12,3.41c) sárvās tā́ áva rundhe svargáḥ ṣaṣṭyā́ṃ śarátsu nidhipā́ abhī́chāt ||41||

(AVŚ_12,3.42a) nidhíṃ nidhipā́ abhy ènam ichād ánīśvarā abhítaḥ santu yé 'nyé |
(AVŚ_12,3.42c) asmā́bhir dattó níhitaḥ svargás tribhíḥ kā́ṇḍais trī́nt svargā́n arukṣat ||42||

(AVŚ_12,3.43a) agnī́ rákṣas tapatu yád vídevaṃ kravyā́d piśācá ihá mā́ prá pāsta |
(AVŚ_12,3.43c) nudā́ma enam ápa rudhmo asmád ādityā́ enam áṅgirasaḥ sacantām ||43||
(AVŚ_12,3.44a) ādityébhyo áṅgirobhyo mádhv idáṃ ghr̥téna miśráṃ práti vedayāmi |
(AVŚ_12,3.44c) śuddháhastau brāhmaṇasyā́nihatyaitáṃ svargáṃ sukr̥tāv ápītam ||44||

(AVŚ_12,3.45a) idáṃ prā́pam uttamáṃ kā́ṇḍam asya yásmāl lokā́t parameṣṭhī́ samā́pa |
(AVŚ_12,3.45c) ā́ siñca sarpír ghr̥távat sám aṅgdhy eṣá bhāgó áṅgiraso no átra ||45||

(AVŚ_12,3.46a) satyā́ya ca tápase devátābhyo nidhíṃ śevadhíṃ pári dadma etám |
(AVŚ_12,3.46c) mā́ no dyūté 'va gān mā́ sámityāṃ mā́ smānyásmā út sr̥jatā purā́ mát ||46||

(AVŚ_12,3.47a) aháṃ pacāmy aháṃ dadāmi mámed u kárman karúṇé 'dhi jāyā́ |
(AVŚ_12,3.47c) káumāro lokó ajaniṣṭa putrò 'nvā́rabhethāṃ váya uttarā́vat ||47||

(AVŚ_12,3.48a) ná kílbiṣam átra nā́dhāró ásti ná yán mitráiḥ samámamāna éti |
(AVŚ_12,3.48c) ánūnaṃ pā́traṃ níhitaṃ na etát paktā́raṃ pakváḥ púnar ā́ viśāti ||48||

(AVŚ_12,3.49a) priyáṃ priyā́ṇāṃ kr̥ṇavāma támas té yantu yatamé dviṣánti |
(AVŚ_12,3.49c) dhenúr anaḍvā́n váyovaya āyád evá páuruṣeyam ápa mr̥tyúṃ nudantu ||49||

(AVŚ_12,3.50a) sám agnáyaḥ vidur anyó anyáṃ yá óṣadhīḥ sácate yáś ca síndhūn |
(AVŚ_12,3.50c) yā́vanto devā́ divy ā̀tápanti híraṇyaṃ jyótiḥ pácato babhūva ||50|| {17}

(AVŚ_12,3.51a) eṣā́ tvacā́ṃ púruṣe sáṃ babhūvā́nagnāḥ sárve paśávo yé anyé |
(AVŚ_12,3.51c) kṣatréṇātmā́naṃ pári dhāpayātho 'motáṃ vā́so múkham odanásya ||51||

(AVŚ_12,3.52a) yád akṣéṣu vádā yát sámityāṃ yád vā vádā ánr̥taṃ vittakāmyā́ |
(AVŚ_12,3.52c) samānáṃ tántum abhí samvásānau tásmint sárvaṃ śámalaṃ sādayāthaḥ ||52||

(AVŚ_12,3.53a) varṣáṃ vanuṣvā́pi gacha devā́ṃs tvacó dhūmáṃ páry út pātayāsi |
(AVŚ_12,3.53c) viśvávyacā ghr̥tápr̥ṣṭho bhaviṣyánt sáyonir lokám úpa yāhy etám ||53||

(AVŚ_12,3.54a) tanvàṃ svargó bahudhā́ ví cakre yáthā vidá ātmánn anyávarṇām |
(AVŚ_12,3.54c) ápājait kr̥ṣṇā́ṃ rúśatīṃ punānó yā́ lóhinī tā́ṃ te agnáu juhomi ||54||

(AVŚ_12,3.55a) prā́cyai tvā diśè 'gnáyé 'dhipataye 'sitā́ya rakṣitrá ādityā́yéṣumate |
(AVŚ_12,3.55c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.55e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||55||

(AVŚ_12,3.56a) dákṣiṇāyai tvā diśá índrāyā́dhipataye tíraścirājaye rakṣitré yamā́yéṣumate |
(AVŚ_12,3.56c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.56e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||56||

(AVŚ_12,3.57a) pratī́cyai tvā diśé váruṇāyā́dhipataye pŕ̥dākave rakṣitré 'nnāyéṣumate |
(AVŚ_12,3.57c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.57e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||57||

(AVŚ_12,3.58a) údīcyai tvā diśé sómāyā́dhipataye svajā́ya rakṣitré 'śányā íṣumatyai |
(AVŚ_12,3.58c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.58e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||58||

(AVŚ_12,3.59a) dhruvā́yai tvā diśé víṣṇavé 'dhipataye kalmā́ṣagrīvāya rakṣitrá óṣadhībhya íṣumatībhyaḥ |
(AVŚ_12,3.59c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.59e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||59||

(AVŚ_12,3.60a) ūrdhvā́yai tvā diśé bŕ̥haspátayé 'dhipataye śvitrā́ya rakṣitré varṣā́yéṣumate |
(AVŚ_12,3.60c) etáṃ pári dadmas táṃ no gopāyatā́smā́kam áitoḥ |
(AVŚ_12,3.60e) diṣṭáṃ no átra jaráse ní neṣaj jarā́ mr̥tyáve pári ṇo dadātv átha pakvéna sahá sáṃ bhavema ||60|| {18}



(AVŚ_12,4.1a) dádāmī́ty evá brūyād ánu cainām ábhutsata |
(AVŚ_12,4.1c) vaśā́ṃ brahmábhyo yā́cadbhyas tát prajā́vad ápatyavat ||1||

(AVŚ_12,4.2a) prajáyā sá ví krīṇīte paśúbhiś cópa dasyati |
(AVŚ_12,4.2c) yá ārṣeyébhyo yā́cadbhyo devā́nāṃ gā́ṃ ná dítsati ||2||

(AVŚ_12,4.3a) kūṭáyāsya sáṃ śīryante śloṇáyā kāṭám ardati |
(AVŚ_12,4.3c) baṇḍáyā dahyante gr̥hā́ḥ kāṇáyā dīyate svám ||3||

(AVŚ_12,4.4a) vilohitó adhiṣṭhā́nāc chaknó vindati gópatim |
(AVŚ_12,4.4c) táthā vaśā́yāḥ sáṃvidyaṃ duradabhnā́ hy ùcyáse ||4||

(AVŚ_12,4.5a) padór asyā adhiṣṭhā́nād viklíndur nā́ma vindati |
(AVŚ_12,4.5c) anāmanā́t sáṃ śīryante yā́ múkhenopajíghrati ||5||

(AVŚ_12,4.6a) yó asyāḥ kárṇāv āskunóty ā́ sá devéṣu vr̥ścate |
(AVŚ_12,4.6c) lákṣma kurva íti mányate kánīyaḥ kr̥ṇute svám ||6||

(AVŚ_12,4.7a) yád asyāḥ kásmai cid bhógāya bā́lān káś cit prakr̥ntáti |
(AVŚ_12,4.7c) tátaḥ kiśorā́ mriyante vatsā́ṃś ca ghā́tuko vŕ̥kaḥ ||7||

(AVŚ_12,4.8a) yád asyā gópatau satyā́ lóma dhvā́ṅkṣo ájīhiḍat |
(AVŚ_12,4.8c) tátaḥ kumārā́ mriyante yákṣmo vindaty anāmanā́t ||8||

(AVŚ_12,4.9a) yád asyāḥ pálpūlanaṃ śákr̥d dāsī́ samásyati |
(AVŚ_12,4.9c) tátó 'parūpaṃ jāyate tásmād ávyeṣyad énasaḥ ||9||

(AVŚ_12,4.10a) jā́yamānābhí jāyate devā́nt sábrāhmaṇān vaśā́ |
(AVŚ_12,4.10c) tásmād brahmábhyo déyaiṣā́ tád āhuḥ svásya gópanam ||10|| {19}

(AVŚ_12,4.11a) yá enāṃ vaním āyánti téṣāṃ devákr̥tā vaśā́ |
(AVŚ_12,4.11c) brahmajyéyaṃ tád abruvan yá enāṃ nipriyāyáte ||11||

(AVŚ_12,4.12a) yá ārṣeyébhyo yā́cadbhyo devā́nāṃ gā́ṃ ná dítsati |
(AVŚ_12,4.12c) ā́ sá devéṣu vr̥ścate brāhmaṇā́nāṃ ca manyáve ||12||

(AVŚ_12,4.13a) yó asya syā́d vaśābhogó anyā́m icheta tárhi sáḥ |
(AVŚ_12,4.13c) híṃste ádattā púruṣaṃ yācitā́ṃ ca ná dítsati ||13||

(AVŚ_12,4.14a) yáthā śevadhír níhito brāhmaṇā́nāṃ táthā vaśā́ |
(AVŚ_12,4.14c) tā́m etád achā́yanti yásmin kásmiṃś ca jā́yate ||14||

(AVŚ_12,4.15a) svám etád achāyanti yád vaśā́ṃ brāhmaṇā́ abhí |
(AVŚ_12,4.15c) yáthainān anyásmin jinīyā́d evā́syā niródhanam ||15||

(AVŚ_12,4.16a) cáred evā́ traihāyaṇā́d ávijñātagadā satī́ |
(AVŚ_12,4.16c) vaśā́ṃ ca vidyā́n nārada brāhmaṇā́s tárhy eṣyā̀ḥ ||16||

(AVŚ_12,4.17a) yá enām ávaśām ā́ha devā́nāṃ níhitaṃ nidhím |
(AVŚ_12,4.17c) ubháu tásmai bhavāśarváu parikrámyéṣum asyataḥ ||17||

(AVŚ_12,4.18a) yó asyā ū́dho ná vedā́tho asyā stánān utá |
(AVŚ_12,4.18c) ubháyenaivā́smai duhe dā́tuṃ céd áśakad vaśā́m ||18||

(AVŚ_12,4.19a) duradabhnáinam ā́ śaye yācitā́ṃ ca ná dítsati |
(AVŚ_12,4.19c) nā́smai kā́māḥ sám r̥dhyante yā́m ádattvā cíkīrṣati ||19||

(AVŚ_12,4.20a) devā́ vaśā́m ayācan múkhaṃ kr̥tvā́ brā́hmaṇam |
(AVŚ_12,4.20c) téṣāṃ sárveṣām ádadad dhéḍaṃ ny èti mā́nuṣaḥ ||20|| {20}

(AVŚ_12,4.21a) héḍaṃ paśūnā́ṃ ny èti brāhmaṇébhyó 'dadad vaśā́m |
(AVŚ_12,4.21c) devā́nāṃ níhitaṃ bhāgáṃ mártyaś cén nipriyāyáte ||21||

(AVŚ_12,4.22a) yád anyé śatáṃ yā́ceyur brāhmaṇā́ gópatiṃ vaśā́m |
(AVŚ_12,4.22c) áthaināṃ devā́ abruvann eváṃ ha vidúṣo vaśā́ ||22||

(AVŚ_12,4.23a) yá eváṃ vidúṣe 'dattvā́thānyébhyo dádad vaśā́m |
(AVŚ_12,4.23c) durgā́ tásmā adhiṣṭhā́ne pr̥thivī́ sahádevatā ||23||

(AVŚ_12,4.24a) devā́ vaśā́m ayācan yásminn ágre ájāyata |
(AVŚ_12,4.24c) tā́m etā́ṃ vidyān nā́radaḥ sahá deváir úd ājata ||24||

(AVŚ_12,4.25a) anapatyám álpapaśuṃ vaśā́ kr̥ṇoti pū́ruṣam |
(AVŚ_12,4.25c) brāhmaṇáiś ca yācitā́m áthaināṃ nipriyāyáte ||25||

(AVŚ_12,4.26a) agnī́ṣomābhyāṃ kā́māya mitrā́ya váruṇāya ca |
(AVŚ_12,4.26c) tébhyo yācanti brāhmaṇā́s téṣv ā́ vr̥ścaté 'dadat ||26||

(AVŚ_12,4.27a) yā́vad asyā gópatir nópaśr̥ṇuyā́d ŕ̥caḥ svayám |
(AVŚ_12,4.27c) cáred asya tā́vad góṣu nā́sya śrutvā́ gr̥hé vaset ||27||

(AVŚ_12,4.28a) yó asyā ŕ̥ca upaśrútyā́tha góṣv ácīcarat |
(AVŚ_12,4.28c) ā́yuś ca tásya bhū́tiṃ ca devā́ vr̥ścanti hīḍitā́ḥ ||28||

(AVŚ_12,4.29a) vaśā́ cárantī bahudhā́ devā́nāṃ níhito nidhíḥ |
(AVŚ_12,4.29c) āvíṣ kr̥ṇuṣva rūpā́ṇi yadā́ sthā́ma jíghāṃsati ||29||

(AVŚ_12,4.30a) āvír ātmā́naṃ kr̥ṇute yadā́ sthā́ma jíghāṃsati |
(AVŚ_12,4.30c) átho ha brahmábhyo vaśā́ yāñcyā́ya kr̥ṇute mánaḥ ||30|| {21}

(AVŚ_12,4.31a) mánasā sáṃ kalpayati tád devā́m̐ ápi gachati |
(AVŚ_12,4.31c) táto ha brahmā́ṇo vaśā́m upapráyanti yā́citum ||31||

(AVŚ_12,4.32a) svadhākāréṇa pitŕ̥bhyo yajñéna devátābhyaḥ |
(AVŚ_12,4.32c) dā́nena rājanyò vaśā́yā mātúr héḍam ná gachati ||32||

(AVŚ_12,4.33a) vaśā́ mātā́ rājanyàsya táthā sáṃbhūtam agraśáḥ |
(AVŚ_12,4.33c) tásyā āhur ánarpaṇaṃ yád brahmábhyaḥ pradīyáte ||33||

(AVŚ_12,4.34a) yáthā́jyaṃ prágr̥hītam ālumpét srucó agnáye |
(AVŚ_12,4.34c) evā́ ha brahmábhyo vaśā́m agnáya ā́ vr̥ścaté 'dadat ||34||

(AVŚ_12,4.35a) puroḍā́śavatsā sudúghā loké 'smā úpa tiṣṭhati |
(AVŚ_12,4.35c) sā́smai sárvān kā́mān vaśā́ pradadúṣe duhe ||35||

(AVŚ_12,4.36a) sárvān kā́mān yamarā́jye vaśā́ pradadúṣe duhe |
(AVŚ_12,4.36c) áthāhur nā́rakaṃ lokáṃ nirundhānásya yācitā́m ||36||

(AVŚ_12,4.37a) pravīyámānā carati kruddhā́ gópataye vaśā́ |
(AVŚ_12,4.37c) vehátaṃ mā mányamāno mr̥tyóḥ pā́śeṣu badhyatām ||37||

(AVŚ_12,4.38a) yó vehátaṃ mányamāno 'mā́ ca pácate vaśā́m |
(AVŚ_12,4.38c) ápy asya putrā́n páutrāṃś ca yācáyate bŕ̥haspátiḥ ||38||

(AVŚ_12,4.39a) mahád eṣā́va tapati cárantī góṣu gáur ápi |
(AVŚ_12,4.39c) átho ha gópataye vaśā́daduṣe viṣáṃ duhe ||39||

(AVŚ_12,4.40a) priyáṃ paśūnā́ṃ bhavati yád brahmábhyaḥ pradīyáte |
(AVŚ_12,4.40c) átho vaśā́yās tát priyáṃ yád devatrā́ havíḥ syā́t ||40|| {22}

(AVŚ_12,4.41a) yā́ vaśā́ udákalpayan devā́ yajñā́d udétya |
(AVŚ_12,4.41c) tā́sāṃ viliptyáṃ bhīmā́m udā́kuruta nāradáḥ ||41||

(AVŚ_12,4.42a) tā́ṃ devā́ amīmāṃsanta vaśéyā́3m ávaśéti |
(AVŚ_12,4.42c) tā́m abravīn nāradá eṣā́ vaśā́nāṃ vaśátaméti ||42||

(AVŚ_12,4.43a) káti nú vaśā́ nārada yā́s tváṃ vettha manuṣyajā́ḥ |
(AVŚ_12,4.43c) tā́s tvā pr̥chāmi vidvā́ṃsaṃ kásyā nā́śnīyād ábrāhmaṇaḥ ||43||

(AVŚ_12,4.44a) viliptyā́ br̥haspate yā́ ca sūtávaśā vaśā́ |
(AVŚ_12,4.44c) tásyā nā́śnīyād ábrāhmaṇo yá āśáṃseta bhū́tyām ||44||

(AVŚ_12,4.45a) námas te astu nāradānuṣṭhú vidúṣe vaśā́ |
(AVŚ_12,4.45c) katamā́sāṃ bhīmátamā yā́m ádattvā parābhávet ||45||

(AVŚ_12,4.46a) viliptī́ yā́ br̥haspaté 'tho sūtávaśā vaśā́ |
(AVŚ_12,4.46c) tásyā nā́śnīyād ábrāhmaṇo yá āśáṃseta bhū́tyām ||46||

(AVŚ_12,4.47a) trī́ṇi vái vaśājātā́ni viliptī́ sūtávaśā vaśā́ |
(AVŚ_12,4.47c) tā́ḥ prá yached brahmábhyaḥ só 'nāvraskáḥ prajā́patau ||47||

(AVŚ_12,4.48a) etád vo brāhmaṇā havír íti manvīta yācitáḥ |
(AVŚ_12,4.48c) vaśā́ṃ céd enaṃ yā́ceyur yā́ bhīmā́daduṣo gr̥hé ||48||

(AVŚ_12,4.49a) devā́ vaśā́ṃ páry avadan ná no 'dād íti hīḍitā́ḥ |
(AVŚ_12,4.49c) etā́bhir r̥gbhír bhedáṃ tásmād vái sá párābhavat ||49||

(AVŚ_12,4.50a) utáināṃ bhedó nā́dadād vaśā́m índreṇa yācitáḥ |
(AVŚ_12,4.50c) tásmāt táṃ devā́ ā́gasó 'vr̥ścann ahamuttaré ||50||

(AVŚ_12,4.51a) yé vaśā́yā ádānāya vádanti parirāpíṇaḥ |
(AVŚ_12,4.51c) índrasya manyáve jālmā́ ā́ vr̥ścante ácittyā ||51||

(AVŚ_12,4.52a) yé gópatiṃ parāṇī́yāthāhúr mā́ dadā íti |
(AVŚ_12,4.52c) rudrásyāstāṃ te hetī́ṃ pári yanty ácittyā ||52||

(AVŚ_12,4.53a) yádi hutáṃ yády áhutām amā́ ca pácate vaśā́m |
(AVŚ_12,4.53c) devā́nt sábrāhmaṇān r̥tvā́ jihmó lokā́n nír r̥chati ||53|| {23}


(AVŚ_12,5.53a) śrámeṇa tápasā sr̥ṣṭā́ bráhmaṇā vittā́ rté śritā́ ||1||

(AVŚ_12,5.2a) satyénā́vr̥tā śriyā́ prā́vr̥tā yáśasā párīvr̥tā ||2||

(AVŚ_12,5.3a) svadháyā párihitā śraddháyā páryūḍhā dīkṣáyā guptā́ yajñé prátiṣṭhitā lokó nidhánam ||3||

(AVŚ_12,5.4a) bráhma padavāyáṃ brāhmaṇó 'dhipatiḥ ||4||

(AVŚ_12,5.5a) tā́m ādádānasya brahmagavī́ṃ jinató brāhmaṇáṃ kṣatríyasya ||5||

(AVŚ_12,5.6a) ápa krāmati sūnŕ̥tā vīryàṃ púnyā lakṣmī́ḥ ||6|| {24}

(AVŚ_12,5.7a) ójaś ca téjaś ca sáhaś ca bálaṃ ca vā́k cendriyáṃ ca śrī́ś ca dhármaś ca ||7||

(AVŚ_12,5.8a) bráhma ca kṣatráṃ ca rāṣṭráṃ ca víśaś ca tvíṣiś ca yáśaś ca várcaś ca dráviṇaṃ ca ||8||

(AVŚ_12,5.9a) ā́yuś ca rūpáṃ ca nā́ma ca kīrtíś ca prāṇáś cāpānáś ca cákṣuś ca śrótraṃ ca ||9||

(AVŚ_12,5.10a) páyaś ca rásaś cā́nnaṃ cānnā́dyaṃ ca rtáṃ ca satyáṃ ceṣṭáṃ ca pūrtáṃ ca prajā́ ca paśávaś ca ||10||

(AVŚ_12,5.11a) tā́ni sárvāṇy ápa krāmanti brahmagavī́m ādádānasya jinató brāhmaṇáṃ kṣatríyasya ||11|| {25}

(AVŚ_12,5.12a) sáiṣā́ bhīmā́ brahmagavy àgháviṣā sākṣā́t kr̥tyā́ kū́lbajam ā́vr̥tā ||12||

(AVŚ_12,5.13a) sárvāṇy asyāṃ ghorā́ṇi sárve ca mr̥tyávaḥ ||13||

(AVŚ_12,5.14a) sárvāṇy asyāṃ krūrā́ṇi sárve puruṣavadhā́ḥ ||14||

(AVŚ_12,5.15a) sā́ brahmajyáṃ devapīyúṃ brahmagavy ā̀dīyámānā mr̥tyóḥ pádvīṣa ā́ dyati ||15||

(AVŚ_12,5.16a) meníḥ śatávadhā hí sā́ brahmajyásya kṣítir hí sā́ ||16||

(AVŚ_12,5.17a) tásmād vái brāhmaṇā́nāṃ gáur durādhárṣā vijānatā́ ||17||

(AVŚ_12,5.18a) vájro dhā́vantī vaiśvānará údvītā ||18||

(AVŚ_12,5.19a) hetíḥ śaphā́n utkhidántī mahādevò 'pékṣamāṇā ||19||

(AVŚ_12,5.20a) kṣurápavir ī́kṣamāṇā vā́śyamānābhí sphūrjati ||20||

(AVŚ_12,5.21a) mr̥tyúr hiṅkr̥ṇvaty ùgró deváḥ púchaṃ paryásyantī ||21||

(AVŚ_12,5.22a) sarvajyāníḥ kárṇau varīvarjáyantī rājayakṣmó méhantī ||22||

(AVŚ_12,5.23a) menír duhyámānā śīrṣaktír dugdhā́ ||23||

(AVŚ_12,5.24a) sedír upatíṣṭhantī mithoyodháḥ párāmr̥ṣṭā ||24||
(AVŚ_12,5.25a) śaravyā̀ múkhe 'pinahyámāna ŕ̥tir hanyámānā ||25||

(AVŚ_12,5.26a) agháviṣā nipátantī támo nípatitā ||26||

(AVŚ_12,5.27a) anugáchantī prāṇā́n úpa dāsayati brahmagavī́ brahmajyásya ||27|| {26}

(AVŚ_12,5.28a) váiraṃ vikr̥tyámānā páutrādyaṃ vibhājyámānā ||28||

(AVŚ_12,5.29a) devahetír hriyámāṇā vyr̥̀ddhír hr̥tā́ ||29||

(AVŚ_12,5.30a) pāpmā́dhidhīyámānā pā́ruṣyam avadhīyámānā ||30||

(AVŚ_12,5.31a) viṣáṃ prayásyantī takmā́ práyastā ||31||

(AVŚ_12,5.32a) agháṃ pracyámānā duṣvápnyaṃ pakvā́ ||32||

(AVŚ_12,5.33a) mūlabárhaṇī paryākriyámāṇā kṣítiḥ paryā́kr̥tā ||33||

(AVŚ_12,5.34a) ásaṃjñā gandhéna śúg uddhriyámāṇāśīviṣá úddhr̥tā ||34||

(AVŚ_12,5.35a) ábhūtir upahriyámāṇā párābhūtir úpahr̥tā ||35||

(AVŚ_12,5.36a) śarváḥ kruddháḥ piśyámānā śímidā piśitā́ ||36||

(AVŚ_12,5.37a) ávartir aśyámānā nírr̥tir aśitā́ ||37||

(AVŚ_12,5.38a) aśitā́ lokā́c chinatti brahmagavī́ brahmajyám asmā́c cāmúṣmāc ca ||38|| {27}

(AVŚ_12,5.39a) tásyā āhánanaṃ kr̥tyā́ menír āśásanaṃ valagá ū́badhyam ||39||

(AVŚ_12,5.40a) asvagátā párihṇutā ||40||

(AVŚ_12,5.41a) agníḥ kravyā́d bhūtvā́ brahmagavī́ brahmajyáṃ pravíśyātti ||41||

(AVŚ_12,5.42a) sárvāsyā́ṅgā párvā mū́lāni vr̥ścati ||42||

(AVŚ_12,5.43a) chinátty asya pitr̥bandhú párā bhāvayati mātr̥bandhú ||43||

(AVŚ_12,5.44a) vivāhā́ṃ jñātī́nt sárvān ápi kṣāpayati brahmagavī́ brahmajyásya kṣatríyeṇā́punardīyamānā ||44||

(AVŚ_12,5.45a) avāstúm enam ásvagam áprajasaṃ karoty aparāparaṇó bhavati kṣīyáte ||45||

(AVŚ_12,5.46a) yá eváṃ vidúṣo brāhmaṇásya kṣatríyo gā́m ādatté ||46|| {28}

(AVŚ_12,5.47a) kṣipráṃ vái tásyāhánane gŕ̥dhrāḥ kurvata ailabám ||47||

(AVŚ_12,5.48a) kṣipráṃ vái tásyādáhanaṃ pári nr̥tyanti keśínīr āghnānā́ḥ pāṇínórasi kurvāṇā́ḥ pāpám ailabám ||48||

(AVŚ_12,5.49a) kṣipráṃ vái tásya vā́stuṣu vŕ̥kāḥ kurvata ailabám ||49||

(AVŚ_12,5.50a) kṣipráṃ vái tásya pr̥chanti yát tád ā́sī3d idáṃ nú tā́3d íti ||50||

(AVŚ_12,5.51a) chindhy ā́ chindhi prá chindhy ápi kṣāpaya kṣāpáya ||51||

(AVŚ_12,5.52a) ādádānam āṅgirasi brahmajyám úpa dāsaya ||52||

(AVŚ_12,5.53a) vaiśvadevī́ hy ùcyáse kr̥tyā́ kū́lbajam ā́vr̥tā ||53||

(AVŚ_12,5.54a) óṣantī samóṣantī bráhmaṇo vájraḥ ||54||

(AVŚ_12,5.55a) kṣurápavir mr̥tyúr bhūtvā́ ví dhāva tvám ||55||

(AVŚ_12,5.56a) ā́ datse jinatā́ṃ várca iṣṭáṃ pūrtáṃ cāśíṣaḥ ||56||

(AVŚ_12,5.57a) ādā́ya jītáṃ jītā́ya lokè 'múṣmin prá yachasi ||57||

(AVŚ_12,5.58a) ághnye padavī́r bhava brāhmaṇásyābhíśastyā ||58||

(AVŚ_12,5.59a) meníḥ śaravyā̀ bhavāghā́d agháviṣā bhava ||59||

(AVŚ_12,5.60a) ághnye prá śíro jahi brahmajyásya kr̥tā́gaso devapīyór arādhásaḥ ||60||

(AVŚ_12,5.61a) tváyā prámūrṇaṃ mr̥ditám agnír dahatu duścítam ||61|| {29}

(AVŚ_12,5.62a) vr̥ścá prá vr̥śca sáṃ vr̥śca dáha prá daha sáṃ daha ||62||

(AVŚ_12,5.63a) brahmajyáṃ devy aghnya ā́ mū́lād anusáṃdaha ||63||

(AVŚ_12,5.64a) yáthā́yād yamasādanā́t pāpalokā́n parāvátaḥ ||64||

(AVŚ_12,5.65a) evā́ tváṃ devy aghnye brahmajyásya kr̥tā́gaso devapīyór arādhásaḥ ||65||

(AVŚ_12,5.66a) vájreṇa śatáparvaṇā tīkṣṇéna kṣurábhr̥ṣṭinā ||66||

(AVŚ_12,5.67a) prá skandhā́n prá śíro jahi ||67||

(AVŚ_12,5.68a) lómāny asya sáṃ chindhi tvácam asya ví veṣṭaya ||68||

(AVŚ_12,5.69a) māṃsā́ny asya śātaya snā́vāny asya sáṃ vr̥ha ||69||

(AVŚ_12,5.70a) ásthīny asya pīḍaya majjā́nam asya nír jahi ||70||

(AVŚ_12,5.71a) sárvāsyā́ṅgā párvāṇi ví śrathaya ||71||

(AVŚ_12,5.72a) agnír enaṃ kravyā́t pr̥thivyā́ nudatām úd oṣatu vāyúr antárikṣān maható varimṇáḥ ||72||

(AVŚ_12,5.73a) sū́rya enaṃ diváḥ prá ṇudatāṃ ny òṣatu ||73|| {30}



(AVŚ_13,1.1a) udéhi vājin yó apsv àntár idáṃ rāṣṭráṃ prá viśa sūnŕ̥tāvat |
(AVŚ_13,1.1c) yó róhito víśvam idáṃ jajā́na sá tvā rāṣṭrā́ya súbhr̥taṃ bibhartu ||1||

(AVŚ_13,1.2a) úd vā́ja ā́ gan yó apsv àntár víśa ā́ roha tvádyonayo yā́ḥ |
(AVŚ_13,1.2c) sómaṃ dádhāno 'pá óṣadhīr gā́ś cátuṣpado dvipáda ā́ veśayehá ||2||

(AVŚ_13,1.3a) yūyám ugrā́ marutaḥ pr̥śnimātara índreṇa yujā́ prá mr̥ṇīta śátrūn |
(AVŚ_13,1.3c) ā́ vo róhitaḥ śr̥ṇavat sudānavas triṣaptā́so marutaḥ svādusaṃmudaḥ ||3||

(AVŚ_13,1.4a) rúho ruroha róhita ā́ ruroha gárbho jánīnāṃ janúṣām upástham |
(AVŚ_13,1.4c) tā́bhiḥ sáṃrabdham ánv avindan ṣáḍ urvī́r gātúṃ prapáśyann ihá rāṣṭrám ā́hāḥ ||4||

(AVŚ_13,1.5a) ā́ te rāṣṭrám ihá róhito 'hārṣīd vy ā̀sthan mŕ̥dho ábhayaṃ te abhūt |
(AVŚ_13,1.5c) tásmai te dyāvāpr̥thivī́ revátībhiḥ kā́maṃ duhātām ihá śákvarībhiḥ ||5||

(AVŚ_13,1.6a) róhito dyā́vāpr̥thivī́ jajāna tátra tántuṃ parameṣṭhī́ tatāna |
(AVŚ_13,1.6c) tátra śiśriye 'já ékapādó 'dr̥ṃhad dyā́vāpr̥thivī́ bálena ||6||

(AVŚ_13,1.7a) róhito dyā́vāpr̥thivī́ adr̥ṃhat téna svà stabhitáṃ téna nā́kaḥ |
(AVŚ_13,1.7c) ténāntárikṣaṃ vímitā rájāṃsi téna devā́ amŕ̥tam ánv avindan ||7||

(AVŚ_13,1.8a) ví róhito amr̥śad viśvárūpaṃ samākurvāṇáḥ prarúho rúhaś ca |
(AVŚ_13,1.8c) dívaṃ rūḍhvā́ mahatā́ mahimnā́ sáṃ te rāṣṭrám anaktu páyasā ghr̥téna ||8||

(AVŚ_13,1.9a) yā́s te rúhaḥ prarúho yā́s ta ārúho yā́bhir āpr̥ṇā́si dívam antárikṣam |
(AVŚ_13,1.9c) tā́sāṃ bráhmaṇā páyasā vavr̥dhānó viśí rāṣṭré jāgr̥hi róhitasya ||9||

(AVŚ_13,1.10a) yás te víśas tápasaḥ saṃbabhūvúr vatsáṃ gāyatrī́m ánu tā́ ihā́guḥ |
(AVŚ_13,1.10c) tā́s tvā viśantu mánasā śivéna sáṃmātā vatsó abhy ètu róhitaḥ ||10|| {1}

(AVŚ_13,1.11a) ūrdhvó róhito ádhi nā́ke asthād víśvā rūpā́ṇi janáyan yúvā kavíḥ |
(AVŚ_13,1.11c) tigménāgnír jyótiṣā ví bhāti tr̥tī́ye cakre rájasi priyā́ṇi ||11||

(AVŚ_13,1.12a) sahásraśr̥ṅgo vr̥ṣabhó jātávedā ghr̥tā́hutaḥ sómapr̥ṣṭhaḥ suvī́raḥ |
(AVŚ_13,1.12c) mā́ mā hāsīn nāthitó nét tvā jáhāni gopoṣáṃ ca me vīrapoṣáṃ ca dhehi ||12||

(AVŚ_13,1.13a) róhito yajñásya janitā́ múkhaṃ ca róhitāya vācā́ śrótreṇa mánasā juhomi |
(AVŚ_13,1.13c) róhitaṃ devā́ yanti sumanasyámānāḥ sá mā róhaiḥ sāmityái rohayatu ||13||

(AVŚ_13,1.14a) róhito yajñáṃ vy àdadhād viśvákarmaṇe tásmāt téjāṃsy úpa memā́ny ā́guḥ |
(AVŚ_13,1.14c) vocéyaṃ te nā́bhiṃ bhúvanasyā́dhi majmáni ||14||

(AVŚ_13,1.15a) ā́ tvā ruroha br̥haty ùtá paṅktír ā́ kakúb várcasā jātavedaḥ |
(AVŚ_13,1.15c) ā́ tvā rurohoṣṇihākṣaró vaṣaṭkārá ā́ tvā ruroha róhito rétasā sahá ||15||

(AVŚ_13,1.16a) ayáṃ vaste gárbhaṃ pr̥thivyā́ dívaṃ vaste 'yám antárikṣam |
(AVŚ_13,1.16c) ayáṃ bradhnásya viṣṭápi svàr lokā́n vy ā̀naśe ||16||

(AVŚ_13,1.17a) vā́cas pate pr̥thivī́ naḥ syonā́ syonā́ yónis tálpā naḥ suśévā |
(AVŚ_13,1.17c) iháivá prāṇáḥ sakhyé no astu táṃ tvā parameṣṭhin páry agnír ā́yuṣā várcasā dadhātu ||17||

(AVŚ_13,1.18a) vā́cas pata r̥távaḥ páñca yé nau vaiśvakarmaṇā́ḥ pári yé saṃbabhūvúḥ |
(AVŚ_13,1.18c) iháivá prāṇáḥ sakhyé no astu táṃ tvā parameṣṭhin pári róhita ā́yuṣā várcasā dadhātu ||18||

(AVŚ_13,1.19a) vā́cas pate saumanasáṃ mánaś ca goṣṭhé no gā́ janáya yóniṣu prajā́ḥ |
(AVŚ_13,1.19c) iháivá prāṇáḥ sakhyé no astu táṃ tvā parameṣṭhin páry ahám ā́yuṣā várcasā dadhātu ||19||

(AVŚ_13,1.20a) pári tvā dhāt savitā́ devó agnír várcasā mitrā́váruṇāv abhí tvā |
(AVŚ_13,1.20c) sárvā árātīr avakrā́mann éhīdáṃ rāṣṭrám akaraḥ sunŕ̥tāvat ||20|| {2}

(AVŚ_13,1.21a) yáṃ tvā pŕ̥ṣatī ráthe práṣṭir váhati rohita |
(AVŚ_13,1.21c) śubhā́ yāsi riṇánn apáḥ ||21||

(AVŚ_13,1.22a) ánuvratā róhiṇī róhitasya sūríḥ suvárṇā br̥hatī́ suvárcāḥ |
(AVŚ_13,1.22c) táyā vā́jān viśvárūpāṃ jayema táyā víśvāḥ pŕ̥tanā abhí ṣyāma ||22||

(AVŚ_13,1.23a) idáṃ sádo róhiṇī róhitasyāsáu pánthāḥ pŕ̥ṣatī yéna yā́ti |
(AVŚ_13,1.23c) tā́ṃ gandharvā́ḥ kaśyápā ún nayanti tā́ṃ rakṣanti kaváyó 'pramādam ||23||

(AVŚ_13,1.24a) sū́ryasyā́śvā hárayaḥ ketumántaḥ sádā vahanty amŕ̥tāḥ sukháṃ rátham |
(AVŚ_13,1.24c) ghr̥tapā́vā róhito bhrā́jamāno dívaṃ deváḥ pŕ̥ṣatīm ā́ viveśa ||24||

(AVŚ_13,1.25a) yó róhito vr̥ṣabhás tigmáśr̥ṅgaḥ páry agníṃ pári sū́ryaṃ babhū́va |
(AVŚ_13,1.25c) yó viṣṭabhnā́ti pr̥thivī́ṃ dívaṃ ca tásmād devā́ ádhi sŕ̥ṣṭīḥ sr̥jante ||25||

(AVŚ_13,1.26a) róhito dívam ā́ruhan mahatáḥ páry arṇavā́t |
(AVŚ_13,1.26c) sárvo ruroha róhito rúhaḥ ||26||

(AVŚ_13,1.27a) ví mimīṣva páyasvatīṃ ghr̥tā́cīṃ devā́nāṃ dhenúr ánapaspr̥g eṣā́ |
(AVŚ_13,1.27c) índraḥ sómaṃ pibatu kṣémo astv agníḥ prá stautu ví mŕ̥dho nudasva ||27||

(AVŚ_13,1.28a) sámiddho agníḥ samidhānó ghr̥távr̥ddho ghr̥tā́hutaḥ |
(AVŚ_13,1.28c) abhīṣā́ṭ viśvāṣā́ḍ agníḥ sapátnān hantu yé máma ||28||

(AVŚ_13,1.29a) hántv enān prá dahatv árir yó naḥ pr̥tanyáti |
(AVŚ_13,1.29c) kravyā́dāgnínā vayáṃ sapátnān prá dahāmasi ||29||

(AVŚ_13,1.30a) avācī́nān áva jahī́ndra vájreṇa bāhumā́n |
(AVŚ_13,1.30c) ádhā sapátnān māmakā́n agnés téjobhir ā́diṣi ||30|| {3}

(AVŚ_13,1.31a) ágne sapátnān ádharān pādayāsmád vyatháyā sajātám utpípānaṃ br̥haspate |
(AVŚ_13,1.31c) índrāgnī mítrāvaruṇāv ádhare padyantām ápratimanyūyamānāḥ ||31||

(AVŚ_13,1.32a) udyáṃs tváṃ deva sūrya sapátnān áva me jahi |
(AVŚ_13,1.32c) ávainān áśmanā jahi té yantv adhamáṃ támaḥ ||32||

(AVŚ_13,1.33a) vatsó virā́jo vr̥ṣabhó matīnā́m ā́ ruroha śukrápr̥ṣṭho 'ntárikṣam |
(AVŚ_13,1.33c) ghr̥ténārkám abhy àrcanti vatsáṃ bráhma sántaṃ bráhmaṇā vardhayanti ||33||

(AVŚ_13,1.34a) dívaṃ ca róha pr̥thivī́ṃ ca roha rāṣṭráṃ ca róha dráviṇaṃ ca roha |
(AVŚ_13,1.34c) prajā́ṃ ca róhāmŕ̥taṃ ca roha róhitena tanvàṃ sáṃ spr̥ṣasva ||34||

(AVŚ_13,1.35a) yé devā́ rāṣṭrabhŕ̥to 'bhíto yánti sū́ryam |
(AVŚ_13,1.35c) táiṣ ṭe róhitaḥ samvidānó rāṣṭráṃ dadhātu sumanasyámānaḥ ||35||

(AVŚ_13,1.36a) út tvā yajñā́ bráhmapūtā vahanty adhvagáto hárayas tvā vahanti |
(AVŚ_13,1.36c) tiráḥ samudrám áti rocase 'rṇavám ||36||

(AVŚ_13,1.37a) róhite dyā́vāpr̥thivī́ ádhi śrité vasujíti gojíti saṃdhanājíti |
(AVŚ_13,1.37c) sahásraṃ yásya jánimāni saptá ca vocéyaṃ te nā́bhiṃ bhúvanasyā́dhi majmáni ||37||

(AVŚ_13,1.38a) yaśā́ yāsi pradíśo díśaś ca yaśā́ḥ paśūnā́m utá carṣaṇīnā́m |
(AVŚ_13,1.38c) yaśā́ḥ pr̥thivyā́ ádityā upásthe 'háṃ bhūyāsaṃ savitéva cā́ruḥ ||38||

(AVŚ_13,1.39a) amútra sánn ihá vetthetáḥ sáṃs tā́ni paśyasi |
(AVŚ_13,1.39c) itáḥ paśyanti rocanáṃ diví sū́ryaṃ vipaścítam ||39||

(AVŚ_13,1.40a) devó devā́n marcayasy antáś carasy arṇavé |
(AVŚ_13,1.40c) samānám agním indhate táṃ viduḥ kaváyaḥ páre ||40|| {4}

(AVŚ_13,1.41a) aváḥ páreṇa pará enā́vareṇa padā́ vatsáṃ bíbratī gáur úd asthāt |
(AVŚ_13,1.41c) sā́ kadrī́cī káṃ svid árdhaṃ párāgāt kvà svit sūte nahí yūthé asmín ||41||

(AVŚ_13,1.42a) ékapadī dvipádī sā́ cátuṣpady aṣṭā́padī návapadī babhūvúṣī |
(AVŚ_13,1.42c) sahásrākṣarā bhúvanasya paṅktís tásyāḥ samudrā́ ádhi ví kṣaranti ||42||

(AVŚ_13,1.43a) āróhan dyā́m amŕ̥taḥ prā́va me vácaḥ |
(AVŚ_13,1.43c) út tvā yajñā́ bráhmapūtā vahanty adhvagáto hárayas tvā vahanti ||43||

(AVŚ_13,1.44a) véda tát te amartya yát ta ākrámaṇaṃ diví |
(AVŚ_13,1.44c) yát te sadhásthaṃ paramé vyòman ||44||

(AVŚ_13,1.45a) sū́ryo dyā́ṃ sū́ryaḥ pr̥ṭhivī́ṃ sū́rya ā́pó'ti paśyati |
(AVŚ_13,1.45c) sū́ryo bhūtásyáikaṃ cákṣur ā́ ruroha dívaṃ mahī́m ||45||

(AVŚ_13,1.46a) urvī́r āsan paridháyo védir bhū́mir akalpata |
(AVŚ_13,1.46c) tátraitā́v agnī́ ā́dhatta himáṃ ghraṃsáṃ ca róhitaḥ ||46||

(AVŚ_13,1.47a) himáṃ ghraṃsáṃ cādhā́ya yū́pān kr̥tvā́ párvatān |
(AVŚ_13,1.47c) varṣā́jyāv agnī́ ījāte róhitasya svarvídaḥ ||47||

(AVŚ_13,1.48a) svarvído róhitasya bráhmaṇāgníḥ sám idhyate |
(AVŚ_13,1.48c) tásmād ghraṃsás tásmād dhimás tásmād yajñó 'jāyata ||48||

(AVŚ_13,1.49a) bráhmaṇāgnī́ vāvr̥dhānáu bráhmavr̥ddhau bráhmāhutau |
(AVŚ_13,1.49c) bráhmeddhāv agnī́ ījāte róhitasya svarvídaḥ ||49||

(AVŚ_13,1.50a) satyé anyáḥ samā́hito 'psv ànyáḥ sám idhyate |
(AVŚ_13,1.50c) bráhmeddhāv agnī́ ījāte róhitasya svarvídaḥ ||50|| {5}

(AVŚ_13,1.51a) yáṃ vā́taḥ pariśúmbhati yáṃ véndro bráhmaṇaspátiḥ |
(AVŚ_13,1.51c) bráhmeddhāvagnī́ ījāte róhitasya svarvídaḥ ||51||

(AVŚ_13,1.52a) védiṃ bhū́miṃ kalpayitvā́ dívaṃ kr̥tvā́ dákṣiṇām |
(AVŚ_13,1.52c) ghraṃsáṃ tád agníṃ kr̥tvā́ cakā́ra víśvam ātmanvád varṣéṇā́jyena róhitaḥ ||52||

(AVŚ_13,1.53a) varṣám ā́jam ghraṃsó agnír védir bhū́mir akalpata |
(AVŚ_13,1.53c) tátraitā́n párvatān agnír gīrbhír ūrdhvā́m̐ akalpayat ||53||

(AVŚ_13,1.54a) gīrbhír ūrdhvā́n kalpayitvā́ róhito bhū́mim abravīt |
(AVŚ_13,1.54c) tváyīdáṃ sárvaṃ jāyatāṃ yád bhūtáṃ yác ca bhāvyàm ||54||

(AVŚ_13,1.55a) sá yajñáḥ prathamó bhūtó bhávyo ajāyata |
(AVŚ_13,1.55c) tásmād dha jajña idáṃ sárvaṃ yát kíṃ cedáṃ virócate róhitena ŕ̥ṣiṇā́bhr̥tam ||55||

(AVŚ_13,1.56a) yáś ca gā́ṃ padā́ sphuráti pratyáṅ sū́ryaṃ ca méhati |
(AVŚ_13,1.56c) tásya vr̥ścāmi te mū́laṃ ná chāyā́ṃ karavó 'param ||56||

(AVŚ_13,1.57a) yó mābhichāyám atyéṣi mā́ṃ cāgníṃ cāntarā́ |
(AVŚ_13,1.57c) tásya vr̥ścāmi te mū́laṃ ná chāyā́ṃ karavó 'param ||57||

(AVŚ_13,1.58a) yó adyá deva sūrya tvā́ṃ ca mā́ṃ cāntarā́yati |
(AVŚ_13,1.58c) duṣvápnyaṃ tásmiṃ chámalaṃ duritā́ni ca mr̥jmahe ||58||

(AVŚ_13,1.59a) mā́ prá gāma pathó vayáṃ mā́ yajñā́d indra somínaḥ |
(AVŚ_13,1.59c) mā́ntá sthur no árātayaḥ ||59||

(AVŚ_13,1.60a) yó yajñásya prasā́dhanas tántur devéṣv ā́tataḥ |
(AVŚ_13,1.60c) tám ā́hutam aśīmahi ||60|| {6}



(AVŚ_13,2.1a) úd asya ketávo diví śukrā́ bhrā́janta īrate |
(AVŚ_13,2.1c) ādityásya nr̥cákṣaso máhivratasya mīḍhúṣaḥ ||1||

(AVŚ_13,2.2a) diśā́ṃ prajñā́nāṃ svaráyantam arcíṣā supakṣám āśúṃ patáyantam arṇavé |
(AVŚ_13,2.2c) stávāma sū́ryaṃ bhúvanasya gopā́ṃ yó raśmíbhir díśa ābhā́ti sárvāḥ ||2||

(AVŚ_13,2.3a) yát prā́ṅ pratyáṅ svadháyā yā́si śī́bhaṃ nā́nārūpe áhanī kárṣi māyáyā |
(AVŚ_13,2.3c) tád āditya máhi tát te máhi śrávo yád éko víśvaṃ pári bhū́ma jā́yase ||3||

(AVŚ_13,2.4a) vipaścítaṃ taráṇiṃ bhrā́jamānaṃ váhanti yáṃ harítaḥ saptá bahvī́ḥ |
(AVŚ_13,2.4c) srutā́d yám áttrir dívam unninā́ya táṃ tvā paśyanti pariyā́ntam ājím ||4||

(AVŚ_13,2.5a) mā́ tvā dabhan pariyā́ntam ājíṃ svastí durgā́m̐ áti yāhi śī́bham |
(AVŚ_13,2.5c) dívaṃ ca sūrya pr̥thivī́ṃ ca devī́m ahorātré vimímāno yád éṣi ||5||

(AVŚ_13,2.6a) svastí te sūrya caráse ráthāya yénobhā́v ántau pariyā́si sadyáḥ |
(AVŚ_13,2.6c) yáṃ te váhanti haríto váhiṣṭhāḥ śatám áśvā yádi vā saptá bahvī́ḥ ||6||

(AVŚ_13,2.7a) sukháṃ sūrya rátham aṃśumántaṃ syonáṃ suváhnim ádhi tiṣṭha vājínam |
(AVŚ_13,2.7c) yáṃ te váhanti haríto váhiṣṭhāḥ śatám áśvā yádi vā saptá bahvī́ḥ ||7||

(AVŚ_13,2.8a) saptá sū́ryo haríto yā́tave ráthe híraṇyatvacaso br̥hatī́r ayukta |
(AVŚ_13,2.8c) ámoci śukró rájasaḥ parástād vidhū́ya devás támo dívam ā́ruhat ||8||

(AVŚ_13,2.9a) út ketúnā br̥hatā́ devá ā́gann ápāvr̥k támo 'bhí jyótir aśrait |
(AVŚ_13,2.9c) divyáḥ suparṇáḥ sá vīró vy àkhyad áditeḥ putró bhúvanāni víśvā ||9||

(AVŚ_13,2.10a) udyán raśmī́n ā́ tanuṣe víśvā rupā́ṇi puṣyasi |
(AVŚ_13,2.10c) ubhā́ samudráu krátunā ví bhāsi sárvāṃl lokā́n paribhū́r bhrā́jamānaḥ ||10|| {7}

(AVŚ_13,2.11a) pūrvāparáṃ carato māyáyaitáu śíśū krī́ḍantau pári yāto 'rṇavám |
(AVŚ_13,2.11c) víśvānyó bhúvanā vicáṣṭe hairaṇyáir anyáṃ haríto vahanti ||11||

(AVŚ_13,2.12a) diví tvā́ttrir adhārayat sū́ryā mā́sāya kártave |
(AVŚ_13,2.12c) sá eṣi súdhr̥tas tápan víśvā bhūtā́vacā́kaśat ||12||

(AVŚ_13,2.13a) ubhā́v ántau sám arṣasi vatsáḥ saṃmātárāv iva |
(AVŚ_13,2.13c) nanv ètád itáḥ purā́ bráhma devā́ amī́ viduḥ ||13||

(AVŚ_13,2.14a) yát samudrám ánu śritáṃ tát siṣāsati sū́ryaḥ |
(AVŚ_13,2.14c) ádhvāsya vítato mahā́n pū́rvaś cā́paraś ca yáḥ ||14||

(AVŚ_13,2.15a) táṃ sám āpnoti jūtíbhis táto nā́pa cikitsati |
(AVŚ_13,2.15c) ténāmŕ̥tasya bhakṣáṃ devā́nāṃ nā́va rundhate ||15||

(AVŚ_13,2.16a) úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ |
(AVŚ_13,2.16c) dŕ̥śé víśvāya sū́ryam ||16||

(AVŚ_13,2.17a) ápa tyé tāyávo yathā nákṣatrā yanty aktúbhiḥ |
(AVŚ_13,2.17c) sū́rāya viśvácakṣase ||17||

(AVŚ_13,2.18a) ádr̥śrann asya ketávo ví raśmáyo jánām̐ ánu |
(AVŚ_13,2.18c) bhrā́janto agnáyo yathā ||18||

(AVŚ_13,2.19a) taráṇir viśvádarśato jyotiṣkŕ̥d asi sūrya |
(AVŚ_13,2.19c) víśvam ā́ bhāsi rocana ||19||

(AVŚ_13,2.20a) pratyáṅ devā́nāṃ víśaḥ pratyáṅṅ úd eṣi mā́nuṣīḥ |
(AVŚ_13,2.20c) pratyáṅ víśvaṃ svàr dr̥śé ||20|| {8}

(AVŚ_13,2.21a) yénā pāvaka cákṣasā bhuraṇyántaṃ jánām̐ ánu |
(AVŚ_13,2.21c) tváṃ varuṇa páśyasi ||21||

(AVŚ_13,2.22a) ví dyā́m eṣi rájas pr̥thv áhar mímāno aktúbhiḥ |
(AVŚ_13,2.22c) páśyan jánmāni sūrya ||22||

(AVŚ_13,2.23a) saptá tvā haríto ráthe váhanti deva sūrya |
(AVŚ_13,2.23c) śocíṣkeśaṃ vicakṣaṇám ||23||

(AVŚ_13,2.24a) áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyàḥ |
(AVŚ_13,2.24c) tā́bhir yāti sváyuktibhiḥ ||24||

(AVŚ_13,2.25a) róhito divam ā́ruhat tápasā tapasvī́ |
(AVŚ_13,2.25c) sá yónim áiti sá u jāyate púnaḥ sá devā́nām ádhipatir babhūva ||25||

(AVŚ_13,2.26a) yó viśvácarṣaṇir utá viśvátomukho yó viśvátaspāṇir utá viśvátaspr̥thaḥ |
(AVŚ_13,2.26c) sáṃ bāhúbhyāṃ bharati sáṃ pátatrair dyā́vāpr̥thivī́ janáyan devá ékaḥ ||26||

(AVŚ_13,2.27a) ékapād dvípado bhū́yo ví cakramé dvípāt trípādam abhy èti paścā́t |
(AVŚ_13,2.27c) dvípād dha ṣáṭpado bhū́yo ví cakrame tá ékapadas tanvàṃ sám āsate ||27||

(AVŚ_13,2.28a) átandro yāsyán haríto yád ā́sthād dvé rūpé kr̥ṇute rócamānaḥ |
(AVŚ_13,2.28c) ketumā́n udyánt sáhamāno rájāṃsi víśvā āditya praváto ví bhāsi ||28||

(AVŚ_13,2.29a) báṇ mahā́m̐ asi sūrya báḍ āditya mahā́m̐ asi |
(AVŚ_13,2.29c) mahā́ṃs te maható mahimā́ tvám āditya mahā́m̐ asi ||29||

(AVŚ_13,2.30a) rócase diví rócase antárikṣe pátaṅga pr̥thivyā́ṃ rocase rócase apsv àntáḥ |
(AVŚ_13,2.30c) ubhā́ samudráu rúcyā vy ā̀pitha devó devāsi mahiṣáḥ svarjít ||30|| {9}

(AVŚ_13,2.31a) arvā́ṅ parástāt práyato vyadhvá āśúr vipaścít patáyan pataṅgáḥ |
(AVŚ_13,2.31c) víṣṇur vícittaḥ śávasādhitíṣṭhan prá ketúnā sahate víśvam éjat ||31||

(AVŚ_13,2.32a) citrā́ś cikitvā́n mahiṣáḥ suparṇá ārocáyan ródasī antárikṣam |
(AVŚ_13,2.32c) ahorātré pári sū́ryaṃ vásāne prā́sya víśvā tirato vīryā̀ṇi ||32||

(AVŚ_13,2.33a) tigmó vibhrā́jan tanvàṃ śíśāno 'raṃgamā́saḥ praváto rárāṇaḥ |
(AVŚ_13,2.33c) jyótiṣmān pakṣī́ mahiṣó vayodhā́ víśvā ā́sthāt pradíśaḥ kálpamānaḥ ||33||

(AVŚ_13,2.34a) citráṃ devā́nām ketúr ánīkaṃ jyótiṣmān pradíśaḥ sū́rya udyán |
(AVŚ_13,2.34c) divākaró 'ti dyumnáis támāṃsi víśvātārīd duritā́ni śukráḥ ||34||

(AVŚ_13,2.35a) citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ |
(AVŚ_13,2.35c) ā́prād dyā́vāpr̥thivī́ antárikṣaṃ sū́rya ātmā́ jágatas tasthúṣaś ca ||35||

(AVŚ_13,2.36a) uccā́ pátantam aruṇáṃ suparṇáṃ mádhye divás taráṇiṃ bhrā́jamānam |
(AVŚ_13,2.36c) páśyama tvā savitā́raṃ yám āhúr ájasraṃ jyótir yád avindad áttriḥ ||36||

(AVŚ_13,2.37a) divás pr̥ṣṭhé dhā́vamānaṃ suparṇám ádityāḥ putráṃ nāthákāma úpa yāmi bhītáḥ |
(AVŚ_13,2.37c) sá naḥ sūrya prá tira dīrghám ā́yur mā́ riṣāma sumatáu te syāma ||37||

(AVŚ_13,2.38a) sahasrāhṇyáṃ víyatāv asya pakṣáu hárer haṃsásya pátataḥ svargám |
(AVŚ_13,2.38c) sá devā́nt sárvān úrasy upadádya saṃpáśyan yāti bhúvanāni víśvā ||38||

(AVŚ_13,2.39a) róhitaḥ kāló abhavad róhitó 'gre prajā́patiḥ |
(AVŚ_13,2.39c) róhito yajñā́nāṃ múkhaṃ róhitaḥ svàr ā́bharat ||39||

(AVŚ_13,2.40a) róhito lokó abhavad róhitó 'ty atapad dívam |
(AVŚ_13,2.40c) róhito raśmíbhir bhū́miṃ samudrám ánu sáṃ carat ||40|| {10}

(AVŚ_13,2.41a) sárvā díśaḥ sám acarad róhitó 'dhipatir diváḥ |
(AVŚ_13,2.41c) dívaṃ samudrám ā́d bhū́miṃ sárvaṃ bhūtáṃ ví rakṣati ||41||

(AVŚ_13,2.42a) āróhan chukró br̥hatī́r átandro dvé rūpé kr̥ṇute rócamānaḥ |
(AVŚ_13,2.42c) citráś cikitvā́n mahiṣó vā́tamāyā yā́vato lokā́n abhí yád vibhā́ti ||42||

(AVŚ_13,2.43a) abhy ànyád eti páry anyád asyate 'horātrā́bhyāṃ mahiṣáḥ kálpamānaḥ |
(AVŚ_13,2.43c) sū́ryaṃ vayáṃ rájasi kṣiyántaṃ gātuvídaṃ havāmahe nā́dhamānāḥ ||43||

(AVŚ_13,2.44a) pr̥thivīpró mahiṣó nā́dhamānasya gātúr ádabdhacakṣuḥ pári víśvaṃ babhūva |
(AVŚ_13,2.44c) víśvaṃ saṃpáśyant suvidátro yájatra idáṃ śr̥ṇotu yád aháṃ brávīmi ||44||

(AVŚ_13,2.45a) páry asya mahimā́ pr̥thivī́ṃ samudráṃ jyótiṣā vibhrā́jan pári dyā́m antárikṣam |
(AVŚ_13,2.45c) sárvaṃ saṃpáśyant suvidátro yájatra idáṃ śr̥ṇotu yád aháṃ brávīmi ||45||

(AVŚ_13,2.46a) ábodhy agníḥ samídhā jánānāṃ práti dhenúm ivāyatī́m uṣásam |
(AVŚ_13,2.46c) yahvā́ iva prá vayā́m ujjíhānāḥ prá bhānávaḥ sisrate nā́kam ácha ||46|| {11}



(AVŚ_13,3.1a) yá imé dyā́vāpr̥thivī́ jajā́na yó drā́pim kr̥tvā́ bhúvanāni váste |
(AVŚ_13,3.1c) yásmin kṣiyánti pradíśaḥ ṣáḍ urvī́r yā́ḥ pataṅgó ánu vicā́kaśīti |
(AVŚ_13,3.1e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.2a) yásmād vā́tā r̥tuthā́ pávante yásmāt samudrā́ ádhi vikṣáranti |
(AVŚ_13,3.2c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.2e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||2||

(AVŚ_13,3.3a) yó māráyati prāṇáyati yásmāt prāṇánti bhúvanāni víśvā |
(AVŚ_13,3.3c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.3e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||3||

(AVŚ_13,3.4a) yáḥ prā́ṇena dyā́vāpr̥thivī́ tarpáyaty apānéna samudrásya jaṭháraṃ yáḥ píparti |
(AVŚ_13,3.4c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.4e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||4||

(AVŚ_13,3.5a) yásmin virā́ṭ parameṣṭhī́ prajā́patir agnír vaiśvānaráḥ sahá paṅktyā́ śritáḥ |
(AVŚ_13,3.5c) yáḥ párasya prāṇáṃ paramásya téja ādadé |
(AVŚ_13,3.5e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.6a) yásmin ṣáḍ urvī́ḥ páñca díśo ádhiśritā́ś cátasra ā́po yajñásya tráyo 'kṣárāḥ |
(AVŚ_13,3.6c) yó antarā́ ródasī kruddháś cákṣuṣáikṣata |
(AVŚ_13,3.6e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇám jinā́ti |

(AVŚ_13,3.7a) yó annādó ánnapatir babhū́va bráhmaṇas pátir utá yáḥ |
(AVŚ_13,3.7c) bhūtó bhaviṣyát bhúvanasya yás pátiḥ |
(AVŚ_13,3.7e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.8a) ahorātráir vímitaṃ triṃśádaṅgaṃ trayodaśáṃ mā́saṃ yó nirmímīte |
(AVŚ_13,3.8c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.8e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||8||

(AVŚ_13,3.9a) kr̥sṇáṃ niyā́naṃ hárayaḥ suparṇā́ apó vásānā dívam út patanti |
(AVŚ_13,3.9c) tá ā́vavr̥trant sádanād r̥tásya |
(AVŚ_13,3.9e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.10a) yát te candráṃ kaśyapa rocanā́vad yát saṃhitáṃ puṣkaláṃ citrábhānu yásmint sū́ryā ā́rpitāḥ saptá sākám |
(AVŚ_13,3.10c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.10e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||10|| {12}

(AVŚ_13,3.11a) br̥hád enam ánu vaste purástād rathaṃtaráṃ práti gr̥hṇāti paścā́t |
(AVŚ_13,3.11c) jyótir vásāne sádam ápramādam |
(AVŚ_13,3.11e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.12a) br̥hád anyátaḥ pakṣá ā́sīd rathaṃtarám anyátaḥ sábale sadhrī́cī |
(AVŚ_13,3.12c) yád róhitam ájanayanta devā́ḥ |
(AVŚ_13,3.12e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.13a) sá váruṇaḥ sāyám agnír bhavati sá mitró bhavati prātár udyán |
(AVŚ_13,3.13c) sá savitā́ bhūtvā́ntárikṣeṇa yāti sá índro bhūtvā́ tapati madhyató dívam |
(AVŚ_13,3.13e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.14a) sahasrāhṇyáṃ víyatāv asya pakṣáu hárer haṃsásya pátataḥ svargám |
(AVŚ_13,3.14c) sá devā́nt sárvān úrasy upadádya saṃpáśyan yāti bhúvanāni víśvā |
(AVŚ_13,3.14e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.15a) ayáṃ sá devó apsv àntáḥ sahásramūlaḥ paruśā́ko áttriḥ |
(AVŚ_13,3.15c) yá idáṃ víśvaṃ bhúvanaṃ jájāna |
(AVŚ_13,3.15e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.16a) śukráṃ vahanti hárayo raghuṣyádo deváṃ diví várcasā bhrā́jamānam |
(AVŚ_13,3.16c) yásyordhvā́ dívaṃ tanvàs tápanty arvā́ṅ suvárṇaiḥ paṭaráir ví bhā́ti |
(AVŚ_13,3.16e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.17a) yénādityā́n harítaḥ samváhanti yéna yajñéna bahávo yánti prajānántaḥ |
(AVŚ_13,3.17c) yád ékaṃ jyótir bahudhā́ vibhā́ti |
(AVŚ_13,3.17e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.18a) saptá yuñjanti rátham ékacakram éko áśvo vahati saptánāmā |
(AVŚ_13,3.18c) trinā́bhi cakrám ajáram anarváṃ yátremā́ víśvā bhúvanā́dhi tasthúḥ |
(AVŚ_13,3.18e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.19a) aṣṭadhā́ yuktó váhati váhnir ugráḥ pitā́ devā́nāṃ janitā́ matīnā́m |
(AVŚ_13,3.19c) r̥tásya tántuṃ mánasā mimā́naḥ sárvā díśaḥ pavate mātaríśvā |
(AVŚ_13,3.19e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.20a) saṃyáñcaṃ tántuṃ pradíśó 'nu sárvā antár gāyatryā́m amŕ̥tasya gárbhe |
(AVŚ_13,3.20c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.20e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||20|| {13}

(AVŚ_13,3.21a) nimrúcas tisró vyúṣo ha tisrás trī́ṇi rájāṃsi dívo aṅgá tisráḥ |
(AVŚ_13,3.21c) vidmā́ te agne tredhā́ janítraṃ tredhā́ devā́nāṃ jánimāni vidmá |
(AVŚ_13,3.21e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.22a) ví yá áurṇot pr̥thivī́ṃ jā́yamāna ā́ samudrám ádadhāt antárikṣe |
(AVŚ_13,3.22c) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |
(AVŚ_13,3.22e) úd vepaya rohita prá kṣiṇīhi brahmajyásya práti muñca pā́śān ||22||

(AVŚ_13,3.23a) tvám agne krátubhiḥ ketúbhir hitò 'rkáḥ sámiddha úd arocathā diví |
(AVŚ_13,3.23c) kím abhy ā̀rcan marútaḥ pŕ̥śnimātaro yád róhitam ájanayanta devā́ḥ |
(AVŚ_13,3.23e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.24a) yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣaṃ yásya devā́ḥ |
(AVŚ_13,3.24c) yò 'syéśe dvipádo yáś cátuṣpadaḥ |
(AVŚ_13,3.24e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.25a) ékapād dvípado bhū́yo ví cakrame dvípāt trípādam abhy èti paścā́t |
(AVŚ_13,3.25c) cátuṣpāc cakre dvípadām abhisvaré saṃpáśyan paṅktím upatíṣṭhamānaḥ |
(AVŚ_13,3.25e) tásya devásya kruddhásyaitád ā́go yá eváṃ vidvā́ṃsaṃ brāhmaṇáṃ jinā́ti |

(AVŚ_13,3.26a) kr̥ṣṇā́yaḥ putró árjuno rā́tryā vatsó 'jāyata |
(AVŚ_13,3.26c) sá ha dyā́m ádhi rohati rúho ruroha róhitaḥ ||26|| {14}


(AVŚ_13,4.26a) sá eti savitā́ svàr divás pr̥ṣṭhé 'vacā́kaśat ||1||

(AVŚ_13,4.2a) raśmíbhir nábha ā́bhr̥taṃ mahendrá ety ā́vr̥taḥ ||2||

(AVŚ_13,4.3a) sá dhātā́ sá vidhartā́ sá vāyúr nábha úcchritam ||3||

(AVŚ_13,4.4a) só 'ryamā́ sá váruṇaḥ sá rudráḥ sá mahādeváḥ ||4||

(AVŚ_13,4.5a) só agníḥ sá u sū́ryaḥ sá u evá mahāyamáḥ ||5||

(AVŚ_13,4.6a) táṃ vatsā́ úpa tiṣṭhanty ékaśī́rṣāṇo yutā́ dáśa ||6||

(AVŚ_13,4.7a) paścā́t prā́ñca ā́ tanvanti yád udéti ví bhāsati ||7||

(AVŚ_13,4.8a) tásyaiṣá mā́ruto gaṇáḥ sá eti śikyā́kr̥taḥ ||8||

(AVŚ_13,4.9a) raśmíbhir nábha ā́bhr̥taṃ mahendrá ety ā́vr̥taḥ ||9||

(AVŚ_13,4.10a) tásyemé náva kóśā viṣṭambhā́ navadhā́ hitā́ḥ ||10||

(AVŚ_13,4.11a) sá prajā́bhyo ví paśyati yác ca prāṇáti yác ca ná ||11||

(AVŚ_13,4.12a) tám idáṃ nígataṃ sáhaḥ sá eṣá éka ekavŕ̥d éka evá ||12||

(AVŚ_13,4.13a) eté asmin devā́ ekavŕ̥to bhavanti ||13|| {15}

(AVŚ_13,4.14a) kīrtíś ca yáśaś cā́mbhaś ca nábhaś ca brāhmaṇavarcasáṃ cā́nnaṃ cānnā́dyaṃ ca ||14||

(AVŚ_13,4.15a) yá etáṃ devám ekavŕ̥taṃ véda ||15||

(AVŚ_13,4.16a) ná dvitī́yo ná tr̥tī́yaś caturthó nā́py ucyate ||16||

(AVŚ_13,4.17a) ná pañcamó ná ṣaṣṭháḥ saptamó nā́py ucyate ||17||

(AVŚ_13,4.18a) nā́ṣṭamó ná navamó daśamó nā́py ucyate ||18||

(AVŚ_13,4.19a) sá sárvasmai ví paśyati yác ca prāṇáti yác ca ná ||19||

(AVŚ_13,4.20a) tám idáṃ nígataṃ sáhaḥ sá eṣá éka ekavŕ̥d éka evá ||20||

(AVŚ_13,4.21a) sárve asmin devā́ ekavŕ̥to bhavanti ||21|| {16}

(AVŚ_13,4.22a) bráhma ca tápaś ca kīrtíś ca yáśaś cāmbhaś ca nábhaś ca brāhmaṇavarcasáṃ cā́nnaṃ cānnā́dyaṃ ca ||2||

(AVŚ_13,4.23a) bhūtáṃ ca bhávyaṃ ca śraddhā́ ca rúciś ca svargáś ca svadhā́ ca ||23||

(AVŚ_13,4.24a) yá etáṃ devám ekavŕ̥taṃ véda ||24||

(AVŚ_13,4.25a) sá evá mr̥tyúḥ sò 'mŕ̥taṃ sò 'bhvàṃ sá rákṣaḥ ||25||

(AVŚ_13,4.26a) sá rudró vasuvánir vasudéye namovāké vaṣaṭkāró 'nu sáṃhitaḥ ||26||

(AVŚ_13,4.27a) tásyemé sárve yātáva úpa praśíṣam āsate ||27||

(AVŚ_13,4.28a) tásyāmū́ sárvā nákṣatrā váśe candrámasā sahá ||28|| {17}

(AVŚ_13,4.29a) sá vā́ áhno 'jāyata tásmād áhar ajāyata ||29||

(AVŚ_13,4.30a) sá vái rā́tryā ajāyata tásmād rā́trir ajāyata ||30||

(AVŚ_13,4.31a) sá vā́ antárikṣād ajāyata tásmād antárikṣam ajāyata ||31||

(AVŚ_13,4.32a) sá vái vāyór ajāyata tásmād vāyúr ajāyata ||32||

(AVŚ_13,4.33a) sá vái divó 'jāyata tásmād dyáur ádhi ajāyata ||33||

(AVŚ_13,4.34a) sá vái digbhyó 'jāyata tásmād díśo 'jāyanta ||34||

(AVŚ_13,4.35a) sá vái bhū́mer ajāyata tásmād bhū́mir ajāyata ||35||

(AVŚ_13,4.36a) sá vā́ agnér ajāyata tásmād agnír ajāyata ||36||

(AVŚ_13,4.37a) sá vā́ adbhyó 'jāyata tásmād ā́po 'jāyanta ||37||

(AVŚ_13,4.38a) sá vā́ r̥gbhyó 'jāyata tásmād ŕ̥co 'jāyanta ||38||

(AVŚ_13,4.39a) sá vái yajñā́d ajāyata tásmād yajñó 'jāyata ||39||

(AVŚ_13,4.40a) sá yajñás tásya yajñáḥ sá yajñásya śíras kr̥tám ||40||

(AVŚ_13,4.41a) sá stanayati sá ví dyotate sá u áśmānam asyati ||41||

(AVŚ_13,4.42a) pāpā́ya vā bhadrā́ya vā púruṣāyā́surāya vā ||42||

(AVŚ_13,4.43a) yád vā kr̥ṇóṣy óṣadhīr yád vā varṣasi bhadráyā yád vā janyám ávīvr̥dhaḥ ||43||

(AVŚ_13,4.44a) tā́vāṃs te maghavan mahimópo te tanvàḥ śatám ||44||

(AVŚ_13,4.45a) úpo te bádhve báddhāni yádi vā́si nyàrbudam ||45|| {18}

(AVŚ_13,4.46a) bhū́yān índro namurā́d bhū́yān indrāsi mr̥tyúbhyaḥ ||46||

(AVŚ_13,4.47a) bhū́yān árātyāḥ śácyāḥ pátis tvám indrāsi vibhū́ḥ prabhū́r íti tvópāsmahe vayám ||47||

(AVŚ_13,4.48a) námas te astu paśyata páśya mā paśyata ||48||

(AVŚ_13,4.49a) annā́dyena yáśasā téjasā brāhmaṇavarcaséna ||49||

(AVŚ_13,4.50a) ámbho ámo máhaḥ sáha íti tvópāsmahe vayám ||50||

(AVŚ_13,4.51a) ámbho aruṇáṃ rajatáṃ rájaḥ sáha íti tvópāsmahe vayám ||51|| {19}

(AVŚ_13,4.52a) urúḥ pr̥thúḥ subhū́r bhúva íti tvópāsmahe vayám ||52||

(AVŚ_13,4.53a) prátho váro vyáco loká íti tvópāsmahe vayám ||53||

(AVŚ_13,4.54a) bhávadvasur idádvasuḥ saṃyádvasur āyádvasur íti tvópāsmahe vayám ||54||

(AVŚ_13,4.55a) námas te astu paśyata páśya mā paśyata ||55||

(AVŚ_13,4.56a) annā́dyena yáśasā téjasā brāhmaṇavarcaséna ||56|| {20}



(AVŚ_14,1.1a) satyénóttabhitā bhū́miḥ sū́ryeṇóttabhitā dyáuḥ |
(AVŚ_14,1.1c) r̥ténādityā́s tiṣṭhanti diví sómo ádhi śritáḥ ||1||

(AVŚ_14,1.2a) sómenādityā́ balínaḥ sómena pr̥thivī́ mahī́ |
(AVŚ_14,1.2c) átho nákṣatrāṇām eṣā́m upásthe sóma ā́hitaḥ ||2||

(AVŚ_14,1.3a) sómaṃ manyate papivā́n yát saṃpiṃṣánty óṣadhim |
(AVŚ_14,1.3c) sómaṃ yáṃ brahmā́ṇo vidúr ná tásyāśnāti pā́rthivaḥ ||3||

(AVŚ_14,1.4a) yát tvā soma prapíbanti táta ā́ pyāyase púnaḥ |
(AVŚ_14,1.4c) vāyúḥ sómasya rakṣitā́ sámānāṃ mā́sa ā́kr̥tiḥ ||4||

(AVŚ_14,1.5a) āchádvidhānair gupitó bā́rhataiḥ soma rakṣitáḥ |
(AVŚ_14,1.5c) grā́vṇām íc chr̥ṇván tiṣṭhasi ná te aśnāti pā́rthivaḥ ||5||

(AVŚ_14,1.6a) cíttir ā upabárhaṇaṃ cákṣur ā abhyáñjanam |
(AVŚ_14,1.6c) dyáur bhū́miḥ kóśa ā́sīd yád áyāt sūryā́ pátim ||6||

(AVŚ_14,1.7a) ráibhy āsīd anudéyī nārāśaṃsī́ nyócanī |
(AVŚ_14,1.7c) suryā́yā bhadrám íd vā́so gā́thayati páriṣkr̥tā ||7||

(AVŚ_14,1.8a) stómā āsan pratidháyaḥ kurī́raṃ chánda opaśáḥ |
(AVŚ_14,1.8c) sūryā́yā aśvínā varā́gnír āsīt purogaváḥ ||8||

(AVŚ_14,1.9a) sómo vadhūyúr abhavad aśvínāstām ubhā́ varā́ |
(AVŚ_14,1.9c) sūryā́ṃ yát pátye śáṃsantīṃ mánasā savitā́dadāt ||9||

(AVŚ_14,1.10a) máno asyā ána āsīd dyáur āsīd utá chadíḥ |
(AVŚ_14,1.10c) śukrā́v anaḍvā́hāv āstāṃ yád áyāt sūryā́ pátim ||10|| {1}

(AVŚ_14,1.11a) r̥ksāmā́bhyām abhíhitau gā́vau te sāmanā́v aitām |
(AVŚ_14,1.11c) śrótre te cakré āstāṃ diví pánthāś carācaráḥ ||11||

(AVŚ_14,1.12a) śúcī te cakré yātyā́ vyānó akṣa ā́hataḥ |
(AVŚ_14,1.12c) áno manasmáyaṃ sūryā́rohat prayatī́ pátim ||12||

(AVŚ_14,1.13a) sūryā́yā vahatúḥ prā́gāt savitā́ yám avā́sr̥jat |
(AVŚ_14,1.13c) maghā́su hanyánte gā́vaḥ phálgunīṣu vy ùhyate ||13||

(AVŚ_14,1.14a) yád aśvinā pr̥chámānāv áyātaṃ tricakréṇa vahatúṃ sūryā́yāḥ |
(AVŚ_14,1.14c) kváikaṃ cakráṃ vām āsīt kvà deṣṭrā́ya tasthathuḥ ||14||

(AVŚ_14,1.15a) yád áyātaṃ śubhas patī vareyáṃ sūryā́m úpa |
(AVŚ_14,1.15c) víśve devā́ ánu tád vām ajānan putráḥ pitáram avr̥ṇīta pūṣā́ ||15||

(AVŚ_14,1.16a) dvé te cakré sū́rye brahmā́ṇa r̥tuthā́ viduḥ |
(AVŚ_14,1.16c) átháikaṃ cakráṃ yád gúhā tád addhātáya íd vidúḥ ||16||

(AVŚ_14,1.17a) aryamáṇaṃ yajāmahe subandhúṃ pativédanam |
(AVŚ_14,1.17c) urvārukám iva bándhanāt prétó muñcāmi nā́mútaḥ ||17||

(AVŚ_14,1.18a) prétó muñcāmi nā́mútaḥ subaddhā́m amútas karam |
(AVŚ_14,1.18c) yátheyám indra mīḍhvaḥ suputrā́ subhágā́sati ||18||

(AVŚ_14,1.19a) prá tvā muñcāmi váruṇasya pā́śād yéna tvā́badhnāt savitā́ suśévāḥ |
(AVŚ_14,1.19c) r̥tásya yónau sukr̥tásya loké syonáṃ te astu sahásaṃbhalāyai ||19||
(AVŚ_14,1.20a) bhágas tvetó nayatu hastagŕ̥hyāśvínā tvā prá vahatāṃ ráthena |
(AVŚ_14,1.20c) gr̥hā́n gacha gr̥hápatnī yáthā́so vaśínī tváṃ vidátham ā́ vadāsi ||20|| {2}

(AVŚ_14,1.21a) ihá priyáṃ prajā́yai te sám r̥dhyatām asmín gr̥hé gā́rhapatyāya jāgr̥hi |
(AVŚ_14,1.21c) enā́ pátyā tanvàṃ sáṃ spr̥śasvā́tha jírvir vidátham ā́ vadāsi ||21||

(AVŚ_14,1.22a) iháivá staṃ mā́ ví yauṣṭaṃ víśvam ā́yur vy àśnutam |
(AVŚ_14,1.22c) krī́ḍantau putráir náptr̥bhir módamānau svastakáu ||22||

(AVŚ_14,1.23a) pūrvāparáṃ carato māyáitáu śíśū krī́ḍantau pári yāto 'rṇavám |
(AVŚ_14,1.23c) víśvānyó bhúvanā vicáṣṭa r̥tū́ṃr anyó vidádhaj jāyase návaḥ ||23||

(AVŚ_14,1.24a) návonavo bhavasi jā́yamānó 'hnāṃ ketúr uṣásām eṣy ágram |
(AVŚ_14,1.24c) bhāgáṃ devébhyo ví dadhāsy āyán prá candramas tirase dīrghám ā́yuḥ ||24||
(AVŚ_14,1.25a) párā dehi śāmulyàṃ brahmábhyo ví bhajā vásu |
(AVŚ_14,1.25c) kr̥tyáiṣā padvátī bhūtvā́ jāyā́ viśate pátim ||25||

(AVŚ_14,1.26a) nīlalohitáṃ bhavati kr̥tyā́saktír vy àjyate |
(AVŚ_14,1.26c) édhante asyā jñātáyaḥ pátir bandhéṣu badhyate ||26||

(AVŚ_14,1.27a) aślīlā́ tanū́r bhavati rúśatī pāpáyāmuyā́ |
(AVŚ_14,1.27c) pátir yád vadhvò vā́sasaḥ svám áṅgam abhyūrṇuté ||27||

(AVŚ_14,1.28a) āśásanaṃ viśásanam átho adhivikártanam |
(AVŚ_14,1.28c) sūryā́yāḥ paśya rūpā́ṇi tā́ni brahmótá śumbhati ||28||

(AVŚ_14,1.29a) tr̥ṣṭám etát káṭukam apāṣṭhávad viṣávan náitád áttave |
(AVŚ_14,1.29c) sūryā́ṃ yó brahmā́ véda sá íd vā́dhūyam arhati ||29||

(AVŚ_14,1.30a) sá ít tát syonáṃ harati brahmā́ vā́saḥ sumaṅgálam |
(AVŚ_14,1.30c) prā́yaścittiṃ yó adhyéti yéna jāyā́ ná ríṣyati ||30|| {3}

(AVŚ_14,1.31a) yuváṃ bhágaṃ sáṃ bharataṃ sámr̥ddham r̥táṃ vádantāv r̥tódyeṣu |
(AVŚ_14,1.31c) bráhmaṇas pate pátim asyái rocaya cā́ru saṃbhaló vadatu vā́cam etā́m ||31||

(AVŚ_14,1.32a) ihéd asātha ná paró gamāthemáṃ gāvaḥ prajáyā vardhayātha |
(AVŚ_14,1.32c) śúbhaṃ yatīr usríyāḥ sómavarcaso víśve devā́ḥ krann ihá vo mánāṃsi ||32||

(AVŚ_14,1.33a) imáṃ gāvaḥ prajáyā sáṃ viśāthāyáṃ devā́nāṃ ná mināti bhāgám |
(AVŚ_14,1.33c) asmái vaḥ pūṣā́ marútaś ca sárve asmái vo dhātā́ savitā́ suvāti ||33||

(AVŚ_14,1.34a) anr̥kṣarā́ r̥jávaḥ santu pánthano yébhiḥ sákhāyo yánti no vareyám |
(AVŚ_14,1.34c) sáṃ bhágena sám aryamṇā́ sáṃ dhātā́ sr̥jatu várcasā ||34||

(AVŚ_14,1.35a) yác ca várco akṣéṣu súrāyāṃ ca yád ā́hitam |
(AVŚ_14,1.35c) yád góṣv aśvinā várcas ténemā́ṃ várcasāvatam ||35||

(AVŚ_14,1.36a) yéna mahānaghnyā́ jaghánam áśvinā yéna vā súrā |
(AVŚ_14,1.36c) yénākṣā́ abhyáṣicyanta ténemā́ṃ várcasāvatam ||36||

(AVŚ_14,1.37a) yó anidhmó dīdáyad apsv àntár yáṃ víprāsa ī́ḍate adhvaréṣu |
(AVŚ_14,1.37c) ápāṃ napān mádhumatīr apó dā yā́bhir índro vāvr̥dhé vīryā̀vān ||37||

(AVŚ_14,1.38a) idám aháṃ rúśantaṃ grābháṃ tanūdū́ṣim ápohāmi |
(AVŚ_14,1.38c) yó bhadró rocanás tám úd acāmi ||38||

(AVŚ_14,1.39a) ā́syai brāhmaṇā́ḥ snápanīr harantv ávīraghnīr úd ajantv ā́paḥ |
(AVŚ_14,1.39c) aryamṇó agníṃ páry etu pūṣan prátīkṣante śváśuro deváraś ca ||39||

(AVŚ_14,1.40a) śáṃ te híraṇyaṃ śám u santv ā́paḥ śáṃ methír bhavatu śáṃ yugásya tárdma |
(AVŚ_14,1.40c) śáṃ ta ā́paḥ śatápavitrā bhavantu śám u pátyā tanvàṃ sáṃ spr̥śasva ||40|| {4}

(AVŚ_14,1.41a) khé ráthasya khé 'nasaḥ khé yugásya śatakrato |
(AVŚ_14,1.41c) apālā́m indra tríṣ pūtvā́kr̥ṇoḥ sū́ryatvacam ||41||

(AVŚ_14,1.42a) āśā́sānā saumanasáṃ prajā́ṃ sáubhāgyaṃ rayím |
(AVŚ_14,1.42c) pátyur ánuvratā bhūtvā́ sáṃ nahyasvāmŕ̥tāya kám ||42||

(AVŚ_14,1.43a) yáthā síndhur nadī́nāṃ sā́mrājyaṃ suṣuvé vŕ̥ṣā |
(AVŚ_14,1.43c) evā́ tvaṃ samrā́jñy edhi pátyur ástaṃ parétya ||43||

(AVŚ_14,1.44a) samrā́jñy edhi śváśureṣu samrā́jñy utá devŕ̥ṣu |
(AVŚ_14,1.44c) nánānduḥ samrā́jñy edhi samrā́jñy utá śvaśrvā́ḥ ||44||

(AVŚ_14,1.45a) yā́ ákr̥ntann ávayan yā́ś ca tatniré yā́ devī́r ántām̐ abhító 'dadanta |
(AVŚ_14,1.45c) tā́s tvā jaráse sáṃ vyayantv ā́yuṣmatīdáṃ pári dhatsva vā́saḥ ||45||

(AVŚ_14,1.46a) jīváṃ rudanti ví nayanty adhvaráṃ dīrghā́m ánu prásitiṃ dīdhyur náraḥ |
(AVŚ_14,1.46c) vāmáṃ pitŕ̥bhyo yá idáṃ samīriré máyaḥ pátibhyo janáye pariṣváje ||46||

(AVŚ_14,1.47a) syonáṃ dhruváṃ prajā́yai dhārayāmi té 'śmānaṃ devyā́ḥ pr̥thivyā́ upásthe |
(AVŚ_14,1.47c) tám ā́ tiṣṭhānumā́dyā suvárcā dīrgháṃ ta ā́yuḥ savitā́ kr̥ṇotu ||47||

(AVŚ_14,1.48a) yénāgnír asyā́ bhū́myā hastaṃ jagrā́ha dákṣiṇam |
(AVŚ_14,1.48c) téna gr̥hṇāmi te hástaṃ mā́ vyathiṣṭhā máyā sahá prajáyā ca dhánena ca ||48||

(AVŚ_14,1.49a) devás te savitā́ hástaṃ gr̥hṇātu sómo rā́jā suprajásaṃ kr̥ṇotu |
(AVŚ_14,1.49c) agníḥ subhágāṃ jatávedāḥ pátye pátnīṃ jarádaṣṭim kr̥ṇotu ||49||

(AVŚ_14,1.50a) gr̥hṇā́mi te saubhagatvā́ya hástaṃ máyā pátyā jarádaṣṭir yáthā́saḥ |
(AVŚ_14,1.50c) bhágo aryamā́ savitā́ púraṃdhir máhyaṃ tvādur gā́rhapatyāya devā́ḥ ||50|| {5}
(AVŚ_14,1.51a) bhágas te hástam agrahīt savitā́ hástam agrahīt |
(AVŚ_14,1.51c) pátnī tvám asi dhármaṇāháṃ gr̥hápatis táva ||51||

(AVŚ_14,1.52a) mámeyám astu póṣyā máhyaṃ tvādād bŕ̥haspátiḥ |
(AVŚ_14,1.52c) máyā pátyā prajāvati sáṃ jīva śarádaḥ śatám ||52||

(AVŚ_14,1.53a) tváṣṭā vā́so vy àdadhāc chubhé káṃ bŕ̥haspáteḥ praśíṣā kavīnā́m |
(AVŚ_14,1.53c) ténemā́ṃ nā́rīṃ savitā́ bhágaś ca sūryā́m iva pári dhattāṃ prajáyā ||53||

(AVŚ_14,1.54a) indrāgnī́ dyā́vāpr̥thivī́ mātaríśvā mitrā́váruṇā bhágo aśvínobhā́ |
(AVŚ_14,1.54c) bŕ̥haspátir marúto bráhma sóma imā́ṃ nā́riṃ prajáyā vardhayantu ||54||
(AVŚ_14,1.55a) bŕ̥haspátiḥ prathamáḥ sūryā́yāḥ śīrṣé kéśām̐ akalpayat |
(AVŚ_14,1.55c) ténemā́m aśvinā nā́rīṃ pátye sáṃ śobhayāmasi ||55||

(AVŚ_14,1.56a) idáṃ tád rūpáṃ yád ávasta yóṣā jāyā́ṃ jijñāse mánasā cárantīm |
(AVŚ_14,1.56c) tā́m ánv artiṣye sákhibhir návagvaiḥ ká imā́n vidvā́n ví cacarta pā́śān ||56||

(AVŚ_14,1.57a) aháṃ ví ṣyāmi máyi rūpám asyā védad ít paśyan mánasaḥ kulā́yam |
(AVŚ_14,1.57c) ná stéyam admi mánasód amucye svayáṃ śrathnānó váruṇasya pā́śān ||57||

(AVŚ_14,1.58a) prá tvā muñcāmi váruṇasya pā́śād yéna tvā́badhnāt savitā́ suśévāḥ |
(AVŚ_14,1.58c) urúṃ lokáṃ sugám átra pánthāṃ kr̥ṇomi túbhyaṃ sahápatnyai vadhu ||58||

(AVŚ_14,1.59a) úd yachadhvam ápa rákṣo hanāthemáṃ nā́rīṃ sukr̥té dadhāta |
(AVŚ_14,1.59c) dhātā́ vipaścít pátim asyai viveda bhágo rā́jā purá etu prajānán ||59||

(AVŚ_14,1.60a) bhágas tatakṣa catúraḥ pā́dān bhágas tatakṣa catvā́ry úṣpalāni |
(AVŚ_14,1.60c) tváṣṭā pipeśa madhyató 'nu várdhrānt sā́ no astu sumaṅgalī́ ||60||

(AVŚ_14,1.61a) sukiṃśukáṃ vahatúṃ viśvárūpaṃ híraṇyavarṇaṃ suvŕ̥taṃ sucakrám |
(AVŚ_14,1.61c) ā́ roha sūrye amŕ̥tasya lokáṃ syonáṃ pátibhyo vahatúṃ kr̥ṇu tvám ||61||

(AVŚ_14,1.62a) ábhrātr̥ghnīṃ varuṇā́paśughnīṃ br̥haspate |
(AVŚ_14,1.62c) indrā́patighnīm putríṇīm ā́smábhyaṃ savitar vaha ||62||

(AVŚ_14,1.63a) mā́ hiṃsiṣṭaṃ kumāryàṃ sthū́ṇe devákr̥te pathí |
(AVŚ_14,1.63c) śā́lāyā devyā́ dvā́raṃ syonáṃ kr̥ṇmo vadhūpathám ||63||

(AVŚ_14,1.64a) bráhmā́paraṃ yujyátāṃ bráhma pū́rvaṃ bráhmāntató madhyató bráhma sarvátaḥ |
(AVŚ_14,1.64c) anāvyādhā́ṃ devapurā́ṃ prapádya śivā́ syonā́ patiloké ví rāja ||64|| {6}



(AVŚ_14,2.1a) túbhyam ágre páry avahant sūryā́ṃ vahatúnā sahá |
(AVŚ_14,2.1c) sá naḥ pátibhyo jāyā́ṃ dā́ agne prajáyā sahá ||1||

(AVŚ_14,2.2a) púnaḥ pátnīm agnír adād ā́yuṣā sahá várcasā |
(AVŚ_14,2.2c) dīrghā́yur asyā yáḥ pátir jī́vāti śarádaḥ śatám ||2||

(AVŚ_14,2.3a) sómasya jāyā́ prathamáṃ gandharvás té 'paraḥ pátiḥ |
(AVŚ_14,2.3c) tr̥tī́yo agníṣ ṭe pátis turī́yas te manuṣyajā́ḥ ||3||

(AVŚ_14,2.4a) sómo dadad gandharvā́ya gandharvó dadad agnáye |
(AVŚ_14,2.4c) rayíṃ ca putrā́ṃs cādād agnír máhyam átho imā́m ||4||

(AVŚ_14,2.5a) ā́ vām agant sumatír vājinīvasū ny àśvinā hr̥tsú kā́mā araṃsata |
(AVŚ_14,2.5c) ábhūtaṃ gopā́ mithunā́ śubhas patī priyā́ aryamṇó dúryām̐ aśīmahi ||5||

(AVŚ_14,2.6a) sā́ mandasānā́ mánasā śivéna rayíṃ dhehi sárvavīraṃ vacasyàm |
(AVŚ_14,2.6c) sugáṃ tīrtháṃ suprapāṇáṃ śubhas patī sthāṇúṃ pathiṣṭhā́m ápa durmatíṃ hatam ||6||

(AVŚ_14,2.7a) yā́ óṣadhayo yā́ nadyò yā́ni kṣétrāṇi yā́ vánā |
(AVŚ_14,2.7c) tā́s tvā vadhu prajā́vatīṃ pátye rakṣantu rakṣásaḥ ||7||

(AVŚ_14,2.8a) émáṃ pánthām arukṣāma sugáṃ svastivā́hanam |
(AVŚ_14,2.8c) yásmin vīró ná ríṣyaty anyéṣāṃ vindáte vásu ||8||

(AVŚ_14,2.9a) idáṃ sú me naraḥ śr̥ṇuta yáyāśíṣā dáṃpatī vāmám aśnutáḥ |
(AVŚ_14,2.9c) yé gandharvā́ apsarásaś ca devī́r eṣú vānaspatyéṣu yé 'dhi tasthúḥ |
(AVŚ_14,2.9e) syonā́s te asyái vadhvài bhavantu mā́ hiṃsiṣur vahatúm uhyámānam ||9||

(AVŚ_14,2.10a) yé vadhvàś candráṃ vahatúṃ yákṣmā yanti jánām̐ ánu |
(AVŚ_14,2.10c) púnas tā́n yajñíyā devā́ nayantu yáta ā́gatāḥ ||10|| {7}

(AVŚ_14,2.11a) mā́ vidan paripanthíno yá āsī́danti dáṃpatī |
(AVŚ_14,2.11c) sugéna durgám átītām ápa drāntv árātayaḥ ||11||

(AVŚ_14,2.12a) sáṃ kāśayāmi vahatúṃ bráhmaṇā gr̥háir ághoreṇa cákṣuṣā mitríyeṇa |
(AVŚ_14,2.12c) paryā́ṇaddhaṃ viśvárūpaṃ yád ásti syonáṃ pátibhyaḥ savitā́ tát kr̥ṇotu ||12||

(AVŚ_14,2.13a) śivā́ nā́rīyám ástam ā́gann imáṃ dhātā́ lokám asyái dideśa |
(AVŚ_14,2.13c) tā́m aryamā́ bhágo aśvínobhā́ prajā́patiḥ prajáyā vardhayantu ||13||

(AVŚ_14,2.14a) ātmanváty urvárā nā́rīyám ā́gan tásyāṃ naro vapata bī́jam asyām |
(AVŚ_14,2.14c) sā́ vaḥ prajā́ṃ janayad vakṣáṇābhyo bíbhratī dugdhám r̥ṣabhásya rétaḥ ||14||

(AVŚ_14,2.15a) práti tiṣṭha virā́ḍ asi víṣṇur ivehá sarasvati |
(AVŚ_14,2.15c) sínīvāli prá jāyatāṃ bhágasya sumatā́v asat ||15||

(AVŚ_14,2.16a) úd va ūrmíḥ śámyā hantv ā́po yóktrāṇi muñcata |
(AVŚ_14,2.16c) mā́duṣkr̥tau vyènasāv aghnyā́v áśunam ā́ratām ||16||

(AVŚ_14,2.17a) ághoracakṣur ápatighnī syonā́ śagmā́ suśévā suyámā gr̥hébhyaḥ |
(AVŚ_14,2.17c) vīrasū́r devŕ̥kāmā sáṃ tváyaidhiṣīmahi sumasyámānā ||17||

(AVŚ_14,2.18a) ádevr̥ghny ápatighnīháidhi śivā́ paśúbhyaḥ suyámā suvárcāḥ |
(AVŚ_14,2.18c) prajā́vatī vīrasū́r devŕ̥kāmā syonémám agníṃ gā́rhapatyaṃ saparya ||18||

(AVŚ_14,2.19a) út tiṣṭhetáḥ kím ichántīdám ā́gā aháṃ tveḍe abhibhū́ḥ svā́d gr̥hā́t |
(AVŚ_14,2.19c) śūnyaiṣī́ nirr̥te yā́jagánthót tiṣṭhārāte prá pata méhá raṃsthāḥ ||19||

(AVŚ_14,2.20a) yadā́ gā́rhapatyam ásaparyait pū́rvam agníṃ vadhū́r iyám |
(AVŚ_14,2.20c) ádhā sárasvatyai nāri pitŕ̥bhyaś ca námas kuru ||20|| {8}

(AVŚ_14,2.21a) śarma vármaitád ā́ harāsyái nā́ryā upastíre |
(AVŚ_14,2.21c) sínīvāli prá jāyatāṃ bhágasya sumatā́v asat ||21||

(AVŚ_14,2.22a) yáṃ bálbajaṃ nyásyatha cárma copastr̥ṇīthána |
(AVŚ_14,2.22c) tád ā́ rohatu suprajā́ yā́ kanyā̀ vindáte pátim ||22||

(AVŚ_14,2.23a) úpa str̥ṇīhi bálbajam ádhi cármaṇi róhite |
(AVŚ_14,2.23c) tátropavíśya suprajā́ imám agníṃ saparyatu ||23||

(AVŚ_14,2.24a) ā́ roha carmópa sīdāgním eṣá devó hanti rákṣāṃsi sárvā |
(AVŚ_14,2.24c) ihá prajā́ṃ janaya pátye asmái sujyaiṣṭhyó bhavat putrás ta eṣáḥ ||24||

(AVŚ_14,2.25a) ví tiṣṭhantāṃ mātúr asyā́ upásthān nā́nārūpāḥ paśávo jā́yamānāḥ |
(AVŚ_14,2.25c) sumaṅgaly úpa sīdemám agníṃ sáṃpatnī práti bhūṣehá devā́n ||25||

(AVŚ_14,2.26a) sumaṅgalī́ pratáraṇī gr̥hā́ṇāṃ suśévā pátye śváśurāya śaṃbhū́ḥ |
(AVŚ_14,2.26c) syonā́ śvaśrvái prá gr̥hā́n viśemā́n ||26||

(AVŚ_14,2.27a) syonā́ bhava śváśurebhyaḥ syonā́ pátye gr̥hébhyaḥ |
(AVŚ_14,2.27c) syonā́syai sárvasyai viśé syonā́ puṣṭā́yaiṣāṃ bhava ||27||

(AVŚ_14,2.28a) sumaṅgalī́r iyáṃ vadhū́r imā́ṃ saméta páśyata |
(AVŚ_14,2.28c) sáubhāgyam asyái dattvā́ dáurbhāgyair vipáretana ||28||

(AVŚ_14,2.29a) yā́ durhā́rdo yuvatáyo yā́ś cehá járatīr ápi |
(AVŚ_14,2.29c) várco nv àsyái sáṃ dattā́thā́staṃ vipáretana ||29||

(AVŚ_14,2.30a) rukmáprastaraṇaṃ vahyáṃ víśvā rūpā́ṇi bíbhratam |
(AVŚ_14,2.30c) ā́rohat sūryā́ sāvitrī́ br̥haté sáubhagāya kám ||30|| {9}

(AVŚ_14,2.31a) ā́ roha tálpaṃ sumanasyámānehá prajā́ṃ janaya pátye asmái |
(AVŚ_14,2.31c) indrāṇī́va subúdhā búdhyamānā jyótiragrā uṣásaḥ práti jāgarāsi ||31||

(AVŚ_14,2.32a) devā́ agre ny àpadyanta pátnīḥ sám aspr̥śanta tanvàs tanū́bhiḥ |
(AVŚ_14,2.32c) sūryéva nāri viśvárūpā mahitvā́ prajā́vatī pátyā sáṃ bhavehá ||32||

(AVŚ_14,2.33a) út tiṣṭhetó viśvāvaso námaseḍāmahe tvā |
(AVŚ_14,2.33c) jāmím icha pitr̥ṣádaṃ nyàktāṃ sá te bhāgó janúṣā tásya viddhi ||33||

(AVŚ_14,2.34a) apsarásaḥ sadhamādaṃ madanti havirdhā́nam antarā́ sū́ryaṃ ca |
(AVŚ_14,2.34c) tā́s te janítram abhí tā́ḥ párehi námas te gandharvartúnā kr̥ṇomi ||34||

(AVŚ_14,2.35a) námo gandharvásya námase námo bhā́māya cákṣuṣe ca kr̥ṇmaḥ |
(AVŚ_14,2.35c) víśvāvaso bráhmaṇā te námo 'bhí jāyā́ apsarásaḥ párehi ||35||

(AVŚ_14,2.36a) rāyā́ vayáṃ sumánasaḥ syāmód itó gandharvám ā́vīvr̥tāma |
(AVŚ_14,2.36c) ágant sá deváḥ paramáṃ sadhástham áganma yátra pratiránta ā́yuḥ ||36||

(AVŚ_14,2.37a) sáṃ pitarāv ŕ̥tviye sr̥jethāṃ mātā́ pitā́ ca rétaso bhavāthaḥ |
(AVŚ_14,2.37c) márya iva yóṣām ádhi rohayaināṃ prajā́ṃ kr̥ṇvāthām ihá puṣyataṃ rayím ||37||

(AVŚ_14,2.38a) tā́ṃ pūṣaṃ chivátamām érayasva yásyāṃ bī́jaṃ manuṣyā̀ vápanti |
(AVŚ_14,2.38c) yā́ na ūrū́ uśatī́ viśráyāti yásyām uśántaḥ prahárema śépaḥ ||38||

(AVŚ_14,2.39a) ā́ rohorúm úpa dhatsva hástaṃ pári ṣvajasva jāyā́ṃ sumanasyámānaḥ |
(AVŚ_14,2.39c) prajā́ṃ kr̥ṇvāthām ihá módamānau dīrgháṃ vām ā́yuḥ savitā́ kr̥ṇotu ||39||

(AVŚ_14,2.40a) ā́ vāṃ prajā́ṃ janayatu prajā́patir ahorātrā́bhyāṃ sám anaktv aryamā́ |
(AVŚ_14,2.40c) ádurmaṅgalī patilokám ā́ viśemáṃ śáṃ no bhava dvipáde śáṃ cátuṣpade ||40|| {10}

(AVŚ_14,2.41a) deváir dattáṃ mánunā sākám etád vā́dhūyaṃ vā́so vadhvàś ca vástram |
(AVŚ_14,2.41c) yó brahmáṇe cikitúṣe dádāti sá íd rákṣāṃsi tálpāni hanti ||41||

(AVŚ_14,2.42a) yáṃ me dattó brahmabhāgáṃ vadhūyór vā́dhūyaṃ vā́so vadhvàś ca vástram |
(AVŚ_14,2.42c) yuváṃ brahmáṇe 'numányamānau bŕ̥haspate sākám índraś ca dattám ||42||

(AVŚ_14,2.43a) syonā́d yóner ádhi bádhyamānau hasāmudáu máhasā módamānau |
(AVŚ_14,2.43c) sugū́ suputráu sugr̥háu tarātho jīvā́v uṣáso vibhātī́ḥ ||43||

(AVŚ_14,2.44a) návaṃ vásānaḥ surabhíḥ suvā́sā udā́gāṃ jīvá uṣáso vibhātī́ḥ |
(AVŚ_14,2.44c) āṇḍā́t patatrī́vāmukṣi víśvasmād énasas pári ||44||

(AVŚ_14,2.45a) śúmbhanī dyā́vāpr̥thivī́ ántisumne máhivrate |
(AVŚ_14,2.45c) ā́paḥ saptá susruvur devī́s tā́ no muñcantv áṃhasaḥ ||45||

(AVŚ_14,2.46a) sūryā́yai devébhyo mitrā́ya váruṇāya ca |
(AVŚ_14,2.46c) yé bhūtásya prácetasas tébhya idám akaraṃ námaḥ ||46||

(AVŚ_14,2.47a) yá r̥té cid abhiśríṣaḥ purā́ jatrúbhya ātŕ̥daḥ |
(AVŚ_14,2.47c) sáṃdhātā saṃdhíṃ maghávā purūvásur níṣkartā víhrutaṃ púnaḥ ||47||

(AVŚ_14,2.48a) ápāsmát táma uchatu nī́laṃ piśáṅgam utá lóhitaṃ yát |
(AVŚ_14,2.48c) nirdahanī́ yā́ pr̥ṣātaky àsmín tā́ṃ sthāṇā́v ádhy ā́ sajāmi ||48||

(AVŚ_14,2.49a) yā́vatīḥ kr̥tyā́ upavā́sane yā́vanto rā́jño váruṇasya pā́śāḥ |
(AVŚ_14,2.49c) vyr̥̀ddhayo yā́ ásamr̥ddhayo yā́ asmín tā́ sthāṇā́v ádhi sādayāmi ||49||

(AVŚ_14,2.50a) yā́ me priyátamā tanū́ḥ sā́ me bibhāya vā́sasaḥ |
(AVŚ_14,2.50c) tásyā́gre tváṃ vanaspate nīvíṃ kr̥ṇuṣva mā́ vayáṃ riṣāma ||50|| {11}

(AVŚ_14,2.51a) yé ántā yā́vatīḥ síco yá ótavo yé ca tántavaḥ |
(AVŚ_14,2.51c) vā́so yát pátnībhir utáṃ tán na syonám úpa spr̥śāt ||51||

(AVŚ_14,2.52a) uśatī́ḥ kanyálā imā́ḥ pitr̥lokā́t pátiṃ yatī́ḥ |
(AVŚ_14,2.52c) áva dīkṣā́m asr̥kṣata svā́hā ||52||

(AVŚ_14,2.53a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.53c) várco góṣu práviṣṭaṃ yát ténemā́ṃ sáṃ sr̥jāmasi ||53||

(AVŚ_14,2.54a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.54c) téjo góṣu práviṣṭaṃ yát ténemā́ṃ sáṃ sr̥jāmasi ||54||

(AVŚ_14,2.55a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.55c) bhájo góṣu práviṣṭo yás ténemā́ṃ sáṃ sr̥jāmasi ||55||

(AVŚ_14,2.56a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.56c) yáśo góṣu práviṣṭaṃ yát ténemā́ṃ sáṃ sr̥jāmasi ||56||

(AVŚ_14,2.57a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.57c) páyo góṣu práviṣṭaṃ yát ténemā́ṃ sáṃ sr̥jāmasi ||57||

(AVŚ_14,2.58a) bŕ̥haspátinā́vasr̥ṣṭāṃ víśve devā́ adhārayan |
(AVŚ_14,2.58c) ráso góṣu práviṣṭo yás ténemā́ṃ sáṃ sr̥jāmasi ||58||

(AVŚ_14,2.59a) yádīmé keśíno jánā gr̥hé te samánartiṣū ródena kr̥ṇvánto 'ghám |
(AVŚ_14,2.59c) agníṣ ṭvā tásmād énasaḥ savitā́ ca prá muñcatām ||59||

(AVŚ_14,2.60a) yádīyáṃ duhitā́ táva vikeśy árudad gr̥hé ródena kr̥ṇvaty aghám |
(AVŚ_14,2.60c) agníṣ ṭvā tásmād énasaḥ savitā́ ca prá muñcatām ||60|| {12}

(AVŚ_14,2.61a) yáj jāmáyo yád yuvatáyo gr̥hé te samánartiṣū ródena kr̥ṇvatī́r aghám |
(AVŚ_14,2.61c) agníṣ ṭvā tásmād énasaḥ savitā́ ca prá muñcatām ||61||

(AVŚ_14,2.62a) yát te prajā́yāṃ paśúṣu yád vā gr̥héṣu níṣṭhitam aghakŕ̥dbhir agháṃ kr̥tám |
(AVŚ_14,2.62c) agníṣ ṭvā tásmād énasaḥ savitā́ ca prá muñcatām ||62||

(AVŚ_14,2.63a) iyáṃ nā́ry úpa brūte pū́lyāny āvapantikā́ |
(AVŚ_14,2.63c) dīrghā́yur astu me pátir jī́vāti śarádaḥ śatám ||63||

(AVŚ_14,2.64a) ihémā́v indra sáṃ nuda cakravākéva dáṃpatī |
(AVŚ_14,2.64c) prajáyainau svastakáu víśvam ā́yur vy àśnutām ||64||

(AVŚ_14,2.65a) yád āsandyā́m upadhā́ne yád vopavā́sane kr̥tám |
(AVŚ_14,2.65c) vivāhé kr̥tyā́ṃ yā́ṃ cakrúr āsnā́ne tā́ṃ ní dadhmasi ||65||

(AVŚ_14,2.66a) yád duṣkr̥táṃ yác chámalaṃ vivāhé vahatáu ca yát |
(AVŚ_14,2.66c) tát saṃbhalásya kambalé mr̥jmáhe duritáṃ vayám ||66||

(AVŚ_14,2.67a) saṃbhalé málaṃ sādayitvā́ kambalé duritáṃ vayám |
(AVŚ_14,2.67c) ábhūma yajñíyāḥ śuddhā́ḥ prá ṇa ā́yūṃṣi tāriṣat ||67||

(AVŚ_14,2.68a) kr̥trímaḥ káṇṭakaḥ śatádan yá eṣáḥ |
(AVŚ_14,2.68c) ápāsyā́ḥ kéśyaṃ málam ápa śīrṣaṇyàṃ likhāt ||68||

(AVŚ_14,2.69a) áṅgādaṅgād vayám asyā́ ápa yákṣmaṃ ní dadhmasi |
(AVŚ_14,2.69c) tán mā́ prā́pat pr̥thivī́ṃ mótá devā́n dívaṃ mā́ prā́pad urv àntárikṣam |
(AVŚ_14,2.69e) apó mā́ prā́pan málam etád agne yamám mā́ prā́pat pitr̥̄́ṃś ca sárvān ||69||

(AVŚ_14,2.70a) sáṃ tvā nahyāmi páyasā pr̥thivyā́ḥ sáṃ tvā nahyāmi páyasáuṣadhīnām |
(AVŚ_14,2.70c) sáṃ tvā nahyāmi prajáyā dhánena sā́ sáṃnaddhā sanuhi vā́jam émám ||70|| {13}

(AVŚ_14,2.71a) ámo 'hám asmi sā́ tvaṃ sā́māhám asmy ŕ̥k tváṃ dyáur aháṃ pr̥thivī́ tvam |
(AVŚ_14,2.71c) tā́v ihá sáṃ bhavāva prajā́m ā́ janayāvahai ||71||

(AVŚ_14,2.72a) janiyánti nāv ágravaḥ putriyánti sudā́navaḥ |
(AVŚ_14,2.72c) áriṣṭāsū sacevahi br̥haté vā́jasātaye ||72||

(AVŚ_14,2.73a) yé pitáro vadhūdarśā́ imáṃ vahatúm ā́gaman |
(AVŚ_14,2.73c) té asyái vadhvài sáṃpatnyai prajā́vac chárma yachantu ||73||

(AVŚ_14,2.74a) yédáṃ pū́rvā́gan raśanāyámānā prajā́m asyái dráviṇaṃ cehá dattvā́ |
(AVŚ_14,2.74c) tā́ṃ vahantv ágatasyā́nu pánthāṃ virā́ḍ iyáṃ suprajā́ áty ajaiṣīt ||74||

(AVŚ_14,2.75a) prá budhyasva subúdhā búdhyamānā dīrghāyutvā́ya śatáśāradāya |
(AVŚ_14,2.75c) gr̥hā́n gacha gr̥hápatnī yáthā́so dīrgháṃ ta ā́yuḥ savitā́ kr̥ṇotu ||75|| {14}


(AVŚ_15,1.1a) vrā́tya āsīd ī́yamāna evá sá prajā́patiṃ sám airayat ||1||

(AVŚ_15,1.2a) sá prajā́patiḥ suvárṇam ātmánn apaśyat tát prā́janayat ||2||

(AVŚ_15,1.3a) tád ékam abhavat tál lalā́mam abhavat tán mahád abhavat táj jyeṣṭhám abhavat tád bráhmābhavat tát tápo 'bhavat tát satyám abhavat téna prā́jāyata ||3||

(AVŚ_15,1.4a) sò 'vardhata sá mahā́n abhavat sá mahādevò 'bhavat ||4||

(AVŚ_15,1.5a) sá devā́nām īśā́ṃ páry ait sá ī́śāno 'bhavat ||5||

(AVŚ_15,1.6a) sá ekavrātyò 'bhavat sá dhánur ā́datta tád evéndradhanúḥ ||6||

(AVŚ_15,1.7a) nī́lam asyodáraṃ lóhitaṃ pr̥ṣṭhám ||7||

(AVŚ_15,1.8a) nī́lenaivā́priyaṃ bhrā́tr̥vyaṃ prórṇoti lóhitena dviṣántaṃ vidhyatī́ti brahmavādíno vadanti ||8||



(AVŚ_15,2.1[2.1]a) sá úd atiṣṭhat sá prā́cīṃ díśam ánu vy àcalat | [1]
(AVŚ_15,2.1[2.2]b) táṃ br̥hác ca rathantaráṃ cādityā́ś ca víśve ca devā́ anuvyàcalan | [2]
(AVŚ_15,2.1[2.3]c) br̥haté ca vái sá rathantarā́ya cādityébhyaś ca víśvebhyaś ca devébhya ā́ vr̥ścate yá eváṃ vidvā́ṃsaṃ vrā́tyam upavádati | [3]
(AVŚ_15,2.1[2.4]d) br̥hatáś ca vái sá rathantarásya cādityā́nāṃ ca víśveṣāṃ ca devā́nāṃ priyáṃ dhā́ma bhavati yá eváṃ véda | [4]
(AVŚ_15,2.1[2.5]e) tásya prā́cyāṃ diśí śraddhā́ puṃścalī́ mitró māgadhó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartáu kalmalír maṇíḥ | [5]
(AVŚ_15,2.1[2.6-7]f) bhūtáṃ ca bhaviṣyác ca pariṣkandáu máno vipatháṃ mātaríśvā ca pávamānaś ca vipathavāháu vā́taḥ sā́rathī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaráu | [6-7]
(AVŚ_15,2.1[2.8]g) áinaṃ kīrtír gachaty ā́ yáśo gachati yá eváṃ véda ||1|| [8]

(AVŚ_15,2.2[2.9]a) sá úd atiṣṭhat sá dákṣiṇāṃ díśam ánu vy àcalat | [9]
(AVŚ_15,2.2[2.10]b) táṃ yajñāyajñíyaṃ ca vāmadevyáṃ ca yajñáś ca yájamānaś ca paśávaś cānuvyàcalan | [10]
(AVŚ_15,2.2[2.11]c) yajñāyajñíyāya ca vái sá vāmadevyā́ya ca yajñā́ya ca yájamānāya ca paśúbhyaś cā́ vr̥ścate yá eváṃ vidvā́ṃsaṃ vrā́tyam upavádati | [11]
(AVŚ_15,2.2[2.12]d) yajñāyajñíyasya ca vái sá vāmadevyásya ca yajñásya ca yájamānasya ca paśūnā́ṃ ca priyáṃ dhā́ma bhavati yá eváṃ véda | [12]
(AVŚ_15,2.2[2.13]e) tásya dákṣiṇāyāṃ diśy ùṣā́ḥ puṃścalī́ mántro māgadhó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartáu kalmalír maṇíḥ | [13]
(AVŚ_15,2.2[2.14]f) amāvāsyā̀ ca paurṇamāsī́ ca pariṣkandáu máno vipatháṃ mātaríśvā ca pávamānaś ca vipathavāháu vā́taḥ sā́rathī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaráu |
(AVŚ_15,2.2[2.14]g) áinaṃ kīrtír gachaty ā́ yáśo gachati yá eváṃ véda ||2|| [14]

(AVŚ_15,2.3[2.15]a) sá úd atiṣṭhat sá pratī́cīṃ díśam ánu vy àcalat | [15]
(AVŚ_15,2.3[2.16]b) táṃ vairūpáṃ ca vairājáṃ cā́paś ca váruṇaś ca rā́jānuvyàcalan | [16]
(AVŚ_15,2.3[2.17]c) vairūpā́ya ca vái sá vairājā́ya cādbhyáś ca váruṇāya ca rā́jña ā́ vr̥ścate yá eváṃ vidvā́ṃsaṃ vrā́tyam upavádati | [17]
(AVŚ_15,2.3[2.18]d) vairūpásya ca vái sá vairājásya cāpā́ṃ ca váruṇasya ca rā́jñaḥ priyáṃ dhā́ma bhavati yá eváṃ véda | [18]
(AVŚ_15,2.3[2.19]e) tásya pratī́cyāṃ diśī̀rā́ puṃścalī́ háso māgadhó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartáu kalmalír maṇíḥ | [19]
(AVŚ_15,2.3[2.20]f) áhaś ca rā́trī ca pariṣkandáu máno vipatháṃ mātaríśvā ca pávamānaś ca vipathavāháu vā́taḥ sā́rathī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaráu |
(AVŚ_15,2.3[2.20]g) áinaṃ kīrtír gachaty ā́ yáśo gachati yá eváṃ véda ||3|| [20]

(AVŚ_15,2.4[2.21]a) sá úd atiṣṭhat sá údīcīṃ díśam ánu vy àcalat | [21]
(AVŚ_15,2.4[2.22]b) táṃ śyaitáṃ ca naudhasáṃ ca saptarṣáyaś ca sómaś ca rā́jānuvyàcalan | [22]
(AVŚ_15,2.4[2.23]c) śyaitā́ya ca vái sá naudhasā́ya ca saptarṣíbhyaś ca sómāya ca rā́jña ā́ vr̥ścate yá eváṃ vidvā́ṃsaṃ vrā́tyam upavádati | [23]
(AVŚ_15,2.4[2.24]d) śyaitásya ca vái sá naudhasásya ca saptarṣīṇā́ṃ ca sómasya ca rā́jñaḥ priyáṃ dhā́ma bhavati yá eváṃ véda | [24]
(AVŚ_15,2.4[2.25]e) tásyódīcyāṃ diśí vidyút puṃścalī́ stanayitnúr māgadhó vijñā́naṃ vā́só 'har uṣṇī́ṣaṃ rā́trī kéśā háritau pravartáu kalmalír maṇíḥ | [25]
(AVŚ_15,2.4[2.26-27]f) śrutáṃ ca víśrutaṃ ca pariṣkandáu máno vipatháṃ mātaríśvā ca pávamānaś ca vipathavāháu vā́taḥ sā́rathī reṣmā́ pratodáḥ kīrtíś ca yáśaś ca puraḥsaráu | [26-27]
(AVŚ_15,2.4[2.28]g) áinaṃ kīrtír gachaty ā́ yáśo gachati yá eváṃ véda ||4|| [28]



(AVŚ_15,3.1a) sá saṃvatsarám ūrdhvò 'tiṣṭhat táṃ devā́ abruvan vrā́tya kíṃ nú tiṣṭhasī́ti ||1||

(AVŚ_15,3.2a) sò 'bravīd āsandī́ṃ me sáṃ bharantv íti ||2||

(AVŚ_15,3.3a) tásmai vrā́tyāyāsandī́ṃ sám abharan ||3||

(AVŚ_15,3.4a) tásyā grīṣmáś ca vasantáś ca dváu pā́dāv ā́stāṃ śarác ca varṣā́ś ca dváu ||4||

(AVŚ_15,3.5a) br̥hác ca rathantaráṃ cānūcyè ā́stāṃ yajñāyajñíyaṃ ca vāmadevyáṃ ca tiraścyè ||5||

(AVŚ_15,3.6a) ŕ̥caḥ prā́ñcas tántavo yájūṃṣi tiryáñcaḥ ||6||

(AVŚ_15,3.7a) véda āstáraṇaṃ bráhmopabárhaṇam ||7||

(AVŚ_15,3.8a) sā́māsādá udgīthò 'paśrayáḥ ||8||

(AVŚ_15,3.9a) tā́m āsandī́ṃ vrā́tya ā́rohat ||9||

(AVŚ_15,3.10a) tásya devajanā́ḥ pariṣkandā́ ā́sant saṃkalpā́ḥ prahāyyā̀ víśvāni bhūtā́ny upasádaḥ ||10||

(AVŚ_15,3.11a) víśvāny evā́sya bhūtā́ny upasádo bhavanti yá eváṃ véda ||11||



(AVŚ_15,4.1[4.1]a) tásmai prā́cyā diśáḥ | [1]
(AVŚ_15,4.1[4.2]b) vāsantáu mā́sau goptā́rāv ákurvan br̥hác ca rathantaráṃ cānuṣṭhātā́rau | [2]
(AVŚ_15,4.1[4.3]c) vāsantā́v enaṃ mā́sau prā́cyā diśó gopāyato br̥hác ca rathantaráṃ cā́nu tiṣṭhato yá eváṃ véda ||1|| [3]

(AVŚ_15,4.2[4.4]a) tásmai dákṣiṇāyā diśáḥ | [4]
(AVŚ_15,4.2[4.5]b) gráiṣmau mā́sau goptā́rāv ákurvan yajñāyajñíyaṃ ca vāmadevyáṃ cānuṣṭhātā́rau | [5]
(AVŚ_15,4.2[4.6]c) gráiṣmāv enaṃ mā́sau dákṣiṇāyā diśó gopāyato yajñāyajñíyaṃ ca vāmadevyáṃ cā́nu tiṣṭhato yá eváṃ véda ||2|| [6]

(AVŚ_15,4.3[4.7]a) tásmai pratī́cyā diśáḥ | [7]
(AVŚ_15,4.3[4.8]b) vā́rṣikau mā́sau goptā́rāv ákurvan vairūpáṃ ca vairājáṃ cānuṣṭhātā́rau | [8]
(AVŚ_15,4.3[4.9]c) vā́rṣikāv enaṃ mā́sau pratī́cyā diśó gopāyato vairūpáṃ ca vairājáṃ cā́nu tiṣṭhato yá eváṃ véda ||3|| [9]

(AVŚ_15,4.4[4.10]a) tásmā údīcyā diśáḥ | [10]
(AVŚ_15,4.4[4.11]b) śāradáu mā́sau goptā́rāv ákurvaṃ chyaitáṃ ca naudhasáṃ cānuṣṭhātā́rau | [11]
(AVŚ_15,4.4[4.12]c) śāradā́v enaṃ mā́sāv údīcyā diśó gopāyataḥ śyaitáṃ ca naudhasáṃ cā́nu tiṣṭhato yá eváṃ véda ||4|| [12]

(AVŚ_15,4.5[4.13]a) tásmai dhruvā́yā diśáḥ | [13]
(AVŚ_15,4.5[4.14]b) haimanáu mā́sau goptā́rāv ákurvan bhū́miṃ cāgníṃ cānuṣṭhātā́rau | [14]
(AVŚ_15,4.5[4.15]c) haimanā́v enaṃ mā́sau dhruvā́yā diśó gopāyato bhū́miś cāgníś cā́nu tiṣṭhato yá eváṃ véda ||5|| [15]

(AVŚ_15,4.6[4.16]a) tásmā ūrdhvā́yā diśáḥ | [16]
(AVŚ_15,4.6[4.17]b) śaiśiráu mā́sau goptā́rāv ákurvan dívaṃ cādityáṃ cānuṣṭhātā́rau | [17]
(AVŚ_15,4.6[4.18]c) śaiśirā́v enaṃ mā́sāv ūrdhvā́yā diśó gopāyato dyáuś cādityáś cā́nu tiṣṭhato yá eváṃ véda ||6|| [18]



(AVŚ_15,5.1[5.1]a) tásmai prā́cyā diśó antardeśā́d bhavám iṣvāsám anuṣṭhātā́ram akurvan | [1]
(AVŚ_15,5.1[5.2-3]b) bhavá enam iṣvāsáḥ prā́cyā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó ná bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||1|| [2-3]

(AVŚ_15,5.2[5.4]a) tásmai dákṣiṇāyā diśó antardeśā́c charvám iṣvāsám anuṣṭhātā́ram akurvan | [4]
(AVŚ_15,5.2[5.5]b) śarvá enam iśvāsó dákṣiṇāyā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó ná bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||2|| [5]

(AVŚ_15,5.3[5.6]a) tásmai pratī́cyā diśó antardeśā́t paśupátim iṣvāsám anuṣṭhātā́ram akurvan | [6]
(AVŚ_15,5.3[5.7]b) paśupátir enam iṣvāsáḥ pratī́cyā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó ná bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||3|| [7]

(AVŚ_15,5.4[5.8]a) tásmā údīcyā diśó antardeśā́d ugráṃ devám iṣvāsám anuṣṭhātā́ram akurvan | [8]
(AVŚ_15,5.4[5.9]b) ugrá enaṃ devá iṣvāsá údīcyā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó na bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||4|| [9]

(AVŚ_15,5.5[5.10]a) tásmai dhruvā́yā diśó antardeśā́d rudrám iṣvāsám anuṣṭhātā́ram akurvan | [10]
(AVŚ_15,5.5[5.11]b) rudrá enam iṣvāsó dhruvā́yā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó na bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||5|| [11]

(AVŚ_15,5.6[5.12]a) tásmā ūrdhvā́yā diśó antardeśā́n mahādevám iṣvāsám anuṣṭhātā́ram akurvan | [12]
(AVŚ_15,5.6[5.13]b) mahādevá enam iṣvāsá ūrdhvā́yā diśó antardeśā́d anuṣṭhātā́nu tiṣṭhati náinaṃ śarvó ná bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||6|| [13]

(AVŚ_15,5.7[5.14]a) tásmai sárvebhyo antardeśébhya ī́śānam iṣvāsám anuṣṭhātā́ram akurvan | [14]
(AVŚ_15,5.7[5.15-16]b) ī́śāna enam iṣvāsáḥ sárvebhyo antardeśébhyo 'nuṣṭhātā́nu tiṣṭhati náinaṃ śarvó ná bhavó néśāno nā́sya paśū́n ná samānā́n hinasti yá eváṃ véda ||7|| [15-16]



(AVŚ_15,6.1[6.1]a) sá dhruvā́ṃ díśam ánu vy àcalat | [1]
(AVŚ_15,6.1[6.2]b) táṃ bhū́miś cāgníś cáuṣadhayaś ca vánaspátayaś ca vānaspatyā́ś ca vīrúdhaś cānuvyàcalan | [2]
(AVŚ_15,6.1[6.3]c) bhū́meś ca vái sò 'gnéś cáuṣadhīnāṃ ca vánaspátīnāṃ ca vānaspatyā́nāṃ ca vīrúdhāṃ ca priyáṃ dhā́ma bhavati yá eváṃ véda ||1|| [3]

(AVŚ_15,6.2[6.4]a) sá ūrdhvā́ṃ díśam ánu vy àcalat | [4]
(AVŚ_15,6.2[6.5]b) tám r̥táṃ ca satyáṃ ca sū́ryaś ca candráś ca nákṣatrāṇi cānuvyàcalan | [5]
(AVŚ_15,6.2[6.6]c) r̥tásya ca vái sá satyásya ca sū́ryasya ca candrásya ca nákṣatrāṇāṃ ca priyáṃ dhā́ma bhavati yá eváṃ véda ||2|| [6]

(AVŚ_15,6.3[6.7]a) sá uttamā́ṃ díśam ánu vy àcalat | [7]
(AVŚ_15,6.3[6.8]b) tám ŕ̥caś ca sā́māni ca yájūṃṣi ca bráhma cānuvyàcalan | [8]
(AVŚ_15,6.3[6.9]c) r̥cā́ṃ ca vái sá sā́mnāṃ ca yájuṣāṃ ca bráhmaṇaś ca priyáṃ dhā́ma bhavati yá eváṃ véda ||3|| [9]

(AVŚ_15,6.4[6.10]a) sá br̥hatī́ṃ díśam ánu vy àcalat | [10]
(AVŚ_15,6.4[6.11]b) tám itihāsáś ca purāṇáṃ ca gā́thāś ca nārāśaṃsī́ś cānuvyàcalan | [11]
(AVŚ_15,6.4[6.12]c) itihāsásya ca vái sá purāṇásya ca gā́thānāṃ ca nārāśaṃsī́nāṃ ca priyáṃ dhā́ma bhavati yá eváṃ véda ||4|| [12]

(AVŚ_15,6.5[6.13]a) sá paramā́ṃ díśam ánu vy àcalat | [13]
(AVŚ_15,6.5[6.14]b) tám āhavanī́yaś ca gā́rhapatyaś ca dakṣiṇāgníś ca yajñáś ca yájamānaś ca paśávaś cānuvyàcalan | [14]
(AVŚ_15,6.5[6.15]c) āhavanī́yasya ca vái sá gā́rhapatyasya ca dakṣiṇāgnéś ca yajñásya ca yájamānasya ca paśūnā́ṃ ca priyáṃ dhā́ma bhavati yá eváṃ véda ||5|| [15]

(AVŚ_15,6.6[6.16]a) só 'nādiṣṭāṃ díśam ánu vy àcalat | [16]
(AVŚ_15,6.6[6.17]b) tám r̥távaś cārtavā́ś ca lokā́ś ca laukyā́ś ca mā́sāś cārdhamāsā́ś cāhorātré cānuvyàcalan | [17]
(AVŚ_15,6.6[6.18]c) r̥tūnā́ṃ ca vái sá ārtavā́nāṃ ca lokā́nāṃ ca laukyā́nāṃ ca mā́sānāṃ cārdhamāsā́nāṃ cāhorātráyoś ca priyáṃ dhā́ma bhavati yá eváṃ véda ||6|| [18]

(AVŚ_15,6.7[6.19]a) só 'nāvr̥ttāṃ díśam ánu vy àcalat táto nā́vartsyánn amanyata | [19]
(AVŚ_15,6.7[6.20]b) táṃ dítiś cā́ditiś céḍā cendrāṇī́ cānuvyàcalan | [20]
(AVŚ_15,6.7[6.21]c) díteś ca vái só 'diteś céḍāyāś cendrāṇyā́ś ca priyáṃ dhā́ma bhavati yá eváṃ véda ||7|| [21]

(AVŚ_15,6.8[6.22]a) sá díśó 'nu vy àcalat táṃ virā́ḍ ánu vy àcalat sárve ca devā́ḥ sárvāś ca devátāḥ | [22]
(AVŚ_15,6.8[6.23]b) virā́jaś ca vái sá sárveṣāṃ ca devā́nāṃ sárvāsāṃ ca devátānāṃ priyáṃ dhā́ma bhavati yá eváṃ véda ||8|| [23]

(AVŚ_15,6.9[6.24]a) sá sárvān antardeśā́n ánu vy àcalat | [24]
(AVŚ_15,6.9[6.25]b) táṃ prajā́patiś ca parameṣṭhī́ ca pitā́ ca pitāmaháś cānuvyàcalan | [25]
(AVŚ_15,6.9[6.26]c) prajā́pateś ca vái sá parameṣṭhínaś ca pitúś ca pitāmahásya ca priyáṃ dhā́ma bhavati yá eváṃ véda ||9|| [26]



(AVŚ_15,7.1a) sá mahimā́ sádrur bhūtvā́ntaṃ pr̥thivyā́ agachat samudrò 'bhavat ||1||

(AVŚ_15,7.2a) táṃ prajā́patiś ca parameṣṭhī́ ca pitā́ ca pitāmaháś cā́paś ca śraddhā́ ca varṣáṃ bhūtvā́nuvyàvartayanta ||2||

(AVŚ_15,7.3a) áinam ā́po gachanty áinaṃ śraddhā́ gachaty áinaṃ varṣáṃ gachati yá eváṃ véda ||3||

(AVŚ_15,7.4a) táṃ śraddhā́ ca yajñáś ca lokáś cā́nnaṃ cānnā́dyaṃ ca bhūtvā́bhiparyā́vartanta ||4||

(AVŚ_15,7.5a) áinaṃ śraddhā́ gachaty áinaṃ yajñó gachaty áinaṃ lokó gachaty áinam ánnaṃ gachaty áinam annā́dyaṃ gachati yá eváṃ véda ||5||



(AVŚ_15,8.1a) sò 'rajyata táto rājanyò 'jāyata ||1||

(AVŚ_15,8.2a) sá víśaḥ sábandhūn ánnam annā́dyam abhyúdatiṣṭhat ||2||

(AVŚ_15,8.3a) viśā́ṃ ca vái sá sábandhūnāṃ cā́nnasya cānnā́dyasya ca priyáṃ dhā́ma bhavati yá eváṃ véda ||3||



(AVŚ_15,9.1a) sá víśó 'nu vy àcalat ||1||

(AVŚ_15,9.2a) táṃ sabhā́ ca sámitiś ca sénā ca súrā cānuvyàcalan ||2||

(AVŚ_15,9.3a) sabhā́yāś ca vái sá sámiteś ca sénāyāś ca súrāyāś ca priyáṃ dhā́ma bhavati yá eváṃ véda ||3||



(AVŚ_15,10.1a) tád yásyaiváṃ vidvā́n vrā́tyo rā́jñó 'tithir gr̥hā́n āgáchet ||1||

(AVŚ_15,10.2a) śréyāṃsam enam ātmáno mānayet táthā kṣatrā́ya nā́ vr̥ścate táthā rāṣṭrā́ya nā́ vr̥ścate ||2||

(AVŚ_15,10.3a) áto vái bráhma ca kṣatráṃ cód atiṣṭhatāṃ té abrūtāṃ káṃ prá viśāvéti ||3||

(AVŚ_15,10.4a) bŕ̥haspátim evá bráhma praviśátv índraṃ kṣatráṃ táthā vā́ íti ||4||

(AVŚ_15,10.5a) áto vái bŕ̥haspátim evá bráhma prā́viśad índraṃ kṣatrám ||5||

(AVŚ_15,10.6a) iyáṃ vā́ u pr̥thivī́ bŕ̥haspátir dyáur evéndraḥ ||6||

(AVŚ_15,10.7a) ayáṃ vā́ u agnír bráhmāsā́v ādityáḥ kṣatrám ||7||

(AVŚ_15,10.8a) áinaṃ bráhma gachati brahmavarcasī́ bhavati ||8||

(AVŚ_15,10.9a) yáḥ pr̥thivī́ṃ bŕ̥haspátim agníṃ bráhma véda ||9||

(AVŚ_15,10.10a) áinam indriyáṃ gachatīndriyávān bhavati ||10||

(AVŚ_15,10.11a) yá ādityáṃ kṣatráṃ dívam índraṃ véda ||11||



(AVŚ_15,11.1a) tád yásyaiváṃ vidvā́n vrā́tyó 'tithir gr̥hā́n āgáchet ||1||

(AVŚ_15,11.2a) svayám enam abhyudétya brūyād vrā́tya kvā̀vātsīr vrā́tyodakáṃ vrā́tya tarpáyantu vrā́tya yáthā te priyáṃ táthāstu vrā́tya yáthā te váśas táthāstu vrā́tya yáthā te nikāmás táthāstv íti ||2||

(AVŚ_15,11.3a) yád enam ā́ha vrā́tya kvā̀vātsīr íti pathá evá téna devayā́nān áva rundhe ||3||

(AVŚ_15,11.4a) yád enam ā́ha vrā́tyodakám íty apá evá ténā́va rundhe ||4||

(AVŚ_15,11.5a) yád enam ā́ha vrā́tya tarpáyantv íti prāṇám evá téna várṣīyāṃsaṃ kurute ||5||

(AVŚ_15,11.6a) yád enam ā́ha vrā́tya yáthā te priyáṃ táthāstv íti priyám evá ténā́va rundhe ||6||

(AVŚ_15,11.7a) áinaṃ priyáṃ gachati priyáḥ priyásya bhavati yá eváṃ véda ||7||

(AVŚ_15,11.8a) yád enam ā́ha vrā́tya yáthā te váśas táthāstv íti váśam evá ténā́va rundhe ||8||

(AVŚ_15,11.9a) áinaṃ váśo gachati vaśī́ vaśínāṃ bhavati yá eváṃ véda ||9||

(AVŚ_15,11.10a) yád enam ā́ha vrā́tya yáthā te nikāmás táthāstv íti nikāmám evá ténā́va rundhe ||10||

(AVŚ_15,11.11a) áinaṃ nikāmó gachati nikāmé nikāmásya bhavati yá eváṃ véda ||11||



(AVŚ_15,12.1a) tád yásyaiváṃ vidvā́n vrā́tya úddhr̥teṣv agníṣv ádhiśrite 'gnihotré 'tithir gr̥hā́n āgáchet ||1||

(AVŚ_15,12.2a) svayám enam abhyudétya brūyād vrā́tyā́ti sr̥ja hoṣyā́mī́ti ||2||

(AVŚ_15,12.3a) sá cātisr̥jéj juhuyā́n ná cātisr̥jén ná juhuyāt ||3||

(AVŚ_15,12.4a) sá yá eváṃ vidúṣā vrā́tyenā́tisr̥ṣṭo juhóti ||4||

(AVŚ_15,12.5a) prá pitr̥yā́ṇaṃ pánthāṃ jānāti prá devayā́nam ||5||

(AVŚ_15,12.6a) ná devéṣv ā́ vr̥ścate hutám asya bhavati ||6||

(AVŚ_15,12.7a) páry asyāsmíṃl loká āyátanaṃ śiṣyate yá eváṃ vidúṣā vrā́tyenā́tisr̥ṣṭo juhóti ||7||

(AVŚ_15,12.8a) átha yá eváṃ vidúṣā vrā́tyenā́natisr̥ṣṭo juhóti ||8||

(AVŚ_15,12.9a) ná pitr̥yā́ṇaṃ pánthāṃ jānāti ná devayā́nam ||9||

(AVŚ_15,12.10a) ā́ devéṣu vr̥ścate áhutam asya bhavati ||10||

(AVŚ_15,12.11a) nā́syāsmíṃl loká āyátanaṃ śiṣyate yá eváṃ vidúṣā vrā́tyenā́natisr̥ṣṭo juhóti ||11||


(AVŚ_15,13.1[13.1]a) tád yásyaiváṃ vidvā́n vrā́tya ékāṃ rā́trim átithir gr̥hé vásati | [1]
(AVŚ_15,13.1[13.2]b) yé pr̥thivyā́ṃ púṇyā lokā́s tā́n evá ténā́va rundhe ||1|| [2]

(AVŚ_15,13.2[13.3]a) tád yásyaiváṃ vidvā́n vrā́tyo dvitī́yāṃ rā́trim átithir gr̥hé vásati | [3]
(AVŚ_15,13.2[13.4]b) yè 'ntárikṣe púṇyā lokā́s tā́n evá ténā́va rundhe ||2|| [4]
(AVŚ_15,13.3[13.5]a) tád yásyaiváṃ vidvā́n vrā́tyas tr̥tī́yāṃ rā́trim átithir gr̥hé vásati | [5]
(AVŚ_15,13.3[13.6]b) yé diví púṇyā lokā́s tā́n evá ténā́va rundhe ||3|| [6]

(AVŚ_15,13.4[13.7]a) tád yásyaiváṃ vidvā́n vrā́tyaś caturthī́ṃ rā́trim átithir gr̥hé vásati | [7]
(AVŚ_15,13.4[13.8]b) yé púṇyānāṃ púṇyā lokā́s tā́n evá ténā́va rundhe ||4|| [8]

(AVŚ_15,13.5[13.9]a) tád yásyaiváṃ vidvā́n vrā́tyó 'parimitā rā́trīr átithir gr̥hé vásati | [9]
(AVŚ_15,13.5[13.10]b) yá evā́parimitāḥ púṇyā lokā́s tā́n evá ténā́va rundhe ||5|| [10]

(AVŚ_15,13.6[13.11]a) átha yásyā́vrātyo vrātyabruvó nāmabibhraty átithir gr̥hā́n āgáchet ||6|| [11]

(AVŚ_15,13.7[13.12]a) kárṣed enaṃ ná cainaṃ kárṣet ||7|| [12]

(AVŚ_15,13.8[13.13]a) asyái devátāyā udakáṃ yācāmīmā́ṃ devátāṃ vāsaya imā́m imā́ṃ devátāṃ pári veveṣmī́ty enaṃ pári veviṣyāt ||8|| [13]

(AVŚ_15,13.9[13.14]a) tásyām evā́sya tád devátāyāṃ hutáṃ bhavati yá eváṃ véda ||9|| [14]



(AVŚ_15,14.1[14.1]a) sá yát prā́cīṃ díśam ánu vyácalan mā́rutaṃ śárdho bhūtvā́nuvyàcalan máno 'nnādáṃ kr̥tvā́ | [1]
(AVŚ_15,14.1[14.2]b) mánasānnādénā́nnam atti yá eváṃ véda ||1|| [2]

(AVŚ_15,14.2[14.3]a) sá yád dákṣiṇāṃ díśam ánu vyácalad índro bhūtvā́nuvyàcalad bálam annādáṃ kr̥tvā́ | [3]
(AVŚ_15,14.2[14.4]b) bálenānnādénā́nnam atti yá eváṃ véda ||2|| [4]

(AVŚ_15,14.3[14.5]a) sá yát pratī́cīṃ díśam ánu vyácalad váruṇo rā́jā bhūtvā́nuvyàcalad apò 'nnādī́ḥ kr̥tvā́ | [5]
(AVŚ_15,14.3[14.6]b) adbhír annādī́bhir ánnam atti yá eváṃ véda ||3|| [6]

(AVŚ_15,14.4[14.7]a) sá yád údīcīṃ díśam ánu vyácalat sómo rā́jā bhūtvā́nuvyàcalat saptarṣíbhir hutá ā́hutim annādī́ṃ kr̥tvā́ | [7]
(AVŚ_15,14.4[14.8]b) ā́hutyānnādyā́nnam atti yá eváṃ véda ||4|| [8]

(AVŚ_15,14.5[14.9]a) sá yád dhruvā́ṃ díśam ánu vyácalad víṣṇur bhūtvā́nuvyàcalad virā́jam annādī́ṃ kr̥tvā́ | [9]
(AVŚ_15,14.5[14.10]b) virā́jānnādyā́nnam atti yá eváṃ véda ||5|| [10]

(AVŚ_15,14.6[14.11]a) sá yát paśū́n ánu vyácalad rudró bhūtvā́nuvyàcalad óṣadhīr annādī́ḥ kr̥tvā́ | [11]
(AVŚ_15,14.6[14.12]b) óṣadhībhir annādī́bhir ánnam atti yá eváṃ véda ||6|| [12]

(AVŚ_15,14.7[14.13]a) sá yát pitr̥̄́n ánu vyácalad yamó rā́jā bhūtvā́nuvyàcalat svadhākārám annādáṃ kr̥tvā́ | [13]
(AVŚ_15,14.7[14.14]b) svadhākāréṇānnādénā́nnam atti yá eváṃ véda ||7|| [14]

(AVŚ_15,14.8[14.15]a) sá yán manuṣyā̀n ánu vyácalad agnír bhūtvā́nuvyàcalat svāhākārám annādáṃ kr̥tvā́ | [15]
(AVŚ_15,14.8[14.16]b) svāhākāréṇānnādénā́nnam atti yá eváṃ véda ||8|| [16]

(AVŚ_15,14.9[14.17]a) sá yád ūrdhvā́ṃ díśam ánu vyácalad bŕ̥haspátir bhūtvā́nuvyàcalad vaṣaṭkārám annādáṃ kr̥tvā́ | [17]
(AVŚ_15,14.9[14.18]b) vaṣaṭkāréṇānnādénā́nnam atti yá eváṃ véda ||9|| [18]

(AVŚ_15,14.10[14.19]a) sá yád devā́n ánu vyácalad ī́śāno bhūtvā́nuvyàcalan manyúm annādáṃ kr̥tvā́ | [19]
(AVŚ_15,14.10[14.20]b) manyúnānnādénā́nnam atti yá eváṃ véda ||10|| [20]

(AVŚ_15,14.11[14.21]a) sá yát prajā́ ánu vyácalat prajā́patir bhūtvā́nuvyàcalat prāṇám annādáṃ kr̥tvā́ | [21]
(AVŚ_15,14.11[14.22]b) prāṇénānnādénā́nnam atti yá eváṃ véda ||11|| [22]

(AVŚ_15,14.12[14.23]a) sá yát sárvān antardeśā́n ánu vyácalat parameṣṭhī́ bhūtvā́nuvyàcalad bráhmānnādáṃ kr̥tvā́ | [23]
(AVŚ_15,14.12[14.24]b) bráhmaṇānnādénā́nnam atti yá eváṃ véda ||12|| [24]



(AVŚ_15,15.1a) tásya vrā́tyasya ||1||

(AVŚ_15,15.2a) saptá prāṇā́ḥ saptā́pānā́ḥ saptá vyānā́ḥ ||2||

(AVŚ_15,15.3a) yò 'sya prathamáḥ prāṇá ūrdhvó nā́māyáṃ só agníḥ ||3||

(AVŚ_15,15.4a) yò 'sya dvitī́yaḥ prāṇáḥ práuḍho nā́māsáu sá ādityáḥ ||4||

(AVŚ_15,15.5a) yò 'sya tr̥tī́yaḥ prāṇò 'bhyū̀ḍho nā́māsáu sá candrámāḥ ||5||

(AVŚ_15,15.6a) yò 'sya caturtháḥ prāṇó vibhū́r nā́māyáṃ sá pávamānaḥ ||6||

(AVŚ_15,15.7a) yò 'sya pañcamáḥ prāṇó yónir nā́ma tā́ imā́ ā́paḥ ||7||

(AVŚ_15,15.8a) yò 'sya ṣaṣṭháḥ prāṇáḥ priyó nā́ma tá imé paśávaḥ ||8||

(AVŚ_15,15.9a) yò 'sya saptamáḥ prāṇó 'parimito nā́ma tā́ imā́ḥ prajā́ḥ ||9||



(AVŚ_15,16.1a) yò 'sya prathamò 'pānáḥ sā́ paurṇamāsī́ ||1||

(AVŚ_15,16.2a) yò 'sya dvitī́yo 'pānáḥ sā́ṣṭakā ||2||

(AVŚ_15,16.3a) yò 'sya tr̥tī́yo 'pānáḥ sā́māvāsyā̀ ||3||

(AVŚ_15,16.4a) yò 'sya caturthò 'pānáḥ sā́ śraddhā́ ||4||

(AVŚ_15,16.5a) yò 'sya pañcamò 'pānáḥ sā́ dīkṣā́ ||5||

(AVŚ_15,16.6a) yò 'sya ṣaṣṭhò 'pānáḥ sá yajñáḥ ||6||

(AVŚ_15,16.7a) yò 'sya saptamò 'pānás tā́ imā́ dákṣiṇāḥ ||7||



(AVŚ_15,17.1a) yò 'sya prathamó vyānáḥ séyáṃ bhū́miḥ ||1||

(AVŚ_15,17.2a) yò 'sya dvitī́yo vyānás tád antárikṣam ||2||

(AVŚ_15,17.3a) yò 'sya tr̥tī́yo vyānáḥ sā́ dyáuḥ ||3||

(AVŚ_15,17.4a) yò 'sya caturthó vyānás tā́ni nákṣatrāṇi ||4||

(AVŚ_15,17.5a) yò 'sya pañcamó vyānás tá r̥távaḥ ||5||

(AVŚ_15,17.6a) yò 'sya ṣaṣṭhó vyānás tá ārtavā́ḥ ||6||

(AVŚ_15,17.7a) yò 'sya saptamó vyānáḥ sá saṃvatsaráḥ ||7||

(AVŚ_15,17.8a) samānám árthaṃ pári yanti devā́ḥ saṃvatsaráṃ vā́ etád r̥távo 'nupáriyanti vrā́tyaṃ ca ||8||

(AVŚ_15,17.9a) yád ādityám abhisaṃviśánty amāvāsyā̀ṃ caivá tát paurṇamāsī́ṃ ca ||9||

(AVŚ_15,17.10a) ékaṃ tád eṣām amr̥tatvám íty ā́hutir evá ||10||



(AVŚ_15,18.1a) tásya vrā́tyasya ||1||

(AVŚ_15,18.2a) yád asya dákṣiṇam ákṣy asáu sá ādityó yád asya savyám ákṣy asáu sá candrámāḥ ||2||

(AVŚ_15,18.3a) yò 'sya dákṣiṇaḥ kárṇo 'yáṃ só agnír yò 'sya savyáḥ kárṇo 'yáṃ sá pávamānaḥ ||3||

(AVŚ_15,18.4a) ahorātré nā́sike dítiś cā́ditiś ca śīrṣakapālé saṃvatsaráḥ śíraḥ ||4||

(AVŚ_15,18.5a) áhnā pratyáṅ vrā́tyo rā́tryā prā́ṅ námo vrā́tyāya ||5||


(AVŚ_16,1.1a) átisr̥ṣṭo apā́ṃ vr̥ṣabhó 'tisr̥ṣṭā agnáyo divyā́ḥ ||1||

(AVŚ_16,1.2a) ruján pariruján mr̥ṇán pramr̥ṇán ||2||

(AVŚ_16,1.3a) mrokó manohā́ khanó nirdāhá ātmadū́ṣis tanūdū́ṣiḥ ||3||

(AVŚ_16,1.4a) idáṃ tám áti sr̥jāmi táṃ mā́bhyávanikṣi ||4||

(AVŚ_16,1.5a) téna tám abhyátisr̥jāmo yò 'smā́n dveṣṭi yáṃ vayáṃ dviṣmáḥ ||5||

(AVŚ_16,1.6a) apā́m ágram asi samudráṃ vo 'bhyávasr̥jāmi ||6||

(AVŚ_16,1.7a) yò 'psv àgnír áti táṃ sr̥jāmi mrokáṃ khaníṃ tanūdū́ṣim ||7||

(AVŚ_16,1.8a) yó va āpo 'gnír āvivéśa sá eṣá yád vo ghoráṃ tád etát ||8||

(AVŚ_16,1.9a) índrasya va indriyéṇābhí ṣiñcet ||9||

(AVŚ_16,1.10a) ariprā́ ā́po ápa riprám asmát ||10||
(AVŚ_16,1.11a) prā́smád éno vahantu prá duṣvápnyaṃ vahantu ||11||

(AVŚ_16,1.12a) śivéna mā cákṣuṣā paśyatāpaḥ śiváyā tanvópa spr̥śata tvácaṃ me ||12||

(AVŚ_16,1.13a) śivā́n agnī́n apsuṣádo havāmahe máyi kṣatráṃ várca ā́ dhatta devī́ḥ ||13||



(AVŚ_16,2.1a) nír durarmaṇyà ūrjā́ mádhumatī vā́k ||1||

(AVŚ_16,2.2a) mádhumatī stha mádhumatīṃ vā́cam udeyam ||2||

(AVŚ_16,2.3a) úpahūto me gopā́ḥ úpahūto gopītháḥ ||3||

(AVŚ_16,2.4a) suśrútau kárṇau bhadraśrútau kárṇau bhadráṃ ślókaṃ śrūyāsam ||4||

(AVŚ_16,2.5a) súśrutiś ca mópaśrutiś ca mā́ hāsiṣṭāṃ sáuparṇaṃ cákṣur ájasraṃ jyótiḥ ||5||

(AVŚ_16,2.6a) ŕ̥ṣīṇāṃ prastaró 'si námo 'stu dáivāya prastarā́ya ||6||



(AVŚ_16,3.1a) mūrdhā́háṃ rayīṇā́ṃ mūrdhā́ samānā́nāṃ bhūyāsam ||1||

(AVŚ_16,3.2a) rujáś ca mā venáś ca mā́ hāsiṣṭāṃ mūrdhā́ ca mā vídharmā ca mā́ hāsiṣṭām ||2||

(AVŚ_16,3.3a) urváś ca mā camasáś ca mā́ hāsiṣṭāṃ dhartā́ ca mā dharúṇaś ca mā́ hāsiṣṭām ||3||

(AVŚ_16,3.4a) vimokáś ca mārdrápaviś ca mā́ hāsiṣṭām ārdrádānuś ca mā mātaríśvā ca mā́ hāsiṣṭām ||4||

(AVŚ_16,3.5a) bŕ̥haspátir ma ātmā́ nr̥máṇā nā́ma hŕ̥dyaḥ ||5||

(AVŚ_16,3.6a) asaṃtāpáṃ me hŕ̥dayam urvī́ gávyūtiḥ samudró asmi vídharmaṇā ||6||



(AVŚ_16,4.1a) nā́bhir aháṃ rayīṇā́ṃ nā́bhiḥ samānā́nāṃ bhūyāsam ||1||

(AVŚ_16,4.2a) svāsád asi sūṣā́ amŕ̥to mártyeśv ā́ ||2||

(AVŚ_16,4.3a) mā́ mā́ṃ prāṇó hāsīn mó apānó 'vahā́ya párā gāt ||3||

(AVŚ_16,4.4a) sū́ryo mā́hnaḥ pātv agníḥ pr̥thivyā́ vāyúr antárikṣād yamó manuṣyèbhyaḥ sárasvatī pā́rthivebhyaḥ ||4||

(AVŚ_16,4.5a) prā́ṇāpanau mā́ mā hāsiṣṭam mā́ jáne prá meṣi ||5||

(AVŚ_16,4.6a) svasty àdyóṣáso doṣásaś ca sárva āpaḥ sárvagaṇo aśīya ||6||

(AVŚ_16,4.7a) śákvarī stha paśávo mópa stheṣur mitrā́váruṇau me prāṇāpānā́v agnír me dákṣaṃ dadhātu ||7||



(AVŚ_16,5.1a) vidmá te svapna janítraṃ grā́hyāḥ putró 'si yamásya káraṇaḥ |
(AVŚ_16,5.1b) ántako 'si mr̥tyúr asi |
(AVŚ_16,5.1c) táṃ tvā svapna táthā sáṃ vidma sá naḥ svapna duṣvápnyāt pāhi ||1||

(AVŚ_16,5.2a) vidmá te svapna janítraṃ nírr̥tyāḥ putró 'si yamásya káraṇaḥ | [...] || 2 ||

(AVŚ_16,5.3a) vidmá te svapna janítraṃ ábhūtyāḥ putró 'si yamásya [...] || 3 ||

(AVŚ_16,5.4a) vidmá te svapna janítraṃ nírbhūtyāḥ putró 'si [...] || 4 ||

(AVŚ_16,5.5a) vidmá te svapna janítraṃ párābhūtyāḥ putró 'si [...] || 5 ||

(AVŚ_16,5.6a) vidmá te svapna janítraṃ devajāmīnā́ṃ putró 'si yamásya káraṇaḥ |
(AVŚ_16,5.6b) ántako 'si mr̥tyúr asi |
(AVŚ_16,5.6c) táṃ tvā svapna táthā sáṃ vidma sá naḥ svapna duṣvápnyāt pāhi ||6||



(AVŚ_16,6.1a) ájaiṣmādyā́sanām adyā́mūm ánāgaso vayám ||1||

(AVŚ_16,6.2a) uṣó yásmād duṣvápnyād ábhaiṣmā́pa tád uchatu ||2||

(AVŚ_16,6.3a) dviṣaté tát párā vaha śápate tát párā vaha ||3||

(AVŚ_16,6.4a) yáṃ dviṣmó yáś ca no dvéṣṭi tásmā enad gamayāmaḥ ||4||

(AVŚ_16,6.5a) uṣā́ devī́ vācā́ saṃvidānā́ vā́g devy ùṣásā saṃvidānā́ ||5||

(AVŚ_16,6.6a) uṣás pátir vācás pátinā saṃvidānó vācás pátinā saṃvidānáḥ ||6||

(AVŚ_16,6.7a) tè 'múṣmai párā vahantv arā́yān durṇā́mnaḥ sadā́nvāḥ ||7||

(AVŚ_16,6.8a) kumbhī́kāḥ dūṣī́kāḥ pī́yakān ||8||

(AVŚ_16,6.9a) jāgradduṣvapnyáṃ svapneduṣvapnyám ||9||

(AVŚ_16,6.10a) ánāgamiṣyato várān ávitteḥ saṃkalpā́n ámucyā druháḥ pā́śān ||10||

(AVŚ_16,6.11a) tád amúṣmā agne devā́ḥ párā vahantu vághrir yáthā́sad vithuró ná sādhúḥ ||11||



(AVŚ_16,7.1a) ténainaṃ vidhyāmy ábhūtyainaṃ vidhyāmi nírbhūtyainaṃ vidhyāmi párābhūtyainaṃ vidhyāmi grā́hyainaṃ vidhyāmi támasainaṃ vidhyāmi ||1||

(AVŚ_16,7.2a) devā́nām enaṃ ghoráiḥ krūráiḥ praiṣáir abhipréṣyāmi ||2||

(AVŚ_16,7.3a) vaiśvānarásyainaṃ dáṃṣṭrayor ápi dadhāmi ||3||

(AVŚ_16,7.4a) evā́nevā́va sā́ garat ||4||

(AVŚ_16,7.5a) yò 'smā́n dvéṣṭi tám ātmā́ dveṣṭu yáṃ vayáṃ dviṣmáḥ sá ātmā́naṃ dveṣṭu ||5||

(AVŚ_16,7.6a) nír dviṣántaṃ divó níḥ pr̥thivyā́ nír antárikṣād bhajāma ||6||

(AVŚ_16,7.7a) súyāmaṃś cākṣuṣa ||7||

(AVŚ_16,7.8a) idám ahám āmuṣyāyaṇè 'múṣyāḥ putré duṣvápnyaṃ mr̥je ||8||

(AVŚ_16,7.9a) yád adóado abhyágachaṃ yád dóṣā́ yát pū́rvāṃ rā́trim ||9||

(AVŚ_16,7.10a) yáj jā́grad yát suptó yád dívā yán náktam ||10||

(AVŚ_16,7.11a) yád áharahar abhigáchāmi tásmād enam áva daye ||11||

(AVŚ_16,7.12a) táṃ jahi téna mandasva tásya pr̥ṣṭī́r ápi śr̥ṇīhi ||12||

(AVŚ_16,7.13a) sá mā́ jīvīt táṃ prāṇó jahātu ||13||

(AVŚ_16,8.1a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjas asmā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam ||1||

(AVŚ_16,8.2a) jitám asmākam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmākaṃ vīrā́ asmā́kam |
(AVŚ_16,8.2c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.2e) sá nírr̥tyāḥ pā́śān mā́ moci ||2||

(AVŚ_16,8.3a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.3c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.3e) só 'bhūtyāḥ pā́śān mā́ moci ||3||

(AVŚ_16,8.4a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.4c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.4e) sá nírbhūtyāḥ pā́śān mā́ moci ||4||

(AVŚ_16,8.5a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.5c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.5e) sá párābhūtyāḥ pā́śān mā́ moci ||5||

(AVŚ_16,8.6a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.6c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.6e) sá devajāmīnā́ṃ pā́śān mā́ moci ||6||

(AVŚ_16,8.7a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.7c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.7e) sá bŕ̥haspáteḥ pā́śān mā́ moci ||7||

(AVŚ_16,8.8a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.8c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.8e) sá prajā́pateḥ pā́śān mā́ moci ||8||

(AVŚ_16,8.9a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.9c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.9e) sá ŕ̥ṣīṇāṃ pā́śān mā́ moci ||9||

(AVŚ_16,8.10a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmākaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.10c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.10e) sá ārṣeyā́ṇāṃ pāśān mā́ moci ||10||

(AVŚ_16,8.11a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.11c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.11e) só 'ṅgirasāṃ pā́śān mā́ moci ||11||

(AVŚ_16,8.12a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.12c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.12e) sá āṅgirasā́nāṃ pā́śān mā́ moci ||12||

(AVŚ_16,8.13a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.13c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.13e) só 'tharvaṇām pā́śān mā́ moci ||13||

(AVŚ_16,8.14a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.14c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.14e) sá ātharvaṇā́nāṃ pā́śān mā́ moci ||14||

(AVŚ_16,8.15a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.15c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.15e) sá vánaspátīṇāṃ pā́śān mā́ moci ||15||

(AVŚ_16,8.16a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.16c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.16e) sá vānaspatyā́nāṃ pā́śān mā́ moci ||16||

(AVŚ_16,8.17a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmākaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.17c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.17e) sá r̥tūnā́ṃ pā́śān mā́ moci ||17||

(AVŚ_16,8.18a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.18c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.18e) sá ārtavā́nāṃ pā́śān mā́ moci ||18||

(AVŚ_16,8.19a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.19c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.19e) sá mā́sānāṃ pā́śān mā́ moci ||19||

(AVŚ_16,8.20a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.20c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.20e) só 'rdhamāsā́nāṃ pā́śān mā́ moci ||20||

(AVŚ_16,8.21a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.21c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.21e) só 'horātráyoḥ pā́śān mā́ moci ||21||

(AVŚ_16,8.22a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.22c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.22e) só 'hnoḥ saṃyatóḥ pā́śān mā́ moci ||22||

(AVŚ_16,8.23a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmākaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.23c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.23e) sá dyā́vāpr̥thivyóḥ pā́śān mā́ moci ||23||

(AVŚ_16,8.24a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmākaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.24c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.24e) sá indrāgnyóḥ pā́śān mā́ moci ||24||

(AVŚ_16,8.25a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.25c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.25e) sá mitrā́váruṇayoḥ pā́śān mā́ moci ||25||

(AVŚ_16,8.26a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam |
(AVŚ_16,8.26c) tásmād amúṃ nír bhajāmo 'múm āmuṣyāyaṇám amúṣyāḥ putrám asáu yáḥ |
(AVŚ_16,8.26e) sá rā́jño váruṇasya pā́śān mā́ moci ||26||

(AVŚ_16,8.27a) jitám asmā́kam údbhinnam asmā́kam r̥tám asmā́kaṃ téjo 'smā́kaṃ bráhmāsmā́kaṃ svàr asmā́kaṃ yajñò 'smā́kaṃ paśávo 'smā́kaṃ prajā́ asmā́kaṃ vīrā́ asmā́kam ||27||



(AVŚ_16,9.1a) jitám asmā́kam údbhinnam asmā́kam abhy àṣṭhāṃ víśvāḥ pŕ̥tanā árātīḥ ||1||

(AVŚ_16,9.2a) tád agnír āha tád u sóma āha pūṣā́ mā dhāt sukr̥tásya loké ||2||

(AVŚ_16,9.3a) áganma svàḥ svàr aganma sáṃ sū́ryasya jyótiṣāganma ||3||

(AVŚ_16,9.4a) vasyobhū́yāya vásumān yajñó vásu vaṃsiṣīya vásumān bhūyāsaṃ vásu máyi dhehi ||4||



(AVŚ_17,1.1a) viṣāsahíṃ sáhamānaṃ sāsahānáṃ sáhīyāṃsam |
(AVŚ_17,1.1c) sáhamānaṃ sahojítaṃ svarjítaṃ gojítaṃ saṃdhanājítam |
(AVŚ_17,1.1e) ī́ḍyaṃ nā́ma hva índram ā́yuṣmān bhūyāsam ||1||

(AVŚ_17,1.2a) viṣāsahíṃ sáhamānaṃ sāsahānáṃ sáhīyāṃsam |
(AVŚ_17,1.2c) sáhamānaṃ sahojítaṃ svarjítaṃ gojítaṃ saṃdhanājítam |
(AVŚ_17,1.2e) ī́ḍyaṃ nā́ma hva índram priyó devā́nāṃ bhūyāsam ||2||

(AVŚ_17,1.3a) viṣāsahíṃ sáhamānaṃ sāsahānáṃ sáhīyāṃsam |
(AVŚ_17,1.3c) sáhamānaṃ sahojítaṃ svarjítaṃ gojítaṃ saṃdhanājítam |
(AVŚ_17,1.3e) ī́ḍyaṃ nā́ma hva índram priyáḥ prajā́nāṃ bhūyāsam ||3||

(AVŚ_17,1.4a) viṣāsahíṃ sáhamānaṃ sāsahānáṃ sáhīyāṃsam |
(AVŚ_17,1.4c) sáhamānaṃ sahojítaṃ svarjítaṃ gojítaṃ saṃdhanājítam |
(AVŚ_17,1.4e) ī́ḍyaṃ nā́ma hva índram priyáḥ paśūnā́ṃ bhūyāsam ||4||

(AVŚ_17,1.5a) viṣāsahíṃ sáhamānaṃ sāsahānáṃ sáhīyāṃsam |
(AVŚ_17,1.5c) sáhamānaṃ sahojítaṃ svarjítaṃ gojítaṃ saṃdhanājítam |
(AVŚ_17,1.5e) ī́ḍyaṃ nā́ma hva índram priyáḥ samānā́nāṃ bhūyāsam ||5||

(AVŚ_17,1.6a) úd ihy úd ihi sūrya várcasā mābhyúdihi |
(AVŚ_17,1.6c) dviṣáṃś ca máhyaṃ rádhyatu mā́ cāháṃ dviṣaté radhaṃ távéd viṣṇo bahūdhā́ vīryā̀ni |
(AVŚ_17,1.6e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||6||

(AVŚ_17,1.7a) úd ihy úd ihi sūrya várcasā mābhyúdihi |
(AVŚ_17,1.7c) ā́ṃś ca páśyāmi yā́ṃś ca ná téṣu mā sumatíṃ kr̥dhi távéd viṣṇo bahūdhā́ vīryā̀ni |
(AVŚ_17,1.7e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||7||

(AVŚ_17,1.8a) mā́ tvā dabhant salilé apsv àntár yé pāśína upatíṣṭhanty átra |
(AVŚ_17,1.8c) hitvā́śastiṃ dívam ā́rukṣa etā́ṃ sá no mr̥ḍa sumatáu te syāma távéd viṣṇo bahūdhā́ vīryā̀ni |
(AVŚ_17,1.8e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||8||

(AVŚ_17,1.9a) tváṃ na indra mahaté sáubhagāyā́dabdhebhiḥ pári pāhy aktúbhis távéd viṣṇo bahūdhā́ vīryā̀ni |
(AVŚ_17,1.9c) tváṃ naḥ pr̥ṇīhi paśúbhir viśvarūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||9||

(AVŚ_17,1.10a) tváṃ na indrotíbhiḥ śivā́bhiḥ śáṃtamo bhava |
(AVŚ_17,1.10c) āróhaṃs tridiváṃ divó gr̥ṇānáḥ sómapītaye priyádhāmā svastáye távéd viṣṇo bahūdhā́ vīryā̀ni |
(AVŚ_17,1.10e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||10|| {1}

(AVŚ_17,1.11a) tvám indrāsi viśvajít sarvavít puruhūtás tvám indra |
(AVŚ_17,1.11c) tvám indremáṃ suhávaṃ stómam érayasva sá no mr̥ḍa sumatáu te syāma távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.11e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||11||

(AVŚ_17,1.12a) ádabdho diví pr̥thivyā́m utā́si ná ta āpur mahimā́nam antárikṣe |
(AVŚ_17,1.12c) adabdhena bráhmaṇā vāvr̥dhānáḥ sá tváṃ na indra diví sáṃ chárma yacha távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.12e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||12||

(AVŚ_17,1.13a) yā́ ta indra tanū́r apsú yā́ pr̥thivyā́ṃ yā́ntár agnáu yā́ te indra pávamāne svarvídi |
(AVŚ_17,1.13c) yáyendra tanvā̀ 'ntárikṣaṃ vyāpithá táyā na indra tanvā̀ śárma yácha távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.13e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||13||

(AVŚ_17,1.14a) tvā́m indra bráhmaṇā vardháyantaḥ sattráṃ ní ṣedur ŕ̥ṣayo nā́dhamānās távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.14c) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||14||

(AVŚ_17,1.15a) tváṃ tr̥táṃ tváṃ páry eṣy útsaṃ sahásradhāraṃ vidáthaṃ svarvídaṃ távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.15c) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||15||

(AVŚ_17,1.16a) tváṃ rakṣase pradíśaś cátasras tváṃ śocíṣā nábhasī ví bhāsi |
(AVŚ_17,1.16c) tvám imā́ víśvā bhúvanā́nu tiṣṭhasa r̥tásya pánthām ánv eṣi vidvā́ṃs távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.16e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||16||

(AVŚ_17,1.17a) pañcábhiḥ párāṅ tapasy ékayārvā́ṅ áśastim eṣi sudíne bā́dhamānas távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.17c) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||17||

(AVŚ_17,1.18a) tvám índras tvám mahendrás tváṃ lokás tváṃ prajā́patiḥ |
(AVŚ_17,1.18c) túbhyaṃ yajñó ví tāyate túbhyaṃ juhvati júhvatas távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.18e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||18||

(AVŚ_17,1.19a) ásati sát prátiṣṭhitaṃ satí bhūtáṃ prátiṣṭhitam |
(AVŚ_17,1.19c) bhūtám ha bhávya ā́hitaṃ bhávyaṃ bhūté prátiṣṭhitaṃ távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.19e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||19||

(AVŚ_17,1.20a) śukró 'si bhrājó 'si |
(AVŚ_17,1.20c) sá yáthā tváṃ bhrā́jatā bhrājó 'sy evā́háṃ bhrā́jatā bhrājyāsam ||20|| {2}

(AVŚ_17,1.21a) rúcir asi rocó 'si |
(AVŚ_17,1.21c) sá yáthā tváṃ rúcyā rocó 'sy evā́háṃ paśúbhiś ca brāhmaṇavarcaséna ca ruciṣīya ||21||

(AVŚ_17,1.22a) udyaté náma udāyaté náma úditāya námaḥ |
(AVŚ_17,1.22c) virā́je námaḥ svarā́je námaḥ samrā́je námaḥ ||22||

(AVŚ_17,1.23a) astaṃyaté námo 'stameṣyaté námo 'stamitāya námaḥ |
(AVŚ_17,1.23c) virā́je námaḥ svarā́je námaḥ samrā́je námaḥ ||23||

(AVŚ_17,1.24a) úd agād ayám ādityó víśvena tápasā sahá |
(AVŚ_17,1.24c) sapátnān máhyaṃ randháyan mā́ cāháṃ dviṣaté radhaṃ távéd viṣṇo bahūdhā́ vīryā̀ṇi |
(AVŚ_17,1.24e) tváṃ naḥ pr̥ṇīhi paśúbhir viśvárūpaiḥ sudhā́yāṃ mā dhehi paramé vyòman ||24||

(AVŚ_17,1.25a) ā́ditya nā́vam ā́rukṣaḥ śatā́ritrāṃ svastáye |
(AVŚ_17,1.25c) áhar mā́ty apīparo rā́triṃ satrā́ti pāraya ||25||

(AVŚ_17,1.26a) sūrya nāvam ārukṣaḥ śatā́ritrāṃ svastáye |
(AVŚ_17,1.26c) rā́triṃ mā́ty apīparó 'haḥ satrā́ti pāraya ||26||

(AVŚ_17,1.27a) prajā́pater ā́vr̥to bráhmaṇā vármaṇāháṃ kaśyápasya jyótiṣā várcasā ca |
(AVŚ_17,1.27c) jarádaṣṭiḥ kr̥távīryo víhāyāḥ sahásrāyuḥ súkr̥taś careyam ||27||

(AVŚ_17,1.28a) párivr̥to bráhmaṇā vármaṇāhám kaśyápasya jyótiṣā várcasā ca |
(AVŚ_17,1.28c) mā́ mā prā́pann íṣavo dáivyā yā́ mā́ mā́nuṣīr ávasr̥ṣṭāḥ vadhā́ya ||28||

(AVŚ_17,1.29a) r̥téna guptá r̥túbhiś ca sárvair bhūténa guptó bhávyena cāhám |
(AVŚ_17,1.29c) mā́ mā prā́pat pāpmā́ mótá mr̥tyúr antár dadhe 'háṃ saliléna vācáḥ ||29||

(AVŚ_17,1.30a) agnír mā goptā́ pári pātu viśvátaḥ udyánt sū́ryo nudatāṃ mr̥tyupāśā́n |
(AVŚ_17,1.30c) vyuchántīr uṣásaḥ párvatā dhruvā́ḥ sahásraṃ prāṇā́ máyy ā́ yatantām ||30|| {3}



(AVŚ_18,1.1a) ó cit sákhāyaṃ sakhyā́ vavr̥tyāṃ tiráḥ purú cid arṇaváṃ jaganvā́n |
(AVŚ_18,1.1c) pitúr nápātam ā́ dadhīta vedhā́ ádhi kṣámi prataráṃ dī́dhyānaḥ ||1||

(AVŚ_18,1.2a) ná te sákhā sakhyáṃ vaṣṭy etát sálakṣmā yád víṣurūpā bhávati |
(AVŚ_18,1.2c) mahás putrā́so ásurasya vīrā́ divó dhartā́ra urviyā́ pári khyan ||2||

(AVŚ_18,1.3a) uśánti ghā té amŕ̥tāsa etád ékasya cit tyajásaṃ mártyasya |
(AVŚ_18,1.3c) ní te máno mánasi dhāyy asmé jányuḥ pátis tanvàm ā́ viviṣyāḥ ||3||

(AVŚ_18,1.4a) ná yat purā́ cakr̥mā́ kád dha nūnám r̥táṃ vádanto ánr̥taṃ rápema |
(AVŚ_18,1.4c) gandharvó apsv ápyā ca yóṣā sā́ nau nā́bhiḥ paramáṃ jāmí tán nau ||4||

(AVŚ_18,1.5a) gárbhe nú nau janitā́ dámpatī kar devás tváṣṭā savitā́ viśvárūpaḥ |
(AVŚ_18,1.5c) nákir asya prá minanti vratā́ni véda nāv asyá pr̥thivī́ utá dyáuḥ ||5||

(AVŚ_18,1.6a) kó adyá yuṅkte dhurí gā́ r̥tásya śímīvato bhāmíno durhr̥ṇāyū́n |
(AVŚ_18,1.6c) āsánniṣūn hr̥tsváso mayobhū́n yá eṣāṃ bhr̥tyā́m r̥ṇádhat sá jīvāt ||6||

(AVŚ_18,1.7a) kó asyá veda prathamásyā́hnaḥ ká īṃ dadarśa ká ihá prá vocat |
(AVŚ_18,1.7c) br̥hán mitrásya váruṇasya dhā́ma kád u brava āhano vī́cyā nr̥̄́n ||7||

(AVŚ_18,1.8a) yamásya mā yamyàṃ kā́ma ā́gant samāné yónau sahaśéyyāya |
(AVŚ_18,1.8c) jāyéva pátye tanvàṃ riricyāṃ ví cid vr̥heva ráthyeva cakrā́ ||8||

(AVŚ_18,1.9a) ná tiṣṭhanti ná ní miṣanty eté devā́nāṃ spáśa ihá yé caranti |
(AVŚ_18,1.9c) anyéna mád āhano yāhi tū́yaṃ téna ví vr̥ha ráthyeva cakrā́ ||9||

(AVŚ_18,1.10a) rā́trībhir asmā áhabhir daśasyet sū́ryasya cákṣur múhur ún mimīyāt |
(AVŚ_18,1.10c) divā́ pr̥thivyā́ mithunā́ sábandhū yamī́r yamásya vivr̥hād ájāmi ||10|| {1}

(AVŚ_18,1.11a) ā́ ghā tā́ gachān úttarā yugā́ni yátra jāmáyaḥ kr̥ṇávann ájāmi |
(AVŚ_18,1.11c) úpa barbr̥hi vr̥ṣabhā́ya bāhúm anyám ichasva subhage pátiṃ mát ||11||
(AVŚ_18,1.12a) kíṃ bhrā́tāsad yád anātháṃ bhávāti kím u svásā yán nírr̥tir nigáchāt |
(AVŚ_18,1.12c) kā́mamūtā bahv ètád rapāmi tanvā̀ me tanvàṃ sáṃ pipr̥gdhi ||12||

(AVŚ_18,1.13a) ná te nātháṃ yamy átrāhám asmi ná te tanū́ṃ tanvā̀ sám papr̥cyām |
(AVŚ_18,1.13c) anyéna mát pramúdaḥ kalpayasva ná te bhrā́tā subhage vaṣṭy etát ||13||

(AVŚ_18,1.14a) ná vā́ u te tanū́ṃ tanvā̀ sáṃ pipr̥cyāṃ pāpám āhur yáḥ svásāraṃ nigáchāt |
(AVŚ_18,1.14c) ásaṃyad etán mánaso hr̥dó me bhrā́tā svásuḥ śáyane yác cháyīya ||14||

(AVŚ_18,1.15a) bató batāsi yama náivá te máno hŕ̥dayaṃ cāvidām ā́ |
(AVŚ_18,1.15c) anyā́ kíla tvā́ṃ kakṣyèva yuktáṃ pári ṣvajātau líbujeva vr̥kṣám ||15||

(AVŚ_18,1.16a) anyám ū ṣú yamy anyá u tvā́ṃ pári ṣvajātau líbujeva vr̥kṣám |
(AVŚ_18,1.16c) tásya vā tváṃ mána ichā sá vā távā́dhā kr̥ṇuṣva saṃvidaṃ súbhadrām ||16||

(AVŚ_18,1.17a) trī́ṇi chándāṃsi kaváyo ví yetire pururū́paṃ darśatáṃ viśvácakṣaṇam |
(AVŚ_18,1.17c) ā́po vā́tā óṣadhayas tā́ny ékasmin bhúvana ā́rpitāni ||17||
(AVŚ_18,1.18a) vŕ̥ṣā vŕ̥ṣṇe duduhe dóhasā diváḥ páyāṃsi yahvó áditer ádābhyaḥ |
(AVŚ_18,1.18c) víśvaṃ sá veda váruṇo yáthā dhiyā́ sá yajñíyo yajati yajñíyām̐ r̥tū́n ||18||

(AVŚ_18,1.19a) rápad gandharvī́r ápyā ca yóṣaṇā nadásya nādé pári pātu no mánaḥ |
(AVŚ_18,1.19c) iṣṭásya mádhye áditir ní dhātu no bhrā́tā no jyeṣṭháḥ prathamó ví vocati ||19||

(AVŚ_18,1.20a) só cit nú bhadrā́ kṣumátī yáśasvaty uṣā́ uvāsa mánave svàrvatī |
(AVŚ_18,1.20c) yád īm uśántam uśatā́m ánu krátum agníṃ hótāraṃ vidáthāya jī́janan ||20|| {2}

(AVŚ_18,1.21a) ádha tyáṃ drapsáṃ vibhvàṃ vicakṣanáṃ vír ā́bharad iṣiráḥ śyenó adhvaré |
(AVŚ_18,1.21c) yádī víśo vr̥ṇáte dasmám ā́ryā agníṃ hótāram ádha dhī́r ajāyata ||21||

(AVŚ_18,1.22a) sádāsi raṇvó yávaseva púṣyate hótrābhir agne mánuṣaḥ svadhvaráḥ |
(AVŚ_18,1.22c) víprasya vā yác chaśamāná ukthyò vā́jaṃ sasavā́m̐ upayā́si bhū́ribhiḥ ||22||

(AVŚ_18,1.23a) úd īraya pitárā jārá ā́ bhágam íyakṣati haryató hr̥ttá iṣyati |
(AVŚ_18,1.23c) vívakti váhniḥ svapasyáte makhás taviṣyáte ásuro vépate matī́ ||23||

(AVŚ_18,1.24a) yás te agne sumatíṃ márto ákhyat sáhasaḥ sūno áti sá prá śr̥ṇve |
(AVŚ_18,1.24c) íṣaṃ dádhāno váhamāno áśvair ā́ sá dyumā́m̐ ámavān bhūṣati dyū́n ||24||

(AVŚ_18,1.25a) śrudhī́ no agne sádane sadhásthe yukṣvā́ rátham amŕ̥tasya dravitnúm |
(AVŚ_18,1.25c) ā́ no vaha ródasī deváputre mā́kir devā́nām ápa bhūr ihá syāḥ ||25||

(AVŚ_18,1.26a) yád agna eṣā́ sámitir bhávāti devī́ devéṣu yajatā́ yajatra |
(AVŚ_18,1.26c) rátnā ca yád vibhájāsi svadhāvo bhāgáṃ no átra vásumantaṃ vītāt ||26||

(AVŚ_18,1.27a) ánv agnír uṣásām ágram akhyad ánv áhāni prathamó jātávedāḥ |
(AVŚ_18,1.27c) ánu sū́rya uṣáso ánu raśmī́n dyā́vāpr̥thivī́ ā́ viveśa ||27||

(AVŚ_18,1.28a) práty agnír uṣásām ágram akhyat práty áhāni prathamó jātávedāḥ |
(AVŚ_18,1.28c) práti sū́ryasya purudhā́ ca raśmī́n práti dyā́vāpr̥thivī́ ā́ tatāna ||28||

(AVŚ_18,1.29a) dyā́vā ha kṣā́mā prathamé r̥ténābhiśrāvé bhavataḥ satyavā́cā |
(AVŚ_18,1.29c) devó yán mártān yajáthāya kr̥ṇvánt sī́dad dhótā pratyáṅ svám ásuṃ yán ||29||

(AVŚ_18,1.30a) devó devā́n paribhū́r r̥téna váhā no havyáṃ prathamáś cikitvā́n |
(AVŚ_18,1.30c) dhūmáketuḥ samídhā bhā́r̥jīko mandró hótā nítyo vācā́ yájīyān ||30|| {3}
(AVŚ_18,1.31a) árcāmi vāṃ várdhāyā́po ghr̥tasnū dyā́vābhūmī śr̥ṇutáṃ rodasī me |
(AVŚ_18,1.31c) áhā yád devā́ ásunītim ā́yan mádhvā no átra pitárā śiśītām ||31||

(AVŚ_18,1.32a) svā́vr̥g devásyāmŕ̥taṃ yádī gór áto jātā́so dhārayanta urvī́ |
(AVŚ_18,1.32c) víśve devā́ ánu tát te yájur gur duhé yád énī divyáṃ ghr̥tám vāḥ ||32||

(AVŚ_18,1.33a) kíṃ svin no rā́jā jagr̥he kád asyā́ti vratáṃ cakr̥mā kó ví veda |
(AVŚ_18,1.33c) mitrás cid dhí ṣmā juhurāṇó devā́ṃ chlóko ná yātā́m ápi vā́jo ásti ||33||

(AVŚ_18,1.34a) durmántv átrāmŕ̥tasya nā́ma sálakṣmā yád víṣurūpā bhávāti |
(AVŚ_18,1.34c) yamásya yó manávate sumántv agne tám r̥ṣva pāhy áprayuchan ||34||

(AVŚ_18,1.35a) yásmin devā́ vidáthe mādáyante vivásvataḥ sádane dhāráyante |
(AVŚ_18,1.35c) sū́rye jyótir ádadhur māsy àktū́n pári dyotaníṃ carato ájasrā ||35||

(AVŚ_18,1.36a) yásmin devā́ mánmani saṃcáranty apīcyè ná vayám asya vidma |
(AVŚ_18,1.36c) mitró no átrā́ditir ánāgānt savitā́ devó váruṇāya vocat ||36||

(AVŚ_18,1.37a) sákhāya ā́ śiṣāmahe brahméndrāya vajríṇe |
(AVŚ_18,1.37c) stuṣá ū ṣú nŕ̥tamāya dhr̥ṣṇáve ||37||

(AVŚ_18,1.38a) śávasā hy ási śrutó vr̥trahátyena vr̥trahā́ |
(AVŚ_18,1.38c) magháir maghóno áti śūra dāśasi ||38||

(AVŚ_18,1.39a) stegó ná kṣā́m áty eṣi pr̥thivī́ṃ mahī́ no vā́tā ihá vāntu bhū́mau |
(AVŚ_18,1.39c) mitró no átra váruṇo yujámāno agnír váne ná vy àsr̥ṣṭa śókam ||39||

(AVŚ_18,1.40a) stuhí śrutáṃ gartasádaṃ jánānāṃ rā́jānaṃ bhīmám upahatnúm ugrám |
(AVŚ_18,1.40c) mr̥ḍā́ jaritré rudra stávāno anyám asmát te ní vapantu sényam ||40|| {4}

(AVŚ_18,1.41a) sárasvatīṃ devayánto havante sárasvatīm adhvaré tāyámāne |
(AVŚ_18,1.41c) sárasvatīṃ sukŕ̥to havante sárasvatī dāśúṣe vā́ryaṃ dāt ||41||

(AVŚ_18,1.42a) sárasvatīṃ pitáro havante dakṣinā́ yajñám abhinákṣamāṇāḥ |
(AVŚ_18,1.42c) āsádyāsmín barhíṣi mādayadhvam anamīvā́ íṣa ā́ dhehy asmé ||42||

(AVŚ_18,1.43a) sárasvati yā́ saráthaṃ yayā́thoktháiḥ svadhā́bhir devi pitŕ̥bhir mádantī |
(AVŚ_18,1.43c) sahasrārghám iḍó átra bhāgáṃ rāyás póṣaṃ yájamānāya dhehi ||43||

(AVŚ_18,1.44a) úd īratām ávara út párāsa ún madhyamā́ḥ pitáraḥ somyā́saḥ |
(AVŚ_18,1.44c) ásuṃ yá īyúr avr̥kā́ r̥tajñā́s té no 'vantu pitáro háveṣu ||44||

(AVŚ_18,1.45a) ā́háṃ pitr̥̄́nt suvidátrām̐ avitsi nápātaṃ ca vikrámaṇaṃ ca víṣṇoḥ |
(AVŚ_18,1.45c) barhiṣádo yé svadháyā sutásya bhájanta pitvás ta ihā́gamiṣṭhāḥ ||45||

(AVŚ_18,1.46a) idáṃ pitŕ̥bhyo námo astv adyá yé pū́rvāso yé áparāsa īyúḥ |
(AVŚ_18,1.46c) yé pā́rthive rájasy ā́ níṣaktā yé vā nūnáṃ suvr̥jánāsu dikṣú ||46||

(AVŚ_18,1.47a) mā́talī kavyáir yamó áṅgirobhir bŕ̥haspátir ŕ̥kvabhir vāvr̥dhānáḥ |
(AVŚ_18,1.47c) yā́ṃś ca devā́ vāvr̥dhúr yé ca devā́ṃs té no 'vantu pitáro háveṣu ||47||

(AVŚ_18,1.48a) svādúṣ kílāyáṃ mádhumām̐ utā́yáṃ tīvráḥ kílāyáṃ rásavām̐ utā́yám |
(AVŚ_18,1.48c) utó nv àsyá papivā́ṃsam índraṃ ná káś caná sahata āhavéṣu ||48||

(AVŚ_18,1.49a) pareyivā́ṃsaṃ praváto mahī́r íti bahúbhyaḥ pánthām anupaspaśānám |
(AVŚ_18,1.49c) vaivasvatáṃ saṃgámanaṃ jánānāṃ yamáṃ rā́jānaṃ havíṣā saparyata ||49||

(AVŚ_18,1.50a) yamó no gātúṃ prathamó viveda náiṣā́ gávyūtir ápabhartavā́ u |
(AVŚ_18,1.50c) yátrā naḥ pū́rve pitáraḥ páretā enā́ jajñānā́ḥ pathyā̀ ánu svā́ḥ ||50|| {5}

(AVŚ_18,1.51a) bárhiṣadaḥ pitara ūty àrvā́g imā́ vo havyā́ cakr̥mā juṣádhvam |
(AVŚ_18,1.51c) tá ā́ gatā́vasā śáṃtamenā́dhā naḥ śáṃ yór arapó dadhāta ||51||

(AVŚ_18,1.52a) ā́cyā jā́nu dakṣiṇató niṣádyedáṃ no havír abhí gr̥ṇantu víśve |
(AVŚ_18,1.52c) mā́ hiṃsiṣṭa pitaraḥ kéna cin no yád va ā́gaḥ puruṣátā kárāma ||52||

(AVŚ_18,1.53a) tváṣṭā duhitré vahatúṃ kr̥ṇoti ténedáṃ víśvaṃ bhúvanaṃ sám eti |
(AVŚ_18,1.53c) yamásya mātā́ paryuhyámānā mahó jāyā́ vívasvato nanāśa ||53||

(AVŚ_18,1.54a) préhi préhi pathíbhiḥ pūryā́ṇair yénā te pū́rve pitáraḥ páretāḥ |
(AVŚ_18,1.54c) ubhā́ rā́jānau svadháyā mádantau yamáṃ paśyāsi váruṇaṃ ca devám ||54||

(AVŚ_18,1.55a) ápeta vī́ta ví ca sarpatā́to 'smā́ etáṃ pitáro lokám akran |
(AVŚ_18,1.55c) áhobhir adbhír aktúbhir vyàktaṃ yamó dadāty avasā́nam asmai ||55||

(AVŚ_18,1.56a) uśántas tvedhīmahy uśántaḥ sám idhīmahi |
(AVŚ_18,1.56c) uśánn uśatá ā́ vaha pitr̥̄́n havíṣe áttave ||56||

(AVŚ_18,1.57a) dyumántas tvedhīmahi dyumántaḥ sám idhīmahi |
(AVŚ_18,1.57c) dyumā́n dyumatá ā́ vaha pitr̥̄́n havíṣe áttave ||57||

(AVŚ_18,1.58a) áṅgiraso naḥ pitáro návagvā átharvāṇo bhŕ̥gavaḥ somyā́saḥ |
(AVŚ_18,1.58c) téṣāṃ vayáṃ sumatáu yajñíyānām ápi bhadré saumanasé syāma ||58||

(AVŚ_18,1.59a) áṅgirobhir yajñíyair ā́ gahīhá yáma vairūpáir ihá mādayasva |
(AVŚ_18,1.59c) vívasvantaṃ huve yáḥ pitā́ te 'smín barhíṣy ā́ niṣádya ||59||

(AVŚ_18,1.60a) imáṃ yama prastarám ā́ hí róhā́ṅgirobhiḥ pitŕ̥bhiḥ saṃvidānáḥ |
(AVŚ_18,1.60c) ā́ tvā mántrāḥ kaviśastā́ vahantv enā́ rājan havíṣo mādayasva ||60||

(AVŚ_18,1.61a) itá etá udā́ruhan divás pr̥ṣṭhā́nv ā́ruhan |
(AVŚ_18,1.61c) prá bhūrjáyo yáthā pathā́ dyā́m áṅgiraso yayúḥ ||61|| {6}



(AVŚ_18,2.1a) yamā́ya sómaḥ pavate yamā́ya kriyate havíḥ |
(AVŚ_18,2.1c) yamáṃ ha yajñó gachaty agnídūto áraṃkr̥taḥ ||1||

(AVŚ_18,2.2a) yamā́ya mádhumattamaṃ juhótā prá ca tiṣṭhata |
(AVŚ_18,2.2c) idáṃ náma ŕ̥ṣibhyaḥ pūrvajébhyaḥ pū́rvebhyaḥ pathikŕ̥dbhyaḥ ||2||

(AVŚ_18,2.3a) yamāya ghr̥távat páyo rā́jñe havír juhotana |
(AVŚ_18,2.3c) sá no jīvéṣv ā́ yamed dīrghám ā́yuḥ prá jīváse ||3||

(AVŚ_18,2.4a) máinam agne ví daho mā́bhi śūśuco mā́sya tvácaṃ cikṣipo mā́ śárīram |
(AVŚ_18,2.4c) śr̥táṃ yadā́ kárasi jātavedó 'them enaṃ prá hiṇutāt pitr̥̄́m̐r úpa ||4||

(AVŚ_18,2.5a) yadā́ śr̥táṃ kr̥ṇávo jātavedó 'themám enaṃ pári dattāt pitŕ̥bhyaḥ |
(AVŚ_18,2.5c) yadó gáchāty ásunītim etā́m átha devā́nāṃ vaśanī́r bhavāti ||5||

(AVŚ_18,2.6a) tríkadrukebhiḥ pavate ṣáḍ urvī́r ékam íd br̥hát |
(AVŚ_18,2.6c) triṣṭúb gāyatrī́ chándāṃsi sárvā tā́ yamá ā́rpitā ||6||

(AVŚ_18,2.7a) sū́ryaṃ cákṣuṣā gacha vā́tam ātmánā dívaṃ ca gácha pr̥thivī́ṃ ca dhármabhiḥ |
(AVŚ_18,2.7c) apó vā gacha yádi tátra te hitám óṣadhīṣu práti tiṣṭhā śárīraiḥ ||7||

(AVŚ_18,2.8a) ajó bhāgás tápasas táṃ tapasva táṃ te śocís tapatu táṃ te arcíḥ |
(AVŚ_18,2.8c) yā́s te śivā́s tanvò jātavedas tā́bhir vahainaṃ sukŕ̥tām u lokám ||8||

(AVŚ_18,2.9a) yā́s te śocáyo ráṃhayo jātavedo yā́bhir āpr̥ṇā́si dívam antárikṣam |
(AVŚ_18,2.9c) ajáṃ yántam ánu tā́ḥ sám r̥ṇvatām áthétarābhiḥ śivátamābhiḥ śr̥táṃ kr̥dhi ||9||

(AVŚ_18,2.10a) áva sr̥ja púnar agne pitŕ̥bhyo yás ta ā́hutaś cárati svadhā́vān |
(AVŚ_18,2.10c) ā́yur vásāna úpa yātu śéṣaḥ sáṃ gachatāṃ tanvā̀ suvárcāḥ ||10|| {7}

(AVŚ_18,2.11a) áti drava śvā́nau sārameyáu caturakṣáu śabálau sādhúnā pathā́ |
(AVŚ_18,2.11c) ádhā pitr̥̄́nt suvidátrām̐ ápīhi yaména yé sadhamā́daṃ mádanti ||11||

(AVŚ_18,2.12a) yáu te śvā́nau yama rakṣitā́rau caturakṣáu pathiṣádī nr̥cákṣasā |
(AVŚ_18,2.12c) tā́bhyāṃ rājan pári dhehy enaṃ svasty àsmā anamīváṃ ca dhehi ||12||

(AVŚ_18,2.13a) urūṇasā́v asutŕ̥pāv udumbaláu yamásya dūtáu carato jánām̐ ánu |
(AVŚ_18,2.13c) tā́v asmábhyaṃ dr̥śáye sū́ryāya púnar dātām ásum adyéhá bhadrám ||13||

(AVŚ_18,2.14a) sóma ékebhyaḥ pavate ghr̥tám éka úpāsate |
(AVŚ_18,2.14c) yébhyo mádhu pradhā́vati tā́ṃś cid evā́pi gachatāt ||14||

(AVŚ_18,2.15a) yé cit pū́rva r̥tásātā r̥tájātā r̥tāvŕ̥dhaḥ |
(AVŚ_18,2.15c) ŕ̥ṣīn tápasvato yama tapojā́m̐ ápi gachatāt ||15||

(AVŚ_18,2.16a) tápasā yé anādhr̥ṣyā́s tápasā yé svàr yayúḥ |
(AVŚ_18,2.16c) tápo yé cakriré máhas tā́ṃś cid evā́pi gachatāt ||16||

(AVŚ_18,2.17a) yé yúdhyante pradháneṣu śū́rāso yé svàr tanūtyájaḥ |
(AVŚ_18,2.17c) yé vā sahásradakṣiṇās tā́ṃ cid evā́pi gachatāt ||17||

(AVŚ_18,2.18a) sahásraṇīthāḥ kaváyo yé gopāyánti sū́ryam |
(AVŚ_18,2.18c) ŕ̥ṣīn tápasvato yama tapojā́m̐ ápi gachatāt ||18||

(AVŚ_18,2.19a) syonā́smai bhava pr̥thivy anr̥kṣarā́ nivéśanī |
(AVŚ_18,2.19c) yáchāsmai śárma sapráthāḥ ||19||

(AVŚ_18,2.20a) asaṃbādhé pr̥thivyā́ uráu loké ní dhīyasva |
(AVŚ_18,2.20c) svadhā́ yā́ś cakr̥ṣé jī́van tā́s te santu madhuścútaḥ ||20|| {8}

(AVŚ_18,2.21a) hváyāmi te mánasā mána ihémā́n gr̥hā́m úpa jujuṣāṇá éhi |
(AVŚ_18,2.21c) sáṃ gachasva pitŕ̥bhiḥ sáṃ yaména syonā́s tvā vā́tā úpa vāntu śagmā́ḥ ||21||

(AVŚ_18,2.22a) út tvā vahantu marúta udavāhā́ udaprútaḥ |
(AVŚ_18,2.22c) ajéna kr̥ṇvántaḥ śītáṃ varṣéṇokṣantu bā́l íti ||22||

(AVŚ_18,2.23a) úd ahvam ā́yur ā́yuṣe krátve dákṣāya jīváse |
(AVŚ_18,2.23c) svā́n gachatu te máno ádhā pitr̥̄́m̐r úpa drava ||23||

(AVŚ_18,2.24a) mā́ te máno mā́sor mā́ṅgānāṃ mā́ rásasya te |
(AVŚ_18,2.24c) mā́ te hāsta tanvàḥ kíṃ canéhá ||24||

(AVŚ_18,2.25a) mā́ tvā vr̥kṣáḥ sáṃ bādhiṣṭa mā́ devī́ pr̥thivī́ mahī́ |
(AVŚ_18,2.25c) lokáṃ pitŕ̥ṣu vittváidhasva yamárājasu ||25||

(AVŚ_18,2.26a) yát te áṅgam átihitaṃ parācáir apānáḥ prāṇó yá u vā te páretaḥ |
(AVŚ_18,2.26c) tát te saṃgátya pitáraḥ sánīḍā ghāsā́d ghāsáṃ púnar ā́ veśayantu ||26||

(AVŚ_18,2.27a) ápemáṃ jīvā́ arudhan gr̥hébhyas táṃ nír vahata pári grā́mād itáḥ |
(AVŚ_18,2.27c) mr̥tyúr yamásyāsīd dūtáḥ prácetā ásūn pitŕ̥bhyo gamayā́ṃ cakāra ||27||

(AVŚ_18,2.28a) yé dásyavaḥ pitŕ̥ṣu práviṣṭā jñātímukhā ahutā́daś cáranti |
(AVŚ_18,2.28c) parāpúro nipúro yé bháranty agníṣ ṭā́n asmā́t prá dhamāti yajñā́t ||28||

(AVŚ_18,2.29a) sáṃ viśantv ihá pitáraḥ svā́ naḥ syonáṃ kr̥ṇvántaḥ pratiránta ā́yuḥ |
(AVŚ_18,2.29c) tébhyaḥ śakema havíṣā nákṣamāṇā jyóg jī́vantaḥ śarádaḥ purūcī́ḥ ||29||

(AVŚ_18,2.30a) yā́ṃ te dhenúṃ nipr̥ṇā́mi yám u kṣīrá odanám |
(AVŚ_18,2.30c) ténā jánasyāso bhartā́ yó 'trā́sad ájīvanaḥ ||30|| {9}

(AVŚ_18,2.31a) áśvāvatīṃ prá tara yā́ suśévā rkṣā́kaṃ vā prataráṃ návīyaḥ |
(AVŚ_18,2.31c) yás tvā jaghā́na vádhyaḥ só astu mā́ só anyád vidata bhāgadhéyam ||31||

(AVŚ_18,2.32a) yamáḥ páró 'varo vívasvān tátaḥ páraṃ nā́ti paśyāmi kíṃ caná |
(AVŚ_18,2.32c) yamé adhvaró ádhi me níviṣṭo bhúvo vívasvān anvā́tatāna ||32||

(AVŚ_18,2.33a) ápāgūhann amŕ̥tāṃ mártyebhyaḥ kr̥tvā́ sávarṇām adadhur vívasvate |
(AVŚ_18,2.33c) utā́śvínāv abharad yát tád ā́sīd ájahād u dvā́ mithunā́ saraṇyū́ḥ ||33||

(AVŚ_18,2.34a) yé níkhātā yé pároptā yé dagdhā́ yé códdhitāḥ |
(AVŚ_18,2.34c) sárvāṃs tā́n agna ā́ vaha pitr̥̄́n havíṣe áttave ||34||

(AVŚ_18,2.35a) yé agnidagdhā́ yé ánagnidagdhā mádhye diváḥ svadháyā mādáyante |
(AVŚ_18,2.35c) tváṃ tā́n vettha yádi té jātavedaḥ svadháyā yajñáṃ svádhitiṃ juṣantām ||35||

(AVŚ_18,2.36a) śáṃ tapa mā́ti tapo ágne mā́ tanvàṃ tápaḥ |
(AVŚ_18,2.36c) váṇeṣu śúṣmo astu te pr̥thivyā́m astu yád dháraḥ ||36||

(AVŚ_18,2.37a) dádāmy asmā avasā́nam etád yá eṣá ā́gan máma céd ábhūd ihá |
(AVŚ_18,2.37c) yamáś cikitvā́n práty etád āha mámaiṣá rāyá úpa tiṣṭhatām ihá ||37||

(AVŚ_18,2.38a) imā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.38c) śaté śarátsu no purā́ ||38||

(AVŚ_18,2.39a) prémā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.39c) śaté śarátsu no purā́ ||39||

(AVŚ_18,2.40a) ápemā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.40c) śaté śarátsu no purā́ ||40|| {10}

(AVŚ_18,2.41a) vī́mā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.41c) śaté śarátsu no purā́ ||41||

(AVŚ_18,2.42a) nír imā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.42c) śaté śarátsu no purā́ ||42||
(AVŚ_18,2.43a) úd imā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.43c) śaté śarátsu no purā́ ||43||

(AVŚ_18,2.44a) sám imā́ṃ mā́trāṃ mimīmahe yáthā́paraṃ ná mā́sātai |
(AVŚ_18,2.44c) śaté śarátsu no purā́ ||44||

(AVŚ_18,2.45a) ámāsi mā́trāṃ svàr agām ā́yuṣmān bhūyāsam |
(AVŚ_18,2.45c) yáthā́paraṃ ná mā́sātai śaté śarátsu no purā́ ||45||
(AVŚ_18,2.46a) prāṇó apānó vyāná ā́yuś cákṣur dr̥śáye sū́ryāya |
(AVŚ_18,2.46c) áparipareṇa pathā́ yamárājñaḥ pitr̥̄́n gacha ||46||

(AVŚ_18,2.47a) yé ágravaḥ śaśamānā́ḥ pareyúr hitvā́ dvéṣāṃsy ánapatyavantaḥ |
(AVŚ_18,2.47c) té dyā́m udítyāvidanta lokáṃ nā́kasya pr̥ṣṭhé ádhi dī́dhyānāḥ ||47||

(AVŚ_18,2.48a) udanvátī dyáur avamā́ pīlúmatī́ti madhyamā́ |
(AVŚ_18,2.48c) tr̥tī́yā ha pradyáur íti yásyāṃ pitára ā́sate ||48||

(AVŚ_18,2.49a) yé na pitúḥ pitáro yé pitāmahā́ yá āviviśúr urv àntárikṣam |
(AVŚ_18,2.49c) yá ākṣiyánti pr̥thivī́m utá dyā́ṃ tébhyaḥ pitŕ̥bhyo námasā vidhema ||49||

(AVŚ_18,2.50a) idám íd vā́ u nā́paraṃ diví paśyasi sū́ryam |
(AVŚ_18,2.50c) mātā́ putráṃ yáthā sicā́bhy ènaṃ bhūma ūrṇuhi ||50|| {11}

(AVŚ_18,2.51a) idám íd vā́ u nā́paraṃ jarásy anyád itó 'param |
(AVŚ_18,2.51c) jāyā́ pátim iva vā́sasābhy ènaṃ bhūma ūrṇuhi ||51||

(AVŚ_18,2.52a) abhí tvorṇomi pr̥thivyā́ mātúr vástreṇa bhadráyā |
(AVŚ_18,2.52c) jīvéṣu bhadráṃ tán máyi svadhā́ pitŕ̥ṣu sā́ tváyi ||52||

(AVŚ_18,2.53a) ágnīṣomā páthikr̥tā syonáṃ devébhyo rátnaṃ dadhathur ví lokám |
(AVŚ_18,2.53c) úpa préṣyantaṃ pūṣáṇaṃ yó váhāty añjoyā́naiḥ pathíbhis tátra gachatam ||53||

(AVŚ_18,2.54a) pūṣā́ tvetáś cyāvayatu prá vidvā́n ánaṣṭapaśur bhúvanasya gopā́ḥ |
(AVŚ_18,2.54c) sá tvaitébhyaḥ pári dadat pitŕ̥bhyo 'gnír devébhyaḥ suvidatríyebhyaḥ ||54||

(AVŚ_18,2.55a) ā́yur viśvā́yuḥ pári pātu tvā pūṣā́ tvā pātu prápathe purástāt |
(AVŚ_18,2.55c) yátrā́sate sukŕ̥to yátra tá īyús tátra tvā deváḥ savitā́ dadhātu ||55||

(AVŚ_18,2.56a) imáu yunajmi te váhnī ásunītāya vóḍhave |
(AVŚ_18,2.56c) tā́bhyāṃ yamásya sā́danaṃ sámitiś cā́va gachatāt ||56||

(AVŚ_18,2.57a) etát tvā vā́saḥ prathamáṃ nv ā́gann ápaitád ūha yád ihā́bibhaḥ purā́ |
(AVŚ_18,2.57c) iṣṭāpūrtám anusáṃkrāma vidvā́n yátra te dattáṃ bahudhā́ víbandhuṣu ||57||

(AVŚ_18,2.58a) agnér várma pári góbhir vyayasva sáṃ prórṇuṣva médasā pī́vasā ca |
(AVŚ_18,2.58c) nét tvā dhr̥ṣṇúr hárasā járhr̥ṣāṇo dadhŕ̥g vidhakṣán parīṅkháyātai ||58||

(AVŚ_18,2.59a) daṇḍáṃ hástād ādádāno gatā́soḥ sahá śrótreṇa várcasā bálena |
(AVŚ_18,2.59c) átraivá tvám ihá vayáṃ suvī́rā víśvā mŕ̥dho abhímātīr jayema ||59||

(AVŚ_18,2.60a) dhánur hástād ādádāno mr̥tásya sahá kṣatréṇa várcasā bálena |
(AVŚ_18,2.60c) samā́gr̥bhāya vásu bhūri puṣṭám arvā́ṅ tvám éhy úpa jīvalokám ||60|| {12}



(AVŚ_18,3.1a) iyáṃ nā́rī patilokáṃ vr̥ṇānā́ ní padyata úpa tvā martya prétam |
(AVŚ_18,3.1c) dhármaṃ purāṇám anupāláyantī tásyai prajā́ṃ dráviṇaṃ cehá dhehi ||1||

(AVŚ_18,3.2a) úd īrṣva nāry abhí jīvalokáṃ gatā́sum etám úpa śeṣa éhi |
(AVŚ_18,3.2c) hastagrābhásya dadhiṣós távedáṃ pátyur janitvám abhí sáṃ babhūtha ||2||

(AVŚ_18,3.3a) ápaśyaṃ yuvatíṃ nīyámānāṃ jīvā́ṃ mr̥tébhyaḥ pariṇīyámānām |
(AVŚ_18,3.3c) andhéna yát támasā prā́vr̥tā́sīt prāktó ápācīm anayaṃ tád enām ||3||

(AVŚ_18,3.4a) prajānaty àghnye jīvalokáṃ devā́nāṃ pánthām anusaṃcárantī |
(AVŚ_18,3.4c) ayáṃ te gópatis táṃ juṣasva svargáṃ lokám ádhi rohayainam ||4||

(AVŚ_18,3.5a) úpa dyā́m úpa vetasám ávattaro nadī́nām |
(AVŚ_18,3.5c) ágne pittám apā́m asi ||5||

(AVŚ_18,3.6a) yáṃ tvám agne samádahas tám u nír vāpaya púnaḥ |
(AVŚ_18,3.6c) kyā́mbūr átra rohatu śāṇḍadūrvā́ vyàlkaśā ||6||

(AVŚ_18,3.7a) idáṃ ta ékam purá ū ta ékaṃ tr̥tī́yena jyótiṣā sáṃ viśasva |
(AVŚ_18,3.7c) saṃvéśane tanvā̀ cā́rur edhi priyó devā́nāṃ paramé sadhásthe ||7||

(AVŚ_18,3.8a) út tiṣṭha préhi prá draváukaḥ kr̥ṇuṣva salilé sadhásthe |
(AVŚ_18,3.8c) tátra tváṃ pitŕ̥bhiḥ saṃvidānáḥ sáṃ sómena mádasva sáṃ svadhā́bhiḥ ||8||

(AVŚ_18,3.9a) prá cyavasva tanvàṃ sáṃ bharasva mā́ te gā́trā ví hāyi mó śárīram |
(AVŚ_18,3.9c) máno níviṣṭam anusáṃviśasva yátra bhū́mer juṣáse tátra gacha ||9||

(AVŚ_18,3.10a) várcasā mā́ṃ pitáraḥ somyā́so áñjantu devā́ mádhunā ghr̥téna |
(AVŚ_18,3.10c) cákṣuṣe mā prataráṃ tāráyanto jaráse mā jarádaṣṭiṃ vardhantu ||10|| {13}

(AVŚ_18,3.11a) várcasā mā́ṃ sám anaktv agnír medhā́ṃ me víṣṇur ny ànaktv āsán |
(AVŚ_18,3.11c) rayíṃ me víśve ní yachantu devā́ḥ syonā́ mā́paḥ pávanaiḥ punantu ||11||

(AVŚ_18,3.12a) mitrā́váruṇā pári mā́m adhātām ādityā́ mā sváravo vardhayantu |
(AVŚ_18,3.12c) várco ma índro ny ànaktu hástayor jarádaṣṭiṃ mā savitā́ kr̥ṇotu ||12||

(AVŚ_18,3.13a) yó mamā́ra prathamó mártyānāṃ yáḥ preyā́ya prathamó lokám etám |
(AVŚ_18,3.13c) vaivasvatáṃ saṃgámanaṃ jánānāṃ yamáṃ rā́jānaṃ havíṣā saparyata ||13||

(AVŚ_18,3.14a) párā yāta pitara ā́ ca yātāyáṃ vo yajñó mádhunā sámaktaḥ |
(AVŚ_18,3.14c) dattó asmábhyaṃ dráviṇehá bhadráṃ rayíṃ ca naḥ sárvavīraṃ dadhāta ||14||

(AVŚ_18,3.15a) káṇvaḥ kakṣī́vān purumīḍhó agástyaḥ śyāvā́śvaḥ sóbhary arcanā́nāḥ |
(AVŚ_18,3.15c) viśvā́mitro 'yáṃ jamádagnir átrir ávantu naḥ kaśyápo vāmádevaḥ ||15||

(AVŚ_18,3.16a) víśvāmitra jámadagne vásiṣṭha bháradvāja gótama vā́madeva |
(AVŚ_18,3.16c) śardír no átrir agrabhīn námobhiḥ súsaṃśāsaḥ pítaro mr̥ḍátā naḥ ||16||

(AVŚ_18,3.17a) kasyé mr̥jānā áti yanti riprám ā́yur dádhānāḥ prataráṃ návīyaḥ |
(AVŚ_18,3.17c) āpyā́yamānāḥ prajáyā dhánenā́dha syāma surabháyo gr̥héṣu ||17||

(AVŚ_18,3.18a) añjáte vy àñjate sám añjate krátuṃ rihanti mádhunābhy àñjate |
(AVŚ_18,3.18c) síndhor ucchvāsé patáyantam ukṣáṇaṃ hiraṇyapāvā́ḥ paśúm āsu gr̥hnate ||18||

(AVŚ_18,3.19a) yád vo mudráṃ pitaraḥ somyáṃ ca téno sacadhvaṃ sváyaśaso hí bhūtá |
(AVŚ_18,3.19c) té arvāṇaḥ kavaya ā́ śr̥ṇota suvidátrā vidáthe huyámānāḥ ||19||

(AVŚ_18,3.20a) yé átrayo áṅgiraso návagvā iṣṭā́vanto rātiṣā́co dádhānāḥ |
(AVŚ_18,3.20c) dákṣiṇāvantaḥ sukŕ̥to yá u sthā́sádyāsmín barhíṣi mādayadhvam ||20|| {14}

(AVŚ_18,3.21a) ádhā yáthā naḥ pitáraḥ párāsaḥ pratnā́so agna r̥tám āśaśānā́ḥ |
(AVŚ_18,3.21c) śúcī́d ayan dī́dhyata ukthaśásaḥ kṣā́mā bhindánto aruṇī́r ápa vran ||21||

(AVŚ_18,3.22a) sukármānaḥ surúco devayánto áyo ná devā́ jánimā dhámantaḥ |
(AVŚ_18,3.22c) śucánto agníṃ vāvr̥dhánta índram urvī́m gávyāṃ pariṣádaṃ no akran ||22||

(AVŚ_18,3.23a) ā́ yūthéva kṣumáti paśvó akhyad devā́nāṃ jánimā́nty ugráḥ |
(AVŚ_18,3.23c) mártāsaś cid urváśī́r akr̥pran vr̥dhé cid aryá úparasyāyóḥ ||23||

(AVŚ_18,3.24a) ákarma te svápaso abhūma r̥tám avasrann uṣáso vibhātī́ḥ |
(AVŚ_18,3.24c) víśvaṃ tád bhadráṃ yád ávanti devā́ br̥hád vadema vidáthe suvī́rāḥ ||24||

(AVŚ_18,3.25a) índro mā marútvān prā́cyā diśáḥ pātu bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.25c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||25||

(AVŚ_18,3.26a) dhātā́ mā nírr̥tyā dákṣiṇāyā diśáḥ pātu bāhucyútā pr̥thivī́ dyāṃ ivopári |
(AVŚ_18,3.26c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||26||

(AVŚ_18,3.27a) áditir mādityáiḥ pratī́cyā diśáḥ pātu bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.27c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||27||

(AVŚ_18,3.28a) sómo mā víśvair deváir údīcyā diśáḥ pātu bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.28c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||28||

(AVŚ_18,3.29a) dhartā́ ha tvā dharúṇo dhārayātā ūrdhváṃ bhānúṃ savitā́ dyā́m ivopári |
(AVŚ_18,3.29c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||29||

(AVŚ_18,3.30a) prā́cyāṃ tvā diśí purā́ samvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.30c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||30|| {15}

(AVŚ_18,3.31a) dákṣiṇāyāṃ tvā diśí purā́ samvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.31c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||31||

(AVŚ_18,3.32a) pratī́cyāṃ tvā diśí purā́ saṃvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.32c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||32||

(AVŚ_18,3.33a) údīcyāṃ tvā diśí purā́ samvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.33c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||33||

(AVŚ_18,3.34a) dhruvāyāṃ tvā diśí purā́ saṃvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.34c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||34||

(AVŚ_18,3.35a) ūrdhvāyāṃ tvā diśí purā́ samvŕ̥taḥ svadhā́yām ā́ dadhāmi bāhucyútā pr̥thivī́ dyā́m ivopári |
(AVŚ_18,3.35c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||35||

(AVŚ_18,3.36a) dhartā́si dharúno 'si váṃsago 'si ||36||

(AVŚ_18,3.37a) udapū́r asi madhupū́r asi vātapū́r asi ||37||

(AVŚ_18,3.38a) itáś ca māmútaś cāvatāṃ yamé iva yátamāne yád aitám |
(AVŚ_18,3.38c) prá vāṃ bharan mā́nuṣā devayánto ā́ sīdatāṃ svám u lokáṃ vídāne ||38||

(AVŚ_18,3.39a) svāsasthé bhavatam índave no yujé vāṃ bráhma pūrvyáṃ námobhiḥ |
(AVŚ_18,3.39c) ví ślóka eti pathyèva sūríḥ śr̥ṇvántu víśve amŕ̥tāsa etát ||39||

(AVŚ_18,3.40a) trī́ṇi padā́ni rupó ánv arohac cátuṣpadīm ánv etad vraténa |
(AVŚ_18,3.40c) akṣáreṇa práti mimīte arkám r̥tásya nā́bhāv abhí sáṃ punāti ||40|| {16}

(AVŚ_18,3.41a) devébhyaḥ kám avr̥ṇīta mr̥tyúṃ prajā́yai kím amŕ̥taṃ nā́vr̥ṇīta |
(AVŚ_18,3.41c) bŕ̥haspátir yajñám atanuta ŕ̥ṣiḥ priyā́ṃ yamás tanvàm ā́ rireca ||41||

(AVŚ_18,3.42a) tvám agna īḍitó jātavedó 'vāḍ ḍhavyā́ni surabhī́ṇi kr̥tvā́ |
(AVŚ_18,3.42c) prā́dāḥ pitŕ̥bhyaḥ svadháyā té akṣann addhí tváṃ deva práyatā havī́ṃṣi ||42||

(AVŚ_18,3.43a) ā́sīnāso aruṇī́nām upásthe rayíṃ dhatta dāśúṣe mártyāya |
(AVŚ_18,3.43c) putrébhyaḥ pitaras tásya vásvaḥ prá yachata tá ihórjaṃ dadhāta ||43||

(AVŚ_18,3.44a) ágniṣvāttāḥ pitara éhá gachata sádaḥsadaḥ sadata supraṇītayaḥ |
(AVŚ_18,3.44c) attó havī́ṃṣi práyatāni barhíṣi rayíṃ ca naḥ sárvavīraṃ dadhāta ||44||

(AVŚ_18,3.45a) úpahūtā naḥ pitáraḥ somyā́so barhiṣyèṣu nidhíṣu priyéṣu |
(AVŚ_18,3.45c) tá ā́ gamantu tá ihá śruvantv ádhi bruvantu té 'vantv asmā́n ||45||

(AVŚ_18,3.46a) yé naḥ pitúḥ pitáro yé pitāmahā́ anūjahiré somapītháṃ vásiṣṭhāḥ |
(AVŚ_18,3.46c) tébhir yamáḥ samrarāṇó havī́ṃṣy uśánn uśádbhiḥ pratikāmám attu ||46||

(AVŚ_18,3.47a) yé tātr̥ṣúr devatrā́ jéhamānā hotrāvídaḥ stómataṣṭāso arkáiḥ |
(AVŚ_18,3.47c) ā́gne yāhi sahásraṃ devavandáiḥ satyáiḥ kavíbhir ŕ̥ṣibhir gharmasádbhiḥ ||47||

(AVŚ_18,3.48a) yé satyā́so havirádo haviṣpā́ índreṇa deváiḥ saráthaṃ turéṇa |
(AVŚ_18,3.48c) ā́gne yāhi suvidátrebhir arvā́ṅ páraiḥ pū́rvair ŕ̥ṣibhir gharmasádbhiḥ ||48||

(AVŚ_18,3.49a) úpa sarpa mātáraṃ bhū́mim etā́m uruvyácasaṃ pr̥thivī́ṃ suśévām |
(AVŚ_18,3.49c) ū́rṇamradāḥ pr̥thivī́ dákṣiṇāvata eṣā́ tvā pātu prápathe purástāt ||49||

(AVŚ_18,3.50a) úc chvañcasva pr̥thivi mā́ ní bādhathāḥ sūpāyanā́smai bhava sūpasarpaṇā́ |
(AVŚ_18,3.50c) mātā́ putráṃ yáthā sicā́bhy ènaṃ bhūma ūrṇuhi ||50|| {17}

(AVŚ_18,3.51a) úcchváñcamānā pr̥thivī́ sú tiṣṭhatu sahásraṃ míta úpa hí śráyantām |
(AVŚ_18,3.51c) té gr̥hā́so ghr̥taścútaḥ syonā́ viśvā́hāsmai śaraṇā́ḥ santv átra ||51||

(AVŚ_18,3.52a) út te stabhnāmi pr̥thivī́ṃ tvát párīmáṃ logáṃ nidádhan mó ahám riṣam |
(AVŚ_18,3.52c) etā́ṃ sthū́ṇāṃ pitáro dhārayanti te tátra yamáḥ sā́danā te kr̥ṇotu ||52||

(AVŚ_18,3.53a) imám agne camasáṃ mā́ ví jihváraḥ priyó devā́nām utá somyā́nām |
(AVŚ_18,3.53c) ayáṃ yáś camasó devapā́nas tásmin devā́ amŕ̥tā mādayantām ||53||

(AVŚ_18,3.54a) átharvā pūrṇám camasám yám indrāyā́bibhar vājínīvate |
(AVŚ_18,3.54c) tásmin kr̥ṇoti sukr̥tásya bhakṣáṃ tásmin índuḥ pavate viśvadā́ním ||54||

(AVŚ_18,3.55a) yát te kr̥ṣṇáḥ śakuná ātutóda pipīláḥ sarpá utá vā śvā́padaḥ |
(AVŚ_18,3.55c) agníṣ ṭád viśvā́d agadáṃ kr̥ṇotu sómaś ca yó brāhmaṇā́m̐ āvivéśa ||55||

(AVŚ_18,3.56a) páyasvatīr óṣadhayaḥ páyasvan māmakáṃ páyaḥ |
(AVŚ_18,3.56c) apā́ṃ páyaso yát páyas téna mā sahá śumbhatu ||56||

(AVŚ_18,3.57a) imā́ nā́rīr avidhavā́ḥ supátnīr ā́ñjanena sarpíṣā sáṃ spr̥śantām |
(AVŚ_18,3.57c) anaśrávo anamīvā́ḥ surátnā ā́ rohantu jánayo yónim ágre ||57||

(AVŚ_18,3.58a) sáṃ gachasva pitŕ̥bhiḥ sáṃ yaméneṣṭāpūrténa paramé vyòman |
(AVŚ_18,3.58c) hitvā́vadyáṃ púnar ástam éhi sáṃ gachatāṃ tanvā̀ suvárcāḥ ||58||

(AVŚ_18,3.59a) yé naḥ pitúḥ pitáro yé pitāmahā́ yá āviviśúr urv àntárikṣam |
(AVŚ_18,3.59c) tébhyaḥ svarā́d ásunītir no adyá vathāvaśáṃ tanvàḥ kalpayāti ||59||

(AVŚ_18,3.60a) śaṃ te nīhāró bhavatu śáṃ te pruṣvā́va śīyatām |
(AVŚ_18,3.60c) śī́tike śī́tikāvati hlā́dike hlā́dikāvati |
(AVŚ_18,3.60e) maṇḍūky àpsú śáṃ bhuva imáṃ sv àgníṃ śamaya ||60|| {18}

(AVŚ_18,3.61a) vivásvān no ábhayaṃ kr̥ṇotu yáḥ sutrā́mā jīrádānuḥ sudā́nuḥ |
(AVŚ_18,3.61c) ihémé vīrā́ bahávo bhavantu gómad áśvavan máyy astu puṣṭám ||61||

(AVŚ_18,3.62a) vivásvān no amr̥tatvé dadhātu páraitu mr̥tyúr amŕ̥taṃ na áitu |
(AVŚ_18,3.62c) imān rakṣatu púruṣān ā́ jarimṇó mó sv èṣām ásavo yamáṃ guḥ ||62||

(AVŚ_18,3.63a) yó dadhré antárikṣe ná mahnā pitr̥̄ṇā́ṃ kavíḥ prámatir matīnā́m |
(AVŚ_18,3.63c) tám arcata viśvámitrā havírbhiḥ sá no yamáḥ prataráṃ jīváse dhāt ||63||

(AVŚ_18,3.64a) ā́ rohata dívam uttamā́m ŕ̥ṣayo mā́ bibhītana |
(AVŚ_18,3.64c) sómapāḥ sómapāyina idáṃ vaḥ kriyate havír áganma jvótir uttamám ||64||

(AVŚ_18,3.65a) prá ketúnā br̥hatā́ bhāty agnír ā́ ródasī vr̥ṣabhó roravīti |
(AVŚ_18,3.65c) diváś cid ántād upamā́m úd ānaḍ apā́m upásthe mahiṣó vavardha ||65||

(AVŚ_18,3.66a) nā́ke suparṇám úpa yát pátantaṃ hrdā́ vénanto abhyácakṣata tvā |
(AVŚ_18,3.66c) híraṇyapakṣaṃ váruṇasya dūtáṃ yamásya yónau śakunáṃ bhuranyúm ||66||

(AVŚ_18,3.67a) índra krátuṃ na ā́ bhara pitā́ putrébhyo yáthā |
(AVŚ_18,3.67c) śíkṣā ṇo asmín puruhūta yā́mani jīvā́ jyótir aśīmahi ||67||
(AVŚ_18,3.68a) apūpā́pihitān kumbhā́n yā́ṃs te devā́ ádhārayan |
(AVŚ_18,3.68c) té te santu svadhā́vanto mádhumanto ghr̥taścútaḥ ||68||

(AVŚ_18,3.69a) yā́s te dhānā́ anukirā́mi tilámiśrā svadhā́vatīḥ |
(AVŚ_18,3.69c) tā́s te santu vibhvī́ḥ prabhvī́s tā́s te yamó rā́jā́nu manyatām ||69||

(AVŚ_18,3.70a) púnar dehi vanaspate yá eṣá níhitas tváyi |
(AVŚ_18,3.70c) yáthā yamásya sā́dana ā́sātau vidáthā vádan ||70||

(AVŚ_18,3.71a) ā́ rabhasva jātavedas téjasvad dháro astu te |
(AVŚ_18,3.71c) śárīram asya sáṃ dahā́thainaṃ dehi sukŕ̥tām u loké ||71||
(AVŚ_18,3.72a) yé te pū́rve párāgatā ápare pitáraś ca yé |
(AVŚ_18,3.72c) tébhyo ghr̥tásya kulyáitu śatádhārā vyundatī́ ||72||

(AVŚ_18,3.73a) etád ā́ roha váya unmr̥jānáḥ svā́ ihá br̥hád u dīdayante |
(AVŚ_18,3.73c) abhí préhi madhyató mā́pa hāsthāḥ pitr̥̄nā́ṃ lokáṃ prathamó yó átra ||73|| {19}



(AVŚ_18,4.1a) ā́ rohata jánitrīṃ jātavedasaḥ pitr̥yā́naiḥ sáṃ va ā́ rohayāmi |
(AVŚ_18,4.1c) ávāḍ ḍhavyéṣitó havyavāhá ījānáṃ yuktā́ḥ sukŕ̥tāṃ dhatta loké ||1||

(AVŚ_18,4.2a) devā́ yajñám r̥távaḥ kalpayanti havíḥ puroḍā́śaṃ srucó yajñāyudhā́ni |
(AVŚ_18,4.2c) tébhir yā́hi pathíbhir devayā́nair yáir ījānā́ḥ svargáṃ yanti lokám ||2||

(AVŚ_18,4.3a) r̥tásya pánthām ánu paśya sādhv áṅgirasaḥ sukŕ̥to yéna yánti |
(AVŚ_18,4.3c) tébhir yā́hi pathíbhiḥ svargáṃ yátrādityā́ mádhu bhakṣáyanti tr̥tī́ye nā́ke ádhi ví śrayasva ||3||

(AVŚ_18,4.4a) tráyaḥ suparṇā́ úparasya māyū́ nā́kasya pr̥ṣṭhé ádhi viṣṭápi śritā́ḥ |
(AVŚ_18,4.4c) svargā lokā́ amŕ̥tena viṣṭhā́ íṣam ū́rjaṃ yájamānāya duhrām ||4||

(AVŚ_18,4.5a) juhū́r dādhāra dyā́m upabhŕ̥d antárikṣaṃ dhruvā́ dādhāra pr̥thivī́ṃ pratiṣṭhā́m |
(AVŚ_18,4.5c) prátīmā́ṃ lokā́ ghr̥tápr̥ṣṭhāḥ svargā́ḥ kā́maṃkāmaṃ yájamānāya duhrām ||5||

(AVŚ_18,4.6a) dhrúva ā́ roha pr̥thivī́ṃ viśvábhojasam antárikṣam upabhŕ̥d ā́ kramasva |
(AVŚ_18,4.6c) júhu dyā́ṃ gacha yájamānena sākáṃ sruvéṇa vatséna díśaḥ prápīnāḥ sárvā dhukṣvā́hr̥ṇyamānaḥ ||6||

(AVŚ_18,4.7a) tīrtháis taranti praváto mahī́r íti yajñakŕ̥taḥ sukŕ̥to yéna yánti |
(AVŚ_18,4.7c) átrādadhur yájamānāya lokáṃ díśo bhūtā́ni yád ákalpayanta ||7||

(AVŚ_18,4.8a) áṅgirasām áyanaṃ pū́rvo agnír ādityā́nām áyanaṃ gā́rhapatyo dákṣiṇānām áyanaṃ dakṣiṇāgníḥ |
(AVŚ_18,4.8c) mahimā́nam agnér víhitasya bráhmaṇā sámaṅgaḥ sárva úpa yāhi śagmáḥ ||8||

(AVŚ_18,4.9a) pū́rvo agníṣ ṭvā tapatu śáṃ purástāc cháṃ paścā́t tapatu gā́rhapatyaḥ |
(AVŚ_18,4.9c) dakṣiṇāgníṣ ṭe tapatu śárma vármottarató madhyató antárikṣād diśódiśo agne pári pāhi ghorā́t ||9||

(AVŚ_18,4.10a) yūyám agne śaṃtamābhis tanū́bhir ījānám abhí lokáṃ svargám |
(AVŚ_18,4.10c) áśvā bhūtvā́ pr̥ṣṭivā́ho vahātha yátra deváiḥ sadhamā́daṃ mádanti ||10|| {20}

(AVŚ_18,4.11a) śám agne paścā́t tapa śáṃ purástāc chám uttarā́c chám adharā́t tapainam |
(AVŚ_18,4.11c) ékas tredhā́ víhito jātavedaḥ samyág enaṃ dhehi sukŕ̥tām u loké ||11||

(AVŚ_18,4.12a) śám agnáyaḥ sámiddhā ā́ rabhantāṃ prājāpatyáṃ médhyaṃ jātávedasaḥ |
(AVŚ_18,4.12c) śr̥táṃ kr̥ṇvánta ihá mā́va cikṣipan ||12||

(AVŚ_18,4.13a) yajñá eti vítataḥ kálpamāna ījānám abhí lokáṃ svargám |
(AVŚ_18,4.13c) tám agnáyaḥ sárvahutaṃ juṣantāṃ prājāpatyáṃ médhyaṃ jātávedasaḥ ||13||

(AVŚ_18,4.14a) ījānáś citám ā́rukṣad agníṃ nā́kasya pr̥ṣṭhā́d dívam utpatiṣyán |
(AVŚ_18,4.14c) tásmai prá bhāti nábhaso jyótiṣīmānt svargáḥ pánthāḥ sukŕ̥te devayā́naḥ ||14||

(AVŚ_18,4.15a) agnír hótādhvaryúṣ ṭe bŕ̥haspátir índro brahmā́ dakṣiṇatás te astu |
(AVŚ_18,4.15c) hutó 'yáṃ sáṃsthito yajñá eti yátra pū́rvam áyanaṃ hutā́nām ||15||

(AVŚ_18,4.16a) apūpávān kṣīrávāṃś carúr éhá sīdatu |
(AVŚ_18,4.16c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||16||

(AVŚ_18,4.17a) apūpávān dádhivāṃś carúr éhá sīdatu |
(AVŚ_18,4.17c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||17||

(AVŚ_18,4.18a) apūpávān drapsávāṃś carúr éhá sīdatu |
(AVŚ_18,4.18c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||18||

(AVŚ_18,4.19a) apūpávān ghr̥távāṃś carúr éhá sīdatu |
(AVŚ_18,4.19c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||19||

(AVŚ_18,4.20a) apūpávān māṃsávāṃś carúr éhá sīdatu |
(AVŚ_18,4.20c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||20|| {21}

(AVŚ_18,4.21a) apūpávān ánnavāṃś carúr éhá sīdatu |
(AVŚ_18,4.21c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||21||

(AVŚ_18,4.22a) apūpávān mádhumāṃś carúr éhá sīdatu |
(AVŚ_18,4.22c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||22||

(AVŚ_18,4.23a) apūpávān rásavāṃś carúr éhá sīdatu |
(AVŚ_18,4.23c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||23||

(AVŚ_18,4.24a) apūpávān ápavāṃś carúr éhá sīdatu |
(AVŚ_18,4.24c) lokakŕ̥taḥ pathikŕ̥to yajāmahe yé devā́nāṃ hutábhāgā ihá sthá ||24||

(AVŚ_18,4.25a) apūpā́pihitān kumbhā́n yā́ṃs te devā́ ádhārayan |
(AVŚ_18,4.25c) té te santu svadhā́vanto mádhumanto ghr̥taścútaḥ ||25||

(AVŚ_18,4.26a) yā́s te dhānā́ anukirā́mi tilámiśrāḥ svadhā́vatīḥ |
(AVŚ_18,4.26c) tā́s te santūdbhvī́ḥ prabhvī́s tā́s te yamó rā́jā́nu manyatām ||26||

(AVŚ_18,4.27a) ákṣitiṃ bhū́yasīm ||27||

(AVŚ_18,4.28a) drapsáś caskanda pr̥thivī́m ánu dyā́m imáṃ ca yónim ánu yáś ca pū́rvaḥ |
(AVŚ_18,4.28c) samānáṃ yónim ánu samcárantaṃ drapsám juhomy ánu saptá hótrāḥ ||28||

(AVŚ_18,4.29a) śatádhāraṃ vāyúm arkáṃ svarvídaṃ nr̥cákṣasas té abhí cakṣate rayím |
(AVŚ_18,4.29c) yé pr̥nánti prá ca yáchanti sarvadā́ té duhrate dákṣiṇāṃ saptámātaram ||29||

(AVŚ_18,4.30a) kóśaṃ duhanti kaláśaṃ cáturbilam íḍāṃ dhenúṃ mádhumatīṃ svastáye |
(AVŚ_18,4.30c) ū́rjaṃ mádantīm áditiṃ jáneṣv ágne mā́ hiṃsīḥ paramé vyòman ||30|| {22}

(AVŚ_18,4.31a) etát te deváḥ savitā́ vā́so dadāti bhártave |
(AVŚ_18,4.31c) tát tvaṃ yamásya rā́jye vásānas tārpyàṃ cara ||31||

(AVŚ_18,4.32a) dhānā́ dhenúr abhavad vatsó asyās tiló 'bhavat |
(AVŚ_18,4.32c) tā́ṃ vái yamásya rā́jye ákṣitām úpa jīvati ||32||

(AVŚ_18,4.33a) etā́s te asau dhenávaḥ kāmadúghā bhavantu |
(AVŚ_18,4.33c) énīḥ śyénīḥ sárūpā vírūpās tilávatsā úpa tiṣṭhantu tvā́tra ||33||

(AVŚ_18,4.34a) énīr dhānā́ háriṇīḥ śyénīr asya kr̥ṣṇā́ dhānā́ róhiṇīr dhenávas te |
(AVŚ_18,4.34c) tilávatsā ū́rjam asmái dúhānā viśvā́hā santv ánapasphurantīḥ ||34||

(AVŚ_18,4.35a) vaiśvānaré havír idáṃ juhomi sāhasráṃ śatádhāram útsam |
(AVŚ_18,4.35c) sá bibharti pitáraṃ pitāmahā́n prapitāmahā́n bibharti pínvamānaḥ ||35||

(AVŚ_18,4.36a) sahásradhāraṃ śatádhāram útsam ákṣitaṃ vyacyámānaṃ salilásya pr̥ṣṭhé |
(AVŚ_18,4.36c) ū́rjaṃ dúhānam ánapasphurantam úpāsate pitáraḥ svadhā́bhiḥ ||36||

(AVŚ_18,4.37a) idáṃ kásāmbu cáyanena citáṃ tát sajātā áva paśyatéta |
(AVŚ_18,4.37c) mártyo 'yám amr̥tatvám eti tásmai gr̥hā́n kr̥ṇuta yāvatsábandhu ||37||

(AVŚ_18,4.38a) iháiváidhi dhanasánir ihácitta ihákratuḥ |
(AVŚ_18,4.38c) iháidhi vīryàvattaro vayodhā́ áparāhataḥ ||38||

(AVŚ_18,4.39a) putráṃ páutram abhitarpáyantīr ā́po mádhumatīr imā́ḥ |
(AVŚ_18,4.39c) svadhā́ṃ pitŕ̥bhyo amŕ̥taṃ dúhānā ā́po devī́r ubháyāṃs tarpayantu ||39||

(AVŚ_18,4.40a) ā́po agníṃ prá hiṇuta pitr̥̄́m̐r úpemáṃ yajñáṃ pitáro me juṣantām |
(AVŚ_18,4.40c) ā́sīnām ū́rjam úpa yé sácante té no rayíṃ sárvavīraṃ ní yachān ||40|| {23}

(AVŚ_18,4.41a) sám indhate ámartyaṃ havyavā́haṃ ghr̥tapríyam |
(AVŚ_18,4.41c) sá veda níhitān nidhī́n pitr̥̄́n parāváto gatā́n ||41||

(AVŚ_18,4.42a) yáṃ te mantháṃ yám odananáṃ yán māṃsáṃ nipr̥ṇā́mi te |
(AVŚ_18,4.42c) té te santu svadhā́vanto mádhumanto ghr̥taścútaḥ ||42||

(AVŚ_18,4.43a) yā́s te dhānā́ anukirā́mi tilámiśrāḥ svadhā́vatīḥ |
(AVŚ_18,4.43c) tā́s te santūdbhvī́ḥ prabhvī́s tā́s te yamó rā́jā́nu manyatām ||43||

(AVŚ_18,4.44a) idáṃ pū́rvam áparaṃ niyā́naṃ yénā te pū́rve pitáraḥ páretāḥ |
(AVŚ_18,4.44c) purogavā́ yé abhisā́co asya té tvā vahanti sukŕ̥tām u lokám ||44||

(AVŚ_18,4.45a) sárasvatīṃ devayánto havante sárasvatīm adhvaré tāyámāne |
(AVŚ_18,4.45c) sárasvatīṃ sukŕ̥to havante sárasvatī dāśúṣe vā́ryaṃ dāt ||45||

(AVŚ_18,4.46a) sárasvatīṃ pitáro havante dakṣiṇā́ yajñám abhinákṣamāṇāḥ |
(AVŚ_18,4.46c) āsádyāsmín barhíṣi mādayadhvam anamīvā́ íṣa ā́ dhehy asmé ||46||

(AVŚ_18,4.47a) sárasvati yā́ saráthaṃ yayā́thoktháiḥ svadhā́bhir devi pitŕ̥bhir mádantī |
(AVŚ_18,4.47c) sahasrārghám iḍó átra bhāgáṃ rāyás póṣaṃ yájamānāya dhehi ||47||

(AVŚ_18,4.48a) pr̥thivī́ṃ tvā pr̥thivyā́m ā́ veśayāmi devó no dhātā́ prá tirāty ā́yuḥ |
(AVŚ_18,4.48c) párāparaitā vasuvíd vo astv ádhā mr̥tā́ḥ pitŕ̥ṣu sáṃ bhavantu ||48||

(AVŚ_18,4.49a) ā́ prá cyavethām ápa tán mr̥jethāṃ yád vām abhibhā́ átrocúḥ |
(AVŚ_18,4.49c) asmā́d étam aghnyáu tád váśīyo dātúḥ pitŕ̥ṣv ihábhojanau máma ||49||

(AVŚ_18,4.50a) éyám agan dákṣiṇā bhadrató nā anéna dattā́ sudúghā vayodhā́ḥ |
(AVŚ_18,4.50c) yáuvane jīvā́n upapr̥ñcatī́ jarā́ pitŕ̥bhya upasaṃpárāṇayād imā́n ||50|| {24}

(AVŚ_18,4.51a) idáṃ pitŕ̥bhyaḥ prá bharāmi barhír jīváṃ devébhya úttaraṃ str̥ṇāmi |
(AVŚ_18,4.51c) tád ā́ roha puruṣa médhyo bhávan práti tvā jānantu pitáraḥ páretam ||51||

(AVŚ_18,4.52a) édáṃ barhír asado médhyo 'bhūḥ práti tvā jānantu pitáraḥ páretam |
(AVŚ_18,4.52c) yathāparú tanvàṃ sáṃ bharasva gātrāṇi te bráhmaṇā kalpayāmi ||52||

(AVŚ_18,4.53a) parṇó rā́jāpidhā́naṃ carūṇā́m ūrjó bálaṃ sáha ójo na ā́gan |
(AVŚ_18,4.53c) ā́yur jīvébhyo vídadhad dīrghāyutvā́ya śatáśāradāya ||53||

(AVŚ_18,4.54a) ūrjó bhāgó yá imáṃ jajā́nā́śmā́nnānām ā́dhipatyaṃ jagā́ma |
(AVŚ_18,4.54c) tám arcata viśvámitrā havírbhiḥ sá no yamáḥ prataráṃ jīváse dhāt ||54||

(AVŚ_18,4.55a) yáthā yamā́ya harmyám ávapan páñca mānavā́ḥ |
(AVŚ_18,4.55c) evā́ vapāmi harmyáṃ yáthā me bhū́rayó 'sata ||55||

(AVŚ_18,4.56a) idáṃ híraṇyaṃ bibhr̥hi yát te pitā́bibhaḥ purā́ |
(AVŚ_18,4.56c) svargáṃ yatáḥ pitúr hástaṃ nír mr̥ḍḍhi dákṣiṇam ||56||

(AVŚ_18,4.57a) yé ca jīvā́ yé ca mr̥tā́ yé jātā́ yé ca yajñíyāḥ |
(AVŚ_18,4.57c) tébhyo ghr̥tásya kulyáitu mádhudhārā vyundatī́ ||57||

(AVŚ_18,4.58a) vŕ̥ṣā matīnā́ṃ pavate vicakṣaṇáḥ sū́ro áhnāṃ pratárītoṣásāṃ diváḥ |
(AVŚ_18,4.58c) prāṇáḥ síndhūnāṃ kaláśām̐ acikradad índrasya hā́rdim āviśán manīṣáyā ||58||

(AVŚ_18,4.59a) tveṣás te dhūmá ūrṇotu diví ṣáṃ chukrá ā́tataḥ |
(AVŚ_18,4.59c) sū́ro ná hí dyutā́ tvaṃ kr̥pā́ pāvaka rócase ||59||

(AVŚ_18,4.60a) prá vā́ etī́ndur índrasya níṣkr̥tiṃ sákhā sákhyur ná prá mināti saṃgiráḥ |
(AVŚ_18,4.60c) márya iva yóṣāḥ sám arṣase sómaḥ kaláśe śatáyāmanā pathā́ ||60|| {25}

(AVŚ_18,4.61a) ákṣann ámīmadanta hy áva priyā́m̐ adhūṣata |
(AVŚ_18,4.61c) ástoṣata svábhānavo víprā yáviṣṭhā īmahe ||61||

(AVŚ_18,4.62a) ā́ yāta pitaraḥ somyā́so gambhīráiḥ pathíbhiḥ pitr̥yā́ṇaiḥ |
(AVŚ_18,4.62c) ā́yur asmábhyaṃ dádhataḥ prajā́ṃ ca rāyáś ca póṣair abhí naḥ sacadhvam ||62||

(AVŚ_18,4.63a) párā yāta pitaraḥ somyā́so gambhīráiḥ pathíbhiḥ pūryā́ṇaiḥ |
(AVŚ_18,4.63c) ádhā māsi púnar ā́ yāta no gr̥hā́n havír áttuṃ suprajásaḥ suvī́rāḥ ||63||

(AVŚ_18,4.64a) yád vo agnír ájahād ékam áṅgaṃ pitr̥lokáṃ gamáyaṃ jātávedāḥ |
(AVŚ_18,4.64c) tád va etát púnar ā́ pyāyayāmi sāṅgā́ḥ svargé pitáro mādayadhvam ||64||

(AVŚ_18,4.65a) ábhūd dūtáḥ práhito jātávedāḥ sāyáṃ nyáhna upavándyo nŕ̥bhiḥ |
(AVŚ_18,4.65c) prā́dāḥ pitŕ̥bhyaḥ svadháyā té akṣann addhí tváṃ deva práyatā havī́ṃṣi ||65||

(AVŚ_18,4.66a) ásau hā́ ihá te mánaḥ kákutsalam iva jāmáyaḥ |
(AVŚ_18,4.66c) abhy ènaṃ bhūma ūrṇuhi ||66||

(AVŚ_18,4.67a) śúmbhantāṃ lokā́ḥ pitr̥ṣádanāḥ pitr̥ṣádane tvā loká ā́ sādayāmi ||67||

(AVŚ_18,4.68a) yé asmā́kaṃ pitáras téṣāṃ barhír asi ||68||

(AVŚ_18,4.69a) úd uttamáṃ varuṇa pā́śam asmád ávādhamáṃ śrathāya |
(AVŚ_18,4.69c) ádhā vayám āditya vraté távā́nāgaso áditaye syāma ||69||

(AVŚ_18,4.70a) prā́smát pā́śān varuṇa muñca sárvān yáiḥ samāmé badhyáte yáir vyāmé |
(AVŚ_18,4.70c) ádhā jīvema śarádaṃ śatāni tváyā rājan gupitā́ rákṣamāṇāḥ ||70|| {26}

(AVŚ_18,4.71a) agnáye kavyavā́hanāya svadhā́ námaḥ ||71||

(AVŚ_18,4.72a) sómāya pitr̥máte svadhā́ námaḥ ||72||

(AVŚ_18,4.73a) pitŕ̥bhyaḥ sómavadbhyaḥ svadhā́ námaḥ ||73||

(AVŚ_18,4.74a) yamā́ya pitr̥máte svadhā́ námaḥ ||74||
(AVŚ_18,4.75a) etát te pratatāmaha svadhā́ yé ca tvā́m ánu ||75||

(AVŚ_18,4.76a) etát te tatāmaha svadhā́ yé ca tvā́m ánu ||76||

(AVŚ_18,4.77a) etát te tata svadhā́ ||77||

(AVŚ_18,4.78a) svadhā́ pitŕ̥bhyaḥ pr̥thiviṣádbhyaḥ ||78||

(AVŚ_18,4.79a) svadhā pitŕ̥bhyo antarikṣasádbhyaḥ ||79||

(AVŚ_18,4.80a) svadhā́ pitŕ̥bhyo diviṣádbhyaḥ ||80|| {27}

(AVŚ_18,4.81a) námo vaḥ pitara ūrjé námo vaḥ pitaro rásāya ||81||

(AVŚ_18,4.82a) námo vaḥ pitaro bhā́māya námo vaḥ pitaro manyáve ||82||

(AVŚ_18,4.83a) námo vaḥ pitaro yád ghoráṃ tásmai námo vaḥ pitaro yát krūráṃ tásmai ||83||

(AVŚ_18,4.84a) námo vaḥ pitaro yác chiváṃ tásmai námo vaḥ pitaro yát syonáṃ tásmai ||84||

(AVŚ_18,4.85a) námo vaḥ pitaraḥ svadhā́ vaḥ pitaraḥ ||85||

(AVŚ_18,4.86a) yé 'tra pitáraḥ pitáro yé 'tra yūyáṃ sthá yuṣmā́ṃs té 'nu yūyáṃ téṣāṃ śréṣṭhā bhūyāstha ||86||

(AVŚ_18,4.87a) yá ihá pitáro jīvā́ ihá vayáṃ smaḥ |
(AVŚ_18,4.87c) asmā́m̐s té 'nu vayáṃ téṣāṃ śréṣṭhā bhūyāsma ||87||

(AVŚ_18,4.88a) ā́ tvāgna idhīmahi dyumántaṃ devājáram |
(AVŚ_18,4.88c) yád gha sā́ te pánīyasī samíd dīdáyati dyávi |
(AVŚ_18,4.88e) íṣaṃ stotŕ̥bhya ā́ bhara ||88||

(AVŚ_18,4.89a) candrámā apsv àntár ā́ suparṇó dhāvate diví |
(AVŚ_18,4.89c) ná vo hiraṇyanemayaḥ padáṃ vindanti vidyuto vittáṃ me asyá rodasī ||89|| {28}



(AVŚ_19,1.1a) sáṃsaṃ sravantu nadyàḥ sáṃ vā́tāḥ sáṃ patatríṇaḥ |
(AVŚ_19,1.1c) yajñám imáṃ vardhayatā giraḥ saṃsrāvyèṇa havíṣā juhomi ||1||

(AVŚ_19,1.2a) imáṃ homā yajñám avatemáṃ saṃsrāvaṇā utá yajñám imáṃ vardhayatā giraḥ saṃsrāvyèṇa havíṣā juhomi ||2||

(AVŚ_19,1.3a) rūpáṃrūpaṃ váyovayaḥ saṃrábhyainaṃ pári ṣvaje |
(AVŚ_19,1.3c) yajñám imáṃ cátasraḥ pradíśo vardhayantu saṃsrāvyèṇa havíṣā juhomi ||3||


(AVŚ_19,2.1a) śáṃ ta ā́po haimavatī́ḥ śám u te santūtsyā̀ḥ |
(AVŚ_19,2.1c) śáṃ te saniṣyadā́ ā́paḥ śám u te santu varṣyā̀ḥ ||1||

(AVŚ_19,2.2a) śáṃ ta ā́po dhanvanyā̀ḥ śáṃ te santv anūpyā̀ḥ |
(AVŚ_19,2.2c) śáṃ te khanitrímā ā́paḥ śáṃ yā́ḥ kumbhébhir ā́bhr̥tāḥ ||2||

(AVŚ_19,2.3a) anabhráyaḥ khánamānā víprā gambhīré apásaḥ |
(AVŚ_19,2.3c) bhiṣágbhyo bhiṣáktarā ā́po áchā vadāmasi ||3||
(AVŚ_19,2.4a) apā́m áha divyā́nām apā́ṃ srotasyā̀nām |
(AVŚ_19,2.4c) apā́m áha praṇéjané 'śvā bhavatha vājínaḥ ||4||

(AVŚ_19,2.5a) tā́ apáḥ śivā́ apó 'yakṣmaṃkáraṇīr apáḥ |
(AVŚ_19,2.5c) yáthaivá tr̥pyate máyas tā́s ta ā́ datta bhesajī́ḥ ||5||



(AVŚ_19,3.1a) divás pr̥thivyā́ḥ páry antárikṣād vánaspátibhyo ádhy óṣadhībhyaḥ |
(AVŚ_19,3.1c) yátrayatra víbhr̥to jātávedās táta stutó juṣámāṇo na éhi ||1||

(AVŚ_19,3.2a) yás te apsú mahimā́ yó váneṣu yá óṣadhīṣu paśúṣv apsv àntáḥ |
(AVŚ_19,3.2c) ágne sárvās tanvàḥ sáṃ rabhasva tā́bhir na éhi draviṇodā́ ájasraḥ ||2||

(AVŚ_19,3.3a) yás te devéṣu mahimā́ svargó yā́ te tanúḥ pitŕ̥ṣv āvivéśa |
(AVŚ_19,3.3c) púṣṭir yā́ te manuṣyèṣu paprathé 'gne táyā rayím asmā́su dhehi ||3||

(AVŚ_19,3.4a) śrútkarṇāya kaváye védyāya vácobhir vākáir úpa yāmi rātím |
(AVŚ_19,3.4c) yáto bhayám ábhayaṃ tán no astv áva devā́nāṃ yaja héḍo agne ||4||



(AVŚ_19,4.1a) yā́m ā́hutiṃ prathamā́m átharvā yā́ jātā́ yā́ havyám ákr̥ṇoj jātávedāḥ |
(AVŚ_19,4.1c) tā́ṃ ta etā́ṃ prathamó johavīmi tā́bhiṣ ṭuptó vahatu havyám agnír agnáye svā́ha ||1||

(AVŚ_19,4.2a) ā́kūtiṃ devī́ṃ subhágāṃ puró dadhe cittásya mātā́ suhávā no astu |
(AVŚ_19,4.2c) yā́m āśā́m émi kévalī sā́ me astu vidéyam enāṃ mánasi práviṣṭām ||2||

(AVŚ_19,4.3a) ā́kūtyā no br̥haspata ā́kūtyā na úpā́ gahi |
(AVŚ_19,4.3c) átho bhágasya no dhehy átho naḥ suhávo bhava ||3||

(AVŚ_19,4.4a) bŕ̥haspátir ma ā́kūtim āṅgirasáḥ práti jānātu vā́cam etā́m |
(AVŚ_19,4.4c) yásya devā́ devátāḥ saṃbabhūvúḥ sá supráṇītāḥ kā́mo ánv etv asmā́n ||4||



(AVŚ_19,5.1a) índro rā́jā jágataś carṣaṇīnā́m ádhi kṣami víṣurūpaṃ yád asti |
(AVŚ_19,5.1c) táto dadāti dāśúṣe vásūni códad rā́dha úpastutaś cid arvā́k ||1||



(AVŚ_19,6.1a) sahásrabāhuḥ púruṣaḥ sahasrākṣáḥ sahásrapāt |
(AVŚ_19,6.1c) sá bhū́miṃ viśváto vr̥tvā́ty átiṣṭhad daśāṅgulám ||1||

(AVŚ_19,6.2a) tribhíḥ padbhír dyā́m arohat pā́d asyehā́bhavat púnaḥ |
(AVŚ_19,6.2c) táthā vy àkrāmad víṣvaṅ aśanānaśané ánu ||2||

(AVŚ_19,6.3a) tā́vanto asya mahimā́nas táto jyā́yāṃś ca pū́ruṣaḥ |
(AVŚ_19,6.3c) pā́do 'sya víśvā bhūtā́ni tripā́d asyāmŕ̥taṃ diví ||3||

(AVŚ_19,6.4a) púruṣa evédáṃ sárvaṃ yád bhūtáṃ yác ca bhāvyàm |
(AVŚ_19,6.4c) utā́mr̥tatvásyeśvaró yád anyénā́bhavat sahá ||4||

(AVŚ_19,6.5a) yát púruṣaṃ vy ádadhuḥ katidhā́ vy àkalpayan |
(AVŚ_19,6.5c) múkhaṃ kím asya kím bāhū́ kím ūrū́ pā́dā ucyate ||5||

(AVŚ_19,6.6a) brāhmaṇó 'sya múkham āsīd bāhū́ rājanyò 'bhavat |
(AVŚ_19,6.6c) mádhyaṃ tád asya yád váiśyaḥ padbhyā́ṃ śūdró ajāyata ||6||

(AVŚ_19,6.7a) candrámā mánaso jātáś cákṣoḥ sū́ryo ajāyata |
(AVŚ_19,6.7c) múkhād índraś cāgníś ca prāṇā́d vāyúr ajāyata ||7||

(AVŚ_19,6.8a) nā́bhyā āsīd antárikṣaṃ śīrṣṇó dyáuḥ sám avartata |
(AVŚ_19,6.8c) padbhyā́ṃ bhū́mir díśaḥ śrótrāt táthā lokā́m̐ akalpayan ||8||

(AVŚ_19,6.9a) virā́ḍ ágre sám abhavad virā́jo ádhi pū́ruṣaḥ |
(AVŚ_19,6.9c) sá jātó áty aricyata paścā́d bhū́mim átho puráḥ ||9||

(AVŚ_19,6.10a) yát púruṣeṇa havíṣā devā́ yajñám átanvata |
(AVŚ_19,6.10c) vasantó asyāsīd ā́jyaṃ grīṣmá idhmáḥ śarád dhavíḥ ||10||

(AVŚ_19,6.11a) táṃ yajñáṃ prāvŕ̥ṣā práukṣan púruṣaṃ jātám agraśáḥ |
(AVŚ_19,6.11c) téna devā́ ayajanta sādhyā́ vásavaś ca yé ||11||

(AVŚ_19,6.12a) tásmād áśvā ajāyanta yé ca ké cobhayā́dataḥ |
(AVŚ_19,6.12c) gā́vo ha jajñire tásmāt tásmāj jātā́ ajāváyaḥ ||12||

(AVŚ_19,6.13a) tásmād yajñā́t sarvahúta ŕ̥caḥ sā́māni jajñire |
(AVŚ_19,6.13c) chándo ha jajñire tásmād yájus tásmād ajāyata ||13||

(AVŚ_19,6.14a) tásmād yajñā́t sarvahútaḥ sáṃbhr̥taṃ pr̥ṣadājyám |
(AVŚ_19,6.14c) paśū́ṃs tā́ṃś cakre vāyavyā̀n āraṇyā́ grāmyā́ś ca yé ||14||

(AVŚ_19,6.15a) saptā́syāsan paridháyas tríḥ saptá samídhaḥ kr̥tā́ḥ |
(AVŚ_19,6.15c) devā́ yád yajñáṃ tanvānā́ ábadhnan púruṣaṃ paśúm ||15||

(AVŚ_19,6.16a) mūrdhnó devásya br̥ható aṃśávaḥ saptá saptatī́ḥ |
(AVŚ_19,6.16c) rā́jñaḥ sómasyājāyanta jātásya púruṣād ádhi ||16||



(AVŚ_19,7.1a) citrā́ṇi sākáṃ diví rocanā́ni sarīsr̥pā́ṇi bhúvane javā́ni |
(AVŚ_19,7.1c) turmíśaṃ sumatím ichámāno áhāni gīrbhíḥ saparyāmi nā́kam ||1||

(AVŚ_19,7.2a) suhávam agne kŕ̥ttikā róhiṇī cā́stu bhadráṃ mr̥gáśiraḥ śám ārdrā́ |
(AVŚ_19,7.2c) púnarvasū sūnŕ̥tā cā́ru púṣyo bhānúr āśleṣā́ áyanaṃ maghā́ me ||2||

(AVŚ_19,7.3a) púṇyaṃ pū́rvā phálgunyau cā́tra hástaś citrā́ śivā́ svātí sukhó me astu |
(AVŚ_19,7.3c) rā́dhe viśā́khe suhávānurādhā́ jyéṣṭhā sunákṣatram áriṣṭa mū́lam ||3||

(AVŚ_19,7.4a) ánnaṃ pū́rvā rāsatāṃ me aṣādhā́ ū́rjaṃ devy úttarā ā́ vahantu |
(AVŚ_19,7.4c) abhijín me rāsatāṃ púṇyam evá śrávaṇaḥ śráviṣṭhāḥ kurvatāṃ supuṣṭím ||4||

(AVŚ_19,7.5a) ā́ me mahác chatábhiṣag várīya ā́ me dvayā́ próṣṭhapadā suśárma |
(AVŚ_19,7.5c) ā́ revátī cāśvayújau bhágaṃ ma ā́ me rayíṃ bháraṇya ā́ vahantu ||5||



(AVŚ_19,8.1a) yā́ni nákṣatrāṇi divy àntárikṣe apsú bhū́mau yā́ni nágeṣu dikṣú |
(AVŚ_19,8.1c) prakalpáyaṃś candrámā yā́ny éti sárvāṇi mámaitā́ni śivā́ni santu ||1||

(AVŚ_19,8.2a) aṣṭāviṃśā́ni śivā́ni śagmā́ni sahá yógaṃ bhajantu me |
(AVŚ_19,8.2c) yógaṃ prá padye kṣémaṃ ca kṣémaṃ prá padye yógaṃ ca námo 'horātrā́bhyām astu ||2||

(AVŚ_19,8.3a) svástitaṃ me suprātáḥ susāyáṃ sudiváṃ sumr̥gáṃ suśakunáṃ me astu |
(AVŚ_19,8.3c) suhávam agne svasty àmartyáṃ gatvā́ púnar ā́yābhinándan ||3||

(AVŚ_19,8.4a) anuhaváṃ parihaváṃ parivādáṃ parikṣavám |
(AVŚ_19,8.4c) sárvair me riktakumbhā́n párā tā́nt sávitaḥ suva ||4||

(AVŚ_19,8.5a) ápapāpáṃ parikṣaváṃ púṇyaṃ bhakṣīmáhi kṣávam |
(AVŚ_19,8.5c) śivā́ te pāpa nā́sikāṃ púṇyagaś cābhí mehatām ||5||

(AVŚ_19,8.6a) imā́ yā́ brahmaṇas pate víṣucīr vā́ta ī́rate |
(AVŚ_19,8.6c) sadhrī́cīr indra tā́ḥ kr̥tvā́ máhyaṃ śivátamās kr̥dhi ||6||

(AVŚ_19,8.7a) svastí no astv ábhayaṃ no astu námo 'horatrā́bhyām astu ||7||



(AVŚ_19,9.1a) śāntā́ dyáuḥ śāntā́ pr̥thivī́ śāntám idám urv àntárikṣam |
(AVŚ_19,9.1c) śāntā́ udanvátīr ā́paḥ śāntā́ naḥ santv óṣadhīḥ ||1||

(AVŚ_19,9.2a) śāntā́ni pūrvarūpā́ṇi śāntáṃ no astu kr̥tākr̥tám |
(AVŚ_19,9.2c) śāntáṃ bhūtáṃ ca bhávyaṃ ca sárvam evá śám astu naḥ ||2||

(AVŚ_19,9.3a) iyáṃ yā́ parameṣṭhínī vā́g devī́ bráhmasaṃśitā |
(AVŚ_19,9.3c) yáyaivá sasr̥jé ghoráṃ táyaivá śā́ntir astu naḥ ||3||

(AVŚ_19,9.4a) idáṃ yát parameṣṭhínaṃ máno vāṃ bráhmasaṃśitam |
(AVŚ_19,9.4c) yénaivá sasr̥jé ghoráṃ ténaivá śā́ntir astu naḥ ||4||

(AVŚ_19,9.5a) imā́ni yā́ni páñcendriyā́ni mánaḥṣaṣṭhāni me hr̥dí bráhmaṇā sáṃśitāni |
(AVŚ_19,9.5c) yáir evá sasr̥jé ghoráṃ táir evá śā́ntir astu naḥ ||5||

(AVŚ_19,9.6a) śáṃ no mitráḥ śáṃ váruṇaḥ śáṃ víṣṇuḥ śáṃ prajā́patiḥ |
(AVŚ_19,9.6c) śáṃ na índro bŕ̥haspátiḥ śáṃ no bhavatv aryamā́ ||6||

(AVŚ_19,9.7a) śáṃ no mitráḥ śáṃ váruṇaḥ śáṃ vivásvāṃ chám ántakaḥ |
(AVŚ_19,9.7c) utpā́tāḥ pā́rthivāntárikṣāḥ śáṃ no divícarā gráhāḥ ||7||

(AVŚ_19,9.8a) śáṃ no bhū́mir vepyamānā́ śám ulkā́ nírhataṃ ca yát |
(AVŚ_19,9.8c) śáṃ gā́vo lóhitakṣīrāḥ śáṃ bhū́mir áva tīryatī́ḥ ||8||

(AVŚ_19,9.9a) nákṣatram ulkā́bhíhataṃ śám astu naḥ śáṃ no 'bhicārā́ḥ śám u santu kr̥tyā́ḥ |
(AVŚ_19,9.9c) śáṃ no níkhātā valgā́ḥ śám ulkā́ deśopasargā́ḥ śám u no bhavantu ||9||

(AVŚ_19,9.10a) śáṃ no gráhāś cāndramasā́ḥ śám ādityáś ca rāhuṇā́ |
(AVŚ_19,9.10c) śáṃ no mr̥tyúr dhūmáketuḥ śáṃ rudrā́s tigmátejasaḥ ||10||

(AVŚ_19,9.11a) śáṃ rudrā́ḥ śáṃ vásavaḥ śám ādityā́ḥ śám agnáyaḥ |
(AVŚ_19,9.11c) śáṃ no maharṣáyo devā́ḥ śáṃ devā́ḥ śáṃ bŕ̥haspátiḥ ||11||

(AVŚ_19,9.12a) bráhma prajā́patir dhātā́ lokā́ védāḥ saptar̥ṣáyo 'gnáyaḥ |
(AVŚ_19,9.12c) táir me kr̥táṃ svastyáyanam índro me śárma yachatu brahmā́ me śárma yachatu |
(AVŚ_19,9.12e) víśve me devā́ḥ śárma yachantu sárve me devā́ḥ śárma yachantu ||12||

(AVŚ_19,9.13a) yā́ni kā́ni cic chāntā́ni loké saptar̥ṣáyo vidúḥ |
(AVŚ_19,9.13c) sárvāṇi śáṃ bhavantu me śáṃ me astv ábhayaṃ me astu ||13||

(AVŚ_19,9.14a) pr̥thivī́ śā́ntir antárikṣaṃ śā́ntir dyáuḥ śā́ntir ā́paḥ śā́ntir óṣadhayaḥ śā́ntir vánaspátayaḥ śā́ntir víśve me devā́ḥ śā́ntiḥ sárve me devāḥ śā́ntiḥ śā́ntiḥ śā́ntiḥ śā́ntibhiḥ |
(AVŚ_19,9.14c) yád ihá ghoráṃ yád ihá krūráṃ yád ihá pāpáṃ tác chāntáṃ tác chiváṃ sárvam evá śám astu naḥ ||14||



(AVŚ_19,10.1a) śáṃ na indrāgnī́ bhavatām ávobhiḥ śáṃ na indrāváruṇā rātáhavyā |
(AVŚ_19,10.1c) śám indrāsómā suvitā́ya śáṃ yóḥ śáṃ na índrāpūṣáṇā vā́jasātau ||1||

(AVŚ_19,10.2a) śáṃ no bhágaḥ śám u naḥ śáṃso astu śáṃ naḥ púraṃdhiḥ śám u santu rā́yaḥ |
(AVŚ_19,10.2c) śáṃ naḥ satyásya suyámasya śáṃsaḥ śáṃ no aryamā́ purujātó astu ||2||

(AVŚ_19,10.3a) śáṃ no dhātā́ śám u dhartā́ no astu śáṃ na urūcī́ bhavatu svadhā́bhiḥ |
(AVŚ_19,10.3c) śáṃ ródasī br̥hatī́ śáṃ no ádriḥ śáṃ no devā́nāṃ suhávāni santu ||3||

(AVŚ_19,10.4a) śáṃ no agnír jyótiranīko astu śáṃ no mitrā́váruṇāv aśvínā śám |
(AVŚ_19,10.4c) śáṃ naḥ sukŕ̥tāṃ sukr̥tā́ni santu śáṃ na iṣiró abhí vātu vā́taḥ ||4||

(AVŚ_19,10.5a) śáṃ no dyā́vāpr̥thivī́ pūrváhūtau śám antárikṣaṃ dr̥śáye no astu |
(AVŚ_19,10.5c) śáṃ na óṣadhīr vaníno bhavantu śáṃ no rájasas pátir astu jiṣṇúḥ ||5||

(AVŚ_19,10.6a) śáṃ na índro vásubhir devó astu śám ādityébhir váruṇaḥ suśáṃsaḥ |
(AVŚ_19,10.6c) śáṃ no rudró rudrébhir jálāṣaḥ śáṃ nas tváṣṭā gnā́bhir ihá śr̥ṇotu ||6||

(AVŚ_19,10.7a) śáṃ naḥ sómo bhavatu bráhma śáṃ naḥ śáṃ no grā́vāṇaḥ śám u santu yajñā́ḥ |
(AVŚ_19,10.7c) śáṃ naḥ svárūnāṃ mitáyo bhavantu śáṃ naḥ prasvàḥ śám v astu védiḥ ||7||

(AVŚ_19,10.8a) śáṃ naḥ sū́rya urucákṣā úd etu śáṃ no bhavantu pradíśaś cátasraḥ |
(AVŚ_19,10.8c) śáṃ naḥ párvatā dhruváyo bhavantu śáṃ naḥ síndhavaḥ śám u santv ā́paḥ ||8||

(AVŚ_19,10.9a) śáṃ no áditir bhavatu vratébhiḥ śáṃ no bhavantu marútaḥ svarkā́ḥ |
(AVŚ_19,10.9c) śáṃ no víṣṇuḥ śám u pūṣā́ no astu śáṃ no bhavítraṃ śám v astu vāyúḥ ||9||

(AVŚ_19,10.10a) śáṃ no deváḥ savitā́ trā́yamāṇaḥ śáṃ no bhavantūṣáso vibhātī́ḥ |
(AVŚ_19,10.10c) śáṃ naḥ parjányo bhavatu prajā́bhyaḥ śáṃ naḥ kṣétrasya pátir astu śaṃbhúḥ ||10||



(AVŚ_19,11.1a) śáṃ naḥ satyásya pátayo bhavantu śáṃ no árvantaḥ śám u santu gā́vaḥ |
(AVŚ_19,11.1c) śáṃ na r̥bhávaḥ sukŕ̥taḥ suhástāḥ śáṃ no bhavatu pitáro háveṣu ||1||

(AVŚ_19,11.2a) śáṃ no devā́ viśvádevā bhavantu śáṃ sárasvatī sahá dhībhír astu |
(AVŚ_19,11.2c) śám abhiṣā́caḥ śám u rātiṣā́caḥ śáṃ no divyā́ḥ pā́rthivāḥ śáṃ no ápyāḥ ||2||

(AVŚ_19,11.3a) śáṃ no ajá ékapād devó astu śám áhir budhnyàḥ śáṃ samudráḥ |
(AVŚ_19,11.3c) śáṃ no apā́ṃ nápāt perúr astu śáṃ naḥ pŕ̥ṣṇir bhavatu devágopā ||3||

(AVŚ_19,11.4a) ādityā́ rudrā́ vásavo juṣantām idáṃ bráhma kriyámāṇaṃ návīyaḥ |
(AVŚ_19,11.4c) sr̥ṇvántu no divyā́ḥ pā́rthivāso gójātā utá yé yajñíyāsaḥ ||4||

(AVŚ_19,11.5a) yé devā́nām r̥tvíjo yajñíyāso mánor yájatrā amŕ̥tā r̥tajñā́ḥ |
(AVŚ_19,11.5c) té no rāsantām urugāyám adyá yūyáṃ pāta svastíbhiḥ sádā naḥ ||5||

(AVŚ_19,11.6a) tád astu mitrāvaruṇā tád agne śáṃ yór asmábhyam idám astu śastám |
(AVŚ_19,11.6c) aśīmáhi gādhám utá pratiṣṭhā́ṃ námo divé br̥haté sā́danāya ||6||



(AVŚ_19,12.1a) uṣā́ ápa svásus támaḥ sáṃ vartayati vartaníṃ sujātátā |
(AVŚ_19,12.1c) ayā́ vā́jaṃ deváhitaṃ sanema mádema śatáhimāḥ suvī́rāḥ ||1||



(AVŚ_19,13.1a) índrasya bāhū́ sthávirau vŕ̥ṣāṇau citrā́ imā́ vr̥ṣabháu pārayiṣṇū́ |
(AVŚ_19,13.1c) táu yokṣe prathamó yóga ā́gate yā́bhyāṃ jitám ásurāṇāṃ svàr yát ||1||

(AVŚ_19,13.2a) āśúḥ śíśāno vr̥ṣabhó ná bhīmó ghanāghanáḥ kṣóbhaṇaś carṣaṇīnā́m |
(AVŚ_19,13.2c) saṃkrándano 'nimiṣá ekavīráḥ śatáṃ sénā ajayat sākám índraḥ ||2||

(AVŚ_19,13.3a) saṃkrándanenānimiṣéṇa jiṣṇúnāyodhyéna duścyavanéna dhr̥ṣṇúnā |
(AVŚ_19,13.3c) tád índreṇa jayata tát sahadhvaṃ yúdho nara íṣuhastena vŕ̥ṣṇā ||3||

(AVŚ_19,13.4a) sá íṣuhastaiḥ sá niṣaṅgíbhir vaśī́ sáṃsraṣṭā sá yúdha índro gaṇéna |
(AVŚ_19,13.4c) saṃsr̥ṣṭajít somapā́ bāhuśardhy ùgrádhanvā prátihitābhir ástā ||4||
(AVŚ_19,13.5a) balavijñāyáḥ stháviraḥ právīraḥ sáhasvān vājī́ sáhamāna ugráḥ |
(AVŚ_19,13.5c) abhívīro abhíṣatvā sahojíj jáitram indra rátham ā́ tiṣṭha govídam ||5||

(AVŚ_19,13.6a) imáṃ vīrám ánu harṣadhvam ugrám índraṃ sakhāyo ánu sáṃ rabhadhvam |
(AVŚ_19,13.6c) grāmajítaṃ gojítaṃ vájrabāhuṃ jáyantam ájma pramr̥ṇántam ójasā ||6||

(AVŚ_19,13.7a) abhí gotrā́ṇi sáhasā gā́hamāno 'dāyá ugráḥ śatámanyur índraḥ |
(AVŚ_19,13.7c) duścyavanáḥ pr̥tanāṣā́ḍ ayodhyò 'smā́kaṃ sénā avatu prá yutsú ||7||

(AVŚ_19,13.8a) bŕ̥haspate pári dīyā ráthena rakṣohā́mítrām̐ apabā́dhamānaḥ |
(AVŚ_19,13.8c) prabhañjáṃ chátrūn pramr̥ṇánn amítrān asmā́kam edhy avitā́ tanū́nām ||8||

(AVŚ_19,13.9a) índra eṣāṃ netā́ bŕ̥haspátir dákṣiṇā yajñáḥ purá etu sómaḥ |
(AVŚ_19,13.9c) devasenā́nām abhibhañjatīnā́ṃ jáyantīnāṃ marúto yantu mádhye ||9||

(AVŚ_19,13.10a) índrasya vŕ̥ṣṇo váruṇasya rā́jña ādityā́nāṃ marútāṃ śárdha ugrám |
(AVŚ_19,13.10c) mahā́manasāṃ bhuvanacyavā́nāṃ ghóṣo devā́nāṃ jáyatām úd asthāt ||10||

(AVŚ_19,13.11a) asmā́kam índraḥ sámr̥teṣu dhvajéṣv asmā́kaṃ yā́ íṣavas tā́ jayantu |
(AVŚ_19,13.11c) asmā́kaṃ vīrā́ úttare bhavantv asmā́n devāso 'vatā háveṣu ||11||



(AVŚ_19,14.1a) idám ucchréyo 'vasā́nam ā́gāṃ śivé me dyā́vāpr̥thivī́ abhūtām |
(AVŚ_19,14.1c) asapatnā́ḥ pradíśo me bhavantu ná vái tvā dviṣmo ábhayaṃ no astu ||1||



(AVŚ_19,15.1a) yáta indra bháyāmahe táto no ábhayaṃ kr̥dhi |
(AVŚ_19,15.1c) mághavaṃ chagdhí táva tváṃ na ūtíbhir ví dvíṣo ví mŕ̥dho jahi ||1||

(AVŚ_19,15.2a) índraṃ vayám anūrādháṃ havāmahé 'nu rādhyāsma dvipádā cátuṣpadā |
(AVŚ_19,15.2c) mā́ naḥ sénā áraruṣīr úpa gur víṣūcir indra druhó ví nāśaya ||2||

(AVŚ_19,15.3a) índras trātótá vr̥trahā́ parasphā́no váreṇyaḥ |
(AVŚ_19,15.3c) sá rakṣitā́ caramatáḥ sá madhyatáḥ sá paścā́t sá purástān no astu ||3||

(AVŚ_19,15.4a) urúṃ no lokám ánu neṣi vidvā́nt svàr yáj jyótir ábhayaṃ svastí |
(AVŚ_19,15.4c) ugrā́ ta indra sthávirasya bāhū́ úpa kṣayema śaraṇā́ br̥hántā ||4||

(AVŚ_19,15.5a) ábhayaṃ naḥ karaty antárikṣam ábhayaṃ dyā́vāpr̥thivī́ ubhé imé |
(AVŚ_19,15.5c) ábhayaṃ paścā́d ábhayaṃ purástād uttarā́d adharā́d ábhayaṃ no astu ||5||

(AVŚ_19,15.6a) ábhayaṃ mitrā́d ábhayam amítrād ábhayaṃ jñātā́d ábhayaṃ puró yáḥ |
(AVŚ_19,15.6c) ábhayaṃ náktam ábhayaṃ divā naḥ sárvā ā́śā máma mitráṃ bhavantu ||6||



(AVŚ_19,16.1a) asapatnáṃ purástāt paścā́n no ábhayaṃ kr̥tam |
(AVŚ_19,16.1c) savitā́ mā dakṣiṇatá uttarā́n mā śacīpátiḥ ||1||

(AVŚ_19,16.2a) divó mādityā́ rakṣatu bhū́myā rakṣantv agnáyaḥ |
(AVŚ_19,16.2c) indrāgnī́ rakṣatāṃ mā purástād aśvínāv abhítaḥ śárma yachatām |
(AVŚ_19,16.2e) tiraścī́n aghnyā́ rakṣatu jātávedā bhūtakŕ̥to me sarvátaḥ santu várma ||2||



(AVŚ_19,17.1a) agnír mā pātu vásubhiḥ purástāt tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.1c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||1||

(AVŚ_19,17.2a) vāyúr māntárikṣeṇaitásyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.2c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||2||

(AVŚ_19,17.3a) sómo mā rudráir dákṣiṇāyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.3c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||3||

(AVŚ_19,17.4a) váruṇo mādityáir etásyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.4c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́nam pári dade svā́hā ||4||

(AVŚ_19,17.5a) sū́ryo mā dyā́vāpr̥thivī́bhyāṃ pratī́cyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.5c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||5||

(AVŚ_19,17.6a) ā́po máuṣadhīmatīr etásyā diśáḥ pāntu tā́su krame tā́su śraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.6c) tā́ mā rakṣantu tā́ mā gopāyantu tā́bhya ātmā́naṃ pári dade svā́hā ||6||

(AVŚ_19,17.7a) viśvákarmā mā saptar̥ṣíbhir údīcyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.7c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||7||

(AVŚ_19,17.8a) índro mā marútvān etásyā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ praimi |
(AVŚ_19,17.8c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||8||

(AVŚ_19,17.9a) prajā́patir mā prajánanavānt sahá pratiṣṭháyā dhruvā́yā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.9c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||9||
(AVŚ_19,17.10a) bŕ̥haspátir mā víśvair deváir ūrdhvā́yā diśáḥ pātu tásmin krame tásmiṃ chraye tā́ṃ púraṃ práimi |
(AVŚ_19,17.10c) sá mā rakṣatu sá mā gopāyatu tásmā ātmā́naṃ pári dade svā́hā ||10||



(AVŚ_19,18.1a) agníṃ té vásuvantam r̥chantu |
(AVŚ_19,18.1c) yé māghāyávaḥ prā́cyā diśó 'bhidā́sān ||1||

(AVŚ_19,18.2a) vāyúṃ tè 'ntárikṣavantam r̥chantu |
(AVŚ_19,18.2c) yé māghāyáva etásyā diśó 'bhidā́sān ||2||

(AVŚ_19,18.3a) sómaṃ té rudrávantam r̥chantu |
(AVŚ_19,18.3c) yé māghāyávo dákṣiṇāyā diśó 'bhidā́sān ||3||

(AVŚ_19,18.4a) váruṇaṃ tá ādityávantam r̥chantu |
(AVŚ_19,18.4c) yé māghāyáva etásyā diśó 'bhidā́sān ||4||

(AVŚ_19,18.5a) sū́ryaṃ té dyā́vāpr̥thivī́vantam r̥chantu |
(AVŚ_19,18.5c) yé māghāyáva pratī́cyā diśó 'bhidā́sān ||5||

(AVŚ_19,18.6a) apás tá óṣadhīmatīr r̥chantu |
(AVŚ_19,18.6c) yé māghāyáva etásyā diśó 'bhidā́sān ||6||

(AVŚ_19,18.7a) viśvákarmāṇaṃ té saptar̥ṣívantam r̥chantu |
(AVŚ_19,18.7c) yé māghāyáva údīcyā diśó 'bhidā́sān ||7||

(AVŚ_19,18.8a) índraṃ té marútvantam r̥chantu |
(AVŚ_19,18.8c) yé māghāyáva etásyā diśó 'bhidā́sān ||8||

(AVŚ_19,18.9a) prajā́patiṃ té prajánanavantam r̥chantu |
(AVŚ_19,18.9c) yé māghāyávo dhruvā́yā diśó 'bhidā́sān ||9||

(AVŚ_19,18.10a) bŕ̥haspátiṃ té viśvádevavantam r̥chantu |
(AVŚ_19,18.10c) yé māghāyáva ūrdhvā́yā diśó 'bhidā́sān ||10||



(AVŚ_19,19.1a) mitráḥ pr̥thivyód akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.1c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||1||

(AVŚ_19,19.2a) vāyúr antárikṣeṇód akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.2c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||2||

(AVŚ_19,19.3a) sū́ryo divód akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.3c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||3||

(AVŚ_19,19.4a) candrámā nákṣatrair úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.4c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||4||

(AVŚ_19,19.5a) sóma óṣadhībhir úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.5c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||5||

(AVŚ_19,19.6a) yajñó dákṣiṇābhir úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.6c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||6||

(AVŚ_19,19.7a) samudró nadī́bhir úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.7c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||7||

(AVŚ_19,19.8a) bráhma brahmacāríbhir úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.8c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||8||

(AVŚ_19,19.9a) índro vīryèṇód akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.9c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||9||

(AVŚ_19,19.10a) devā́ amŕ̥tenód akrāmaṃs tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.10c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||10||

(AVŚ_19,19.11a) prajā́patiḥ prajā́bhir úd akrāmat tā́ṃ púraṃ prá ṇayāmi vaḥ |
(AVŚ_19,19.11c) tā́m ā́ viśata tā́ṃ prá viśata sā́ vaḥ śárma ca várma ca yachatu ||11||



(AVŚ_19,20.1a) ápa nyádhuḥ páuruṣeyaṃ vadháṃ yám indrāgnī́ dhātā́ savitā́ bŕ̥haspátiḥ |
(AVŚ_19,20.1c) sómo rājā váruṇo aśvínā yamáḥ pūṣā́smā́n pári pātu mr̥tyóḥ ||1||

(AVŚ_19,20.2a) yā́ni cakā́ra bhúvanasya yás pátiḥ prajā́patir mātaríśvā prajā́bhyaḥ |
(AVŚ_19,20.2c) pradíśo yā́ni vasaté díśaś ca tā́ni me vármāṇi bahulā́ni santu ||2||

(AVŚ_19,20.3a) yát té tanū́ṣv ánahyanta devā́ dyúrājayo dehínaḥ |
(AVŚ_19,20.3c) índro yác cakré várma tád asmā́n pātu viśvátaḥ ||3||

(AVŚ_19,20.4a) várma me dyā́vāpr̥thivī́ vármā́har várma sū́ryaḥ |
(AVŚ_19,20.4c) várma me víśve devā́ḥ kran mā́ mā prā́pat pratīcikā́ ||4||



(AVŚ_19,21.1a) gāyatry ùṣṇíg anuṣṭúb br̥hatī́ paṅktís triṣṭúb jágatyai ||1||



(AVŚ_19,22.1a) āṅgirasā́nām ādyáiḥ páñcānuvākáiḥ svā́hā ||1||

(AVŚ_19,22.2a) ṣaṣṭhā́ya svā́hā ||2||

(AVŚ_19,22.3a) saptamāṣṭamā́bhyāṃ svā́hā ||3||

(AVŚ_19,22.4a) nīlanakhébhyaḥ svā́hā ||4||

(AVŚ_19,22.5a) haritébhyaḥ svā́hā ||5||

(AVŚ_19,22.6a) kṣudrébhyaḥ svā́hā ||6||

(AVŚ_19,22.7a) paryāyikébhyaḥ svā́hā ||7||

(AVŚ_19,22.8a) prathamébhyaḥ śaṅkhébhyaḥ svā́hā ||8||

(AVŚ_19,22.9a) dvitī́yebhyaḥ śaṅkhébhyaḥ svā́hā ||9||

(AVŚ_19,22.10a) tr̥tī́yebhyaḥ śaṅkhébhyaḥ svā́hā ||10||

(AVŚ_19,22.11a) upottamébhyaḥ svā́hā ||11||

(AVŚ_19,22.12a) uttamébhyaḥ svā́hā ||12||

(AVŚ_19,22.13a) uttarébhyaḥ svā́hā ||13||

(AVŚ_19,22.14a) r̥ṣíbhyaḥ svā́hā ||14||

(AVŚ_19,22.15a) śikhíbhyaḥ svā́hā ||15||

(AVŚ_19,22.16a) gaṇébhyaḥ svā́hā ||16||

(AVŚ_19,22.17a) mahāgaṇébhyaḥ svā́hā ||17||

(AVŚ_19,22.18a) sárvebhyó 'ṅgirobhyo vidagaṇébhyaḥ svā́hā ||18||

(AVŚ_19,22.19a) pr̥thaksahasrā́bhyāṃ svā́hā ||19||

(AVŚ_19,22.20a) brahmáṇe svā́hā ||20||

(AVŚ_19,22.21a) bráhmajyeṣṭhā sámbhr̥tā viryā̀ṇi bráhmā́gre jyéṣṭhaṃ dívam ā́ tatāna |
(AVŚ_19,22.21c) bhūtā́nāṃ brahmā́ prathamótá jajñe ténārhati bráhmaṇā spárdhituṃ káḥ ||21||



(AVŚ_19,23.1a) ātharvaṇā́nāṃ caturr̥cébhyaḥ svā́hā ||1||

(AVŚ_19,23.2a) pañcarcébhyaḥ svā́hā ||2||

(AVŚ_19,23.3a) ṣaḷr̥cébhyaḥ svā́hā ||3||

(AVŚ_19,23.4a) saptarcébhyaḥ svā́hā ||4||

(AVŚ_19,23.5a) aṣṭarcébhyaḥ svā́hā ||5||

(AVŚ_19,23.6a) navarcébhyaḥ svā́hā ||6||

(AVŚ_19,23.7a) daśarcébhyaḥ svā́hā ||7||

(AVŚ_19,23.8a) ekādaśarcébhyaḥ svā́hā ||8||

(AVŚ_19,23.9a) dvādaśarcébhyaḥ svā́hā ||9||

(AVŚ_19,23.10a) trayodaśarcébhyaḥ svā́hā ||10||

(AVŚ_19,23.11a) caturdaśarcébhyaḥ svā́hā ||11||

(AVŚ_19,23.12a) pañcadaśarcébhyaḥ svā́hā ||12||

(AVŚ_19,23.13a) ṣoḍaśarcébhyaḥ svā́hā ||13||

(AVŚ_19,23.14a) saptadaśarcébhyaḥ svā́hā ||14||

(AVŚ_19,23.15a) aṣṭādaśarcébhyaḥ svā́hā ||15||

(AVŚ_19,23.16a) ekonaviṃśatíḥ svā́hā ||16||

(AVŚ_19,23.17a) viṃśatíḥ svā́hā ||17||

(AVŚ_19,23.18a) mahatkāṇḍā́ya svā́hā ||18||

(AVŚ_19,23.19a) tr̥cébhyaḥ svā́hā ||19||

(AVŚ_19,23.20a) ekarcébhyaḥ svā́hā ||20||

(AVŚ_19,23.21a) kṣudrébhyaḥ svā́hā ||21||

(AVŚ_19,23.22a) ekānr̥cébhyaḥ svā́hā ||22||

(AVŚ_19,23.23a) rohitébhyaḥ svā́hā ||23||

(AVŚ_19,23.24a) sūryā́bhyāṃ svā́hā ||24||
(AVŚ_19,23.25a) vrātyā́bhyāṃ svā́hā ||25||

(AVŚ_19,23.26a) prājāpatyā́bhyāṃ svā́hā ||26||

(AVŚ_19,23.27a) viṣāsahyái svā́hā ||27||

(AVŚ_19,23.28a) maṅgalikébhyaḥ svā́hā ||28||

(AVŚ_19,23.29a) brahmáṇe svā́hā ||29||
(AVŚ_19,23.30a) bráhmajyeṣṭhā sáṃbhr̥tā vīryā̀ṇi bráhmā́gre jyéṣṭhaṃ dívam ā́ tatāna |
(AVŚ_19,23.30c) bhūtā́nāṃ brahmā́ prathamótá jajñe ténārhati bráhmaṇā spárdhituṃ káḥ ||30||


(AVŚ_19,24.1a) yéna deváṃ savitā́raṃ pári devā́ ádhārayan |
(AVŚ_19,24.1c) ténemáṃ brahmaṇas pate pári rāṣṭrā́ya dhattana ||1||

(AVŚ_19,24.2a) párīmám índram ā́yuṣe mahé kṣatrā́ya dhattana |
(AVŚ_19,24.2c) yáthainaṃ jaráse náyāj jyók kṣatré 'dhi jāgarat ||2||

(AVŚ_19,24.3a) párīmám índram ā́yuṣe mahé śrótrāya dhattana |
(AVŚ_19,24.3c) yáthainaṃ jaráse náyāj jyók śrótré 'dhi jāgarat ||3||

(AVŚ_19,24.4a) pári dhatta dhattá no várcasemáṃ jarā́mr̥tyuṃ kr̥ṇuta dīrghám ā́yuḥ |
(AVŚ_19,24.4c) bŕ̥haspátiḥ prā́yachad vā́sa etát sómāya rā́jñe páridhātavā́ u ||4||
(AVŚ_19,24.5a) jarā́ṃ sú gacha pári dhatsva vā́so bhávā gr̥ṣṭīnā́m abhiśastipā́ u |
(AVŚ_19,24.5c) śatáṃ ca jī́va śarádaḥ purūcī́ rāyáś ca póṣam upasáṃvyayasva ||5||

(AVŚ_19,24.6a) párīdáṃ vā́so adhithāḥ svastáyé 'bhūr vāpīnā́m abhiśastipā́ u |
(AVŚ_19,24.6c) śatáṃ ca jī́va śarádaḥ purūcī́r vásūni cā́rur ví bhajāsi jī́van ||6||

(AVŚ_19,24.7a) yógeyoge tavástaraṃ vā́jevāje havāmahe |
(AVŚ_19,24.7c) sákhāya índram ūtáye ||7||

(AVŚ_19,24.8a) híraṇyavarṇo ajáraḥ suvī́ro jarā́mr̥tyuḥ prajáyā sáṃ viśasva |
(AVŚ_19,24.8c) tád agnír āha tád u sóma āha bŕ̥haspátiḥ savitā́ tád índraḥ ||8||



(AVŚ_19,25.1a) áśrāntasya tvā mánasā yunájmi prathamásya ca |
(AVŚ_19,25.1c) útkūlam udvahó bhavodúhya práti dhāvatāt ||1||



(AVŚ_19,26.1a) agnéḥ prájātaṃ pári yád dhíraṇyam amŕ̥taṃ dadhré ádhi mártyeṣu |
(AVŚ_19,26.1c) yá enad véda sá íd enam arhati jarā́mr̥tyur bhavati yó bibhárti ||1||

(AVŚ_19,26.2a) yád dhíraṇyaṃ sū́ryeṇa suvárṇam prajā́vanto mánavaḥ pū́rva īṣiré |
(AVŚ_19,26.2c) tát tvā candráṃ várcasā sáṃ sr̥jaty ā́yuṣmān bhavati yó bibhárti ||2||

(AVŚ_19,26.3a) ā́yuṣe tvā várcase tváujase ca bálāya ca |
(AVŚ_19,26.3c) yáthā hiraṇyatéjasā vibhā́sāsi jánām̐ ánu ||3||

(AVŚ_19,26.4a) yád véda rā́jā váruṇo véda devó bŕ̥haspátiḥ |
(AVŚ_19,26.4c) índro yád vr̥trahā́ véda tát ta āyuṣyàṃ bhuvat tát te varcasyàṃ bhuvat ||4||



(AVŚ_19,27.1a) góbhiṣ ṭvā pātv r̥ṣabhó vŕ̥ṣā tvā pātu vājíbhiḥ |
(AVŚ_19,27.1c) vāyúṣ ṭvā bráhmaṇā pātv índras tvā pātv indriyáiḥ ||1||

(AVŚ_19,27.2a) sómas tvā pātv óṣadhībhir nákṣatraiḥ pātu sū́ryaḥ |
(AVŚ_19,27.2c) mādbhyás tvā candró vr̥trahā́ vā́taḥ prāṇéna rakṣatu ||2||

(AVŚ_19,27.3a) tisró dívas tisráḥ pr̥thivī́s trī́ṇy antárikṣāṇi catúraḥ samudrā́n |
(AVŚ_19,27.3c) trivŕ̥taṃ stómaṃ trivŕ̥ta ā́pa āhus tā́s tvā rakṣantu trivŕ̥tā trivŕ̥dbhiḥ ||3||

(AVŚ_19,27.4a) trī́n nā́kāṃs trī́n samudrā́ṃs trī́n bradhnā́ṃs trī́n vaiṣṭapā́n |
(AVŚ_19,27.4c) trī́n mātaríśvanas trī́nt sū́ryān goptr̥̄́n kalpayāmi te ||4||

(AVŚ_19,27.5a) ghr̥téna tvā sám ukṣāmy ágne ā́jyena vardháyan |
(AVŚ_19,27.5c) agnéś candrásya sū́ryasya mā́ prāṇáṃ māyíno dabhan ||5||

(AVŚ_19,27.6a) mā́ vaḥ prāṇáṃ mā́ vo 'pānáṃ mā́ háro māyíno dabhan |
(AVŚ_19,27.6c) bhrā́janto viśvávedaso devā́ dáivyena dhāvata ||6||

(AVŚ_19,27.7a) prāṇénāgníṃ sáṃ sr̥jati vā́taḥ prāṇéna sáṃhitaḥ |
(AVŚ_19,27.7c) prāṇéna viśvátomukhaṃ sū́ryaṃ devā́ ajanayan ||7||

(AVŚ_19,27.8a) ā́yuṣāyuḥkŕ̥tāṃ jīvā́yuṣmān jīva mā́ mr̥thāḥ |
(AVŚ_19,27.8c) prāṇénātmanvátām jīva mā mr̥tyór úd agā váśam ||8||

(AVŚ_19,27.9a) devā́nāṃ níhitaṃ nidhíṃ yám índro 'nvávindat pathíbhir devayā́naiḥ |
(AVŚ_19,27.9c) ā́po híraṇyaṃ jugupus trivŕ̥dbhis tā́s tvā rakṣantu trivŕ̥tā trivŕ̥dbhiḥ ||9||

(AVŚ_19,27.10a) tráyastriṃśad devátās trī́ṇi ca vīryā̀ṇi priyāyámāṇā jugupur apsv àntáḥ |
(AVŚ_19,27.10c) asmíṃś candré ádhi yád dhíraṇyaṃ ténāyáṃ kr̥ṇavad vīryā̀ṇi ||10||

(AVŚ_19,27.11a) yé devā divy ékādaśa sthá te devāso havír idáṃ juṣadhvam ||11||

(AVŚ_19,27.12a) yé devā antárikṣa ékādaśa sthá te devāso havír idáṃ juṣadhvam ||12||

(AVŚ_19,27.13a) yé devā pr̥thivyā́m ékādaśa sthá te devāso havír idáṃ juṣadhvam ||13||

(AVŚ_19,27.14a) asapatnáṃ purástāt paścā́n no ábhayaṃ kr̥tam |
(AVŚ_19,27.14c) savitā́ mā dakṣiṇatá uttarā́n mā śacīpátiḥ ||14||

(AVŚ_19,27.15a) divó mādityā́ rakṣantu bhū́myā rakṣantv agnáyaḥ |
(AVŚ_19,27.15c) indrāgnī́ rakṣatāṃ mā purástād aśvínāv abhítaḥ śárma yachatām |
(AVŚ_19,27.15e) tiraścī́n aghnyā́ rakṣatu jātávedā bhūtakŕ̥to me sarvátaḥ santu várma ||15||



(AVŚ_19,28.1a) imáṃ badhnāmi te maṇíṃ dīrghāyutvā́ya téjase |
(AVŚ_19,28.1c) darbháṃ sapatnadámbhanaṃ dviṣatás tápanaṃ hr̥dáḥ ||1||

(AVŚ_19,28.2a) dviṣatás tāpáyan hr̥dáḥ śátrūṇāṃ tāpáyan mánaḥ |
(AVŚ_19,28.2c) durhā́rdaḥ sárvāṃs tváṃ darbha gharmá ivābhī́nt saṃtāpáyan ||2||

(AVŚ_19,28.3a) gharmá ivābhitápan darbha dviṣató nitápan maṇe |
(AVŚ_19,28.3c) hr̥dáḥ sapátnānāṃ bhinddhī́ndra iva virujáṃ balám ||3||

(AVŚ_19,28.4a) bhinddhí darbha sapátnānāṃ hŕ̥dayaṃ dviṣatā́ṃ maṇe |
(AVŚ_19,28.4c) udyán tvácam iva bhū́myāḥ śíra eṣā́ṃ ví pātaya ||4||

(AVŚ_19,28.5a) bhinddhí darbha sapátnān me bhinddhí me pr̥tanāyatáḥ |
(AVŚ_19,28.5c) bhinddhí me sárvān durhā́rdo bhinddhí me dviṣató maṇe ||5||

(AVŚ_19,28.6a) chinddhí darbha sapátnān me chinddhí me pr̥tanāyatáḥ |
(AVŚ_19,28.6c) chinddhí me sárvān durhā́rdo chinddhí me dviṣató maṇe ||6||

(AVŚ_19,28.7a) vr̥ścá darbha sapátnān me vr̥ścá me pr̥tanāyatáḥ |
(AVŚ_19,28.7c) vr̥ścá me sárvān durhā́rdo vr̥ścá me dviṣató maṇe ||7||

(AVŚ_19,28.8a) kr̥ntá darbha sapátnān me kr̥ntá me pr̥tanāyatáḥ |
(AVŚ_19,28.8c) kr̥ntá me sárvān durhā́rdo kr̥ntá me dviṣató maṇe ||8||

(AVŚ_19,28.9a) piṃśá darbha sapátnān me piṃśá me pr̥tanāyatáḥ |
(AVŚ_19,28.9c) piṃśá me sárvān durhā́rdo piṃśá me dviṣató maṇe ||9||

(AVŚ_19,28.10a) vídhya darbha sapátnān me vídhya me pr̥tanāyatáḥ |
(AVŚ_19,28.10c) vídhya me sárvān durhā́rdo vídhya me dviṣató maṇe ||10||



(AVŚ_19,29.1a) níkṣa darbha sapátnān me níkṣa me pr̥tanāyatáḥ |
(AVŚ_19,29.1c) níkṣa me sárvān durhā́rdo níkṣa me dviṣató maṇe ||1||

(AVŚ_19,29.2a) tr̥nddhí darbha sapátnān me tr̥nddhí me pr̥tanāyatáḥ |
(AVŚ_19,29.2c) tr̥nddhí me sárvān durhā́rdo tr̥nddhí me dviṣató maṇe ||2||

(AVŚ_19,29.3a) runddhí darbha sapátnān me runddhí me pr̥tanāyatáḥ |
(AVŚ_19,29.3c) runddhí me sárvān durhā́rdo runddhí me dviṣató maṇe ||3||

(AVŚ_19,29.4a) mr̥ṇá darbha sapátnān me mr̥ṇá me pr̥tanāyatáḥ |
(AVŚ_19,29.4c) mr̥ṇá me sárvān durhā́rdo mr̥ṇá me dviṣató maṇe ||4||

(AVŚ_19,29.5a) mántha darbha sapátnān me mántha me pr̥tanāyatáḥ |
(AVŚ_19,29.5c) mántha me sárvān durhā́rdo mántha me dviṣató maṇe ||5||

(AVŚ_19,29.6a) piṇḍḍhí darbha sapátnān me piṇḍḍhí me pr̥tanāyatáḥ |
(AVŚ_19,29.6c) piṇḍḍhí me sárvān durhā́rdo piṇḍḍhí me dviṣató maṇe ||6||

(AVŚ_19,29.7a) óṣa darbha sapátnān me óṣa me pr̥tanāyatáḥ |
(AVŚ_19,29.7c) óṣa me sárvān durhā́rdo óṣa me dviṣató maṇe ||7||

(AVŚ_19,29.8a) dáha darbha sapátnān me dáha me pr̥tanāyatáḥ |
(AVŚ_19,29.8c) dáha me sárvān durhā́rdo dáha me dviṣató maṇe ||8||

(AVŚ_19,29.9a) jahí darbha sapátnān me jahí me pr̥tanāyatáḥ |
(AVŚ_19,29.9c) jahí me sárvān durhā́rdo jahí me dviṣató maṇe ||9||



(AVŚ_19,30.1a) yát te darbha jarā́mr̥tyu śatáṃ vármasu várma te |
(AVŚ_19,30.1c) ténemáṃ varmíṇaṃ kr̥tvā́ sapátnāṃ jahí vīryàiḥ ||1||

(AVŚ_19,30.2a) śatáṃ te darbha vármāṇi sahásraṃ vīryā̀ṇi te |
(AVŚ_19,30.2c) tám asmái víśve tvā́ṃ devā jaráse bhártavā́ aduḥ ||2||

(AVŚ_19,30.3a) tvā́m āhur devavárma tvā́ṃ darbha bráhmaṇas pátim |
(AVŚ_19,30.3c) tvā́m índrasyāhur várma tváṃ rāṣṭrā́ṇi rakṣasi ||3||

(AVŚ_19,30.4a) sapatnakṣáyaṇaṃ darbha dviṣatás tápanaṃ hr̥dáḥ |
(AVŚ_19,30.4c) maṇíṃ kṣatrásya várdhanaṃ tanūpā́naṃ kr̥ṇomi te ||4||

(AVŚ_19,30.5a) yát samudró abhyákrandat parjányo vidyútā sahá |
(AVŚ_19,30.5c) táto hiranyáyo bindús táto darbhó ajāyata ||5||



(AVŚ_19,31.1a) áudumbareṇa maṇínā púṣṭikāmāya vedhásā |
(AVŚ_19,31.1c) paśūṇā́ṃ sárveṣāṃ sphātíṃ goṣṭhé me savitā́ karat ||1||

(AVŚ_19,31.2a) yó no agnír gā́rhapatyaḥ paśūnā́m adhipā́ ásat |
(AVŚ_19,31.2c) áudumbaro vŕ̥ṣā maṇíḥ sáṃ mā sr̥jatu puṣṭyā́ ||2||

(AVŚ_19,31.3a) karīṣíṇīṃ phálavatīṃ svadhā́m írāṃ ca no gr̥hé |
(AVŚ_19,31.3c) áudumbarasya téjasā dhātā́ puṣṭíṃ dadhātu me ||3||

(AVŚ_19,31.4a) yád dvipā́c ca cátuṣpāc ca yā́ny ánnāni yé rásāḥ |
(AVŚ_19,31.4c) gr̥hṇè 'háṃ tv èṣāṃ bhūmā́naṃ bíbhrad áudumbaraṃ maṇím ||4||
(AVŚ_19,31.5a) puṣṭíṃ paśūnā́m pári jagrabhāháṃ cátuṣpadāṃ dvipádāṃ yác ca dhānyàm |
(AVŚ_19,31.5c) páyaḥ paśūnā́ṃ rásam óṣadhīnāṃ bŕ̥haspátiḥ savitā́ me ní yachāt ||5||

(AVŚ_19,31.6a) aháṃ paśūnā́m adhipā́ ásāni máyi puṣṭáṃ puṣṭapátir dadhātu |
(AVŚ_19,31.6c) máhyam áudumbaro maṇír dráviṇāni ní yachatu ||6||

(AVŚ_19,31.7a) úpa máudumbaro maṇíḥ prajáyā ca dhánena ca |
(AVŚ_19,31.7c) índreṇa jinvitó maṇír ā́ māgant sahá várcasā ||7||

(AVŚ_19,31.8a) devó maṇíḥ sapatnahā́ dhanasā́ dhánasātaye |
(AVŚ_19,31.8c) paśór ánnasya bhūmā́naṃ gávāṃ sphātíṃ ní yachatu ||8||

(AVŚ_19,31.9a) yáthā́gre tváṃ vanaspate puṣṭhyā́ sahá jajñiṣé |
(AVŚ_19,31.9c) evā́ dhánasya me sphātím ā́ dadhātu sárasvatī ||9||

(AVŚ_19,31.10a) ā́ me dhánaṃ sárasvatī páyasphātiṃ ca dhānyàm |
(AVŚ_19,31.10c) sinīvāly úpā́ vahād ayáṃ cáudumbaro maṇíḥ ||10||

(AVŚ_19,31.11a) tváṃ maṇīṇā́m adhipā́ vŕ̥ṣāsi tváyi puṣṭáṃ puṣṭapátir jajāna |
(AVŚ_19,31.11c) tváyīmé vā́jā dráviṇāni sárváudumbaraḥ sá tvám asmát sahasvārā́d ārā́d árātim ámatiṃ kṣúdhaṃ ca ||11||

(AVŚ_19,31.12a) grāmaṇī́r asi grāmaṇī́r utthā́ya abhíṣikto 'bhí mā siñca várcasā |
(AVŚ_19,31.12c) téjo 'si téjo máyi dhārayā́dhi rayír asi rayíṃ me dhehi ||12||

(AVŚ_19,31.13a) puṣṭír asi puṣṭyā́ mā sám aṅgdhi gr̥hamedhī́ gr̥hápatiṃ mā kr̥ṇu |
(AVŚ_19,31.13c) áudumbaraḥ sá tvám asmā́su dhehi rayíṃ ca naḥ sárvavīraṃ ní yacha rāyás póṣāya práti muñce aháṃ tvā́m ||13||

(AVŚ_19,31.14a) ayám áudumbaro maṇír vīró vīrā́ya badhyate |
(AVŚ_19,31.14c) sá naḥ saníṃ mádhumatīṃ kr̥ṇotu rayíṃ ca naḥ sárvavīram ní yachāt ||14||



(AVŚ_19,32.1a) śatákāṇḍo duścyavanáḥ sahásraparṇa uttiráḥ |
(AVŚ_19,32.1c) darbhó yá ugrá óṣadhis táṃ te badhnāmy ā́yuṣe ||1||

(AVŚ_19,32.2a) nā́sya kéśān prá vapanti nórasi tāḍam ā́ ghnate |
(AVŚ_19,32.2c) yásmā achinnaparṇéna darbhéna śárma yáchati ||2||

(AVŚ_19,32.3a) diví te tū́lam oṣadhe pr̥thivyā́m asi níṣṭhitaḥ |
(AVŚ_19,32.3c) tváyā sahásrakāṇḍenā́yuḥ prá vardhayāmahe ||3||

(AVŚ_19,32.4a) tisró divó áty atr̥ṇat tisrá imāḥ pr̥thivī́r utá |
(AVŚ_19,32.4c) tváyāháṃ durhā́rdo jihvā́ṃ ní tr̥ṇadmi vácāṃsi ||4||

(AVŚ_19,32.5a) tvám asi sáhamāno 'hám asmi sáhasvān |
(AVŚ_19,32.5c) ubháu sáhasvantau bhūtvā́ sapátnān sahiṣīvahi ||5||

(AVŚ_19,32.6a) sáhasva no abhímātiṃ sáhasva pr̥tanāyatáḥ |
(AVŚ_19,32.6c) sáhasva sárvān durhā́rdaḥ suhā́rdo me bahū́n kr̥dhi ||6||

(AVŚ_19,32.7a) darbhéṇa devájātena diví ṣṭambhéna śáśvad ít |
(AVŚ_19,32.7c) ténāháṃ śáśvato jánām̐ ásanaṃ sánavāni ca ||7||

(AVŚ_19,32.8a) priyáṃ mā darbha kr̥ṇu brahmarājanyā̀bhyām śūdrā́ya cā́ryāya ca |
(AVŚ_19,32.8c) yásmai ca kāmáyāmahe sárvasmai ca vipáśyate ||8||

(AVŚ_19,32.9a) yó jā́yamānaḥ pr̥thivī́m ádr̥ṃhad yó ástabhnād antárikṣaṃ dívaṃ ca |
(AVŚ_19,32.9c) yáṃ bibhrataṃ nanú pāpmā́ viveda sá no 'yáṃ darbhó váruṇo divā́ kaḥ ||9||

(AVŚ_19,32.10a) sapatnahā́ śatákāṇḍaḥ sáhasvān óṣadhīnāṃ prathamáḥ sáṃ babhūva |
(AVŚ_19,32.10c) sá no 'yáṃ darbháḥ pári pātu viśvátas téna sākṣīya pŕ̥tanāḥ pr̥tanyatáḥ ||10||



(AVŚ_19,33.1a) sahasrārgháḥ śatákāṇḍaḥ páyasvān apā́m agnír vīrúdhāṃ rājasū́yam |
(AVŚ_19,33.1c) sá no 'yáṃ darbháḥ pári pātu viśváto devó maṇír ā́yuṣā sáṃ sr̥jāti naḥ ||1||

(AVŚ_19,33.2a) ghr̥tā́d úllupto mádhumān páyasvān bhūmidr̥ṃhó 'cyutaś cyāvayiṣṇúḥ |
(AVŚ_19,33.2c) nudánt sapátnān ádharāṃś ca kr̥ṇván dárbhā́ roha mahatā́m indriyéṇa ||2||

(AVŚ_19,33.3a) tváṃ bhūmim áty eṣy ójasā tváṃ védyāṃ sīdasi cā́rur adhvaré |
(AVŚ_19,33.3c) tvā́ṃ pavítram ŕ̥ṣayo 'bharanta tváṃ punīhi duritā́ny asmát ||3||
(AVŚ_19,33.4a) tīkṣṇó rā́jā viṣāsahī́ rakṣohā́ viśvácarṣaṇiḥ |
(AVŚ_19,33.4c) ójo devā́nāṃ bálam ugrám etát táṃ te badhnāmi jaráse svastáye ||4||

(AVŚ_19,33.5a) darbhéṇa tváṃ kr̥ṇavad vīryā̀ṇi darbháṃ bíbhrad ātmánā mā́ vyathiṣṭhāḥ |
(AVŚ_19,33.5c) atiṣṭhā́ya várcasā́dhānyā́nt sū́rya ivā́ bhāhi pradíśaś cátasraḥ ||5||



(AVŚ_19,34.1a) jāṅgiḍó 'si jaṅgiḍó rákṣitāsi jaṅgidáḥ |
(AVŚ_19,34.1c) dvipā́c cátuṣpād asmā́kaṃ sárvaṃ rakṣatu jaṅgidáḥ ||1||
(AVŚ_19,34.2a) yā́ gŕ̥tsyas tripañcāśī́ḥ śatáṃ kr̥tyākŕ̥taś ca yé |
(AVŚ_19,34.2c) sárvān vinaktu téjaso 'rasā́ṃ jaṅgidás karat ||2||

(AVŚ_19,34.3a) arasáṃ kr̥trímaṃ nādám arasāḥ saptá vísrasaḥ |
(AVŚ_19,34.3c) ápetó jaṅgiḍā́matim íṣum ásteva śātaya ||3||
(AVŚ_19,34.4a) kr̥tyādū́ṣaṇa evā́yám átho arātidū́ṣaṇaḥ |
(AVŚ_19,34.4c) átho sáhasvāñ jaṅgiḍáḥ prá na ā́yumṣi tāriṣat ||4||

(AVŚ_19,34.5a) sá jaṅgiḍásya mahimā́ pári ṇaḥ pātu viśvátaḥ |
(AVŚ_19,34.5c) víṣkandhaṃ yéna sāsáha sáṃskandham ója ójasā ||5||

(AVŚ_19,34.6a) tríṣ ṭvā devā́ ajanayan níṣṭhitaṃ bhū́myām ádhi |
(AVŚ_19,34.6c) tám u tvā́ṅgirā íti brāhmaṇā́ḥ pūrvyā́ viduḥ ||6||

(AVŚ_19,34.7a) ná tvā pū́rvā óṣadhayo ná tvā taranti yā́ návāḥ |
(AVŚ_19,34.7c) víbādha ugró jaṅgiḍáḥ paripā́ṇaḥ sumaṅgálaḥ ||7||

(AVŚ_19,34.8a) áthopadāna bhagavo jā́ṅgiḍā́mitavīrya |
(AVŚ_19,34.8c) purā́ ta ugrā́ grasata úpéndro vīryàṃ dadau ||8||

(AVŚ_19,34.9a) ugrá ít te vanaspata índra ojmā́nam ā́ dadhau |
(AVŚ_19,34.9c) ámīvāḥ sárvāś cātáyaṃ jahí rákṣāṃsy oṣadhe ||9||

(AVŚ_19,34.10a) ā́śarīkaṃ víśarīkaṃ balā́saṃ pr̥ṣṭyāmayám |
(AVŚ_19,34.10c) takmā́naṃ viśváśāradam arasā́ṃ jaṅgiḍás karat ||10||



(AVŚ_19,35.1a) índrasya nā́ma gr̥hṇánta ŕ̥sayo jaṅgidáṃ daduḥ |
(AVŚ_19,35.1c) devā́ yáṃ cakrúr bheṣajám ágre viṣkandhadū́ṣaṇam ||1||

(AVŚ_19,35.2a) sá no rakṣatu jaṅgiḍó dhanapāló dháneva |
(AVŚ_19,35.2c) devā́ yáṃ cakrúr brāhmaṇā́ḥ paripā́ṇam arātihám ||2||

(AVŚ_19,35.3a) durhā́rdaḥ sáṃghoraṃ cákṣuḥ pāpakŕ̥tvānam ā́gamam |
(AVŚ_19,35.3c) tā́ṃs tváṃ sahasracakṣo pratībodhéna nāśaya paripā́ṇo 'si jaṅgiḍáḥ ||3||

(AVŚ_19,35.4a) pári mā diváḥ pári mā pr̥thivyā́ḥ páry antárikṣāt pári mā vīrúdbhyaḥ |
(AVŚ_19,35.4c) pári mā bhūtā́t pári motá bhávyād diśódiśo jaṅgiḍáḥ pātv asmā́n ||4||

(AVŚ_19,35.5a) yá r̥ṣṇávo devákr̥tā yá utó vavr̥té 'nyáḥ |
(AVŚ_19,35.5c) sárvāṃ stā́n viśvábheṣajo 'rasā́ṃ jaṅgiḍás karat ||5||



(AVŚ_19,36.1a) śatávāro anīnaśad yákṣmān rákṣāṃsi téjasā |
(AVŚ_19,36.1c) āróhan várcasā sahá maṇír durṇāmacā́tanaḥ ||1||

(AVŚ_19,36.2a) śŕ̥ṅgābhyāṃ rákṣo nudate mū́lena yātudhānyàḥ |
(AVŚ_19,36.2c) mádhyena yákṣmaṃ bādhate náinaṃ pāpmā́ti tatrati ||2||

(AVŚ_19,36.3a) yé yákṣmāso arbhakā́ mahā́nto yé ca śabdínaḥ |
(AVŚ_19,36.3c) sárvāṃ durṇāmahā́ maṇíḥ śatávāro anīnaśat ||3||

(AVŚ_19,36.4a) śatáṃ vīrā́n ajanayac chatáṃ yákṣmān ápāvapat |
(AVŚ_19,36.4c) durṇā́mnaḥ sárvān hatvā́va rákṣāṃsi dhūnute ||4||

(AVŚ_19,36.5a) híraṇyaśr̥ṅga r̥ṣabháḥ śātavāró ayáṃ maṇíḥ |
(AVŚ_19,36.5c) durṇā́mnaḥ sárvāṃs tr̥dhvā́va rákṣāṃsy akramīt ||5||

(AVŚ_19,36.6a) śatám aháṃ durṇā́mnīnāṃ gandharvāpsarásāṃ śatám |
(AVŚ_19,36.6c) śatám śaśvanvátīnāṃ śatávāreṇa vāraye ||6||


(AVŚ_19,37.1a) idáṃ várco agnínā dattám ā́gan bhárgo yáśaḥ sáha ójo váyo bálam |
(AVŚ_19,37.1c) tráyastriṃśad yā́ni ca vīryā̀ṇi tā́ny agníḥ prá dadātu me ||1||

(AVŚ_19,37.2a) várca ā́ dhehi me tanvā̀ṃ sáha ójo váyo bálam |
(AVŚ_19,37.2c) indriyā́ya tvā kármaṇe vīryā̀ya práti gr̥hṇāmi śatáśāradāya ||2||

(AVŚ_19,37.3a) ūrjé tvā bálāya tváujase sáhase tvā |
(AVŚ_19,37.3c) abhibhū́yāya tvā rāṣṭrabhŕ̥tyāya páry ūhāmi śatáśāradāya ||3||

(AVŚ_19,37.4a) r̥túbhyaṣ ṭvārtavébhyo mādbhyáḥ saṃvatsarébhyaḥ |
(AVŚ_19,37.4c) dhātré vidhātré samŕ̥dhe bhūtásya pátaye yaje ||4||



(AVŚ_19,38.1a) ná táṃ yákṣmā árundhate náinaṃ śapátho aśnute |
(AVŚ_19,38.1c) yáṃ bheṣajásya gulgulóḥ surabhír gandhó aśnuté ||1||

(AVŚ_19,38.2a) víṣvañcas tásmād yákṣmā mr̥gā́ áśvā iverate |
(AVŚ_19,38.2c) yád gulgulú saindhaváṃ yád vā́py ási samudríyam ||2||

(AVŚ_19,38.3a) ubháyor agrabhaṃ nā́māsmā́ ariṣṭátātaye ||3||



(AVŚ_19,39.1a) áitu devás trā́yamāṇaḥ kúṣṭho himávatas pári |
(AVŚ_19,39.1c) takmā́naṃ sárvaṃ nāśaya sárvāś ca yātudhānyàḥ ||1||

(AVŚ_19,39.2a) trī́ṇi te kuṣṭha nā́māni nadyamāró nadyā́riṣaḥ |
(AVŚ_19,39.2c) nádyāyáṃ púruṣo riṣat |
(AVŚ_19,39.2e) yásmai paribrávīmi tvā sāyáṃprātar átho dívā ||2||

(AVŚ_19,39.3a) jīvalā́ nā́ma te mātā́ jīvantó nā́ma te pitā́ |
(AVŚ_19,39.3c) nádyāyáṃ púruṣo riṣat |
(AVŚ_19,39.3e) yásmai paribrávīmi tvā sāyáṃprātar átho dívā ||3||

(AVŚ_19,39.4a) uttamó asy óṣadhīnām anaḍvā́n jágatām iva vyāghráḥ śvápadām iva |
(AVŚ_19,39.4c) nádyāyáṃ púruṣo riṣat |
(AVŚ_19,39.4e) yásmai paribrávīmi tvā sāyáṃprātar átho divā ||4||

(AVŚ_19,39.5a) tríḥ śā́mbubhyo áṅgirebhyas trír ādityébhyas pári |
(AVŚ_19,39.5c) trír jātó viśvádevebhyaḥ |
(AVŚ_19,39.5e) sá kúṣṭho viśvábheṣajaḥ sākáṃ sómena tiṣṭhati |

(AVŚ_19,39.6a) aśvatthó devasádanas tr̥tī́yasyām itó diví |
(AVŚ_19,39.6c) tátrāmŕ̥tasya cákṣaṇaṃ tátaḥ kúṣṭho ajāyata |
(AVŚ_19,39.6e) sá kúṣṭho viśvábheṣajaḥ sākáṃ sómena tiṣṭhati |

(AVŚ_19,39.7a) hiraṇyáyī náur acarad dhíraṇyabandhanā diví |
(AVŚ_19,39.7c) tátrāmŕ̥tasya cákṣaṇaṃ tátaḥ kúṣṭho ajāyata |
(AVŚ_19,39.7e) sá kúṣṭho viśvábheṣajaḥ sākáṃ sómena tiṣṭhati |

(AVŚ_19,39.8a) yátra nā́vaprabhráṃśanaṃ yátra himávataḥ śíraḥ |
(AVŚ_19,39.8c) tátrāmŕ̥tasya cákṣaṇaṃ tátaḥ kúṣṭho ajāyata |
(AVŚ_19,39.8e) sá kuṣṭho viśvábheṣajaḥ sākáṃ sómena tiṣṭhati |

(AVŚ_19,39.9a) yáṃ tvā véda pū́rva íkṣvāko yáṃ vā tvā kuṣṭha kāmyàḥ |
(AVŚ_19,39.9c) yáṃ vā váso yám ā́tsyas ténāsi viśvábheṣajaḥ ||9||

(AVŚ_19,39.10a) śīrṣaśokáṃ tŕ̥tīyakaṃ sadaṃdír yáś ca hāyanáḥ |
(AVŚ_19,39.10c) takmā́naṃ viśvadhāvīryādharā́ñcaṃ párā suva ||10||


(AVŚ_19,40.1a) yán me chidráṃ mánaso yác ca vācáḥ sárasvatī manyumántaṃ jagā́ma |
(AVŚ_19,40.1c) víśvais tád deváiḥ sahá saṃvidānáḥ sáṃ dadhātu bŕ̥haspátiḥ ||1||

(AVŚ_19,40.2a) mā́ na āpo medhā́ṃ mā́ bráhma prá mathiṣṭana |
(AVŚ_19,40.2c) suṣyadā́ yūyáṃ syandadhvam úpahūto 'háṃ sumédhā varcasvī́ ||2||

(AVŚ_19,40.3a) mā́ no medhā́ṃ mā́ no dīkṣā́ṃ mā́ no hiṃsiṣṭaṃ yát tápaḥ |
(AVŚ_19,40.3c) śivā́ naḥ śáṃ santv ā́yuṣe śivā́ bhavantu mātáraḥ ||3||

(AVŚ_19,40.4a) yā́ naḥ pī́parad aśvínā jyótiṣmatī támas tiráḥ |
(AVŚ_19,40.4c) tā́m asmé rāsatām íṣam ||4||



(AVŚ_19,41.1a) bhadrám ichánta ŕ̥ṣayaḥ svarvídas tápo dīkṣā́m upaníṣedur ágre |
(AVŚ_19,41.1c) táto rāṣṭráṃ bálam ójaś ca jātáṃ tád asmai devā́ upasáṃnamantu ||1||



(AVŚ_19,42.1a) bráhma hótā bráhma yajñā́ bráhmaṇā sváravo mitā́ḥ |
(AVŚ_19,42.1c) adhvaryúr bráhmaṇo jātó bráhmaṇo 'ntárhitaṃ havíḥ ||1||

(AVŚ_19,42.2a) bráhma srúco ghr̥távatīr bráhmaṇā védir úddhitā |
(AVŚ_19,42.2c) bráhma yajñásya táttvaṃ ca r̥tvíjo yé haviṣkŕ̥taḥ |
(AVŚ_19,42.2e) śamitā́ya svā́hā ||2||

(AVŚ_19,42.3a) aṃhomúce prá bhare manīṣā́m ā́ sutrā́vṇe sumatím āvr̥ṇānáḥ |
(AVŚ_19,42.3c) imám indra práti havyáṃ gr̥bhā́ya satyā́ḥ santu yájamānasya kā́māḥ ||3||

(AVŚ_19,42.4a) aṃhomúcaṃ vrṣabháṃ yajñíyānāṃ virā́jantaṃ prathamám adhvarā́ṇam |
(AVŚ_19,42.4c) apā́ṃ nápātam aśvínā huve dhíya indriyéṇa ta indriyáṃ dattam ójaḥ ||4||



(AVŚ_19,43.1a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.1c) agnír mā tátra nayatv agnír medhā́ dadhātu me |
(AVŚ_19,43.1e) agnáye svā́hā ||1||

(AVŚ_19,43.2a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.2c) vāyúr mā tátra nayatu vāyúḥ praṇā́n dadhātu me vāyáve svā́hā ||2||

(AVŚ_19,43.3a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.3c) sū́ryo mā tátra nayatu cákṣuḥ sū́ryo dadhātu me |
(AVŚ_19,43.3e) sū́ryāya svā́hā ||3||

(AVŚ_19,43.4a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.4c) candró mā tátra nayatu mánaś candró dadhātu me |
(AVŚ_19,43.4e) candrā́ya svā́hā ||4||

(AVŚ_19,43.5a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.5c) sómo mā tátra nayatu páyaḥ sómo dadhātu me |
(AVŚ_19,43.5e) sómāya svā́hā ||5||

(AVŚ_19,43.6a) yátra brahmavído yānti dīkṣáyā tápasā sahá |
(AVŚ_19,43.6c) índro mā tátra nayatu bálam índro dadhātu me |
(AVŚ_19,43.6e) índrāya svā́hā ||6||

(AVŚ_19,43.7a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.7c) ā́po mā tátra nayatv amŕ̥tam mópa tiṣṭhatu |
(AVŚ_19,43.7e) adbhyáḥ svā́hā ||7||

(AVŚ_19,43.8a) yátra brahmavído yā́nti dīkṣáyā tápasā sahá |
(AVŚ_19,43.8c) brahmā́ mā tátra nayatu brahmā́ bráhma dadhātu me |
(AVŚ_19,43.8e) brahmáṇe svā́hā ||8||



(AVŚ_19,44.1a) ā́yuṣo 'si pratáraṇaṃ vípraṃ bheṣajám ucyase |
(AVŚ_19,44.1c) tád āñjana tváṃ śaṃtāte śám ā́po ábhayaṃ kr̥tam ||1||

(AVŚ_19,44.2a) yó harimā́ jāyā́nyo 'ṅgabhedó viṣálpakaḥ |
(AVŚ_19,44.2c) sárvaṃ te yákṣmam áṅgebhyo bahír nír hantv ā́ñjanam ||2||

(AVŚ_19,44.3a) ā́ñjanaṃ pr̥thivyā́ṃ jātáṃ bhadráṃ puruṣajī́vanam |
(AVŚ_19,44.3c) kr̥ṇótv ápramāyukaṃ ráthajūtim ánāgasam ||3||

(AVŚ_19,44.4a) prā́ṇa prāṇáṃ trāyasvāso ásave mr̥ḍa |
(AVŚ_19,44.4c) nírr̥te nírr̥tyā naḥ pā́śebhyo muñca ||4||

(AVŚ_19,44.5a) síndhor gárbho 'si vidyútāṃ púṣpam |
(AVŚ_19,44.5c) vātaḥ prāṇáḥ sū́ryaś cákṣur divás páyaḥ ||5||

(AVŚ_19,44.6a) dévāñjana tráikakuda pári mā pāhi viśvátaḥ |
(AVŚ_19,44.6c) ná tvā taranty óṣadhayo bā́hyāḥ parvatī́yā utá ||6||

(AVŚ_19,44.7a) vī́dáṃ mádhyam ávāsr̥pad rakṣohā́mīvacā́tanaḥ |
(AVŚ_19,44.7c) ámīvāḥ sárvāś cātáyan nāśáyad abhibhā́ itáḥ ||7||

(AVŚ_19,44.8a) bahv ìdáṃ rājan varuṇā́nr̥tam āha pū́ruṣaḥ |
(AVŚ_19,44.8c) tásmāt sahasravīrya muñcá naḥ páry áṃhasaḥ ||8||

(AVŚ_19,44.9a) yád āpo aghnyā́ íti váruṇéti yád ūcimá |
(AVŚ_19,44.9c) tásmāt sahasravīrya muñcá naḥ páry áṃhasaḥ ||9||

(AVŚ_19,44.10a) mitráś ca tvā váruṇaś cānupréyatur āñjana |
(AVŚ_19,44.10c) táu tvānugátya dūráṃ bhogā́ya púnar óhatuḥ ||10||



(AVŚ_19,45.1a) r̥ṇā́d r̥ṇám iva sáṃ naya kr̥tyā́ṃ kr̥tyākŕ̥to gr̥hám |
(AVŚ_19,45.1c) cákṣurmantrasya durhā́rdaḥ pr̥ṣṭī́r ápi śr̥ṇāñjana ||1||

(AVŚ_19,45.2a) yád asmā́su duṣvápnyaṃ yád góṣu yác ca no gr̥hé |
(AVŚ_19,45.2c) ánāmagas táṃ ca durhā́rdaḥ priyáḥ práti muñcatām ||2||

(AVŚ_19,45.3a) apā́m ūrjá ójaso vāvr̥dhānám agnér jātám ádhi jātávedasaḥ |
(AVŚ_19,45.3c) cáturvīraṃ parvatī́yaṃ yád ā́ñjanaṃ díśaḥ pradiśaḥ karad íc chivā́s te ||3||

(AVŚ_19,45.4a) cáturvīraṃ badhyata ā́ñjanaṃ te sárvā díśo ábhayās te bhavantu |
(AVŚ_19,45.4c) dhruvás tiṣṭhāsi savitéva cā́rya imā́ víśo abhí harantu te balím ||4||

(AVŚ_19,45.5a) ā́kṣváikaṃ maṇím ékaṃ krṇuṣva snāhy ékenā́ pibáikam eṣām |
(AVŚ_19,45.5c) cáturvīraṃ nairr̥tébhyaś catúrbhyo grā́hyā bandhébhyaḥ pári pātv asmā́n ||5||

(AVŚ_19,45.6a) agnír māgnínāvatu prāṇā́yāpānā́yā́yuṣe várcasa ójase |
(AVŚ_19,45.6c) téjase svastáye subhūtáye svā́hā ||6||

(AVŚ_19,45.7a) índro mendriyéṇāvatu prāṇā́yāpānā́yā́yuṣe várcasa ójase |
(AVŚ_19,45.7c) téjase svastáye subhūtáye svā́hā ||7||

(AVŚ_19,45.8a) sómo mā sáumyenāvatu prāṇā́yāpānā́yā́yuṣe várcasa ójase |
(AVŚ_19,45.8c) téjase svastáye subhūtáye svā́hā ||8||

(AVŚ_19,45.9a) bhágo ma bhágenāvatu prāṇā́yāpānā́yā́yuṣe várcasa ójase |
(AVŚ_19,45.9c) téjase svastáye subhūtáye svā́hā ||9||

(AVŚ_19,45.10a) marúto mā gaṇáir avantu prāṇā́yāpānā́yuṣe várcasa ójase téjase |
(AVŚ_19,45.10c) svastáye subhūtáye svā́hā ||10||


(AVŚ_19,46.1a) prajā́patiṣ ṭvā badhnāt prathamám ástr̥taṃ vīryā̀ya kám |
(AVŚ_19,46.1c) tát te badhnāmy ā́yuṣe várcasa ójase ca bálāya cā́str̥tas tvābhí rakṣatu ||1||

(AVŚ_19,46.2a) ūrdhvás tiṣṭhatu rákṣann ápramādam ástr̥temám mā́ tvā dabhan paṇáyo yātudhā́nāḥ |
(AVŚ_19,46.2c) índra iva dásyūn áva dhūnuṣva pr̥tanyatáḥ sárvāṃ chátrūn ví ṣahasvā́str̥tas tvābhí rakṣatu ||2||

(AVŚ_19,46.3a) śatáṃ ca na praháranto nighnánto ná tastiré |
(AVŚ_19,46.3c) tásminn índraḥ páry adatta cákṣuḥ prāṇám átho bálam ástr̥tas tvābhí rakṣatu ||3||

(AVŚ_19,46.4a) índrasya tvā vármaṇā pári dhāpayāmo yó devā́nām adhirājó babhū́va |
(AVŚ_19,46.4c) púnas tvā devā́ḥ prá ṇayantu sárvé 'str̥tas tvābhí rakṣatu ||4||

(AVŚ_19,46.5a) asmín maṇā́v ékaśataṃ vīryā̀ṇi sahásraṃ prāṇā́ asminn ástr̥te |
(AVŚ_19,46.5c) vyāghráḥ śátrūn abhí tiṣṭha sárvān yás tvā pr̥tanyād ádharaḥ só astv ástr̥tas tvābhí rakṣatu ||5||

(AVŚ_19,46.6a) ghr̥tā́d úllupto mádhumān páyasvānt sahásraprāṇaḥ śatáyonir vayodhā́ḥ |
(AVŚ_19,46.6c) śambhū́ś ca mayobhū́ś córjasvāṃś ca páyasvāṃś cā́str̥tas tvābhí rakṣatu ||6||

(AVŚ_19,46.7a) yáthā tvám uttaró 'so asapatnáḥ sapatnahā́ |
(AVŚ_19,46.7c) sajātā́nām asad vaśī́ táthā tvā savitā́ karad ástr̥tas tvābhí rakṣatu ||7||



(AVŚ_19,47.1a) ā́ rātri pā́rthivaṃ rájaḥ pitúr aprāyi dhā́mabhiḥ |
(AVŚ_19,47.1c) diváḥ sádāṃsi br̥hatī́ ví tiṣṭhasa ā́ tveṣáṃ vartate támaḥ ||1||

(AVŚ_19,47.2a) ná yásyāḥ pāráṃ dádr̥śe ná yóyuvad víśvam asyā́ṃ ní viśate yád éjati |
(AVŚ_19,47.2c) áriṣṭāsas ta urvi tamasvati rā́tri pārám aśīmahi bhádre pārám aśīmahi ||2||

(AVŚ_19,47.3a) yé te rātri nr̥cákṣaso draṣṭā́ro navatír náva |
(AVŚ_19,47.3c) aśītíḥ sánty aṣṭā́ utó te saptá saptatíḥ ||3||

(AVŚ_19,47.4a) ṣaṣṭíś ca ṣáṭ ca revati pañcāśát páñca sumnayi |
(AVŚ_19,47.4c) catvā́raś catvāriṃśác ca tráyas triṃśác ca vājini ||4||

(AVŚ_19,47.5a) dváu ca te viṃśatíś ca te rā́try ékādaśāvamā́ḥ |
(AVŚ_19,47.5c) tébhir no adyá pāyúbhir nú pāhi duhitar divaḥ ||5||

(AVŚ_19,47.6a) rákṣā mā́kir no agháśaṃsa īśata mā́ no duḥśáṃsa īśata |
(AVŚ_19,47.6c) mā́ no adyá gávāṃ stenó mā́vīnāṃ vŕ̥ka īśata ||6||

(AVŚ_19,47.7a) mā́śvānāṃ bhadre táskaro mā́ nr̥ṇā́ṃ yātudhānyàḥ |
(AVŚ_19,47.7c) paramébhiḥ pathíbhi stenó dhāvatu táskaraḥ |
(AVŚ_19,47.7e) páreṇa datvátī rájjuḥ páreṇāghāyúr arṣatu ||7||

(AVŚ_19,47.8a) ádha rātri tr̥ṣṭádhūmam aśīrṣā́ṇam áhiṃ kr̥ṇu |
(AVŚ_19,47.8c) hánū vŕ̥kasya jambháyā stenáṃ drupadé jahi ||8||

(AVŚ_19,47.9a) tváyi rātri vasāmasi svapiṣyā́masi jāgr̥hí |
(AVŚ_19,47.9c) góbhyo naḥ śárma yachā́śvebhyaḥ púruṣebhyaḥ ||9||



(AVŚ_19,48.1a) átho yā́ni ca yásmā ha yā́ni cāntáḥ parīṇáhi |
(AVŚ_19,48.1c) tā́ni te pári dadmasi ||1||

(AVŚ_19,48.2a) rā́tri mā́tar uṣáse naḥ pári dehi |
(AVŚ_19,48.2c) uṣā́ no áhne pári dadātv áhas túbhyaṃ vibhāvari ||2||

(AVŚ_19,48.3a) yát kíṃ cedáṃ patáyati yát kíṃ cedáṃ sarīsr̥pám |
(AVŚ_19,48.3c) yát kíṃ ca párvatāyāsátvaṃ tásmāt tváṃ rātri pāhi naḥ ||3||

(AVŚ_19,48.4a) sā́ paścā́t pāhi sā́ puráḥ sóttarā́d adharā́d utá |
(AVŚ_19,48.4c) gopāyá no vibhāvari stotā́ras ta ihá smasi ||4||

(AVŚ_19,48.5a) yé rā́trim anutíṣṭhanti yé ca bhūtéṣu jā́grati |
(AVŚ_19,48.5c) paśū́n yé sárvān rákṣanti té na ātmásu jāgrati té naḥ paśúṣu jāgrati ||5||

(AVŚ_19,48.6a) véda vái rātri te nā́ma ghr̥tā́cī nā́ma vā́ asi |
(AVŚ_19,48.6c) tā́ṃ tvā́ṃ bharádvājo veda sā́ no vitté 'dhi jāgrati ||6||



(AVŚ_19,49.1a) iṣirā́ yóṣā yuvatír dámūnā rā́trī devásya savitúr bhágasya |
(AVŚ_19,49.1c) aśvakṣabhā́ suhávā sáṃbhr̥taśrīr ā́ paprau dyā́vāpr̥thivī́ mahitvā́ ||1||

(AVŚ_19,49.2a) áti víśvāny aruhad gambhiró várṣiṣṭham aruhanta śráviṣṭhāḥ |
(AVŚ_19,49.2c) uśatī́ rā́try ánu sā́ bhadrābhí tiṣṭhate mitrá iva svadhā́bhiḥ ||2||

(AVŚ_19,49.3a) várye vánde súbhage sújāta ā́jagan rā́tri sumánā ihá syām |
(AVŚ_19,49.3c) asmā́ṃs trāyasva náryāṇi jātā́ átho yā́ni gávyāni puṣṭyā́ ||3||

(AVŚ_19,49.4a) siṃhásya rā́try uśatī́ pīṃṣásya vyāghrásya dvīpíno várca ā́ dade |
(AVŚ_19,49.4c) áśvasya bradhnáṃ púruṣasya māyúṃ purú rūpā́ṇi kr̥ṇuṣe vibhātī́ ||4||

(AVŚ_19,49.5a) śivā́ṃ rā́trim anusū́ryaṃ ca himásya mātā́ suhávā no astu |
(AVŚ_19,49.5c) asyá stómasya subhage ní bodha yéna tvā vánde víśvāsu dikṣú ||5||

(AVŚ_19,49.6a) stómasya no vibhāvari rā́tri rā́jeva joṣase |
(AVŚ_19,49.6c) ásāma sárvavīrā bhávāma sárvavedaso vyuchántīr ánūṣásaḥ ||6||

(AVŚ_19,49.7a) śámyā ha nā́ma dadhiṣé máma dípsanti yé dhánā |
(AVŚ_19,49.7c) rā́trīhí tā́n asutapā́ yá stenó ná vidyáte yát púnar ná vidyáte ||7||

(AVŚ_19,49.8a) bhadrā́si rātri camasó ná viṣṭó víṣvaṅ górūpaṃ yuvatír bibharṣi |
(AVŚ_19,49.8c) cákṣuṣmatī me uśatī́ vápūmṣi práti tváṃ divyā́ ná kṣām amukthāḥ ||8||

(AVŚ_19,49.9a) yó adyá stená ā́yaty aghāyúr mártyo ripúḥ |
(AVŚ_19,49.9c) rā́trī tásya pratī́tya prá grīvā́ḥ prá śíro hanat ||9||

(AVŚ_19,49.10a) prá pādau ná yáthā́yati prá hástau ná yáthā́śiṣat |
(AVŚ_19,49.10c) yó malimlúr upā́yati sá sáṃpiṣṭo ápāyati |
(AVŚ_19,49.10e) ápāyati svápāyati śúṣke sthāṇā́v ápāyati ||10||



(AVŚ_19,50.1a) ádha rātri tr̥ṣṭádhūmam aśīrṣā́ṇam áhiṃ kr̥ṇu |
(AVŚ_19,50.1c) akṣáu vŕ̥kasya nír jahyās téna táṃ drupadé jahi ||1||

(AVŚ_19,50.2a) yé te rātry anaḍvā́has tīkṣṇáśr̥ṅgāḥ svāśávaḥ |
(AVŚ_19,50.2c) tébhir no adyá pārayā́ti durgā́ṇi viśváhā ||2||

(AVŚ_19,50.3a) rā́triṃrātrim áriṣyantas tárema tanvā̀ vayám |
(AVŚ_19,50.3c) gambhīrám áplavā iva ná tareyur árātayaḥ ||3||

(AVŚ_19,50.4a) yáthā śāmyā́kaḥ prapátann apavā́n nā́nuvidyáte |
(AVŚ_19,50.4c) evā́ rātri prá pātaya yó asmā́m̐ abhyaghāyáti ||4||

(AVŚ_19,50.5a) ápa stenáṃ vā́sayo goajám utá táskaram |
(AVŚ_19,50.5c) átho yó árvataḥ śíro 'bhidhā́ya nínīṣati ||5||

(AVŚ_19,50.6a) yád adyá rātri subhage vibhájanty áyo vásu |
(AVŚ_19,50.6c) yád etád asmā́n bhójaya yáthéd anyā́n upā́yasi ||6||

(AVŚ_19,50.7a) uṣáse naḥ pári dehi sárvān rātry anāgásaḥ |
(AVŚ_19,50.7c) uṣā́ no áhne ā́ bhajād áhas túbhyaṃ vibhāvari ||7||



(AVŚ_19,51.1a) áyuto 'hám áyuto ma ātmā́yutaṃ me cákṣur áyutaṃ me śrótram |
(AVŚ_19,51.1c) áyuto me prāṇó 'yuto me 'pānó 'yuto me vyānó 'yuto 'háṃ sárvaḥ ||1||

(AVŚ_19,51.2a) devásya tvā savitúḥ prasavé 'śvínor bāhúbhyāṃ pūṣṇó hástābhyāṃ prásūta ā́ rabhe ||2||



(AVŚ_19,52.1a) kā́mas tád ágre sám avartata mánaso rétaḥ prathamáṃ yád ā́sīt |
(AVŚ_19,52.1c) sá kāma kā́mena br̥hatā́ sáyonī rāyás póṣaṃ yájamānāya dhehi ||1||

(AVŚ_19,52.2a) tváṃ kāma sáhasāsi prátiṣṭhito vibhúr vibhā́vā sakha ā́ sakhīyaté |
(AVŚ_19,52.2c) tvám ugráḥ pŕ̥tanāsu sasahíḥ sáha ójo yájamānāya dhehi ||2||

(AVŚ_19,52.3a) dūrā́c cakamānā́ya pratipāṇā́yā́kṣaye |
(AVŚ_19,52.3c) ā́smā aśr̥ṇvann ā́śāḥ kā́menājanayant svàḥ ||3||

(AVŚ_19,52.4a) kā́mena mā kā́ma ā́gan hŕ̥dayād dhŕ̥dayaṃ pári |
(AVŚ_19,52.4c) yád amī́ṣām adó mánas tád áitū́pa mām ihá ||4||

(AVŚ_19,52.5a) yát kāma kāmáyamānā idáṃ kr̥ṇmási te havíḥ |
(AVŚ_19,52.5c) tán naḥ sárvaṃ sám r̥dhyatām áthaitásya havíṣo vīhi svā́hā ||5||



(AVŚ_19,53.1a) kāló áśvo vahati saptáraśmiḥ sahasrākṣó ajáro bhū́riretāḥ |
(AVŚ_19,53.1c) tám ā́ rohanti kaváyo vipaścítas tásya cakrā́ bhúvanāni víśvā ||1||

(AVŚ_19,53.2a) saptá cakrā́n vahati kālá eṣá saptā́sya nā́bhīr amŕ̥taṃ nv ákṣaḥ |
(AVŚ_19,53.2c) sá imā́ víśvā bhúvanāny añjat kāláḥ sá īyate prathamó nú deváḥ ||2||

(AVŚ_19,53.3a) pūrṇáḥ kumbhó 'dhi kālá ā́hitas táṃ vái páśyāmo bahudhā́ nú sántam |
(AVŚ_19,53.3c) sá imā́ víśvā bhúvanāni pratyáṅ kāláṃ tám āhúḥ paramé vyòman ||3||

(AVŚ_19,53.4a) sá evá sáṃ bhúvanāny ā́bharat sá evá sáṃ bhúvanāni páry ait |
(AVŚ_19,53.4c) pitā́ sánn abhavat putrá eṣāṃ tásmād vái nā́nyát páram asti téjaḥ ||4||

(AVŚ_19,53.5a) kāló 'mū́ṃ dívam ajanayat kālá imā́ḥ pr̥thivī́r utá |
(AVŚ_19,53.5c) kālé ha bhūtáṃ bhávyaṃ ceṣitáṃ ha ví tiṣṭhate ||5||

(AVŚ_19,53.6a) kāló bhūtím asr̥jata kālé tápati sū́ryaḥ |
(AVŚ_19,53.6c) kālé ha víśvā bhūtā́ni kālé cákṣur ví paśyati ||6||

(AVŚ_19,53.7a) kālé mánaḥ kālé prāṇáḥ kālé nā́ma samā́hitam |
(AVŚ_19,53.7c) kāléna sárvā nandanty ā́gatena prajā́ imā́ḥ ||7||

(AVŚ_19,53.8a) kālé tápaḥ kālé jyéṣṭham kālé bráhma samā́hitam |
(AVŚ_19,53.8c) kāló ha sárvasyeśvaró yáḥ pitā́sīt prajā́pateḥ ||8||

(AVŚ_19,53.9a) téneṣitáṃ téna jātáṃ tád u tásmin prátiṣṭhitam |
(AVŚ_19,53.9c) kāló ha bráhma bhūtvā́ bíbharti parameṣṭhínam ||9||

(AVŚ_19,53.10a) kāláḥ prajā́ asr̥jata kāló ágre prajā́patim |
(AVŚ_19,53.10c) svayaṃbhū́ḥ kaśyápaḥ kālā́t tápaḥ kālā́d ajāyata ||10||



(AVŚ_19,54.1a) kālā́d ā́paḥ sám abhavan kālā́d bráhma tápo díśaḥ |
(AVŚ_19,54.1c) kālénód eti sū́ryaḥ kālé ní viśate púnaḥ ||1||

(AVŚ_19,54.2a) kāléna vā́taḥ pavate kāléna pr̥thivī́ mahī́ |
(AVŚ_19,54.2c) dyáur mahī́ kālá ā́hitā ||2||

(AVŚ_19,54.3a) kāló ha bhūtáṃ bhávyaṃ ca putró ajanayat purā́ |
(AVŚ_19,54.3c) kālā́d ŕ̥caḥ sám abhavan yájuḥ kālā́d ajāyata ||3||

(AVŚ_19,54.4a) kāló yajñáṃ sám airayad devébhyo bhāgám ákṣitam |
(AVŚ_19,54.4c) kālé gandharvāpsarásaḥ kālé lokā́ḥ prátiṣṭhitāḥ ||4||

(AVŚ_19,54.5a) kālé 'yám áṅgirā devó 'tharvā cā́dhi tiṣṭhataḥ |
(AVŚ_19,54.5c) imáṃ ca lokáṃ paramáṃ ca lokáṃ púṇyāṃś ca lokā́n vídhr̥tīś ca púṇyāḥ |
(AVŚ_19,54.5e) sárvāṃl lokā́n abhijítya bráhmaṇā kāláḥ sá īyate paramó nú deváḥ ||5||



(AVŚ_19,55.1a) rā́triṃrātrim áprayātaṃ bhárantó 'śvāyeva tíṣṭhate ghāsám asmái |
(AVŚ_19,55.1c) rāyás póṣeṇa sám iṣā́ mádanto mā́ te agne prátiveśā riṣāma ||1||

(AVŚ_19,55.2a) yā́ te vásor vā́ta íṣuḥ sā́ ta eṣā́ táyā no mr̥ḍa |
(AVŚ_19,55.2c) rāyás póṣeṇa sám iṣā́ mádanto mā́ te agne prátiveśā riṣāma ||2||

(AVŚ_19,55.3a) sāyáṃsāyaṃ gr̥hápatir no agníḥ prātáḥprātaḥ saumanasásya dātā́ |
(AVŚ_19,55.3c) vásorvasor vasudā́na edhi vayáṃ tvéndhānās tanvàṃ puṣema ||3||

(AVŚ_19,55.4a) prātáḥprātar gr̥hápatir no agníḥ sāyáṃsāyaṃ saumanasásya dātā́ |
(AVŚ_19,55.4c) vásorvasor vasudā́na edhī́ndhānās tvā śatáṃhimā r̥dhema ||4||

(AVŚ_19,55.5a) ápaścā dagdhā́nnasya bhūyāsam |
(AVŚ_19,55.5c) annādā́yānnapataye rudrā́ya námo agnáye |
(AVŚ_19,55.5e) sabhyáḥ sabhā́ṃ me pāhi yé ca sabhyā́ḥ sabhāsádaḥ ||5||

(AVŚ_19,55.6a) tvām indrā puruhūta víśvam ā́yur vy àśnavan |
(AVŚ_19,55.6c) áharahar balím ít te hárantó 'śvāyeva tíṣṭhate ghāsám agne ||6||



(AVŚ_19,56.1a) yamásya lokā́d ádhy ā́ babhūvitha prámadā mártyān prá yunakṣi dhī́raḥ |
(AVŚ_19,56.1c) ekākínā saráthaṃ yāsi vidvā́nt svápnaṃ mímāno ásurasya yónau ||1||

(AVŚ_19,56.2a) bandhás tvā́gre viśvácayā apaśyat purā́ rā́tryā jánitor éke áhni |
(AVŚ_19,56.2c) tátaḥ svapnedám ádhy ā́ babhūvitha bhiṣágbhyo rūpám apagū́hamānaḥ ||2||

(AVŚ_19,56.3a) br̥hadgā́vā́surebhyó 'dhi devā́n úpāvartata mahimā́nam ichán |
(AVŚ_19,56.3c) tásmai svápnāya dadhur ā́dhipatyaṃ trayastriṃśā́saḥ svàr ānaśānā́ḥ ||3||

(AVŚ_19,56.4a) náitā́ṃ viduḥ pitáro nótá devā́ yéṣāṃ jálpiś cáraty antarédám |
(AVŚ_19,56.4c) trité svápnam adadhur āptyé nára ādityā́so váruṇenā́nuśiṣṭāḥ ||4||

(AVŚ_19,56.5a) yásya krūrám ábhajanta duṣkŕ̥to 'svápnena sukŕ̥taḥ púṇyam ā́yuḥ |
(AVŚ_19,56.5c) svàr madasi paraméṇa bandhúnā tapyámānasya mánasó 'dhi jajñiṣe ||5||

(AVŚ_19,56.6a) vidmá te sárvāḥ parijā́ḥ purástād vidmá svapna yó adhipā́ ihā́ te |
(AVŚ_19,56.6c) yaśaśvíno no yáśasehá pāhy ārā́d dviṣébhir ápa yāhi dūrám ||6||


(AVŚ_19,57.1a) yáthā kalā́ṃ yáthā śapháṃ yáthā rṇáṃ samnáyanti |
(AVŚ_19,57.1c) evā́ duṣvápnyaṃ sárvam ápriye sáṃ nayāmasi ||1||

(AVŚ_19,57.2a) sáṃ rā́jāno aguḥ sám r̥ṇā́my aguḥ sáṃ kuṣṭhā́ aguḥ sáṃ kalā́ aguḥ |
(AVŚ_19,57.2c) sám asmā́su yád duṣvápnyaṃ nír dviṣaté duṣvápnyaṃ suvāma ||2||

(AVŚ_19,57.3a) dévānāṃ patnīnāṃ garbha yámasya kara yó bhadráḥ svapna |
(AVŚ_19,57.3c) sá máma yáḥ pāpás tád dviṣaté prá hiṇmaḥ |
(AVŚ_19,57.3e) mā́ tr̥ṣṭā́nām asi kr̥ṣṇaśakunér múkham ||3||

(AVŚ_19,57.4a) táṃ tvā svapna táthā sáṃ vidma sá tváṃ svapnā́śva iva kāyám áśva iva nīnāhám |
(AVŚ_19,57.4c) anāsmākáṃ devapīyúṃ píyāruṃ vapa yád asmā́su duṣvápnyaṃ yád góṣu yác ca no gr̥hé ||4||

(AVŚ_19,57.5a) anāsmākás tád devapīyúḥ píyārur niṣkám iva práti muñcatām |
(AVŚ_19,57.5c) návāratnī́n ápamayā asmā́kaṃ tátaḥ pári |
(AVŚ_19,57.5e) duṣvápnyaṃ sárvaṃ dviṣaté nír dayāmasi ||5||



(AVŚ_19,58.1a) ghr̥tásya jūtíḥ sámanā sádevā saṃvatsaráṃ havíṣā vardháyantī |
(AVŚ_19,58.1c) śrótraṃ cákṣuḥ prāṇó 'chinno no astv áchinnā vayám ā́yuṣo várcasaḥ ||1||
(AVŚ_19,58.2a) úpāsmā́n prāṇó hvayatām úpa prāṇáṃ havāmahe |
(AVŚ_19,58.2c) várco jagrāha pr̥thivy àntárikṣaṃ várcaḥ sómo bŕ̥haspátir vidhattā́ ||2||

(AVŚ_19,58.3a) várcaso dyāvāpr̥thivī́ saṃgráhaṇī babhūváthur várco gr̥hītvā pr̥thivī́m ánu sáṃ carema |
(AVŚ_19,58.3c) yaśásam gā́vo gópatim úpa tiṣṭhanty āyatī́r yáśo gr̥hītvā́ pr̥thivī́m ánu sáṃ carema ||3||

(AVŚ_19,58.4a) vrajáṃ kr̥ṇudhvaṃ sá hí vo nr̥pā́ṇo vármā sīvyadhvaṃ bahulā́ pr̥thū́ni |
(AVŚ_19,58.4c) púraḥ kr̥ṇudhvam ā́yasīr ádhr̥ṣṭā mā́ vaḥ susroc camasó dr̥ṃhata tám ||4||

(AVŚ_19,58.5a) yajñásya cákṣuḥ prábhr̥tir múkhaṃ ca vācā́ śrótreṇa mánasā juhomi |
(AVŚ_19,58.5c) imáṃ yajñáṃ vítataṃ viśvákarmaṇā́ devā́ yantu sumanasyámānāḥ ||5||
(AVŚ_19,58.6a) yé devā́nām r̥tvíjo yé ca yajñíyā yébhyo havyáṃ kriyáte bhāgadhéyam |
(AVŚ_19,58.6c) imáṃ yajñáṃ sahá pátnībhir étya yā́vanto devā́s taviṣā́ mādayantām ||6||



(AVŚ_19,59.1a) tvám agne vratapā́ asi devá ā́ mártyeṣv ā́ |
(AVŚ_19,59.1c) tváṃ yajñéṣv ī́ḍyaḥ ||1||

(AVŚ_19,59.2a) yád vo vayáṃ praminā́ma vratā́ni vidúṣāṃ devā áviduṣṭarāsaḥ |
(AVŚ_19,59.2c) agníṣ ṭád viśvā́d ā́ pr̥ṇātu vidvā́nt sómasya yó brāhmaṇā́m̐ āvivéśa ||2||

(AVŚ_19,59.3a) ā́ devā́nām ápi pánthām aganma yác chaknávāma tád anuprávoḍhum |
(AVŚ_19,59.3c) agnír vidvā́nt sá yajāt sá íd dhótā só 'dhvarā́nt sá r̥tū́n kalpayāti ||3||



(AVŚ_19,60.1a) vā́ṅ ma āsán nasóḥ prāṇáś cákṣur akṣṇóḥ śrótraṃ kárṇayoḥ |
(AVŚ_19,60.1c) ápalitāḥ kéśā áśoṇā dántā bahú bāhvór bálam ||1||
(AVŚ_19,60.2a) ūrvór ójo jáṅghayor javáḥ pā́dayoḥ |
(AVŚ_19,60.2c) pratiṣṭhā́ áriṣṭāni me sárvātmā́nibhr̥ṣṭaḥ ||2||



(AVŚ_19,61.1a) tanū́s tanvā̀ me sahe datáḥ sárvam ā́yur aśīya |
(AVŚ_19,61.1c) syonáṃ me sīda purúḥ pr̥ṇasva pávamānaḥ svargé ||1||


(AVŚ_19,62.1a) priyáṃ mā kr̥ṇu devéṣu priyáṃ rā́jasu mā kr̥ṇu |
(AVŚ_19,62.1c) priyáṃ sárvasya páśyata utá śūdrá utā́rye ||1||



(AVŚ_19,63.1a) út tiṣṭha brahmaṇas pate devā́n yajñéna bodhaya |
(AVŚ_19,63.1c) ā́yuḥ prāṇáṃ prajā́ṃ paśū́n kīrtíṃ yájamānaṃ ca vardhaya ||1||



(AVŚ_19,64.1a) ágne samídham ā́hārṣaṃ br̥haté jātávedase |
(AVŚ_19,64.1c) sá me śraddhā́ṃ ca medhā́ṃ ca jātávedāḥ prá yachatu ||1||

(AVŚ_19,64.2a) idhména tvā jātavedaḥ samídhā vardhayāmasi |
(AVŚ_19,64.2c) táthā tvám asmā́n vardhaya prajáyā ca dhánena ca ||2||

(AVŚ_19,64.3a) yád agne yā́ni kā́ni cid ā́ te dā́rūṇi dadhmási |
(AVŚ_19,64.3c) sárvaṃ tád astu me śiváṃ táj juṣasva yaviṣṭhya ||3||

(AVŚ_19,64.4a) etā́s te agne samídhas tvám iddháḥ samíd bhava |
(AVŚ_19,64.4c) ā́yur asmā́su dhehy amr̥tatvám ācāryā̀ya ||4||



(AVŚ_19,65.1a) háriḥ suparṇó dívam ā́ruho 'rcíṣā yé tvā dípsanti dívam utpátantam |
(AVŚ_19,65.1c) áva tā́ṃ jahi hárasā jātavedó 'bibhyad ugró 'rcíṣā dívam ā́ roha sūrya ||1||



(AVŚ_19,66.1a) áyojālā ásurā māyíno 'yasmáyaiḥ pā́śair aṅkíno yé cáranti |
(AVŚ_19,66.1c) tā́ṃs te randhayāmi hárasā jātavedaḥ sahásrar̥ṣṭiḥ sapátnān pramr̥ṇán pāhi vájraḥ ||1||



(AVŚ_19,67.1a) páśyema śarádaḥ śatám ||1||

(AVŚ_19,67.2a) jī́vema śarádaḥ śatám ||2||

(AVŚ_19,67.3a) búdhyema śarádaḥ śatám ||3||

(AVŚ_19,67.4a) róhema śarádaḥ śatám ||4||

(AVŚ_19,67.5a) pū́ṣema śarádaḥ śatám ||5||

(AVŚ_19,67.6a) bhávema śarádaḥ śatám ||6||

(AVŚ_19,67.7a) bhū́ṣema śarádaḥ śatám ||7||

(AVŚ_19,67.8a) bhū́yasīḥ śarádaḥ śatám ||8||



(AVŚ_19,68.1a) ávyasaś ca vyácasaś ca bílaṃ ví ṣyāmi māyáyā |
(AVŚ_19,68.1c) tā́bhyām uddhŕ̥tya védam átha kármāṇi kr̥ṇmahe ||1||



(AVŚ_19,69.1a) jīvā́ stha jīvyā́saṃ sárvam ā́yur jīvyāsam ||1||

(AVŚ_19,69.2a) upajīvā́ sthópa jīvyāsaṃ sárvam ā́yur jīvyāsam ||2||

(AVŚ_19,69.3a) saṃjīvā́ stha sáṃ jīvyāsaṃ sárvam ā́yur jīvyāsam ||3||

(AVŚ_19,69.4a) jīvalā́ stha jīvyā́saṃ sárvam ā́yur jīvyāsam ||4||



(AVŚ_19,70.1a) índra jī́va sū́rya jī́va dévā jī́vā jīvyā́sam ahám |
(AVŚ_19,70.1c) sárvam ā́yur jīvyāsam ||1||



(AVŚ_19,71.1a) stutā́ máyā varadā́ vedamātā́ prá codayantāṃ pāvamānī́ dvijā́nām |
(AVŚ_19,71.1c) ā́yuḥ prāṇáṃ prajā́ṃ paśúṃ kīrtíṃ dráviṇaṃ brahmavarcasám |
(AVŚ_19,71.1e) máhyaṃ dattvā́ vrajata brahmalokám ||1||



(AVŚ_19,72.1a) yásmāt kóśād udábharāma védaṃ tásminn antár áva dadhma enam |
(AVŚ_19,72.1c) kr̥tám iṣṭáṃ bráhmaṇo vīryèṇa téna mā devās tápasāvatehá ||1||



(AVŚ_20,1.1a) índra tvā vr̥ṣabháṃ vayáṃ suté sóme havāmahe |
(AVŚ_20,1.1c) sá pāhi mádhvo ándhasaḥ ||1||

(AVŚ_20,1.2a) máruto yásya hí kṣáye pāthā́ divó vimahasaḥ |
(AVŚ_20,1.2c) sá sugopā́tamo jánaḥ ||2||

(AVŚ_20,1.3a) ukṣā́nnāya vaśā́nnāya sómapr̥ṣṭhāya vedháse |
(AVŚ_20,1.3c) stómair vidhemāgnáye ||3||



(AVŚ_20,2.1a) marútaḥ potrā́t suṣṭúbhaḥ svarkā́d r̥túnā sómaṃ pibantu ||1||

(AVŚ_20,2.2a) agnír ā́gnīdhrāt suṣṭúbhaḥ svarkā́d r̥túnā sómaṃ pibatu ||2||

(AVŚ_20,2.3a) índro brahmā́ brā́hmaṇāt suṣṭúbhaḥ svarkā́d r̥túnā sómaṃ pibatu ||3||

(AVŚ_20,2.4a) devó draviṇodā́ḥ potrā́t suṣṭúbhaḥ svarkā́d r̥túnā sómaṃ pibatu ||4||



(AVŚ_20,3.1a) ā́ yāhi suṣumā́ hí ta índra sómaṃ píbā imám |
(AVŚ_20,3.1c) édáṃ barhíḥ sado máma ||1||

(AVŚ_20,3.2a) ā́ tvā brahmayújā hárī váhatām indra keśínā |
(AVŚ_20,3.2c) úpa bráhmāṇi naḥ śr̥ṇu ||2||

(AVŚ_20,3.3a) brahmā́ṇas tvā vayáṃ yujā́ somapā́m indra somínaḥ |
(AVŚ_20,3.3c) sutā́vanto havāmahe ||3||


(AVŚ_20,4.1a) ā́ no yāhi sutā́vato 'smā́kaṃ suṣṭutī́r úpa |
(AVŚ_20,4.1c) píbā sú śiprinn ándhasaḥ ||1||

(AVŚ_20,4.2a) ā́ te siñcāmi kukṣyór ánu gā́trā ví dhāvatu |
(AVŚ_20,4.2c) gr̥bhāyá jihváyā mádhu ||2||

(AVŚ_20,4.3a) svādúṣ ṭe astu saṃsúde mádhumān tanvè táva |
(AVŚ_20,4.3c) sómaḥ śám astu te hr̥dé ||3||


(AVŚ_20,5.1a) ayám u tvā vicarṣaṇe jánīr ivābhí sáṃvr̥taḥ |
(AVŚ_20,5.1c) prá sóma indra sarpatu ||1||

(AVŚ_20,5.2a) tuvigrī́vo vapódaraḥ subāhúr ándhaso sáde |
(AVŚ_20,5.2c) índro vr̥trā́ṇi jighnate ||2||

(AVŚ_20,5.3a) índra préhi purás tváṃ víśvasyéśāna ójasā |
(AVŚ_20,5.3c) vr̥trā́ṇi vr̥trahaṃ jahi ||3||

(AVŚ_20,5.4a) dīrghás te astv aṅkuśó yénā vásu prayáchasi |
(AVŚ_20,5.4c) yájamānāya sunvaté ||4||

(AVŚ_20,5.5a) ayáṃ ta indra sómo nípūto ádhi barhíṣi |
(AVŚ_20,5.5c) éhīm asyá drávā píba ||5||

(AVŚ_20,5.6a) śā́cigo śā́cipūjanāyáṃ ráṇāya te sutáḥ |
(AVŚ_20,5.6c) ā́khaṇḍala prá hūyase ||6||

(AVŚ_20,5.7a) yás te śr̥ṅgavr̥ṣo napāt práṇapāt kuṇḍapā́yyaḥ |
(AVŚ_20,5.7c) ny àsmin dadhra ā́ mánaḥ ||7||



(AVŚ_20,6.1a) índra tvā vr̥ṣabháṃ vayáṃ suté sóme havāmahe |
(AVŚ_20,6.1c) sá pāhi mádhvo ándhasaḥ ||1||

(AVŚ_20,6.2a) índra kratuvídaṃ sutáṃ sómaṃ harya puruṣṭuta |
(AVŚ_20,6.2c) píbā́ vr̥ṣasva tā́tr̥pim ||2||

(AVŚ_20,6.3a) índra prá ṇo dhitā́vānaṃ yajñáṃ víśvebhir devébhir |
(AVŚ_20,6.3c) tirá stavāna viśpate ||3||

(AVŚ_20,6.4a) índra sómāḥ sutā́ imé táva prá yanti satpate |
(AVŚ_20,6.4c) kṣáyaṃ candrā́sa índavaḥ ||4||

(AVŚ_20,6.5a) dadhiṣvā́ jaṭháre sutáṃ sómam indra váreṇyam |
(AVŚ_20,6.5c) táva dyukṣā́sa índavaḥ ||5||

(AVŚ_20,6.6a) gírvaṇaḥ pāhí naḥ sutáṃ mádhor dhā́rābhir ajyase |
(AVŚ_20,6.6c) índra tvā́dātam íd yáśaḥ ||6||

(AVŚ_20,6.7a) abhí dyumnā́ni vanína índraṃ sacante ákṣitā |
(AVŚ_20,6.7c) pītvī́ sómasya vāvr̥dhe ||7||

(AVŚ_20,6.8a) arvāváto na ā́ gahi parāvátaś ca vr̥trahan |
(AVŚ_20,6.8c) imā́ juṣasva no gíraḥ ||8||

(AVŚ_20,6.9a) yád antarā́ parāvátam arvāvátaṃ ca hūyáse |
(AVŚ_20,6.9c) índrehá táta ā́ gahi ||9||



(AVŚ_20,7.1a) úd ghéd abhí śrutā́maghaṃ vr̥ṣabháṃ náryāpasam |
(AVŚ_20,7.1c) ástāram eṣi sūrya ||1||

(AVŚ_20,7.2a) náva yó navatíṃ púro bibhéda bāhvòjasā |
(AVŚ_20,7.2c) áhiṃ ca vr̥trahā́vadhīt ||2||

(AVŚ_20,7.3a) sá na índraḥ śiváḥ sákhā́śvāvad gómad yávamat |
(AVŚ_20,7.3c) urúdhāreva dohate ||3||

(AVŚ_20,7.4a) índra kratuvídaṃ sutáṃ sómaṃ harya puruṣṭuta |
(AVŚ_20,7.4c) pibā́ vr̥ṣasva tā́tr̥pim ||4||



(AVŚ_20,8.1a) evā́ pāhi pratnáthā mándatu tvā śrudhí bráhma vāvr̥dhásvotá gīrbhíḥ |
(AVŚ_20,8.1c) āvíḥ sū́ryaṃ kr̥ṇuhí pīpihī́ṣo jahí śátrūm̐r abhí gā́ indra tr̥ndhi ||1||

(AVŚ_20,8.2a) arvā́ṅ éhi sómakāmaṃ tvāhur ayáṃ sutás tásya pibā mádāya |
(AVŚ_20,8.2c) uruvyácā jaṭhára ā́ vr̥ṣasva pitéva naḥ śr̥ṇuhi hūyámānaḥ ||2||

(AVŚ_20,8.3a) ā́pūrṇo asya kaláśaḥ svā́hā sékteva kóśaṃ siṣice píbadhyai |
(AVŚ_20,8.3c) sám u priyā́ ā́vavr̥tran mádāya pradakṣiṇíd abhí sómāsa índram ||3||



(AVŚ_20,9.1a) táṃ vo dasmám r̥tīṣáham vásor mandānám ándhasaḥ |
(AVŚ_20,9.1c) abhí vatsáṃ ná svásareṣu dhenáva índraṃ gīrbhír navāmahe ||1||

(AVŚ_20,9.2a) dyukṣáṃ sudā́nuṃ táviṣībhir ā́vr̥taṃ giríṃ ná purubhójasam |
(AVŚ_20,9.2c) kṣumántaṃ vā́jaṃ śatínaṃ sahasríṇaṃ makṣū́ gómantam īmahe ||2||

(AVŚ_20,9.3a) tát tvā yāmi suvī́ryaṃ tád bráhma pūrvácittaye |
(AVŚ_20,9.3c) yénā yátibhyo bhŕ̥gave dháne hité yéna práskaṇvam ā́vitha ||3||

(AVŚ_20,9.4a) yénā samudrám ásr̥jo mahī́r apás tád indra vŕ̥ṣṇi te śávaḥ |
(AVŚ_20,9.4c) sadyáḥ só asya mahimā́ ná saṃnáśe yáṃ kṣoṇī́r anucakradé ||4||



(AVŚ_20,10.1a) úd u té mádhumattamā gíra stómāsa īrate |
(AVŚ_20,10.1c) satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ||1||

(AVŚ_20,10.2a) káṇvā iva bhŕ̥gavaḥ sū́ryā iva víśvam íd dhītám ānaśuḥ |
(AVŚ_20,10.2c) índraṃ stómebhir maháyanta āyávaḥ priyámedhāso asvaran ||2||



(AVŚ_20,11.1a) índraḥ pūrbhíd ā́tirad dā́sam arkáir vidádvasur dáyamāno ví śátrūn |
(AVŚ_20,11.1c) bráhmajūtas tanvā̀ vāvr̥dhānó bhū́ridātra ā́pr̥ṇad ródasī ubhé ||1||

(AVŚ_20,11.2a) makhásya te taviṣásya prá jūtím íyarmi vā́cam amŕ̥tāya bhū́ṣan |
(AVŚ_20,11.2c) índra kṣitīnā́m asi mā́nuṣīṇāṃ viśā́ṃ dáivīnām utá pūrvayā́vā ||2||

(AVŚ_20,11.3a) índro vr̥trám avr̥ṇoc chárdhanītiḥ prá māyínām aminād várpaṇītiḥ |
(AVŚ_20,11.3c) áhan vyàṃsam uśádhag váneṣv āvír dhénā akr̥ṇod rāmyā́ṇām ||3||

(AVŚ_20,11.4a) índraḥ svarṣā́ janáyann áhāni jigā́yośígbhiḥ pŕ̥tanā abhiṣṭíḥ |
(AVŚ_20,11.4c) prā́rocayan mánave ketúm áhnām ávindaj jyótir br̥haté ráṇāya ||4||

(AVŚ_20,11.5a) índras tújo barháṇā ā́ viveśa nr̥vád dádhāno náryā purū́ṇi |
(AVŚ_20,11.5c) ácetayad dhíya imā́ jaritré prémáṃ várṇam atirac chukrám āsām ||5||

(AVŚ_20,11.6a) mahó mahā́ni panayanty asyéndrasya kárma súkr̥tā purū́ṇi |
(AVŚ_20,11.6c) vr̥jánena vr̥jinā́nt sáṃ pipeṣa māyā́bhir dasyū́m̐r abhíbhūtyojāḥ ||6||

(AVŚ_20,11.7a) yudhéndro mahnā́ várivaś cakāra devébhyaḥ sátpatiś carṣaṇiprā́ḥ |
(AVŚ_20,11.7c) vivásvataḥ sádane asya tā́ni víprā ukthébhiḥ kaváyo gr̥ṇanti ||7||

(AVŚ_20,11.8a) satrāsā́haṃ váreṇyaṃ sahodā́ṃ sasavā́ṃsaṃ svàr apáś ca devī́ḥ |
(AVŚ_20,11.8c) sasā́na yáḥ pr̥thivī́ṃ dyā́m utémā́m índraṃ madanty ánu dhī́raṇāsaḥ ||8||

(AVŚ_20,11.9a) sasā́nā́tyām̐ utá sū́ryaṃ sasānéndraḥ sasāna purubhójasaṃ gā́m |
(AVŚ_20,11.9c) hiraṇyáyam utá bhógaṃ sasāna hatvī́ dásyūn prā́ryaṃ várṇam āvat ||9||

(AVŚ_20,11.10a) índra óṣadhīr asanod áhāni vánaspátīm̐r asanod antárikṣam |
(AVŚ_20,11.10c) bibhéda baláṃ nunudé vívācó 'thābhavad damitā́bhíkratūnām ||10||

(AVŚ_20,11.11a) śunáṃ huvema maghávānam índram asmín bháre nŕ̥tamaṃ vā́jasātau |
(AVŚ_20,11.11c) śr̥ṇvántam ugrám ūtáye samátsu ghnántaṃ vr̥trā́ṇi saṃjítaṃ dhánānām ||11||


(AVŚ_20,12.1a) úd u bráhmāṇy airata śravasyéndraṃ samaryé mahayā vasiṣṭha |
(AVŚ_20,12.1c) ā́ yó víśvāni śávasā tatā́nopaśrotā́ ma ī́vato vácāṃsi ||1||

(AVŚ_20,12.2a) áyāmi ghóṣa indra devájāmir irajyánta yác churúdho vívāci |
(AVŚ_20,12.2c) nahí svám ā́yuś cikité jáneṣu tā́nī́d áṃhāṃsy áti parṣy asmā́n ||2||

(AVŚ_20,12.3a) yujé ráthaṃ gavéṣaṇaṃ háribhyām úpa bráhmāṇi jujuṣāṇám asthuḥ |
(AVŚ_20,12.3c) ví bādhiṣṭa syá ródasī mahitvéndro vr̥trā́ṇy apratī́ jaghanvā́n ||3||

(AVŚ_20,12.4a) ā́paś cit pipyu staryò ná gā́vo nákṣann r̥táṃ jaritā́ras ta indra |
(AVŚ_20,12.4c) yāhí vāyúr ná niyúto no áchā tváṃ hí dhībhír dáyase ví vā́jān ||4||

(AVŚ_20,12.5a) té tvā mádā indra mādayantu śuṣmíṇaṃ tuvirā́dhasaṃ jaritré |
(AVŚ_20,12.5c) éko devatrā́ dáyase hí mártān asmín chūra sávane mādayasva ||5||

(AVŚ_20,12.6a) evéd índraṃ vŕ̥ṣaṇaṃ vájrabāhuṃ vásiṣṭhāso abhy àrcanty arkáiḥ |
(AVŚ_20,12.6c) sá na stutó vīrávad dhātu gómad yūyáṃ pāta svastíbhiḥ sádā naḥ ||6||

(AVŚ_20,12.7a) r̥jīṣī́ vajrī́ vr̥ṣabhás turāṣā́ṭ chuṣmī́ rā́jā vr̥trahā́ somapā́vā |
(AVŚ_20,12.7c) yuktvā́ háribhyām úpa yāsad arvā́ṅ mā́dhyaṃdine sávane matsad índraḥ ||7||



(AVŚ_20,13.1a) índraś ca sómaṃ pibataṃ br̥haspate 'smín yajñé mandasānā́ vr̥ṣaṇvasū |
(AVŚ_20,13.1c) ā́ vāṃ viśantv índavaḥ svābhúvo 'smé rayíṃ sárvavīraṃ ní yachatam ||1||

(AVŚ_20,13.2a) ā́ vo vahantu sáptayo raghuṣyádo raghupátvānaḥ prá jigāta bāhúbhiḥ |
(AVŚ_20,13.2c) sīdatā barhír urú vaḥ sádas kr̥táṃ mādáyadhvaṃ maruto mádhvo ándhasaḥ ||2||

(AVŚ_20,13.3a) imáṃ stómam árhate jātávedase rátham iva sáṃ mahemā manīṣáyā |
(AVŚ_20,13.3c) bhadrā́ hí naḥ prámatir asya saṃsády ágne sakhyé mā́ riṣāmā vayáṃ táva ||3||

(AVŚ_20,13.4a) áibhir agne saráthaṃ yāhy arvā́ṅ nānāratháṃ vā vibhávo hy áśvāḥ |
(AVŚ_20,13.4c) pátnīvatas triṃśátaṃ trī́ṃś ca devā́n anuṣvadhám ā́ vaha mādáyasva ||4||



(AVŚ_20,14.1a) vayám u tvā́m apūrvya sthūráṃ ná kác cid bháranto 'vasyávaḥ |
(AVŚ_20,14.1c) vā́je citráṃ havāmahe ||1||

(AVŚ_20,14.2a) úpa tvā kármann ūtáye sá no yúvográś cakrāma yó dhr̥ṣát |
(AVŚ_20,14.2c) tvā́m íd dhy àvitā́raṃ vavr̥máhe sákhāya indra sānasím ||2||

(AVŚ_20,14.3a) yó na idámidaṃ purā́ prá vásya āninā́ya tám u va stuṣe |
(AVŚ_20,14.3c) sákhāya índram ūtáye ||3||

(AVŚ_20,14.4a) háryaśvaṃ sátpatiṃ carṣaṇīsáhaṃ sá hí ṣmā yó ámandata |
(AVŚ_20,14.4c) ā́ tu naḥ sá vayati gávyam áśvyaṃ stotŕ̥bhyo maghávā śatám ||4||



(AVŚ_20,15.1a) prá máṃhiṣṭhāya br̥haté br̥hádraye satyáśuṣmāya taváse matíṃ bhare |
(AVŚ_20,15.1c) apā́m iva pravaṇé yásya durdháraṃ rā́dho viśvā́yu śávase ápāvr̥tam ||1||

(AVŚ_20,15.2a) ádha te víśvam ánu hāsad iṣṭáya ā́po nimnéva sávanā havíṣmataḥ |
(AVŚ_20,15.2c) yát párvate ná samáśīta haryatá índrasya vájraḥ śnáthitā hiraṇyáyaḥ ||2||

(AVŚ_20,15.3a) asmái bhīmā́ya námasā sám adhvará úṣo ná śubhra ā́ bharā pánīyase |
(AVŚ_20,15.3c) yásya dhā́ma śrávase nā́mendriyáṃ jyótir ákāri haríto nā́yase ||3||

(AVŚ_20,15.4a) imé ta indra té vayáṃ puruṣṭuta yé tvārábhya cárāmasi prabhūvaso |
(AVŚ_20,15.4c) nahí tvád anyó girvaṇo gíraḥ sádhat kṣoṇī́r iva práti no harya tád vácaḥ ||4||

(AVŚ_20,15.5a) bhū́ri ta indra vīryàṃ táva smasy asyá stotúr maghavan kā́mam ā́ pr̥ṇa |
(AVŚ_20,15.5c) ánu te dyáur br̥hatī́ vīryàṃ mama iyáṃ ca te pr̥thivī́ nema ójase ||5||

(AVŚ_20,15.6a) tváṃ tám indra párvataṃ mahā́m urúṃ vájreṇa vajrin parvaśáś cakartitha |
(AVŚ_20,15.6c) ávāsr̥jo nívr̥tāḥ sártavā́ apáḥ satrā́ víśvaṃ dadhiṣe kévalaṃ sáhaḥ ||6||



(AVŚ_20,16.1a) udaprúto ná váyo rákṣamāṇā vā́vadato abhríyasyeva ghóṣāḥ |
(AVŚ_20,16.1c) giribhrájo nórmáyo mádanto bŕ̥haspátim abhy àrkā́ anāvan ||1||

(AVŚ_20,16.2a) sáṃ góbhir aṅgirasó nákṣamāṇo bhága ivéd aryamáṇaṃ nināya |
(AVŚ_20,16.2c) jáne mitró ná dámpatī anakti bŕ̥haspate vājáyāśū́m̐r ivājáu ||2||

(AVŚ_20,16.3a) sādhvaryā́ atithínīr iṣirā́ spārhā́ḥ suvárṇā anavadyárūpāḥ |
(AVŚ_20,16.3c) bŕ̥haspátiḥ párvatebhyo vitū́ryā nír gā́ ūpe yávam iva sthivíbhyaḥ ||3||

(AVŚ_20,16.4a) āpruṣāyán mádhunā r̥tásya yónim avakṣipánn arká ulkā́m iva dyóḥ |
(AVŚ_20,16.4c) bŕ̥haspátir uddhárann áśmano gā́ bhū́myā udnéva ví tvácaṃ bibheda ||4||

(AVŚ_20,16.5a) ápa jyótiṣā támo antárikṣad udnáḥ śī́pālam iva vā́ta ājat |
(AVŚ_20,16.5c) bŕ̥haspátir anumŕ̥śyā valásyābhrám iva vā́ta ā́ cakra ā́ gā́ḥ ||5||

(AVŚ_20,16.6a) yadā́ valásya pī́yato jásuṃ bhéd bŕ̥haspátir agnitápobhir arkáiḥ |
(AVŚ_20,16.6c) dadbhír ná jihvā́ páriviṣṭam ā́dad āvír nidhī́m̐r akr̥ṇod usríyāṇām ||6||

(AVŚ_20,16.7a) bŕ̥haspátir ámata hí tyád āsāṃ nā́ma svarī́ṇāṃ sádane gúhā yát |
(AVŚ_20,16.7c) āṇḍéva bhitvā́ śakunásya gárbham úd usríyāḥ párvatasya tmánājat ||7||

(AVŚ_20,16.8a) áśnā́pinaddhaṃ mádhu páry apaśyan mátsyaṃ ná dīná udáni kṣiyántam |
(AVŚ_20,16.8c) níṣ ṭáj jabhāra camasáṃ ná vr̥kṣā́d bŕ̥haspátir viravéṇā vikŕ̥tya ||8||

(AVŚ_20,16.9a) sóṣā́m avindat sá svàḥ só agníṃ só arkéṇa ví babādhe támāṃsi |
(AVŚ_20,16.9c) bŕ̥haspátir góvapuṣo valásya nír majjā́naṃ ná párvaṇo jabhāra ||9||

(AVŚ_20,16.10a) himéva parṇā́ muṣitā́ vánāni bŕ̥haspátinākr̥payad való gā́ḥ |
(AVŚ_20,16.10c) anānukr̥tyám apunáś cakāra yā́t sū́ryāmā́sā mithá uccárātaḥ ||10||

(AVŚ_20,16.11a) abhí śyāváṃ ná kŕ̥śanebhir áśvaṃ nákṣatrebhiḥ pitáro dyā́m apiṃśan |
(AVŚ_20,16.11c) rā́tryāṃ támo ádadhur jyótir áhan bŕ̥haspátir bhinád ádriṃ vidád gā́ḥ ||11||

(AVŚ_20,16.12a) idám akarma námo abhriyā́ya yáḥ pūrvī́r ánv ānónavīti |
(AVŚ_20,16.12c) bŕ̥haspátiḥ sá hí góbhiḥ só áśvaiḥ sá vīrébhiḥ sá nŕ̥bhir no váyo dhāt ||12||



(AVŚ_20,17.1a) áchā ma índraṃ matáyaḥ svarvídaḥ sadhrī́cīr víśvā uśatī́r anūṣata |
(AVŚ_20,17.1c) pári ṣvajante jánayo yáthā pátiṃ máryaṃ ná śundhyúṃ maghávānam ūtáye ||1||

(AVŚ_20,17.2a) ná ghā tvadríg ápa veti me mánas tvé ít kā́maṃ puruhūta śiśraya |
(AVŚ_20,17.2c) rā́jeva dasma ní ṣadó 'dhi barhíṣy asmínt sú sóme 'vapā́nam astu te ||2||

(AVŚ_20,17.3a) viṣūvŕ̥d índro ámuter utá kṣudháḥ sá íd rāyó maghávā vásva īśate |
(AVŚ_20,17.3c) tásyéd imé pravaṇé saptá síndhavo váyo vardhanti vr̥ṣabhásya śuṣmíṇaḥ ||3||

(AVŚ_20,17.4a) váyo ná vr̥kṣáṃ supalāśám ā́sadant sómāsa índraṃ mandínaś camūṣádaḥ |
(AVŚ_20,17.4c) práiṣām ánīkaṃ śávasā dávidyutad vidát svàr mánave jyótir ā́ryam ||4||

(AVŚ_20,17.5a) kr̥táṃ ná śvaghnī́ ví cinoti dévane saṃvárgaṃ yán maghávā sū́ryaṃ jáyat |
(AVŚ_20,17.5c) ná tát te anyó ánu vīryàṃ śakan ná purāṇó maghavan nótá nū́tanaḥ ||5||

(AVŚ_20,17.6a) víśaṃviśaṃ maghávā páry aśāyata jánānāṃ dhénā avacā́kaśad vŕ̥ṣā |
(AVŚ_20,17.6c) yásyā́ha śakráḥ sávaneṣu ráṇyati sá tīvráiḥ sómaiḥ sahate pr̥tanyatáḥ ||6||

(AVŚ_20,17.7a) ā́po ná síndhum abhí yát samákṣarant sómāsa índraṃ kulyā́ iva hradám |
(AVŚ_20,17.7c) várdhanti víprā máho asya sā́dane yávaṃ ná vr̥ṣṭír divyéna dā́nunā ||7||

(AVŚ_20,17.8a) vŕ̥ṣā ná kruddháḥ patayad rájaḥsv ā́ yó aryápatnīr ákr̥ṇod imā́ apáḥ |
(AVŚ_20,17.8c) sá sunvaté maghávā jīrádānavé 'vindaj jyótir mánave havíṣmate ||8||

(AVŚ_20,17.9a) új jāyatāṃ paraśú jyótiṣā sahá bhūyā́ r̥tásya sudúghā purāṇavát |
(AVŚ_20,17.9c) ví rocatām aruṣó bhānúnā śúciḥ svàr ná śukráṃ śuśucīta sátpatiḥ ||9||

(AVŚ_20,17.10a) góbhiṣ ṭaremā́matiṃ durévāṃ yávena kṣúdhaṃ puruhūta víśvām |
(AVŚ_20,17.10c) vayáṃ rā́jabhiḥ prathamā́ dhánāny asmā́kena vr̥jánenā jayema ||10||

(AVŚ_20,17.11a) bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghāyóḥ |
(AVŚ_20,17.11c) índraḥ purástād utá madhyató naḥ sákhā sákhibhyaḥ várivaḥ kr̥ṇotu ||11||

(AVŚ_20,17.12a) bŕ̥haspate yuvám índraś ca vásvo divyásyeśāthe utá pā́rthivasya |
(AVŚ_20,17.12c) dhattáṃ rayíṃ stuvaté kīráye cid yūyáṃ pāta svastíbhiḥ sádā naḥ ||12||


(AVŚ_20,18.1a) vayám u tvā tadítarthā índra tvāyántaḥ sákhāyaḥ |
(AVŚ_20,18.1c) káṇvā ukthébhir jarante ||1||

(AVŚ_20,18.2a) ná ghem anyád ā́ papana vájrinn apáso náviṣṭau |
(AVŚ_20,18.2c) távéd u stómaṃ ciketa ||2||

(AVŚ_20,18.3a) ichánti devā́ḥ sunvántaṃ ná svápnāya spr̥hayanti |
(AVŚ_20,18.3c) yánti pramā́dam átandrāḥ ||3||

(AVŚ_20,18.4a) vayám indra tvāyávo 'bhí prá ṇonumo vr̥ṣan |
(AVŚ_20,18.4c) viddhí tv àsyá no vaso ||4||

(AVŚ_20,18.5a) mā́ no nidé ca váktave 'ryó randhīr árāvne |
(AVŚ_20,18.5c) tvé ápi krátur máma ||5||

(AVŚ_20,18.6a) tváṃ vármāsi sapráthaḥ puroyodháś ca vr̥trahan |
(AVŚ_20,18.6c) tváyā práti bruve yujā́ ||6||



(AVŚ_20,19.1a) vā́rtrahatyāya śávase pr̥tanāṣā́hyāya ca |
(AVŚ_20,19.1c) índra tvā́ vartayāmasi ||1||

(AVŚ_20,19.2a) arvācī́naṃ sú te mána utá cákṣuḥ śatakrato |
(AVŚ_20,19.2c) índra kr̥ṇvántu vāghátaḥ ||2||

(AVŚ_20,19.3a) nā́māni te śatakrato víśvābhir gīrbhír īmahe |
(AVŚ_20,19.3c) índrābhimātiṣā́hye ||3||

(AVŚ_20,19.4a) puruṣṭutásya dhā́mabhiḥ śaténa mahayāmasi |
(AVŚ_20,19.4c) índrasya carṣaṇīdhŕ̥taḥ ||4||

(AVŚ_20,19.5a) índraṃ vr̥trā́ya hántave puruhūtám úpa bruve |
(AVŚ_20,19.5c) bháreṣu vā́jasātaye ||5||

(AVŚ_20,19.6a) vā́jeṣu sāsahír bhava tvā́m īmahe śatakrato |
(AVŚ_20,19.6c) índra vr̥trā́ya hántave ||6||

(AVŚ_20,19.7a) dyumnéṣu pr̥tanā́jye pr̥tsutū́rṣu śrávaḥsu ca |
(AVŚ_20,19.7c) índra sā́kṣvābhímātiṣu ||7||



(AVŚ_20,20.1a) śuṣmíntamaṃ na ūtáye dyumnínaṃ pāhi jā́gr̥vim |
(AVŚ_20,20.1c) índra sómaṃ śatakrato ||1||

(AVŚ_20,20.2a) indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu |
(AVŚ_20,20.2c) índra tā́ni ta ā́ vr̥ṇe ||2||

(AVŚ_20,20.3a) ágann indra śrávo br̥hád dyumnáṃ dadhiṣva duṣṭáram |
(AVŚ_20,20.3c) út te śúṣmaṃ tirāmasi ||3||

(AVŚ_20,20.4a) arvāváto na ā́ gahy átho śakra parāvátaḥ |
(AVŚ_20,20.4c) u lokó yás te adriva índrehá táta ā́ gahi ||4||

(AVŚ_20,20.5a) índro aṅgáṃ mahád bhayám abhí ṣád ápa cucyavat |
(AVŚ_20,20.5c) sá hí sthiró vícarṣaṇiḥ ||5||

(AVŚ_20,20.6a) índraś ca mr̥láyāti no ná naḥ paścā́d agháṃ naśat |
(AVŚ_20,20.6c) bhadráṃ bhavāti naḥ puráḥ ||6||

(AVŚ_20,20.7a) índra ā́śābhyas pári sárvābhyo ábhayaṃ karat |
(AVŚ_20,20.7c) jétā śátrūn vícarṣaṇiḥ ||7||



(AVŚ_20,21.1a) ny ū ṣú vā́caṃ prá mahé bharāmahe gíra índrāya sádane vivásvataḥ |
(AVŚ_20,21.1c) nū́ cid dhí rátnaṃ sasatā́m ivā́vidan ná duṣṭutír draviṇodéṣu śasyate ||1||

(AVŚ_20,21.2a) duró áśvasya durá indra gór asi duró yávasya vásuna inás pátiḥ |
(AVŚ_20,21.2c) śikṣānaráḥ pradívo ákāmakarśanaḥ sákhā sákhibhyas tám idáṃ gr̥ṇīmasi ||2||

(AVŚ_20,21.3a) śácīva indra purukr̥d dyumattama távéd idám abhítaś cekite vásu |
(AVŚ_20,21.3c) átaḥ saṃgŕ̥bhyābhibhūta ā́ bhara mā́ tvāyató jaritúḥ kā́mam ūnayīḥ ||3||

(AVŚ_20,21.4a) ebhír dyúbhir sumánā ebhír índubhir nirundhānó ámatiṃ góbhir aśvínā |
(AVŚ_20,21.4c) índreṇa dásyuṃ daráyanta índubhir yutádveṣasaḥ sam iṣā́ rabhemahi ||4||

(AVŚ_20,21.5a) sám indra rāyā́ sám iṣā́ rabhemahi sáṃ vā́jebhiḥ puruścandráir abhídyubhiḥ |
(AVŚ_20,21.5c) sáṃ devyā́ prámatyā vīráśuṣmayā góagrayā́śvāvatyā rabhemahi ||5||

(AVŚ_20,21.6a) té tvā mádā amadan tā́ni vŕ̥ṣṇyā te sómāso vr̥trahátyeṣu satpate |
(AVŚ_20,21.6c) yát kāráve dáśa vr̥trā́ṇy apratí barhíṣmate ní sahásrāṇi barháyaḥ ||6||

(AVŚ_20,21.7a) yudhā́ yúdham úpa ghéd eṣi dhr̥ṣṇuyā́ purā́ púraṃ sám idáṃ haṃsy ójasā |
(AVŚ_20,21.7c) námyā yád indra sákhyā parāváti nibarháyo námuciṃ nā́ma māyínam ||7||

(AVŚ_20,21.8a) tváṃ kárañjam utá parṇáyaṃ vadhīs téjiṣṭhayātithigvásya vartanī́ |
(AVŚ_20,21.8c) tváṃ śatā́ váṅgr̥dasyābhinat púro 'nānudáḥ páriṣūtā r̥jíśvanā ||8||
(AVŚ_20,21.9a) tvám etā́ṃ janarā́jño dvír dáśābandhúnā suśrávasopajagmúṣaḥ |
(AVŚ_20,21.9c) ṣaṣṭíṃ sahásrā navatíṃ náva śrutó ní cakréṇa ráthyā duṣpádāvr̥ṇak ||9||

(AVŚ_20,21.10a) tvám āvitha suśrávasaṃ távotíbhis táva trā́mabhir indra tū́rvayāṇam |
(AVŚ_20,21.10c) tvá asmai kútsam atithigvám āyúṃ mahé rā́jñe yū́ne arandhanāyaḥ ||10||

(AVŚ_20,21.11a) yá udŕ̥cīndra devágopāḥ sákhāyas te śivátamā ásāma |
(AVŚ_20,21.11c) tvā́ṃ stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ prataráṃ dádhānāḥ ||11||



(AVŚ_20,22.1a) abhí tvā vr̥ṣabhā suté sutáṃ sr̥jāmi pītáye |
(AVŚ_20,22.1c) tr̥mpā́ vy àśnuhī mádam ||1||

(AVŚ_20,22.2a) mā́ tvā mūrā́ aviṣyávo mópahásvāna ā́ dabhan |
(AVŚ_20,22.2c) mā́kīṃ brahmadvíṣo vanaḥ ||2||

(AVŚ_20,22.3a) ihá tvā góparīṇasā mahé mandantu rā́dhase |
(AVŚ_20,22.3c) sáro gauró yáthā piba ||3||

(AVŚ_20,22.4a) abhí prá gópatiṃ giréndram arca yáthā vidé |
(AVŚ_20,22.4c) sūnúṃ satyásya sátpatim ||4||

(AVŚ_20,22.5a) ā́ hárayaḥ sasr̥jriré 'ruṣīr ádhi barhíṣi |
(AVŚ_20,22.5c) yátrābhí saṃnávāmahe ||5||

(AVŚ_20,22.6a) índrāya gā́va āśíraṃ duduhré vajríṇe mádhu |
(AVŚ_20,22.6c) yát sīm upahvaré vidát ||6||



(AVŚ_20,23.1a) ā́ tū́ na indra madryàg ghuvānáḥ sómapītaye |
(AVŚ_20,23.1c) háribhyāṃ yāhy adrivaḥ ||1||

(AVŚ_20,23.2a) sattó hótā na r̥tvíyas tistiré barhír ānuṣák |
(AVŚ_20,23.2c) áyujran prātár ádrayaḥ ||2||

(AVŚ_20,23.3a) imā́ bráhma brahmavāhaḥ kriyánta ā́ barhíḥ sīda |
(AVŚ_20,23.3c) vīhí śūra purolā́śam ||3||

(AVŚ_20,23.4a) rārandhí sávaneṣu ṇa eṣú stómeṣu vr̥trahan |
(AVŚ_20,23.4c) ukthéṣv indra girvaṇaḥ ||4||

(AVŚ_20,23.5a) matáyaḥ somapā́m urúṃ rihánti śávasas pátim |
(AVŚ_20,23.5c) índraṃ vatsáṃ ná mātáraḥ ||5||

(AVŚ_20,23.6a) sá mandasvā hy ándhaso rā́dhase tanvā̀ mahé |
(AVŚ_20,23.6c) ná stotā́raṃ nidé karaḥ ||6||

(AVŚ_20,23.7a) vayám indra tvāyávo havíṣmanto jarāmahe |
(AVŚ_20,23.7c) utá tvám asmayúr vaso ||7||

(AVŚ_20,23.8a) mā́ré asmád ví mumuco háripriyārvā́ṅ yāhi |
(AVŚ_20,23.8c) índra svadhāvo mátsvehá ||8||

(AVŚ_20,23.9a) arvā́ñcaṃ tvā sukhé ráthe váhatām indra keśínā |
(AVŚ_20,23.9c) ghr̥tásnū barhír āsáde ||9||



(AVŚ_20,24.1a) úpa naḥ sutám ā́ gahi sómam indra gávāśiram |
(AVŚ_20,24.1c) háribhyāṃ yás te asmayúḥ ||1||

(AVŚ_20,24.2a) tám indra mádam ā́ gahi barhiṣṭhā́ṃ grā́vabhiḥ sutám |
(AVŚ_20,24.2c) kuvín nv àsya tr̥pṇávaḥ ||2||

(AVŚ_20,24.3a) índram itthā́ gíro mámā́chāgur iṣitā́ itáḥ |
(AVŚ_20,24.3c) āvŕ̥te sómapītaye ||3||

(AVŚ_20,24.4a) índraṃ sómasya pītáye stómair ihá havāmahe |
(AVŚ_20,24.4c) ukthébhiḥ kuvíd āgámat ||4||

(AVŚ_20,24.5a) índra sómāḥ sutā́ imé tā́n dadhiṣva śatakrato |
(AVŚ_20,24.5c) jatháre vājinīvaso ||5||

(AVŚ_20,24.6a) vidmā́ hí tvā dhanaṃjayáṃ vā́jeṣu dadhr̥ṣáṃ kave |
(AVŚ_20,24.6c) ádhā te sumnám īmahe ||6||

(AVŚ_20,24.7a) imám indra gávāśiraṃ yávāśiraṃ ca naḥ piba |
(AVŚ_20,24.7c) āgátyā vŕ̥ṣabhiḥ sutám ||7||

(AVŚ_20,24.8a) túbhyéd indra svá okyè sómaṃ codāmi pītáye |
(AVŚ_20,24.8c) eṣá rārantu te hr̥dí ||8||

(AVŚ_20,24.9a) tvā́ṃ sutásya pītáye pratnám indra havāmahe |
(AVŚ_20,24.9c) kuśikā́so avasyávaḥ ||9||



(AVŚ_20,25.1a) áśvāvati prathamó góṣu gachati suprāvī́r indra mártyas távotíbhiḥ |
(AVŚ_20,25.1c) tám ít pr̥ṇakṣi vásunā bhávīyasā síndhum ā́po yáthābhíto vícetasaḥ ||1||

(AVŚ_20,25.2a) ā́po ná devī́r úpa yanti hotríyam aváḥ paśyanti vítataṃ yáthā rájaḥ |
(AVŚ_20,25.2c) prācáir devā́saḥ prá ṇayanti devayúṃ brahmapríyaṃ joṣayante varā́ iva ||2||

(AVŚ_20,25.3a) ádhi dváyor adadhā ukthyàṃ váco yatásrucā mithunā́ yā́ saparyátaḥ |
(AVŚ_20,25.3c) ásaṃyatto vraté te kṣeti púṣyati bhadrā́ śaktír yájamānāya sunvaté ||3||

(AVŚ_20,25.4a) ā́d áṅgirāḥ prathamáṃ dadhire váya iddhā́gnayaḥ śámyā yé sukr̥tyáyā |
(AVŚ_20,25.4c) sárvaṃ paṇéḥ sám avindanta bhójanam áśvāvantaṃ gómantam ā́ paśúṃ náraḥ ||4||

(AVŚ_20,25.5a) yajñáir átharvā prathamáḥ pathás tate tátaḥ sū́ryo vratapā́ vená ā́jani |
(AVŚ_20,25.5c) ā́ gā́ ājad uśánā kāvyáḥ sácā yamásya jātám amŕ̥taṃ yajāmahe ||5||

(AVŚ_20,25.6a) barhír vā yát svapatyā́ya vr̥jyáte 'rkó vā ślókam āghóṣate diví |
(AVŚ_20,25.6c) grā́vā yátra vádati karúr ukthyàs tásyéd índro abhipitvéṣu raṇyati ||6||

(AVŚ_20,25.7a) prógrā́ṃ pītíṃ vŕ̥ṣṇa iyarmi satyā́ṃ prayái sutásya haryaśva túbhyam |
(AVŚ_20,25.7c) índra dhénābhir ihá mādayasva dhībhír víśvābhiḥ śácyā gr̥ṇānáḥ ||7||



(AVŚ_20,26.1a) yógeyoge tavástaraṃ vā́jevāje havāmahe |
(AVŚ_20,26.1c) sákhāya índram ūtáye ||1||

(AVŚ_20,26.2a) ā́ ghā gamad yádi śrávat sahasríṇībhir ūtíbhiḥ |
(AVŚ_20,26.2c) vā́jebhir úpa no hávam ||2||

(AVŚ_20,26.3a) ánu pratnásyáukaso huvé tuvipratíṃ náram |
(AVŚ_20,26.3c) yáṃ te pū́rvaṃ pitā́ huvé ||3||

(AVŚ_20,26.4a) yuñjánti bradhnám aruṣáṃ cárantaṃ pári tasthúṣaḥ |
(AVŚ_20,26.4c) rócante rocanā́ diví ||4||

(AVŚ_20,26.5a) yuñjánti asya kā́myā hárī vípakṣasā ráthe |
(AVŚ_20,26.5c) śóṇā dhr̥ṣṇū́ nr̥vā́hasā ||5||

(AVŚ_20,26.6a) ketúṃ kr̥ṇvánn aketáve péśo maryā apeśáse |
(AVŚ_20,26.6c) sám uṣádbhir ajāyathāḥ ||6||



(AVŚ_20,27.1a) yád indrāháṃ yáthā tvám ī́śīya vásva éka ít |
(AVŚ_20,27.1c) stotā́ me góṣakhā syāt ||1||

(AVŚ_20,27.2a) śíkṣeyam asmai dítseyaṃ śácīpate manīṣíṇe |
(AVŚ_20,27.2c) yád aháṃ gópatiḥ syā́m ||2||

(AVŚ_20,27.3a) dhenúṣ ṭa indra sūnŕ̥tā yájamānāya sunvaté |
(AVŚ_20,27.3c) gā́m áśvaṃ pipyúṣī duhe ||3||

(AVŚ_20,27.4a) ná te vartā́sti rā́dhasa índra devó ná mártyaḥ |
(AVŚ_20,27.4c) yád dítsasi stutó maghám ||4||

(AVŚ_20,27.5a) yajñá índram avardhayad yád bhū́miṃ vy àvartayat |
(AVŚ_20,27.5c) cakrāṇá opaśáṃ diví ||5||

(AVŚ_20,27.6a) vāvr̥dhānásya te vayáṃ víśvā dhánāni jigyúṣaḥ |
(AVŚ_20,27.6c) ūtím indrā́ vr̥ṇīmahe ||6||



(AVŚ_20,28.1a) vy àntárikṣam atiran máde sómasya rocanā́ |
(AVŚ_20,28.1c) índro yád ábhinad valám ||1||

(AVŚ_20,28.2a) úd gā́ ājad áṅgirobhya āvíṣ krṇván gúhā satī́ḥ |
(AVŚ_20,28.2c) arvā́ñcaṃ nunude valám ||2||

(AVŚ_20,28.3a) índreṇa rocanā́ divó dr̥lhā́ni dr̥ṃhitā́ni ca |
(AVŚ_20,28.3c) sthirā́ṇi ná parāṇúde ||3||

(AVŚ_20,28.4a) apā́m ūrmír mádann iva stóma indrājirāyate |
(AVŚ_20,28.4c) ví te mádā arājiṣuḥ ||4||



(AVŚ_20,29.1a) tváṃ hí stomavárdhana índrā́sy ukthavárdhanaḥ |
(AVŚ_20,29.1c) stotr̥̄ṇā́m utá bhadrakŕ̥t ||1||

(AVŚ_20,29.2a) índram ít keśínā hárī somapéyāya vakṣataḥ |
(AVŚ_20,29.2c) úpa yajñáṃ surā́dhasam ||2||

(AVŚ_20,29.3a) apā́ṃ phénena námuceḥ śíra indród avartayaḥ |
(AVŚ_20,29.3c) víśvā yád ájaya spŕ̥dhaḥ ||3||

(AVŚ_20,29.4a) māyā́bhir utsísr̥psata indra dyā́m ārúrukṣataḥ |
(AVŚ_20,29.4c) áva dásyūm̐r adhūnuthāḥ ||4||

(AVŚ_20,29.5a) asunvā́m indra saṃsádaṃ víṣūcīṃ vy ànāśayaḥ |
(AVŚ_20,29.5c) somapā́ úttaro bhávan ||5||



(AVŚ_20,30.1a) prá te mahé vidáthe śaṃsiṣaṃ hárī prá te vanve vanúṣo haryatáṃ mádam |
(AVŚ_20,30.1c) ghr̥táṃ ná yó háribhiś cā́ru sécata ā́ tvā viśantu hárivarpasaṃ gíraḥ ||1||

(AVŚ_20,30.2a) háriṃ hí yónim abhí yé samásvaran hinvánto hárī divyáṃ yáthā sádaḥ |
(AVŚ_20,30.2c) ā́ yáṃ pr̥ṇánti háribhir ná dhenáva índrāya śūśáṃ hárivantam arcata ||2||

(AVŚ_20,30.3a) só asya vájro hárito yá āyasó hárir níkāmo hárir ā́ gábhastyoḥ |
(AVŚ_20,30.3c) dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ||3||

(AVŚ_20,30.4a) diví ná ketúr ádhi dhāyi haryató vivyácad vájro hárito ná ráṃhyā |
(AVŚ_20,30.4c) tudád ahíṃ háriśipro yá āyasáḥ sahásraśokā abhavad dharimbharáḥ ||4||

(AVŚ_20,30.5a) tváṃtvam aharyathā úpastutaḥ pū́rvebhir indra harikeśa yájvabhiḥ |
(AVŚ_20,30.5c) tváṃ haryasi táva víśvam ukthyàm ásāmi rā́dho harijāta haryatám ||5||



(AVŚ_20,31.1a) tā́ vajríṇaṃ mandínaṃ stómyaṃ máda índraṃ ráthe vahato haryatā hárī |
(AVŚ_20,31.1c) purū́ṇy asmai sávanāni háryata índrāya sómā hárayo dadhanvire ||1||

(AVŚ_20,31.2a) áraṃ kā́māya hárayo dadhamire sthirā́ya hinvan hárayo hárī turā́ |
(AVŚ_20,31.2c) árvadbhir yó háribhir jóṣam ī́yate só asya kā́maṃ hárivantam ānaśe ||2||

(AVŚ_20,31.3a) háriśmaśārur hárikeśa āyasás turaspéye yó haripā́ ávardhata |
(AVŚ_20,31.3c) árvadbhir yó háribhir vājínīvasur áti víśvā duritā́ pā́riṣad dhárī ||3||

(AVŚ_20,31.4a) śrúveva yasya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ |
(AVŚ_20,31.4c) prá yát kr̥té camasé mármr̥jad dhárī pītvā́ mádasya haryatásyā́ndhasaḥ ||4||

(AVŚ_20,31.5a) utá sma sádna haryatásya pastyòr átyo ná vā́jaṃ hárivām̐ acikradat |
(AVŚ_20,31.5c) mahī́ cid dhí dhiṣáṇā́haryad ójasā br̥hád váyo dadhiṣe haryatás cid ā́ ||5||



(AVŚ_20,32.1a) ā́ ródasī háryamāṇo mahitvā́ návyaṃnavyaṃ haryasi mánma nú priyám |
(AVŚ_20,32.1c) prá pastyàm asura haryatáṃ gór āvíṣ kr̥dhi háraye sū́ryāya ||1||

(AVŚ_20,32.2a) ā́ tvā haryántaṃ prayújo jánānāṃ ráthe vahantu háriśipram indra |
(AVŚ_20,32.2c) píbā yáthā prátibhr̥tasya mádhvo háryan yajñáṃ sadhamā́de dáśoṇim ||2||

(AVŚ_20,32.3a) ápāḥ pū́rveṣāṃ harivaḥ sutā́nām átho idáṃ sávanaṃ kévalaṃ te |
(AVŚ_20,32.3c) mamaddhí sómaṃ mádhumantam indra satrā́ vr̥ṣaṃ jathára ā́ vr̥ṣasva ||3||



(AVŚ_20,33.1a) apsú dhūtásya harivaḥ píbehá nŕ̥bhiḥ sutásya jaṭháraṃ pr̥ṇasva |
(AVŚ_20,33.1c) mimikṣúr yám ádraya indra túbhyaṃ tébhir vardhasva mádam ukthavāhaḥ ||1||

(AVŚ_20,33.2a) prógrā́ṃ pītíṃ vŕ̥ṣṇa iyarmi satyā́ṃ prayái sutásya haryaśva túbhyam |
(AVŚ_20,33.2c) índra dhénābhir ihá mādayasva dhībhír víśvābhiḥ śácyā gr̥ṇānáḥ ||2||

(AVŚ_20,33.3a) ūtī́ śacīvas táva vīryèṇa váyo dádhānā uśíja r̥tajñā́ḥ |
(AVŚ_20,33.3c) prajā́vad indra máṃso duroṇé tasthúr gr̥ṇántaḥ sadhamā́dyāsaḥ ||3||



(AVŚ_20,34.1a) yó jātá evá prathamó mánasvān devó devā́n krátunā paryámūṣat |
(AVŚ_20,34.1c) yásya śúṣmād ródasī ábhyasetāṃ nr̥mṇásya mahnā́ sá janāsa índraḥ ||1||

(AVŚ_20,34.2a) yáḥ pr̥thivī́ṃ vyáthamānām ádr̥ṃhad yáḥ párvatān prákupitām̐ áramṇāt |
(AVŚ_20,34.2c) yó antárikṣaṃ vimamé várīyo yó dyām ástabhnāt sá janāsa índraḥ ||2||

(AVŚ_20,34.3a) yó hatvā́him áriṇāt saptá síndhūn yó gā́ udā́jad apadhā́ valásya |
(AVŚ_20,34.3c) yó áśmanor antár agníṃ jajāna saṃvŕ̥k samátsu sá janāsa índraḥ ||3||

(AVŚ_20,34.4a) yénemā́ víśvā cyávanā kr̥tā́ni yó dā́saṃ várṇam ádharaṃ gúhā́kaḥ |
(AVŚ_20,34.4c) śvaghnī́va yó jigīvā́ṃ lakṣám ā́dad aryáḥ puṣṭā́ni sá janāsa índraḥ ||4||

(AVŚ_20,34.5a) yáṃ smā pr̥chánti kúha séti ghorám utém āhur náiṣó astī́ty enam |
(AVŚ_20,34.5c) só aryáḥ puṣṭī́r víja ivā́ mināti śrád asmai dhatta sá janāsa índraḥ ||5||

(AVŚ_20,34.6a) yó radhrásya coditā́ yáḥ kr̥śásya yó brahmáṇo nā́dhamānasya kīréḥ |
(AVŚ_20,34.6c) yuktágrāvṇo yó 'vitā́ suśipráḥ sutásomasya sá janāsa índraḥ ||6||

(AVŚ_20,34.7a) yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve ráthāsaḥ |
(AVŚ_20,34.7c) yáḥ sū́ryaṃ yá uṣásaṃ jajā́na yó apā́ṃ netā́ sá janāsa índraḥ ||7||

(AVŚ_20,34.8a) yáṃ krándasī saṃyatī́ vihváyete páré 'vare ubháyā amítrāḥ |
(AVŚ_20,34.8c) samānáṃ cid rátham ātasthivā́ṃsā nā́nā havete sá janāsa índraḥ ||8||

(AVŚ_20,34.9a) yásmān ná r̥té vijáyante jánāso yáṃ yúdhyamānā ávase hávante |
(AVŚ_20,34.9c) yó víśvasya pratimā́naṃ babhū́va yó acyutacyút sá janāsa índraḥ ||9||
(AVŚ_20,34.10a) yáḥ śásvato máhy eno dádhānān ámanyamānāṃ chárvā jaghā́na |
(AVŚ_20,34.10c) yáḥ śárdhate nā́nudádāti śr̥dhyā́ṃ yó dásyor hantā́ sá janāsa índraḥ ||10||

(AVŚ_20,34.11a) yáḥ śámbharaṃ párvateṣu kṣiyántaṃ catvāriṃśyā́ṃ śarády anvávindat |
(AVŚ_20,34.11c) ojāyámānaṃ yó áhiṃ jaghā́na dā́nuṃ śáyānaṃ sá janāsa índraḥ ||11||

(AVŚ_20,34.12a) yáḥ śambharaṃ paryátarat kásībhir yó 'cārukāsnā́pibat sutásya |
(AVŚ_20,34.12c) antár giráu yájamānaṃ bahúṃ jánaṃ yásminn ā́mūrchat sá janāsa índraḥ ||12||

(AVŚ_20,34.13a) yáḥ saptáraśmir vr̥ṣabhás túviṣmān avā́sr̥jat sártave saptá síndhūn |
(AVŚ_20,34.13c) yó rauhiṇám ásphurad vájrabāhur dyā́m āróhantaṃ sá janāsa índraḥ ||13||

(AVŚ_20,34.14a) dyā́vā cid asmai pr̥thivī́ mamete śúṣmāc cid asya párvatā bhayante |
(AVŚ_20,34.14c) yáḥ somapā́ nicitó vájrabāhur yó vájrahastaḥ sá janāsa índraḥ ||14||

(AVŚ_20,34.15a) yáḥ sunvántam ávati yáḥ pácantaṃ yáḥ śáṃsantaṃ yáḥ śaśamānám ūtī́ |
(AVŚ_20,34.15c) yásya bráhma várdhanaṃ yásya sómo yásyedáṃ rā́dhaḥ sá janāsa índraḥ ||15||

(AVŚ_20,34.16a) jātó vy àkhyat pitrór upásthe bhúvo ná veda janitúḥ párasya |
(AVŚ_20,34.16c) staviṣyámāṇo nó yó asmád vratā́ devā́nāṃ sá janāsa índraḥ ||16||

(AVŚ_20,34.17a) yáḥ sómakāmo háryaśvaḥ sūrír yásmād réjante bhúvanāni víśvā |
(AVŚ_20,34.17c) yó jaghā́na śámbaraṃ yáś ca śúṣṇaṃ yá ekavīráḥ sá janāsa índraḥ ||17||

(AVŚ_20,34.18a) yáḥ sunvaté pácate dudhrá ā́ cid vā́jaṃ dárdarṣi sá kílāsi satyáḥ |
(AVŚ_20,34.18c) vayáṃ ta indra viśváha priyā́saḥ suvī́rāso vidátham ā́ vadema ||18||



(AVŚ_20,35.1a) asmā́ íd u prá taváse turā́ya práyo ná harmi stómaṃ mā́hināya |
(AVŚ_20,35.1c) ŕ̥cīṣamāyā́dhrigava óham índrāya bráhmāṇi rātátamā ||1||

(AVŚ_20,35.2a) asmā́ íd u práya iva prá yaṃsi bhárāmy āngūṣáṃ bā́dhe suvr̥ktí |
(AVŚ_20,35.2c) índrāya hr̥dā́ mánasā manīṣā́ pratnā́ya pátye dhíyo marjayanta ||2||

(AVŚ_20,35.3a) asmā́ íd u tyám upamáṃ svarṣā́ṃ bhárāmy āṅgūṣám āsyèna |
(AVŚ_20,35.3c) máṃhiṣṭham áchoktibhir matīnā́ṃ suvr̥ktíbhiḥ sūríṃ vāvr̥dhádhyai ||3||

(AVŚ_20,35.4a) asmā́ íd u stómaṃ sáṃ hinomi ráthaṃ ná táṣṭeva tátsināya |
(AVŚ_20,35.4c) gíraś ca gírvāhase suvr̥ktī́ndrāya viśvaminváṃ médhirāya ||4||

(AVŚ_20,35.5a) asmā́ íd u sáptim iva śravasyéndrāyārkáṃ juhvā̀ sám añje |
(AVŚ_20,35.5c) vīrám dānáukasaṃ vandádhyai purā́ṃ gūrtáśravasaṃ darmā́ṇam ||5||

(AVŚ_20,35.6a) asmā́ íd u tváṣṭā takṣad vájraṃ svápastamaṃ svaryàṃ ráṇāya |
(AVŚ_20,35.6c) vr̥trásya cid vidád yéna márma tujánn ī́śānas tujatā́ kiyedhā́ḥ ||6||

(AVŚ_20,35.7a) asyéd u mātúḥ sávaneṣu sadyó maháḥ pitúṃ papivā́ṃ cā́rv ánnā |
(AVŚ_20,35.7c) muṣāyád víṣṇuḥ pacatáṃ sáhīyān vídhyad varāháṃ tiró ádrim ástā ||7||

(AVŚ_20,35.8a) asmā́ íd u gnā́ś cid devápatnīr índrāyārkám ahihátya ūvuḥ |
(AVŚ_20,35.8c) pári dyā́vāpr̥thivī́ jabhra urvī́ nā́sya té mahimā́naṃ pári ṣṭaḥ ||8||

(AVŚ_20,35.9a) asyéd evá prá ririce mahitváṃ divás pr̥thivyā́ḥ páry antárikṣāt |
(AVŚ_20,35.9c) svarā́l índro dáma ā́ viśvágūrtaḥ svarír ámatro vavakṣe ráṇāya ||9||

(AVŚ_20,35.10a) asyéd evá śávasā śuśántaṃ ví vr̥ścad vájreṇa vr̥trám índraḥ |
(AVŚ_20,35.10c) gā́ ná vrāṇā́ avánīr amuñcad abhí śrávo dāváne sácetāḥ ||10||

(AVŚ_20,35.11a) asyéd u tveṣásā ranta síndhavaḥ pári yád vájreṇa sīm áyachat |
(AVŚ_20,35.11c) īśānakŕ̥d dāśúṣe daśasyán turvī́taye gādháṃ turváṇiḥ káḥ ||11||

(AVŚ_20,35.12a) asmā́ íd u prá bharā tū́tujāno vr̥trā́ya vájram ī́śānaḥ kiyedhā́ḥ |
(AVŚ_20,35.12c) gór ná párva ví radā tiraścéṣyann árṇāṃsy apā́ṃ carádhyai ||12||

(AVŚ_20,35.13a) asyéd u prá brūhi pūrvyā́ṇi turásya kármāṇi návya uktháiḥ |
(AVŚ_20,35.13c) yudhé yád iṣṇāná ā́yudhāny r̥ghāyámāṇo niriṇā́ti śátrūn ||13||

(AVŚ_20,35.14a) asyéd u bhiyā́ giráyaś ca dr̥lhā́ dyā́vā ca bhū́mā janúṣas tujete |
(AVŚ_20,35.14c) úpo venásya jóguvāna oṇíṃ sadyó bhuvad vīryā̀ya nodhā́ḥ ||14||

(AVŚ_20,35.15a) asmā́ íd u tyád ánu dāyy eṣām éko yád vavné bhū́rer ī́śānaḥ |
(AVŚ_20,35.15c) práitaśaṃ sū́rye paspr̥dhānáṃ sáuvaśvye súṣvim āvad índraḥ ||15||

(AVŚ_20,35.16a) evā́ te hāriyojanā suvr̥ktī́ndra bráhmāṇi gótamāso akran |
(AVŚ_20,35.16c) áiṣu viśvápeśasaṃ dhíyaṃ dhāḥ prātár makṣū́ dhiyā́vasur jagamyāt ||16||



(AVŚ_20,36.1a) yá éka íd dhávyaś carṣaṇīnā́m índraṃ táṃ gīrbhír abhy àrca ābhíḥ |
(AVŚ_20,36.1c) yáḥ pátyate vr̥ṣabhó vŕ̥ṣṇyāvānt satyáḥ sátvā purumāyáḥ sáhasvān ||1||

(AVŚ_20,36.2a) tám u naḥ pū́rve pitáro návagvāḥ saptá víprāso abhí vājáyantaḥ |
(AVŚ_20,36.2c) nakṣaddābháṃ táturiṃ parvateṣṭhā́m ádroghavācaṃ matíbhiḥ śáviṣṭham ||2||

(AVŚ_20,36.3a) tám īmahe índram asya rāyáḥ puruvī́rasya nr̥vátaḥ purukṣóḥ |
(AVŚ_20,36.3c) yó áṣkr̥dhoyur ajáraḥ svàrvān tám ā́ bhara harivo mādayádhyai ||3||

(AVŚ_20,36.4a) tán no ví voco yádi te purā́ cij jaritā́ra ānaśúḥ sumnám indra |
(AVŚ_20,36.4c) kás te bhāgáḥ kíṃ váyo dudhra khiduḥ púruhūta purūvaso 'suraghnáḥ ||4||

(AVŚ_20,36.5a) táṃ pr̥chántī vájrahastaṃ ratheṣṭhā́m índraṃ vépī vákvarī yásya nū́ gī́ḥ |
(AVŚ_20,36.5c) tuvigrābháṃ tuvikūrmíṃ rabhodā́ṃ gātúm íṣe nákṣate túmram ácha ||5||

(AVŚ_20,36.6a) ayā́ ha tyáṃ māyáyā vāvr̥dhānáṃ manojúvā svatavaḥ párvatena |
(AVŚ_20,36.6c) ácyutā cid vīlitā́ svojo rujó ví dr̥lhā́ dhr̥ṣatā́ virapśin ||6||

(AVŚ_20,36.7a) tám vo dhiyā́ návyasyā śáviṣṭham pratnáṃ pratnavát paritaṃsayádhyai |
(AVŚ_20,36.7c) sá no vakṣad animānáḥ suváhnéndro víśvāny áti durgáhāṇi ||7||

(AVŚ_20,36.8a) ā́ jánāya drúhvaṇe pā́rthivāni divyā́ni dīpayo 'ntárikṣā |
(AVŚ_20,36.8c) tápā vr̥ṣan viśvátaḥ śocíṣā tā́n brahmadvíṣe śócaya kṣā́m apáś ca ||8||

(AVŚ_20,36.9a) bhúvo jánasya divyásya rā́jā pā́rthivasya jágatas tveṣasaṃdr̥k |
(AVŚ_20,36.9c) dhiṣvá vájraṃ dákṣiṇa indra háste víśvā ajurya dayase ví māyā́ḥ ||9||

(AVŚ_20,36.10a) ā́ saṃyátam indra ṇaḥ svastíṃ śatrutū́ryāya br̥hatī́m ámr̥dhrām |
(AVŚ_20,36.10c) yáyā dā́sāny ā́ryāṇi vr̥trā́ káro vajrint sutúkā nā́huṣāṇi ||10||

(AVŚ_20,36.11a) sá no niyúdbhiḥ puruhūta vedho viśvávārābhir ā́ gahi prayajyo |
(AVŚ_20,36.11c) ná yā́ ádevo várate ná devá ā́bhir yāhi tū́yam ā́ madryadrík ||11||



(AVŚ_20,37.1a) yás tigmáśr̥ṅgo vr̥ṣabhó ná bhīmáḥ ékaḥ kr̥ṣṭī́ś cyaváyati prá víśvāḥ |
(AVŚ_20,37.1c) yáḥ śáśvato ádāśuṣo gáyasya prayantā́si súṣvitarāya védaḥ ||1||

(AVŚ_20,37.2a) tváṃ ha tyád indra kútsam āvaḥ śuśrūṣamāṇas tanvā̀ samaryé |
(AVŚ_20,37.2c) dā́saṃ yác śúṣṇam kúyavaṃ ny àsmā árandhaya ārjuneyā́ya śíkṣan ||2||

(AVŚ_20,37.3a) tváṃ dhr̥ṣṇo dhr̥ṣatā́ vītáhavyaṃ prā́vo víśvābhir ūtíbhiḥ sudā́sam |
(AVŚ_20,37.3c) prá páurukutsiṃ trasádasyum āvaḥ kṣétrasātā vr̥trahátyeṣu pūrúm ||3||

(AVŚ_20,37.4a) tváṃ nŕ̥bhir nr̥maṇo devávītau bhū́rīṇi vr̥trā́ haryaśva haṃsi |
(AVŚ_20,37.4c) tváṃ ní dásyuṃ cúmuriṃ dhúniṃ cā́svāpayo dabhī́taye suhántu ||4||

(AVŚ_20,37.5a) táva cyautnā́ni vajrahasta tā́ni náva yát púro navatíṃ ca sadyáḥ |
(AVŚ_20,37.5c) nivéśane śatatamā́viveṣīr áhaṃ ca vr̥tráṃ námucim utā́han ||5||

(AVŚ_20,37.6a) sánā tā́ ta indra bhójanāni rātáhavyāya dāśúṣe sudā́se |
(AVŚ_20,37.6c) vŕ̥ṣṇe te hárī vŕ̥ṣaṇā yunajmi vyántu bráhmāṇi puruśāka vā́jam ||6||

(AVŚ_20,37.7a) mā́ te asyā́ṃ sahasāvan páriṣṭāv aghā́ya bhūma harivaḥ parādáu |
(AVŚ_20,37.7c) trā́yasva no 'vr̥kébhir várūthais táva priyā́saḥ sūríṣu syāma ||7||

(AVŚ_20,37.8a) priyā́sa ít te maghavann abhíṣṭau náro madema śaraṇé sákhāyaḥ |
(AVŚ_20,37.8c) ní turváśaṃ ní yā́dvaṃ śiśīhy atithigvā́ya śáṃsyaṃ kariṣyán ||8||

(AVŚ_20,37.9a) sadyáś cin nú te maghavann abhíṣṭau náraḥ śaṃsanty ukthaśā́sa ukthā́ |
(AVŚ_20,37.9c) yé te hávebhir ví paṇī́m̐r ádāśann asmā́n vr̥ṇīṣva yújyāya tásmai ||9||

(AVŚ_20,37.10a) eté stómā narā́ṃ nr̥tama túbhyam asmadryàñco dádato maghā́ni |
(AVŚ_20,37.10c) téṣām indra vr̥trahátye śivó bhūḥ sákhā ca śū́ro 'vitā́ ca nr̥ṇā́m ||10||

(AVŚ_20,37.11a) nū́ indra śūra stávamāna ūtī́ bráhmajūtas tanvā̀ vāvr̥dhasva |
(AVŚ_20,37.11c) úpa no vā́jān mimīhy úpa stī́n yuyáṃ pāta svastíbhiḥ sádā naḥ ||11||



(AVŚ_20,38.1a) ā́ yāhi suṣumā́ hí ta índra sómaṃ píbā imám |
(AVŚ_20,38.1c) édáṃ barhíḥ sado máma ||1||

(AVŚ_20,38.2a) ā́ tvā brahmayújā hárī váhatām indra keśínā |
(AVŚ_20,38.2c) úpa bráhmāṇi naḥ śr̥ṇu ||2||

(AVŚ_20,38.3a) brahmā́ṇas tvā vayáṃ yujā́ somapā́m indra somínaḥ |
(AVŚ_20,38.3c) sutā́vanto havāmahe ||3||

(AVŚ_20,38.4a) índram íd gāthíno br̥hád índram arkébhir arkíṇaḥ |
(AVŚ_20,38.4c) índraṃ vā́ṇīr anūṣata ||4||

(AVŚ_20,38.5a) índra íd dháryoḥ sácā sáṃmiśla ā́ vacoyújā |
(AVŚ_20,38.5c) índro vajrī́ hiraṇyáyaḥ ||5||

(AVŚ_20,38.6a) índro dīrghā́ya cákṣasa ā́ sū́ryaṃ rohayad diví |
(AVŚ_20,38.6c) ví góbhir ádrim airayat ||6||



(AVŚ_20,39.1a) índraṃ vo viśvátas pári hávāmahe jánebhyaḥ |
(AVŚ_20,39.1c) asmā́kam astu kévalaḥ ||1||

(AVŚ_20,39.2a) vy àntárikṣam atiran máde sómasya rocanā́ |
(AVŚ_20,39.2c) índro yád ábhinad valám ||2||

(AVŚ_20,39.3a) úd gā́ ājad áṅgirobhya āvíṣ kr̥ṇván gúhā satī́ḥ |
(AVŚ_20,39.3c) arvā́ñcaṃ nunude valám ||3||

(AVŚ_20,39.4a) índreṇa rocanā́ divó dr̥lhā́ni dr̥ṃhitā́ni ca |
(AVŚ_20,39.4c) sthirā́ṇi ná parāṇúde ||4||

(AVŚ_20,39.5a) apā́m ūrmír mádann iva stóma indrājirāyate |
(AVŚ_20,39.5c) ví te mádā arājiṣuḥ ||5||



(AVŚ_20,40.1a) índreṇa sáṃ hí dŕ̥kṣase saṃjagmānó ábibhyuṣā́ |
(AVŚ_20,40.1c) mandū́ samānávarcasā ||1||

(AVŚ_20,40.2a) anavadyáir abhídyubhir makháḥ sáhasvad arcati |
(AVŚ_20,40.2c) gaṇáir índrasya kā́myaiḥ ||2||

(AVŚ_20,40.3a) ā́d áha svadhā́m ánu púnar garbhatvám eriré |
(AVŚ_20,40.3c) dádhānā nā́ma yajñíyam ||3||



(AVŚ_20,41.1a) índro dadhīcó asthábhir vr̥trā́ṇy ápratiṣkutaḥ |
(AVŚ_20,41.1c) jaghā́na navatī́r náva ||1||

(AVŚ_20,41.2a) ichán áśvasya yác chíraḥ párvateṣv ápaśritam |
(AVŚ_20,41.2c) tád vidac charyaṇā́vati ||2||

(AVŚ_20,41.3a) átrā́ha gór amanvata nā́ma tváṣṭur apīcyàm |
(AVŚ_20,41.3c) itthā́ candrámaso gr̥hé ||3||



(AVŚ_20,42.1a) vā́cam aṣṭā́padīm aháṃ návasraktim r̥taspŕ̥śam |
(AVŚ_20,42.1c) índrāt pári tanvàm mame ||1||

(AVŚ_20,42.2a) ánu tvā ródasī ubhé krákṣamāṇam akr̥petām |
(AVŚ_20,42.2c) índra yád dasyuhā́bhavaḥ ||2||

(AVŚ_20,42.3a) uttiṣṭhann ójasā sahá pītvī́ śípre avepayaḥ |
(AVŚ_20,42.3c) sómam indra camū́ sutám ||3||



(AVŚ_20,43.1a) bhindhí víśvā ápa dvíṣaḥ bā́dho jahī́ mŕ̥dhaḥ |
(AVŚ_20,43.1c) vásu spārháṃ tád ā́ bhara ||1||

(AVŚ_20,43.2a) yád vīlā́v indra yát sthiré yát párśāne párābhr̥tam |
(AVŚ_20,43.2c) vásu spārháṃ tád ā́ bhara ||2||

(AVŚ_20,43.3a) yásya te viśvámānuṣo bhū́rer dattásya védati |
(AVŚ_20,43.3c) vásu spārháṃ tád ā́ bhara ||3||



(AVŚ_20,44.1a) prá samrā́jaṃ carṣaṇīnā́m índraṃ stotā návyaṃ gīrbhiḥ |
(AVŚ_20,44.1c) náraṃ nr̥ṣā́haṃ máṃhiṣṭham ||1||

(AVŚ_20,44.2a) yásminn ukthā́ni ráṇyanti víśvāni ca śravasya |
(AVŚ_20,44.2c) apā́m ávo ná samudré ||2||

(AVŚ_20,44.3a) táṃ suṣṭutyā́ vivāse jyeṣṭharā́jaṃ bháre kr̥tnúm |
(AVŚ_20,44.3c) mahó vājínaṃ saníbhyaḥ ||3||



(AVŚ_20,45.1a) ayám u te sám atasi kapóta iva garbhadhím |
(AVŚ_20,45.1c) vácas tác cin na ohase ||1||

(AVŚ_20,45.2a) stotráṃ rādhānāṃ pate gírvāho vīra yásya te |
(AVŚ_20,45.2c) víbhūtir astu sūnŕ̥tā ||2||

(AVŚ_20,45.3a) ūrdhvás tiṣṭhā na ūtáye 'smín vā́je śatakrato |
(AVŚ_20,45.3c) sám anyéṣu bravāvahai ||3||



(AVŚ_20,46.1a) praṇetā́ram vásyo áchā kártāraṃ jyótiḥ samátsu |
(AVŚ_20,46.1c) sāsahvā́ṃsam yudhā́mítrān ||1||

(AVŚ_20,46.2a) sá naḥ pápriḥ pārayāti svastí nāvā́ puruhūtáḥ |
(AVŚ_20,46.2c) índro víśvā áti dvíṣaḥ ||2||

(AVŚ_20,46.3a) sá tváṃ na indra vā́jobhir daśasyā́ ca gātuyā́ ca |
(AVŚ_20,46.3c) áchā ca naḥ sumnáṃ neṣi ||3||



(AVŚ_20,47.1a) tám índraṃ vājayāmasi mahé vr̥trā́ya hántave |
(AVŚ_20,47.1c) sá vŕ̥ṣā vr̥ṣabhó bhuvat ||1||

(AVŚ_20,47.2a) índraḥ sá dā́mane kr̥tá ójiṣṭhaḥ sá máde hitáḥ |
(AVŚ_20,47.2c) dyumnī́ ślokī́ sá somyáḥ ||2||

(AVŚ_20,47.3a) girā́ vájro ná sáṃbhr̥taḥ sábalo ánapacyutaḥ |
(AVŚ_20,47.3c) vavakṣá r̥ṣvó ástr̥taḥ ||3||

(AVŚ_20,47.4a) índram íd gāthíno br̥hád índram arkébhir arkíṇaḥ |
(AVŚ_20,47.4c) índraṃ vā́ṇīr anūṣata ||4||

(AVŚ_20,47.5a) índra íd dháryoḥ sácā sáṃmiśla ā́ vacoyújā |
(AVŚ_20,47.5c) índro vajrī́ hiraṇyáyaḥ ||5||

(AVŚ_20,47.6a) índro dīrghā́ya cákṣasa ā́ sū́ryaṃ rohayad diví |
(AVŚ_20,47.6c) ví góbhir ádrim airayat ||6||

(AVŚ_20,47.7a) ā́ yāhi suṣumā́ hí ta índra sómaṃ píbā imám |
(AVŚ_20,47.7c) édáṃ barhíḥ sado máma ||7||

(AVŚ_20,47.8a) ā́ tvā brahmayújā hárī váhatām indra keśínā |
(AVŚ_20,47.8c) úpa bráhmāṇi naḥ śr̥ṇu ||8||

(AVŚ_20,47.9a) brahmā́ṇas tvā vayáṃ yujā́ somapā́m indra somínaḥ |
(AVŚ_20,47.9c) sutā́vanto havāmahe ||9||

(AVŚ_20,47.10a) yuñjánti bradhnám aruṣáṃ cárantaṃ pári tasthúṣaḥ |
(AVŚ_20,47.10c) rócante rocanā́ diví ||10||

(AVŚ_20,47.11a) yuñjánty asya kā́myā hárī vípakṣasā ráthe |
(AVŚ_20,47.11c) śóṇā dhr̥ṣṇū́ nr̥vā́hasā ||11||

(AVŚ_20,47.12a) ketúṃ kr̥ṇvánn aketáve péśo maryā apeśáse |
(AVŚ_20,47.12c) sám uṣádbhir ajāyathāḥ ||12||
(AVŚ_20,47.13a) úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ |
(AVŚ_20,47.13c) dr̥śé víśvāya sū́ryam ||13||

(AVŚ_20,47.14a) ápa tyé tāyávo yathā nákṣatrā yanty aktúbhiḥ |
(AVŚ_20,47.14c) sū́rāya viśvácakṣase ||14||

(AVŚ_20,47.15a) ádr̥śrann asya ketávo ví raśmáyo jánām̐ ánu |
(AVŚ_20,47.15c) bhrā́janto agnáyo yathā ||15||

(AVŚ_20,47.16a) taráṇir viśvádarśato jyotiṣkŕ̥d asi sūrya |
(AVŚ_20,47.16c) víśvam ā́ bhāsi rocana ||16||

(AVŚ_20,47.17a) pratyáṅ devā́nāṃ víśaḥ pratyáṅṅ úd eṣi mā́nuṣīḥ |
(AVŚ_20,47.17c) pratyáṅ víśvaṃ svàr dr̥śé ||17||

(AVŚ_20,47.18a) yénā pāvaka cákṣasā bhuraṇyántaṃ jánām̐ ánu |
(AVŚ_20,47.18c) tváṃ varuṇa páśyasi ||18||

(AVŚ_20,47.19a) ví dyām eṣi rájas pr̥thv áhar mímāno aktúbhiḥ |
(AVŚ_20,47.19c) páśyaṃ jánmāni sūrya ||19||

(AVŚ_20,47.20a) saptá tvā haríto ráthe váhanti deva sūrya |
(AVŚ_20,47.20c) śocíṣkeśam vicakṣaṇám ||20||

(AVŚ_20,47.21a) áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyàḥ |
(AVŚ_20,47.21c) tā́bhir yāti sváyuktibhiḥ ||21||



(AVŚ_20,48.1a) abhí tvā várcasā gíraḥ siñcánty ā́ caraṇyúvaḥ |
(AVŚ_20,48.1c) abhí vatsáṃ ná dhenávaḥ ||1||

(AVŚ_20,48.2a) tā́ arṣanti śubhríyaḥ pr̥ñcatī́r várcasā páyaḥ |
(AVŚ_20,48.2c) jātáṃ jánir yáthā hr̥dā́ ||2||

(AVŚ_20,48.3a) vájrāpavasā́dhyaḥ kīrtír mriyámāṇam ā́vahan |
(AVŚ_20,48.3c) máhyam ā́yur ghr̥táṃ páyaḥ ||3||

(AVŚ_20,48.4a) ā́yáṃ gáuḥ pŕ̥śnir akramīd ásadan mātáraṃ puráḥ |
(AVŚ_20,48.4c) pitáraṃ ca prayánt svàḥ ||4||

(AVŚ_20,48.5a) antáś carati rocanā́ asyá prāṇā́d apānatáḥ |
(AVŚ_20,48.5c) vy àkhyan mahiṣáḥ svàḥ ||5||

(AVŚ_20,48.6a) triṃśád dhā́mā ví rājati vā́k pataṅgó aśiśriyat |
(AVŚ_20,48.6c) práti vástor áhar dyúbhiḥ ||6||



(AVŚ_20,49.1a) yác chakrā́ vā́cam ā́ruhann antárikṣaṃ siṣāsathaḥ |
(AVŚ_20,49.1c) sáṃ devā́ amadan vŕ̥ṣā ||1||

(AVŚ_20,49.2a) śakró vā́cam ádhr̥ṣṭāyór uvāco ádhr̥ṣṇuhi |
(AVŚ_20,49.2c) máṃhiṣṭha ā́ madardívi ||2||

(AVŚ_20,49.3a) śakró vā́cam ádhr̥ṣṇuhi dhā́madharman ví rājati |
(AVŚ_20,49.3c) vímadan barhír ā́saran ||3||

(AVŚ_20,49.4a) táṃ vo dasmám r̥tīṣáhaṃ vásor mandānám ándhasaḥ |
(AVŚ_20,49.4c) abhí vatsáṃ ná svásareṣu dhenáva índraṃ gīrbhír navāmahe ||4||

(AVŚ_20,49.5a) dyukṣáṃ sudā́nuṃ táviṣībhir ā́vr̥tam giríṃ ná purubhójasam |
(AVŚ_20,49.5c) kṣumántaṃ vā́jaṃ śatínaṃ sahasríṇaṃ makṣū́ gómantam īmahe ||5||

(AVŚ_20,49.6a) tát tvā yāmi suvī́ryaṃ tád bráhma pūrvácittaye |
(AVŚ_20,49.6c) yénā yátibhyo bhŕ̥gave dháne hité yéna práskaṇvam ā́vitha ||6||

(AVŚ_20,49.7a) yénā samudrám ásr̥jo mahī́r apás tád indra vŕ̥ṣṇi te śávaḥ |
(AVŚ_20,49.7c) sadyáḥ só asya mahimā́ ná saṃnáśe yáṃ kṣoṇī́r anucakradé ||7||



(AVŚ_20,50.1a) kán návyo atasī́nāṃ turó gr̥ṇīta mártyaḥ |
(AVŚ_20,50.1c) nahī́ nv àsya mahimā́nam indriyáṃ svàr gr̥ṇánta ānaśúḥ ||1||

(AVŚ_20,50.2a) kád u stuvánta r̥tayanta deváta ŕ̥ṣiḥ kó vípra ohate |
(AVŚ_20,50.2c) kadā́ hávaṃ maghavann indra sunvatáḥ kád u stuvatá ā́ gamaḥ ||2||



(AVŚ_20,51.1a) abhí prá vaḥ surā́dhasam índram arca yáthā vidé |
(AVŚ_20,51.1c) yó jaritŕ̥bhyo maghávā purūvásuḥ sahásreṇeva śikṣati ||1||

(AVŚ_20,51.2a) śatā́nīkeva prá jigāti dhr̥ṣṇuyā́ hanti vr̥trā́ṇi dāśúṣe |
(AVŚ_20,51.2c) girér iva prá rásā asya pinvire dátrāṇi purubhójasaḥ ||2||

(AVŚ_20,51.3a) prá sú śrutáṃ surā́dhasam árcā śakrám abhíṣṭaye |
(AVŚ_20,51.3c) yáḥ sunvaté stuvaté kā́myaṃ vásu sahásreṇeva máṃhate ||3||

(AVŚ_20,51.4a) śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ |
(AVŚ_20,51.4c) girír ná bhujmā́ maghátsu pinvate yád īṃ sutā́ ámandiṣuḥ ||4||



(AVŚ_20,52.1a) vayáṃ gha tvā sutā́vanta ā́po ná vr̥ktábarhiṣaḥ |
(AVŚ_20,52.1c) pavítrasya prasrávaṇeṣu vr̥trahan pári stotā́ra āsate ||1||

(AVŚ_20,52.2a) sváranti tvā suté náro váso nireká ukthínaḥ |
(AVŚ_20,52.2c) kadā́ sutáṃ tr̥ṣāṇá oka ā́ gama índra svabdī́va váṃsagaḥ ||2||

(AVŚ_20,52.3a) káṇvebhir dhr̥ṣṇav ā́ dhr̥sád vā́jaṃ darṣi sahasríṇam |
(AVŚ_20,52.3c) piśáṅgarūpaṃ maghavan vicarṣaṇe makṣū́ gómantam īmahe ||3||



(AVŚ_20,53.1a) ká īṃ veda suté sácā píbantaṃ kád váyo dadhe |
(AVŚ_20,53.1c) ayáṃ yáḥ púro vibhinátty ójasā mandānáḥ śipry ándhasaḥ ||1||

(AVŚ_20,53.2a) dānā́ mr̥gó ná vāraṇáḥ purutrā́ caráthaṃ dadhe |
(AVŚ_20,53.2c) nákiṣ ṭvā ní yamad ā́ suté gamo mahā́ś carasy ójasā ||2||

(AVŚ_20,53.3a) yá ugráḥ sánn ániṣṭr̥ta sthiró ráṇāya sáṃskr̥taḥ |
(AVŚ_20,53.3c) yádi stotúr maghávā śr̥ṇávad dhávaṃ néndro yoṣaty ā́ gamat ||3||



(AVŚ_20,54.1a) víśvāḥ pŕ̥tanā abhibhū́taraṃ náraṃ sajū́s tatakṣur índraṃ jajanúś ca rājáse |
(AVŚ_20,54.1c) krátvā váriṣṭhaṃ vára āmúrim utógrám ójiṣṭhaṃ tavásaṃ tarasvínam ||1||

(AVŚ_20,54.2a) sám īṃ rebhā́so asvarann índraṃ sómasya pītáye |
(AVŚ_20,54.2c) svàrpatiṃ yád īṃ vr̥dhé dhr̥távrato hy ójasā sám ūtíbhiḥ ||2||

(AVŚ_20,54.3a) nemíṃ namanti cákṣasā meṣáṃ víprā abhisvárā |
(AVŚ_20,54.3c) sudītáyo vo adrúho 'pi kárṇe tarasvínaḥ sám ŕ̥kvabhiḥ ||3||



(AVŚ_20,55.1a) tám índraṃ johavīmi maghávānam ugráṃ satrā́ dádhānam ápratiṣkutaṃ śávāṃsi |
(AVŚ_20,55.1c) máṃhiṣṭho gīrbhír ā́ ca yajñíyo vavártad rāyé no víśvā supáthā kr̥ṇotu vajrī́ ||1||

(AVŚ_20,55.2a) yā́ indra bhúja ā́bharaḥ svárvām̐ ásurebhyaḥ |
(AVŚ_20,55.2c) stotā́ram ín maghavann asya vardhaya yé ca tvé vr̥ktábarhiṣaḥ ||2||

(AVŚ_20,55.3a) yám indra dadhiṣé tvám áśvaṃ gā́ṃ bhāgám ávyayam |
(AVŚ_20,55.3c) yájamāne sunvatí dákṣiṇāvati tásmin táṃ dhehi mā́ paṇáu ||3||



(AVŚ_20,56.1a) índro mádāya vāvr̥dhe śávase vr̥trahā́ nŕ̥bhiḥ |
(AVŚ_20,56.1c) tám ín mahátsv ājíṣūtém árbhe havāmahe sá vā́jeṣu prá no 'viṣat ||1||

(AVŚ_20,56.2a) ási hí vīra sényo 'si bhū́ri parādadíḥ |
(AVŚ_20,56.2c) ási dabhrásya cid vr̥dhó yajamānāya śikṣasi sunvaté bhū́ri te vásu ||2||

(AVŚ_20,56.3a) yád udī́rata ājáyo dhr̥ṣṇáve dhīyate dhánā |
(AVŚ_20,56.3c) yukṣvā́ madacyútā hárī káṃ hánaḥ káṃ vásau dadho 'smā́m̐ indra vásau dadhaḥ ||3||

(AVŚ_20,56.4a) mádemade hí no dadír yūthā́ gávām r̥jukrátuḥ |
(AVŚ_20,56.4c) sáṃ gr̥bhāya purú śatóbhayāhastyā́ vásu śiśīhí rāyá ā́ bhara ||4||

(AVŚ_20,56.5a) mādáyasva suté sácā śávase śūra rā́dhase |
(AVŚ_20,56.5c) vidmā́ hí tvā purūvásum úpa kā́mānt sasr̥jmáhé 'thā no 'vitā́ bhava ||5||

(AVŚ_20,56.6a) eté ta indra jantávo viśvaṃ puṣyanti vā́ryam |
(AVŚ_20,56.6c) antár hí khyó jánānām aryó védo ádāśuṣāṃ téṣāṃ no véda ā́ bhara ||6||



(AVŚ_20,57.1a) surūpakr̥tnúm ūtáye sudúghām iva godúhe |
(AVŚ_20,57.1c) juhūmási dyávidyavi ||1||

(AVŚ_20,57.2a) úpa naḥ sávanā́ gahi sómasya somapāḥ piba |
(AVŚ_20,57.2c) godā́ íd reváto mádaḥ ||2||

(AVŚ_20,57.3a) áthā te ántamānāṃ vidyā́ma sumatīnā́m |
(AVŚ_20,57.3c) mā́ no áti khya ā́ gahi ||3||

(AVŚ_20,57.4a) śuṣmíntamaṃ na ūtáye dyumnínaṃ pāhi jā́gr̥vim |
(AVŚ_20,57.4c) índra sómaṃ śatakrato ||4||

(AVŚ_20,57.5a) indriyā́ṇi śatakrato yā́ te jáneṣu pañcásu |
(AVŚ_20,57.5c) índra tā́ni ta ā́ vr̥ṇe ||5||

(AVŚ_20,57.6a) ágann indra śrávo br̥hád dyumnáṃ dadhiṣva duṣṭáram |
(AVŚ_20,57.6c) út te śúṣmaṃ tirāmasi ||6||

(AVŚ_20,57.7a) arvāváto na ā́ gahy átho śakra parāvátaḥ |
(AVŚ_20,57.7c) u lokó yás te adriva índrehá tata ā́ gahi ||7||

(AVŚ_20,57.8a) índro aṅgá mahád bhayám abhī́ ṣád ápa cucyavat |
(AVŚ_20,57.8c) sá hí sthiró vícarṣaniḥ ||8||

(AVŚ_20,57.9a) índraś ca mr̥láyāti no ná naḥ paścā́d agháṃ naśat |
(AVŚ_20,57.9c) bhadráṃ bhavāti naḥ puráḥ ||9||

(AVŚ_20,57.10a) indra ā́śābhyas pári sárvābhyo ábhayaṃ karat |
(AVŚ_20,57.10c) jétā śátrūn vícarṣaṇiḥ ||10||

(AVŚ_20,57.11a) ká īṃ veda suté sácā píbantaṃ kád váyo dadhe |
(AVŚ_20,57.11c) ayáṃ yáḥ púro vibhinátty ójasā mandānáḥ śipry ándhasaḥ ||11||

(AVŚ_20,57.12a) dānā́ mr̥gó ná vāraṇáḥ purutrā́ caráthaṃ dadhe |
(AVŚ_20,57.12c) nákiṣ ṭvā ní yamad ā́ suté gamo mahā́ṃś carasy ójasā ||12||

(AVŚ_20,57.13a) yá ugráḥ sánn ániṣṭr̥ta sthiró ráṇāya sáṃskr̥taḥ |
(AVŚ_20,57.13c) yádi stotúr maghávā śr̥ṇávad dhávaṃ néndro yoṣaty ā́ gamat ||13||

(AVŚ_20,57.14a) vayáṃ gha tvā sutā́vanta ā́po ná vr̥ktábarhiṣaḥ |
(AVŚ_20,57.14c) pavítrasya prasrávaṇeṣu vr̥trahan pári stotā́ra āsate ||14||

(AVŚ_20,57.15a) sváranti tvā suté náro váso nireká ukthínaḥ |
(AVŚ_20,57.15c) kadā́ sutáṃ tr̥ṣāṇá óka ā́ gama índra svabdī́va váṃsagaḥ ||15||

(AVŚ_20,57.16a) káṇvebhir dhr̥ṣṇav ā́ dhr̥ṣád vā́jaṃ darṣi sahasríṇam |
(AVŚ_20,57.16c) piśáṅgarūpaṃ maghavan vicarṣaṇe makṣū́ gómantam īmahe ||16||



(AVŚ_20,58.1a) śrā́yanta iva sū́ryaṃ víśvéd índrasya bhakṣata |
(AVŚ_20,58.1c) vásūni jāté jánamāna ójasā práti bhāgáṃ ná dīdhima ||1||

(AVŚ_20,58.2a) ánarśarātiṃ vasudā́m úpa stuhi bhadrā́ índrasya rātáyaḥ |
(AVŚ_20,58.2c) só asya kā́maṃ vidható ná roṣati máno dānā́ya codáyan ||2||

(AVŚ_20,58.3a) báṇ mahā́m̐ asi sūrya báḍ āditya mahā́m̐ asi |
(AVŚ_20,58.3c) mahás te sató mahimā́ panasyate 'ddhā́ deva mahā́m̐ asi ||3||

(AVŚ_20,58.4a) báṭ sūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi |
(AVŚ_20,58.4c) mahnā́ devā́nām asuryàḥ puróhito vibhú jyótir ádābhyam ||4||



(AVŚ_20,59.1a) úd u tyé mádhu mattamā́ gíra stómāsa īrate |
(AVŚ_20,59.1c) satrājíto dhanasā́ ákṣitotayo vājayánto ráthā iva ||1||

(AVŚ_20,59.2a) káṇvā iva bhŕ̥gavaḥ sū́rya iva víśvam íd dhītám ānaśuḥ |
(AVŚ_20,59.2c) índraṃ stómebhir maháyanta āyávaḥ priyámedhāso asvaran ||2||

(AVŚ_20,59.3a) úd ín nv àsya ricyaté 'ṃśo dhánaṃ ná jigyúsaḥ |
(AVŚ_20,59.3c) yá índro hárivān ná dabhanti táṃ ripo dákṣaṃ dadhāti somíni ||3||

(AVŚ_20,59.4a) mántram ákharvaṃ súdhitaṃ supéśasaṃ dádhāta yajñíyeṣv ā́ |
(AVŚ_20,59.4c) pūrvī́ś caná prásitayas taranti táṃ yá índre kármaṇā bhúvat ||4||


(AVŚ_20,60.1a) evā́ hy ási vīrayúr evā́ śū́ra utá sthiráḥ |
(AVŚ_20,60.1c) evā́ te rā́dhyaṃ mánaḥ ||1||

(AVŚ_20,60.2a) evā́ rātís tuvīmagha víśvebhir dhāyi dhātŕ̥bhiḥ |
(AVŚ_20,60.2c) ághā cid indra me sácā ||2||

(AVŚ_20,60.3a) mó ṣú brahméva tandrayúr bhúvo vājānāṃ pate |
(AVŚ_20,60.3c) mátsvā sutásya gómataḥ ||3||

(AVŚ_20,60.4a) evā́ hy àsya sūnŕ̥tā virapśī́ gómatī mahī́ |
(AVŚ_20,60.4c) pakvā́ śā́khā ná dāśúṣe ||4||

(AVŚ_20,60.5a) evā́ hí te víbhūtaya ūtáya indra mā́vate |
(AVŚ_20,60.5c) sadyáś cit sánti dāśúṣe ||5||

(AVŚ_20,60.6a) evā́ hy àsya kā́myā stóma uktháṃ ca śáṃsyā |
(AVŚ_20,60.6c) índrāya sómapītaye ||6||



(AVŚ_20,61.1a) táṃ te mádaṃ gr̥ṇīmasi vŕ̥ṣaṇaṃ pr̥tsú sāsahím |
(AVŚ_20,61.1c) u lokakr̥tnúm adrivo hariśríyam ||1||

(AVŚ_20,61.2a) yéna jyótīmṣy āyáve mánave ca vivéditha |
(AVŚ_20,61.2c) mandānó asyá barhíṣo ví rājasi ||2||

(AVŚ_20,61.3a) tád adyā́ cit ta ukthínó 'nu ṣṭuvanti pūrváthā |
(AVŚ_20,61.3c) vŕ̥ṣapatnīr apó jayā divédive ||3||

(AVŚ_20,61.4a) tám v abhí prá gāyata puruhūtáṃ puruṣṭutám |
(AVŚ_20,61.4c) índraṃ gīrbhís taviṣám ā́ vivāsata ||4||
(AVŚ_20,61.5a) yásya dvibárhaso br̥hát sáho dādhā́ra ródasī |
(AVŚ_20,61.5c) girī́m̐r ájrām̐ apáḥ svàr vr̥ṣatvanā́ ||5||

(AVŚ_20,61.6a) sá rājasi puruṣṭutam̐ éko vr̥trā́ṇi jighnase |
(AVŚ_20,61.6c) índra jáitrā śravasya ca yántave ||6||



(AVŚ_20,62.1a) vayám u tvā́m apūrvya sthūráṃ ná kác cid bháranto 'vasyávaḥ |
(AVŚ_20,62.1c) vā́je citráṃ havāmahe ||1||

(AVŚ_20,62.2a) úpa tvā kármann ūtáye sá no yúvográś cakrāma yó dhr̥ṣat |
(AVŚ_20,62.2c) tvā́m íd dhy àvitā́raṃ vavr̥máhe sákhāya indra sānasím ||2||

(AVŚ_20,62.3a) yó na idámidaṃ purā́ prá vásya āninā́ya tám u va stuṣe |
(AVŚ_20,62.3c) sákhāya índram ūtáye ||3||

(AVŚ_20,62.4a) háryaśvaṃ sátpatiṃ carṣaṇīsáhaṃ sá hí ṣmā yó ámandata |
(AVŚ_20,62.4c) ā́ tú naḥ sá vayati gávyam áśvyaṃ stotŕ̥bhyo maghávā śatám ||4||

(AVŚ_20,62.5a) índrāya sā́ma gāyata víprāya br̥haté br̥hát |
(AVŚ_20,62.5c) dharmakŕ̥te vipaścíte panasyáve ||5||

(AVŚ_20,62.6a) tvám indrābhibhū́r asi tváṃ sū́ryam arocayaḥ |
(AVŚ_20,62.6c) viśvákarmā viśvádevo mahā́m̐ asi ||6||

(AVŚ_20,62.7a) vibhrā́jaṃ jyótiṣā svàr ágacho rocanáṃ diváḥ |
(AVŚ_20,62.7c) devā́s ta indra sakhyā́ya yemire ||7||

(AVŚ_20,62.8a) tám v abhí prá gāyata puruhūtáṃ puruṣṭutám |
(AVŚ_20,62.8c) índraṃ gīrbhis taviṣám ā́ vivāsata ||8||

(AVŚ_20,62.9a) yásya dvibárhaso br̥hát sáho dādhā́ra ródasī |
(AVŚ_20,62.9c) girī́m̐r ájrām̐ apáḥ svàr vr̥ṣatvanā́ ||9||

(AVŚ_20,62.10a) sá rājasi puruṣṭutam̐ éko vr̥trā́ṇi jighnase |
(AVŚ_20,62.10c) índra jáitra śravasya ca yántave ||10||


(AVŚ_20,63.1a) imā́ nú kaṃ bhúvanā sīṣadhāméndraś ca víśve ca devā́ḥ |
(AVŚ_20,63.1c) yajñáṃ ca nas tanvàṃ ca prajā́ṃ cādityáir indraḥ sahá cīkl̥pāti ||1||

(AVŚ_20,63.2a) ādityáir índraḥ ságaṇo marúdbhir asmā́kaṃ bhūtv avitā́ tanū́nām |
(AVŚ_20,63.2c) hatvā́ya devā́ ásurān yád ā́yan devā́ devatvám abhirákṣamāṇāḥ ||2||

(AVŚ_20,63.3a) pratyáñcam arkám anayaṃ chácībhir ā́d ít svadhā́m iṣirā́ṃ páry apaśyan |
(AVŚ_20,63.3c) ayā́ vā́jaṃ deváhitaṃ sanema mádema śatáhimāḥ suvī́rāḥ ||3||

(AVŚ_20,63.4a) yá éka íd vidáyate vásu mártāya dāśúṣe |
(AVŚ_20,63.4c) ī́śāno ápratiṣkuta índro aṅgá ||4||

(AVŚ_20,63.5a) kadā́ mártam arādhásaṃ padā́ kṣúmpam iva sphurat |
(AVŚ_20,63.5c) kadā́ naḥ śuśravad gíra índro aṅgá ||5||

(AVŚ_20,63.6a) yáś cid dhí tvā bahúbhya ā́ sutā́vām̐ āvívāsati |
(AVŚ_20,63.6c) ugráṃ tát patyate śáva índro aṅgá ||6||

(AVŚ_20,63.7a) yá indra somapā́tamo mádaḥ śaviṣṭha cétati |
(AVŚ_20,63.7c) yénā háṃsi ny àttríṇaṃ tám īmahe ||7||

(AVŚ_20,63.8a) yénā dáśagvam ádhriguṃ vepáyantaṃ svàrṇaram |
(AVŚ_20,63.8c) yénā samudrám ā́vithā tám īmahe ||8||

(AVŚ_20,63.9a) yéna síndhuṃ mahī́r apó ráthām̐ iva pracodáyaḥ |
(AVŚ_20,63.9c) pánthām r̥tásya yā́tave tám īmahe ||9||



(AVŚ_20,64.1a) éndra no gadhi priyáḥ satrājíd ágohyaḥ |
(AVŚ_20,64.1c) girír ná viśvátas pr̥thúḥ pátir diváḥ ||1||

(AVŚ_20,64.2a) abhí hí satya somapā ubhé babhū́tha ródasī |
(AVŚ_20,64.2c) índrā́si sunvató vr̥dháḥ pátir diváḥ ||2||

(AVŚ_20,64.3a) tváṃ hí śáśvatīnām índra dartā́ purā́m ási |
(AVŚ_20,64.3c) hantā́ dásyor mánor vr̥dháḥ pátir diváḥ ||3||

(AVŚ_20,64.4a) éd u mádhvo madíntaraṃ siñcá vādhvaryo ándhasaḥ |
(AVŚ_20,64.4c) evā́ hí vīrá stávate sadā́vr̥dhaḥ ||4||

(AVŚ_20,64.5a) índra sthātar harīṇāṃ nákiṣ te pūrvyástutim |
(AVŚ_20,64.5c) úd ānaṃśa śávasā ná bhandánā ||5||

(AVŚ_20,64.6a) táṃ vo vā́jānāṃ pátim áhūmahi śravasyávaḥ |
(AVŚ_20,64.6c) áprāyubhir yajñébhir vāvr̥dhényam ||6||



(AVŚ_20,65.1a) éto nv índraṃ stávāma sákhāya stómyaṃ náram |
(AVŚ_20,65.1c) kuṣṭī́r yó víśvā abhy àsty éka ít ||1||

(AVŚ_20,65.2a) ágorudhāya gavíṣe dyukṣā́ya dásmyaṃ vácaḥ |
(AVŚ_20,65.2c) ghr̥tā́t svā́dīyo mádhunaś ca vocata ||2||

(AVŚ_20,65.3a) yásyā́mitāni vīryā̀ ná rā́dhaḥ páryetave |
(AVŚ_20,65.3c) jyótir ná víśvam abhy ásti dákṣiṇā ||3||



(AVŚ_20,66.1a) stuhī́ndraṃ vyaśvavád ánūrmiṃ vājínaṃ yámam |
(AVŚ_20,66.1c) aryó gáyaṃ máṃhamānaṃ ví dāśúṣe ||1||

(AVŚ_20,66.2a) evā́ nūnám úpa stuhi váiyaśva daśamáṃ návam |
(AVŚ_20,66.2c) súvidvāṃsaṃ carkŕ̥tyaṃ caráṇīnām ||2||

(AVŚ_20,66.3a) vétthā hí nírr̥tīnāṃ vájrahasta parivŕ̥jam |
(AVŚ_20,66.3c) áharahaḥ śundhyúḥ paripádām iva ||3||



(AVŚ_20,67.1a) vanóti hí sunván kṣáyaṃ párīṇasaḥ sunvānó hí ṣmā yájaty áva dvíṣo devā́nām áva dvíṣaḥ |
(AVŚ_20,67.1c) sunvāná ít siṣāsati sahásrā vājy ávr̥taḥ |
(AVŚ_20,67.1e) sunvānā́yéndro dadāty ābhúvaṃ rayíṃ dadāty ābhúvam ||1||

(AVŚ_20,67.2a) mó ṣú vo asmád abhí tā́ni páuṃsyā sánā bhūvan dyumnā́ni mótá jāriṣur asmát purótá jāriṣuḥ |
(AVŚ_20,67.2c) yád vaś citráṃ yugéyuge návyaṃ ghóṣād ámartyam |
(AVŚ_20,67.2e) asmā́su tán maruto yác ca duṣṭáraṃ didhr̥tā́ yác ca duṣṭáram ||2||

(AVŚ_20,67.3a) agníṃ hótāram manye dā́svantaṃ vásuṃ sūnúṃ sáhaso jātávedasaṃ vípraṃ ná jātávedasam |
(AVŚ_20,67.3c) yá ūrdhváyā svadhvaró devó devā́cyā kr̥pā́ |
(AVŚ_20,67.3e) ghr̥tásya víbhrāṣṭim ánu vaṣṭi śocíṣājúhvānasya sarpíṣaḥ ||3||

(AVŚ_20,67.4a) yajñáiḥ sáṃmiślāḥ pŕ̥ṣatībhir r̥ṣṭíbhir yā́maṃ chubhrā́so añjíṣu priyā́ utá |
(AVŚ_20,67.4c) āsádyā barhír bharatasya sūnavaḥ potrā́d ā́ sómaṃ pibatā divo naraḥ ||4||

(AVŚ_20,67.5a) ā́ vakṣi devā́m̐ ihá vipra yákṣi cośán hotar ní ṣadā yóniṣu triṣú |
(AVŚ_20,67.5c) práti vīhi prásthitaṃ somyáṃ mádhu píbā́gnīdhrāt táva bhāgásya tr̥sṇuhi ||5||

(AVŚ_20,67.6a) eṣá syá te tanvò nr̥mṇavárdhanaḥ sáha ójaḥ pradívi bāhvór hitáḥ |
(AVŚ_20,67.6c) túbhyaṃ sutó maghavan túbhyam ā́bhr̥tas tvám asya brā́hmaṇād ā́ tr̥pát piba ||6||

(AVŚ_20,67.7a) yám u pū́rvam áhuve tám idáṃ huve séd u hávyo dadír yó nā́ma pátyate |
(AVŚ_20,67.7c) adhvaryúbhiḥ prásthitaṃ somyáṃ mádhu potrā́t sómaṃ draviṇodaḥ píba r̥túbhiḥ ||7||



(AVŚ_20,68.1a) surūpakr̥tnúm ūtáye sudúghām iva godúhe |
(AVŚ_20,68.1c) juhūmási dyávidyavi ||1||

(AVŚ_20,68.2a) úpa naḥ sávanā́ gahi sómasya somapāḥ piba |
(AVŚ_20,68.2c) godā́ íd reváto mádaḥ ||2||

(AVŚ_20,68.3a) áthā te ántamānāṃ vidyā́ma sumatīnā́m |
(AVŚ_20,68.3c) mā́ no áti khya ā́ gahi ||3||

(AVŚ_20,68.4a) párehi vígram ástr̥tam índraṃ pr̥chā vipaścítam |
(AVŚ_20,68.4c) yás te sákhibhya ā́ váram ||4||

(AVŚ_20,68.5a) utá bruvantu no nído nír anyátaś cid ārata |
(AVŚ_20,68.5c) dádhānā índra íd dúvaḥ ||5||

(AVŚ_20,68.6a) utá naḥ subhágām̐ arír vocéyur dasma kr̥ṣṭáyaḥ |
(AVŚ_20,68.6c) syā́méd índrasya śármaṇi ||6||

(AVŚ_20,68.7a) ém ā́śúm āśáve bhara yajñaśríyaṃ nr̥mā́danam |
(AVŚ_20,68.7c) patayán mandayátsakham ||7||

(AVŚ_20,68.8a) asyá pītvā́ śatakrato ghanó vr̥trā́ṇām abhavaḥ |
(AVŚ_20,68.8c) prā́vo vā́jeṣu vājínam ||8||

(AVŚ_20,68.9a) táṃ tvā vā́jeṣu vājínaṃ vājáyāmaḥ śatakrato |
(AVŚ_20,68.9c) dhánānām indra sātáye ||9||

(AVŚ_20,68.10a) yó rāyò 'vánir mahā́nt supāráḥ sunvatáḥ sákhā |
(AVŚ_20,68.10c) tásmā índrāya gāyata ||10||

(AVŚ_20,68.11a) ā́ tv étā ní ṣīdaténdram abhí prá gāyata |
(AVŚ_20,68.11c) sákhāya stómavāhasaḥ ||11||

(AVŚ_20,68.12a) purūtámaṃ purūṇā́m ī́śānaṃ vā́ryāṇām |
(AVŚ_20,68.12c) índraṃ sóme sácā suté ||12||


(AVŚ_20,69.1a) sá ghā no yóga ā́ bhuvat sá rāyé sá púraṃdhyām |
(AVŚ_20,69.1c) gámad vā́jebhir ā́ sá naḥ ||1||

(AVŚ_20,69.2a) yásya saṃsthé ná vr̥ṇváte hárī samátsu śátravaḥ |
(AVŚ_20,69.2c) tásmā índrāya gāyata ||2||

(AVŚ_20,69.3a) sutapā́vne sutā́ imé śúcayo yanti vītáye |
(AVŚ_20,69.3c) sómāso dádhyāśiraḥ ||3||

(AVŚ_20,69.4a) tváṃ sutásya pītáye sadyó vr̥ddhó ajāyathāḥ |
(AVŚ_20,69.4c) índra jyáiṣṭhyāya sukrato ||4||

(AVŚ_20,69.5a) ā́ tvā viśantv āśávaḥ sómāsa indra girvaṇaḥ |
(AVŚ_20,69.5c) śáṃ te santu prácetase ||5||

(AVŚ_20,69.6a) tvā́ṃ stómā avīvr̥dhan tvā́m ukthā́ śatakrato |
(AVŚ_20,69.6c) tvā́ṃ vardhantu no gíraḥ ||6||

(AVŚ_20,69.7a) ákṣitotiḥ saned imáṃ vā́jam índraḥ sahasríṇam |
(AVŚ_20,69.7c) yásmin víśvāni páuṃsyā ||7||

(AVŚ_20,69.8a) mā́ no mártā abhí druhan tanū́nām indra girvaṇaḥ |
(AVŚ_20,69.8c) ī́śāno yavayā vadhám ||8||

(AVŚ_20,69.9a) yuñjánti bradhnám aruṣám cárantaṃ pári tasthúṣaḥ |
(AVŚ_20,69.9c) rócante rocanā́ diví ||9||

(AVŚ_20,69.10a) yuñjánty asya kā́myā hárī vípakṣasā ráthe |
(AVŚ_20,69.10c) śóṇā dhr̥ṣṇū́ nr̥vā́hasā ||10||

(AVŚ_20,69.11a) ketúṃ kr̥ṇvánn aketáve péśo maryā apeśáse |
(AVŚ_20,69.11c) sám uṣádbhir ajāyathāḥ ||11||

(AVŚ_20,69.12a) ā́d áha svadhā́m ánu púnar garbhatvám eriré |
(AVŚ_20,69.12c) dádhānā nā́ma yajñíyam ||12||



(AVŚ_20,70.1a) vīlú cid ārujatnúbhir gúhā cid indra váhnibhiḥ |
(AVŚ_20,70.1c) ávinda usríyā ánu ||1||

(AVŚ_20,70.2a) devayánto yáthā matím áchā vidádvasuṃ gíraḥ |
(AVŚ_20,70.2c) mahā́m anūṣata śrutám ||2||

(AVŚ_20,70.3a) índreṇa sáṃ hí dŕ̥kṣase saṃjagmānó ábibhyuṣā |
(AVŚ_20,70.3c) mandū́ samānávarcasā ||3||

(AVŚ_20,70.4a) anavadyáir abhídyubhir makháḥ sáhasvad arcati |
(AVŚ_20,70.4c) gaṇáir índrasya kā́myaiḥ ||4||

(AVŚ_20,70.5a) átaḥ parijmann ā́ gahi divó vā rocanā́d ádhi |
(AVŚ_20,70.5c) sám asminn r̥ñjate gíraḥ ||5||

(AVŚ_20,70.6a) itó vā sātím ī́mahe divó vā pā́rthivād ádhi |
(AVŚ_20,70.6c) índraṃ mahó vā rájasaḥ ||6||

(AVŚ_20,70.7a) índram íd gathíno br̥hád índram arkébhir arkíṇaḥ |
(AVŚ_20,70.7c) índraṃ vā́ṇīr anūṣata ||7||

(AVŚ_20,70.8a) índra íd dháryoḥ sácā sáṃmíśla ā́ vacoyújā |
(AVŚ_20,70.8c) índro vajrī́ hiraṇyáyaḥ ||8||

(AVŚ_20,70.9a) índro dīrghā́ya cákṣasa ā́ sū́ryaṃ rohayad diví |
(AVŚ_20,70.9c) ví góbhir índram airayat ||9||

(AVŚ_20,70.10a) índra vā́jeṣu no 'va sahásrapradhaneṣu ca |
(AVŚ_20,70.10c) ugrá ugrā́bhir ūtíbhiḥ ||10||

(AVŚ_20,70.11a) índraṃ vayáṃ mahādhaná índram árbhe havāmahe |
(AVŚ_20,70.11c) yújaṃ vr̥tréṣu vajríṇam ||11||

(AVŚ_20,70.12a) sá no vr̥ṣann amúṃ carúṃ sátrādāvann ápā vr̥dhi |
(AVŚ_20,70.12c) asmábhyam ápratiṣkutaḥ ||12||

(AVŚ_20,70.13a) tuñjétuñje yá úttare stómā índrasya vajríṇaḥ |
(AVŚ_20,70.13c) ná vindhe asya suṣṭutím ||13||

(AVŚ_20,70.14a) vŕ̥ṣā yūthéva váṃsagaḥ kr̥ṣṭī́r iyarty ójasā |
(AVŚ_20,70.14c) ī́śāno ápratiṣkutaḥ ||14||

(AVŚ_20,70.15a) yá ékaś carṣaṇīnā́ṃ vásūnām irajyáti |
(AVŚ_20,70.15c) índraḥ páñca kṣitīnā́m ||15||

(AVŚ_20,70.16a) índraṃ vo viśvátas pári hávāmahe jánebhyaḥ |
(AVŚ_20,70.16c) asmā́kam astu kévalaḥ ||16||

(AVŚ_20,70.17a) éndra sānasíṃ rayíṃ sajítvānaṃ sadāsáham |
(AVŚ_20,70.17c) várṣiṣṭham ūtáye bhara ||17||

(AVŚ_20,70.18a) ní yéna muṣṭihatyáyā ní vr̥trā́ ruṇádhāmahai |
(AVŚ_20,70.18c) tvótāso ny árvatā ||18||

(AVŚ_20,70.19a) índra tvótāso ā́ vayáṃ vájraṃ ghanā́ dadīmahi |
(AVŚ_20,70.19c) jáyema sáṃ yudhí spŕ̥dhaḥ ||19||

(AVŚ_20,70.20a) vayáṃ śū́rebhir ástr̥bhir índra tváyā yujā́ vayám |
(AVŚ_20,70.20c) sāsahyā́ma pr̥tanyatáḥ ||20||



(AVŚ_20,71.1a) mahā́m̐ índraḥ paráś ca nú mahitvám astu vajríṇe |
(AVŚ_20,71.1c) dyáur ná prathinā́ śávaḥ ||1||

(AVŚ_20,71.2a) samohé vā yá ā́śata náras tokásya sánitau |
(AVŚ_20,71.2c) víprāso vā dhiyāyávaḥ ||2||

(AVŚ_20,71.3a) yáḥ kukṣíḥ somapā́tamaḥ samudrá iva pínvate |
(AVŚ_20,71.3c) urvī́r ā́po ná kākúdaḥ ||3||

(AVŚ_20,71.4a) evā́ hy àsya sūnŕ̥tā virapśī́ gómatī mahī́ |
(AVŚ_20,71.4c) pakvā́ śā́khā ná dāśúṣe ||4||

(AVŚ_20,71.5a) evā́ hí te víbhūtaya ūtáya indra mā́vate |
(AVŚ_20,71.5c) sadyáś cit sánti dāśúṣe ||5||

(AVŚ_20,71.6a) evā́ hy àsya kā́myā stóma uktháṃ ca śáṃsyā |
(AVŚ_20,71.6c) índrāya sómapītaye ||6||

(AVŚ_20,71.7a) índréhi mátsy ándhaso víśvebhiḥ somapárvabhiḥ |
(AVŚ_20,71.7c) mahā́m̐ abhiṣṭír ójasā ||7||

(AVŚ_20,71.8a) ém enaṃ sr̥jatā suté mandím índrāya mandíne |
(AVŚ_20,71.8c) cákriṃ víśvāni cákraye ||8||

(AVŚ_20,71.9a) mátsvā suśipra mandíbhi stómebhir viśvacarṣaṇe |
(AVŚ_20,71.9c) sácaiṣú sávaneṣv ā́ ||9||

(AVŚ_20,71.10a) ásr̥gram indra te gíraḥ práti tvā́m úd ahāsata |
(AVŚ_20,71.10c) ájoṣā vr̥ṣabháṃ pátim ||10||

(AVŚ_20,71.11a) sám codaya citrám arvā́g rā́dha indra váreṇyam |
(AVŚ_20,71.11c) ásad ít te vibhú prabhú ||11||

(AVŚ_20,71.12a) asmā́nt sú tátra codayéndra rāyé rábhasvataḥ |
(AVŚ_20,71.12c) túvidyumna yáśasvataḥ ||12||

(AVŚ_20,71.13a) sáṃ gómad indra vā́javad asmé pr̥thú śrávo br̥hát |
(AVŚ_20,71.13c) viśvā́yur dhehy ákṣitam ||13||

(AVŚ_20,71.14a) asmé dhehi śrávo br̥hád dyumnáṃ sahasrasā́tamam |
(AVŚ_20,71.14c) índra tā́ rathínīr íṣaḥ ||14||

(AVŚ_20,71.15a) vásor índram vásupatiṃ gīrbhír gr̥ṇánta r̥gmíyam |
(AVŚ_20,71.15c) hóma gántāram ūtáye ||15||

(AVŚ_20,71.16a) sutésute nyòkase br̥hád br̥hatá éd aríḥ |
(AVŚ_20,71.16c) índrāya śūṣám arcati ||16||


(AVŚ_20,72.1a) víśveṣu hí tvā sávaneṣu tuñjáte samānám ékaṃ vŕ̥ṣamaṇyavaḥ pŕ̥thak svàḥ saniṣyávaḥ pŕ̥thak |
(AVŚ_20,72.1c) táṃ tvā nā́vaṃ ná parṣáṇiṃ śūṣásya dhurí dhīmahi |
(AVŚ_20,72.1e) índraṃ ná yajñáiś catáyanta āyáva stómebhir indram āyávaḥ ||1||

(AVŚ_20,72.2a) ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya niḥsŕ̥jaḥ sákṣanta indra niḥsŕ̥jaḥ |
(AVŚ_20,72.2c) yád gavyántā dvā́ jánā svàr yántā samū́hasi |
(AVŚ_20,72.2e) āvíṣ kárikrad vŕ̥ṣaṇaṃ sacābhúvaṃ vájram indra sacābhúvam ||2||

(AVŚ_20,72.3a) utó no asyā́ uṣáso juṣéta hy àrkásya bodhi havíṣo hávīmabhiḥ svàrṣātā hávīmabhiḥ |
(AVŚ_20,72.3c) yád indra hántave mŕ̥gho vŕ̥ṣā vajriṃ cíketasi |
(AVŚ_20,72.3e) ā́ me asyá vedháso návīyaso mánma śrudhi návīyasaḥ ||3||



(AVŚ_20,73.1a) túbhyéd imā́ sávanā śūra víśvā túbhyaṃ bráhmāṇi várdhanā kr̥ṇomi |
(AVŚ_20,73.1c) tváṃ nŕ̥bhir hávyo viśvádhāsi ||1||

(AVŚ_20,73.2a) nū́ cin nú te mányamānasya dasmód aśnuvanti mahimā́nam ugra |
(AVŚ_20,73.2c) ná vīryàm indra te ná rā́dhaḥ ||2||

(AVŚ_20,73.3a) prá vo mahé mahivŕ̥dhe bharadhvaṃ prácetase prá sumatíṃ kr̥ṇudhvam |
(AVŚ_20,73.3c) víśaḥ pūrvī́ḥ prá carā carṣaṇiprā́ḥ ||3||

(AVŚ_20,73.4a) yadā́ vájraṃ híraṇyam íd áthā ráthaṃ hárī yámasya váhato ví sūríbhiḥ |
(AVŚ_20,73.4c) ā́ tiṣṭhati maghávā sánaśruta índro vā́jasya dīrgháśravasas pátiḥ ||4||

(AVŚ_20,73.5a) só cin nú vr̥ṣṭír yūthyā̀ svā́ sácām̐ índraḥ śmáśrūṇi háritābhí pruṣṇute |
(AVŚ_20,73.5c) áva veti sukṣáyaṃ suté mádhū́d íd dhūṇoti vā́to yáthā vánam ||5||

(AVŚ_20,73.6a) yó vācā́ vívāco mr̥dhrávācaḥ purū́ sahásrā́śivā jaghā́na |
(AVŚ_20,73.6c) táttad íd asya páuṃsyaṃ gr̥ṇīmasi pitéva yás táviṣīṃ vāvr̥dhé śávaḥ ||6||



(AVŚ_20,74.1a) yác cid dhí satya somapā anāśastā́ iva smási |
(AVŚ_20,74.1c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||1||

(AVŚ_20,74.2a) śíprin vājānāṃ pate śácīvas táva daṃsánā |
(AVŚ_20,74.2c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||2||

(AVŚ_20,74.3a) ní ṣvāpayā mithūdŕ̥śā sastā́m ábudhyamāne |
(AVŚ_20,74.3c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||3||

(AVŚ_20,74.4a) sasántu tyā́ árātayo bódhantu śūra rātáyaḥ |
(AVŚ_20,74.4c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||4||

(AVŚ_20,74.5a) sám indra gardabháṃ mr̥ṇa nuvántaṃ papáyāmuyā́ |
(AVŚ_20,74.5c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||5||

(AVŚ_20,74.6a) pátāti kuṇḍr̥ṇā́cyā dūráṃ vā́to vánād ádhi |
(AVŚ_20,74.6c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||6||

(AVŚ_20,74.7a) sárvaṃ parikrośáṃ jahi jambháyā kr̥kadāśvàm |
(AVŚ_20,74.7c) ā́ tū́ na indra śaṃsaya góṣv áśveṣu śubhríṣu sahásreṣu tuvīmagha ||7||



(AVŚ_20,75.1a) ví tvā tatasre mithunā́ avasyávo vrajásya sātā́ gávyasya niḥsŕ̥jaḥ sákṣanta indra niḥsr̥jaḥ |
(AVŚ_20,75.1c) yád gavyánta dvā́ jánā svàr yántā samū́hasi |
(AVŚ_20,75.1e) āvíṣ kárikrad vŕ̥ṣaṇaṃ sacābhúvaṃ vájram indra sacābhúvam ||1||

(AVŚ_20,75.2a) vidúṣ ṭe asyá vīryàsya pūrávaḥ púro yád indra śā́radīr avā́tiraḥ sāsahānó avā́tiraḥ |
(AVŚ_20,75.2c) śā́sas tám indra mártyam áyajuṃ śavasas pate |
(AVŚ_20,75.2e) mahī́m amuṣṇāḥ pr̥thivī́m imā́ apó mandasāná imā́ apáḥ ||2||

(AVŚ_20,75.3a) ā́d ít te asyá vīryàsya carkiran mádeṣu vr̥ṣann uśíjo yád ā́vitha sakhīyató yád ā́vitha |
(AVŚ_20,75.3c) cakártha kārám ebhyaḥ pŕ̥tanāsu právantave |
(AVŚ_20,75.3e) té anyā́manyāṃ nadyàṃ saniṣṇata śrávasyántaḥ saniṣṇata ||3||



(AVŚ_20,76.1a) váne ná vā yó ny àdhāyi cākráṃ chúcir vāṃ stómo bhuraṇāv ajīgaḥ |
(AVŚ_20,76.1c) yásyéd índraḥ purudíneṣu hótā nr̥ṇā́ṃ nárvo nŕ̥tamaḥ kṣapā́vān ||1||

(AVŚ_20,76.2a) prá te asyā́ uṣásaḥ prā́parasyā nr̥táu syāma nŕ̥tam asya nr̥ṇā́m |
(AVŚ_20,76.2c) ánu triśókaḥ śatám ā́vahan nr̥̄́n kútsena rátho yó ásat sasavā́n ||2||

(AVŚ_20,76.3a) kás te máda indra rántyo bhūd dúro gíro abhy ùgró ví dhāva |
(AVŚ_20,76.3c) kád vā́ho arvā́g úpa mā manīṣā́ ā́ tvā śakyām upamám rā́dho ánnaiḥ ||3||

(AVŚ_20,76.4a) kád u dyumnám indra tvā́vato nr̥̄́n káyā dhiyā́ karase kán na ā́gan |
(AVŚ_20,76.4c) mitró ná satyá urugāya bhr̥tyā́ ánne samasya yád ásan manīṣā́ḥ ||4||

(AVŚ_20,76.5a) préraya sū́ro árthaṃ ná pāráṃ yé asya kā́maṃ janidhā́ iva gmán |
(AVŚ_20,76.5c) gíraś ca yé te tuvijāta pūrvī́r nára indra pratiśíkṣanty ánnaiḥ ||5||

(AVŚ_20,76.6a) mā́tre nú te súmite indra pūrvī́ dyáur majmánā pr̥thivī́ kā́vyena |
(AVŚ_20,76.6c) várāya te ghr̥távantaḥ sutā́saḥ svā́dnan bhavantu pītáye mádhūni ||6||

(AVŚ_20,76.7a) ā́ mádhvo asmā asicann ámatram índrāya pūrṇáṃ sá hí satyárādhāḥ |
(AVŚ_20,76.7c) sá vāvr̥dhe várimann ā́ pr̥thivyā́ abhí krátvā náryaḥ páuṃsyaiś ca ||7||

(AVŚ_20,76.8a) vy ā̀naḷ índraḥ pŕ̥tanāḥ svójā ā́smai yatante sakhyā́ya pūrvī́ḥ |
(AVŚ_20,76.8c) ā́ smā ráthaṃ ná pŕ̥tanāsu tiṣṭha yáṃ bhadráyā sumatyā́ codáyāse ||8||



(AVŚ_20,77.1a) ā́ satyó yātu maghávām̐ r̥jīṣī́ drávantv asya háraya úpa naḥ |
(AVŚ_20,77.1c) tásmā íd ándhaḥ suṣumā sudákṣam ihā́bhipitváṃ karate gr̥ṇānáḥ ||1||

(AVŚ_20,77.2a) áva sya śūrā́dhvano nā́nte 'smín no adyá sávane mandádhyai |
(AVŚ_20,77.2c) śáṃsāty ukthám uśáneva vedhā́ś cikitúṣe asuryā̀ya mánma ||2||

(AVŚ_20,77.3a) kavír ná niṇyáṃ vidáthāni sā́dhan vŕ̥ṣā yát sékaṃ vipipānó árcāt |
(AVŚ_20,77.3c) divá itthā́ jījanat saptá kārū́n áhnā cic cakrur vayúnā gr̥ṇántaḥ ||3||

(AVŚ_20,77.4a) svàr yád védi sudŕ̥śīkam arkáir máhi jyótī rurucur yád dha vástoḥ |
(AVŚ_20,77.4c) andhā́ támāṃsi dúdhitā vicákṣe nŕ̥bhyaś cakāra nŕ̥tamo abhíṣṭau ||4||

(AVŚ_20,77.5a) vavakṣá índro ámitam r̥jiṣy ùbhé ā́ paprau ródasī mahitvā́ |
(AVŚ_20,77.5c) átaś cid asya mahimā́ ví recy abhí yó víśvā bhúvanā babhū́va ||5||

(AVŚ_20,77.6a) víśvāni śakró náryāṇi vidvā́n apó rireca sákhibhir níkāmaiḥ |
(AVŚ_20,77.6c) áśmānaṃ cid yé bibhidúr vácobhir vrajám gómantam uśíjo ví vavruḥ ||6||

(AVŚ_20,77.7a) apó vr̥tráṃ vavrivā́ṃsaṃ párāhan prā́vat te vájraṃ pr̥thivī́ sácetāḥ |
(AVŚ_20,77.7c) prā́rṇāṃsi samudríyāṇy ainoḥ pátir bhávaṃ chávasā śūra dhr̥ṣṇo ||7||

(AVŚ_20,77.8a) apó yád ádriṃ puruhūta dárdar āvír bhuvat sarámā pūrvyáṃ te |
(AVŚ_20,77.8c) sá no netā́ vā́jam ā́ darṣi bhū́riṃ gotrā́ rujánn áṅgirobhir gr̥ṇānáḥ ||8||



(AVŚ_20,78.1a) tád vo gāya suté sácā puruhūtā́ya sátvane |
(AVŚ_20,78.1c) śáṃ yád gáve ná śākíne ||1||

(AVŚ_20,78.2a) ná ghā vásur ní yamate dānáṃ vā́jasya gómataḥ |
(AVŚ_20,78.2c) yát sīm úpa śrávad gíraḥ ||2||

(AVŚ_20,78.3a) kuvítsasya prá hí vrajáṃ gómantaṃ dasyuhā́ gámat |
(AVŚ_20,78.3c) śácībhir ápa no varat ||3||



(AVŚ_20,79.1a) índra krátuṃ na ā́ bhara pitā́ putrébhyo yáthā |
(AVŚ_20,79.1c) śíkṣā ṇo asmín puruhūta yā́mani jīvā́ jyótir aśīmahi ||1||

(AVŚ_20,79.2a) mā́ no ájñātā vr̥jánā durādhyò mā́śivāso áva kramuḥ |
(AVŚ_20,79.2c) tváyā vayáṃ pravátaḥ śáśvatīr apó 'ti śūra tarāmasi ||2||



(AVŚ_20,80.1a) índra jyéṣṭhaṃ na ā́ bharam̐ ójiṣṭhaṃ pápuri śrávaḥ |
(AVŚ_20,80.1c) yénemé citra vajrahasta ródasī óbhé suśipra prā́ḥ ||1||

(AVŚ_20,80.2a) tvā́m ugrám ávase carṣaṇīsáhaṃ rā́jan devéṣu hūmahe |
(AVŚ_20,80.2c) víśvā sú no vithurā́ pibdanā́ vaso 'mítrān suṣáhān kr̥dhi ||2||



(AVŚ_20,81.1a) yád dyā́va indra te śatáṃ śatáṃ bhū́mir utá syúḥ |
(AVŚ_20,81.1c) ná tvā vajrint sahásraṃ sū́ryā ánu ná jātám aṣṭa ródasī ||1||

(AVŚ_20,81.2a) ā́ paprātha mahinā́ kŕ̥ṣṇyā vr̥ṣan víśvā śaviṣṭha śávasā |
(AVŚ_20,81.2c) asmā́m̐ áva maghavan gómati vrajé vájrim citrā́bhir ūtíbhiḥ ||2||



(AVŚ_20,82.1a) yád indra yā́vatas tvám etā́vad ahám ī́śīya |
(AVŚ_20,82.1c) stotā́ram íd didhiṣeya radāvaso ná pāpatvā́ya rāsīya ||1||

(AVŚ_20,82.2a) śíkṣeyam ín mahayaté divédive rāyá ā́ kuhacidvíde |
(AVŚ_20,82.2c) nahí tvád anyán maghavan na ā́pyaṃ vásyo ásti pitā́ caná ||2||



(AVŚ_20,83.1a) índra tridhā́tu śaraṇáṃ trivárūthaṃ svastimát |
(AVŚ_20,83.1c) chardír yacha maghávadbhyaś ca máhyaṃ ca yāváyā didyúm ebhyaḥ ||1||

(AVŚ_20,83.2a) yé gavyatā́ mánasā śátrum ādabhúr abhipraghnánti dhr̥ṣṇuyā́ |
(AVŚ_20,83.2c) ágha smā no maghavann indra girvaṇas tanūpā́ ántamo bhava ||2||



(AVŚ_20,84.1a) índrā́ yāhi citrabhāno sutā́ imé tvāyávaḥ |
(AVŚ_20,84.1c) áṇvībhis tánā pūtā́saḥ ||1||

(AVŚ_20,84.2a) índrā́ yāhi dhiyéṣitó víprajutaḥ sutā́vataḥ |
(AVŚ_20,84.2c) úpa bráhmāṇi vāghátaḥ ||2||

(AVŚ_20,84.3a) índrā́ yāhi tū́tujāna úpa bráhmāṇi harivaḥ |
(AVŚ_20,84.3c) suté dadhiṣva naś cánaḥ ||3||



(AVŚ_20,85.1a) mā́ cid anyád ví śaṃsata sákhāyo mā́ riṣaṇyata |
(AVŚ_20,85.1c) índram ít stotā vŕ̥ṣaṇaṃ sácā suté múhur ukthā́ ca śaṃsata ||1||
(AVŚ_20,85.2a) avakrakṣíṇaṃ vr̥ṣabháṃ yathājúram gā́ṃ ná carṣaṇīsáham |
(AVŚ_20,85.2c) vidvéṣaṇaṃ saṃvánanobhayaṃkaráṃ máṃhiṣṭham ubhayāvínam ||2||

(AVŚ_20,85.3a) yác cid dhí tvā jánā imé nā́nā hávanta ūtáye |
(AVŚ_20,85.3c) asmā́kaṃ bráhmedám indra bhūtu té 'hā víśvā ca várdhanam ||3||

(AVŚ_20,85.4a) ví tartūryante maghavan vipaścíto 'ryó vípo jánānām |
(AVŚ_20,85.4c) úpa kramasva pururū́pam ā́ bhara vā́jaṃ nédiṣṭham ūtáye ||4||



(AVŚ_20,86.1a) bráhmaṇā te brahmayújā yunajmi hárī sákhāyā sadhamā́da āśū́ |
(AVŚ_20,86.1c) sthiráṃ ráthaṃ sukhám indrādhitíṣṭhan prajānán vidvā́m̐ úpa yāhi sómam ||1||



(AVŚ_20,87.1a) ádhvaryavo 'ruṇáṃ dugdhám aṃśúṃ juhótana vr̥ṣabhā́ya kṣitīnā́m |
(AVŚ_20,87.1c) gaurā́d védīyām̐ avapā́nam índro viśvā́héd yāti sutásomam ichán ||1||

(AVŚ_20,87.2a) yád dadhiṣé pradívi cā́rv ánnaṃ divédive pītím íd asya vakṣi |
(AVŚ_20,87.2c) utá hr̥dótá mánasā juṣāṇá uśánn indra prásthitān pāhi sómān ||2||

(AVŚ_20,87.3a) jajñānáḥ sómaṃ sáhase papātha prá te mātā́ mahimā́nam uvāca |
(AVŚ_20,87.3c) éndra paprāthorv àntárikṣaṃ yudhā́ devébhyo várivaś cakartha ||3||

(AVŚ_20,87.4a) yád yodháyā maható mányamānān sā́kṣāma tā́n bāhúbhiḥ śā́śadānān |
(AVŚ_20,87.4c) yád vā nŕ̥bhir vŕ̥ta indrābhiyúdhyās táṃ tváyājíṃ sauśravasáṃ jayema ||4||

(AVŚ_20,87.5a) préndrasya vocaṃ prathamā́ kr̥tā́ni prá nū́tanā maghávā yā́ cakā́ra |
(AVŚ_20,87.5c) yadéd ádevīr ásahiṣṭa māyā́ áthābhavat kévalaḥ sómo asya ||5||

(AVŚ_20,87.6a) távedáṃ víśvam abhítaḥ paśavyàṃ yát páśyasi cákṣasā sū́ryasya |
(AVŚ_20,87.6c) gávām asi gópatir éka indra bhakṣīmáhi te práyatasya vásvaḥ ||6||

(AVŚ_20,87.7a) bŕ̥haspate yuvám índraś ca vásvo divyásyeśāthe utá pārthivasya |
(AVŚ_20,87.7c) dhattáṃ rayíṃ stuvaté kīráye cid yūyáṃ pāta svastíbhiḥ sádā naḥ ||7||



(AVŚ_20,88.1a) yás tastámbha sáhasā ví jmó ántān bŕ̥haspátis triṣadhasthó ráveṇa |
(AVŚ_20,88.1c) táṃ pratnā́sa ŕ̥ṣayo dī́dhyānāḥ puró víprā dadhire mandrájihvam ||1||

(AVŚ_20,88.2a) dhunétayaḥ supraketáṃ mádanto bŕ̥haspate abhí yé nas tatasré |
(AVŚ_20,88.2c) pŕ̥ṣantaṃ sr̥prám ádabdham ūrváṃ bŕ̥haspate rákṣatād asya yónim ||2||

(AVŚ_20,88.3a) bŕ̥haspate yā́ paramā́ parāvád áta ā́ te r̥taspŕ̥śo ní ṣeduḥ |
(AVŚ_20,88.3c) túbhyaṃ khātā́ avatā́ ádridugdhā mádhva ścotanty abhíto virapśám ||3||

(AVŚ_20,88.4a) bŕ̥haspátiḥ prathamáṃ jā́yamāno mahó jyótiṣaḥ paramé vyòman |
(AVŚ_20,88.4c) saptā́syas tuvijātó ráveṇa ví saptáraśmir adhamat támāṃsi ||4||

(AVŚ_20,88.5a) sá suṣṭúbhā sá ŕ̥kvatā gaṇéna valáṃ ruroja phaligáṃ rávena |
(AVŚ_20,88.5c) bŕ̥haspátir usríyā havyasū́daḥ kánikradad vā́vaśatīr úd ājat ||5||

(AVŚ_20,88.6a) evā́ pitré viśvádevāya vŕ̥ṣṇe yajñáir vidhema námasā havírbhiḥ |
(AVŚ_20,88.6c) bŕ̥haspate suprajā́ vīrávanto vayáṃ syāma pátayo rayīṇā́m ||6||



(AVŚ_20,89.1a) ásteva sú prataráṃ lā́yam ásyan bhū́ṣann iva prá bharā stómam asmai |
(AVŚ_20,89.1c) vācā́ viprās tarata vā́cam aryó ní rāmaya jaritaḥ sóma índram ||1||

(AVŚ_20,89.2a) dóhena gā́m úpa śikṣā sákhāyaṃ prá bodhaya jaritar jārám índram |
(AVŚ_20,89.2c) kóśaṃ ná pūrṇáṃ vásunā nyr̥̀ṣṭam ā́ cyāvaya maghadéyāya śū́ram ||2||

(AVŚ_20,89.3a) kím aṅgá tvā maghavan bhojám āhuḥ śiśīhí mā śiśayáṃ tvā śr̥ṇomi |
(AVŚ_20,89.3c) ápnasvatī máma dhī́r astu śakra vasuvídaṃ bhágam indrā́ bharā naḥ ||3||

(AVŚ_20,89.4a) tvā́ṃ jánā mamasatyéṣv indra saṃtasthānā́ ví hvayante samīké |
(AVŚ_20,89.4c) átrā yújaṃ kr̥ṇute yó havíṣmān nāsunvatā sakhyáṃ vaṣṭi śū́raḥ ||4||

(AVŚ_20,89.5a) dhánaṃ ná spandráṃ bahuláṃ yó asmai tīvrā́nt sómām̐ āsunóti práyasvān |
(AVŚ_20,89.5c) tásmai śátrūnt sutúkān prātár áhno ní sváṣṭrān yuváti hánti vr̥trám ||5||

(AVŚ_20,89.6a) yásmin vayáṃ dadhimā́ śáṃsam índre yáḥ śiśrā́ya maghávā kā́mam asmé |
(AVŚ_20,89.6c) ārā́c cit sán bhayatām asya śátrur ny àsmai dyumnā́ jányā namantām ||6||

(AVŚ_20,89.7a) ārā́c chátrum ápa bādhasva dūrám ugró yáḥ śámbaḥ puruhūta téna |
(AVŚ_20,89.7c) asmé dhehi yávamad gómad indra kr̥dhī́ dhíyaṃ jaritré vā́jaratnām ||7||

(AVŚ_20,89.8a) prá yám antár vr̥ṣasavā́so ájman tīvrā́ḥ sómā bahulā́ntāsa índram |
(AVŚ_20,89.8c) nā́ha dāmā́naṃ maghávā ní yaṃsan ní sunvaté vahati bhū́ri vāmám ||8||

(AVŚ_20,89.9a) utá prahā́m átidīvā jayati kr̥tám iva śvaghnī́ ví cinoti kālé |
(AVŚ_20,89.9c) yó devákāmo ná dhánaṃ ruṇáddhi sám ít táṃ rāyáḥ sr̥jati svadhā́bhiḥ ||9||

(AVŚ_20,89.10a) góbhiṣ ṭaremā́matiṃ durévāṃ yávena vā kṣúdhaṃ puruhūta víśve |
(AVŚ_20,89.10c) vayáṃ rā́jasu prathamā́ dhánāny áriṣṭāso vr̥janī́bhir jayema ||10||

(AVŚ_20,89.11a) bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghayóḥ |
(AVŚ_20,89.11c) índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várīyaḥ kr̥ṇotu ||11||



(AVŚ_20,90.1a) yó adribhít prathamajā́ r̥tā́vā bŕ̥haspátir āṅgirasó havíṣmān |
(AVŚ_20,90.1c) dvibárhajmā prāgharmasát pitā́ na ā́ ródasī vr̥ṣabhó roravīti ||1||

(AVŚ_20,90.2a) jánāya cid yá ī́vate u lokáṃ bŕ̥haspátir deváhūtau cakā́ra |
(AVŚ_20,90.2c) ghnán vr̥trā́ṇi ví púro dardarīti jáyaṃ chátrūṃr amítrān pr̥tsú sā́han ||2||

(AVŚ_20,90.3a) bŕ̥haspátiḥ sám ajayad vásūni mahó vrajā́n gómate devá eṣáḥ |
(AVŚ_20,90.3c) apáḥ síṣāsant svàr ápratīto bŕ̥haspátir hánty amítram arkáiḥ ||3||



(AVŚ_20,91.1a) imā́ṃ dhíyaṃ saptáśīrṣṇīṃ pitā́ na r̥táprajātāṃ br̥hatī́m avindat |
(AVŚ_20,91.1c) turī́yaṃ svij janayad viśvájanyo 'yā́sya ukthám índrāya śáṃsan ||1||

(AVŚ_20,91.2a) r̥táṃ śáṃsanta r̥jú dī́dhyānā divás putrā́so ásurasya vīrā́ḥ |
(AVŚ_20,91.2c) vípraṃ padám áṅgiraso dádhānā yajñásya dhā́ma prathamáṃ mananta ||2||

(AVŚ_20,91.3a) haṃsáir iva sákhibhir vā́vadadbhir aśmanmáyāni náhanā vyásyan |
(AVŚ_20,91.3c) bŕ̥haspátir abhikánikradad gā́ utá prā́staud úc ca vidvā́m̐ agāyat ||3||

(AVŚ_20,91.4a) avó dvā́bhyāṃ pará ékayā gā́ gúhā tíṣṭhantīr ánr̥tasya sétau |
(AVŚ_20,91.4c) bŕ̥haspátis támasi jyótir ichán úd usrā́ ā́kar ví hí tisrá ā́vaḥ ||4||

(AVŚ_20,91.5a) vibhídyā púraṃ śayáthem ápācīṃ nís trī́ṇi sākám udadhér akr̥ntat |
(AVŚ_20,91.5c) bŕ̥haspátir uṣásaṃ sū́ryaṃ gā́m arkáṃ viveda stanáyann iva dyáuḥ ||5||

(AVŚ_20,91.6a) índro valáṃ rakṣitā́raṃ dúghānāṃ karéṇeva ví cakartā ráveṇa |
(AVŚ_20,91.6c) svédāñjibhir āśíram ichámānó 'rodayat paṇím ā́ gā́ amuṣṇāt ||6||

(AVŚ_20,91.7a) sá īṃ satyébhiḥ sákhibhiḥ śucádbhir gódhāyasaṃ ví dhanasáir adardaḥ |
(AVŚ_20,91.7c) bráhmaṇas pátir vŕ̥ṣabhir varā́hair gharmásvedebhir dráviṇaṃ vy ā̀naṭ ||7||

(AVŚ_20,91.8a) té satyéna mánasā gópatiṃ gā́ iyānā́sa iṣaṇayanta dhībhíḥ |
(AVŚ_20,91.8c) bŕ̥haspátir mithóavadyapebhir úd usríyā asr̥jata svayúgbhiḥ ||8||

(AVŚ_20,91.9a) táṃ vardháyanto matíbhiḥ śivā́bhiḥ siṃhám iva nā́nadataṃ sadhásthe |
(AVŚ_20,91.9c) bŕ̥haspátiṃ vŕ̥ṣaṇaṃ śū́rasātau bhárebhare ánu madema jiṣṇúm ||9||

(AVŚ_20,91.10a) yadā́ vā́jam ásanad viśvárūpam ā́ dyā́m arukṣad úttarāṇi sádma |
(AVŚ_20,91.10c) bŕ̥haspátiṃ vŕ̥ṣaṇaṃ vardháyanto nā́nā sánto bíbhrato jyótir āsā́ ||10||

(AVŚ_20,91.11a) satyám āśíṣaṃ kr̥ṇutā vayodhái kīríṃ cid dhy ávatha svébhir évaiḥ |
(AVŚ_20,91.11c) paścā́ mŕ̥dho ápa bhavantu víśvās tád rodasī śr̥ṇutaṃ viśvaminvé ||11||

(AVŚ_20,91.12a) índro mahnā́ maható arṇavásya ví mūrdhā́nam abhinad arbudásya |
(AVŚ_20,91.12c) áhann áhim áriṇāt saptá síndhūn deváir dyāvāpr̥thivī prā́vataṃ naḥ ||12||



(AVŚ_20,92.1a) abhí prá gópatiṃ giréndram arca yáthā vidé |
(AVŚ_20,92.1c) sūtúṃ satyásya sátpatim ||1||

(AVŚ_20,92.2a) ā́ hárayaḥ sasr̥jriré 'ruṣīr ádhi barhíṣi |
(AVŚ_20,92.2c) yátrābhí saṃnávāmahe ||2||

(AVŚ_20,92.3a) índrāya gā́va āśíraṃ duduhré vajríṇe mádhu |
(AVŚ_20,92.3c) yát sīm upahvaré vidát ||3||

(AVŚ_20,92.4a) úd yád bradhnásya viṣṭápaṃ gr̥hám índraś ca gánvahi |
(AVŚ_20,92.4c) mádhvaḥ pītvā́ sacevahi tríḥ saptá sákhyuḥ padé ||4||

(AVŚ_20,92.5a) árcata prā́rcata príyamedhāso árcata |
(AVŚ_20,92.5c) árcantu putrakā́ utá púraṃ ná dhr̥ṣṇv àrcata ||5||

(AVŚ_20,92.6a) áva svarāti gárgaro godhā́ pári saniṣvaṇat |
(AVŚ_20,92.6c) píṅgā pári caniṣkadad índrāya bráhmódyatam ||6||

(AVŚ_20,92.7a) ā́ yát pátanty enyàḥ sudúghā ánapasphuraḥ |
(AVŚ_20,92.7c) apasphúraṃ gr̥bhāyata sómam índrāya pā́tave ||7||

(AVŚ_20,92.8a) ápād índro ápād agnír víśve devā́ amatsata |
(AVŚ_20,92.8c) váruṇa íd ihá kṣayat tám ā́po abhy ànūṣata vatsáṃ saṃśíśvarīr iva ||8||

(AVŚ_20,92.9a) sudevó asi varuṇa yásya te saptá síndhavaḥ |
(AVŚ_20,92.9c) anukṣáranti kākúdaṃ sūryàṃ suṣirā́m iva ||9||

(AVŚ_20,92.10a) yó vyátīm̐r áphāṇayat súyuktām̐ úpa dāśúṣe |
(AVŚ_20,92.10c) takvó netā́ tád íd vápur upamā́ yó ámucyata ||10||

(AVŚ_20,92.11a) átī́d u śakrá ohata índro víśvā áti dvíṣaḥ |
(AVŚ_20,92.11c) bhinát kanī́na odanáṃ pacyámānaṃ paró girā́ ||11||

(AVŚ_20,92.12a) arbhakó ná kumārakó 'dhi tiṣṭhann ávaṃ rátham |
(AVŚ_20,92.12c) sá pakṣan mahiṣáṃ mr̥gáṃ pitré mātré vibhukrátum ||12||

(AVŚ_20,92.13a) ā́ tū́ suśipra daṃpate ráthaṃ tiṣṭhā hiraṇyáyam |
(AVŚ_20,92.13c) ádha dyukṣáṃ sacevahi sahásrapādam aruṣáṃ svastigā́m anehásam ||13||

(AVŚ_20,92.14a) tám ghem itthā́ namasvína úpa svarā́jam āsate |
(AVŚ_20,92.14c) árthaṃ cid asya súdhitaṃ yád étave āvartáyanti dāváne ||14||

(AVŚ_20,92.15a) ánu pratnásyáukasaḥ priyámedhāsa eṣām |
(AVŚ_20,92.15c) pū́rvām ánu práyatiṃ vr̥ktábarhiṣo hitáprayasa āśata ||15||

(AVŚ_20,92.16a) yó rā́jā carṣaṇīnā́ṃ yā́tā ráthebhir ádhriguḥ |
(AVŚ_20,92.16c) víśvāsāṃ tarutā́ pŕ̥tanānāṃ jyéṣṭho yó vr̥trahā́ gr̥ṇé ||16||

(AVŚ_20,92.17a) índraṃ táṃ śumbha puruhanmann ávase yásya dvitā́ vidhartári |
(AVŚ_20,92.17c) hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ||17||

(AVŚ_20,92.18a) nákiṣ ṭáṃ kármaṇā naśad yáś cakā́ra sadā́vr̥dham |
(AVŚ_20,92.18c) índraṃ ná yajñáir viśvágūrtam ŕ̥bhvasam ádhr̥ṣṭaṃ dhr̥ṣṇvòjasam ||18||

(AVŚ_20,92.19a) áṣālham ugráṃ pŕ̥tanāsu sāsahíṃ yásmin mahī́r urujráyaḥ |
(AVŚ_20,92.19c) sáṃ dhenávo jā́yamāne anonavur dyā́vaḥ kṣā́mo anonavuḥ ||19||

(AVŚ_20,92.20a) yád dyā́va indra te śatáṃ śatáṃ bhū́mīr utá syúḥ |
(AVŚ_20,92.20c) ná tvā vajrint sahásraṃ sū́ryā ánu ná jātám aṣṭa ródasī ||20||

(AVŚ_20,92.21a) ā́ paprātha mahinā́ vŕ̥ṣṇyā vr̥ṣan víśvā śaviṣṭha śávasā |
(AVŚ_20,92.21c) asmā́m̐ ava maghavan gómati vrajé vájriṃ citrā́bhir ūtíbhiḥ ||21||


(AVŚ_20,93.1a) út tvā mandantu stómāḥ kr̥ṇuṣvá rā́dho adrivaḥ |
(AVŚ_20,93.1c) áva brahmadvíṣo jahi ||1||

(AVŚ_20,93.2a) padā́ paṇī́m̐r arādháso ní bādhasva mahā́m̐ asi |
(AVŚ_20,93.2c) nahí tvā káś caná práti ||2||

(AVŚ_20,93.3a) tvám īśiṣe sutā́nām índra tvám ásutānām |
(AVŚ_20,93.3c) tváṃ rā́jā jánānām ||3||

(AVŚ_20,93.4a) īṅkháyantīr apasyúva índraṃ jātám úpāsate |
(AVŚ_20,93.4c) bhejānā́saḥ suvī́ryam ||4||

(AVŚ_20,93.5a) tvám indra bálād ádhi sáhaso jātá ójasaḥ |
(AVŚ_20,93.5c) tváṃ vr̥ṣan vŕ̥ṣéd asi ||5||

(AVŚ_20,93.6a) tvám indrāsi vr̥trahā́ vy àntárikṣam átiraḥ |
(AVŚ_20,93.6c) úd dyā́m astabhnā ójasā ||6||

(AVŚ_20,93.7a) tvám indra sajóṣasam arkáṃ bibharṣi bāhvóḥ |
(AVŚ_20,93.7c) vájraṃ śíśāna ójasā ||7||

(AVŚ_20,93.8a) tvám indrābhibhúr asi víśvā jātā́ny ójasā |
(AVŚ_20,93.8c) sá víśvā bhúva ā́bhavaḥ ||8||



(AVŚ_20,94.1a) ā́ yātv índraḥ svápatir mádāya yó dhármaṇā tūtujānás túviṣmān |
(AVŚ_20,94.1c) pratvakṣāṇó áti víśvā sáhāṃsy apāréṇa mahatā́ vŕ̥ṣṇyena ||1||

(AVŚ_20,94.2a) suṣṭhā́mā ráthaḥ suyámā hárī te mimyákṣa vájro nŕ̥pate gábhastau |
(AVŚ_20,94.2c) śī́bhaṃ rājan supáthā́ yāhy arvā́ṅ várdhāma te papúso vŕ̥ṣṇyāni ||2||

(AVŚ_20,94.3a) éndravā́ho nr̥pátiṃ vájrabāhum ugrám ugrā́sas taviṣā́sa enam |
(AVŚ_20,94.3c) prátvakṣasaṃ vr̥ṣabháṃ satyáśuṣmam ém asmatrā́ sadhamā́do vahantu ||3||

(AVŚ_20,94.4a) evā́ pátiṃ droṇasā́caṃ sácetasam ūrjá skambháṃ dharúṇa ā́ vr̥ṣāyase |
(AVŚ_20,94.4c) ójaḥ kr̥ṣva sáṃ gr̥bhāya tvé ápy áso yáthā kenipā́nām inó vr̥dhé ||4||

(AVŚ_20,94.5a) gámann asmé vásūny ā́ hí śáṃsiṣaṃ svāśíṣaṃ bháram ā́ yāhi somínaḥ |
(AVŚ_20,94.5c) tvám īśiṣe sā́smínn ā́ satsi barhíṣy anādhr̥ṣyā́ táva pā́trāṇi dhármaṇā ||5||

(AVŚ_20,94.6a) pŕ̥thak prā́yan prathamā́ deváhūtayó 'kr̥ṇvata śravasyā̀ni duṣṭárā |
(AVŚ_20,94.6c) ná yé śekúr yajñíyāṃ nā́vam ārúham irmáivá té ny àviśanta képayaḥ ||6||

(AVŚ_20,94.7a) eváivā́pāg ápare santu dūdhyó 'śvā yéṣāṃ duryúga āyuyujré |
(AVŚ_20,94.7c) itthā́ yé prā́g úpare santi dāváne purū́ṇi yátra vayúnāni bhójanā ||7||
(AVŚ_20,94.8a) girī́m̐r ájrān réjamānām̐ adhārayad dyáuḥ krandad antárikṣāṇi kopayat |
(AVŚ_20,94.8c) samīcīné dhiṣáṇe ví ṣkabhāyati vŕ̥ṣṇaḥ pītvā́ máda ukthā́ni śaṃsati ||8||

(AVŚ_20,94.9a) imáṃ bibharmi súkr̥taṃ te aṅkuśáṃ yénārujā́si maghavaṃ chaphārújaḥ |
(AVŚ_20,94.9c) asmínt sú te sávane astv oktyàṃ sutá iṣṭáu maghavan bodhy ā́bhagaḥ ||9||

(AVŚ_20,94.10a) góbhiṣ ṭaremā́matiṃ durévāṃ yávena kṣúdhaṃ puruhūta víśvām |
(AVŚ_20,94.10c) vayáṃ rā́jabhiḥ prathamā́ dhánāny asmā́kena vr̥jánenā jayema ||10||

(AVŚ_20,94.11a) bŕ̥haspátir naḥ pári pātu paścā́d utóttarasmād ádharād aghayóḥ |
(AVŚ_20,94.11c) índraḥ purástād utá madhyató naḥ sákhā sákhibhyo várivaḥ kr̥ṇotu ||11||


(AVŚ_20,95.1a) tríkadrukeṣu mahiṣó yávāśiraṃ tuviśúṣmas tr̥pát sómam apibad víṣṇunā sutáṃ yathā́vaśat |
(AVŚ_20,95.1c) sá īṃ mamāda máhi kárma kártave mahā́m urúṃ sáinaṃ saścad devó deváṃ satyám índraṃ satyá índuḥ ||1||

(AVŚ_20,95.2a) pró ṣv àsmai purorathám índrāya śūṣám arcata |
(AVŚ_20,95.2c) abhī́ke cid u lokakŕ̥t saṃgé samátsu vr̥trahā́smā́kaṃ bodhi coditā́ nábhantām anyakéṣāṃ jyākā́ ádhi dhánvasu ||2||

(AVŚ_20,95.3a) tváṃ síndhūm̐r ávāsr̥jo 'dharā́co áhann áhim |
(AVŚ_20,95.3c) aśatrúr indra jajñiṣe víśvaṃ puṣyasi vā́ryaṃ táṃ tvā pári ṣvajāmahe nábhantām anyakéṣāṃ jyākā́ ádhi dhánvasu ||3||

(AVŚ_20,95.4a) ví ṣú víśvā árātayo 'ryó naśanta no dhíyaḥ |
(AVŚ_20,95.4c) ástāsi śátrave vadháṃ yó na indra jíghāṃsati yā́ te rātír dadír vásu |
(AVŚ_20,95.4e) nábhantām anyakéṣāṃ jyakā́ ádhi dhánvasu ||4||



(AVŚ_20,96.1a) tīvrásyābhívayaso asyá pāhi sarvarathā́ ví hárī ihá muñca |
(AVŚ_20,96.1c) índra mā́ tvā yájamānāso anyé ní rīraman túbhyam imé sutā́saḥ ||1||

(AVŚ_20,96.2a) túbhyaṃ sutā́s túbhyam u sótvāsas tvā́ṃ gíraḥ śvā́tryā ā́ hvayanti |
(AVŚ_20,96.2c) índredám adyá sávanaṃ juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam ||2||

(AVŚ_20,96.3a) yá uśatā́ mánasā sómam asmai sarvahr̥dā́ devákāmaḥ sunóti |
(AVŚ_20,96.3c) ná gā́ índras tásya párā dadāti praśastám íc cā́rum asmai kr̥ṇoti ||3||
(AVŚ_20,96.4a) ánuspaṣṭo bhavaty eṣó asya yó asmai revā́n ná sunóti sómam |
(AVŚ_20,96.4c) nír aratnáu maghávā táṃ dadhāti brahmadvíṣo hanty ánānudiṣṭaḥ ||4||

(AVŚ_20,96.5a) aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u |
(AVŚ_20,96.5c) ābhū́ṣantas te sumatáu návāyāṃ vayám indra tvā śunáṃ huvema ||5||

(AVŚ_20,96.6a) muñcā́mi tvā havíṣā jī́vanāya kám ajñātayakṣmā́d utá rājayakṣmā́t |
(AVŚ_20,96.6c) grā́hir jagrā́ha yády etád tásyā indrāgnī prá mumuktam enam ||6||

(AVŚ_20,96.7a) yádi kṣitā́yur yádi vā páreto yádi mr̥tyór antikáṃ nī́ta evá |
(AVŚ_20,96.7c) tám ā́ harāmi nírr̥ter upásthād áspārśam enaṃ śatáśāradāya ||7||

(AVŚ_20,96.8a) sahasrākṣéṇa śatávīryeṇa śatā́yuṣā havíṣā́hārṣam enam |
(AVŚ_20,96.8c) índro yáthainaṃ śarádo náyāty áti víśvasya duritásya pārám ||8||

(AVŚ_20,96.9a) śatáṃ jīva śarádo várdhamānaḥ śatáṃ hemantā́n chatám u vasantā́n |
(AVŚ_20,96.9c) śatáṃ ta índro agníḥ savitā́ bŕ̥haspátiḥ śatā́yuṣā havíṣā́hārṣam enam ||9||

(AVŚ_20,96.10a) ā́hārṣam ávidaṃ tvā púnar ā́gāḥ púnarṇavaḥ |
(AVŚ_20,96.10c) sárvāṅga sárvaṃ te cákṣuḥ sárvam ā́yuś ca te 'vidam ||10||

(AVŚ_20,96.11a) bráhmaṇāgníḥ samvidānó rakṣohā́ bādhatām itáḥ |
(AVŚ_20,96.11c) ámīvā yás te gárbhaṃ durṇā́mā yónim āśáye ||11||

(AVŚ_20,96.12a) yás te gárbham ámīvā durṇā́mā yónim āśáye |
(AVŚ_20,96.12c) agníṣ ṭáṃ bráhmaṇā sahá níṣ kravyā́dam anīnaśat ||12||

(AVŚ_20,96.13a) yás te hánti patáyantaṃ niṣatsnúṃ yáḥ sarīsr̥pám |
(AVŚ_20,96.13c) jātáṃ yás te jíghāṃsati tám itó nāśayāmasi ||13||

(AVŚ_20,96.14a) yás ta ūrū́ viháraty antarā́ dámpatī śáye |
(AVŚ_20,96.14c) yóniṃ yó antár ārélhi tám itó nāśayāmasi ||14||

(AVŚ_20,96.15a) yás tvā bhrā́tā pátir bhūtvā́ jāró bhūtvā́ nipádyate |
(AVŚ_20,96.15c) prajā́ṃ yás te jíghāṃsati tám itó nāśayāmasi ||15||

(AVŚ_20,96.16a) yás tvā svápnena támasā mohayitvā́ nipádyate |
(AVŚ_20,96.16c) prajā́ṃ yás te jíghāṃsati tám itó nāśayāmasi ||16||

(AVŚ_20,96.17a) akṣī́bhyāṃ te nā́sikābhyāṃ kárṇābhyāṃ chúbukād ádhi |
(AVŚ_20,96.17c) yákṣmaṃ śī́rṣaṇyàṃ mastíṣkāj jihvā́yā ví vr̥hāmi te ||17||

(AVŚ_20,96.18a) grīvā́bhyas ta uṣṇíhābhyaḥ kī́kasābhyo anūkyā̀t |
(AVŚ_20,96.18c) yákṣmaṃ doṣaṇyàm áṃsābhyāṃ bāhúbhyāṃ ví vr̥hāmi te ||18||

(AVŚ_20,96.19a) hŕ̥dayāt te pári klomnó hálīkṣṇāt pārśvā́bhyām |
(AVŚ_20,96.19c) yákṣmaṃ mátasnābhyāṃ plīhnó yaknás te ví vr̥hāmasi ||19||

(AVŚ_20,96.20a) āntrébhyas te gúdābhyo vaniṣṭhór udárād ádhi |
(AVŚ_20,96.20c) yákṣmaṃ kukṣíbhyāṃ plāśér nā́bhyā ví vr̥hāmi te ||20||

(AVŚ_20,96.21a) ūrúbhyāṃ te aṣṭhīvádbhyāṃ pā́rṣṇibhyāṃ prápadābhyām |
(AVŚ_20,96.21c) yákṣmaṃ bhasadyàṃ śróṇibhyāṃ bhā́sadaṃ bhā́ṃsaso ví vr̥hāmi te ||21||

(AVŚ_20,96.22[-]a) méhanād vanaṃkáraṇāl lómabhyas te nakhébhyaḥ |
(AVŚ_20,96.22[-]c) yákṣmaṃ sárvasmād ātmánas tám idáṃ ví vr̥hāmi te ||22||

(AVŚ_20,96.[-]22a) asthíbhyas te majjábhyaḥ snā́vabhyo dhamánibhyaḥ |
(AVŚ_20,96.[-]22b) yákṣmaṃ pāṇíbhyām aṅgúlibhyo nakhébhyo ví vr̥hāmi te ||22||

(AVŚ_20,96.23a) áṅgeaṅge lómnilomni yás te párvaṇiparvaṇi |
(AVŚ_20,96.23c) yákṣaṃ tvacasyàṃ te vayáṃ kaśyápasya vībarhéṇa víṣvañcaṃ ví vr̥hāmasi ||23||

(AVŚ_20,96.24a) ápehi manasas paté 'pa kāma paráś cara |
(AVŚ_20,96.24c) paró nírr̥tyā ā́ cakṣva bahudhā́ jī́vato mánaḥ ||24||



(AVŚ_20,97.1a) vayám enam idā́ hyópīpemehá vajríṇam |
(AVŚ_20,97.1c) tásmā u adyá samanā́ sutáṃ bharā́ nūnáṃ bhūṣata śruté ||1||

(AVŚ_20,97.2a) vŕ̥kaś cid asya vāraṇá urāmáthir ā́ vayúneṣu bhūṣati |
(AVŚ_20,97.2c) sémáṃ naḥ stómaṃ jujuṣāṇá ā́ gahī́ndra prá citráyā dhiyā́ ||2||

(AVŚ_20,97.3a) kád u nv àsyā́kr̥tam índrasyāsti páuṃsyam |
(AVŚ_20,97.3c) kéno nú kaṃ śrómatena ná śuśruve janúṣaḥ pári vr̥trahā́ ||3||



(AVŚ_20,98.1a) tvā́m íd dhí hávāmahe sātā́ vā́jasya kārávaḥ |
(AVŚ_20,98.1c) tvā́ṃ vr̥tréṣv indra sátpatiṃ náras tvāṃ kā́ṣṭhāsv árvataḥ ||1||

(AVŚ_20,98.2a) sá tváṃ naś citra vajrahasta dhr̥ṣṇuyā́ mahá stavānó adrivaḥ |
(AVŚ_20,98.2c) gā́m áśvaṃ rathyàm indra sáṃ kira satrā́ vā́jaṃ ná jigyúṣe ||2||



(AVŚ_20,99.1a) abhí tvā pūrvápītaya índra stómebhir āyávaḥ |
(AVŚ_20,99.1c) samīcīnā́sa r̥bhávaḥ sám asvaran rudrā́ gr̥ṇanta pū́rvyam ||1||

(AVŚ_20,99.2a) asyéd índro vāvr̥dhe vŕ̥ṣṇyaṃ śávo máde sutásya víṣṇavi |
(AVŚ_20,99.2c) adyā́ tám asya mahimā́nam āyávó 'nu ṣṭuvanti pūrváthā ||2||



(AVŚ_20,100.1a) ádhā hī́ndra girvaṇa úpa tvā kā́mān maháḥ sasr̥jmáhe |
(AVŚ_20,100.1c) udéva yánta udábhiḥ ||1||

(AVŚ_20,100.2a) vā́r ṇá tvā yavyā́bhir várdhanti śūra bráhmāṇi |
(AVŚ_20,100.2c) vāvr̥dhvā́ṃsaṃ cid adrivo divédive ||2||

(AVŚ_20,100.3a) yuñjánti hárī iṣirásya gā́thayoráu rátha urúyuge |
(AVŚ_20,100.3c) indravā́hā vacoyújā ||3||


(AVŚ_20,101.1a) agníṃ dūtáṃ vr̥ṇīmahe hótāraṃ viśvávedasam |
(AVŚ_20,101.1c) asyá yajñásya sukrátum ||1||

(AVŚ_20,101.2a) agnímagniṃ hávīmabhiḥ sádā havanta viśpátim |
(AVŚ_20,101.2c) havyavā́haṃ purupriyám ||2||

(AVŚ_20,101.3a) ágne devā́m̐ ihā́ vaha jajñānó vr̥ktábarhiṣe |
(AVŚ_20,101.3c) ási hótā na ī́ḍyaḥ ||3||



(AVŚ_20,102.1a) īlényo namasyàs tirás támāṃsi darśatáḥ |
(AVŚ_20,102.1c) sám agnír idhyate vŕ̥ṣā ||1||

(AVŚ_20,102.2a) vŕ̥ṣo agníḥ sám idhyaté 'śvo ná devavā́hanaḥ |
(AVŚ_20,102.2c) táṃ havíṣmantaḥ īlate ||2||

(AVŚ_20,102.3a) vŕ̥ṣaṇaṃ tvā vayáṃ vr̥ṣan vŕ̥ṣaṇaḥ sám idhīmahi |
(AVŚ_20,102.3c) ágne dī́dyataṃ br̥hát ||3||



(AVŚ_20,103.1a) agním īliṣvā́vase gā́thābhiḥ śīráśociṣam |
(AVŚ_20,103.1c) agníṃ rāyé purumīlha śrutáṃ náro 'gníṃ sudītáye chardíḥ ||1||

(AVŚ_20,103.2a) ágna ā́ yāhy agníbhir hótāraṃ tvā vr̥ṇīmahe |
(AVŚ_20,103.2c) ā́ tvā́m anaktu práyatā havíṣmatī yájiṣṭhaṃ barhír āsáde ||2||

(AVŚ_20,103.3a) ácha hí tvā sahasaḥ sūno aṅgiraḥ srúcaś cáranty adhvaré |
(AVŚ_20,103.3c) ūrjó nápātaṃ ghr̥tákeśam īmahe 'gníṃ yajñéṣu pūrvyám ||3||



(AVŚ_20,104.1a) imā́ u tvā purūvaso gíro vardhantu yā́ máma |
(AVŚ_20,104.1c) pāvakávarṇāḥ śúcayo vipaścíto 'bhí stómair anūṣata ||1||

(AVŚ_20,104.2a) ayáṃ sahásram ŕ̥ṣibhiḥ sáhaskr̥taḥ samudrá iva paprathe |
(AVŚ_20,104.2c) satyáḥ só asya mahimā́ gr̥ne śávo yajñéṣu viprarā́jye ||2||

(AVŚ_20,104.3a) ā́ no víśvāsu hávya índraḥ samátsu bhūṣatu |
(AVŚ_20,104.3c) úpa bráhmāṇi sávanāni vr̥trahā́ paramajyā́ ŕ̥cīṣamaḥ ||3||

(AVŚ_20,104.4a) tváṃ dātā́ prathamó rā́ghasām asy ási satyá īśānakŕ̥t |
(AVŚ_20,104.4c) tuvidyumnásya yújyā vr̥ṇīmahe putrásya śávaso maháḥ ||4||



(AVŚ_20,105.1a) tvám indra prátūrtiṣv abhí víśvā asi spŕ̥dhaḥ |
(AVŚ_20,105.1c) aśastihā́ janitā́ viśvatū́r asi tváṃ tūrya taruṣyatáḥ ||1||

(AVŚ_20,105.2a) ánu te śúṣmaṃ turáyantam īyatuḥ kṣoṇī́ śíśuṃ ná mātárā |
(AVŚ_20,105.2c) víśvās te spŕ̥dhaḥ śnathayanta manyáve vr̥tráṃ yád indra tū́rvasi ||2||

(AVŚ_20,105.3a) itá ūtī́ vo ajáraṃ prahetā́ram áprahitam |
(AVŚ_20,105.3c) āśúṃ jétāraṃ hétāraṃ rathī́tamam átūrtaṃ tugryāvŕ̥dham ||3||

(AVŚ_20,105.4a) yó rā́jā carṣaṇīnā́ṃ yā́tā ráthebhir ádhriguḥ |
(AVŚ_20,105.4c) víśvāsāṃ tarutā́ pŕ̥tanānāṃ jyéṣṭho yó vr̥trahā́ gr̥ṇé ||4||

(AVŚ_20,105.5a) índraṃ táṃ śumbha puruhanmann ávase yásya dvitā́ vidhartári |
(AVŚ_20,105.5c) hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ||5||


(AVŚ_20,106.1a) táva tyád indriyáṃ br̥hát táva śúṣmam utá krátum |
(AVŚ_20,106.1c) vájraṃ śiśāti dhiṣáṇā váreṇyam ||1||

(AVŚ_20,106.2a) táva dyáur indra páuṃsyaṃ pr̥thivī́ vardhati śrávaḥ |
(AVŚ_20,106.2c) tvā́m ā́paḥ párvatāsaś ca hinvire ||2||

(AVŚ_20,106.3a) tvā́ṃ víṣṇur br̥hán kṣáyo mitró gr̥ṇāti váruṇaḥ |
(AVŚ_20,106.3c) tvā́ṃ śárdho madaty ánu mā́rutam ||3||



(AVŚ_20,107.1a) sám asya manyáve víśo víśvā namanta kuṣṭáyaḥ |
(AVŚ_20,107.1c) samudrā́yeva síndhavaḥ ||1||

(AVŚ_20,107.2a) ójas tád asya titviṣa ubhé yát samávartayat |
(AVŚ_20,107.2c) índraś cármeva ródasī ||2||

(AVŚ_20,107.3a) ví cid vr̥trásya dódhato vájreṇa śatáparvaṇā |
(AVŚ_20,107.3c) śíro bibhed vr̥ṣṇínā ||3||

(AVŚ_20,107.4a) tád íd āsa bhúvaneṣu jyéṣṭhaṃ yáto jajñá ugrás tveṣánr̥mṇaḥ |
(AVŚ_20,107.4c) sadyó jajñānó ní riṇāti śátrūn ánu yád enaṃ mádanti víśva ū́māḥ ||4||

(AVŚ_20,107.5a) vāvr̥dhānáḥ śávasā bhū́ryojāḥ śátrur dāsā́ya bhiyásaṃ dadhāti |
(AVŚ_20,107.5c) ávyanac ca vyanác ca sásni sáṃ te navanta prábhr̥tā mádeṣu ||5||

(AVŚ_20,107.6a) tvé krátum ápi pr̥ñcanti bhū́ri dvír yád eté trír bhavanty ū́māḥ |
(AVŚ_20,107.6c) svādóḥ svā́dīyaḥ svādúnā sr̥jā sám adáḥ sú mádhu mádhunābhí yodhīḥ ||6||

(AVŚ_20,107.7a) yádi cin nú tvā dhánā jáyantaṃ ráṇeraṇe anumádanti víprāḥ |
(AVŚ_20,107.7c) ójīyaḥ śuṣmint sthirám ā́ tanuṣva mā́ tvā dabhan durévāsaḥ kaśókāḥ ||7||

(AVŚ_20,107.8a) tváyā vayáṃ śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri |
(AVŚ_20,107.8c) codáyāmi ta ā́yudhā vácobhiḥ sáṃ te śiśāmi bráhmaṇā váyāṃsi ||8||

(AVŚ_20,107.9a) ní tád dadhiṣé 'vare páre ca yásminn ā́vithā́vasā duroṇé |
(AVŚ_20,107.9c) ā́ sthāpayata mātáraṃ jigatnúm áta invata kárvarāṇi bhū́ri ||9||

(AVŚ_20,107.10a) stuṣvá varṣman puruvártmānaṃ sám ŕ̥bhvāṇam inátamam āptám āptyā́nām |
(AVŚ_20,107.10c) ā́ darśati śávasā bhū́ryojāḥ prá sakṣati pratimā́naṃ pr̥thivyā́ḥ ||10||

(AVŚ_20,107.11a) imā́ bráhma br̥háddivaḥ kr̥ṇavad índrāya śūṣám agniyáḥ svarṣā́ḥ |
(AVŚ_20,107.11c) mahó gotrásya kṣayati svarā́jā túraś cid víśvam arṇavat tápasvān ||11||

(AVŚ_20,107.12a) evā́ mahā́n br̥háddivo átharvā́vocat svā́ṃ tanvàm índram evá |
(AVŚ_20,107.12c) svásārau mātaríbhvarī aripré hinvánti caine śávasā vardháyanti ca ||12||

(AVŚ_20,107.13a) citráṃ devā́nāṃ ketúr ánīkaṃ jyótiṣmān pradíśaḥ sū́rya udyán |
(AVŚ_20,107.13c) divākaró 'ti dyumnáis támāṃsi víśvātārīd duritā́ni śukráḥ ||13||

(AVŚ_20,107.14a) citráṃ devā́nām úd agād ánīkaṃ cákṣur mitrásya váruṇasyāgnéḥ |
(AVŚ_20,107.14c) ā́prād dyā́vāpr̥thivī́ antárikṣaṃ sū́rya ātmā́ jágatas tasthúṣaś ca ||14||

(AVŚ_20,107.15a) sū́ryo devī́m uṣásaṃ rócamānāṃ máryo ná yóṣām abhy èti paścā́t |
(AVŚ_20,107.15c) yátrā náro devayánto yugā́ni vitanvaté práti bhadrā́ya bhadrám ||15||



(AVŚ_20,108.1a) tváṃ na indrā́ bharam̐ ójo nr̥mṇáṃ śatakrato vicarṣaṇe |
(AVŚ_20,108.1c) ā́ vīráṃ pr̥tanāṣáham ||1||
(AVŚ_20,108.2a) tváṃ hí naḥ pitā́ vaso tváṃ mātā́ śatakrato babhū́vitha |
(AVŚ_20,108.2c) ádhā te sumnám īmahe ||2||

(AVŚ_20,108.3a) tvā́ṃ śuṣmin puruhūta vājayántam úpa bruve śatakrato |
(AVŚ_20,108.3c) sá no rāsva suvī́ryam ||3||



(AVŚ_20,109.1a) svādór itthā́ viṣuváto mádhvaḥ pibanti gauryàḥ |
(AVŚ_20,109.1c) yā́ índreṇa sayā́varīr vŕ̥ṣṇā mádanti śobháse vásvīr ánu svarā́jyam ||1||

(AVŚ_20,109.2a) tā́ asya pr̥śanāyúvaḥ sómaṃ śrīṇanti pŕ̥śnayaḥ |
(AVŚ_20,109.2c) priyā́ índrasya dhenávo vájraṃ hinvanti sā́yakaṃ vásvīr ánu svarā́jyam ||2||

(AVŚ_20,109.3a) tā́ asya námasā sáhaḥ saparyánti prácetasaḥ |
(AVŚ_20,109.3c) vratā́ny asya saścire purū́ṇi pūrvácittaye vásvīr ánu svarā́jyam ||3||



(AVŚ_20,110.1a) índrāya mádūne sutáṃ pári ṣṭobhantu no gíraḥ |
(AVŚ_20,110.1c) arkám arcantu kārávaḥ ||1||

(AVŚ_20,110.2a) yásmin víśvā ádhi śríyo ráṇanti saptá saṃsádaḥ |
(AVŚ_20,110.2c) índraṃ suté havāmahe ||2||

(AVŚ_20,110.3a) tríkadrukeṣu cétanaṃ devā́so yajñám atnata |
(AVŚ_20,110.3c) tám íd vardhantu no gíraḥ ||3||



(AVŚ_20,111.1a) yát sómam indra víṣṇavi yád vā gha tritá āptyé |
(AVŚ_20,111.1c) yád vā marútsu mándase sám índubhiḥ ||1||

(AVŚ_20,111.2a) yád vā śakra parāváti samudré ádhi mándase |
(AVŚ_20,111.2c) asmā́kam ít suté raṇā sám índubhiḥ ||2||

(AVŚ_20,111.3a) yád vā́si sunvató vr̥dhó yájamānasya satpate |
(AVŚ_20,111.3c) ukthé vā yásya ráṇyasi sám índubhiḥ ||3||


(AVŚ_20,112.1a) yád adyá kác ca vr̥trahann udágā abhí sūrya |
(AVŚ_20,112.1c) sárvaṃ tád indra te váśe ||1||

(AVŚ_20,112.2a) yád vā pravr̥ddha satpate ná marā íti mányase |
(AVŚ_20,112.2c) utó tát satyám ít táva ||2||

(AVŚ_20,112.3a) yé sómāsaḥ parāváti yé arvāváti sunviré |
(AVŚ_20,112.3c) sárvāṃs tā́m̐ indra gachasi ||3||



(AVŚ_20,113.1a) ubháyaṃ śr̥ṇávac ca na índro arvā́g idáṃ vácaḥ |
(AVŚ_20,113.1c) satrā́cyā maghávā sómapītaye dhiyā́ śáviṣṭha ā́ gamat ||1||
(AVŚ_20,113.2a) táṃ hí svarā́jaṃ vr̥ṣabháṃ tám ójase dhiṣáṇe niṣṭatakṣátuḥ |
(AVŚ_20,113.2c) utópamā́nāṃ prathamó ní ṣīdasi sómakāmaṃ hí te mánaḥ ||2||



(AVŚ_20,114.1a) abhrātr̥vyó'anā́ tvám ánāpir indra janúṣā sanā́d asi |
(AVŚ_20,114.1c) yudhéd āpitvám ichase ||1||

(AVŚ_20,114.2a) nákī revántaṃ sakhyā́ya vindase pī́yanti te surāśvàḥ |
(AVŚ_20,114.2c) yadā́ kr̥ṇóṣi nadanúṃ sám ūhasy ā́d ít pitéva hūyase ||2||



(AVŚ_20,115.1a) ahám íd dhí pitúṣ pári medhā́m r̥tásya jagrábha |
(AVŚ_20,115.1c) aháṃ sū́rya ivājani ||1||

(AVŚ_20,115.2a) aháṃ pratnéna mánmanā gíraḥ śumbhāmi kaṇvavát |
(AVŚ_20,115.2c) yénéndraḥ śúṣmam íd dadhé ||2||

(AVŚ_20,115.3a) yé tvā́m indra ná tuṣṭuvúr ŕ̥ṣayo yé ca tuṣṭuvúḥ |
(AVŚ_20,115.3c) máméd vardhasva súṣṭutaḥ ||3||



(AVŚ_20,116.1a) mā́ bhūma níṣṭyā ivéndra tvád áraṇā iva |
(AVŚ_20,116.1c) vánāni ní prajahitā́ny adrivo duróṣāso amanmahi ||1||

(AVŚ_20,116.2a) ámanmahī́d anāśávo 'nugrā́saś ca vr̥trahan |
(AVŚ_20,116.2c) sukŕ̥t sú te mahatā́ śūra rā́dhasā́nu stómaṃ mudīmahi ||2||



(AVŚ_20,117.1a) píbā sómam indra mándatu tvā yáṃ te suṣā́va haryaśvā́driḥ |
(AVŚ_20,117.1c) sotúr bāhúbhyāṃ súyato nā́rvā ||1||

(AVŚ_20,117.2a) yás te mádo yújas cā́rur ásti yéna vr̥trā́ṇi haryaśva háṃsi |
(AVŚ_20,117.2c) sá tvā́m indra prabhūvaso mamattu ||2||

(AVŚ_20,117.3a) bódhā sú me maghavan vā́cam émā́ṃ yā́ṃ te vásiṣṭho árcati práśastim |
(AVŚ_20,117.3c) imā́ bráhma sadhamā́de juṣasva ||3||



(AVŚ_20,118.1a) śagdhy ū ṣú śacīpata índra víśvābhir ūtíbhiḥ |
(AVŚ_20,118.1c) bhágaṃ ná hí tvā yaśásaṃ vasuvídam ánu śūra cárāmasi ||1||

(AVŚ_20,118.2a) pauró áśvasya purukŕ̥d gávām asy útso deva hiraṇyáyaḥ |
(AVŚ_20,118.2c) nákir hí dā́naṃ parimárdhiṣat tvé yádyad yā́mi tád ā́ bhara ||2||

(AVŚ_20,118.3a) índram íd devátātaye índraṃ prayaty àdhvaré |
(AVŚ_20,118.3c) índraṃ samīké vaníno havāmaha índraṃ dhánasya sātáye ||3||

(AVŚ_20,118.4a) índro mahnā́ ródasī paprathac cháva índraḥ sū́ryam arocayat |
(AVŚ_20,118.4c) índre ha víśvā bhúvanāni yemira índre suvānā́sa índavaḥ ||4||



(AVŚ_20,119.1a) ástāvi mánma pūrvyáṃ bráhméndrāya vocata |
(AVŚ_20,119.1c) pūrvī́r r̥tásya br̥hatī́r anūṣata stotúr meghā́ asr̥kṣata ||1||

(AVŚ_20,119.2a) turaṇyávo mádhumantaṃ ghr̥taścútaṃ víprāso arkám ānr̥cuḥ |
(AVŚ_20,119.2c) asmé rayíḥ paprathe vŕ̥ṣṇyaṃ śávo 'smé suvānā́sa índavaḥ ||2||



(AVŚ_20,120.1a) yád indra prā́g ápāg údaṅ nyàg vā hūyáse nŕ̥bhiḥ |
(AVŚ_20,120.1c) símā purū́ nŕ̥ṣūto asy ā́navé 'si praśardha turváśe ||1||

(AVŚ_20,120.2a) yád vā rúme rúśame śyā́vake kŕ̥pa índra mādáyase sácā |
(AVŚ_20,120.2c) káṇvāsas tvā bráhmabhi stómavāhasa índrā́ yachanty ā́ gahi ||2||


(AVŚ_20,121.1a) abhí tvā śūra nonumó 'dugdhā iva dhenávaḥ |
(AVŚ_20,121.1c) ī́śānam asyá jágataḥ svardŕ̥śam ī́śānam indra tasthúṣaḥ ||1||

(AVŚ_20,121.2a) ná tvā́vām̐ anyó divyó ná pā́rthivo ná jātó ná janiṣyate |
(AVŚ_20,121.2c) aśvāyánto maghavann indra vājíno gavyántas tvā havāmahe ||2||



(AVŚ_20,122.1a) revátīr naḥ sadhamā́da índre santu tuvívājāḥ |
(AVŚ_20,122.1c) kṣumánto yā́bhir mádema ||1||

(AVŚ_20,122.2a) ā́ gha tvā́vān tmánāptá stotŕ̥bhyo dhr̥ṣṇav iyānáḥ |
(AVŚ_20,122.2c) r̥ṇór ákṣaṃ ná cakrayòḥ ||2||

(AVŚ_20,122.3a) ā́ yád dúvaḥ śatakratav ā́ kā́maṃ jaritr̥̄ṇā́m |
(AVŚ_20,122.3c) r̥ṇór ákṣaṃ ná śácībhiḥ ||3||



(AVŚ_20,123.1a) tát sū́ryasya devatváṃ tán mahitváṃ madhyā́ kártor vítataṃ sáṃ jabhāra |
(AVŚ_20,123.1c) yadéd áyukta harítaḥ sadhásthād ā́d rā́trī vā́sas tanute simásmai ||1||

(AVŚ_20,123.2a) tán mitrásya váruṇasyābhicákṣe sū́ryo rūpáṃ kr̥ṇute dyór upásthe |
(AVŚ_20,123.2c) anantám anyád rúśad asya prā́jaḥ kr̥ṣṇám anyád dharítaḥ sáṃ bharanti ||2||



(AVŚ_20,124.1a) káyā naś citrá ā́ bhuvad ūtī́ sadā́vr̥dhaḥ sákhā |
(AVŚ_20,124.1c) káyā śáciṣṭhayā vr̥tā́ ||1||

(AVŚ_20,124.2a) kás tvā satyó mádānāṃ máṃhiṣṭho matsad ándhasaḥ |
(AVŚ_20,124.2c) dr̥lhā́ cid ārúje vásu ||2||

(AVŚ_20,124.3a) abhī́ ṣú naḥ sákhīnām avitā́ jaritr̥̄ṇā́m |
(AVŚ_20,124.3c) śatáṃ bhavāsy ūtíbhiḥ ||3||

(AVŚ_20,124.4a) imā́ nú kaṃ bhúvanā sīṣadhāméndraś ca víśve ca devā́ḥ |
(AVŚ_20,124.4c) yajñáṃ ca nas tanvàṃ ca prajā́ṃ cādityáir índraḥ sahá cīkl̥pāti ||4||

(AVŚ_20,124.5a) ādityáir índraḥ ságaṇo marúdbhir asmā́kaṃ bhūtv avitā́ tanū́nām |
(AVŚ_20,124.5c) hatvā́ya devā́ ásurān yád ā́yan devā́ devatvám abhirákṣamāṇāḥ ||5||

(AVŚ_20,124.6a) pratyáñcam arkám anayaṃ chácībhir ā́d ít svadhā́m iṣirā́m páry apaśyan |
(AVŚ_20,124.6c) ayā́ vā́jaṃ deváhitaṃ sanema mádema śatáhimāḥ suvī́rāḥ ||6||



(AVŚ_20,125.1a) ápendra prā́co maghavann amítrān ápā́pāco abhibhūte nudasva |
(AVŚ_20,125.1c) ápódīco ápa śūrādharā́ca uráu yáthā táva śárman mádema ||1||

(AVŚ_20,125.2a) kuvíd aṅgá yávamanto yávaṃ cid yáthā dā́nty anupūrváṃ viyū́ya |
(AVŚ_20,125.2c) ihéhaiṣāṃ kr̥ṇuhi bhójanāni yé barhíṣo námovr̥ktiṃ ná jagmúḥ ||2||

(AVŚ_20,125.3a) nahí sthū́ry r̥tuthā́ yātám asti nótá śrávo vivide saṃgaméṣu |
(AVŚ_20,125.3c) gavyánta índraṃ sakhyā́ya víprā aśvāyánto vŕ̥ṣaṇaṃ vājáyantaḥ ||3||

(AVŚ_20,125.4a) yuváṃ surā́mam aśvinā námucāv āsuré sácā |
(AVŚ_20,125.4c) vipipānā́ śubhas patī índraṃ kármasv āvatam ||4||

(AVŚ_20,125.5a) putrám iva pitárāv aśvínobhéndrāváthuḥ kā́vyair daṃsánābhiḥ |
(AVŚ_20,125.5c) yát surā́maṃ vy ápibaḥ śácībhiḥ sárasvatī tvā maghavann abhiṣṇak ||5||

(AVŚ_20,125.6a) índraḥ sutrā́mā svávām̐ ávobhiḥ sumr̥ḍīkó bhavatu viśvávedāḥ |
(AVŚ_20,125.6c) bā́dhatāṃ dvéṣo ábhayaṃ naḥ kr̥ṇotu suvī́ryasya pátayaḥ syāma ||6||

(AVŚ_20,125.7a) sá sutrā́mā svávām̐ índro asmád ārā́c cid dvéṣaḥ sanutár yuyotu |
(AVŚ_20,125.7c) tásya vayáṃ sumatáu yajñíyasyā́pi bhadré saumanasé syāma ||7||



(AVŚ_20,126.1a) ví hí sótor ásr̥kṣata néndraṃ devám amaṃsata |
(AVŚ_20,126.1c) yátrā́madad vr̥ṣā́kapir aryáḥ puṣṭéṣu mátsakhā víśvasmād índra úttaraḥ ||1||

(AVŚ_20,126.2a) párā hī́ndra dhā́vasi vr̥ṣā́kaper áti vyáthiḥ |
(AVŚ_20,126.2c) nó áha prá vindasy anyátra sómapītaye víśvasmād índra úttaraḥ ||2||

(AVŚ_20,126.3a) kím ayáṃ tvāṃ vr̥ṣā́kapiś cakā́ra hárito mr̥gáḥ |
(AVŚ_20,126.3c) yásmā irasyásī́d u nv àryó vā puṣṭimád vásu víśvasmād índra úttaraḥ ||3||

(AVŚ_20,126.4a) yám imáṃ tváṃ vr̥ṣā́kapiṃ priyám indrābhirákṣasi |
(AVŚ_20,126.4c) śvā́ nv àsya jambhiṣad ápi kárṇe varāhayúr víśvasmād índra úttaraḥ ||4||

(AVŚ_20,126.5a) priyā́ taṣṭā́ni me kapír vyàktā vy àdūduṣat |
(AVŚ_20,126.5c) śíro nv àsya rāviṣaṃ ná sugáṃ duṣkŕ̥te bhuvaṃ víśvasmād índra úttaraḥ ||5||

(AVŚ_20,126.6a) ná mát strī́ subhasáttarā ná suyā́śutarā bhuvat |
(AVŚ_20,126.6c) ná mát práticyavīyasī ná sákthy údyamīyasī víśvasmād indra úttaraḥ ||6||

(AVŚ_20,126.7a) uvé amba sulābhike yáthevāṅgáṃ bhaviṣyáti |
(AVŚ_20,126.7c) bhasán me amba sákthi me śíro me vī́va hr̥ṣyati víśvasmād índra úttaraḥ ||7||

(AVŚ_20,126.8a) kíṃ subāho svaṅgure pŕ̥thuṣṭo pŕ̥thujāghane |
(AVŚ_20,126.8c) kíṃ śūrapatni nas tvám abhy àmīṣi vr̥ṣā́kapiṃ víśvasmād índra úttaraḥ ||8||

(AVŚ_20,126.9a) avī́rām iva mā́m ayáṃ śarā́rur abhí manyate |
(AVŚ_20,126.9c) utā́hám asmi vīríṇī́ndrapatnī marútsakhā víśvasmād índra úttaraḥ ||9||

(AVŚ_20,126.10a) saṃhotráṃ sma purā́ nā́rī sámanaṃ vā́va gachati |
(AVŚ_20,126.10c) vedhā́ r̥tásya vīríṇī́ndrapatnī mahīyate víśvasmād índra úttaraḥ ||10||

(AVŚ_20,126.11a) indrāṇī́m āsú nā́riṣu subhágām ahám aśravam |
(AVŚ_20,126.11c) nahy àsyā aparáṃ caná jarásā márate pátir víśvasmād índra úttaraḥ ||11||

(AVŚ_20,126.12a) nā́hám indrā́ṇi rāraṇa sákhyur vr̥ṣā́kaper r̥té |
(AVŚ_20,126.12c) yásyedám ápyaṃ havíḥ priyáṃ devéṣu gáchati víśvasmād índra úttaraḥ ||12||

(AVŚ_20,126.13a) vŕ̥sākapāyi révati súputra ā́d u súsnuṣe |
(AVŚ_20,126.13c) ghásat ta índra ukṣáṇaḥ priyáṃ kācitkaráṃ havír víśvasmād índra úttaraḥ ||13||

(AVŚ_20,126.14a) ukṣṇó hí me páñcadaśa sākáṃ pácanti viṃsatím |
(AVŚ_20,126.14c) utā́hám admi pī́va íd ubhā́ kukṣī́ pr̥ṇanti me víśvasmād índra úttaraḥ ||14||

(AVŚ_20,126.15a) vr̥ṣabhó ná tigmáśr̥ṅgo 'ntár yūthéṣu róruvat |
(AVŚ_20,126.15c) manthás ta indra śáṃ hr̥dé yáṃ te sunóti bhāvayúr víśvasmād índra úttaraḥ ||15||

(AVŚ_20,126.16a) ná séśe yásya rámbate 'ntarā́ sakthyā̀ kápr̥t |
(AVŚ_20,126.16c) sédīśe yásya romaśáṃ niṣedúṣo vijŕ̥mbhate víśvasmād índra úttaraḥ ||16||

(AVŚ_20,126.17a) ná séśe yásya romaśáṃ niṣedúṣo vijŕ̥mbhate |
(AVŚ_20,126.17c) sédīśe yásya rámbate 'ntarā́ sakthyā̀ kápr̥t víśvasmād índra úttaraḥ ||17||

(AVŚ_20,126.18a) ayám indra vr̥ṣā́kapiḥ párasvantaṃ hatáṃ vidat |
(AVŚ_20,126.18c) asíṃ sūnā́ṃ návaṃ carúm ā́d edhasyā́na ā́citaṃ víśvasmād indra úttaraḥ ||18||

(AVŚ_20,126.19a) ayám emi vicā́kaśad vicinván dā́sam ā́ryam |
(AVŚ_20,126.19c) píbāmi pākasútvano 'bhí dhī́ram acākaśaṃ víśvasmād índra úttaraḥ ||19||

(AVŚ_20,126.20a) dhánva ca yát kr̥ntátraṃ ca káti svit tā́ ví yójanā |
(AVŚ_20,126.20c) nédīyaso vr̥ṣākapé 'stam éhi gr̥hā́m̐ úpa víśvasmād índra úttaraḥ ||20||

(AVŚ_20,126.21a) púnar éhi vr̥ṣākape suvitā́ kalpayāvahai |
(AVŚ_20,126.21c) yá eṣá svapnanáṃśanó 'stam éṣi pathā́ púnar víśvasmād índra úttaraḥ ||21||

(AVŚ_20,126.22a) yád údañco vr̥ṣākape gr̥hám indrā́jagantana |
(AVŚ_20,126.22c) kvà syá pulvaghó mr̥gáḥ kám agaṃ janayópano víśvasmād índra úttaraḥ ||22||

(AVŚ_20,126.23a) párśur ha nā́ma mānavī́ sākáṃ sasūva viṃśatím |
(AVŚ_20,126.23c) bhadráṃ bhala tyásyā abhūd yásyā udáram ā́mayad víśvasmād índra úttaraḥ ||23||


(AVŚ_20,127.1a) idáṃ jánā úpa śruta nárāśáṃsa stáviṣyate |
(AVŚ_20,127.1c) ṣaṣṭíṃ sahásrā navatíṃ ca kaurama ā́ ruśámeṣu dadmahe ||1||

(AVŚ_20,127.2a) úṣṭrā yásya pravāháṇo vadhū́manto dvirdáśa |
(AVŚ_20,127.2c) varṣmā́ ráthasya ní jihīḍate divá īṣámāṇā upaspŕ̥śaḥ ||2||

(AVŚ_20,127.3a) eṣá iṣā́ya māmahe śatáṃ niṣkā́n dáśa srájaḥ |
(AVŚ_20,127.3c) trī́ṇi śatā́nyárvatāṃ sahásrā dáśa gónām ||3||

(AVŚ_20,127.4a) vácyasva rébha vacyasva vr̥kṣé na pakvé śakúnaḥ |
(AVŚ_20,127.4c) náṣṭe jihvā́ carcarīti kṣuró ná bhuríjoriva ||4||

(AVŚ_20,127.5a) prá rebhā́so manīṣā́ vŕ̥ṣā gā́va iverate |
(AVŚ_20,127.5c) amotapútrakā eṣā́mamóta gā ívāsate ||5||

(AVŚ_20,127.6a) prá rebha dhī́m bharasva govídaṃ vasuvídam |
(AVŚ_20,127.6c) devatrémāṃ vā́caṃ srīṇīhī́ṣurnā́vīrastā́ram ||6||

(AVŚ_20,127.7a) rā́jño viśvajánīnasya yó devómártyām̐ áti |
(AVŚ_20,127.7c) vaiśvānarásya súṣṭutimā́ sunótā parikṣítaḥ ||7||

(AVŚ_20,127.8a) parichínnaḥ kṣémam akarot táma ā́sanamācáran |
(AVŚ_20,127.8c) kúlāyan kr̥ṇván káuravyaḥ pátir vádati jāyáyā ||8||

(AVŚ_20,127.9a) katarát ta ā́ harāṇi dádhi mánthāṃ pári śrútam |
(AVŚ_20,127.9c) jāyā́ḥ pátiṃ ví pr̥chati rāṣṭré rā́jñaḥ parikṣítaḥ ||9||

(AVŚ_20,127.10a) abhī́vásvaḥ prá jihīte yávaḥ pakváḥ pathó bílam |
(AVŚ_20,127.10c) jánaḥ sá bhadrám édhati rāṣṭré rā́jñaḥ parikṣítaḥ ||10||

(AVŚ_20,127.11a) índraḥ kārúm abūbudhad úttiṣṭha ví carā jánam |
(AVŚ_20,127.11c) mámédugrásya cárkr̥dhi sárva ít te pr̥ṇādaríḥ ||11||

(AVŚ_20,127.12a) ihá gā́vaḥ prá jāyadhvam ihā́śvā́ ihá pū́ruṣāḥ |
(AVŚ_20,127.12c) ihó sahásradakṣiṇópi pūṣā́ ní ṣīdati ||12||

(AVŚ_20,127.13a) némā́ indra gā́vo riṣan mó āsā́ṃ gópa rīriṣat |
(AVŚ_20,127.13c) mā́sām amítrayúrjana índra mā́ stená īśata ||13||

(AVŚ_20,127.14a) úpa no na ramasi sū́ktena vácasā vayáṃ bhadréṇa vácasā vayám |
(AVŚ_20,127.14c) vánād adhidhvanó giró ná riṣyema kadā́ caná ||14||


(AVŚ_20,128.1a) yáḥ sabhéyo vidathyàḥ sutvā́ yajvā́tha pū́ruṣaḥ |
(AVŚ_20,128.1c) sū́ryaṃ cā́mū riśā́dásas tád devā́ḥ prā́g akalpayan ||1||

(AVŚ_20,128.2a) yó jāmyā́ áprathayas tád yát sákhāyaṃ dúdhūrṣati |
(AVŚ_20,128.2c) jyéṣṭho yád apracetās tád āhur ádharāg íti ||2||

(AVŚ_20,128.3a) yád bhadrásya púruṣasya putró bhavati dādhr̥ṣíḥ |
(AVŚ_20,128.3c) tád vipró ábravīd u tád gandharváḥ kā́myaṃ vácaḥ ||3||

(AVŚ_20,128.4a) yáśca paṇí rághujiṣṭhyó yáśca devā́m̐ ádāśuriḥ |
(AVŚ_20,128.4c) dhī́rāṇāṃ śáśvatām aháṃ tád apāg íti śuśruma ||4||

(AVŚ_20,128.5a) yé ca devā́ áyajantā́tho yé ca parādadíḥ |
(AVŚ_20,128.5c) sū́ryo dívam iva gatvā́ya maghávā no ví rapśate ||5||

(AVŚ_20,128.6a) yó'nāktā́kṣo anabhyaktó ámaṇivó áhiraṇyávaḥ |
(AVŚ_20,128.6c) ábrahmā bráhmaṇaḥ putrástotā́ kálpeṣu saṃmítā ||6||

(AVŚ_20,128.7a) yá āktā́kṣaḥ subhyaktáḥ súmaṇiḥ súhiraṇyávaḥ |
(AVŚ_20,128.7c) súbrahmā bráhmaṇaḥ putrástotā́ kálpeṣu saṃmítā ||7||

(AVŚ_20,128.8a) áprapāṇā́ ca veśantā́ revā́m̐ áprátidiśyayaḥ |
(AVŚ_20,128.8c) áyabhyā kanyā̀ kalyāṇī́ totā́ kálpeṣu saṃmítā ||8||

(AVŚ_20,128.9a) súprapāṇā́ ca veśantā́ revā́nt súprátidiśyayaḥ |
(AVŚ_20,128.9c) súyabhyā kanyā̀ kalyāṇī́ totā́ kálpeṣu saṃmítā ||9||

(AVŚ_20,128.10a) párivr̥ktā́ ca máhiṣī svastyā̀ ca yudhíṃ gamáḥ |
(AVŚ_20,128.10c) ánāśuráścā́yāmī́ totā́ kálpeṣu saṃmítā ||10||

(AVŚ_20,128.11a) vāvātā́ ca máhiṣī svastyā̀ ca yudhíṃ gamáḥ |
(AVŚ_20,128.11c) śvāśúraś cāyāmī́ totā́ kálpeṣu saṃmítā ||11||

(AVŚ_20,128.12a) yád indrādo dāśarājñé mā́nuṣaṃ ví gāhathāḥ |
(AVŚ_20,128.12c) vírūpaḥ sárvasmā āsīt sahá yakṣā́ya kálpate ||12||

(AVŚ_20,128.13a) tváṃ vr̥ṣākṣúṃ maghavann ámraṃ maryā́káro ráviḥ |
(AVŚ_20,128.13c) tváṃ rauhiṇáṃ vyā̀syo ví vr̥trásyā́bhinac chíraḥ ||13||

(AVŚ_20,128.14a) yáḥ párvatān vyàdadhād yó apó vyagāhathāḥ |
(AVŚ_20,128.14c) índro yó vr̥trahā́nmaháṃ tásmād indra námo 'stu te ||14||

(AVŚ_20,128.15a) pr̥ṣṭháṃ dhā́vantaṃ haryór áuccaiḥ śravasám abruvan |
(AVŚ_20,128.15c) svastyáśva jáitrāyéndram ā́ vaha susrájam ||15||

(AVŚ_20,128.16a) yé tvā śvetā́ ájaiśravasó hā́ryo yuñjánti dákṣiṇam |
(AVŚ_20,128.16c) pū́rvā námasya devā́nāṃ bíbhrad indra mahīyate ||16||



(AVŚ_20,129.1a) etā́ áśvā ā́ plavante ||1||

(AVŚ_20,129.2a) pratīpáṃ prā́ti sutvánam ||2||

(AVŚ_20,129.3a) tā́sām ékā háriknikā ||3||

(AVŚ_20,129.4a) hárikniké kím ichāsi ||4||

(AVŚ_20,129.5a) sādhúṃ putráṃ hiraṇyáyam ||5||

(AVŚ_20,129.6a) kvā́hataṃ párāsyaḥ ||6||

(AVŚ_20,129.7a) yátrāmū́s tísraḥ śiṃśapā́ḥ ||7||

(AVŚ_20,129.8a) pári trayaḥ ||8||

(AVŚ_20,129.9a) pŕ̥dākavaḥ ||9||

(AVŚ_20,129.10a) śŕ̥ṅgaṃ dhamánta āsate ||10||

(AVŚ_20,129.11a) ayánmahā́ te arvāháḥ ||11||

(AVŚ_20,129.12a) sá íchákaṃ sághāghate ||12||

(AVŚ_20,129.13a) sághāghate gómīdyā́ gógatīr íti ||13||

(AVŚ_20,129.14a) púmāṃ kusté nímichasi ||14||

(AVŚ_20,129.15a) pálpa baddha váyo íti ||15||

(AVŚ_20,129.16a) báddha vo ághā íti ||16||

(AVŚ_20,129.17a) ájāgāra kévikā́ ||17||

(AVŚ_20,129.18a) áśvasya vā́ro gośapadyaké ||18||

(AVŚ_20,129.19a) śyénīpátī sā́ ||19||

(AVŚ_20,129.20a) anāmayópajihvíkā ||20||



(AVŚ_20,130.1a) kó arya bahulímā íṣūni ||1||

(AVŚ_20,130.2a) kó asidyā́ḥ páyaḥ ||2||

(AVŚ_20,130.3a) kó árjunyāḥ páyaḥ ||3||

(AVŚ_20,130.4a) káḥ kārṣṇyā́ḥ páyaḥ ||4||

(AVŚ_20,130.5a) etáṃ pr̥cha kúhaṃ pr̥cha ||5||

(AVŚ_20,130.6a) kúhākaṃ pakvakáṃ pr̥cha ||6||

(AVŚ_20,130.7a) yávāno yatiṣvábhiḥ kubhiḥ ||7||
(AVŚ_20,130.8a) ákupyantaḥ kúpāyakuḥ ||8||

(AVŚ_20,130.9a) ā́maṇako máṇatsakaḥ ||9||

(AVŚ_20,130.10a) déva tvapratisūrya ||10||

(AVŚ_20,130.11a) énaścipaṅktikā́ havíḥ ||11||

(AVŚ_20,130.12a) prádúdrudo mághāprati ||12||

(AVŚ_20,130.13a) śŕ̥ṅga utpanna ||13||

(AVŚ_20,130.14a) mā́ tvābhi sákhā no vidan ||14||

(AVŚ_20,130.15a) vaśā́yāḥ putrám ā́ yanti ||15||

(AVŚ_20,130.16a) írāvedumáyaṃ data ||16||

(AVŚ_20,130.17a) átho iyánníyann íti ||17||

(AVŚ_20,130.18a) átho iyánníti ||18||

(AVŚ_20,130.19a) átho śvā́ ásthiro bhavan ||19||

(AVŚ_20,130.20a) uyáṃ yakā́ṃśalokakā́ ||20||



(AVŚ_20,131.1a) ā́minonití bhadyate ||1||

(AVŚ_20,131.2a) tásya anu níbhañjanam ||2||

(AVŚ_20,131.3a) váruṇo yā́ti vásvabhiḥ ||3||

(AVŚ_20,131.4a) śatáṃ vā bhā́ratī śávaḥ ||4||

(AVŚ_20,131.5a) śatámāśvā́ hiraṇyáyāḥ |
(AVŚ_20,131.5c) śatáṃ rathyā́ hiraṇyáyāḥ |
(AVŚ_20,131.5e) śatáṃ kuthā́ hiraṇyáyāḥ |

(AVŚ_20,131.6a) áhula kuśa varttaka ||6||

(AVŚ_20,131.7a) śaphéna ivá ohate ||7||

(AVŚ_20,131.8a) ā́ya vanénatī jánī ||8||

(AVŚ_20,131.9a) vániṣṭhā nā́va gr̥hyánti ||9||

(AVŚ_20,131.10a) idáṃ máhyaṃ mádūríti ||10||

(AVŚ_20,131.11a) té vr̥kṣā́ḥ sahá tiṣṭhati ||11||

(AVŚ_20,131.12a) pā́ka balíḥ ||12||

(AVŚ_20,131.13a) śáka balíḥ ||13||

(AVŚ_20,131.14a) áśvattha khádiro dhaváḥ ||14||

(AVŚ_20,131.15a) áraduparama ||15||

(AVŚ_20,131.16a) śáyo hatá iva ||16||

(AVŚ_20,131.17a) vyā́pa pū́ruṣaḥ ||17||

(AVŚ_20,131.18a) ádūhamityā́ṃ pū́ṣakam ||18||

(AVŚ_20,131.19a) átyardharcá parasvátaḥ ||19||

(AVŚ_20,131.20a) dáuva hastíno dr̥tī́ ||20||



(AVŚ_20,132.1a) ā́dálābukamékakam ||1||

(AVŚ_20,132.2a) álābukam níkhātakam ||2||

(AVŚ_20,132.3a) karkarikó níkhātakaḥ ||3||

(AVŚ_20,132.4a) tád vā́ta únmathāyati ||4||

(AVŚ_20,132.5a) kúlāyaṃ kr̥ṇavādíti ||5||

(AVŚ_20,132.6a) ugráṃ vaniṣádātatam ||6||

(AVŚ_20,132.7a) ná vaniṣadánātatam ||7||

(AVŚ_20,132.8a) ká eṣāṃ kárkarī likhat ||8||

(AVŚ_20,132.9a) ká eṣāṃ dundúbhiṃ hanat ||9||

(AVŚ_20,132.10a) yádīyáṃ hanat káthaṃ hanat ||10||

(AVŚ_20,132.11a) devī́ hanat kúhanat ||11||

(AVŚ_20,132.12a) páryāgāraṃ púnaḥpunaḥ ||12||

(AVŚ_20,132.13a) trī́ṇyuṣṭrásya nā́māni ||13||

(AVŚ_20,132.14a) hiraṇyá ítyéke abravīt ||14||

(AVŚ_20,132.15a) dváu vā yé śiśavaḥ ||15||

(AVŚ_20,132.16a) nī́laśikhaṇḍavā́hanaḥ ||16||



(AVŚ_20,133.1a) vítatau kiraṇau dváu tā́vā pinaṣṭi pū́ruṣaḥ |
(AVŚ_20,133.1c) ná vai kumāri tát táthā yáthā kumāri mányase ||1||

(AVŚ_20,133.2a) mātúṣṭé kiraṇau dváu nívr̥ttaḥ púruṣānr̥te |
(AVŚ_20,133.2c) ná vai kumāri tát táthā yáthā kumāri mányase ||2||

(AVŚ_20,133.3a) nígr̥hya kárṇakau dváu nírāyachasi mádhyame |
(AVŚ_20,133.3c) ná vai kumāri tát táthā yáthā kumāri mányase ||3||

(AVŚ_20,133.4a) uttānā́yai śayānā́yai tíṣṭhantī vā́va gūhasi |
(AVŚ_20,133.4c) ná vai kumāri tát táthā yáthā kumāri mányase ||4||
(AVŚ_20,133.5a) ślákṣṇāyāṃ ślákṣṇikāyāṃ ślákṣṇamevā́va gūhasi |
(AVŚ_20,133.5c) ná vai kumāri tát táthā yáthā kumāri mányase ||5||

(AVŚ_20,133.6a) ávaślakṣṇamíva bhraṃśad antárlomamáti hradé |
(AVŚ_20,133.6c) ná vai kumāri tát táthā yáthā kumāri mányase ||6||



(AVŚ_20,134.1a) ihétthá prā́gápāgúdagadhárāg árālāgúdabhartsatha ||1||

(AVŚ_20,134.2a) ihétthá prā́gápāgúdagadhárāg vatsā́ḥ púruṣanta āsate ||2||

(AVŚ_20,134.3a) ihétthá prā́gápāgúdagadhárāk sthā́līpāko ví līyate ||3||

(AVŚ_20,134.4a) ihétthá prā́gápāgúdagadhárāk sá vai pr̥thú līyate ||4||

(AVŚ_20,134.5a) ihétthá prā́gápāgúdagadhárāg ā́ste lāhaṇi lī́śāthī ||5||

(AVŚ_20,134.6a) ihétthá prā́gápāgúdagadhárāg ákṣlílī púchílīyate ||6||


(AVŚ_20,135.1a) bhúg ity abhígataḥ śálityapákrāntaḥ phálityabhíṣṭhitaḥ |
(AVŚ_20,135.1c) dundúbhim āhananābhyā́ṃ járítáróthāmo daivá ||1||

(AVŚ_20,135.2a) kośabíle rajani gránther dhānám upā́náhi pādám |
(AVŚ_20,135.2c) úttamāṃ jánimāṃ janyā́núttamāṃ jánīn vártmanyāt ||2||

(AVŚ_20,135.3a) álābūni pr̥ṣā́takānyáśvatthapálāśam |
(AVŚ_20,135.3c) pípīlikāvátaśváso vidyútsvā́parṇaśaphó góśaphó járítaróthā́mo daivá ||3||

(AVŚ_20,135.4a) vī̀me devā́ akraṃsatā́dhvaryó kṣipráṃ pracára |
(AVŚ_20,135.4c) susatyám íd gávām asyási prakhudási ||4||

(AVŚ_20,135.5a) patnī́ yádr̥śyate patnī́ yákṣyamāṇā jaritaróthā́mo daivá |
(AVŚ_20,135.5c) hotā́ viṣṭīmená jaritar óthā́mo daivá ||5||

(AVŚ_20,135.6a) ā́dityā ha jaritar áṅgirobhyo dákṣiṇām anáyan |
(AVŚ_20,135.6c) tā́ṃ ha jaritaḥ prátyāyaṃs tā́m ú ha jaritaḥ prátyāyan ||6||

(AVŚ_20,135.7a) tā́ṃ ha jaritar naḥ prátyagr̥bhṇaṃs tā́m ú ha jaritar naḥ prátyagr̥bhṇaḥ |
(AVŚ_20,135.7c) áhānetarasaṃ na ví cetánāni yajñā́n étarasaṃ na púrogávāmaḥ ||7||

(AVŚ_20,135.8a) utá śvéta ā́śupatvā utó pádyābhir yáviṣṭhaḥ |
(AVŚ_20,135.8c) utém ā́śu mā́naṃ piparti ||8||

(AVŚ_20,135.9a) ā́dityā rudrā́ vásavas tvénu ta idáṃ rā́dhaḥ práti gr̥bhṇīhy aṅgiraḥ |
(AVŚ_20,135.9c) idáṃ rā́dho vibhú prábhu idáṃ rā́dho br̥hát pŕ̥thu ||9||

(AVŚ_20,135.10a) dévā dadatvā́suraṃ tád vo astu súcetanam |
(AVŚ_20,135.10c) yúṣmām̐ astu dívedive pratyéva gr̥bhāyat ||10||

(AVŚ_20,135.11a) tvám indra śarmáriṇā havyáṃ pā́rāvatebhyaḥ |
(AVŚ_20,135.11c) víprāya stuvaté vasuvániṃ duraśravasé vaha ||11||

(AVŚ_20,135.12a) tvám indra kapótāya chinnapakṣā́ya váñcate |
(AVŚ_20,135.12c) śyā́mākaṃ pakváṃ pī́lu ca vā́rasmā ákr̥ṇor bahúḥ ||12||

(AVŚ_20,135.13a) araṃgaró vāvadīti tredhā́ baddhó varatráyā |
(AVŚ_20,135.13c) írāmaha práśaṃsaty ánirām ápa sedhati ||13||



(AVŚ_20,136.1a) yád asyā aṃhubhédyāḥ kr̥dhú sthūlám upā́tasat |
(AVŚ_20,136.1c) muṣkā́vídasyā ejató gośaphé śakulā́v iva ||1||

(AVŚ_20,136.2a) yádā sthūléna pásasāṇau muṣkā́ úpāvadhīt |
(AVŚ_20,136.2c) víṣvañcā vasyā́ várdhataḥ síkatāsv eva gárdabhau ||2||

(AVŚ_20,136.3a) yád alpikāsvàlpikā kárkadhūkévaṣádyate |
(AVŚ_20,136.3c) vāsantikám iva téjanaṃ yánty avā́tāya vítpati ||3||

(AVŚ_20,136.4a) yád devā́so lalāmaguṃ práviṣṭīmínam āviṣuḥ |
(AVŚ_20,136.4c) sakulā́ dediśyate nā́rī satyásyākṣibhúvo yáthā ||4||

(AVŚ_20,136.5a) mahānagnyàtr̥pnadvi mókradadásthānāsaran |
(AVŚ_20,136.5c) śáktikānánā svacamáśakaṃ saktu pádyama ||5||

(AVŚ_20,136.6a) mahānagnyùlūkhalam atikrā́manty abravīt |
(AVŚ_20,136.6c) yáthā táva vanaspate níraghnanti táthaiveti ||6||

(AVŚ_20,136.7a) mahānagnyúpa brūte bhraṣṭóthā́pyabhūbhuvaḥ |
(AVŚ_20,136.7c) yáthaivá te vanaspate píppati táthaiveti ||7||

(AVŚ_20,136.8a) mahānagnyúpa brūte bhraṣṭóthā́pyabhūbhuvaḥ |
(AVŚ_20,136.8c) yáthā vayo vídā́hya svargé namávádahyate ||8||

(AVŚ_20,136.9a) mahānagnyúpa brūte svasāvéśitaṃ pásaḥ |
(AVŚ_20,136.9c) ittháṃ phálasya vŕ̥kṣasya śū́rpe śūrpaṃ bhájemahi ||9||

(AVŚ_20,136.10a) mahānagnī́ kr̥kavākaṃ śámyayā pári dhāvati |
(AVŚ_20,136.10c) ayáṃ na vidmá yó mr̥gáḥ śīrṣṇā́ harati dhā́ṇikām ||10||

(AVŚ_20,136.11a) mahānagnī́ mahānagnáṃ dhā́vantam ánu dhāvati |
(AVŚ_20,136.11c) imā́s tád asya gā́ rakṣa yábha mā́m addhyaudanám ||11||

(AVŚ_20,136.12a) súdevas tvā mahā́nagnīr bábādhate mahatáḥ sādhu khodánam |
(AVŚ_20,136.12c) kusáṃ pī́varó navat ||12||

(AVŚ_20,136.13a) vaśā́ dagdhā́m imāṅguríṃ prásr̥jatográtaṃ pare |
(AVŚ_20,136.13c) mahā́n vái bhadró yábha mā́m addhyaudanám ||13||

(AVŚ_20,136.14a) vídevas tvā mahā́nagnīr víbādhate mahatáḥ sādhu khodánam |
(AVŚ_20,136.14c) kumārikā́ piṅgalikā́ kā́rda bhásmā ku dhā́vati ||14||

(AVŚ_20,136.15a) mahā́n vai bhadró bilvó mahā́n bhadra udumbáraḥ |
(AVŚ_20,136.15c) mahā́m̐ abhiktá bādhate mahatáḥ sādhu khodánam ||15||

(AVŚ_20,136.16a) yáḥ kumārī́ piṅgalikā́ vásantaṃ pīvarī́ labhet |
(AVŚ_20,136.16c) táilakuṇḍamímāṅguṣṭháṃ ródantaṃ śudam úddharet ||16||



(AVŚ_20,137.1a) yád dha prā́cīr ájagantóro maṇḍūradhāṇikīḥ |
(AVŚ_20,137.1c) hatā́ índrasya śátravaḥ sárve budbudáyāśavaḥ ||1||

(AVŚ_20,137.2a) kápr̥n naraḥ kapr̥thám úd dadhātana codáyata khudáta vā́jasātaye |
(AVŚ_20,137.2c) niṣṭigryàḥ putrám ā́ cyāvayotáya índraṃ sabā́dha ihá sómapītaye ||2||

(AVŚ_20,137.3a) dadhikrā́vṇo akāriṣaṃ jiṣṇór áśvasya vājínaḥ |
(AVŚ_20,137.3c) surabhí no múkhā karat prá ṇa ā́yūṃṣi tāriṣat ||3||

(AVŚ_20,137.4a) sutā́so mádhumattamāḥ sómā índrāya mandínaḥ |
(AVŚ_20,137.4c) pavítravanto akṣaran devā́n gachantu vo mádāḥ ||4||

(AVŚ_20,137.5a) índur índrāya pavata íti devā́so abruvan |
(AVŚ_20,137.5c) vācás pátir makhasyate víśvasyéśāna ójasā ||5||

(AVŚ_20,137.6a) sahásradhāraḥ pavate samudró vācamīṅkhayáḥ |
(AVŚ_20,137.6c) sómaḥ pátī rayīṇā́ṃ sákhéndrasya divédive ||6||

(AVŚ_20,137.7a) áva drapsó aṃśumátīm atiṣṭhad iyānáḥ kr̥ṣṇó daśábhiḥ sahásraiḥ |
(AVŚ_20,137.7c) ā́vat tám índraḥ śácyā dhámantam ápa snéhitīr nr̥máṇā adhatta ||7||

(AVŚ_20,137.8a) drapsám apaśyaṃ víṣuṇe cárantam upahvaré nadyò aṃśumátyāḥ |
(AVŚ_20,137.8c) nábho ná kr̥ṣṇám avatasthivā́ṃsam íṣyāmi vo vr̥ṣaṇo yúdhyatājáu ||8||

(AVŚ_20,137.9a) ádha drapsó aṃśumátyā upásthé 'dhārayat tanvàṃ titviṣāṇáḥ |
(AVŚ_20,137.9c) víśo ádevīr abhy ā̀cárantīr bŕ̥haspátinā yujéndraḥ sasāhe ||9||

(AVŚ_20,137.10a) tváṃ ha tyát saptábhyo jā́yamāno 'śatrúbhyo abhavaḥ śátrur indra |
(AVŚ_20,137.10c) gūlhé dyā́vāpr̥thivī́ ánv avindo vibhumádbhyo bhúvanebhyo ráṇaṃ dhāḥ ||10||

(AVŚ_20,137.11a) tváṃ ha tyád apratimānám ójo vájreṇa vajrin dhr̥ṣitó jaghantha |
(AVŚ_20,137.11c) tváṃ śúṣṇasyā́vātiro vádhatrais tváṃ gā́ indra śácyéd avindaḥ ||11||

(AVŚ_20,137.12a) tám índraṃ vājayāmasi mahé vr̥trā́ya hántave |
(AVŚ_20,137.12c) sá vŕ̥ṣā vr̥ṣabhó bhuvat ||12||

(AVŚ_20,137.13a) índraḥ sá dā́mane kr̥tá ójiṣṭhaḥ sá máde hitáḥ |
(AVŚ_20,137.13c) dyumnī́ ślokī́ sá somyáḥ ||13||

(AVŚ_20,137.14a) girā́ vájro ná sáṃbhr̥taḥ sábalo ánapacyutaḥ |
(AVŚ_20,137.14c) vavakṣá r̥ṣvó ástr̥taḥ ||14||



(AVŚ_20,138.1a) mahā́m̐ índro yá ójasā parjányo vr̥ṣṭimā́m̐ iva |
(AVŚ_20,138.1c) stómair vatsásya vāvr̥dhe ||1||

(AVŚ_20,138.2a) prajā́m r̥tásya píprataḥ prá yád bháranta váhnayaḥ |
(AVŚ_20,138.2c) víprā r̥tásya vā́hasā ||2||

(AVŚ_20,138.3a) káṇvāḥ índraṃ yád ákrata stómair yajñásya sā́dhanam |
(AVŚ_20,138.3c) jāmí bruvata ā́yudham ||3||



(AVŚ_20,139.1a) ā́ nūnám aśvinā yuváṃ vatsásya gantam ávase |
(AVŚ_20,139.1c) prā́smai yachatam avr̥kám pr̥thú chardír yuyutáṃ yā́ árātayaḥ ||1||

(AVŚ_20,139.2a) yád antárikṣe yád diví yát páñca mā́nuṣām̐ ánu |
(AVŚ_20,139.2c) nr̥mnáṃ tád dhattam aśvinā ||2||

(AVŚ_20,139.3a) yé vām dáṃsāṃsy aśvinā víprāsaḥ parimāmr̥śúḥ |
(AVŚ_20,139.3c) evét kāṇvásya bodhatam ||3||

(AVŚ_20,139.4a) ayáṃ vāṃ gharmó aśvinā stómena pári ṣicyate |
(AVŚ_20,139.4c) ayáṃ sómo mádhumān vājinīvasū yéna vr̥tráṃ ciketathaḥ ||4||

(AVŚ_20,139.5a) yád apsú yád vánaspátau yád óṣadhīṣu purudaṃsasā kr̥tám |
(AVŚ_20,139.5c) téna māviṣṭam aśvinā ||5||



(AVŚ_20,140.1a) yán nāsatyā bhuraṇyátho yád vā deva bhiṣajyáthaḥ |
(AVŚ_20,140.1c) ayáṃ vāṃ vatsó matíbhir ná vindhate havíṣmantaṃ hí gáchathaḥ ||1||

(AVŚ_20,140.2a) ā́ nūnám aśvínor ŕ̥ṣi stómaṃ ciketa vāmáyā |
(AVŚ_20,140.2c) ā́ sómaṃ mádhumattamaṃ gharmáṃ siñcād átharvaṇi ||2||

(AVŚ_20,140.3a) ā́ nūnáṃ raghúvartaniṃ ráthaṃ tiṣṭhātho aśvinā |
(AVŚ_20,140.3c) ā́ vāṃ stómā imé máma nábho ná cucyavīrata ||3||

(AVŚ_20,140.4a) yád adyá vāṃ nāsatyoktháir ācucyuvīmáhi |
(AVŚ_20,140.4c) yád vā vā́ṇībhir aśvinevét kaṇvásya bodhatam ||4||

(AVŚ_20,140.5a) yád vāṃ kakṣī́vām̐ utá yád vyàśva ŕ̥ṣir yád vāṃ dīrghátamā juhā́va |
(AVŚ_20,140.5c) pŕ̥thī yád vāṃ vainyáḥ sā́daneṣv evéd áto aśvinā cetayethām ||5||



(AVŚ_20,141.1a) yātáṃ chardiṣpā́ utá paraspā́ bhūtáṃ jagatpā́ utá nas tanūpā́ |
(AVŚ_20,141.1c) vartís tokā́ya tánayāya yātam ||1||

(AVŚ_20,141.2a) yád índreṇa saráthaṃ yāthó aśvinā yád vā vāyúnā bhávathaḥ sámokasā |
(AVŚ_20,141.2c) yád ādityébhir r̥bhúbhiḥ sajóṣasā yád vā víṣṇor vikrámaṇeṣu tíṣṭhathaḥ ||2||

(AVŚ_20,141.3a) yád adyā́śvínāv aháṃ huvéya vā́jasātaye |
(AVŚ_20,141.3c) yát pr̥tsú turváṇe sánas tác chréṣṭham aśvínor ávaḥ ||3||

(AVŚ_20,141.4a) ā́ nūnáṃ yātam aśvinemā́ havyā́ni vāṃ hitā́ |
(AVŚ_20,141.4c) imé sómāso ádhi turváśe yádāv imé káṇveṣu vām átha ||4||

(AVŚ_20,141.5a) yán nāsatyā parāké arvāké ásti bheṣajám |
(AVŚ_20,141.5c) téna nūnáṃ vimadā́ya pracetasā chardír vatsā́ya yachátam ||5||



(AVŚ_20,142.1a) ábhutsy u prá devyā́ sākáṃ vācā́ham aśvínoḥ |
(AVŚ_20,142.1c) vy ā̀var devy ā́ matíṃ ví rātíṃ mártyebhyaḥ ||1||

(AVŚ_20,142.2a) prá bodhayoṣo aśvínā prá devi sūnr̥te mahi |
(AVŚ_20,142.2c) prá yajñahotar ānuṣák prá mádāya śrávo br̥hát ||2||

(AVŚ_20,142.3a) yád uṣo yā́si bhānúnā sáṃ sū́ryeṇa rocase |
(AVŚ_20,142.3c) ā́ hāyám aśvíno rátho vartír yāti nr̥pā́yyam ||3||

(AVŚ_20,142.4a) yád ā́pītāso aṃśávo gā́vo ná duhrá ū́dhabhiḥ |
(AVŚ_20,142.4c) yád vā vā́ṇīr ánuṣata prá devayánto aśvínā ||4||

(AVŚ_20,142.5a) prá dyumnā́ya prá śávase prá nr̥ṣā́hyāya śármaṇe |
(AVŚ_20,142.5c) prá dákṣāya pracetasā ||5||

(AVŚ_20,142.6a) yán nūnáṃ dhībhír aśvinā pitúr yónā niṣī́dathaḥ |
(AVŚ_20,142.6c) yád vā sumnébhir ukthyā ||6||



(AVŚ_20,143.1a) táṃ vāṃ ráthaṃ vayám adyā́ huvema pr̥thujráyam aśvinā sáṃgatiṃ góḥ |
(AVŚ_20,143.1c) yáḥ sūryā́ṃ váhati vandhurāyúr gírvāhasaṃ purutámaṃ vasūyúm ||1||

(AVŚ_20,143.2a) yuváṃ śríyam aśvinā devátā tā́ṃ dívo napātā vanathaḥ śácībhiḥ |
(AVŚ_20,143.2c) yuvór vápur abhí pŕ̥kṣaḥ sacante váhanti yát kakuhā́so ráthe vām ||2||

(AVŚ_20,143.3a) kó vām adyā́ karate rātáhavya ūtáye vā sutapéyāya vārkáiḥ |
(AVŚ_20,143.3c) r̥tásya vā vanúṣe pūrvyā́ya námo yemānó aśvinā́ vavartat ||3||

(AVŚ_20,143.4a) hiraṇyáyena purubhū ráthenemáṃ yajñáṃ nāsatyópa yātam |
(AVŚ_20,143.4c) píbātha ín mádhunaḥ somyásya dádhatho rátnaṃ vidhaté jánāya ||4||

(AVŚ_20,143.5a) ā́ no yātaṃ divó ácha pr̥thivyā́ hiraṇyáyena suvŕ̥tā ráthena |
(AVŚ_20,143.5c) mā́ vām anyé ní yaman devayántaḥ sáṃ yád dadé nā́bhiḥ pūrvyā́ vām ||5||

(AVŚ_20,143.6a) nū́ no rayíṃ puruvī́raṃ br̥hántaṃ dásrā mímāthām ubháyeṣv asmé |
(AVŚ_20,143.6c) náro yád vām aśvinā stómam ā́vant sadhástutim ājamīlhā́so agman ||6||

(AVŚ_20,143.7a) ihéha yád vāṃ samanā́ papr̥kṣé séyám asmé sumatír vājaratnā |
(AVŚ_20,143.7c) uruṣyátaṃ jaritā́raṃ yuváṃ ha śritáḥ kā́mo nāsatyā yuvadrík ||7||

(AVŚ_20,143.8a) mádhumatīr óṣadhīr dyā́va ā́po mádhuman no bhavatv antárikṣam |
(AVŚ_20,143.8c) kṣétrasya pátir mádhumān no astv áriṣyanto ánv enaṃ carema ||8||

(AVŚ_20,143.9a) panā́yyaṃ tád aśvinā kr̥táṃ vāṃ vr̥ṣabhó divó rájasaḥ pr̥thivyā́ḥ |
(AVŚ_20,143.9c) sahásraṃ śáṃsā utá yé gáviṣṭau sárvām̐ ít tā́m̐ úpa yātā píbadhyai ||9||