Atharvaveda-Samhita, Saunaka recension Based on the ed.: Gli inni dell' Atharvaveda (Saunaka), trasliterazione a cura di Chatia Orlandi, Pisa 1991, collated with the ed. R. Roth and W.D. Whitney: Atharva Veda Sanhita, Berlin 1856. Input by Vladimir Petr and Petr Vavrousek. TITUS redaction by Jost Gippert (31 January 1997). Text of Books 11-20 improved by Arlo Griffiths, Leiden 18 May 2000 and Philipp Kubisch, Bonn 13 March 2007. Revised by Arlo Griffiths, August 2009. ACCENTED TEXT NOTE ON REFERENCES IN BOOKS 11-20: The basic numbering of Books 11-20 follows the ed. Roth/Whitney. Numbering in [...] follows the ed. by Vishva Bandhu: Atharvaveda (Saunaka), with the Pada-Patha and Sayanacarya's commentary, Hoshiarpur 1960-1964 (Vishveshvaranand indological series, 13-17). ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding with Vedic accents and "underring" characters for vocalic r and l: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 157 vocalic R 187 long vocalic r 174 vocalic l 175 long vocalic l 176 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex d intervoc. 235 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 anunasika 193 a udatta 158 a svarita 133 long a udatta 181 long a svarita 182 i udatta 161 i svarita 141 long i udatta 183 long i svarita 184 u udatta 163 u svarita 151 long u udatta 189 long u svarita 190 voc. r udatta 177 voc. r svarita 178 long voc. r udatta 179 e udatta 130 e svarita 138 o udatta 162 o svarita 149 accented ai = a / a accented au = a / a voc. l udatta (not def. in CSX+) ' voc. long l udatta (not def. in CSX+) ' Other characters of the CSX encoding table are not included. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (AV_1,1.1a) y triapt pariynti vv rpi bbhrata | (AV_1,1.1c) vcs ptir bl t tanv ady dadhtu me ||1|| (AV_1,1.2a) pnar hi vacas pate devna mnas sah | (AV_1,1.2c) vso pate n ramaya myy evstu myi rutm ||2|| (AV_1,1.3a) ihivbh v tanbh rtn iva jyy | (AV_1,1.3c) vcs ptir n yachatu myy evstu myi rutm ||3|| (AV_1,1.4a) pahto vcs ptir psmn vcsptir hvayatm | (AV_1,1.4c) s rutna gamemahi m rutna v rdhii ||4|| (AV_1,2.1a) vidm arsya pitra parjnya bhridhyasam | (AV_1,2.1c) vidm v sya mtra pthiv bhrivarpasam ||1|| (AV_1,2.2a) jyke pri o nammna tanv kdhi | (AV_1,2.2c) vr vry 'rtr pa dvsy kdhi ||2|| (AV_1,2.3a) vk yd gva pariasvajn anusphur ar rcanty bhm | (AV_1,2.3c) rum asmd yvaya didym indra ||3|| (AV_1,2.4a) yth dy ca pthiv cnts thati tjanam | (AV_1,2.4c) ev rga csrv cnts tihatu mja t ||4|| (AV_1,3.1a) vidm arsya pitra parjnya atvya | (AV_1,3.1c) tn te tanv kara pthivy te nicana bah e astu bl ti ||1|| (AV_1,3.2a) vidm arsya pitra mitr atvya | (AV_1,3.2c) tn te tanv kara pthivy te nicana bah e astu bl ti ||2|| (AV_1,3.3a) vidm arsya pitra vrua atvya | (AV_1,3.3c) tn te tanv kara pthivy te nicana bah e astu bl ti ||3|| (AV_1,3.4a) vidm arsya pitra candr atvya | (AV_1,3.4c) tn te tanv kara pthivy te nicana bah e astu bl ti ||4|| (AV_1,3.5a) vidm arsya pitra srya atvya | (AV_1,3.5c) tn te tanv kara pthivy te nicana bah e astu bl ti ||5|| (AV_1,3.6a) yd ntru gavnyr yd vastv dhi sritam | (AV_1,3.6c) ev te mtra mucyat bahr bl ti sarvakm ||6|| (AV_1,3.7a) pr te bhinadmi mhana vrtra veanty iva | (AV_1,3.7c) ev te mtra mucyat bahr bl ti sarvakm ||7|| (AV_1,3.8a) vita te vastibil samudrsyodadhr iva | (AV_1,3.8c) ev te mtra mucyat bahr bl ti sarvakm ||8|| (AV_1,3.9a) ytheuk parpatad vasdhi dhnvana | (AV_1,3.9c) ev te mtra mucyat bahir bl ti sarvakm ||9|| (AV_1,4.1a) ambyo yanty dhvabhir jmyo adhvaryatm | (AV_1,4.1c) pcatr mdhun pya ||1|| (AV_1,4.2a) amr y pa srye ybhir v srya sah | (AV_1,4.2c) t no hinvantv adhvarm ||2|| (AV_1,4.3a) ap devr pa hvaye ytra gva pbanti na | (AV_1,4.3c) sndhubhya krtva hav ||3|| (AV_1,4.4a) apsv ntr amtam aps bheajm | (AV_1,4.4c) apm ut prastibhir v bhvatha vjno gvo bhavatha vjn ||4|| (AV_1,5.1a) po h h mayobhvas t na rj dadhtana | (AV_1,5.1c) mah rya ckase ||1|| (AV_1,5.2a) y va ivtamo rsas tsya bhjayateh na | (AV_1,5.2c) uatr iva mtra ||2|| (AV_1,5.3a) tsm ra gamma vo ysya kyya jnvatha | (AV_1,5.3c) po janyath ca na ||3|| (AV_1,5.4a) n vry kyant caranm | (AV_1,5.4c) ap ycmi bheajm ||4|| (AV_1,6.1a) no devr abhaya po bhavantu ptye | (AV_1,6.1c) yr abh sravantu na ||1|| (AV_1,6.2a) aps me smo abravd antr vvni bheaj | (AV_1,6.2c) agn ca vivabhuvam ||2|| (AV_1,6.3a) pa pt bheaj vrtha tanv mma | (AV_1,6.3c) jyk ca srya d ||3|| (AV_1,6.4a) na po dhanvany m u santv anpy | (AV_1,6.4c) na khanitrm pa m u y kumbh bht | (AV_1,6.4e) iv na santu vrik ||4|| (AV_1,7.1a) stuvnm agna vaha ytudhna kimdnam | (AV_1,7.1c) tv h deva vandit hant dsyor babhvitha ||1|| (AV_1,7.2a) jyasya paramehin jtavedas tnvain | (AV_1,7.2c) gne taulsya prna ytudhnn v lpaya ||2|| (AV_1,7.3a) v lapantu ytudhn attro y kimdna | (AV_1,7.3c) thedm agne no havr ndra ca prti haryatam ||3|| (AV_1,7.4a) agn prva rabhat prndro nudatu bhumn | (AV_1,7.4c) brvtu srvo ytumn aym asmty tya ||4|| (AV_1,7.5a) pyma te vry jtaveda pr o brhi ytudhnn ncaka | (AV_1,7.5c) tvy srve pritapt purstt t yantu prabruv pedm ||5|| (AV_1,7.6a) rabhasva jtavedo 'smkrthya jajie | (AV_1,7.6c) dt no agne bhtv ytudhnn v lpaya ||6|| (AV_1,7.7a) tvm agne ytudhnn pabaddh ih vaha | (AV_1,7.7c) thaim ndro vjrepi ri vcatu ||7|| (AV_1,8.1a) id havr ytudhnn nd phnam iv vahat | (AV_1,8.1c) y id str pmn kar ih s stuvat jna ||1|| (AV_1,8.2a) ay stuvn gamad im sma prti haryata | (AV_1,8.2c) bhaspate ve labdhvgnom v vidhyatam ||2|| (AV_1,8.3a) ytudhnasya somapa jah praj nyasva ca | (AV_1,8.3c) n stuvnsya ptaya pram ky utvaram ||3|| (AV_1,8.4a) ytraim agne jnimni vttha gh satm attr jtaveda | (AV_1,8.4c) ts tv brhma vvdhn jahy atatrham agne ||4|| (AV_1,9.1a) asmn vsu vsavo dhrayantv ndra p vruo mitr agn | (AV_1,9.1c) imm dity ut vve ca dev ttarasmin jytii dhrayantu ||1|| (AV_1,9.2a) asy dev pradi jytir astu sryo agnr ut v hrayam | (AV_1,9.2c) saptn asmd dhare bhavantttam nkam dhi rohayemm ||2|| (AV_1,9.3a) ynndrya sambhara pysy uttamna brhma jtaveda | (AV_1,9.3c) tna tvm agna ih vardhayem sajtn rihya dhehy enam ||3|| (AV_1,9.4a) i yajm ut vrco dade 'h rys pam ut cittny agne | (AV_1,9.4c) saptn asmd dhare bhavantttam nkam dhi rohayemm ||4|| (AV_1,10.1a) ay devnm suro v rjati v h saty vruasya rja | (AV_1,10.1c) ttas pri brhma adna ugrsya manyr d im naymi ||1|| (AV_1,10.2a) nmas te rajan varustu manyve vva hy gra niciki drugdhm | (AV_1,10.2c) sahsram anyn pr suvmi sk at jvti ardas tvym ||2|| (AV_1,10.3a) yd uvkthntam jihvy vjin bah | (AV_1,10.3c) rjas tv satydharmao mucmi vrud ahm ||3|| (AV_1,10.4a) mucmi tv vaivnard aravn mahats pri | (AV_1,10.4c) sajtn ugreh vada brhma cpa cikhi na ||4|| (AV_1,11.1a) va te pann asmnt stv aryam ht kotu vedh | (AV_1,11.1c) ssrat nry tprajt v prvi jihat stav u ||1|| (AV_1,11.2a) ctasro div prada ctasro bhmy ut | (AV_1,11.2c) dev grbha sm airayan t vy ruvantu stave ||2|| (AV_1,11.3a) s vy rotu v yni hpaymasi | (AV_1,11.3c) rathy sae tvm va tv bikale sja ||3|| (AV_1,11.4a) nva ms n pvasi nva majjsv hatam | (AV_1,11.4c) vaitu pni vala ne jaryv ttav 'va jaryu padyatm ||4|| (AV_1,11.5a) v te bhinadmi mhana v yni v gavnike | (AV_1,11.5c) v mtra ca putr ca v kumr jaryuva jaryu padyatm ||5|| (AV_1,11.6a) yth vto yth mno yth ptanti paka | (AV_1,11.6c) ev tv daamsya sk jaryu patva jaryu padyatm ||6|| (AV_1,12.1a) jaryuj pratham usryo v vtbhraj stanyann eti vy | (AV_1,12.1c) s no mti tanv jug rujn y kam jas tredh vicakram ||1|| (AV_1,12.2a) geage oc iriy namasyntas tv hav vidhema | (AV_1,12.2c) aknt samakn hav vidhema y grabht prvsy grbht ||2|| (AV_1,12.3a) muc rakty ut ks ena pruparur viv y asya | (AV_1,12.3c) y abhraj vtaj y ca mo vnasptnt sacat prvat ca ||3|| (AV_1,12.4a) me prasmai gtrya m astv varya me | (AV_1,12.4c) me catrbhyo gebhya m astu tanv mma ||4|| (AV_1,13.1a) nmas te astu vidyte nmas te stanayitnve | (AV_1,13.1c) nmas te astv mane yn de syasi ||1|| (AV_1,13.2a) nmas te pravato napd ytas tpa samhasi | (AV_1,13.2c) my nas tanbhyo myas tokbhyas kdhi ||2|| (AV_1,13.3a) prvato napn nma evstu tbhya nmas te hetye tpue ca kma | (AV_1,13.3c) vidm te dhma param gh yt samudr antr nhitsi nbhi ||3|| (AV_1,13.4a) y tv dev sjanta vva u kvn sanya dhm | (AV_1,13.4c) s no ma vidthe gn tsyai te nmo astu devi ||4|| (AV_1,14.1a) bhgam asy vrca diy dhi vkd iva srjam | (AV_1,14.1c) mahbudhna iva prvato jyk pitv stm ||1|| (AV_1,14.2a) e te rjan kany vadhr n dhyatm yama | (AV_1,14.2c) s mtr badhyat gh 'tho bhrtur tho pit ||2|| (AV_1,14.3a) e te kulap rjan tm u te pri dadmasi | (AV_1,14.3c) jyk pitv st r ampyt ||3|| (AV_1,14.4a) sitasya te brhma kaypasya gyasya ca | (AV_1,14.4c) antakom iva jmy 'pi nahymi te bhgam ||4 || (AV_1,15.1a) s s sravantu sndhava s vt s patatra | (AV_1,15.1c) im yaj pradvo me juant sasrvya hav juhomi ||1|| (AV_1,15.2a) ihiv hvam yta ma ih sasrva utm vardhayat gira | (AV_1,15.2c) ihitu srvo y par asmn tihatu y ray ||2|| (AV_1,15.3a) y nadn sasrvanty tssa sdam kit | (AV_1,15.3c) tbhir me srvai sasrvir dhna s srvaymasi ||3|| (AV_1,15.4a) y sarpa sasrvanti krsya codaksya ca (AV_1,15.4b) tbhir me srvai sasrvir dhna s srvaymasi ||4|| (AV_1,16.1a) y 'mvsy rtrim udsthur vrjm attra | (AV_1,16.1c) agns turyo ytuh s asmbhyam dhi bravat ||1|| (AV_1,16.2a) ssydhy ha vrua ssygnr pvati | (AV_1,16.2c) ssa ma ndra pryachat td ag ytuctanam ||2|| (AV_1,16.3a) id vkandha sahata id bdhate attra | (AV_1,16.3c) anna vv sasahe y jtni picy ||3|| (AV_1,16.4a) ydi no g hsi ydy va ydi pruam | (AV_1,16.4c) t tv ssena vidhymo yth n 'so vrah ||4|| (AV_1,17.1a) amr y ynti yoto hir lhitavsasa | (AV_1,17.1c) abhrtara iva jmyas thantu hatvarcasa ||1|| (AV_1,17.2a) thvare tha para ut tv tiha madhyame | (AV_1,17.2c) kanihik ca thati tihd d dhamnir mah ||2|| (AV_1,17.3a) atsya dhamnn sahsrasya hirm | (AV_1,17.3c) sthur n madhyam im skm nt arasata ||3|| (AV_1,17.4a) pri va skatvat dhanr bhaty kramt | (AV_1,17.4c) thatelyat s kam ||4|| (AV_1,18.1a) nr lakmy lalmy nr rti suvmasi | (AV_1,18.1c) tha y bhadr tni na prajy rti naymasi ||1|| (AV_1,18.2a) nr rai savit sviak padr nr hstayor vruo mitr aryam | (AV_1,18.2c) nr asmbhyam numat rr prm dev asviu subhagya ||2|| (AV_1,18.3a) yt ta tmni tanv ghorm sti yd v keu pratickae v | (AV_1,18.3c) srva td vcpa hanmo vay devs tv savit sdayatu ||3|| (AV_1,18.4a) ryapad vadat goedh vidhamm ut | (AV_1,18.4c) vilhy lalmy t asmn naymasi ||4|| (AV_1,19.1a) m no vidan vivydhno m abhivydhno vidan | (AV_1,19.1c) rc charavy asmd vcr indra ptaya ||1|| (AV_1,19.2a) vvaco asmc chrava patantu y ast y csy | (AV_1,19.2c) daivr manuyesavo mmmitrn v vidhyata ||2|| (AV_1,19.3a) y na sv y raa sajt ut nyo y asm abhidsati | (AV_1,19.3c) rudr aravyyaitn mmmtrn v vidhyatu ||3|| (AV_1,19.4a) y saptno y 'sapatno y ca dvin chpti na | (AV_1,19.4c) devs t srve dhrvantu brhma vrma mmntaram ||4|| (AV_1,20.1a) drasd bhavatu deva somsmn yaj maruto mt na | (AV_1,20.1c) m no vidad abhibh m astir m no vidad vjin dvy y ||1|| (AV_1,20.2a) y ady snyo vadh 'ghynm udrate | (AV_1,20.2c) yuv t mitrvaruv asmd yvayata pri ||2|| (AV_1,20.3a) it ca yd amta ca yd vadh varua yvaya | (AV_1,20.3c) v mahc chrma yacha vryo yvay vadhm ||3|| (AV_1,20.4a) s itth mah asy amitrash astt | (AV_1,20.4c) n ysya hanyte skh n jyte kad can ||4|| (AV_1,21.1a) svastid vi ptir vtrah vimdh va | (AV_1,21.1c) vndra pur etu n somap abhayakar ||1|| (AV_1,21.2a) v na ndra mdho jahi nc yacha ptanyat | (AV_1,21.2c) adham gamay tmo y asm abhidsati ||2|| (AV_1,21.3a) v rko v mdho jahi v vtrsya hn ruja | (AV_1,21.3c) v manym indra vtrahann amtrasybhidsata ||3|| (AV_1,21.4a) pendra dviat mno 'pa jjysato vadhm | (AV_1,21.4c) v mahc chrma yacha vryo yvay vadhm ||4|| (AV_1,22.1a) nu sryam d ayat hddyot harim ca te | (AV_1,22.1c) g rhitasya vrena tna tv pri dadhmasi ||1|| (AV_1,22.2a) pri tv rhitair vrair drghyutvya dadhmasi | (AV_1,22.2c) ythym arap sad tho harito bhvat ||2|| (AV_1,22.3a) y rhir devaty gvo y ut rhi | (AV_1,22.3c) rprpa vyovayas tbhi v pri dadhmasi ||3|| (AV_1,22.4a) keu te harima ropaksu dadhmasi | (AV_1,22.4c) tho hridraveu te harima n dadhmasi ||4|| (AV_1,23.1a) naktajtsi oadhe rme ke sikni ca | (AV_1,23.1c) id rajani rajaya kilsa palit ca yt ||1|| (AV_1,23.2a) kilsa ca palit ca nr it nay pat | (AV_1,23.2c) tv sv viat vra pr uklni ptaya ||2|| (AV_1,23.3a) sita te pralyanam sthnam sita tva | (AV_1,23.3c) sikn asy oadhe nr it nay pat ||3|| (AV_1,23.4a) asthijsya kilsasya tanjsya ca yt tvac | (AV_1,23.4c) dy ktsya brhma lkma vetm annaam ||4|| (AV_1,24.1a) supar jt prathams tsya tv pittm sitha | (AV_1,24.1c) td sur yudh jit rp cakre vnasptn ||1|| (AV_1,24.2a) sur cakre prathamd kilsabheajm id kilsananam | (AV_1,24.2c) nnaat kilsa srpm akarat tvcam ||2|| (AV_1,24.3a) srp nma te mt srpo nma te pit | (AV_1,24.3c) sarpakt tvm oadhe s srpam id kdhi ||3|| (AV_1,24.4a) ym sarpakra pthivy dhy dbht | (AV_1,24.4c) idm u pr sdhaya pn rpi kalpaya ||4|| (AV_1,25.1a) yd agnr po dahat pravya ytrkvan dharmadhto nmsi | (AV_1,25.1c) ttra ta hu param jantra s na savidvn pri vgdhi takman ||1|| (AV_1,25.2a) ydy arcr ydi vsi oc akalye ydi v te jantram | (AV_1,25.2c) hrur nmsi haritasya deva s na savidvn pri vgdhi takman ||2|| (AV_1,25.3a) ydi ok ydi vbhiok ydi v rjo vruasysi putr | (AV_1,25.3c) hrur nmsi haritasya deva s na savidvn pri vgdhi takman ||3|| (AV_1,25.4a) nma tya takmne nmo rrya oce komi | (AV_1,25.4c) y anyedyr ubhayadyr abhyti ttyakya nmo astu takmne ||4|| (AV_1,26.1a) r 'sv asmd astu hetr devso asat | (AV_1,26.1c) r m ym syatha ||1|| (AV_1,26.2a) skhsv asmbhyam astu rt skhndro bhga | (AV_1,26.2c) savit citrrdh ||2|| (AV_1,26.3a) yym na pravato napn mruta sryatvacasa | (AV_1,26.3c) rma yachatha saprth ||3|| (AV_1,26.4a) sudta mta my nas tanbhyo | (AV_1,26.4c) myas tokbhyas kdh ||4|| (AV_1,27.1a) am pr pdkvs triapt nrjaryava | (AV_1,27.1c) tsm jaryubhir vaym akyv pi vyaymasy aghy paripanthna ||1|| (AV_1,27.2a) vcy etu kntat pnkam iva bbhrat | (AV_1,27.2c) vvak punarbhv mn 'samddh aghyva ||2|| (AV_1,27.3a) n bahva sm aakan nrbhak abh ddhu | (AV_1,27.3c) ver dg ivbht 'samddh aghyva ||3|| (AV_1,27.4a) prta pdau pr sphurata vhata pat ghn | (AV_1,27.4c) indrny tu prathamjtmuit pur ||4|| (AV_1,28.1a) pa prgd dev agn rakohmvactana | (AV_1,28.1c) dhann pa dvayvno ytudhnn kimdna ||1|| (AV_1,28.2a) prti daha ytudhnn prti deva kimdna | (AV_1,28.2c) pratc kavartane s daha ytudhny ||2|| (AV_1,28.3a) y apa panena ygh mram dadh | (AV_1,28.3c) y rsasya hraya jtm rebh tokm attu s ||3|| (AV_1,28.4a) putrm attu ytudhn svsram ut naptym | (AV_1,28.4c) dh mith vikey v ghnat ytudhny v thyantm aryy ||4|| (AV_1,29.1a) abhvartna man ynndro abhivavdh | (AV_1,29.1c) tnsmn brahmaas pate 'bh rrya vardhaya ||1|| (AV_1,29.2a) abhivtya saptnn abh y no rtaya | (AV_1,29.2c) abh ptanynta tihbh y no durasyti ||2|| (AV_1,29.3a) abh tv dev savitbh mo avvdhat | (AV_1,29.3c) abh tv vv bhtny abhvart ythsasi ||3|| (AV_1,29.4a) abhvart abhibhav sapatnakyao ma | (AV_1,29.4c) rrya mhya badhyat saptnebhya parbhve ||4|| (AV_1,29.5a) d asu sryo agd d id mmak vca | (AV_1,29.5c) ythh atruh 'sny asapatn sapatnah ||5|| (AV_1,29.6a) sapatnakyao vbhraro visah | (AV_1,29.6c) ythhm e vr virjni jnasya ca ||6|| (AV_1,30.1a) vve dev vsavo rkatemm utdity jgt yym asmn | (AV_1,30.1c) mm snbhir ut vnynbhir mm prpat purueyo vadh y ||1|| (AV_1,30.2a) y vo dev pitro y ca putr scetaso me utedm uktm | (AV_1,30.2c) srvebhyo va pri dadmy et svasty na jarse vahtha ||2|| (AV_1,30.3a) y dev div h y pthivy y antrika adhu pav apsv nt | (AV_1,30.3c) t kuta jarsam yur asmi atm anyn pri vaktu mtyn ||3|| (AV_1,30.4a) y prayj ut vnuyj hutbhg ahutda ca dev | (AV_1,30.4c) y va pca prado vbhakts tn vo asmi satrasda komi ||4|| (AV_1,31.1a) nm plbhya catrbhyo amtebhya | (AV_1,31.1c) id bhtsydhyakebhyo vidhma hav vaym ||1|| (AV_1,31.2a) y nm pl catvra sthna dev | (AV_1,31.2c) t no nrty pebhyo mucthasoahasa ||2|| (AV_1,31.3a) srmas tv hav yajmy loas tv ghtna juhomi | (AV_1,31.3c) y nm pls turyo dev s na subhtm eh vakat ||3|| (AV_1,31.4a) svast mtr ut pitr no astu svast gbhyo jgate pruebhya | (AV_1,31.4c) vvam subhtm suvidtra no astu jyg ev dema sryam ||4|| (AV_1,32.1a) id janso vidtha mahd brhma vadiyati | (AV_1,32.1c) n tt pthivy no div yna prnti vrdha ||1|| (AV_1,32.2a) antrika s sthma rntasdm iva | (AV_1,32.2c) sthnam asy bhtsya vid d vedhso n v ||2|| (AV_1,32.3a) yd rdas rjamne bhmi ca nirtakatam | (AV_1,32.3c) rdr td ady sarvad samudrsyeva roty ||3|| (AV_1,32.4a) vvam anym abhvra td anysym dhi ritm | (AV_1,32.4c) div ca vivvedase pthivyi ckara nma ||4|| (AV_1,33.1a) hrayavar caya pvak ysu jt savit ysv agn | (AV_1,33.1c) y agn grbha dadhir suvrs t na pa syon bhavantu ||1|| (AV_1,33.2a) ys rj vruo yti mdhye satynt avapyan jnnm | (AV_1,33.2c) y agn grbha dadhir suvrs t na pa syon bhavantu ||2|| (AV_1,33.3a) ys dev div kvnti bhak y antrike bahudh bhavanti | (AV_1,33.3c) y agn grbha dadhir suvrs t na pa syon bhavantu ||3|| (AV_1,33.4a) ivna m cku payatpa ivy tanvpa spata tvca me | (AV_1,33.4c) ghtacta cayo y pvaks t na pa syon bhavantu ||4|| (AV_1,34.1a) iy vrn mdhujt mdhun tv khanmasi | (AV_1,34.1c) mdhor dhi prjtsi s no mdhumatas kdhi ||1|| (AV_1,34.2a) jihvy gre mdhu me jihvml madhlakam | (AV_1,34.2c) mmd ha krtv so mma cittm upyasi ||2|| (AV_1,34.3a) mdhuman me nikrmaa mdhuman me paryaam | (AV_1,34.3c) vc vadmi mdhumad bhysa mdhusada ||3|| (AV_1,34.4a) mdhor asmi mdhutaro madghn mdhumattara | (AV_1,34.4c) mm t kla tv vn kh mdhumatm iva ||4|| (AV_1,34.5a) pri tv paritatnnekgm vidvie | (AV_1,34.5c) yth m kamny so yth mn npag sa ||5|| (AV_1,35.1a) yd badhnan dkya hraya atnkya sumanasymn | (AV_1,35.1c) tt te badnmy yue vrcase blya drghyutvya atradya ||1|| (AV_1,35.2a) nina rksi n pic sahante devnm ja prathamajm hy tt | (AV_1,35.2c) y bbharti dkya hraya s jvu kute drghm yu ||2|| (AV_1,35.3a) ap tjo jytir jo bla ca vnasptnm ut vryi | (AV_1,35.3c) ndra ivendriyy dhi dhraymo asmn td dkamo bibharad dhrayam ||3|| (AV_1,35.4a) smn msm tbhi v vay savatsarsya pyas piparmi | (AV_1,35.4c) indrgn vve devs t 'nu manyantm hyamn ||4|| (AV_2,1.1a) vens tt payat param gh yd ytra vva bhvaty karpam | (AV_2,1.1c) id pnir aduhaj jyamn svarvdo abhy nata vr ||1|| (AV_2,1.2a) pr td voced amtasya vidvn gandharv dhma param gh yt | (AV_2,1.2c) tri padni nhit ghsya ys tni vda s pit pitsat ||2|| (AV_2,1.3a) s na pit janit s ut bndhur dhmni veda bhvanni vv | (AV_2,1.3c) y devn nmadh ka ev t sapran bhvan yanti srv ||3|| (AV_2,1.4a) pri dyvpthiv sady yam ptihe prathamajm tsya | (AV_2,1.4c) vcam iva vaktri bhuvaneh dhsyr e nanv agn ||4|| (AV_2,1.5a) pri vv bhvanny yam tsya tntu vtata d km | (AV_2,1.5c) ytra dev amtam nan samn ynv dhy irayanta ||5|| (AV_2,2.1a) divy gandharv bhvanasya ys ptir ka ev namasy vikv ya | (AV_2,2.1c) t tv yaumi brhma divya deva nmas te astu div te sadhstham ||1|| (AV_2,2.2a) div sp yajat sryatvag avayt hraso divyasya | (AV_2,2.2c) mt gandharv bhvanasya ys ptir ka ev namasy suv ||2|| (AV_2,2.3a) anavadybhi sm u jagma bhir apsarsv pi gandharv st | (AV_2,2.3c) samudr s sdana ma hur yta sady ca pr ca ynti ||3|| (AV_2,2.4a) bhriye ddyun nkatriye y vivvasu gandharv scadhve | (AV_2,2.4c) tbhyo vo devr nma t komi ||4|| (AV_2,2.5a) y klands tmicayo 'kkm manomha | (AV_2,2.5c) tbhyo gandharvbhyo 'psarbhyo 'karam nma ||5|| (AV_2,3.1a) ad yd avadhvaty avatkm dhi prvatt | (AV_2,3.1c) tt te komi bheaj sbheaja ythsasi ||1|| (AV_2,3.2a) d ag kuvd ag at y bheajni te | (AV_2,3.2c) tm asi tvm uttamm ansrvm rogaam ||2|| (AV_2,3.3a) nci khananty sur arusram id maht | (AV_2,3.3c) td srvsya bheaj td u rgam annaat ||3|| (AV_2,3.4a) upajk d bharanti samudrd dhi bheajm | (AV_2,3.4c) td srvsya bheaj td u rgam aamat ||4|| (AV_2,3.5a) arusram id maht pthivy dhy dbhtam | (AV_2,3.5c) td srvsya bheaj td u rgam annaat ||5|| (AV_2,3.6a) no bhavantv ap adhaya iv | (AV_2,3.6c) ndrasya vjro pa hantu raksa rd vs ava patantu raksm ||6|| (AV_2,4.1a) drghyutvya bhat ryriyanto dkam sdaiv | (AV_2,4.1c) ma vikandhadaa jagi bibhmo vaym ||1|| (AV_2,4.2a) jagi jambhd viard vkandhd abhicant | (AV_2,4.2c) ma sahsravrya pri a ptu vivta ||2|| (AV_2,4.3a) ay vkandha sahate 'y bdhat attra | (AV_2,4.3c) ay no vivbheajo jagi ptv hasa ||3|| (AV_2,4.4a) devir dattna man jagina mayobhv | (AV_2,4.4c) vkandha srv rksi vyym sahmahe ||4|| (AV_2,4.5a) a ca m jagi ca vkandhd abh rakatm | (AV_2,4.5c) rayd any bhta ky any rsebhya ||5|| (AV_2,4.6a) ktydir ay mar tho artidi | (AV_2,4.6c) tho shasvn jagi pr a yui triat ||6|| (AV_2,5.1a) ndra jusva pr vah yhi ra hribhym | (AV_2,5.1c) pb sutsya matr ih madh cakn crur mdya ||1|| (AV_2,5.2a) ndra jahra navy n psva mdhor div n | (AV_2,5.2c) asy sutsya svr pa tv md suvco agu ||2|| (AV_2,5.3a) ndras tur mitr vtr y jaghna yatr n | (AV_2,5.3c) bibhda val bhgur n sasahe trn mde smasya ||3|| (AV_2,5.4a) tv viantu sutsa indra psva kuk vih akra dhiyhy na | (AV_2,5.4c) rudh hva gro me juasvndra svaygbhir mtsveh mah rya ||4|| (AV_2,5.5a) ndrasya n pr voca vryi yni cakra prathamni vajr | (AV_2,5.5c) hann him nu aps tatarda pr vak abhinat prvatnm ||5|| (AV_2,5.6a) hann hi prvate iriy tvsmai vjra svary tataka | (AV_2,5.6c) vr iva dhenva syndamn ja samudrm va jagmur pa ||6|| (AV_2,5.7a) vymo avta sma trkadrukeu apibat sutsya | (AV_2,5.7c) syaka maghvdatta vjram hann ena prathamajm hnm ||7|| (AV_2,6.1a) sms tvgna tvo vardhayantu savatsar ayo yni saty | (AV_2,6.1c) s divyna ddihi rocanna vv mhi prada ctasra ||1|| (AV_2,6.2a) s cedhysvgne pr ca vardhayemm c ca tiha mahat subhagya | (AV_2,6.2c) m te riann upasattro agne brahmas te yasa santu mny ||2|| (AV_2,6.3a) tvm agne vate brhma im iv agne savrae bhav na | (AV_2,6.3c) sapatnahgne abhimtijd bhava sv gye jghy prayuchan ||3|| (AV_2,6.4a) katrgne svna s rabhasva mitrgne mitradh yatasva | (AV_2,6.4c) sajtn madhyameh rjm agne vihvyo ddihh ||4|| (AV_2,6.5a) ti nho ti sdh 'ty cittr ti dva | (AV_2,6.5c) vv hy gne durit tra tvm thsmbhya sahvra ray d ||5|| (AV_2,7.1a) aghdvi devjt vrc chapathaypan | (AV_2,7.1c) po mlam iva praikt srvn mc chapth dhi ||1|| (AV_2,7.2a) y ca spatn aptho jmy aptha ca y | (AV_2,7.2c) brahm yn manyut pt srva tn no adhaspadm ||2|| (AV_2,7.3a) div mlam vatata pthivy dhy ttatam | (AV_2,7.3c) tna sahsrakena pri a phi vivta ||3|| (AV_2,7.4a) pri m pri me praj pri a phi yd dhnam | (AV_2,7.4c) rtir no m trn m nas trir abhmtaya ||4|| (AV_2,7.5a) aptram etu aptho y suhrt tna na sah | (AV_2,7.5c) ckurmantrasya durhrda pr pi masi ||5|| (AV_2,8.1a) d agt bhgavat victau nma trake | (AV_2,8.1c) v ketriysya mucatm adham pam uttamm ||1|| (AV_2,8.2a) pey rtry uchatv pochantv abhiktvar | (AV_2,8.2c) vrt ketriyanany pa ketriym uchatu ||2|| (AV_2,8.3a) babhrr rjunakasya yvasya te pally tlasya tilapijy | (AV_2,8.3c) vrt ketriyanany pa ketriym uchatu ||3|| (AV_2,8.4a) nmas te lgalebhyo nma yugbhya | (AV_2,8.4c) vrt ketriyanany pa ketriym uchatu ||4|| (AV_2,8.5a) nma sanisraskbhyo nma sadeybhya | (AV_2,8.5c) nma ktrasya ptaye vrt ketriyanany pa ketriym uchatu ||5|| (AV_2,9.1a) davka mucm rkaso grhy dhi yina jagrha prvasu | (AV_2,9.1c) tho enam vanaspate jvn lokm n naya ||1|| (AV_2,9.2a) gd d agd ay jvn vrtam py agt | (AV_2,9.2c) bhd u putr pit n ca bhgavattama ||2|| (AV_2,9.3a) dhtr dhy agd aym dhi jvapur agn | (AV_2,9.3c) at hy sya bhija sahsram ut vrdha ||3|| (AV_2,9.4a) devs te ctm avidan brahma ut vrdha | (AV_2,9.4c) ct te vve dev vidan bhmym dhi ||4|| (AV_2,9.5a) y cakra s n karat s ev sbhiaktama | (AV_2,9.5c) s ev tbhya bheajni kvad bhij ci ||5|| (AV_2,10.1a) ketriyt tv nrty jmiasd druh mucmi vruasya pt | (AV_2,10.1c) angsa brhma tv komi iv te dyvpthiv ubh stm ||1|| (AV_2,10.2a) te agn sahdbhr astu sma sahuadhbhi | (AV_2,10.2c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.2e) angsa brhma tv komi iv te dyvpthiv ubh stm ||2|| (AV_2,10.3a) m te vto antrike vyo dhc ch te bhavntu prada ctasra | (AV_2,10.3c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.3e) angsa brhma tv komi iv te dyvpthiv ubh stm ||3|| (AV_2,10.4a) im y dev prada ctasro vtapatnr abh sryo vice | (AV_2,10.4c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.4e) angsa brhma tv knomi iv te dyvpthiv ubh stm ||4|| (AV_2,10.5a) tsu tvntr jarsy dadhmi pr ykma etu nrti parci | (AV_2,10.5c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.5e) angsa brhma tv komi iv te dyvpthiv ubh stm ||5|| (AV_2,10.6a) mukth ykmd duritd avadyd druh pd grhy cd amukth | (AV_2,10.6c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.6e) angsa brhma tv komi iv te dyvpthiv ubh stm ||6|| (AV_2,10.7a) h rtim vida syonm py abhr bhadr suktsya lok | (AV_2,10.7c) evh tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.7e) angsa brhma tv komi iv te dyvpthiv ubh stm ||7|| (AV_2,10.8a) sryam t tmaso grhy dhi dev mucnto asjan nr nasa | (AV_2,10.8c) evhm tv ketriyn nrty jmiasd druh mucmi vruasya pt | (AV_2,10.8e) angsam brhma tv komi iv te dyvpthiv ubh stm ||8|| (AV_2,11.1a) dy dir asi hety hetr asi meny menr asi | (AV_2,11.1c) pnuh rysam ti sam krma ||1|| (AV_2,11.2a) srakty 'si pratisar 'si pratyabhicrao 'si | (AV_2,11.2c) pnuh rysam ti sam krma ||2|| (AV_2,11.3a) prti tm abh cara y 'smn dvi y vay dvim | (AV_2,11.3c) pnuh rysam ti sam krma ||3|| (AV_2,11.4a) srr asi varcodh asi tanpno 'si | (AV_2,11.4c) pnuh rysam ti sam krma ||4|| (AV_2,11.5a) ukr 'si bhrj 'si svr asi jytir asi | (AV_2,11.5c) pnuh rysam ti sam krma ||5|| (AV_2,12.1a) dyvpthiv urv ntrika ktrasya ptny urugy 'dbhuta | (AV_2,12.1c) utntrikam ur vtagopa t ih tapyant myi tapymne ||1|| (AV_2,12.2a) id dev uta y yajy sth bhardvjo mhyam ukthni asati | (AV_2,12.2c) pe s baddh durit n yujyat y asmka mna id hinsti ||2|| (AV_2,12.3a) idm indra uhi somapa yt tv hd cat jhavmi | (AV_2,12.3c) vcmi t klieneva vk y asmka mna id hinsti ||3|| (AV_2,12.4a) atbhis tisbhi smagbhir ditybhir vsubhir girobhi | (AV_2,12.4c) iprtm avatu na pitm m dade hras divyena ||4|| (AV_2,12.5a) dyvpthiv nu m ddhth vve devso nu m rabhadhvam | (AV_2,12.5c) girasa ptara smysa ppm chatv apakmsya kart ||5|| (AV_2,12.6a) tva y maruto mnyate no brhma v y nndiat kriymam | (AV_2,12.6c) tpi tsmai vjinni santu brahmadva dyur abhistapti ||6|| (AV_2,12.7a) sapt prn au manys ts te vcmi brhma | (AV_2,12.7c) y yamsya sdanam agndto rakta ||7|| (AV_2,12.8a) dadhmi te pad smiddhe jtvedasi | (AV_2,12.8c) agn rra vevev su vg pi gachatu ||8|| (AV_2,13.1a) yurd agne jarsa vn ghtpratko ghtpho agne | (AV_2,13.1c) ght ptv mdhu cru gvya pitva putrn abh rakatd imm ||1|| (AV_2,13.2a) pri dhatta dhatt no vrcasemm jarmtyu kuta drghm yu | (AV_2,13.2c) bhaspti pryachad vsa ett smya rje pridhtav u ||2|| (AV_2,13.3a) prd vso adhith svasty 'bhr gnm abhiastip u | (AV_2,13.3c) at ca jva arda purc ry ca pam upasvyayasva ||3|| (AV_2,13.4a) hy mnam tihm bhavatu te tan | (AV_2,13.4c) kvntu vve dev yue arda atm ||4|| (AV_2,13.5a) ysya te vsa prathamavsy hrmas t tv vve 'vantu dev | (AV_2,13.5c) t tv bhrtara suvdh vrdhamnam nu jyant bahva sjtam ||5|| (AV_2,14.1a) nisl dh dhiam ekavdym jighatsvm | (AV_2,14.1c) srv casya napty nyma sadnv ||1|| (AV_2,14.2a) nr vo gohd ajmasi nr kn nr upnat | (AV_2,14.2c) nr vo magundy duhitaro ghbhya ctaymahe ||2|| (AV_2,14.3a) asu y adhard ghs ttra santv aryy | (AV_2,14.3c) ttra sdir ny cyatu srv ca ytudhny ||3|| (AV_2,14.4a) bhtaptir nr ajatv ndra cet sadnv | (AV_2,14.4c) ghsya budhn sns t ndro vjredhi tihatu ||4|| (AV_2,14.5a) ydi sth ketriy ydi v prueit | (AV_2,14.5c) ydi sth dsyubhyo jt nyatet sadnv ||5|| (AV_2,14.6a) pri dhmny sm r ghm ivsaram | (AV_2,14.6c) jaia srvn jn vo nyatet sadnv ||6|| (AV_2,15.1a) yth dyu ca pthiv ca n bibht n ryata | (AV_2,15.1c) ev me pra m bibhe ||1|| (AV_2,15.2a) ythha ca rtr ca n bibht n ryata | (AV_2,15.2c) ev me pra m bibhe ||2|| (AV_2,15.3a) yth srya ca candr ca n bibht n ryata | (AV_2,15.3c) ev me pra m bibhe ||3|| (AV_2,15.4a) yth brhma ca katr ca n bibht n ryata | (AV_2,15.4c) ev me pra m bibhe ||4|| (AV_2,15.5a) yth saty cnta ca n bibht n ryata | (AV_2,15.5c) ev me pra m bibhe ||5|| (AV_2,15.6a) yth bht ca bhvya ca n bibht n ryata | (AV_2,15.6c) ev me pra m bibhe ||6|| (AV_2,16.1a) prpnau mtyr m pta svh ||1|| (AV_2,16.2a) dyvpthiv paruty m pta svh ||2|| (AV_2,16.3a) srya cku m phi svh ||3|| (AV_2,16.4a) gne vaivnara vvair m devi phi svh ||4|| (AV_2,16.5a) vvambhara vvena m bhras phi svh ||5|| (AV_2,17.1a) jo 'sy jo me d svh |1|| (AV_2,17.2a) sho 'si sho me d svh ||2|| (AV_2,17.3a) blam asi bla d svh ||3|| (AV_2,17.4a) yur asy yur me d svha ||4|| (AV_2,17.5a) rtram asi rtra me d svha ||5|| (AV_2,17.6a) ckur asi ckur me d svha ||6|| (AV_2,17.7a) paripam asi paripa me d svha ||7|| (AV_2,18.1a) bhrtvyakyaam asi bhrtvyactana me d svha ||1|| (AV_2,18.2a) sapatnakyaam asi sapatnactana me d svha ||2|| (AV_2,18.3a) aryakyaam asy aryactana me d svha ||3|| (AV_2,18.4a) picakyaam asi picactana me d svha ||4|| (AV_2,18.5a) sadnvkyaam asi sadnvctana me d svha ||5|| (AV_2,19.1a) gne yt te tpas tna t prti tapa y 'smn dvi y vay dvim ||1|| (AV_2,19.2a) gne yt te hras tna t prti hara y 'smn dvi y vay dvim ||2|| (AV_2,19.3a) gne yt te 'rcs tna t prty arca y 'smn dvi y vay dvim ||3|| (AV_2,19.4a) gne yt te ocs tna t prti oca y 'smn dvi y vay dvim ||4|| (AV_2,19.5a) gne yt te tjas tna tm atejsa ku y 'smn dvi y vay dvim ||5|| (AV_2,20.1a) vyo yt te tpas tna t prti tapa y 'smn dvi y vay dvim ||1|| (AV_2,20.2a) vyo yt te hras tna t prti hara y 'smn dvi y vay dvim ||2|| (AV_2,20.3a) vyo yt te 'rcs tna t prty arca y 'smn dvi y vay dvim ||3|| (AV_2,20.4a) vyo yt te ocs tna t prti oca y 'smn dvi y vay dvim ||4|| (AV_2,20.5a) vyo yt te tjas tna tm atejsa ku y 'smn dvi y vay dvim ||5|| (AV_2,21.1a) srya yt te tpas tna t prti tapa y 'smn dvi y vay dvim ||1|| (AV_2,21.2a) srya yt te hras tna t prti hara y 'smn dvi y vay dvim ||2|| (AV_2,21.3a) srya yt te 'rcs tna t prty arca y 'smn dvi y vay dvim ||3|| (AV_2,21.4a) srya yt te ocs tna t prti oca y 'smn dvi y vay dvim ||4|| (AV_2,21.5a) srya yt te tjas tna tm atejsa ku y 'smn dvi y vay dvim ||5|| (AV_2,22.1a) cndra yt te tpas tna t prti tapa y 'smn dvi y vay dvim ||1|| (AV_2,22.2a) cndra yt te hras tna t prti hara y 'smn dvi y vay dvim ||2|| (AV_2,22.3a) cndra yt te 'rcs tna t prty arca y 'smn dvi y vay dvim ||3|| (AV_2,22.4a) cndra yt te ocs tna t prti oca y 'smn dvi y vay dvim ||4|| (AV_2,22.5a) cndra yt te tjas tna tm atejsa ku y 'smn dvi y vay dvim ||5|| (AV_2,23.1a) po yd vas tpas tna t prati tapata y 'smn dvi y vay dvim ||1|| (AV_2,23.2a) po yd vas hras tna t prati harata y 'smn dvi y vay dvim ||2|| (AV_2,23.3a) po yd vas 'rcs tna t prati arcata y 'smn dvi y vay dvim ||3|| (AV_2,23.4a) po yd vas ocs tna t prati ocata y 'smn dvi y vay dvim ||4|| (AV_2,23.5a) po yd vas tjas tna tm atejsa kuta y 'smn dvi y vay dvim ||5|| (AV_2,24.1a) rabhaka rabha pnar vo yantu ytva pnar het kimdina | (AV_2,24.1c) ysya sth tm atta y vo prhait tm atta sv msny atta ||1|| (AV_2,24.2a) vdhaka vdha pnar vo yantu ytva pnar het kimdina | (AV_2,24.2c) ysya sth tm atta y vo prhait tm atta sv msny atta ||2|| (AV_2,24.3a) mrknumroka pnar vo yantu ytva pnar het kimdina | (AV_2,24.3c) ysya sth tm atta y vo prhait tm atta sv msny atta ||3|| (AV_2,24.4a) srpnusarpa pnar vo yantu ytva pnar het kimdina | (AV_2,24.4c) ysya sth tm atta y vo prhait tm atta sv msny atta ||4|| (AV_2,24.5a) jri pnar vo yantu ytva pnar het kimdina | (AV_2,24.5c) ysya sth tm atta y vo prhait tm atta sv msny atta ||5|| (AV_2,24.6a) pabde pnar vo yantu ytva pnar het kimdina | (AV_2,24.6c) ysya sth tm atta y vo prhait tm atta sv msny atta ||6|| (AV_2,24.7a) rjuni pnar vo yantu ytva pnar het kimdina | (AV_2,24.7c) ysya sth tm atta y vo prhait tm atta sv msny atta ||7|| (AV_2,24.8a) bhrji pnar vo yantu ytva pnar het kimdina | (AV_2,24.8c) ysya sth tm atta y vo prhait tm atta sv msny atta ||8|| (AV_2,25.1a) no dev pnipary a nrty aka | (AV_2,25.1c) ugr h kavajmbhan tm abhaki shasvatm ||1|| (AV_2,25.2a) shamney pratham pnipary jyata | (AV_2,25.2c) tyh durmn ro vcmi akner iva ||2|| (AV_2,25.3a) aryam askpvna y ca spht jhrati | (AV_2,25.3c) garbhd kva naya pnipari shasva ca ||3|| (AV_2,25.4a) girm en veaya kvn jvitaypann | (AV_2,25.4c) ts tv devi pnipary agnr ivnudhann ihi ||4|| (AV_2,25.5a) prca enn pr uda kvn jvitaypann | (AV_2,25.5c) tmsi ytra gchanti tt kravydo ajgamam ||5|| (AV_2,26.1a) eh yantu pavo y pareyr vyr y sahacr juja | (AV_2,26.1c) tv y rpadheyni vdsmn tn goh savit n yachatu ||1|| (AV_2,26.2a) im goh pava s sravantu bhasptir nayatu prajnn | (AV_2,26.2c) sinvl nayatv gram em jagmo anumate n yacha ||2|| (AV_2,26.3a) s s sravantu pava sm v sm u pru | (AV_2,26.3c) s dhnysya y spht sasrvya hav juhomi ||3|| (AV_2,26.4a) s sicmi gv krm sm jyena blam rsam | (AV_2,26.4c) ssikt asmka vr dhruv gvo myi gpatau ||4|| (AV_2,26.5a) harmi gv krm hra dhny rsam | (AV_2,26.5c) ht asmka vr ptnr idm stakam ||5|| (AV_2,27.1a) nc chtru pra jayti shamnbhibhr asi | (AV_2,27.1c) pra prtipro jahy arasn kv oadhe ||1|| (AV_2,27.2a) supars tvnv avindat skars tvkhanan nas | (AV_2,27.2c) pra prtipro jahy arasn kv oadhe ||2|| (AV_2,27.3a) ndro ha cakre tv bhv surebhya strtave | (AV_2,27.3c) pra prtipro jahy arasn kv oadhe ||3|| (AV_2,27.4a) pm ndro vy nd surebhya strtave | (AV_2,27.4c) pra prtipro jahy arasn kv oadhe ||4|| (AV_2,27.5a) tyh trnt ska ndra slvk iva | (AV_2,27.5c) pra prtipro jahy arasn kv oadhe ||5|| (AV_2,27.6a) rdra jlabheaja nlaikhaa krmakt | (AV_2,27.6c) pra prtipro jahy arasn kv oadhe ||6|| (AV_2,27.7a) tsya pra tv jahi y na indrbhidsati | (AV_2,27.7c) dhi no brhi ktibhi pr mm ttara kdhi ||7|| (AV_2,28.1a) tbhyam ev jariman vardhatm aym mmm any mtyvo hisiu at y | (AV_2,28.1c) mtva putr prman upsthe mitr ena mitryt ptv hasa ||1|| (AV_2,28.2a) mitr ena vruo v rid jarmtyu kut savidnu | (AV_2,28.2c) td agnr ht vaynni vidvn vv devn jnim vivakti ||2|| (AV_2,28.3a) tvm ie panm prthivn y jt ut v y jantr | (AV_2,28.3c) mm pr hsn m apn mm mitr vadhiur m amtr ||3|| (AV_2,28.4a) dyu v pit pthiv mt jarmtyu kut savidn | (AV_2,28.4c) yth jv diter upsthe prpnbhy gupit at hm ||4|| (AV_2,28.5a) imm agn yue vrcase naya priy rto varua mitra rjan | (AV_2,28.5c) mtvsm adite rma yacha vve dev jardair ythsat ||5|| (AV_2,29.1a) prthivasya rse dev bhgasya tanv ble | (AV_2,29.1c) yuym asm agn sryo vrca dhd bhaspti ||1|| (AV_2,29.2a) yur asmi dhehi jtaveda praj tvaar adhindhehi asmi | (AV_2,29.2c) rys pa savitar suvsmi at jvti ardas tvym ||2|| (AV_2,29.3a) r a rjam ut sauprajstv dka dhatta drvia scetasau | (AV_2,29.3c) jyam ktri shasym indra kvn anyn dharnt saptnn ||3|| (AV_2,29.4a) ndrea datt vruena i mardbhir ugr prhito no gan | (AV_2,29.4c) e v dyvpthiv upsthe m kudhan m tat ||4|| (AV_2,29.5a) rjam asm rjasvat dhatta pyo asmai payasvat dhattam | (AV_2,29.5c) rjam asmi dyvapthiv adht vve dev marta rjam pa ||5|| (AV_2,29.6a) ivbhi e hdaya tarpaymy anamv modih suvrc | (AV_2,29.6c) savsnau pibat manthm etm avno rp paridhya mym ||6|| (AV_2,29.7a) ndra et sasje viddh gra rj svadhm ajr s ta e | (AV_2,29.7c) ty tv jva arda suvrc m ta susrd bhijas te akran ||7|| (AV_2,30.1a) ythed bhmy dhi ta vto mathyti | (AV_2,30.1c) ev mathnmi te mno yth m kmny so yth mn npag sa ||1|| (AV_2,30.2a) s cn nytho avin kmn s ca vkatha | (AV_2,30.2c) s v bhgso agmata s cittni sm u vrat ||2|| (AV_2,30.3a) yt supar vivakvo anamv vivakva | (AV_2,30.3c) ttra me gachatd dhva aly iva klmala yth ||3|| (AV_2,30.4a) yd ntara td bhya yd bhya td ntaram | (AV_2,30.4c) kanyn vivrp mno gbhyauadhe ||4|| (AV_2,30.5a) ym agan ptikm jnikmo 'hm gamam | (AV_2,30.5c) va knikradad yth bhgenh sahgamam ||5|| (AV_2,31.1a) ndrasya y mah dt krmer vvasya trha | (AV_2,31.1c) ty pinami s krmn dd khlv iva ||1|| (AV_2,31.2a) dm adam atham tho kurrum atham | (AV_2,31.2c) algnt srvn chalnn krmn vcas jambhaymasi ||2|| (AV_2,31.3a) algn hanmi mahat vadhna dn dn aras abhvan | (AV_2,31.3c) in in n tirmi vc yth krm nkir uchtai ||3|| (AV_2,31.4a) nvntrya raym tho preya krmn | (AV_2,31.4c) avaskav vyadhvar krmn vcas jambhaymasi ||4|| (AV_2,31.5a) y krmaya prvateu vnev adhu pav apsv nt | (AV_2,31.5c) y asmka tanvm vivi srva td dhanmi jnima krmm ||5|| (AV_2,32.1a) udynn dity krmn hantu nimrcan hantu rambhi | (AV_2,32.1c) y ant krmayo gvi ||1|| (AV_2,32.2a) vivrpa caturak krmi srgam rjunam | (AV_2,32.2c) my asya pr pi vcmi yc chra ||2|| (AV_2,32.3a) atrivd va krimayo hanmi kavavj jamadagnivt | (AV_2,32.3c) agstyasya brhma s pinamy ah krmn ||3|| (AV_2,32.4a) hat rj krmm uti sthaptir hat | (AV_2,32.4c) hat hatmt krmir hatbhrt hatsvas ||4|| (AV_2,32.5a) hatso asya veso hatsa priveasa | (AV_2,32.5c) tho y kullak iva srve t krmayo hat ||5|| (AV_2,32.6a) pr te mi ge ybhy vitudysi | (AV_2,32.6c) bhindmi te kumbha ys te viadhna ||6|| (AV_2,33.1a) akbhy te nsikbhy krbhy chbukd dhi | (AV_2,33.1c) ykma ray mastkj jihvy v vhmi te ||1|| (AV_2,33.2a) grvbhyas ta uhbhya kkasbhyo ankyt | (AV_2,33.2c) ykma doaym sbhy bhbhy v vhmi te ||2|| (AV_2,33.3a) hdayt te pri klomn hlkt prvbhym | (AV_2,33.3c) ykma mtasnbhy plhn yakns te v vhmasi ||3|| (AV_2,33.4a) ntrbhyas te gdbhyo vanihr udrd dhi | (AV_2,33.4c) ykma kukbhym plr nbhy v vhmi te ||4|| (AV_2,33.5a) rbhy te ahvdbhy pribhy prpadbhym | (AV_2,33.5c) ykma bhasady ribhy bhsada bhsaso v vhmi te ||5|| (AV_2,33.6a) asthbhyas te majjbhya snvabhyo dhamnibhya | (AV_2,33.6c) ykmam pbhym aglibhyo nakhbhyo v vhmi te ||6|| (AV_2,33.7a) geage lmnilomni ys te prvaiparvai | (AV_2,33.7c) ykma tvacasy te vay kaypasya vbarha vvaca v vhmasi ||7|| (AV_2,34.1a) y e paupti panm ctupadm ut y dvipdm | (AV_2,34.1c) nkrta s yajya bhgm etu rys p yjamna sacantm ||1|| (AV_2,34.2a) pramucnto bhvanasya rto gt dhatta yjamnya dev | (AV_2,34.2c) upkta aamn yd stht priym devnm py etu ptha ||2|| (AV_2,34.3a) y badhymnam nu ddhyn anvikanta mnas cku ca | (AV_2,34.3c) agn n gre pr mumoktu dev vivkarm prajy sarar ||3|| (AV_2,34.4a) y grmy pavo vivrp vrp snto bahudhikarp | (AV_2,34.4c) vy n gre pr mumoktu dev prajpati prajy sarar ||4|| (AV_2,34.5a) prajnnta prti ghantu prve prm gebhya pry crantam | (AV_2,34.5c) dva gacha prti tih rrai svarg yhi pathbhir devaynai ||5|| (AV_2,35.1a) y bhakyanto n vsny ndhr yn agnyo anvtapyanta dhy | (AV_2,35.1c) y tm avay drii svi nas t kavad vivkarm ||1|| (AV_2,35.2a) yajpatim aya nashur nrbhakta praj anutapymnam | (AV_2,35.2c) mathavynt stokn pa yn rardha s na bhi sjatu vivkarm ||2|| (AV_2,35.3a) adnynt somapn mnyamno yajsya vidvnt samay n dhra | (AV_2,35.3c) yd na cakvn baddh e t vivakarman pr muc svastye ||3|| (AV_2,35.4a) ghor ayo nmo astv ebhya ckur yd e mnasa ca satym | (AV_2,35.4c) bhasptaye mahia dyumnn nmo vvakarman nmas te phy smn ||4|| (AV_2,35.5a) yajsya cku prbhtir mkha ca vc rtrea mnas juhomi | (AV_2,35.5c) im yaj vtata vivkarma dev yantu sumanasymn ||5|| (AV_2,36.1a) no agne sumat sabhal gamed im kumr sah no bhgena | (AV_2,36.1c) ju varu smaneu valgr o pty subhagam astu asyi ||1|| (AV_2,36.2a) smajua brhmajuam aryamn sbhta bhgam | (AV_2,36.2c) dhtr devsya satyna kmi pativdanam ||2|| (AV_2,36.3a) iym agne nr ptim videa smo h rj subhg kti | (AV_2,36.3c) svn putrn mhi bhavti gatv pti subhg v rjatu ||3|| (AV_2,36.4a) ythkhar maghava crur e priy mg sud babhva | (AV_2,36.4c) ev bhgasya juym astu nr spriy ptyvirdhayant ||4|| (AV_2,36.5a) bhgasya nvam roha prm nupadasvatm | (AV_2,36.5c) tyopaprtraya y var pratikmy ||5|| (AV_2,36.6a) krandaya dhanapate varm manasa ku | (AV_2,36.6c) srva pradaki ku y var pratikmy ||6|| (AV_2,36.7a) id hraya glgulv aym auk atho bhga | (AV_2,36.7c) et ptibhyas tvm adu pratikmya vttave ||7 (AV_2,36.7e) te nayatu savit nayatu ptir y pratikmy | (AV_3,1.1a) agnr na trn prty etu vidvn pratidhann abhastim rtim | (AV_3,1.1c) s sn mohayatu pre nrhast ca kavaj jtved ||1|| (AV_3,1.2a) yym ugr maruta de sthbh prta mta shadhvam | (AV_3,1.2c) mman vsavo nthit im agnr hy dt pratytu vidvn ||2|| (AV_3,1.3a) amitrasen maghavann asmn chatryatm abh | (AV_3,1.3c) yuv tm indra vtrahann agn ca dahata prti ||3|| (AV_3,1.4a) prsta indra pravt hribhy pr te vjra pramnn etu trn | (AV_3,1.4c) jah pratco anca prco vvak saty kuhi cittm em ||4|| (AV_3,1.5a) ndra sn mohaymtrm | (AV_3,1.5c) agnr vtasya dhrjy tn vco v naya ||5|| (AV_3,1.6a) ndra sn mohayatu marto ghnantv jas | (AV_3,1.6c) cksy agnr datt pnar etu prjit ||6|| (AV_3,2.1a) agnr no dt pratytu vidvn pratidhann abhastim rtim | (AV_3,2.1c) s cittni mohayatu pre nrhast ca kavaj jtved ||1|| (AV_3,2.2a) aym agnr ammuhad yni cittni vo hd | (AV_3,2.2c) v vo dhamatv kasa pr vo dhamatu sarvta ||2|| (AV_3,2.3a) ndra cittni mohyann arv kty cara | (AV_3,2.3c) agnr vtasya dhrjy tn vco v naya ||3|| (AV_3,2.4a) vy ktaya em ittho cittni muhyata | (AV_3,2.4c) tho yd adyi hd td e pri nr jahi ||4|| (AV_3,2.5a) am cittni pratimohyant ghgny apve prehi | (AV_3,2.5c) abh prhi nr daha hts kair grhymtrs tmas vidhya trn ||5|| (AV_3,2.6a) asu y sn maruta prem asmn ity abhy jas sprdhamn | (AV_3,2.6c) tm vidhyata tmaspavratena ythaim any any n jnt ||6|| (AV_3,3.1a) cikradat svap ih bhuvad gne vy casva rdas urc | (AV_3,3.1c) yujntu tv marto vivvedasa m naya nmas rthavyam ||1|| (AV_3,3.2a) dr cit sntam arusa ndram cyvayantu sakhyya vpram | (AV_3,3.2c) yd gyatr bhatm arkm asmai sautrmay ddhanta dev ||2|| (AV_3,3.3a) adbhys tv rja vruo hvayatu smas tv hvayatu prvatebhya | (AV_3,3.3c) ndras tv hvayatu vibhy bhy yen bhtv va patem ||3|| {4} (AV_3,3.4a) yen havy nayatv prasmd anyaketr paruddha crantam | (AV_3,3.4c) avn pnth kut sug ta im sajt abhisviadhvam ||4|| {5} (AV_3,3.5a) hvyantu tv pratijan prti mitr avata | (AV_3,3.5c) indrgn vve devs te vi kmam addharan ||5|| {6} (AV_3,3.6a) ys te hva vivdat sajt y ca nya | (AV_3,3.6c) pcam indra t ktvthemm ihva gamaya ||6|| {7} (AV_3,4.1a) tv gan rtr sah vrcasd ihi pr vi ptir ekar tv v rja | (AV_3,4.1c) srvs tv rjan prado hvayantpasdyo namasy bhaveh ||1|| (AV_3,4.2a) tv vo vat rjyya tvm im prada pca dev | (AV_3,4.2c) vrman rrsya kakdi rayasva tto na ugr v bhaj vsni ||2|| (AV_3,4.3a) cha tv yantu havna sajt agnr dt ajir s cartai | (AV_3,4.3c) jy putr sumnaso bhavantu bah bal prti pays ugr ||3|| (AV_3,4.4a) avn tvgre mitrvruobh vv dev martas tv hvayantu | (AV_3,4.4c) dh mno vasudyya kuva tto na ugr v bhaj vsni ||4|| (AV_3,4.5a) pr drava paramsy parvta iv te dyvpthiv ubh stm | (AV_3,4.5c) td ay rj vruas tthha s tvym ahvat s upedm hi ||5|| (AV_3,4.6a) ndrendra manuy prehi s hy jsth vruai savidn | (AV_3,4.6c) s tvym ahvat sv sadhsthe s devn yakat s u kalpayad va ||6|| (AV_3,4.7a) pathy revtr bahudh vrp srv sagtya vryas te akran | (AV_3,4.7c) ts tv srv savidn hvayantu daamm ugr sumn vaeh ||7|| (AV_3,5.1a) ym agan paramar bal blena pramnt saptnn | (AV_3,5.1c) jo devn pya adhn vrcas m jinvantv prayvan ||1|| (AV_3,5.2a) myi katr paramae myi dhrayatd raym | (AV_3,5.2c) ah rrsybhvarg nij bhysam uttam ||2|| (AV_3,5.3a) y nidadhr vnasptau ghya dev priy mam | (AV_3,5.3c) tm asmbhya sahyu dev dadatu bhrtave ||3|| (AV_3,5.4a) smasya par sha ugrm gann ndrea datt vruena i | (AV_3,5.4c) t priysa bah rcamno drghyutvya atradya ||4|| (AV_3,5.5a) mrukat paramar mahy ariattaye | (AV_3,5.5c) ythhm uttar 'sny aryam ut savda ||5|| (AV_3,5.6a) y dhvno rathakr karmr y mana | (AV_3,5.6c) upastn para mhya tva srvn kv abhto jnn ||6|| (AV_3,5.7a) y rjno rjakta st grmay ca y | (AV_3,5.7c) upastn para mhya tv srvn kv abhto jnn ||7|| (AV_3,5.8a) par 'si tanpna syonir vr vra my | (AV_3,5.8c) savatsarsya tjas tna badhnmi tv mae ||8|| (AV_3,6.1a) pmn pus prijto 'vatth khadird dhi | (AV_3,6.1c) s hantu trn mmakn yn ah dvmi y ca mm ||1|| (AV_3,6.2a) tn avattha n hi trn vaibdhaddhata | (AV_3,6.2c) ndrea vtraghn med mitra vruena ca ||2|| (AV_3,6.3a) ythvattha nirbhano 'ntr mahaty rav | (AV_3,6.3c) ev tnt srvn nr bhagdhi yn ah dvmi y ca mm ||3|| (AV_3,6.4a) y shamna crasi ssahn iva abh | (AV_3,6.4c) tnvattha tvy vay saptnnt sahimahi ||4|| (AV_3,6.5a) sintv enn nrtir mty pair amokyi | (AV_3,6.5c) vattha trn mmakn yn ah dvmi y ca mm ||5|| (AV_3,6.6a) ythvattha vnaspatyn rhan ku 'dharn | (AV_3,6.6c) ev me tror mrdhna vvag bhinddhi shasva ca ||6|| (AV_3,6.7a) t 'dharca pr plavant chinn nur iva bndhant | (AV_3,6.7c) n vaibdhprauttn pnar asti nivrtanam ||7|| (AV_3,6.8a) prin nude mnas pr cittnot brhma | (AV_3,6.8c) prin vksya khayvatthsya nudmahe ||8|| (AV_3,7.1a) harisya raghuyd 'dhi ri bheajm | (AV_3,7.1c) s ketriy viay vicnam annaat ||1|| (AV_3,7.2a) nu tv hari v padbh catrbhir akramt | (AV_3,7.2c) ve v ya gupit yd asya ketriy hd ||2|| (AV_3,7.3a) ad yd avarcate ctupakam iva chad | (AV_3,7.3c) tn te srva ketriym gebhyo naymasi ||3|| (AV_3,7.4a) am y div subhge victau nma trake | (AV_3,7.4c) v ketriysya mucatm adham pam uttamm ||4|| (AV_3,7.5a) pa d v u bheajr po amvactan | (AV_3,7.5c) po vvasya bheajs ts tv mucantu ketriyt ||5|| (AV_3,7.6a) yd sut kriymny ketriy tv vyna | (AV_3,7.6c) vdh tsya bheaj ketriy naymi tvt ||6|| (AV_3,7.7a) apavs nkatrm apavs usm ut | (AV_3,7.7c) psmt srva durbhtm pa ketriym uchatu ||7|| (AV_3,8.1a) ytu mitr tbhi klpamna saveyan pthivm usrybhi | (AV_3,8.1c) thsmbhyam vruo vyr agnr bhd rr saveym dadhtu ||1|| (AV_3,8.2a) dht rt savitd juantm ndras tv prti haryantu me vca | (AV_3,8.2c) huv devm diti raputr sajtn madhyameh ythsni ||2|| (AV_3,8.3a) huv sma savitra nmobhir vvn dity ahm uttaratv | (AV_3,8.3c) aym agnr ddyad drghm ev sajtir iddh 'pratibruvadbhi ||3|| (AV_3,8.4a) ihd astha n par gamthryo gop puaptir va jat | (AV_3,8.4c) asmi kmypa kmnr vve vo dev upasyantu ||4|| (AV_3,8.5a) s vo mnsi s vrat sm ktr nammasi | (AV_3,8.5c) am y vvrat sthna tn va s namaymasi ||5|| (AV_3,8.6a) ah gbhmi mnas mnsi mma cittm nu cittbhir ta | (AV_3,8.6c) mma veu hdayni va komi mma ytm nuvartmna ta ||6|| (AV_3,9.1a) karphasya viaphsya dyu pit pthiv mt | (AV_3,9.1c) ythbhicakr devs tthpa kut pna ||1|| (AV_3,9.2a) aremo adhrayan tth tn mnun ktm | (AV_3,9.2c) kmi vdhri vkandha mukbarh gvm iva ||2|| (AV_3,9.3a) pige stre khgala td badhnanti vedhsa | (AV_3,9.3c) ravasy ma kbav vdhri kvantu bandhra ||3|| (AV_3,9.4a) yn ravasyava cratha dev ivsuramyy | (AV_3,9.4c) n kapr iva dao bndhur kbavsya ca ||4|| (AV_3,9.5a) dyai h tv bhatsymi dayiymi kbavm | (AV_3,9.5c) d vo rth iva apthebhi sariyatha ||5|| (AV_3,9.6a) kaata vkandhni vhit pthivm nu | (AV_3,9.6c) t tvm gre j jaharur ma vikandhadaam ||6|| (AV_3,10.1a) pratham ha vy vsa s dhenr abhavad yam | (AV_3,10.1c) s na pyasvat duhm ttarmuttarm smm ||1|| (AV_3,10.2a) y dev pratinndanti rtrim dhenm upyatm | (AV_3,10.2c) savatsarsya y ptn s no astu sumagal ||2|| (AV_3,10.3a) savatsarsya pratim y tv rtry upsmahe | (AV_3,10.3c) s na yumat praj rys pea s sja ||3|| (AV_3,10.4a) iym ev s y pratham vyuchad sv tarsu carati prvi | (AV_3,10.4c) mahnto asy mahimno antr vadhr jigya navagj jnitr ||4|| (AV_3,10.5a) vnaspaty grvo gham akrata hav kvnta parivatsaram | (AV_3,10.5c) kake suprajsa suvr vay syma ptayo raym ||5|| (AV_3,10.6a) ys pad ghtvat sarsp jtaveda prti havy gbhya | (AV_3,10.6c) y grmy pavo vivrps t saptn myi rntir astu ||6|| (AV_3,10.7a) m pu ca pe ca rtri devn sumatu syma | (AV_3,10.7c) pr darve pr pata spr pnar pata | (AV_3,10.7e) srvn yajnt sabhujatam rja na bhara ||7|| (AV_3,10.8a) ym agant savatsar ptir ekake tva | (AV_3,10.8c) s na yumat praj rys pea s sja ||8|| (AV_3,10.9a) tn yaja tuptn rtavn ut hyann | (AV_3,10.9c) sm savatsarn msn bhtsya ptaye yaje ||9|| (AV_3,10.10a) tbhya vrtavbhyo mdbhy savatsarbhya | (AV_3,10.10c) dhtr vidhtr samdhe bhtsya ptaye yaje ||10|| (AV_3,10.11a) ay jhvato vay devn ghtvat yaje | (AV_3,10.11c) ghn lubhyato vay sa viempa gmata ||11|| (AV_3,10.12a) ekak tpas tapymn jajna grbha mahimnam ndram | (AV_3,10.12c) tna dev vy sahanta trn hant dsynm abhavac chcpti ||12|| (AV_3,10.13a) ndraputre smaputre duhitsi prajpate | (AV_3,10.13c) kmn asmka praya prti ghhi no hav ||13|| (AV_3,11.1a) mucmi tv hav jvanya km ajtayakmd ut rjayakmt | (AV_3,11.1c) grhir jagrha ydy etd ena tsy indrgn pr mumuktam enam ||1|| (AV_3,11.2a) ydi kityur ydi v preto ydi mtyr antik ev | (AV_3,11.2c) tm harmi nrter upsthd spram ena atradya ||2|| (AV_3,11.3a) sahasrka atvryea atyu havhram enam | (AV_3,11.3c) ndro ythaina ardo nyty ti vvasya duritsya prm ||3|| (AV_3,11.4a) at jva ardo vrdhamna at hemantn chatm u vasantn | (AV_3,11.4c) at te ndro agn savit bhaspti atyu havhram enam ||4|| (AV_3,11.5a) pr viata prpnv anavhv iva vrajm | (AV_3,11.5c) vy ny yantu mtyvo yn hr tarn chatm ||5|| (AV_3,11.6a) ihiv sta prpnau mpa gtam it yuvm | (AV_3,11.6c) rram asygni jarse vahata pna ||6|| (AV_3,11.7a) jaryai tv pri dadmi jaryai n dhuvmi tv | (AV_3,11.7c) jar tv bhadr nea vy ny yantu mtyvo yn hr tarn chatm ||7|| (AV_3,11.8a) abh tv jarimhita gm ukam iva rjjv | (AV_3,11.8c) ys tv mtyr abhydhatta jyamna supy | (AV_3,11.8e) t te satysya hstbhym d amucad bhaspti ||8|| (AV_3,12.1a) ihiv dhruv n minomi l kme tihti ghtm ukm | (AV_3,12.1c) t tv le srvavr suvr riavr pa s carema ||1|| (AV_3,12.2a) ihiv dhruv prti tiha l 'vvat gmat sntvat | (AV_3,12.2c) rjasvat ghtvat pyasvaty c chrayasva mahat subhagya ||2|| (AV_3,12.3a) dharuy si le bhchand ptidhny | (AV_3,12.3c) tv vats gamed kumr dhenva sym spndamn ||3|| (AV_3,12.4a) im l savit vyr ndro bhasptir n minotu prajnn | (AV_3,12.4c) ukntdn marto ghtna bhgo no rj n k tanotu ||4|| (AV_3,12.5a) mnasya patni ara syon dev devbhir nmitsy gre | (AV_3,12.5c) ta vsn sumn asas tvm thsmbhya sahvra ray d ||5|| (AV_3,12.6a) tna sthm dhi roha vaogr virjann pa vkva trn | (AV_3,12.6c) m te riann upasattro gh le at jvema arda srvavr ||6|| (AV_3,12.7a) m kumrs trua vats jgat sah | (AV_3,12.7c) mm parisrta kumbh dadhn kalair agu ||7|| (AV_3,12.8a) pr nri pr bhara kumbhm et ghtsya dhrm amtena sbhtm | (AV_3,12.8c) im ptn amtena sm agdhprtm abh rakty enm ||8|| (AV_3,12.9a) im pa pr bharmy ayakm yakmanan | (AV_3,12.9c) ghn pa pr sdmy amtena sahgnn ||9|| (AV_3,13.1a) yd ad saprayatr hv nadat hat | (AV_3,13.1c) tsmd nady nma stha t vo nmni sindhava ||1|| (AV_3,13.2a) yt prit vruenc chbham samvalgata | (AV_3,13.2c) td pnod ndro vo yats tsmd po nu hana ||2|| (AV_3,13.3a) apakm syndamn vvarata vo h kam | (AV_3,13.3c) ndro va ktibhir devs tsmd vr nma vo hitm ||3|| (AV_3,13.4a) ka vo dev 'py atihat syndamn yathvam | (AV_3,13.4c) d niur mahr ti tsmd udakm ucyate ||4|| (AV_3,13.5a) po bhadr ghtm d pa sann agnmau bibhraty pa t t | (AV_3,13.5c) tvr rso madhupcm aragam m prna sah vrcas gamet ||5|| (AV_3,13.6a) d t paymy ut v omy m gho gachati v msm | (AV_3,13.6c) mnye bhejn amtasya trhi hrayavar tpa yad va ||6|| (AV_3,13.7a) id va po hdayam ay vats tvar | (AV_3,13.7c) ihtthm ta akvarr ytred veymi va ||7|| (AV_3,14.1a) s vo gohna sud s rayy s sbhty | (AV_3,14.1c) harjtasya yn nma tn va s sjmasi ||1|| (AV_3,14.2a) s va sjatv aryam s p s bhaspti | (AV_3,14.2c) sm ndro y dhanajay myi puyata yd vsu ||2|| (AV_3,14.3a) sajagmn bibhyur asmn goh kar | (AV_3,14.3c) bbhrat somy mdhv anamv uptana ||3|| (AV_3,14.4a) ihiv gva taneh keva puyata | (AV_3,14.4c) ihivt pr jyadhva myi sajnam astu va ||4|| (AV_3,14.5a) iv vo goh bhavatu rikeva puyata | (AV_3,14.5c) ihivt pr jyadhva my va s sjmasi ||5|| (AV_3,14.6a) my gvo gpatin sacadhvam ay vo goh ih poayi | (AV_3,14.6c) rys pea bahul bhvantr jv jvantr pa va sadema ||6|| (AV_3,15.1a) ndram ah vaja codaymi s na itu puraet no astu | (AV_3,15.1c) nudnn rti paripanthna mg s no dhanad astu mhyam ||1|| (AV_3,15.2a) y pnthno bahvo devayn antar dyvpthiv sacranti | (AV_3,15.2c) t m juant pyas ghtna yth krtv dhnam hri ||2|| (AV_3,15.3a) idhmngna ichmno ghtna juhmi havy trase blya | (AV_3,15.3c) yvad e brhma vndamna im dhya atasyya devm ||3|| (AV_3,15.4a) imm agne ari mmo no ym dhvnam gma drm | (AV_3,15.4c) un no astu prapa vikrya ca pratipa phalna m kotu | (AV_3,15.4e) id havy savidnu jueth un no astu caritm tthita ca ||4|| (AV_3,15.5a) yna dhnena prapa crmi dhnena dev dhnam ichmna | (AV_3,15.5c) tn me bhyo bhavatu m kny 'gne staghn devn hav n edha ||5|| (AV_3,15.6a) yna dhnena prapa crmi dhnena dev dhnam ichmna | (AV_3,15.6c) tsmin ma ndro rcim dadhtu prajpati savit smo agn ||6|| (AV_3,15.7a) pa tv nmas vay htar vaivnara stum | (AV_3,15.7c) s na prajsv tmsu gu pru jghi ||7|| (AV_3,15.8a) vivh te sdam d bharemvyeva thate jtaveda | (AV_3,15.8c) rys pea sm i mdanto m te agne prtive rima ||8|| (AV_3,16.1a) prtr agn prtr ndram havmahe prtr mitrvru prtr avn | (AV_3,16.1c) prtr bhga pa brhmaas pti prt smam ut rudr havmahe ||1|| (AV_3,16.2a) prtarjta bhgam ugrm havmahe vay putrm diter y vidhart | (AV_3,16.2c) dhr cid y mnyamnas tur cid rj cid y bhga bhakty ha ||2|| (AV_3,16.3a) bhga pretar bhga styardho bhgem dhyam d av ddan na | (AV_3,16.3c) bhga pr o janaya gbhir vair bhga pr nbhir nvnta syma ||3|| (AV_3,16.4a) utdn bhgavanta symot prapitv ut mdhye hnm | (AV_3,16.4c) utditau maghavant sryasya vay devn sumatu syma ||4|| (AV_3,16.5a) bhga ev bhgav astu devs tn vay bhgavanta syma | (AV_3,16.5c) t tv bhaga srva j johavmi s no bhaga puraet bhaveh ||5|| (AV_3,16.6a) sm adhvaryoso namanta dadhikrveva caye padya | (AV_3,16.6c) arvcn vasuvda bhga me rtham ivv vjna vahantu ||6|| (AV_3,16.7a) vvatr gmatr na uso vrvat sdam uchantu bhadr | (AV_3,16.7c) ght dhn vivta prpt yy pta svastbhi sd na ||7|| (AV_3,17.1a) sr yujanti kavyo yug v tanvate pthak | (AV_3,17.1c) dhr devu sumnayu ||1|| (AV_3,17.2a) yunkta sr v yug tanota kt ynau vapateh bjam | (AV_3,17.2c) virja ni sbhar asan no ndya t sy pakvm yavan ||2|| (AV_3,17.3a) lgala pavrvat suma somastsaru | (AV_3,17.3c) d d vapatu gm vi prasthvad rathavhana pbar ca prapharvym ||3|| (AV_3,17.4a) ndra st n ghtu t pbh rakatu | (AV_3,17.4c) s na pyasvat duhm ttarmuttar smm ||4|| (AV_3,17.5a) un suphl v tudantu bhmi un kn nu yantu vhn | (AV_3,17.5c) nsr hav tamn supippal adh kartam asmi ||5|| (AV_3,17.6a) un vh un nra un katu lgalam | (AV_3,17.6c) un varatr badhyant unm rm d igaya ||6|| (AV_3,17.7a) nsreh sma me juethm | (AV_3,17.7c) yd div cakrthu pyas tnmm pa sicatam ||7|| (AV_3,17.8a) ste vndmahe tvrvc subhage bhava | (AV_3,17.8c) yth na sumn so yth na suphal bhva ||8|| (AV_3,17.9a) ghtna st mdhun smakt vvair devir numat mardbhi | (AV_3,17.9c) s na ste pyasbhyvavtsvrjasvat ghtvat pnvamn ||9|| (AV_3,18.1a) im khanmy adhi vrdh blavattamm | (AV_3,18.1c) yy saptn bdhate yy savindte ptim ||1|| (AV_3,18.2a) ttnapare sbhage dvajte shasvati | (AV_3,18.2c) saptn me pr uda pti me kvala kdhi ||2|| (AV_3,18.3a) nah te nma jagrha n asmn ramase ptau | (AV_3,18.3c) prm ev parvta saptn gamaymasi ||3|| (AV_3,18.4a) ttarhm uttara ttard ttarbhya | (AV_3,18.4c) adh saptn y mmdhar sdharbhya ||4|| (AV_3,18.5a) ahm asmi shamntho tvm asi ssah | (AV_3,18.5c) ubh shasvat bhtv saptn me sahvahai ||5|| (AV_3,18.6a) abh te 'dh shamnm pa te 'dh shyasm | (AV_3,18.6c) mm nu pr te mno vats gur iva dhvatu path vr iva dhvatu ||6|| (AV_3,19.1a) sita ma id brhma sita vry blam | (AV_3,19.1c) sita katrm ajram astu jir ym asmi purhita ||1|| (AV_3,19.2a) sm ahm e rr symi sm jo vry blam | (AV_3,19.2c) vcmi tr bhn anna hav ahm ||2|| (AV_3,19.3a) nci padyantm dhare bhavantu y na sr maghvna ptanyn | (AV_3,19.3c) kimi brhmamtrn n naymi svn ahm ||3|| (AV_3,19.4a) tkysa parar agns tktar ut | (AV_3,19.4c) ndrasya vjrt tkyso ym smi purhita ||4|| (AV_3,19.5a) em ahm yudh s symy e rr suvra vardhaymi | (AV_3,19.5c) em katrm ajram astu jiv citt vve 'vantu dev ||5|| (AV_3,19.6a) d dharant maghavan vjinny d vr jyatm etu gha | (AV_3,19.6c) pthag gh ululya ketumnta d ratm | (AV_3,19.6e) dev ndrajyeh marto yantu snay ||6|| (AV_3,19.7a) prt jyat nara ugr va santu bhva | (AV_3,19.7c) tkavo 'baldhanvano hatogryudh abaln ugrbhava ||7|| (AV_3,19.8a) vas pr pata ravye brhmasaite | (AV_3,19.8c) jya amtrn pr padyasva jahy vravara mm moci k can ||8|| (AV_3,20.1a) ay te ynir tvyo yto jt rocath | (AV_3,20.1c) t jnnn agna rohdh no vardhaya raym ||1|| (AV_3,20.2a) gne ch vadeh na praty na sumn bhava | (AV_3,20.2c) pr o yacha vi pate dhanad asi nas tvm ||2|| (AV_3,20.3a) pr o yachatv aryam pr bhga pr bhaspti | (AV_3,20.3c) pr dev prt snt ray dev dadhtu me ||3|| (AV_3,20.4a) sma rjnam vase 'gn grbhr havmahe | (AV_3,20.4c) ditym vum srya brahma ca bhasptim ||4|| (AV_3,20.5a) tv no agne agnbhir brhma yaj vardhaya | (AV_3,20.5c) tv no deva dtave ray dnya codaya ||5|| (AV_3,20.6a) indravy ubhv ih suhveh havmahe | (AV_3,20.6c) yth na srva j jna sgaty sumn asad dnakma ca no bhvat ||6|| (AV_3,20.7a) aryama bhasptim ndra dnya codaya | (AV_3,20.7c) vta vu srasvat savitra ca vjnam ||7|| (AV_3,20.8a) vjasya n prasav s babhvimem ca vv bhvanni ant | (AV_3,20.8c) utditsanta dpayatu prajnn ray ca na srvavra n yacha ||8|| (AV_3,20.9a) duhrm me pca prado duhrm urvr yathbalm | (AV_3,20.9c) prpeya srv ktr mnas hdayena ca ||9|| (AV_3,20.10a) gosni vcam udeya vrcas mbhydihi | (AV_3,20.10c) rundh sarvto vys tv pa dadhtu me ||10|| (AV_3,21.1a) y agnyo apsv ntr y vtr y prue y masu | (AV_3,21.1c) y vivadhr y vnaspts tbhyo agnbhyo hutm astv ett ||1|| (AV_3,21.2a) y sme antr y gv antr y vio vyasu y mgu | (AV_3,21.2c) y viva dvipdo ys ctupadas tbhyo agnbhyo hutm astv ett ||2|| (AV_3,21.3a) y ndrea sartha yti dev vaivnar ut vivadvy | (AV_3,21.3c) y jhavmi ptansu ssah tbhyo agnbhyo hutm astv ett ||3|| (AV_3,21.4a) y dev vivd ym u kmam hr y dtra pratighntam h | (AV_3,21.4c) y dhra akr paribhr dbhyas tbhyo agnbhyo hutm astv ett ||4|| (AV_3,21.5a) y tv htra mnasbh savids tryodaa bhauvan pca mnav | (AV_3,21.5c) varcodhse yase sntvate tbhyo agnbhyo hutm astv ett ||5|| (AV_3,21.6a) uknnya vannya smaphya vedhse | (AV_3,21.6c) vaivnarjyehebhyas tbhyo agnbhyo hutm astv ett ||6|| (AV_3,21.7a) dva pthivm nv antrikam y vidytam anusacranti | (AV_3,21.7c) y dikv ntr y vte ants tbhyo agnbhyo hutm astv ett ||7|| (AV_3,21.8a) hrayapi savitram ndra bhaspti vrua mitrm agnm | (AV_3,21.8c) vvn devn giraso havmahe im kravyda amayantv agnm ||8|| (AV_3,21.9a) nt agn kravyc chnt puruaraa | (AV_3,21.9c) tho y vivadvys t kravydam aamam ||9|| (AV_3,21.10a) y prvat smaph pa uttnavar | (AV_3,21.10c) vta parjnya d agns t kravydam aaman ||10|| (AV_3,22.1a) hastivarcas prathat bhd yo dity yt tanv sababhva | (AV_3,22.1c) tt sarve sm adur mhyam etd vve dev diti saj ||1|| (AV_3,22.2a) mitr ca vrua cndro rudr ca cetatu | (AV_3,22.2c) devso vivdhyasas t mjantu vrcas ||2|| (AV_3,22.3a) yna hast vrcas sababhva yna rj manuysv apsv nt | (AV_3,22.3c) yna dev devtm gra yan tna mm ady vrcasgne varcasvna ku ||3|| (AV_3,22.4a) yt te vrco jtavedo bhd bhvaty hute | (AV_3,22.4c) yvat sryasya vrca sursya ca hastna | (AV_3,22.4e) tvan me avn vrca dhatt pkarasraj ||4|| (AV_3,22.5a) yvac ctasra prada ckur yvat samanut | (AV_3,22.5c) tvat samitv indriy myi td dhastivarcasm ||5|| (AV_3,22.6a) hast mg sudm atihvn babhva h | (AV_3,22.6c) tsya bhgena vrcasbh icmi mm ahm ||6|| (AV_3,23.1a) yna vehd babhvitha nymasi tt tvt | (AV_3,23.1c) id td anytra tvd pa dr n dadhmasi ||1|| (AV_3,23.2a) te yni grbha etu pmn ba iveudhm | (AV_3,23.2c) vr 'tra jyat putrs te damsya ||2|| (AV_3,23.3a) pmsa putr janaya t pmn nu jyatm | (AV_3,23.3c) bhvsi putr mt jtn jany ca yn ||3|| (AV_3,23.4a) yni badri bjny abh janyanti ca | (AV_3,23.4c) tis tv putr vindasva s prasr dhnuk bhava ||4|| (AV_3,23.5a) kmi te prjpatym yni grbha etu te | (AV_3,23.5c) vindsva tv putr nri ys tbhya m sac chm u tsmai tvm bhva ||5|| (AV_3,23.6a) ysm dyu pit pthiv mt samudr mla vrdh babhva | (AV_3,23.6c) ts tv putravdyya div prvantv adhaya ||6|| (AV_3,24.1a) pyasvatr adhaya pyasvan mmak vca | (AV_3,24.1c) tho pyasvatnm bhare 'h sahasra ||1|| (AV_3,24.2a) vdh pyasvanta cakra dhnym bah | (AV_3,24.2c) sabhtv nma y devs t vay havmahe yyo yajvano gh ||2|| (AV_3,24.3a) im y pca prado mnav pca kya | (AV_3,24.3c) v pa nadr iveh spht samvahn ||3|| (AV_3,24.4a) d tsa atdhra sahsradhram kitam | (AV_3,24.4c) evsmked dhny sahsradhram kitam ||4|| (AV_3,24.5a) tahasta samhara shasrahasta s kira | (AV_3,24.5c) ktsya krysya ceh spht samvaha ||5|| (AV_3,24.6a) tisr mtr gandharv ctasro ghpatny | (AV_3,24.6c) ts y sphtimttam ty tvbh mmasi ||6|| (AV_3,24.7a) upoh ca samh ca kattrau te prajpate | (AV_3,24.7c) tv ih vahat spht bah bhmnam kitam ||7|| (AV_3,25.1a) uttuds tvt tudatu m dhth yane sv | (AV_3,25.1c) u kmasya y bhm ty vidhymi tv hd ||1|| (AV_3,25.2a) dhpar kmaalym u sakalpkulmalm | (AV_3,25.2c) t ssanat ktv kmo vidhyatu tv hd ||2|| (AV_3,25.3a) y plhna oyati kmasyu ssanat | (AV_3,25.3c) prcnapak vy ty vidhymi tv hd ||3|| (AV_3,25.4a) uc viddh vyay ksybh sarpa m | (AV_3,25.4c) mdr nmanyu kval priyavdny nuvrat ||4|| (AV_3,25.5a) jmi tvjany pri mtr tho pit | (AV_3,25.5c) yth mma krtv so mma cittm upyasi ||5|| (AV_3,25.6a) vy syai mitrvaruau hd cittny asyatam | (AV_3,25.6c) thainm akrat ktv mmaiv kuta ve ||6|| (AV_3,26.1a) y 'sy sth prcy di hetyo nma devs t vo agnr iava | (AV_3,26.1c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||1|| (AV_3,26.2a) y 'sy sth dkiy diy viyvo nma devs t va kma ava | (AV_3,26.2c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||2|| (AV_3,26.3a) y 'sy sth pratcy di vairj nma devs t va pa ava | (AV_3,26.3c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||3|| (AV_3,26.4a) y 'sy sthdcy di pravdhyanto nma devs t vo vta ava | (AV_3,26.4c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||4|| (AV_3,26.5a) y 'sy sth dhruvy di nilimp nma devs t va adhr ava | (AV_3,26.5c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||5|| (AV_3,26.6a) y 'sy sthrdhvy diy vasvanto nma devs t vo bhasptir ava | (AV_3,26.6c) t no mata t n 'dhi brta tbhyo vo nmas tbhyo va svh ||6|| (AV_3,27.1a) prc dg agnr dhipatir asit rakitdity ava | (AV_3,27.1c) tbhyo nm 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.1e) y 'smn dvi y vay dvims t vo jmbhe dadhma ||1|| (AV_3,27.2a) dki dg ndro 'dhipatis tracirj rakit pitra ava | (AV_3,27.2c) tbhyo nmo 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.2e) y 'smn dvi y vay dvims t vo jmbhe dadhma ||2|| (AV_3,27.3a) pratc dg vru 'dhipati pdk rakitnnam ava | (AV_3,27.3c) tbhyo nmo 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.3e) y 'smn dvi y vay dvims t vo jmbhe dadhma ||3|| (AV_3,27.4a) dc dk sm 'dhipati svaj rakitnir ava | (AV_3,27.4c) tbhyo nmo 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.4e) y 'smn dvi y vay dvims t vo jmbhe dadhma ||4|| (AV_3,27.5a) dhruv dg vur dhipati kalmagrvo rakit vrdha ava | (AV_3,27.5c) tbhyo nmo 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.5e) y 'smn dvi y vaym dvims t vo jmbhe dadhma ||5|| (AV_3,27.6a) rdhv dg bhasptir dhipati vitr rakit varm ava | (AV_3,27.6c) tbhyo nmo 'dhipatibhyo nmo rakitbhyo nma ubhyo nma ebhyo astu | (AV_3,27.6e) y 'smn dvi y vay dvims t vo jmbhe dadhma ||6|| (AV_3,28.1a) kaikayai sy s babhva ytra g sjanta bhtakto vivrp | (AV_3,28.1c) ytra vijyate yamny apart s pan kiti riphat rat ||1|| (AV_3,28.2a) e pant s kiti kravyd bhtv vydvar | (AV_3,28.2c) utin brahme dadyt tth syon iv syt ||2|| (AV_3,28.3a) iv bhava pruebhyo gbhyo vebhya iv | (AV_3,28.3c) ivsmi srvasmai ktrya iv na ihidhi ||3|| (AV_3,28.4a) ih pir ih rsa ih sahasrastam bhava | (AV_3,28.4c) pan yamini poaya ||4|| (AV_3,28.5a) ytr suhrda sukto mdanti vihya rga tanv svy | (AV_3,28.5c) t lok yamny abhisbabhva s no m hist prun pa ca ||5|| (AV_3,28.6a) ytr suhrd suktm agnihotrahtm ytra lok | (AV_3,28.6c) t lok yamny abhisbabhva s no m hist prun pa ca ||6|| (AV_3,29.1a) yd rjno vibhjanta iprtsya oam yamsym sabhsda | (AV_3,29.1c) vis tsmt pr mucati datt itipt svadh ||1|| (AV_3,29.2a) srvn kmn prayaty bhvan prabhvan bhvan | (AV_3,29.2c) ktipr 'vir datt itipnn npa dasyati ||2|| (AV_3,29.3a) y ddti itipdam vi lokna smitam | (AV_3,29.3c) s nkam abhyrohati ytra ulk n kriyte abalna blyase ||3|| (AV_3,29.4a) pcppa itipdam vi lokna smitam | (AV_3,29.4c) pradtpa jvati pit lok 'kitam ||4|| (AV_3,29.5a) pcppa itipdam vi lokna smitam | (AV_3,29.5c) pradtpa jvati srymsyor kitam ||5|| (AV_3,29.6a) reva npa dasyati samudr iva pyo maht | (AV_3,29.6c) devu savsnv iva itipn npa dasyati ||6|| (AV_3,29.7a) k id ksm adt kma kmydt | (AV_3,29.7c) kmo dt kma pratigraht kma samudrm vivea | (AV_3,29.7e) kmena tv prti ghnmi kmaitt te ||7|| (AV_3,29.8a) bhmi v prti ghtv antrikam id maht | (AV_3,29.8c) mh prna mtmn m prajy pratighya v rdhii ||8|| (AV_3,30.1a) shdaya smanasym vidvea komi va | (AV_3,30.1c) any anym abh haryata vats jtm ivghny ||1|| (AV_3,30.2a) nuvrata pit putr mtr bhavatu sman | (AV_3,30.2c) jy ptye mdhumat vca vadatu antivm ||2|| (AV_3,30.3a) m bhrt bhrtara dvikan m svsram ut svs | (AV_3,30.3c) samyca svrat bhtv vca vadata bhadry ||3|| (AV_3,30.4a) yna dev n viynti n ca vidvite mith | (AV_3,30.4c) tt kmo brhma vo gh sajna pruebhya ||4|| (AV_3,30.5a) jyyasvanta cittno m v yaua sardhyanta sdhur cranta | (AV_3,30.5c) any anysmai valg vdanta ta sadhrcnn va smanasas kromi ||5|| (AV_3,30.6a) samn prap sah vo 'nnabhg samn yktre sah vo yunajmi | (AV_3,30.6c) samyco 'gn saparyatr nbhim ivbhta ||6|| (AV_3,30.7a) sadhrcnn va smanasas komy kanunt savnanena srvn | (AV_3,30.7c) dev ivmta rkam syprta saumanas vo astu ||7|| (AV_3,31.1a) v dev jarsvtan v tvm agne rty | (AV_3,31.1c) vy h srvea ppmn v ykmea sm yu ||1|| (AV_3,31.2a) vy rty pvamno v akr ppaktyy | (AV_3,31.2c) vy h srvea ppmn v ykmea sm yu ||2|| (AV_3,31.3a) v grmy pava rayir vy pas taysaran | (AV_3,31.3c) vy h srvea ppmn v ykmea sm yu ||3|| (AV_3,31.4a) v m dyvpthiv it v pnthno dadiam | (AV_3,31.4c) vy h srvea ppmn v ykmea sm yu ||4|| (AV_3,31.5a) tv duhitr vahat yunakttd vva bhvana v yti | (AV_3,31.5c) vy h srvea ppmn v ykmea sm yu ||5|| (AV_3,31.6a) agn prnt s dadhti candr prna shita | (AV_3,31.6c) vy h srvea ppmn v ykmea sm yu ||6|| (AV_3,31.7a) prna vivtovrya dev srya sm airayan | (AV_3,31.7c) vy h srvea ppmn v ykmea sm yu ||7|| (AV_3,31.8a) yumatm yukt prna jva m mth | (AV_3,31.8c) vy h srvea ppmn v ykmea sm yu ||8|| (AV_3,31.9a) prna prat prehiv bhava m mth | (AV_3,31.9c) vy h srvea ppmn v ykmea sm yu ||9|| (AV_3,31.10a) d yu sm yud adhn rsena | (AV_3,31.10c) vy h srvea ppmn v ykmea sm yu ||10|| (AV_3,31.11a) parjnyasya vyd asthmmt vaym | (AV_3,31.11c) vy h srvea ppmn v ykmea sm yu ||11|| (AV_4,1.1a) brhma jajn pratham purstd v smat surco ven va | (AV_4,1.1c) s budhny upam asya vih sat ca ynim sata ca v va ||1|| (AV_4,1.2a) iy ptry rry etv gre prathamya jane bhuvaneh | (AV_4,1.2c) tsm et surca hvrm ahya gharm rantu prathamya dhsyve ||2|| (AV_4,1.3a) pr y jaj vidvn asya bndhur vv devn jnim vivakti | (AV_4,1.3c) brhma brhmaa j jabhra mdhyn nicir ucci svadh abh pr tasthau ||3|| (AV_4,1.4a) s h vid s pthivy tasth mah kma rdas askabhyat | (AV_4,1.4c) mahn mah skabhyad v jt dy sdma prthiva ca rja ||4|| (AV_4,1.5a) s bhudhnyd ra jano 'bhy gram bhasptir devt tsya samr | (AV_4,1.5c) har yc chukr jytio jnitha dyumnto v vasantu vpr ||5|| (AV_4,1.6a) nn td asya kvy hinoti mah devsya prvysya dhma | (AV_4,1.6c) e jaje bahbhi skm itth prve rdhe vite sasn n ||6|| (AV_4,1.7a) y 'tharva pitra devbandhu bhaspti nmasva ca gcht | (AV_4,1.7c) tv vve janit ythsa kavr dev n dbhyat svadhvn ||7|| (AV_4,2.1a) y tmad balad ysya vva upsate praa ysya dev | (AV_4,2.1c) y 'sye dvipdo y ctupada ksmai devya hav vidhema ||1|| (AV_4,2.2a) y prat nimiat mahitviko rj jgato babhva | (AV_4,2.2c) ysya chymta ysya mty ksmai devya hav vidhema ||2|| (AV_4,2.3a) y krndas vata caskabhn bhiysne rdas hvayethm | (AV_4,2.3c) ysysu pnth rjaso vimna ksmai devya hav vidhema ||3|| (AV_4,2.4a) ysya dyur urv pthiv ca mah ysyd urv ntrikam | (AV_4,2.4c) ysysu sro vtato mahitv ksmai devya hav vidhema ||4|| (AV_4,2.5a) ysya vve himvanto mahitv samudr ysya rasm d h | (AV_4,2.5c) im ca prado ysya bh ksmai devya hav vidhema ||5|| (AV_4,2.6a) po gre vvam van grbha ddhn amt taj | (AV_4,2.6c) ysu devv dhi dev st ksmai devya hav vidhema ||6|| (AV_4,2.7a) hirayagarbh sm avartatgre bhtsya jt ptir ka st | (AV_4,2.7c) s ddhra pthivm ut dy ksmai devya hav vidhema ||7|| (AV_4,2.8a) po vats janyantr grbham gre sm airayan | (AV_4,2.8c) tsyot jyamnasylba sd dhirayya ksmai devya hav vidhema ||8|| (AV_4,3.1a) d its tryo akraman vyghr pruo vka | (AV_4,3.1c) hrug gh ynti sndhavo hrug dev vnasptir hru namantu trava ||1|| (AV_4,3.2a) preaitu path vka paramot tskara | (AV_4,3.2c) prea datvt rjju preghyr aratu ||2|| (AV_4,3.3a) akyu ca te mkha ca te vyghra jambhaymasi | (AV_4,3.3c) t srvn viat nakhn ||3|| (AV_4,3.4a) vyghr datvt vay pratham jambhaymasi | (AV_4,3.4c) d u enm tho hi ytudhnam tho vkam ||4|| (AV_4,3.5a) y ady sten yati s spio pyati | (AV_4,3.5c) pathm apadhvasnaitv ndro vjrea hantu tm ||5|| (AV_4,3.6a) mr mgsya dnt pir u pya | (AV_4,3.6c) nimrk te godh bhavatu ncyac chaayr mg ||6|| (AV_4,3.7a) yt saymo n v yamo v yamo yn n sayma | (AV_4,3.7c) indraj somaj tharvam asi vyghrajmbhanam ||7|| (AV_4,4.1a) y tv gandharv khanad vruya mtbhraje | (AV_4,4.1c) t tv vay khanmasy adhi epahram ||1|| (AV_4,4.2a) d u d u srya d id mmak vca | (AV_4,4.2c) d ejatu prajpatir v mea vjn ||2|| (AV_4,4.3a) yth sma te virhato 'bhtaptam ivnati | (AV_4,4.3c) ttas te mavattaram iy kotv adhi ||3|| (AV_4,4.4a) c chmuadhn sr abhm | (AV_4,4.4c) s pusm indra vyam asmn dhehi tanvain ||4|| (AV_4,4.5a) ap rsa prathamaj 'tho vnasptnm | (AV_4,4.5c) ut smasya bhrtsy utrm asi vyam ||5|| (AV_4,4.6a) adygne ady savitar ady devi sarasvati | (AV_4,4.6c) adysy brahmaas pate dhnur iv tnay psa ||6|| (AV_4,4.7a) h tanomi te pso dhi jym iva dhnvani | (AV_4,4.7c) krmasvra iva rohtam navaglyat sd ||7|| (AV_4,4.8a) vasyvatarsyjsya ptvasya ca | (AV_4,4.8c) tha abhsya y vjs tn asmn dhehi tanvain ||8|| (AV_4,5.1a) sahsrago vabh y samudrd udcarat | (AV_4,5.1c) tn sahasyn vay n jnnt svpaymasi ||1|| (AV_4,5.2a) n bhmi vto ti vti nti payati k can | (AV_4,5.2c) strya ca srv svpya na cndrasakh cran ||2|| (AV_4,5.3a) proheays talpeay nrr y vahyavar | (AV_4,5.3c) stryo y pyagandhayas t srv svpaymasi ||3|| (AV_4,5.4a) jadejad ajagrabha cku prm ajagrabham | (AV_4,5.4c) gny ajagrabha srv rtrm atiarvar ||4|| (AV_4,5.5a) y ste y crati y ca than vipyati | (AV_4,5.5c) t s dadhmo ki ythed harmy tth ||5|| (AV_4,5.6a) svptu mt svptu pit svptu v svptu vipti | (AV_4,5.6c) svpantv asyai jtya svptv aym abhto jna ||6|| (AV_4,5.7a) svpna svapnbhikraena srva n svpay jnam | (AV_4,5.7c) otsrym anynt svpyvyu jgtd ahm ndra ivrio kita ||7|| (AV_4,6.1a) brhma jaje pratham daro dsya | (AV_4,6.1c) s sma pratham papau s cakrras vim ||1|| (AV_4,6.2a) yvat dyvpthiv varim yvat sapt sndhavo vitahir | (AV_4,6.2c) vca visya da tm it nr avdiam ||2|| (AV_4,6.3a) supars tv gartmn va prathamm vayat | (AV_4,6.3c) nmmado nrrupa utsm abhava pit ||3|| (AV_4,6.4a) ys ta syat pcgurir vakrc cid dhi dhnvana | (AV_4,6.4c) apaskambhsya alyn nr avocam ah vim ||4|| (AV_4,6.5a) alyd vi nr avocam prjand ut paradh | (AV_4,6.5c) aphc chgt klmaln nr avocam ahm vim ||5|| (AV_4,6.6a) arass ta io aly 'tho te aras vim | (AV_4,6.6c) utrassya vksya dhnu e arasrasm ||6|| (AV_4,6.7a) y pan y dihan y syan y avsjan | (AV_4,6.7c) srve te vdhraya kt vdhrir viagir kt ||7|| (AV_4,6.8a) vdhrayas te khanitro vdhris tvm asy oadhe | (AV_4,6.8c) vdhri s prvato girr yto jtm id vim ||8|| (AV_4,7.1a) vr idm vraytai varavatym dhi | (AV_4,7.1c) ttrmtasysikta tn te vraye vim ||1|| (AV_4,7.2a) aras prcy vim aras yd udcym | (AV_4,7.2c) thedm adharcy karambha v kalpate ||2|| (AV_4,7.3a) karambh ktv tiry pbaspkm udrathm | (AV_4,7.3c) kudh kla tv duano jakivnt s n rrupa ||3|| (AV_4,7.4a) v te mda madvati arm iva ptaymasi | (AV_4,7.4c) pr tv carm iva yanta vcas sthpaymasi ||4|| (AV_4,7.5a) pri grmam ivcita vcas sthpaymasi | (AV_4,7.5c) th vk iva sthmny bhrikhte n rrupa ||5|| (AV_4,7.6a) pavstais tv pry akran drbhir ajnair ut | (AV_4,7.6c) prakrr asi tvm oadh 'bhrikhte n rrupa ||6|| (AV_4,7.7a) npt y va pratham yni krmi cakrir | (AV_4,7.7c) vrn no tra m dabhan td va ett pur dadhe ||7|| (AV_4,8.1a) bht bhtu pya dadhti s bhtnm dhipatir babhva | (AV_4,8.1c) tsya mty carati rjasya s rj nu manyatm id ||1|| (AV_4,8.2a) abh prhi mpa vena ugr cett sapatnah | (AV_4,8.2c) tiha mitravardhana tbhyam dev dhi bruvan ||2|| (AV_4,8.3a) thanta pri vve abha chrya vsna carati svroci | (AV_4,8.3c) maht td vo surasya nm vivrpo amtni tasthau ||3|| (AV_4,8.4a) vyghr dhi viyghre v kramasva do mah | (AV_4,8.4c) vas tv srv vchantv po divy pyasvat ||4|| (AV_4,8.5a) y po divy pyas mdanty antrika ut v pthivym | (AV_4,8.5c) ts tv srvsm apm abh icmi vrcas ||5|| (AV_4,8.6a) abh tv vrcassicann po divy pyasvat | (AV_4,8.6c) ythso mitravrdhanas tth tv savit karat ||6|| (AV_4,8.7a) en vyghr pariasvajn sih hinvanti mahat subhagya | (AV_4,8.7c) samudr na subhvas tasthivsa marmjynte dvpnam apsv nt ||7|| (AV_4,9.1a) hi jv tryama prvatasysy kyam | (AV_4,9.1c) vvebhir devir datt paridhr jvanya km ||1|| (AV_4,9.2a) paripa pru paripa gv asi | (AV_4,9.2c) vnm rvatm paripya tasthie ||2|| (AV_4,9.3a) utsi paripam ytujmbhanam jana | (AV_4,9.3c) utmtasya tv vetththo asi jvabhjanam tho haritabheajm ||3|| (AV_4,9.4a) ysyjana prasrpasy gamagam pruparu | (AV_4,9.4c) tto ykma v bdhasa ugr madhyamar iva ||4|| (AV_4,9.5a) nina prpnoti aptho n kty nbhicanam | (AV_4,9.5c) nina vkandham anute ys tv bbharty jana ||5|| (AV_4,9.6a) asanmantrd duvpnyd duktc chmald ut | (AV_4,9.6c) durhrda ckuo ghort tsmn na phy jana ||6|| (AV_4,9.7a) id vidvn jana saty vakymi nntam | (AV_4,9.7c) sanyam va gm ahm tmna tva prua ||7|| (AV_4,9.8a) tryo ds janasya takm balsa d hi | (AV_4,9.8c) vriha prvatn trikakn nma te pit ||8|| (AV_4,9.9a) yd jana traikakudm jt himvatas pri | (AV_4,9.9c) yt ca srv jambhyat srv ca ytudhny ||9|| (AV_4,9.10a) ydi vsi traikakud ydi ymunm ucyse | (AV_4,9.10c) ubh te bhadr nmn tbhy na phy jana ||10|| (AV_4,10.1a) vtj jt antrikd vidyto jytias pri | (AV_4,10.1c) s no hirayaj akh kana ptv hasa ||1|| (AV_4,10.2a) y agrat rocann samudrd dhi jaji | (AV_4,10.2c) akhna hatv rksy attro v ahmahe ||2|| (AV_4,10.3a) akhnmvm mati akhnot sadnv | (AV_4,10.3c) akh no vivbheaja kana ptv hasa ||3|| (AV_4,10.4a) div jt samudraj sindhuts pry bhta | (AV_4,10.4c) s no hirayaj akh yupratrao ma ||4|| (AV_4,10.5a) samudrj jt mar vtrj jt divkar | (AV_4,10.5c) s asmnt sarvta ptu hety devsurbhya ||5|| (AV_4,10.6a) hraynm ko 'si smt tvm dhi jajie | (AV_4,10.6c) rthe tvm asi darat iudhu rocans tv pr a yi triat ||6|| (AV_4,10.7a) devnm sthi kana babhva td tmanvc caraty apsv nt | (AV_4,10.7c) tt te badhnmy yue vrcase blya drghyutvya atradya krans tvbh rakatu ||7|| (AV_4,11.1a) anavn ddhra pthivm ut dym anavn ddhrorv ntrikam | (AV_4,11.1c) anavn ddhra prada urvr anavn vva bhvanam vivea ||1|| (AV_4,11.2a) anavn ndra s pabhyo v cae tray chakr v mimte dhvana | (AV_4,11.2c) bht bhaviyd bhvan dhna srv devnm carati vratni ||2|| (AV_4,11.3a) ndro jt manuyv antr gharms tapt carati ucna | (AV_4,11.3c) supraj snt s udr n sarad y nnyd anaho vijnn ||3|| (AV_4,11.4a) anavn duhe suktsya lok ina pyyayati pvamna purstt | (AV_4,11.4c) parjnyo dhr marta dho asya yaj pyo dki dho asya ||4|| (AV_4,11.5a) ysya nee yajpatir n yaj nsya dtee n pratigraht | (AV_4,11.5c) y vivajd vivabhd vivkarm gharm no brta yatam ctupt ||5|| (AV_4,11.6a) yna dev svr ruruhr hitv rram amtasya nbhim | (AV_4,11.6c) tna gema suktsya lok gharmsya vratna tpas yaasyva ||6|| (AV_4,11.7a) ndro rpgnr vhena prajpati parameh vir | (AV_4,11.7c) vivnare akramata vaivnar akramatnadhy akramata | (AV_4,11.7e) s 'dhayata s 'dhrayata ||7|| (AV_4,11.8a) mdhyam etd anaho ytrai vha hita | (AV_4,11.8c) etvad asya prcna yvn praty samhita ||8|| (AV_4,11.9a) y vdnadho dhn saptnupadasvata | (AV_4,11.9c) praj ca lok cpnoti tth saptayo vidu ||9|| (AV_4,11.10a) padbh sedm avakrmann r jghbhir utkhidn | (AV_4,11.10c) srmenavn klla kna cbh gachata ||10|| (AV_4,11.11a) dvdaa v et rtrr vrty hu prajpate | (AV_4,11.11c) ttrpa brhma y vda td v anaho vratm ||11|| (AV_4,11.12a) duh sy duh prtr duh madhydina pri | (AV_4,11.12c) dh y asya saynti tn vidmnupadasvata ||12|| (AV_4,12.1a) rhay asi rhay asthn chinnsya rha | (AV_4,12.1c) rohyedm arundhati ||1|| (AV_4,12.2a) yt te ri yt te dyuttm sti pra ta tmni | (AV_4,12.2c) dht td bhadry pna s dadhat pru pru ||2|| (AV_4,12.3a) s te majj majj bhavatu sm u te pru pru | (AV_4,12.3c) s te mssya vsrasta sm sthy pi rohatu ||3|| (AV_4,12.4a) majj maj s dhyat crma crma rohatu | (AV_4,12.4c) sk te sthi rohatu ms msna rohatu ||4|| (AV_4,12.5a) lma lmn s kalpay tvac s kalpay tvcam | (AV_4,12.5c) sk te sthi rohatu chinn s dhehy oadhe ||5|| (AV_4,12.6a) s t tiha prhi pr drava rtha sucakr | (AV_4,12.6c) supav sunbhi prti tihordhv ||6|| (AV_4,12.7a) ydi kart patitv saar ydi vm prhto jaghna | (AV_4,12.7c) bh rthasyevgni s dadhat pru pru ||7|| (AV_4,13.1a) ut dev vahita dv n nayath pna | (AV_4,13.1c) utga cakra dev dv jvyath pna ||1|| (AV_4,13.2a) dvv imu vtau vta sndhor parvta | (AV_4,13.2c) dka te any vtu vy ny vtu yd rpa ||2|| (AV_4,13.3a) vta vhi bheaj v vta vhi yd rpa | (AV_4,13.3c) tv h vivabheaja devn dt yase ||3|| (AV_4,13.4a) tryantm im devs tryant mart ga | (AV_4,13.4c) tryant vv bhtni ythym arap sat ||4|| (AV_4,13.5a) tvgama ttibhir tho arittibhi | (AV_4,13.5c) dka ta ugrm bhria pr ykma suvmi te ||5|| (AV_4,13.6a) ay me hsto bhgavn ay me bhgavattara | (AV_4,13.6c) ay me vivbheajo 'y ivbhimarana ||6|| (AV_4,13.7a) hstbhy dakhbhy jihv vc purogav | (AV_4,13.7c) anmayitnbhy hstbhy tbhy tvbh mmasi ||7|| (AV_4,14.1a) aj hy gnr jania kt s apayaj janitram gre | (AV_4,14.1c) tna dev devtm gr yan tna rhn ruruhur mdhysa ||1|| (AV_4,14.2a) krmadhvam agnn nkam khyn hsteu bbhrata | (AV_4,14.2c) divs ph svr gatv mir devbhir dhvam ||2|| (AV_4,14.3a) pht pthivy ahm antrikam ruham antrikd dvam ruham | (AV_4,14.3c) div nkasya pht svr jytir agm ahm ||3|| (AV_4,14.4a) svr ynto npekanta dy rohanti rdas | (AV_4,14.4c) yaj y vivtodhra svidvso vitenir ||4|| (AV_4,14.5a) gne prhi pratham devtn ckur devnm ut mnunm | (AV_4,14.5c) yakam bhgubhi saj svr yantu yjamn svast ||5|| (AV_4,14.6a) ajm anajmi pyas ghtna divy suparn payas bhntam | (AV_4,14.6c) tna gema suktsya lok svr rhanto abh nkam uttamm ||6|| (AV_4,14.7a) pcaudana pacbhir aglibhir drvyddhara pacadhitm odanm | (AV_4,14.7c) prcy di ro ajsya dhehi dkiy di dkia dhehi prvm ||7|| (AV_4,14.8a) pratcy di bhasdam asya dhehy ttarasy diy ttara dhehi prvm | (AV_4,14.8c) rdhvy diy jsynka dhehi di dhruvy dhehi pjasym antrike madhyat mdhyam asya ||8|| (AV_4,14.9a) tm aj ty prruhi tvac srvair gai sbhta vivrpam | (AV_4,14.9c) s t tishet abhi nkam uttam padbh catrbhi prti tiha dik ||9|| (AV_4,15.1a) samtpatantu prado nbhasvat sm abhri vtajtni yantu | (AV_4,15.1c) mahaabhsya ndato nbhasvato vr pa pthiv tarpayantu ||1|| (AV_4,15.2a) sm kayantu tavi sudnavo 'p rs adhbhi sacantm | (AV_4,15.2c) varsya srg mahayantu bhmi pthag jyantm adhayo vivrp ||2|| (AV_4,15.3a) sm kayasva gyato nbhsy apm vgsa pthag d vijantm | (AV_4,15.3c) varsya srg mahayantu bhmi pthag jyantm vrdho vivrp ||3|| (AV_4,15.4a) gas tvpa gyantu mrut parjanya ghoa pthak | (AV_4,15.4c) srg varsya vrato vrantu pthivm nu ||4|| (AV_4,15.5a) d rayata maruta samudrats tve ark nbha t ptaytha | (AV_4,15.5c) mahaabhsya ndato nbhasvato vr pa pthiv tarpayantu ||5|| (AV_4,15.6a) abh kranda stanyrdyodadh bhmi parjanya pyas sm adhi | (AV_4,15.6c) tvy s bahulm itu varm rai kgur etv stam ||6|| (AV_4,15.7a) s vo 'vantu sudnava ts ajagar ut | (AV_4,15.7c) mardbhi prcyut megh vrantu pthivm nu ||7|| (AV_4,15.8a) m v dyotat vt vntu didia | (AV_4,15.8c) mardbhi prcyut megh s yantu pthivm nu ||8|| (AV_4,15.9a) po vidyd abhr var s vo 'vantu sudnava ts ajagar ut | (AV_4,15.9c) mardbhi prcyut megh prvantu pthivm nu ||9|| (AV_4,15.10a) apm agns tanbhi savidn y adhnm adhip babhva | (AV_4,15.10c) s no var vanut jtved pr prajbhyo amta divs pri ||10|| (AV_4,15.11a) prajpati salild samudrd pa ryann udadhm ardayti | (AV_4,15.11c) pr pyyat vo vasya rto 'rvn etna stanayitnnhi ||11|| (AV_4,15.12a) ap niicnn sura pit na vsantu grgar ap varuva ncr ap sja | (AV_4,15.12c) vdantu pnibhavo mak rinu ||12|| (AV_4,15.13a) savatsar aayn brhma vratacra | (AV_4,15.13c) vcam parjnyajinvit pr madk avdiu ||13|| (AV_4,15.14a) upaprvada maki var vada tduri | (AV_4,15.14c) mdhye hradsya plavasva vighya catra pad ||14|| (AV_4,15.15a) khavakh3i khaimakh3i mdhye taduri | (AV_4,15.15c) var vanudhva pitaro mart mna ichata ||15|| (AV_4,15.16a) mahnta kam d acbh ica savidyut bhavatu vtu vta | (AV_4,15.16c) tanvt yaj bahudh vs nandnr adhayo bhavantu ||16|| (AV_4,16.1a) bhnn em adhiht antikd iva payati | (AV_4,16.1c) y styn mnyate crant srva dev id vidu ||1|| (AV_4,16.2a) ys thati crati y ca vacati y nilya crati y pratkam | (AV_4,16.2c) dvu sanidya yn mantryete rj td veda vruas ttya ||2|| (AV_4,16.3a) uty bhmir vruasya rja utsu dyur bhat drant | (AV_4,16.3c) ut samudru vruasya kuk utsmnn lpa udak nlna ||3|| (AV_4,16.4a) ut y dym atisrpt parstn n s mucytai vruasya rja | (AV_4,16.4c) div spa pr carantdm asya sahasrk ti payanti bhmim ||4|| (AV_4,16.5a) srva td rj vruo v cae yd antar rdas yt parstt | (AV_4,16.5c) skhyt asya nimo jnnm akn iva vaghn n minoti tni ||5|| (AV_4,16.6a) y te p varua saptsapta tredh thanti vit ranta | (AV_4,16.6c) chinntu srve nta vdanta y satyavdy ti t sjantu ||6|| (AV_4,16.7a) atna pair abh dhehi varuaina m te mocy antav ncaka | (AV_4,16.7c) st jlm udra raayitv ka ivbandh pariktymna ||7|| (AV_4,16.8a) y sambhy vruo y vybhy y sadey vruo y videy | (AV_4,16.8c) y daiv vruo y ca mnua ||8|| (AV_4,16.9a) tis tv srvair abh ymi pair asv muyyamuy putra | (AV_4,16.9c) tn u te srvn anusdimi ||9|| (AV_4,17.1a) tv bheajnm jjea rabhmahe | (AV_4,17.1c) cakr sahsravryam srvasm oadhe tv ||1|| (AV_4,17.2a) satyajta apathayvan shamn punasarm | (AV_4,17.2c) srv sm ahvy adhr it na prayd ti ||2|| (AV_4,17.3a) y apa panena ygh mram dadh | (AV_4,17.3c) y rsasya hraya jtm rebh tokm attu s ||3|| (AV_4,17.4a) y te cakrr m ptre y cakrr nlalohit | (AV_4,17.4c) m ms kty y cakrs ty ktykto jahi ||4|| (AV_4,17.5a) duvapnya durjvitya rko abhvm aryy | (AV_4,17.5c) durmn srv durvcas t asmn naymasi ||5|| (AV_4,17.6a) kudhmr tmrm agtm anapatytm | (AV_4,17.6c) pmrga tvy vay srva td pa mjmahe ||6|| (AV_4,17.7a) tmr kudhmr tho akaparjaym | (AV_4,17.7c) pmrga tvy vay srva td pa mjmahe ||7|| (AV_4,17.8a) apmrg adhn srvsm ka d va | (AV_4,17.8c) tna te mjma sthitam tha tvm agad cara ||8|| (AV_4,18.1a) sam jyti sryehn rtr samvat | (AV_4,18.1c) komi satym tye 'ras santu ktvar ||1|| (AV_4,18.2a) y dev kty ktv hrd viduo ghm | (AV_4,18.2c) vats dhrr iva mtra t pratyg pa padyatm ||2|| (AV_4,18.3a) am ktv ppmna ys tnny jghsati | (AV_4,18.3c) mnas tsy dagdhy bahul ph karikrati ||3|| (AV_4,18.4a) shasradhman vikhn vgrv chyay tvm | (AV_4,18.4c) prti sma cakre kty priy priyvate hara ||4|| (AV_4,18.5a) anyhm adhy srv kty adduam | (AV_4,18.5c) y ktre cakrr y gu y v te prueu ||5|| (AV_4,18.6a) y cakra n aka krtu ar pdam agrim | (AV_4,18.6c) cakra bhadrm asmbhyam tmne tpanam t s ||6|| (AV_4,18.7a) apmrg 'pa mru ketriy aptha ca y | (AV_4,18.7c) pha ytudhnr pa srv aryy ||7|| (AV_4,18.8a) apamjya ytudhnn pa srv aryy | (AV_4,18.8c) pmrga tvy vay srva td pa mjmahe ||8|| (AV_4,19.1a) ut asy bandhukd ut asi n jmikt | (AV_4,19.1c) ut ktykta praj nadm iv chindhi vrikam ||1|| (AV_4,19.2a) brhmana pryuktsi kvena nradna | (AV_4,19.2c) snevaii tvmat n ttra bhaym asti ytra prpny oadhe ||2|| (AV_4,19.3a) gram ey adhn jytievbhidpyan | (AV_4,19.3c) ut trtsi pkasytho hantsi raksa ||3|| (AV_4,19.4a) yd ad dev surs tvygre nirkurvata | (AV_4,19.4c) ttas tvm dhy oadhe 'pmrg ajyath ||4|| (AV_4,19.5a) vibhindat atkh vibhindn nma te pit | (AV_4,19.5c) pratyg v bhindhi tv t y asm abhidsati ||5|| (AV_4,19.6a) sad bhmy sm abhavat td ym eti mahd vyca | (AV_4,19.6c) td vi tto vidhpyt pratyk kartram chatu ||6|| (AV_4,19.7a) praty h sababhvitha pratcnaphalas tvm | (AV_4,19.7c) srvn mc chapthm dhi vryo yvay vadhm ||7|| (AV_4,19.8a) atna m pri phi sahsrebh rak m | (AV_4,19.8c) ndras te vrudh pata ugr ojmnam dadhat ||8|| (AV_4,20.1a) payati prti payati pr payati pyati | (AV_4,20.1c) dvam antrikam d bhmi srva td devi payati ||1|| (AV_4,20.2a) tisr dvas tisr pthiv cem prad pthak | (AV_4,20.2c) tvyh srv bhtni pyni devy oadhe ||2|| (AV_4,20.3a) divysya suparsya tsya hsi kannik | (AV_4,20.3c) s bhmim rurohitha vahy rnt vadhr iva ||3|| (AV_4,20.4a) t me sahasrk dev dkie hsta dadhat | (AV_4,20.4c) tyh srva paymi y ca dr utrya ||4|| (AV_4,20.5a) v kuva rpni mtmnam pa ghath | (AV_4,20.5c) tho sahasracako tv prti pay kimdna ||5|| (AV_4,20.6a) darya m ytudhnn darya ytudhny | (AV_4,20.6c) picnt srvn darayti tv rabha oadhe ||6|| (AV_4,20.7a) kaypasya ckur asi uny ca caturaky | (AV_4,20.7c) vdhr sryam iva srpanta m pic tirs kara ||7|| (AV_4,20.8a) d agrabha paripd ytudhna kimdnam | (AV_4,20.8c) tnh srva paymy ut drm utryam ||8|| (AV_4,20.9a) y antrikea ptati dvam y ca atisrpati | (AV_4,20.9c) bhmi y mnyate nth t picm pr daraya ||9|| (AV_4,21.1a) gvo agmann ut bhadrm akrant sdantu goh rayantv asm | (AV_4,21.1c) prajvat pururp ih syur ndrya prvr uso dhn ||1|| (AV_4,21.2a) ndro yjvane gat ca kata pd dadti n sv muyati | (AV_4,21.2c) bhyobhyo raym d asya vardhyann abhinn khily n dadhti devaym ||2|| (AV_4,21.3a) n t naanti n dabhti tskaro nsm mitr vyathr dadharati | (AV_4,21.3c) dev ca ybhir yjate ddti ca jyg t tbhi sacate gpati sah ||3|| (AV_4,21.4a) n t rv rekako 'nute n sasktatrm pa yanti t abh | (AV_4,21.4c) urugym bhaya tsya t nu gvo mrtasya v caranti yjvana ||4|| (AV_4,21.5a) gvo bhgo gva ndro ma ichd gva smasya prathamsya bhak | (AV_4,21.5c) im y gva s jansa ndra ichmi hd mnas cid ndram ||5|| (AV_4,21.6a) yy gvo medayatha k cid arr cit kuth suprtkam | (AV_4,21.6c) bhadr gh kutha bhadravco bhd vo vya ucyate sabhsu ||6|| (AV_4,21.7a) prajvat syvase runt uddh ap suprap pbant | (AV_4,21.7c) m va sten ata mghasa pri vo rudrsya hetr vaktu ||7|| (AV_4,22.1a) imm indra vardhaya katrya me im vim ekav ku tvm | (AV_4,22.1c) nr amtrn akuhy asya srvs tn randhaysm ahamuttaru ||1|| (AV_4,22.2a) m bhaja grme veu gu n bhaja y amtro asy | (AV_4,22.2c) vrma katrm aym astu rjndra tru randhaya srvam asmi ||2|| (AV_4,22.3a) aym astu dhnapatir dhnnm ay vi viptir astu rj | (AV_4,22.3c) asmnn indra mhi vrcsi dhehy avarcsa kuhi trum asya ||3|| (AV_4,22.4a) asmi dyvpthiv bhri vm duhth gharmadghe iv dhen | (AV_4,22.4c) ay rj priy ndrasya bhyt priy gvm adhn panm ||4|| (AV_4,22.5a) yunjmi ta uttarvantam ndra yna jyanti n parjyante | (AV_4,22.5c) ys tv krad ekav jnnm ut rjm uttam mnavnm ||5|| (AV_4,22.6a) ttaras tvm dhare te saptn y k ca rjan prtiatravas te | (AV_4,22.6c) ekav ndrasakh jigv chatryatm bhar bhjanni ||6|| (AV_4,22.7a) sihpratko vo addhi srv vyghrpratk 'va bdhasva trn | (AV_4,22.7c) ekav ndrasakh jigv chatryatm khid bhjanni ||7|| (AV_4,23.1a) agnr manve prathamsya prcetasa pcajanyasya bahudh ym indhte | (AV_4,23.1c) vovia praviivsam mahe s no mucatv hasa ||1|| (AV_4,23.2a) yth havy vhasi jtavedo yth yaj kalpyasi prajnn | (AV_4,23.2c) ev devbhya sumat na vaha s no mucatv hasa ||2|| (AV_4,23.3a) ymanymann payukta vhiha krmakarmann bhagam agnm e | (AV_4,23.3c) rakoha yajavdha ghthuta s no mucatv hasa ||3|| (AV_4,23.4a) sjta jtvedasam agn vaivnar vibhm | (AV_4,23.4c) havyavha havmahe s no mucatv hasa ||4|| (AV_4,23.5a) yna ayo balm dyotayan yuj ynsurm yuvanta my | (AV_4,23.5c) yngnn pan ndro jigya s no mucatv hasa ||5|| (AV_4,23.6a) yna dev amtam anvvindan ynuadhr mdhumatr kvan | (AV_4,23.6c) yna dev svr bharant s no mucatv hasa ||6|| (AV_4,23.7a) ysyed pradi yd vircate yj jt janitavy ca kvalam | (AV_4,23.7c) stumy agn nthit johavmi s no mucatv hasa ||7|| (AV_4,24.1a) ndrasya manmahe vad d asya manmahe vtraghn stm pa mem gu | (AV_4,24.1c) y da sukto hvam ti s no mucatv hasa ||1|| (AV_4,24.2a) y ugrm ugrbhur yayr y dnavn blam rurja | (AV_4,24.2c) yna jit sndhavo yna gva s no mucatv hasa ||2|| (AV_4,24.3a) y caraipr vabh svarvd ysmai grva pravdanti nmm | (AV_4,24.3c) ysydhvar sapthot mdiha s no mucatv hasa ||3|| (AV_4,24.4a) ysya vasa abhsa uko ysmai mynte svrava svarvde | (AV_4,24.4c) ysmai ukr pvate brhmaumbhita s no mucatv hasa ||4|| (AV_4,24.5a) ysya ji somna kmyante y hvanta umanta gviau | (AV_4,24.5c) ysminn ark iriy ysminn ja s no mucatv hasa ||5|| (AV_4,24.6a) y pratham karmaktyya jaj ysya vrym prathamsynubuddham | (AV_4,24.6c) yndyato vjro 'bhyyathi s no mucatv hasa ||6|| (AV_4,24.7a) y sagrmn nayati s yudh va y puni sasjti dvayni | (AV_4,24.7c) stumndra nthit johavmi s no mucatv ahasa ||7|| (AV_4,25.1a) vy savitr vidthni manmahe yv tmanvd vitho yu ca rkatha | (AV_4,25.1c) yu vvasya paribh babhvthus tu no mucatam hasa ||1|| (AV_4,25.2a) yyo skhyt vrim prhivni ybhy rjo yupitm antrike | (AV_4,25.2c) yyo pry nnv nae k can tu no mucatam hasa ||2|| (AV_4,25.3a) tva vrat n viante jnsas tvyy dite prrate citrabhno | (AV_4,25.3c) yuv vyo savit ca bhvanni rakathas tu no mucatam hasa ||3|| (AV_4,25.4a) pet vyo savit ca duktm pa rksi mid ca sedhatam | (AV_4,25.4c) s hy rjy sjtha s blena tu no mucatam hasa ||4|| (AV_4,25.5a) ray me pa savitt vys tan dkam suvat suvam | (AV_4,25.5c) ayakmtti mha ih dhatta tu no mucatam hasa ||5|| (AV_4,25.6a) pr sumat savitar vya tye mhasvanta matsar mdaytha | (AV_4,25.6c) arvg vmsya pravto n yachata tu no mucatam hasa ||6|| (AV_4,25.7a) up rh na o devyor dhmann asthiran | (AV_4,25.7c) stumi dev savitra ca vy tu no mucantv hasa ||7|| (AV_4,26.1a) manv v dyvpthiv subhojasau scetasau y prathethm mit yjanni | (AV_4,26.1c) pratih hy bhavata vsn t no mucatam hasa ||1|| (AV_4,26.2a) pratih hy bhavata vsn prvddhe dev subhage urc | (AV_4,26.2c) dyvpthiv bhvata me syon t no mucatam hasa ||2|| (AV_4,26.3a) asantp sutpasau huve 'hm urv gambhr kavbhir namasy | (AV_4,26.3c) dyvpthiv bhvata me syon t no mucatam hasa ||3|| (AV_4,26.4a) y amta bibhth y havi y sroty bibhth y manuyn | (AV_4,26.4c) dyvpthiv bhvata me syon t no mucatam hasa ||4|| (AV_4,26.5a) y usry bibhth y vnasptn yyor v vv bhvanny ant | (AV_4,26.5c) dyvpthiv bhvata me syon t no mucatam hasa ||5|| (AV_4,26.6a) y kllena tarpyatho y ghtna ybhym t n k can aknuvnti | (AV_4,26.6c) dyvpthiv bhvata me syon t no mucatam hasa ||6|| (AV_4,26.7a) yn mdm abhicati ynayena v kt purueyn n divt | (AV_4,26.7c) stumi dyvpthiv nthit johavmi t no mucatam hasa ||7|| (AV_4,27.1a) mart manve dhi me bruvantu prm vja vjaste avantu | (AV_4,27.1c) n iva suymn ahva tye t no mucantv hasa ||1|| (AV_4,27.2a) tsam kita vycanti y sd y sicnti rsam adhu | (AV_4,27.2c) pur dadhe marta pnimts t no mucantv hasa ||2|| (AV_4,27.3a) pyo dhenn rsam adhn javm rvat kavayo y nvatha | (AV_4,27.3c) agm bhavantu marto na syons t no mucantv hasa ||3|| (AV_4,27.4a) ap samudrd dvam d vahanti divs pthivm abh y sjnti | (AV_4,27.4c) y adbhr n marta caranti t no mucantv hasa ||4|| (AV_4,27.5a) y kllena tarpyanti y ghtna y v vyo mdas sasjnti | (AV_4,27.5c) y adbhr n marto varyanti t no mucantv hasa ||5|| (AV_4,27.6a) ydd id maruto mrutena ydi dev divyenedg ra | (AV_4,27.6c) yym idhve vasavas tsya nktes t no mucantv hasa ||6|| (AV_4,27.7a) tigmm nkam vidit shasvan mruta rdha ptansgrm | (AV_4,27.7c) stumi marto nthit johavmi t no mucantv hasa ||7|| (AV_4,28.1a) bhvarvau manv v tsya vitta yyor vm id pradi yd vircate | (AV_4,28.1c) yv asythe dvipdo yu ctupadas tu no mucatam hasa ||1|| (AV_4,28.2a) yyor abhyabhv ut yd dr cid yu viditv iubhtm sihau | (AV_4,28.2c) yv asyathe dvipdo yu ctupadas tu no mucatam hasa ||2|| (AV_4,28.3a) sahasrku vtrahn huveh drgavyt stuvnn emy ugru | (AV_4,28.3c) yv asyathe dvipdo yu ctupadas tu no mucatam hasa ||3|| (AV_4,28.4a) yv rebhthe bah skm gre pr cd srram abhibh jneu | (AV_4,28.4c) yv asyathe dvipdo yu ctupadas tu no mucatam hasa ||4|| (AV_4,28.5a) yyor vadhn npapdyate k canntr devt mnueu | (AV_4,28.5c) yv asyathe dvipdo yu ctupadas tu no mucatam hasa ||5|| (AV_4,28.6a) y ktykn mlakd ytudhno n tsmin dhatta vjram ugru | (AV_4,28.6c) yv asyathe dvipdo yu ctupadas tu no mucatam hasa ||6|| (AV_4,28.7a) dhi no brta ptansgrau s vjrea sjata y kimd | (AV_4,28.7c) stumi bhavarvu nthit johavmi tu no mucatam hasa ||7|| (AV_4,29.1a) manv v mitrvaruv tvdhau scetasau drhvao yu nudthe | (AV_4,29.1c) pr satyvnam vatho bhreu tu no mucatam hasa ||1|| (AV_4,29.2a) scetasau drhvao yu nudthe pr satyvnam vatho bhreu | (AV_4,29.2c) yu gchatho nckasau babhr sut tu no mucatam hasa ||2|| (AV_4,29.3a) yv girasam vatho yv agsti mtrvaru jamdagnim ttrim | (AV_4,29.3c) yu kaypam vatho yu vsiha tu no mucatam hasa ||3|| (AV_4,29.4a) yu yvvam vatho vdhryav mtrvaru purumhm ttrim | (AV_4,29.4c) yu vimadm vatho saptvadhri tu no mucatam hasa ||4|| (AV_4,29.5a) yu bhardvjam vatho yu gvihira vivmitra varua mitra ktsam | (AV_4,29.5c) yu kakvantam vatho prt kva tu no mucatam hasa ||5|| (AV_4,29.6a) yu mdhtithim vatho yu trika mtrvaruv unm kvy yu | (AV_4,29.6c) yu gtamam vatho prt mgdala tu no mucatam hasa ||6|| (AV_4,29.7a) yyo rtha satyvartma rjramir mithuy crantam abhiyti dyan | (AV_4,29.7c) stumi mitrvruau nthit johavmi tau no mucatam hasa ||7|| (AV_4,30.1a) ah rudrbhir vsubhi carmy ahm dityir ut vivdevai | (AV_4,30.1c) ah mitrvrunobh bibharmy ahm indrgn ahm avnobh ||1|| (AV_4,30.2a) ah rr sagman vsn cikit pratham yajynm | (AV_4,30.2c) t m dev vy dadhu purutr bhristhtr bhry veyanta ||2|| (AV_4,30.3a) ahm ev svaym id vadmi ja devnm ut mnum | (AV_4,30.3c) y kmye tntam ugr komi t brahma tm i t sumedhm ||3|| (AV_4,30.4a) my s 'nnam atti y vipyati y prti y m ty uktm | (AV_4,30.4c) amantvo m t pa kiyanti rudh ruta ruddhya te vadmi ||4|| (AV_4,30.5a) ah rudrya dhnur tanomi brahmadve rave hntav u | (AV_4,30.5c) ah jnya samda komi ahm dyvpthiv vivea ||5|| (AV_4,30.6a) ah smam hansa bibharmy ah tvram ut pa bhgam | (AV_4,30.6c) ah dadhmi drvi havmate suprvy yjamnya sunvat ||6|| (AV_4,30.7a) ah suve pitram asya mrdhn mma ynir apsv nt samudr | (AV_4,30.7c) tto v tihe bhvanni vvotm dy varmpa spmi ||7|| (AV_4,30.8a) ahm ev vtaiva pr vmy rbham bhvanni vv | (AV_4,30.8c) par div par en pthivyitvat mahimn s babhva ||8|| (AV_4,31.1a) tvy manyo sartham rujnto hram hitso marutvan | (AV_4,31.1c) tigmava yudh san pa pr yantu nro agnrp ||1|| (AV_4,31.2a) agnr iva manyo tviit sahasva sennr na sahure ht edhi | (AV_4,31.2c) hatvya trn v bhajasva vda jo mmno v mdho nudasva ||2|| (AV_4,31.3a) shasva manyo abhmtim asmi rujn mn pramn prhi trn | (AV_4,31.3c) ugr te pjo nanv rurudhre va va nays ekaja tvm ||3|| (AV_4,31.4a) ko bahnm asi manya it vaviam yuddhya s idhi | (AV_4,31.4c) kttaruk tvy yuj vay dyumnta gham vijayya kmasi ||4|| (AV_4,31.5a) vijeakd ndra ivnavabrav 'smka manyo adhip bhaveh | (AV_4,31.5c) priy te nma sahure gmasi vidm tm tsa yta babhtha ||5|| (AV_4,31.6a) bhty sahaj vajra syaka sho bibhari sahabhta ttaram | (AV_4,31.6c) krtv no manyo sah medy dhi mahdhansya puruhta sasji ||6|| (AV_4,31.7a) ssa dhnam ubhya samktam asmbhya dhatt vrua ca many | (AV_4,31.7c) bhyo ddhn hdayeu trava prjitso pa n layantm ||7|| (AV_4,32.1a) ys te many 'vidhad vajra syaka sha ja puyati vvam nuk | (AV_4,32.1c) shyma dsam rya tvy yuj vay shasktena shas shasvat ||1|| (AV_4,32.2a) manyr ndro manyr evsa dev manyr ht vruo jtved | (AV_4,32.2c) many va ate mnur y pah no manyo tpas saj ||2|| (AV_4,32.3a) abhhi manyo tavsas tvyn tpas yuj v jahi trn | (AV_4,32.3c) amitrah vtrah dasyuh ca vv vsny bhar tv na ||3|| (AV_4,32.4a) tv h manyo abhbhtyoj svayabhr bhmo abhimtih | (AV_4,32.4c) vivcarai shuri shyn asmsv ja ptansu dhehi ||4|| (AV_4,32.5a) abhg snn pa preto asmi tva krtv tavisya praceta | (AV_4,32.5c) t tv manyo akratr jihh sv tanr baladv na hi ||5|| (AV_4,32.6a) ay te asmy pa na hy arv pratcn sahure vivadvan | (AV_4,32.6c) mnyo vajrinn abh na vavtsva hnva dsyr ut bodhy p ||6|| (AV_4,32.7a) abh prhi dakiat bhav n 'dh vtri jaghanva bhri | (AV_4,32.7c) juhmi te dhara mdhvo gram ubhv up pratham pibva ||7|| (AV_4,33.1a) pa na ucad aghm gne uugdhy raym | (AV_4,33.1c) pa na ucad aghm ||1|| (AV_4,33.2a) suketriy sugtuy vasy ca yajmahe | (AV_4,33.2c) pa na ucad aghm ||2|| (AV_4,33.3a) pr yd bhndiha e prsmksa ca srya | (AV_4,33.3c) pa na ucad aghm ||3|| (AV_4,33.4a) pr yt te agne sryo jyemahi pr te vaym | (AV_4,33.4c) pa na ucad aghm ||4|| (AV_4,33.5a) pr yd agn shasvato vivto ynti bhnva | (AV_4,33.5c) pa na ucad aghm ||5|| (AV_4,33.6a) tv h vivatomukha vivta paribhr asi | (AV_4,33.6c) pa na ucad aghm ||6|| (AV_4,33.7a) dvo no vivatomukhti nvva praya | (AV_4,33.7c) pa na ucad aghm ||7|| (AV_4,33.8a) s na sndhum iva nvti para svastye | (AV_4,33.8c) pa na ucad aghm ||8|| (AV_4,34.1a) brhmsya r bhd asya ph vmadevym udram odansya | (AV_4,34.1c) chndsi paku mkham asya saty vir jts tpaso'dhi yaj ||1|| (AV_4,34.2a) anasth pt pvanena uddh caya cim pi yanti lokm | (AV_4,34.2c) ni in pr dahati jtved svarg lok bah striam em ||2|| (AV_4,34.3a) viram odan y pcanti ninn varti sacate kad can | (AV_4,34.3c) ste yam pa yti devnt s gandharvir madate somybhi ||3|| (AV_4,34.4a) viram odanm y pcanti ninn yam pri muti rta | (AV_4,34.4c) rath ha bhtv rathayna yate pak ha bhtvti dva sm eti ||4|| (AV_4,34.5a) e yajn vtato vhiho vira paktv dvam vivea | (AV_4,34.5c) ka kmuda s tanoti bsa lka phako mull | (AV_4,34.5e) ets tv dhr pa yantu srv svarg lok mdhumat pnvamn pa tv tihantu pukar smant ||5|| (AV_4,34.6a) ghthrad mdhukl srodak kra pr udakna dadhn | (AV_4,34.6c) ets tv dhr pa yantu srv svarg lok mdhumat pnvamn pa tv tihantu pukar smant ||6|| (AV_4,34.7a) catra kumbh caturdh dadmi kra prn udakna dadhn | (AV_4,34.7c) ets tv dhr pa yantu srv svarg lok mdhumat pnvamn pa tv tihantu pukar smant ||7|| (AV_4,34.8a) imm odan n dadhe brhmau vira lokajta svargm | (AV_4,34.8c) s me m kea svadhy pnvamno vivrp dhen kmadgh me astu ||8|| (AV_4,35.1a) ym odan prathamaj tsya prajpatis tpas brahm 'pacat | (AV_4,35.1c) y lokn vdhtir nbhirt tnaudannti tari mtym ||1|| (AV_4,35.2a) yntaran bhtakt 'ti mty ym anvvindan tpas rmea | (AV_4,35.2c) y papca brahme brhma prva tnaudannti tari mtym ||2|| (AV_4,35.3a) y ddhra pthiv vivbhojasa y antrikam pd rsena | (AV_4,35.3c) y stabhnd dvam rdhv mahimn tenaudannti tari mtym ||3|| (AV_4,35.4a) ysmn ms nrmits tridar savatsar ysmn nrmito dvdara | (AV_4,35.4c) ahortr y pariynto nps tnaudannti tari mtym ||4|| (AV_4,35.5a) y prad pradvn babhva ysmai lok ghtvanta kranti | (AV_4,35.5c) jytimat prado ysya srvs tnaudannti tari mtym ||5|| (AV_4,35.6a) ysmt pakvd amta sababhva y gyatry dhipatir babhva | (AV_4,35.6c) ysmin vd nhit vivrps tnaudannti tari mtym ||6|| (AV_4,35.7a) va bdhe dvinta devapy saptn y m 'pa te bhavantu | (AV_4,35.7c) brahmaudan vivajta pacmi vntu me radddhnasya dev ||7|| (AV_4,36.1a) tnt satyuj pr dahatv agnr vaivnar v | (AV_4,36.1c) y no durasyd dpsc ctho y no artiyt ||1|| (AV_4,36.2a) y no dipsd dipsato dpsato y ca dpsati | (AV_4,36.2c) vaivnarsya drayor agnr pi dadhmi tm ||2|| (AV_4,36.3a) y gar mgyante pratikro 'mvsy | (AV_4,36.3c) kravydo anyn dpsata srvs tnt shas sahe ||3|| (AV_4,36.4a) she picnt shasi drvia dade | (AV_4,36.4c) srvn durasyat hanmi s ma ktir dhyatm ||4|| (AV_4,36.5a) y devs tna hsante sryea mimate javm | (AV_4,36.5c) nadu prvateu y s ti pabhir vide ||5|| (AV_4,36.6a) tpano asmi picn vyghr gmatm iva | (AV_4,36.6c) vna sihm iva dv t n vindante nycanam ||6|| (AV_4,36.7a) n pici s aknomi n steni n vanargbhi | (AV_4,36.7c) pics tsmn nayanti ym ah grmam vi ||7|| (AV_4,36.8a) y grmam vita idm ugr sho mma | (AV_4,36.8c) pics tsmn nayanti n ppm pa jnate ||8|| (AV_4,36.9a) y m krodhyanti lapit hastna mak iva | (AV_4,36.9c) tn ah manye drhitn jne lpaayn iva ||9|| (AV_4,36.10a) abh t nrtir dhattm vam iva avbhidhny | (AV_4,36.10c) malv y mhya krdhyati s u pn n mucyate ||10|| (AV_4,37.1a) tvy prvam tharvo jaghn rksy oadhe | (AV_4,37.1c) tvy jaghna kaypas tvy kvo agstya ||1|| (AV_4,37.2a) tvy vaym apsarso gandharvs ctaymahe | (AV_4,37.2c) jagy ja rka srvn gandhna naya ||2|| (AV_4,37.3a) nad yantv apsarso 'p trm avavasm | (AV_4,37.3c) gulgul pl nalady ukgandhi pramandan | (AV_4,37.3e) tt pretpsarasa prtibuddh abhtana ||3|| (AV_4,37.4a) ytrvatth nyagrdh mahvk ikhana | (AV_4,37.4c) tt pretpsarasa prtibuddh abhtana ||4|| (AV_4,37.5a) ytra va prekh hrit rjun ut ytrght karkary savdanti | (AV_4,37.5c) tt pretpsarasa prtibuddh abhtana ||5|| (AV_4,37.6a) ym agann adhn vrdhm vryvat | (AV_4,37.6c) ajagy rak tkag vyatu ||6|| (AV_4,37.7a) ntyata ikhano gandharvsypsarpat | (AV_4,37.7c) bhindmi mukv pi ymi pa ||7|| (AV_4,37.8a) bhm ndrasya hetya at r ayasmy | (AV_4,37.8c) tbhir haviradn gandharvn avakdn vyatu ||8|| (AV_4,37.9a) bhm ndrasya hetya at r hirayy | (AV_4,37.9c) tbhir haviradn gandharvn avakdn vyatu ||9|| (AV_4,37.10a) avakdn abhiocn aps jyotaya mmakn | (AV_4,37.10c) picnt srvn oadhe pr mhi shasva ca ||10|| (AV_4,37.11a) vvika kapr ivika kumr sarvakeak | (AV_4,37.11c) priy d iva bhtv gandharv sacate stryas | (AV_4,37.11e) tm it naymasi brhma vryvat ||11|| (AV_4,37.12a) jy d vo apsarso gndharv ptayo yuym | (AV_4,37.12c) pa dhvatmarty mrtyn m sacadhvam ||12|| (AV_4,38.1a) udbhindat sajyantm apsar sdhudevnm | (AV_4,38.1c) glhe ktni kvnm apsar tm ih huve ||1|| (AV_4,38.2a) vicinvatm kirntm apsar sdhudevnm | (AV_4,38.2c) glhe ktni ghnm apsar tm ih huve ||2|| (AV_4,38.3a) yyai parintyaty ddn kt glht | (AV_4,38.3c) s na ktni sat prahm pnotu myy | (AV_4,38.3e) s na pyasvaty itu m no jaiur id dhnam ||3|| (AV_4,38.4a) y aku pramdante ca krdha ca bbhrat | (AV_4,38.4c) nandn pramodnm apsar tm ih huve ||4|| (AV_4,38.5a) sryasya ramn nu y sacranti mrcr v y anusacranti | (AV_4,38.5c) ysm abh drat vjnvnt sady srvn lokn paryti rkan | (AV_4,38.5e) s na itu hmam im jus 'ntrikea sah vjnvn ||5|| (AV_4,38.6a) antrikena sah vjinvan kark vatsm ih raka vjin | (AV_4,38.6c) im te stok bahul hy arv iy te karkh te mno 'stu ||6|| (AV_4,38.7a) antrikea sah vjinvan kark vatsm ih raka vjin | (AV_4,38.7c) ay ghs ay vraj ih vats n badhnma | (AV_4,38.7e) yathnm va mahe svh ||7|| (AV_4,39.1a) pthivym agnye sm anamant s rdhnot | (AV_4,39.1c) yth pthivym agnye samnamann ev mhya sanma s namantu ||1|| (AV_4,39.2a) pthiv dhens tsy agnr vats | (AV_4,39.2c) s me 'gnn vatsnam rja kma duhm | (AV_4,39.2e) yu pratham praj pa ray svh ||2|| (AV_4,39.3a) antrike vyve sm anamant s rdhnot | (AV_4,39.3c) ythntrike vyve samnamann ev mhya sanma s namantu ||3|| (AV_4,39.4a) antrika dhens tsy vats | (AV_4,39.4c) s me vyn vatsnam rja kma duhm | (AV_4,39.4e) yu pratham praj pa ray svh ||4|| (AV_4,39.5a) divydityya sm anamant s rdhnot | (AV_4,39.5c) yth divydityya samnamann ev mhya sanma s namantu ||5|| (AV_4,39.6a) dyur dhens tsy dity vats | (AV_4,39.6c) s ma dityna vatsnam rja kma duhm | (AV_4,39.6e) yu pratham praj pa ray svh ||6|| (AV_4,39.7a) dik candrya sm anamant s rdhnot | (AV_4,39.7c) yth dik candrya samnamann ev mhya sanma s namantu ||7|| (AV_4,39.8a) do dhenvas ts candr vats | (AV_4,39.8c) t me candra vatsnam rja kma duhm yu pratham praj psa ray svh ||8|| (AV_4,39.9a) agnv agn carati prvia m putr abhiastip u | (AV_4,39.9c) namaskra nmas te juhomi m devn mithuy karma bhgm ||9|| (AV_4,39.10a) hd ptm mnas jtavedo vvni deva vaynni vidvn | (AV_4,39.10c) saptsyni tva jtavedas tbhyo juhomi s juasva havym ||10|| (AV_4,40.1a) y purstj jhvati jtaveda prcy di 'bhidsanty asmn | (AV_4,40.1c) agnm tv t prco vyathant pratyg enn pratisara hanmi ||1|| (AV_4,40.2a) y dakiat jhvati jtavedo dkiy di 'bhidsanty asmn | (AV_4,40.2c) yam tv t prco vyathant pratyg en pratisara hanmi ||2|| (AV_4,40.3a) y pacj jhvati jtaveda pratcy di 'bhidsanty asmn | (AV_4,40.3c) vruam tv t prco vyathant pratyg enn pratisara hanmi ||3|| (AV_4,40.4a) y uttarat jhvati jtaveda dcy di 'bhidsanty asmn | (AV_4,40.4c) smam tv t prco vyathant pratyg enn pratisara hanmi ||4|| (AV_4,40.5a) y 'dhstj jhvati jtaveda dcy di 'bhidsanty asmn | (AV_4,40.5c) bhmim tv t prco vyathant pratyg enn pratisara hanmi ||5|| (AV_4,40.6a) y 'ntrikj jhvati jtavedo vyadhvy di 'bhidsanty asmn | (AV_4,40.6c) vym tv t prco vyathant pratyg enn pratisara hanmi ||6|| (AV_4,40.7a) y uprij jhvati jtaveda rdhvy di 'bhidsanty asmn | (AV_4,40.7c) sryam tv t prco vyathant pratyg enn pratisara hanmi ||7|| (AV_4,40.8a) y dim antardebhyo jhvati jtaveda srvbhyo digbhy 'bhidsanti asmn | (AV_4,40.8c) brhma rtv t prco vyathant pratyg enn pratisara hanmi ||8|| (AV_5,1.1a) dhamantro yni y babhvmtsur vrdhamna sujnm | (AV_5,1.1c) dabdhsur bhrjamn 'heva trit dhart ddhra tri ||1|| (AV_5,1.2a) y dhrmi pratham sasda tto vpi kue puri | (AV_5,1.2c) dhsyr yni pratham vive y vcam nudit cikta ||2|| (AV_5,1.3a) ys te kya tanv rirca krad dhraya cay 'nu sv | (AV_5,1.3c) tr dadhete amtni nmsm vstri va rayantm ||3|| (AV_5,1.4a) pr yd et pratar prvy g sdasada thanto ajurym | (AV_5,1.4c) kav usya mtr rih jmyi dhrya ptim erayethm ||4|| (AV_5,1.5a) td te maht pthujman nma kav kvyen komi | (AV_5,1.5c) yt samycv abhiyntv abh km tr mah rdhacakre vvdhte ||5|| (AV_5,1.6a) sapt maryd kavyas tatakus tsm d km abhy hur gt | (AV_5,1.6c) yr ha skambh upamsya n path visarg dhareu tasthau ||6|| (AV_5,1.7a) utmtsur vrta emi knvnn sur tm tanvs tt sumdgu | (AV_5,1.7c) ut v akr rtna ddhty rjy v yt scate havird ||7|| (AV_5,1.8a) ut putr pitra katrm e jyeh marydam ahvayant svastye | (AV_5,1.8c) dran n t varua ys te vih vrvratata kavo vpi ||8|| (AV_5,1.9a) ardhm ardhna pyas paky ardhna uma vardhase amura | (AV_5,1.9c) vi vdhma agmya skhya vrua putrm dity iirm | (AV_5,1.9e) kaviastny asmai vpy avocma rdas satyavc ||9|| (AV_5,2.1a) td d sa bhvaneu jyham yto yaj ugrs tvenma | (AV_5,2.1c) sady jajn n riti trn nu yd ena mdanti vva m ||1|| (AV_5,2.2a) vavdhn vas bhryoj trur dsya bhiysa dadhti | (AV_5,2.2c) vyanac ca vyanc ca ssni s te navanta prbht mdeu ||2|| (AV_5,2.3a) tv krtum pi pcanti bhri dvr yd et trr bhavanty m | (AV_5,2.3c) svad svdya svdn sj sm ad s mdhu mdhunbh yodh ||3|| (AV_5,2.4a) ydi cin n tv dhn jyanta rerae anumdanti vpr | (AV_5,2.4c) jya umint sthirm tanuva m tv dabhan durvsa kak ||4|| (AV_5,2.5a) tvy vay admahe reu prapyanto yudhnyni bhri | (AV_5,2.5c) codymi ta yudh vcobhi s te imi brhma vysi ||5|| (AV_5,2.6a) n td dadhi 'vare pre ca ysminn vithvas duro | (AV_5,2.6c) sthpayata mtra jigatnm ta invata krvari bhri ||6|| (AV_5,2.7a) stuv varman puruvrtmna sm bhvam intamam ptm ptynm | (AV_5,2.7c) darati vas bhryoj pr sakati pratimna pthivy ||7|| (AV_5,2.8a) im brhma bhddiva kavad ndrya m agriy svar | (AV_5,2.8c) mah gotrsya kayati svarj tra cid vvam aravat tpasvn ||8|| (AV_5,2.9a) ev mahn bhddivo tharvvocat sv tanvm ndram ev | (AV_5,2.9c) svsrau mtarbhvar aripr hinvnti caine vas vardhyanti ca ||9|| (AV_5,3.1a) mmgne vrco vihavv astu vay tvndhns tanvm puema | (AV_5,3.1c) mhya namant prada ctasras tvydhyakea ptan jayema ||1|| (AV_5,3.2a) gne many pratinudn pre tv no gop pri phi vivta | (AV_5,3.2c) pco yantu nivt durasyvo 'mi citt prabdh v neat ||2|| (AV_5,3.3a) mma dev vihav santu srva ndravanto marto vur agn | (AV_5,3.3c) mmntrikam urlokam astu mhya vta pavat kmysmi ||3|| (AV_5,3.4a) mhya yajant mma ynkti saty mnaso me astu | (AV_5,3.4c) no m n g katamc canh vve dev abh rakantu meh ||4|| (AV_5,3.5a) myi dev drviam yajant myi r astu myi devhti | (AV_5,3.5c) daiv htra sanian na etd ri syma tanv suvr ||5|| (AV_5,3.6a) div a urvr ur na kota vve devsa ih mdayadhvam | (AV_5,3.6c) m no vidad abhibh m astir m no vidad vjin dvy y ||6|| (AV_5,3.7a) tsro devr mhi na rma yachata prajyai nas tanv yc ca pum | (AV_5,3.7c) m hsmahi prajy m tanbhir m radhma dviat soma rjan ||7|| (AV_5,3.8a) uruvyc no mahi rma yachatv asmn hve puruht puruk | (AV_5,3.8c) s na prajyai haryava mndra m no rrio m pr d ||8|| (AV_5,3.9a) dht vidht bhvanasya ys ptir dev savitbhimtih | (AV_5,3.9c) dity rudr avnobh dev pntu yjamna nirtht ||9|| (AV_5,3.10a) y na saptn pa t bhavantv indrgnbhym va bdhmaha enn | (AV_5,3.10c) dity rudr uparispo no ugr cettram adhirjm akrata ||10|| (AV_5,3.11a) arvcam ndram amto havmahe y gojd dhanajd avajd y | (AV_5,3.11c) im no yaj vihav otv asmkam abhr haryava med ||11|| (AV_5,4.1a) y girv jyath vrdh blavattama | (AV_5,4.1c) khhi takmanana takmna nyann it ||1|| (AV_5,4.2a) suparasvane giru jt himvatas pri | (AV_5,4.2c) dhnair abh rutv yanti vidr h takmananam ||2|| (AV_5,4.3a) avatth devasdanas ttyasym it div | (AV_5,4.3c) ttrmtasya ckaa dev kham avanvata ||3|| (AV_5,4.4a) hirayy nur acarad dhrayabandhan div | (AV_5,4.4c) ttrmtasya ppa dev kham avanvata ||4|| (AV_5,4.5a) hirayy pnthna sann ritri hirayy | (AV_5,4.5c) nvo hirayyr san ybhi kha nirvahan ||5|| (AV_5,4.6a) im me kuha prua tm vaha t n kuru | (AV_5,4.6c) tm u me agad kdhi ||6|| (AV_5,4.7a) devbhyo dhi jt 'si smasysi skh hit | (AV_5,4.7c) s prya vynya ckue me asmi ma ||7|| (AV_5,4.8a) da jt himvata s prcy nyase jnam | (AV_5,4.8c) ttra khasya nmny uttamni v bhejire ||8|| (AV_5,4.9a) uttam nma kuhasy uttam nma te pit | (AV_5,4.9c) ykma ca srva nya takmna cras kdhi ||9|| (AV_5,4.10a) rmaym upahatym akys tanv rpa | (AV_5,4.10c) khas tt srva n karad diva samaha vyam ||10|| (AV_5,5.1a) rtr mt nbha pitryam te pitmah | (AV_5,5.1c) silc nma v asi s devnm asi svs ||1|| (AV_5,5.2a) ys tv pbati jvati tryase prua tvm | (AV_5,5.2c) bhartr h vatm si jnn ca nycan ||2|| (AV_5,5.3a) vkvkam rohasi vayntva kanyl | (AV_5,5.3c) jyant pratythant spra nma v asi ||3|| (AV_5,5.4a) yd dana yd v yd vrur hras ktm | (AV_5,5.4c) tsya tvm asi nkti sm n kdhi pruam ||4|| (AV_5,5.5a) bhadrt plakn ns tihasy avattht khadird dhavt | (AV_5,5.5c) bhadrn nyagrdht part s na hy arundhati ||5|| (AV_5,5.6a) hrayavare sbhage sryavare vpuame | (AV_5,5.6c) rut gachsi nikte nktir nma v asi ||6|| (AV_5,5.7a) hrayavare sbhage me lmaavakane | (AV_5,5.7c) apm asi svs lke vto htm babhva te ||7|| (AV_5,5.8a) silc nma knn 'jababhru pit tva | (AV_5,5.8c) vo yamsya y yvs tsya hsnsy ukit ||8|| (AV_5,5.9a) vasysn spatit s vk abh siyade | (AV_5,5.9c) sar patatri bhtv s na hy arundhati ||9|| (AV_5,6.1a) brhma jajn pratham purstd v smat surco ven va | (AV_5,6.1c) s budhny upam asya vih sat ca ynim sata ca v va ||1|| (AV_5,6.2a) npt y va pratham yni krmi cakrir | (AV_5,6.2c) vrn no tra m dabhan td va ett pur dadhe ||2|| (AV_5,6.3a) sahsradhra ev te sm asvaran div nke mdhujihv asacta | (AV_5,6.3c) tsya spo n ni mianti bhraya padpade pna santi stave ||3|| (AV_5,6.4a) pry pr dhanv vjastaye pri vtri saki | (AV_5,6.4c) dvis td dhy aravneyase sanisras nmsi trayoda msa ndrasya gh ||4|| (AV_5,6.5a) nv tnrtsr asau svh | (AV_5,6.5c) tigmyudhau tigmhet suvau smrudrv ih s mata na ||5|| (AV_5,6.6a) vaitnrtsr asau svh | (AV_5,6.6c) tigmyudhau tigmhet suvau smrudrv ih s mata na ||6|| (AV_5,6.7a) paitnrtsr asau svh | (AV_5,6.7c) tigmyudhau tigmhet suvau smrudrv ih s mata na ||7|| (AV_5,6.8a) mumuktm asmn duritd avadyj juthm yajm amtam asmsu dhattam ||8|| (AV_5,6.9a) ckuo hete mnaso hete brhmao hete tpasa ca hete | (AV_5,6.9c) meny menr asy amenyas t santu y 'sm abhyaghynti ||9|| (AV_5,6.10a) y 'sm cku mnas cttykty ca y aghyr abhidst | (AV_5,6.10c) tv tn agne menymenn ku svh ||10|| (AV_5,6.11a) ndrasya gh 'si | (AV_5,6.11c) t tv pr padye t tv pr vimi srvagu srvaprua srvtm srvatan sah yn m 'sti tna ||11|| (AV_5,6.12a) ndrasya rmsi | (AV_5,6.12c) t tv pr padye t tv pr vimi srvagu srvaprua srvtm srvatan sah yn m 'sti tna ||12|| (AV_5,6.13a) ndrasya vrmsi | (AV_5,6.13c) t tv pr padye t tv pr vimi srvagu srvaprua srvtm srvatan sah yn m 'sti tna ||13|| (AV_5,6.14a) ndrasya vrtham asi | (AV_5,6.14c) t tv pr padye t tv pr vimi srvagu srvaprua srvtm srvatan sah yn m 'sti tna ||14|| (AV_5,7.1a) no bhara m pri h arte m no rakr dki nymnm | (AV_5,7.1c) nmo vrtsy samddhaye nmo astv rtaye ||1|| (AV_5,7.2a) ym arte purodhats prua parirpam | (AV_5,7.2c) nmas te tsmai kmo m van vyathayr mma ||2|| (AV_5,7.3a) pr o vanr devkt dv nkta ca kalpatm | (AV_5,7.3c) rtim anuprmo vay nmo astv rtaye ||3|| (AV_5,7.4a) srasvatm numati bhga ynto havmahe | (AV_5,7.4c) vcam ju mdhumatm avdia devn devhtiu ||4|| (AV_5,7.5a) y ycmy ah vc srasvaty manoyj | (AV_5,7.5c) raddh tm ady vindatu datt smena babhr ||5|| (AV_5,7.6a) m van m vca no vrtsr ubhv indrgn bharat no vsni | (AV_5,7.6c) srve no ady dtsant 'rti prti haryata ||6|| (AV_5,7.7a) par 'pehy asamddhe v te het naymasi | (AV_5,7.7c) vda tvh nimvant nitudntm arte ||7|| (AV_5,7.8a) ut nagn bbhuvat svapnay sacase jnam | (AV_5,7.8c) rte citt vrtsanty kti pruasya ca ||8|| (AV_5,7.9a) y mahat mahnmn vv vyna | (AV_5,7.9c) tsyai hirayakeyi nrty akara nma ||9|| (AV_5,7.10a) hrayavar subhg hrayakaipur mah | (AV_5,7.10c) tsyai hrayadrpay 'rty akara nma ||10|| (AV_5,8.1a) vaikakatnedhmna devbhya jya vaha | (AV_5,8.1c) gne t ih mdaya srva yantu me hvam ||1|| (AV_5,8.2a) indr yhi me hvam id kariymi tc chu | (AV_5,8.2c) im aindr atisar kti s namantu me | (AV_5,8.2e) tbhi akema vry jtavedas tnvain ||2|| (AV_5,8.3a) yd asv amto dev adev sckrati | (AV_5,8.3c) m tsygnr havy vkd dhva dev asya mpa gr mmaiv hvam tana ||3|| (AV_5,8.4a) ti dhvattisar ndrasya vcas hata | (AV_5,8.4c) vi vka iva mathnta s vo jvan m moci prm asypi nahyata ||4|| (AV_5,8.5a) ym am purodadhir brahmam pabhtaye | (AV_5,8.5c) ndra s te adhaspad t prty asymi mtyve ||5|| (AV_5,8.6a) ydi preyr devapur brhma vrmi cakrir | (AV_5,8.6c) tanpna paripa kvn yd upocir srva td aras kdhi ||6|| (AV_5,8.7a) yn asv atisar cakra kvac ca yn | (AV_5,8.7c) tv tn indra vtrahan pratca pnar kdhi ythm th jnam ||7|| (AV_5,8.8a) ythndra udvcana labdhv cakr adhaspadm | (AV_5,8.8c) kv 'hm dharn tth am chavatbhya smbhya ||8|| (AV_5,8.9a) trainn indra vtrahann ugr mrmai vidhya | (AV_5,8.9c) traivinn abh tihndra medy h tva | (AV_5,8.9e) nu tvendr rabhmahe syma sumatu tva ||9|| (AV_5,9.1a) div svh ||1|| (AV_5,9.2a) pthivyi svh ||2|| (AV_5,9.3a) antrikya svh ||3|| (AV_5,9.4a) antrikya svh ||4|| (AV_5,9.5a) div svh ||5|| (AV_5,9.6a) pthivyi svh ||6|| (AV_5,9.7a) sryo me ckur vta pr 'ntrikam tm pthiv rram | (AV_5,9.7c) astt nmhm aym asmi s tmna n dadhe dyvpthivbhy gopthya ||7|| (AV_5,9.8a) d yur d blam t ktm t ktym n manm d indriym | (AV_5,9.8c) yukd yupatn svdhvantau gop me sta gopyta m | (AV_5,9.8e) tmasdau me sta m m hisiam ||8|| (AV_5,10.1a) amavarm me 'si y m prcy di 'ghyr abhidst | (AV_5,10.1c) ett s cht ||1|| (AV_5,10.2a) amavarm me 'si y m dkiy di 'ghyr abhidst | (AV_5,10.2c) ett s cht ||2|| (AV_5,10.3a) amavarm me 'si y m pratcy di 'ghyr abhidst | (AV_5,10.3c) ett s cht ||3|| (AV_5,10.4a) amavarm me 'si y mdcy di 'ghyr abhidst | (AV_5,10.4c) ett s cht ||4|| (AV_5,10.5a) amavarm me 'si y m dhruvy di 'ghyr abhidst | (AV_5,10.5c) ett s cht ||5|| (AV_5,10.6a) amavarm me 'si y mordhvy di 'ghyr abhidst | (AV_5,10.6c) ett s cht ||6|| (AV_5,10.7a) amavarm me 'si y m dim antardebhyo 'ghyr abhidst | (AV_5,10.7c) ett s cht ||7|| (AV_5,10.8a) bhat mna pa hvaye mtarvan prpnu | (AV_5,10.8c) sryc ckur antrikc chrtra pthivy rram | (AV_5,10.8e) srasvaty vcam pa hvaymahe manoyj ||8|| (AV_5,11.1a) kath mah surybravr ih kath pitr hraye tvenma | (AV_5,11.1c) pni varua dki dadvn pnarmagha tv mnascikits ||1|| (AV_5,11.2a) n kmena pnarmagho bhavmi s cake k pnim etm pje | (AV_5,11.2c) kna n tvm atharvan kvyena kna jtnsi jtved ||2|| (AV_5,11.3a) satym ah gabhr kvyena saty jtnsmi jtved | (AV_5,11.3c) n me ds nryo mahitv vrat mmya yd ah dhariy ||3|| (AV_5,11.4a) n tvd any kavtaro n medhy dhrataro varua svadhvan | (AV_5,11.4c) tv t vv bhvanni vettha s cin n tvj jno my bibhya ||4|| (AV_5,11.5a) tv hy g varua svadhvan vv vttha jnima suprate | (AV_5,11.5c) k rjasa en par anyd asty en k prevaram amura ||5|| (AV_5,11.6a) ka rjasa en par anyd sty en par kena dura cid arvk | (AV_5,11.6c) tt te vidvn varua pr bravmy adhvacasa payo bhavantu ncir ds pa sarpantu bhmim ||6|| (AV_5,11.7a) tv hy g varua brvi pnarmaghev avadyni bhri | (AV_5,11.7c) m par abhy etvato bhn m tv vocann ardhsa jnsa ||7|| (AV_5,11.8a) m m vocann ardhsa jnsa pnas te pni jaritar dadmi | (AV_5,11.8c) stotr me vvam yhi cbhir antr vvsu mnuu dik ||8|| (AV_5,11.9a) te stotry dyatni yantv antr vvsu mnuu dik | (AV_5,11.9c) deh n me yn me datto si yjyo me saptpada skhsi ||9|| (AV_5,11.10a) sam nau bndhur varua sam j vdh td yn nv e sam j | (AV_5,11.10c) ddmi td yt te datto smi yjyas te saptpada skhsmi ||10|| (AV_5,11.11a) dev devya gat vayodh vpro vprya stuvat sumedh | (AV_5,11.11c) jjano h varua svadhvann tharva pitra devbandhum | (AV_5,11.11e) tsm u rdha kuhi supraast skh no asi param ca bndhu ||11|| (AV_5,12.1a) smiddho ady mnuo duro dev devn yajasi jtaveda | (AV_5,12.1c) ca vha mitramaha cikitvn tv dt kavr asi prcet ||1|| (AV_5,12.2a) tnnapt path tsya ynn mdhv samajnt svaday sujihva | (AV_5,12.2c) mnmni dhbhr ut yajm ndhn devatr ca kuhy adhvarm na ||2|| (AV_5,12.3a) jhvna yo bndya c yhy agne vsubhi saj | (AV_5,12.3c) tv devnm asi yahva ht s enn yakit yjyn ||3|| (AV_5,12.4a) prcna barh prad pthivy vstor asy vjyate gre hnm | (AV_5,12.4c) vy prathate vitar vryo devbhyo ditaye syonm ||4|| (AV_5,12.5a) vycasvatr urviy v rayant ptibhyo n jnaya mbhamn | (AV_5,12.5c) dvr dvro bhatr vivaminv devbhyo bhavata suprya ||5|| (AV_5,12.6a) suvyant yajat upke usnkt sadat n ynau | (AV_5,12.6c) divy yae bhat surukm dhi rya ukrapa ddhne ||6|| (AV_5,12.7a) divy htr pratham suvc mmn yaj mnuo yjadhyai | (AV_5,12.7c) pracodyant vidtheu kr prcna jyti prad dint ||7|| (AV_5,12.8a) no yaj bhrat tyam etv manuvd ih cetyant | (AV_5,12.8c) tisr devr barhr d syon srasvat svpasa sadantm ||8|| (AV_5,12.9a) y im dyvpthiv jnitr rpir piad bhvanni vv | (AV_5,12.9c) tm ady hotar iit yjyn dev tvram ih yaki vidvn ||9|| (AV_5,12.10a) upvasja tmny samajn devn ptha tuth havi | (AV_5,12.10c) vnaspti amit dev agn svdantu havy mdhun ghtna ||10|| (AV_5,12.11a) sady jt vy mimta yajm agnr devnm abhavat purog | (AV_5,12.11c) asy htu pray tsya vc svhkta havr adantu dev ||11|| (AV_5,13.1a) dadr h mhya vruo div kavr vcobhir ugrir n rimi te vim | (AV_5,13.1c) khtm khtam ut saktm agrabham reva dhnvan n jajsa te vim ||1|| (AV_5,13.2a) yt te podaka vi tt ta etsv agrabham | (AV_5,13.2c) ghmi te madhyamm uttam rsam utvamm bhiys nead d u te ||2|| (AV_5,13.3a) v me rvo nbhas n tanyatr ugra te vcas bdha d u te | (AV_5,13.3c) ah tm asya nbhir agrabham rsa tmasa iva jytir d etu srya ||3|| (AV_5,13.4a) cku te ckur hanmi via hanmi te vim | (AV_5,13.4c) he mriysva m jv pratyg abhy tu tv vim ||4|| (AV_5,13.5a) kirta pna patya bbhra me utsit lk | (AV_5,13.5c) m me skhyu stmnam pi htrvyanto n vi ramadhvam ||5|| (AV_5,13.6a) asitsya taimtsya babhrr podakasya ca | (AV_5,13.6c) strshsyh manyr va jym iva dhnvano v mucmi rth iva ||6|| (AV_5,13.7a) lig ca vlig ca pit ca mat ca | (AV_5,13.7c) vidm va sarvto bndhv ras k kariyatha ||7|| (AV_5,13.8a) urugly duhit jt dsy sikny | (AV_5,13.8c) pratka dadr srvsm arasm vim ||8|| (AV_5,13.9a) kar vvt td abravd girr avacarantik | (AV_5,13.9c) y k cem khanitrms tsm arastama vim ||9|| (AV_5,13.10a) tbva n tbva n ght tvm asi tbvam | (AV_5,13.10c) tbvenras vim ||10|| (AV_5,13.11a) tastva n tastva n ght tvm asi tastvam | (AV_5,13.11c) tastvenras vim ||11|| (AV_5,14.1a) supars tvnv avindat skars tvkhanan nas | (AV_5,14.1c) dpsauadhe tv dpsantam va ktykta jahi ||1|| (AV_5,14.2a) va jahi ytudhnn va ktykta jahi | (AV_5,14.2c) tho y asmn dpsati tm u tv jahy oadhe ||2|| (AV_5,14.3a) ryasyeva pars pariktya pri tvac | (AV_5,14.3c) kty ktykte dev nikm iva prti mucata ||3|| (AV_5,14.4a) pna kty ktykte hastaghya pr aya | (AV_5,14.4c) samakm asm dhehi yth ktyktam hnat ||4|| (AV_5,14.5a) kty santu ktykte aptha apathyat | (AV_5,14.5c) sukh rtha iva vartat kty ktykta pna ||5|| (AV_5,14.6a) ydi str ydi v pmn kty cakra ppmne | (AV_5,14.6c) tm u tsmai naymasy vam ivvbhidhny ||6|| (AV_5,14.7a) ydi vsi devkt ydi v pruai kt | (AV_5,14.7c) t tv pnar aymasndrea sayj vaym ||7|| (AV_5,14.8a) gne ptan ptan sahasva | (AV_5,14.8c) pna kty ktykte pratihraena harmasi ||8|| (AV_5,14.9a) ktavyadhani vdhya t y cakra tm j jahi | (AV_5,14.9c) n tvm cakrue vay vadhya s imahi ||9|| (AV_5,14.10a) putr iva pitra gacha svaj ivbhhito daa | (AV_5,14.10c) bandhm ivvakrm gacha ktye ktykta pna ||10|| (AV_5,14.11a) d eva vray bhisknda mgva | (AV_5,14.11c) kty kartram chatu ||11|| (AV_5,14.12a) v jya patatu dyvpthiv t prti | (AV_5,14.12c) s t mgm iva ghtu kty ktykta pna ||12|| (AV_5,14.13a) agnr ivaitu pratiklam anuklam ivodakm | (AV_5,14.13c) sukh rtha iva vartat kty ktykta pna ||13|| (AV_5,15.1a) k ca me da ca me 'pavaktra oadhe | (AV_5,15.1c) tajta tvari mdhu me madhul kara ||1|| (AV_5,15.2a) dv ca me viat ca me 'pavaktra oadhe | (AV_5,15.2c) tajta tvari mdhu me madhul kara ||2|| (AV_5,15.3a) tisr ca me tric ca me 'pavaktra oadhe | (AV_5,15.3c) tajta tvari mdhu me madhul kara ||3|| (AV_5,15.4a) ctasra ca me catvric ca me 'pavaktra oadhe | (AV_5,15.4c) tajta tvari mdhu me madhul kara ||4|| (AV_5,15.5a) pca ca me pacc ca me 'pavaktra oadhe | (AV_5,15.5c) tajta tvari mdhu me madhul kara ||5|| (AV_5,15.6a) ca me a ca me 'pavaktra oadhe | (AV_5,15.6c) tajta tvari mdhu me madhul kara ||6|| (AV_5,15.7a) sapt ca me saptat ca me 'pavaktra oadhe | (AV_5,15.7c) tajta tvari mdhu me madhul kara ||7|| (AV_5,15.8a) a ca me 't ca me 'pavaktra oadhe | (AV_5,15.8c) tajta tvari mdhu me madhul kara ||8|| (AV_5,15.9a) nva ca me navat ca me 'pavaktra oadhe | (AV_5,15.9c) tajta tvari mdhu me madhul kara ||9|| (AV_5,15.10a) da ca me at ca me 'pavaktra oadhe | (AV_5,15.10c) tajta tvari mdhu me madhul kara ||10|| (AV_5,15.11a) at ca me sahsra cpavaktra oadhe | (AV_5,15.11c) tajta tvari mdhu me madhul kara ||11|| (AV_5,16.1a) ydy ekav 'si sjras 'si ||1|| (AV_5,16.2a) ydi dviv 'si sjras 'si ||2|| (AV_5,16.3a) ydi trivs 'si sjras 'si ||3|| (AV_5,16.4a) ydi caturv 'si sjras 'si ||4|| (AV_5,16.5a) ydi pacav 'si sjras 'si ||5|| (AV_5,16.6a) ydi av 'si sjras 'si ||6|| (AV_5,16.7a) ydi saptav 'si sjras 'si ||7|| (AV_5,16.8a) ydy aav 'si sjras 'si ||8|| (AV_5,16.9a) ydi navav 'si sjras 'si ||9|| (AV_5,16.10a) ydi daav 'si sjras 'si ||10|| (AV_5,16.11a) ydy ekda 'si s 'podako 'si ||11|| (AV_5,17.1a) t 'vadn pratham brahmakilbi 'kpra salil mtarv | (AV_5,17.1c) vhars tpa ugr mayobhr po dev prathamaj tsya ||1|| (AV_5,17.2a) smo rj pratham brahmajy pna pryachad hyamna | (AV_5,17.2c) anvartit vruo mitr sd agnr ht hastaghy ninya ||2|| (AV_5,17.3a) hstenaiv grhy dhr asy brahmajyti cd vocat | (AV_5,17.3c) n dtya prahy tastha e tth rr gupit katryasya ||3|| (AV_5,17.4a) ym hs trakai viketi duchn grmam avapdyamnm | (AV_5,17.4c) s brahmajy v dunoti rr ytra prpdi a ulkumn ||4|| (AV_5,17.5a) brahmacr carati vviad va s devn bhavaty kam gam | (AV_5,17.5c) tna jym nv avindad bhaspti smena nt juhv n dev ||5|| (AV_5,17.6a) dev v etsym avadanta prve saptayas tpas y nied | (AV_5,17.6c) bhm jy brhmasypant durdh dadhti param vyman ||6|| (AV_5,17.7a) y grbh avapdyante jgad yc cpalupyte | (AV_5,17.7c) vr y thynte mith brahmajy hinasti tn ||7|| (AV_5,17.8a) ut yt ptayo da striy prve brhma | (AV_5,17.8c) brahm ced dhstam graht s ev ptir ekadh ||8|| (AV_5,17.9a) brhma ev ptir n rjany n viya | (AV_5,17.9c) tt srya prabruvnn eti pacbhyo mnavbhya ||9|| (AV_5,17.10a) pnar vi dev adadu pnar manuy adadu | (AV_5,17.10c) rjna saty ghn brahmajy pnar dadu ||10|| (AV_5,17.11a) punardya brahmajy ktv devir nikilbim | (AV_5,17.11c) rja pthivy bhaktvrugym psate ||11|| (AV_5,17.12a) nsya jy atavh kaly tlpam aye | (AV_5,17.12c) ysmin rr nirudhyte brahmajycitty ||12|| (AV_5,17.13a) n vikar pthirs tsmin vmani jyate | (AV_5,17.13c) ysmin rr nirudhyte brahmajycitty ||13|| (AV_5,17.14a) nsya katt nikgrva snnm ety agrat | (AV_5,17.14c) ysmin rr nirudhyte brahmajycitty ||14|| (AV_5,17.15a) nsya vet kakro dhur yukt mahyate | (AV_5,17.15c) ysmin rr nirudhyte brahmajycitty ||15|| (AV_5,17.16a) nsya ktre pukar nka jyate bsam | (AV_5,17.16c) ysmin rr nirudhyte brahmajycitty ||16|| (AV_5,17.17a) nsmai pni v duhanti y 'sy dham upsate | (AV_5,17.17c) ysmin rr nirudhyte brahmajycitty ||17|| (AV_5,17.18a) nsya dhen kaly nnavnt sahate dhram | (AV_5,17.18c) vjnir ytra brahma rtri vsati ppy ||18|| (AV_5,18.1a) nit te dev adadus tbhya npate ttave | (AV_5,18.1c) m brhmasya rjanya g jighatso andym ||1|| (AV_5,18.2a) akdrugdho rjany pp tmaparjit | (AV_5,18.2c) s brhmasya gm adyd ady jvni m v ||2|| (AV_5,18.3a) viitghvi pdkr iva crma | (AV_5,18.3c) s brhmasya rjanya ti gur andy ||3|| (AV_5,18.4a) nr vi katr nyati hanti vrco 'gnr ivrabdho v dunoti srvam | (AV_5,18.4c) y brhma mnyate nnam ev s visya pibati taimtsya ||4|| (AV_5,18.5a) y ena hnti md mnyamno devapyr dhnakmo n cittt | (AV_5,18.5c) s tsyndro hdaye 'gnm indhe ubh ena dvio nbhas crantam ||5|| (AV_5,18.6a) n brhma hisitavy 'gn priytanor iva | (AV_5,18.6c) smo hy sya dyd ndro asybhiastip ||6|| (AV_5,18.7a) atph n girati t n aknoti nikhdam | (AV_5,18.7c) nna y brahmm malv svdv dmti mnyate ||7|| (AV_5,18.8a) jihv jy bhvati klmala v nk dnts tpasbhdigdh | (AV_5,18.8c) tbhir brahm vidhyati devapyn hdbalir dhnurbhir devjtai ||8|| (AV_5,18.9a) tkavo brhma hetimnto ym syanti aravy n s m | (AV_5,18.9c) anuhya tpas manyn cot durd va bhindanty enam ||9|| (AV_5,18.10a) y sahsram rjann san daaat ut | (AV_5,18.10c) t brhmasya g jagdhv vaitahavy prbhavan ||10|| (AV_5,18.11a) gur ev tn hanymn vaitahavy vtirat | (AV_5,18.11c) y ksaraprbandhy caramjm peciran ||11|| (AV_5,18.12a) kaata t jant y bhmir vydhnuta | (AV_5,18.12c) praj hisitv brhmam asabhavy prbhavan ||12|| (AV_5,18.13a) devapy carati mrtyeu garagr bhavaty sthibhyn | (AV_5,18.13c) y brhma devbandhu hinsti n s pityam py eti lokm ||13|| (AV_5,18.14a) agnr vi na padavy smo dyd ucyate | (AV_5,18.14c) hantbhastndras tth td vedhso vidu ||14|| (AV_5,18.15a) ur iva digdh npate pdkr iva gopate | (AV_5,18.15c) s brhmasyur ghor ty vidhyati pyata ||15|| (AV_5,19.1a) atimtrm avardhanta nd iva dvam aspan | (AV_5,19.1c) bhgu hisitv sjay vaitahavy prbhavan ||1|| (AV_5,19.2a) y bhtsmnam girasm rpayan brhma jn | (AV_5,19.2c) ptvas tm ubhaydam vis tokny vayat ||2|| (AV_5,19.3a) y brhma pratyhvan y vsmi chulkm ir | (AV_5,19.3c) asns te mdhye kulyy kn khdanta sate ||3|| (AV_5,19.4a) brahmagav pacymn yvat sbh vijgahe | (AV_5,19.4c) tjo rrsya nr hanti n vr jyate v ||4|| (AV_5,19.5a) krrm asy sana t piitm asyate | (AV_5,19.5c) kr yd asy pyte td vi pitu klbiam ||5|| (AV_5,19.6a) ugr rj mnyamno brhma y jghatsati | (AV_5,19.6c) pr tt sicyate rr brhma ytra jyte ||6|| (AV_5,19.7a) apad caturak cturotr cturhanu | (AV_5,19.7c) dvysy dvjihv bhtv s rrm va dhnute brahmajysya ||7|| (AV_5,19.8a) td vi rrm sravati nva bhinnm ivodakm | (AV_5,19.8c) brahma ytra hsanti td rr hanti duchn ||8|| (AV_5,19.9a) t vk pa sedhanti chy no mpa g ti | (AV_5,19.9c) y brhmasya sd dhnam abh nrada mnyate ||9|| (AV_5,19.10a) vim etd devkta rj vruo 'bravt | (AV_5,19.10c) n brhmasya g jagdhv rstr jgra k can ||10|| (AV_5,19.11a) nvaiv t navatyo y bhmir vydhnuta | (AV_5,19.11c) praj hisitv brhmam asabhavy prbhavan ||11|| (AV_5,19.12a) ym mtynubadhnnti kdy padaypanm | (AV_5,19.12c) td vi brahmajya te dev upastraam abruvan ||12|| (AV_5,19.13a) ri kpamnasya yni jtsya vvt | (AV_5,19.13c) t vi brahmajya te dev ap bhgm adhrayan ||13|| (AV_5,19.14a) yna mt snapyanti mri ynondte | (AV_5,19.14c) t vi brahmajya te dev ap bhgm adhrayan ||14|| (AV_5,19.15a) n var maitrvaru brahmajym abh varati | (AV_5,19.15c) nsmai smiti kalpate n mitr nayate vam ||15|| (AV_5,20.1a) uccirghoo dundubh satvanyn vnaspaty sbhta usybhi | (AV_5,20.1c) vca kuuvn damyant saptnnt sih iva jeynn abh tastanhi ||1|| (AV_5,20.2a) sih ivstnd druvyo vbaddho 'bhikrndann abh vsitm iva | (AV_5,20.2c) v tv vdhrayas te saptn aindrs te mo abhimtih ||2|| (AV_5,20.3a) veva yth shas vidn gavynn abh ruva sadhanjit | (AV_5,20.3c) uc vidhya hdaya pre hitv grmn prcyut yantu trava ||3|| (AV_5,20.4a) sajyan ptan rdhvmyur ghy ghn bahudh v cakva | (AV_5,20.4c) div vca dundubha gurasva vedh trm pa bharasva vda ||4|| (AV_5,20.5a) dundubhr vca pryat vdantm vat nthit ghabuddh | (AV_5,20.5c) nr putr dhvatu hastaghymitr bht samar vadhnm ||5|| (AV_5,20.6a) prvo dundubhe pr vadsi vca bhmy ph vada rcamna | (AV_5,20.6c) amitrasenm abhijjabhno dyumd vada dundubhe sntvat ||6|| (AV_5,20.7a) antarm nbhas gho astu pthak te dhvanyo yantu bham | (AV_5,20.7c) abh kranda stanyotppna lokakn mitratryya svardh ||7|| (AV_5,20.8a) dhbh kt pr vadti vcam d dharaya stvanm yudhni | (AV_5,20.8c) ndramed stvano n hvayasva mitrir amtr va jaghanhi ||8|| (AV_5,20.9a) sakrndana pravad dhea pravedakd bahudh grmagho | (AV_5,20.9c) ryo vanvan vaynni vidvn krtm bahbhyo v hara dvirj ||9|| (AV_5,20.10a) ryaketo vasujt shynt sagrmajt sito brhmasi | (AV_5,20.10c) an iva grvdhivae drir gavyn dundubh'dhi ntya vda ||10|| (AV_5,20.11a) tr nd abhimtih gavaa shamna udbht | (AV_5,20.11c) vgvva mntra pr bharasva vcam sgrmajityyam d vadeh ||11|| (AV_5,20.12a) acyutacyt samdo gmiho mdho jt puraetyodhy | (AV_5,20.12c) ndrea gupt vidth nicikyad dhddytano dviat yhi bham ||12|| (AV_5,21.1a) vhdaya vaimanasy vdmtreu dundubhe | (AV_5,21.1c) vidve kmaa bhaym amtreu n dadhmasy va enn dundubhe jahi ||1|| (AV_5,21.2a) udvpamn mnas cku hdayena ca | (AV_5,21.2c) dhvantu bbhyato 'mtr pratrsnjye hut ||2|| (AV_5,21.3a) vnaspaty sbhta usrybhir vivgotrya | (AV_5,21.3c) pratrsm amtrebhyo vadjyenbhghrita ||3|| (AV_5,21.4a) yth mg savijnta ray prud dhi | (AV_5,21.4c) ev tv dundubhe 'mtrn abh kranda pr trsaytho cittni mohaya ||4|| (AV_5,21.5a) yth vkd ajvyo dhvanti bah bbhyat | (AV_5,21.5c) ev tv dundubhe 'mtrn abh kranda pr trsaytho cittni mohaya ||5|| (AV_5,21.6a) yth yent patatra savijnte hardivi sihsya stanthor yth | (AV_5,21.6c) ev tv dundubhe 'mtrn abh kranda pr trsaytho cittni mohaya ||6|| (AV_5,21.7a) prmtrn dundubhn harisyjnena ca | (AV_5,21.7c) srve dev atitrasan y sagrmsyate ||7|| (AV_5,21.8a) yir ndra prakrate padghoi chyy sah | (AV_5,21.8c) tir amtrs trasantu no 'm y ynty anka ||8|| (AV_5,21.9a) jygho dundubhyo 'bh kroantu y da | (AV_5,21.9c) sn prjit yatr amtrm anka ||9|| (AV_5,21.10a) ditya ckur datsva mrcay 'nu dhvata | (AV_5,21.10c) patsagnr sajantu vgate bhuvry ||10|| (AV_5,21.11a) yym ugr maruta pnimtara ndrea yuj pr mnta trn | (AV_5,21.11c) smo rj vruo rj mahdev ut mtyr ndra ||11|| (AV_5,21.12a) et devasen sryaketava scetasa | (AV_5,21.12c) amtrn no jayantu svh ||12|| (AV_5,22.1a) agns takmnam pa bdhatm it smo grv vrua ptdak | (AV_5,22.1c) vdir barh samdha ucn pa dvsy amuy bhavantu ||1|| (AV_5,22.2a) ay y vvn hritn ky ucchocyann agnr ivbhidunvn | (AV_5,22.2c) dh h takmann aras h bhy dh ny adharn v prehi ||2|| (AV_5,22.3a) y paru pruey 'vadhvas ivru | (AV_5,22.3c) takmna vivadhvrydharca pr suv ||3|| (AV_5,22.4a) adharcam pr hiom nma ktv takmne | (AV_5,22.4c) akambharsya muih pnar etu mahvn ||4|| (AV_5,22.5a) ko asya mjavanta ko asya mahv | (AV_5,22.5c) yvaj jts takmas tvn asi blhikeu nyocar ||5|| (AV_5,22.6a) tkman vyla v gada vyga bhri yvaya | (AV_5,22.6c) ds nikvarm icha tm vjrea sm arpaya ||6|| (AV_5,22.7a) tkman mjavato gacha blhikn v parastarm | (AV_5,22.7c) drm icha prapharvy t takman vva dhnuhi ||7|| (AV_5,22.8a) mahvn mjavato bndhv addhi partya | (AV_5,22.8c) pritni takmne brmo anyaketri v im ||8|| (AV_5,22.9a) anyaketr n ramase va sn maysi na | (AV_5,22.9c) bhd u prrthas takm s gamiyati blhikn ||9|| (AV_5,22.10a) yt tv t 'tho rr sah ksvepaya | (AV_5,22.10c) bhms te takman hetyas tbhi sma pri vgdhi na ||10|| (AV_5,22.11a) m smaitnt skhn kuruth balsa ksm udyugm | (AV_5,22.11c) m smto'rv i pnas tt tv takmann pa bruve ||11|| (AV_5,22.12a) tkman bhrtr balsena svsr ksikay sah | (AV_5,22.12c) ppm bhrtvyea sah gchmm raa jnam ||12|| (AV_5,22.13a) ttyaka vitty sadandm ut radm | (AV_5,22.13c) takmna t rr grima naya vrikam ||13|| (AV_5,22.14a) gandhribhyo mjavadbhy 'gebhyo magdhebhya | (AV_5,22.14c) praiyn jnam iva evadh takmna pri dadmasi ||14|| (AV_5,23.1a) te me dyvpthiv t dev srasvat | (AV_5,23.1c) tau ma ndra cgn ca krmi jambhayatm ti ||1|| (AV_5,23.2a) asyndra kumrsya krmn dhanapate jahi | (AV_5,23.2c) hat vv rtaya ugra vcas mma ||2|| (AV_5,23.3a) y akyu parisrpati y nse parisrpati | (AV_5,23.3c) dat y mdhya gchati t krmi jambhaymasi ||3|| (AV_5,23.4a) srpau dvu vrpau dvu ku dvu rhitau dvu | (AV_5,23.4c) babhr ca babhrkara ca gdhra kka ca t hat ||4|| (AV_5,23.5a) y krmaya itikk y k itibhava | (AV_5,23.5c) y k ca vivrps tn krmn jambhaymasi ||5|| (AV_5,23.6a) t purstt srya eti vivdo adah | (AV_5,23.6c) d ca ghnnn ad ca srv ca pramn krmn ||6|| (AV_5,23.7a) yvsa kkasa ejatk ipavitnuk | (AV_5,23.7c) d ca hanyt krmir utda ca hanyatm ||7|| (AV_5,23.8a) hat yva krm hat nadanimt | (AV_5,23.8c) srvn n mamakara dd khlv iva ||8|| (AV_5,23.9a) trira trikakda krmi srgam rjunam | (AV_5,23.9c) my asya pr pi vcmi yc chra ||9|| (AV_5,23.10a) atrivd va krimayo hanmi kavavj jamadagnivt | (AV_5,23.10c) agstyasya brhma s pinamy ah krmn ||10|| (AV_5,23.11a) hat rj krmm uti sthaptir hat | (AV_5,23.11c) hat hatmt krmir hatbhrt hatsvas ||11|| (AV_5,23.12a) hatso asya veso hatsa priveasa | (AV_5,23.12c) tho y kullak iva srve t krmayo hat ||12|| (AV_5,23.13a) srve ca krm srvs ca krimnm | (AV_5,23.13c) bhindmy man ro dhmy agnn mkham ||13|| (AV_5,24.1a) savit prasavnm dhipati s mvatu | (AV_5,24.1c) asmn brhmay asmn krmay asy purodhym asym pratihym asy | (AV_5,24.1e) cttym asym ktym asym y asy devhty svh ||1|| (AV_5,24.2a) agnr vnasptnm dhipati s mvatu | (AV_5,24.2c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.2e) cttym asym ktym asym y asy devhty svh ||2|| (AV_5,24.3a) dyvpthiv dtm dhipati s mvatu | (AV_5,24.3c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.3e) cttym asym ktym asym y asy devhty svh ||3|| (AV_5,24.4a) vruo 'pm dhipati s mvatu | (AV_5,24.4c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.4e) cttym asym ktym asym y asy devhty svh ||4|| (AV_5,24.5a) mitrvruau vydhipat tu mvatm | (AV_5,24.5c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.5e) cttym asym ktym asym y asy devhty svh ||5|| (AV_5,24.6a) marta prvatnm dhipatayas t mvantu | (AV_5,24.6c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.6e) cttym asym ktym asym y asy devhty svh ||6|| (AV_5,24.7a) smo vrdhm dhipati s mvatu | (AV_5,24.7c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.7e) cttym asym ktym asym y asy devhty svh ||7|| (AV_5,24.8a) vyr antrikasydhipati s mvatu | (AV_5,24.8c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.8e) cttym asym ktym asym y asy devhty svh ||8|| (AV_5,24.9a) srya ckum dhipati s mvatu | (AV_5,24.9c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.9e) cttym asym ktym asym y asy devhty svh ||9|| (AV_5,24.10a) candrm nkatrm dhipati s mvatu | (AV_5,24.10c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.10e) cttym asym ktym asym y asy devhty svh ||10|| (AV_5,24.11a) ndro div 'dhipati s mvatu | (AV_5,24.11c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.11e) cttym asym ktym asym y asy devhty svh ||11|| (AV_5,24.12a) mart pit panm dhipati s mvatu | (AV_5,24.12c) asmn brhmay asmn krmay asym purodhym asy pratihym asy | (AV_5,24.12e) cttym asym ktym asym y asy devhty svh ||12|| (AV_5,24.13a) mty prajnm dhipati s mvatu | (AV_5,24.13c) asmn brhmay asmn krmay asym purodhym asy pratihym asy | (AV_5,24.13e) cttym asym ktym asym y asy devhty svh ||13|| (AV_5,24.14a) yam pitm dhipati s mvatu | (AV_5,24.14c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.14e) cttym asym ktym asym y asy devhty svh ||14|| (AV_5,24.15a) pitra pre te mvantu | (AV_5,24.15c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.15e) cttym asym ktym asym y asy devhty svh ||15|| (AV_5,24.16a) tat vare te mvantu | (AV_5,24.16c) asmn brhmay asmn krmay asy purodhym asy pratishym asy | (AV_5,24.16e) cttym asym ktym asym y asy devhty svh ||16|| (AV_5,24.17a) tats tatmahs te mvantu | (AV_5,24.17c) asmn brhmay asmn krmay asy purodhym asy pratihym asy | (AV_5,24.17e) cttym asym ktym asym y asy devhty svh ||17|| (AV_5,25.1a) prvatd div yner gdagt sambhtam | (AV_5,25.1c) po grbhasya retodh srau parm iv dadhat ||1|| (AV_5,25.2a) ythey pthiv mah bhtn grbham dadh | (AV_5,25.2c) ev dadhmi te grbha tsmai tvm vase huve ||2|| (AV_5,25.3a) grbha dhehi sinvli grbha dhehi sarasvati | (AV_5,25.3c) grbha te avnobh dhatt pkarasraj ||3|| (AV_5,25.4a) grbha te mitrvruau grbham dev bhaspti | (AV_5,25.4c) grbha ta ndra cgn ca grbha dht dadhtu te ||4|| (AV_5,25.5a) vur yni kalpayatu tv rpi piatu | (AV_5,25.5c) sicatu prajpatir dht grbha dadhtu te ||5|| (AV_5,25.6a) yd vda rj vruo yd v dev srasvat | (AV_5,25.6c) yd ndro vtrah vda td garbhakraa piba ||6|| (AV_5,25.7a) grbho asy adhn grbho vnasptnm | (AV_5,25.7c) grbho vvasya bhtsya s agne grbham h dh ||7|| (AV_5,25.8a) dhi skanda vryasva grbham dhehi ynym | (AV_5,25.8c) vsi vyvan prajyai tv naymasi ||8|| (AV_5,25.9a) v jihva brhatsme grbhas te ynim aym | (AV_5,25.9c) du e dev putr somap ubhayvnam ||9|| (AV_5,25.10a) dhta rhena rpsy nry gavny | (AV_5,25.10c) pmsa putrm dhehi daam ms stave ||10|| (AV_5,25.11a) tva rhena rpsy nry gavny | (AV_5,25.11c) pmsa putrm dhehi daam ms stave ||11|| (AV_5,25.12a) svita rhena rpsy nry gavny | (AV_5,25.12c) pmsa putrm dhehi daam ms stave ||12|| (AV_5,25.13a) prjpate rhena rpsy nry gavny | (AV_5,25.13c) pmsa putrm dhehi daam ms stave ||13|| (AV_5,26.1a) yji yaj samdha svhgn pravidvn ih vo yunaktu ||1|| (AV_5,26.2a) yunktu dev savit prajnnn asmn yaj mahi svh ||2|| (AV_5,26.3a) ndra ukthmadny asmn yaj pravidvn yunaktu suyja svh ||3|| (AV_5,26.4a) prai yaj nivda svh i ptnbhir vahateh yukt ||4|| (AV_5,26.5a) chndsi yaj maruta svh mtva putr pipteh yukt ||5|| (AV_5,26.6a) ym agan barh prkabhir yaj tanvnditi svh ||6|| (AV_5,26.7a) vur yunaktu bahudh tpsy asmn yaj suyja svh ||7|| (AV_5,26.8a) tv yunaktu bahudh n rp asmn yaj yunaktu suyja svh ||8|| (AV_5,26.9a) bhgo yunaktvo nv sm asmn yaj pravidvn yunaktu suyja svh ||9|| (AV_5,26.10a) smo yunaktu bahudh pysy asmn yaj suyja svh ||10|| (AV_5,26.11a) ndro yunaktu bahudh pysy asmn yaj suyja svh ||11|| (AV_5,26.12a) vin brhma ytam arvcau vaakra yaj vardhyantau | (AV_5,26.12c) bhaspate brhma yhy arv yaj ay svr id yjamnya svh ||12|| (AV_5,27.1a) rdhv asya samdho bhavanty rdhv ukr ocy agn | (AV_5,27.1c) dyumttam suprtka ssnus tnnpd suro bhripi ||1|| (AV_5,27.2a) dev devu dev path anakti mdhv ghtna ||2|| (AV_5,27.3a) mdhv yajm nakati prain nrso agn sukd dev savit vivvra ||3|| (AV_5,27.4a) chym eti vas ght cid dno vhnir nmas ||4|| (AV_5,27.5a) agn srco adhvaru prayku s yakad asya mahimnam agn ||5|| (AV_5,27.6a) tar mandrsu prayku vsava ctihan vasudhtara ca ||6|| (AV_5,27.7a) dvro devr nv asya vve vrat rakanti vivh ||7|| (AV_5,27.8a) uruvycasgnr dhmn ptyamne | (AV_5,27.8c) suvyant yajat upke usnktm yajm avatm adhvarm na ||8|| (AV_5,27.9a) div htra rdhvm adhvar no 'gnr jihvybh gnata gnt na svaye | (AV_5,27.9c) tisr devr barhr d sadantm srasvat mah bhrat gn ||9|| (AV_5,27.10a) tn nas turpam dbhuta puruk | (AV_5,27.10c) dva tva rys poa v ya nbhim asya ||10|| (AV_5,27.11a) vnaspat 'va sj rra | (AV_5,27.11c) tmn devbhyo agnr havy amit svadayatu ||11|| (AV_5,27.12a) agne svh kuhi jtaveda | (AV_5,27.12c) ndrya yaj vve dev havr id juantm ||12|| (AV_5,28.1a) nva prn navbhi s mimte drghyutvya atradya | (AV_5,28.1c) hrite tri rajat try yasi tri tpasviitni ||1|| (AV_5,28.2a) agn srya candrm bhmir po dyur antrika prado da ca | (AV_5,28.2c) rtav tbhi savidn anna m trivt prayantu ||2|| (AV_5,28.3a) trya ps trivti rayantm anktu p pyas ghtna | (AV_5,28.3c) nnasya bhm pruasya bhm bhm pan ta ih rayantm ||3|| (AV_5,28.4a) imm dity vsun sm ukatemm agne vardhaya vavdhn | (AV_5,28.4c) imm indra s sja vrysmn trivc chrayat poayi ||4|| (AV_5,28.5a) bhmi v ptu hritena vivabhd agn pipartv yas saj | (AV_5,28.5c) vrdbhi e rjuna savidn dka dadhtu sumanasymnam ||5|| (AV_5,28.6a) tredh jtm jnmaned hrayam agnr ka priytama babhva smasyika hisitsya prpatat | (AV_5,28.6c) apm ka vedhs rta hus tt te hraya trivd astv yue ||6|| (AV_5,28.7a) tryyu jamdagne kaypasya tryyum | (AV_5,28.7c) tredhmtasya ckaa try yi te 'karam ||7|| (AV_5,28.8a) trya supars trivt yd yann ekkarm abhisabhya akr | (AV_5,28.8c) prty auhan mtym amtena skm antarddhn duritni vv ||8|| (AV_5,28.9a) divs tv ptu hrita mdhyt tv ptv rjunam | (AV_5,28.9c) bhmy ayasmya ptu prgd devapur aym ||9|| (AV_5,28.10a) ims tisr devapurs ts tv rakantu sarvta | (AV_5,28.10c) ts tv bbhrad varcasvy ttaro dviat bhava ||10|| (AV_5,28.11a) pra devnm amta hrayam y bedh pratham dev gre | (AV_5,28.11c) tsmai nmo da prc komy nu manyat trivd bdhe me ||11|| (AV_5,28.12a) tv ctatv aryam p bhaspti | (AV_5,28.12c) harjtasya yn nma tna tvti ctmasi ||12|| (AV_5,28.13a) tbhi vrtavir yue vrcase tv | (AV_5,28.13c) savatsarsya tjas tna shanu kmasi ||13|| (AV_5,28.14a) ghtd lluptam mdhun smakta bhmidhm cyutam prayi | (AV_5,28.14c) bhindt saptnn dhar ca kvd m roha mahat subhagya ||14|| (AV_5,29.1a) purstd yukt vaha jtaved 'gne viddh kriymam ythedm | (AV_5,29.1c) tv bhig bheajsysi kart tvy gm va prua sanema ||1|| (AV_5,29.2a) tth td agne ku jtavedo vvebhir devi sah savidn | (AV_5,29.2c) y no didva yatam jaghsa yth s asy paridh ptti ||2|| (AV_5,29.3a) yth s asy paridh ptti tth td agne ku jtaveda | (AV_5,29.3c) vvebhir devir sah savidn ||3|| (AV_5,29.4a) akyu n vidhya hdaya n vidhya jihv n tnddhi pr dat mhi | (AV_5,29.4c) pic asy yatam jaghsgne yaviha prti hi ||4|| (AV_5,29.5a) yd asya ht vhta yt prbhtam tmno jagdh yatamt pici | (AV_5,29.5c) td agne vidvn pnar bhara tv rre msm sum rayma ||5|| (AV_5,29.6a) m spakve able vpakve y m pic ane dadmbha | (AV_5,29.6c) td tmn prajy pic v ytayantm agad 'ym astu ||6|| (AV_5,29.7a) kir m manth yatam dadmbhkapacy ane dhny y | (AV_5,29.7c) td tmn prajy pic v ytayantm agad 'ym astu ||7|| (AV_5,29.8a) ap m pne yatam dadmbha kravyd ytnm yane ynam | (AV_5,29.8c) td tmn prajy pic v ytayantm agad 'ym astu ||8|| (AV_5,29.9a) dv m nkta yatam dadmbha kravyd ytnm yane ynam | (AV_5,29.9c) td tmn prajy pic v ytayantm agad 'ym astu ||9|| (AV_5,29.10a) kravydam agne rudhir pic manohna jahi jtaveda | (AV_5,29.10c) tm ndro vj vjrea hantu chinttu sma ro asya dh ||10|| (AV_5,29.11a) sand agne masi ytudhnn n tv rksi ptansu jigyu | (AV_5,29.11c) sahmrn nu daha kravydo m te hety mukata divyy ||11|| (AV_5,29.12a) samhara jtavedo yd dht yt prbhtam | (AV_5,29.12c) gtry asya vardhantm ar iv pyyatm aym ||12|| (AV_5,29.13a) smasyeva jtavedo ar pyyatm aym | (AV_5,29.13c) gne virapna mdhyam ayakm ku jvatu ||13|| (AV_5,29.14a) ets te agne samdha picajmbhan | (AV_5,29.14c) ts tv juasva prti cain gha jtaveda ||14|| (AV_5,29.15a) trghr agne samdha prti ghhy arc | (AV_5,29.15c) jhtu kravyd rp y asya ms jhrati ||15|| (AV_5,30.1a) vtas ta vta parvtas ta vta | (AV_5,30.1c) ihiv bhava m n g m prvn nu g pitn su badhnmi te dhm ||1|| (AV_5,30.2a) yt tvbhicer prua sv yd rao jna | (AV_5,30.2c) unmocanapramocan ubh vc vadmi te ||2|| (AV_5,30.3a) yd dudrhitha epi striyi pus citty | (AV_5,30.3c) unmocanapramocan ubh vc vadmi te ||3|| (AV_5,30.4a) yt naso mtktc che pitktc ca yt | (AV_5,30.4c) unmocanapramocan ubh vc vadmi te ||4|| (AV_5,30.5a) yt te mt yt te pit jamr bhrt ca srjata | (AV_5,30.5c) pratyk sevasva bheaj jardai komi tv ||5|| (AV_5,30.6a) ihidhi purua srvea mnas sah | (AV_5,30.6c) dtu yamsya mnu g dhi jvapur ihi ||6|| (AV_5,30.7a) nuhta pnar hi vidvn udyana path | (AV_5,30.7c) rhaam krmaa jvatojvat 'yanam ||7|| (AV_5,30.8a) m bibher n mariyasi jardai komi tv | (AV_5,30.8c) nr avocam ah ykmam gebhyo agajvar tva ||8|| (AV_5,30.9a) agabhed agajvar y ca te hdaymay | (AV_5,30.9c) ykma yen iva prpaptad vac sh parastarm ||9|| (AV_5,30.10a) bodhapratbodhv asvapn y ca jgvi | (AV_5,30.10c) tu te prsya goptrau dv nkta ca jgtm ||10|| (AV_5,30.11a) aym agnr upasdya ih srya d etu te | (AV_5,30.11c) udhi mtyr gambhrt kc cit tmasas pri ||11|| (AV_5,30.12a) nmo yamya nmo astu mtyve nma pitbhya ut y nyanti | (AV_5,30.12c) utpraasya y vda tm agn pur dadhe 'sm arittaye ||12|| (AV_5,30.13a) itu pr itu mna itu ckur tho blam | (AV_5,30.13c) rram asya sm vid tt padbhy prti tihatu ||13|| (AV_5,30.14a) prngne cku s sjem sm raya tanv s blena | (AV_5,30.14c) vtthmtasya m n gn m n bhmigho bhuvat ||14|| (AV_5,30.15a) m te pr pa dasan m apn 'pi dhyi te | (AV_5,30.15c) sryas tvdhipatir mtyr udyachatu rambhi ||15|| (AV_5,30.16a) iym antr vadati jihv baddh panipad | (AV_5,30.16c) tvy ykmam nr avoca at rp ca takmna ||16|| (AV_5,30.17a) ay lok priytamo devnm parjita | (AV_5,30.17c) ysmai tvm ih mtyve di purua jaji | (AV_5,30.17e) s ca tvnu hvaymasi m pur jarso mth ||17|| (AV_5,31.1a) y te cakrr m ptre y cakrr mirdhnye | (AV_5,31.1c) m ms kty y cakr pna prti harmi tm ||1|| (AV_5,31.2a) y te cakr kkavkv aj v y kurri | (AV_5,31.2c) vy te kty ym cakr pna prti harmi tm ||2|| (AV_5,31.3a) y te cakrr kaaphe panm ubhaydati | (AV_5,31.3c) gardabh kty y cakr pna prti harmi tm ||3|| (AV_5,31.4a) y te cakrr amly valag v narcym | (AV_5,31.4c) ktre te kty y cakr pna prti harmi tm ||4|| (AV_5,31.5a) y te cakrr grhapatye prvgnv ut ducta | (AV_5,31.5c) ly kty ym cakr pna prti harmi tm ||5|| (AV_5,31.6a) y te cakr sabhy ym cakrr adhidvane | (AV_5,31.6c) aku kty y cakr pna prti harmi tm ||6|| (AV_5,31.7a) y te cakr sny y cakrr ivyudh | (AV_5,31.7c) dundubhu kty y cakr pna prti harmi tm ||7|| (AV_5,31.8a) y te ktym kpe 'vadadh man v nicakhn | (AV_5,31.8c) sdmani ktym y cakr pna prti harmi tm ||8|| (AV_5,31.9a) y te cakr purusth agnu skasuke ca ym | (AV_5,31.9c) mrok nirdh kravyda pna prti harmi tm ||9|| (AV_5,31.10a) pathen jabhrain t patht pr himasi | (AV_5,31.10c) dhro marydhrebhya s jabhrcitty ||10|| (AV_5,31.11a) y cakra n aka krtu ar pdam agrim | (AV_5,31.11c) cakra bhadrm asmbhyam abhag bhgavadbhya ||11|| (AV_5,31.12a) ktykta valagna mlna apatheyym | (AV_5,31.12c) ndras t hantu mahat vadhngnr vidhyatv asty ||12|| (AV_6,1.1a) do gya bhd gya dyumd dhehi | (AV_6,1.1c) tharvaa stuh dev savitram ||1|| (AV_6,1.2a) tm u uhi y ant sndhau sn | (AV_6,1.2c) satysya yvnam droghavca suvam ||2|| (AV_6,1.3a) s gh no dev savit sviad amtni bhri | (AV_6,1.3c) ubh suut sugtave ||3|| (AV_6,2.1a) ndrya smam tvija sunt ca dhvata | (AV_6,2.1c) stotr y vca vad dhva ca me ||1|| (AV_6,2.2a) y vintndavo vyo n vkm ndhasa | (AV_6,2.2c) vrapin v mdho jahi rakasvn ||2|| (AV_6,2.3a) sunt somapvne smam ndrya vajre | (AV_6,2.3c) yv jtna s puruut ||3|| (AV_6,3.1a) pt na indrpaditi pntu marta | (AV_6,3.1c) p napt sindhava sapt ptana ptu no vur ut dyu ||1|| (AV_6,3.2a) pt no dyvpthiv abhaye ptu grv ptu smo no hasa | (AV_6,3.2c) ptu no dev subhg srasvat ptv agn iv y asya pyva ||2|| (AV_6,3.3a) ptm no devvn ubhs pt usnktot na uruyatm | (AV_6,3.3c) p napd bhihrut gyasya cid dva tvaar vardhya sarvttaye ||3|| (AV_6,4.1a) tv me divya vca parjnyo brhmaas pti | (AV_6,4.1c) putrir bhrtbhir ditir n ptu no dura tryama sha ||1|| (AV_6,4.2a) o bhgo vruo mitr aryamditi pntu marta | (AV_6,4.2c) pa tsya dvo gamed abhihrto yvayac chtrum ntitam ||2|| (AV_6,4.3a) dhiy sm avin prvata na uruy a urujmann prayuchan | (AV_6,4.3c) dyu ptar yvya duchn y ||3|| (AV_6,5.1a) d enam uttar naygne ghtnhuta | (AV_6,5.1c) sm ena vrcas sja prajy ca bah kdhi ||1|| (AV_6,5.2a) ndrem pratar kdhi sajtnm asad va | (AV_6,5.2c) rys pea s sja jvtave jarse naya ||2|| (AV_6,5.3a) ysya km havr gh tm agne vardhay tvm | (AV_6,5.3c) tsmai smo dhi bravad ay ca brhmaas pti ||3|| (AV_6,6.1a) y 'smn brahmaas pat 'devo abhimnyate | (AV_6,6.1c) srva tm randhaysi me yjamnya sunvat ||1|| (AV_6,6.2a) y na soma suasno dusa ddeati | (AV_6,6.2c) vjresya mkhe jahi s spio pyati ||2|| (AV_6,6.3a) y na sombhidsati snbhir y ca nya | (AV_6,6.3c) pa tsya bla tira mahva dyur vadhatmn ||3|| (AV_6,7.1a) yna somditi path mitr v ynty adrha | (AV_6,7.1c) tn n 'vas gahi ||1|| (AV_6,7.2a) yna soma shantysurn randhysi na | (AV_6,7.2c) tn no dhi vocata ||2|| (AV_6,7.3a) yna dev surm jsy vdhvam | (AV_6,7.3c) tn na rma yachata ||3|| (AV_6,8.1a) yth vk lbuj samant pariasvaj | (AV_6,8.1c) ev pri vajasva m yth m kmny so yth mn npag sa ||1|| (AV_6,8.2a) yth supar praptan paku nihnti bhmym | (AV_6,8.2c) ev n hanmi te mno yth m kmny so yth mn npag sa ||2|| (AV_6,8.3a) ythem dyvpthiv sady paryti srya | (AV_6,8.3c) ev pry emi te mno yth m kmny so yth mn npag sa ||3|| (AV_6,9.1a) vcha me tanv pdau vchkyu vcha sakthyu | (AV_6,9.1c) akyu vaynty k m te kmena uyantu ||1|| (AV_6,9.2a) mma tv doaira kmi hdayaram | (AV_6,9.2c) yth mma krtv so mma cittm upyasi ||2|| (AV_6,9.3a) ys nbhir rhaa hd savnana ktm gvo ghtsya mtro 'm s vnayantu me ||3|| (AV_6,10.1a) pthivyi rtrya vnasptibhyo 'gny 'dhipataye svh ||1|| (AV_6,10.2a) pryntrikya vyobhyo vyv 'dhipataye svh ||2|| (AV_6,10.3a) div ckue nkatrebhya sryydhipataye svh ||3|| (AV_6,11.1a) amm avatth rhas ttra pusvana ktm | (AV_6,11.1c) td vi putrsya vdana tt strv bharmasi ||1|| (AV_6,11.2a) pus vi rto bhavati tt striym nu icyate | (AV_6,11.2c) td vi putrsya vdana tt prajpatir abravt ||2|| (AV_6,11.3a) prajpatir numati sinvly ckpat | (AV_6,11.3c) striyam anytra ddhat pmsam u dadhat ih ||3|| (AV_6,12.1a) pri dym iva sry 'hn jnimgamam | (AV_6,12.1c) rtr jgad ivnyd dhast tn te vraye vim ||1|| (AV_6,12.2a) yd brahmbhir yd ibhir yd devir vidit pur | (AV_6,12.2c) yd bht bhvyam sanvt tn te vraye vim ||2|| (AV_6,12.3a) mdhv pce nady prvat giryo mdhu | (AV_6,12.3c) mdhu pru pl m sn astu hd ||3|| (AV_6,13.1a) nmo devavadhbhyo nmo rjavadhbhya | (AV_6,13.1c) tho y vyn vadhs tbhyo mtyo nmo 'stu te ||1|| (AV_6,13.2a) nmas te adhivkya parvkya te nma | (AV_6,13.2c) sumatyi mtyo te nmo durmatyi te id nma ||2|| (AV_6,13.3a) nmas te ytudhnebhyo nmas te bheajbhya | (AV_6,13.3c) nmas te mtyo mlebhyo brhmabhya id nma ||3|| (AV_6,14.1a) asthisras parusrasm sthitam hdaymaym | (AV_6,14.1c) balsa srva naygeh y ca prvasu ||1|| (AV_6,14.2a) nr balsa balsna kimi mukar yath | (AV_6,14.2c) chindmy asya bndhana mlam urvrv iva ||2|| (AV_6,14.3a) nr blset pr patug iuk yath | (AV_6,14.3c) tho ta iva hyan 'pa drhy vrah ||3|| (AV_6,15.1a) uttam asy adhn tva vk upastya | (AV_6,15.1c) upastr astu s 'smka y asm abhidsati ||1|| (AV_6,15.2a) sbandhu csabandhu ca y asm abhidsati | (AV_6,15.2c) t s vkm ivh bhysam uttam ||2|| (AV_6,15.3a) yth sma adhnm uttam hav kt | (AV_6,15.3c) tal vkm ivh bhysam uttam ||3|| (AV_6,16.1a) bayo nbayo rsas ta ugr bayo | (AV_6,16.1c) te karambhm admasi ||1|| (AV_6,16.2a) vihhlo nma te pit madvat nma te mt | (AV_6,16.2c) s hina tvm asi ys tvm tmnam vaya ||2|| (AV_6,16.3a) tuvilik 'velayvym ailab ailayt | (AV_6,16.3c) babhr ca babhrkara cpehi nr la ||3|| (AV_6,16.4a) alaslsi prva siljlsy ttar | (AV_6,16.4c) nlgalasla ||4|| (AV_6,17.1a) ytheym pthiv mah bhtn grbham dadh | (AV_6,17.1c) ev te dhriyat grbho nu stu svitave ||1|| (AV_6,17.2a) ythey pthiv mah ddhremn vnasptn | (AV_6,17.2c) ev te dhriyat grbho nu stu svitave ||2|| (AV_6,17.3a) ythey pthiv mah ddhra prvatn girn | (AV_6,17.3c) ev te dhriyat grbho nu stu svitave ||3|| (AV_6,17.4a) ythey pthiv mah ddhra vhita jgat | (AV_6,17.4c) ev te dhriyat grbho nu stu svitave ||4|| (AV_6,18.1a) ryy dhrji pratham prathamsy utparm | (AV_6,18.1c) agn hdayy ka t te nr vpaymasi ||1|| (AV_6,18.2a) yth bhmir mtman mtn mtmanastar | (AV_6,18.2c) ythot mamro mna evryr mt mna ||2|| (AV_6,18.3a) ad yt te hd rit manask patayiukm | (AV_6,18.3c) ttas ta ry mucmi nr ma dter iva ||3|| (AV_6,19.1a) punntu m devajan punntu mnavo dhiy | (AV_6,19.1c) punntu vv bhtni pvamna puntu m ||1|| (AV_6,19.2a) pvamna puntu m krtve dkya jvse | (AV_6,19.2c) tho arittaye ||2|| (AV_6,19.3a) ubhbhy deva savita pavtrea savna ca | (AV_6,19.3c) asmn punhi ckase ||3|| (AV_6,20.1a) agnr ivsya dhata eti uma utva matt vilpann pyati | (AV_6,20.1c) anym asmd ichatu k cid avrats tpurvadhya nmo astu takmne ||1|| (AV_6,20.2a) nmo rudrya nmo astu takmne nmo rje vruya tvmate | (AV_6,20.2c) nmo div nma pthivyi nma adhbhya ||2|| (AV_6,20.3a) ay y abhiocayir vv rpi hrit ki | (AV_6,20.3c) tsmai te 'ruya babhrve nma komi vnyya takmne ||3|| (AV_6,21.1a) im ys tisr pthivs ts ha bhmir uttam | (AV_6,21.1c) tsm dhi tvac ah bheaj sm u jagrabham ||1|| (AV_6,21.2a) rham asi bheajn vsiha vrudhnm | (AV_6,21.2c) smo bhga iva ymeu devu vruo yth ||2|| (AV_6,21.3a) rvatr ndha sisva sisatha | (AV_6,21.3c) ut sth keadmhar tho ha keavrdhan ||3|| (AV_6,22.1a) k niyna hraya supar ap vsn dvam t patanti | (AV_6,22.1c) t vavtrant sdand tsyd d ghtna pthiv vy du ||1|| (AV_6,22.2a) pyasvat kuthp adh iv yd jath maruto rukmavakasa | (AV_6,22.2c) rja ca ttra sumat ca pinvata ytr naro maruta sicth mdhu ||2|| (AV_6,22.3a) udaprto martas t iyarta vr y vv nivtas pti | (AV_6,22.3c) jti glh kanyva tunniru tundn ptyeva jy ||3|| (AV_6,23.1a) sasrs td apso dv nkta ca sasr | (AV_6,23.1c) vreyakratur ahm ap devr pa hvaye ||1|| (AV_6,23.2a) t pa karmay mucntv it prtaye | (AV_6,23.2c) sady kvantv tave ||2|| (AV_6,23.3a) devsya savit sav krma kvantu mnu | (AV_6,23.3c) no bhavantv ap adh iv ||3|| (AV_6,24.1a) himvata pr sravanti sndhau samaha sagam | (AV_6,24.1c) po ha mhya td devr ddan hddytabheajm ||1|| (AV_6,24.2a) yn me akyr didyta pryo prpado ca yt | (AV_6,24.2c) pas tt srva n karan bhij sbhiaktam ||2|| (AV_6,24.3a) sindhupatn sndhurj srv y nady sthna | (AV_6,24.3c) datt nas tsya bheaj tn vo bhunajmahai ||3|| (AV_6,25.1a) pca ca y pacc ca saynti mny abh | (AV_6,25.1c) its t srv nayantu vk apactm iva ||1|| (AV_6,25.2a) sapt ca y saptat ca saynti grivy abh | (AV_6,25.2c) its t srv nayantu vk apactm iva ||2|| (AV_6,25.3a) nva ca y navat ca saynti skndhy abh | (AV_6,25.3c) its t srv nayantu vk apactm iva ||3|| (AV_6,26.1a) va m ppmant sja va sn mdaysi na | (AV_6,26.1c) m bhadrsya lok ppman dhehy vihrutam ||1|| (AV_6,26.2a) y na ppman n jhsi tm u tv jahimo vaym | (AV_6,26.2c) pathm nu vyvrtane 'ny ppmnu padyatm ||2|| (AV_6,26.3a) anytrsmn ny cyatu sahasrk martya | (AV_6,26.3c) y dvma tm chatu ym u dvims tm j jahi ||3|| (AV_6,27.1a) dv kapta iit yd ichn dt nrty idm jagma | (AV_6,27.1c) tsm arcma kvma nkti no astu dvipde ctupade ||1|| (AV_6,27.2a) iv kapta iit no astv ang dev akun gh na | (AV_6,27.2c) agnr h vpro jutm havr na pri het pak no vaktu ||2|| (AV_6,27.3a) het pak n dabhty asmn r pad kute agnidhne | (AV_6,27.3c) iv gbhya ut pruebhyo no astu m no dev ih hist kapta ||3|| (AV_6,28.1a) c kapta nudata pradam a mdanta pri g nayma | (AV_6,28.1c) salobhyanto durit padni hitv na rja pr padt pthiha ||1|| (AV_6,28.2a) prm 'gnm arata prm gm aneata | (AV_6,28.2c) devv akrata rva k im dadharati ||2|| (AV_6,28.3a) y pratham pravtam sasda bahbhya pnthm anupaspan | (AV_6,28.3c) y 'sye dvipdo y ctupadas tsmai yamya nmo astu mtyve ||3|| (AV_6,29.1a) amn het patatr ny tu yd lko vdati moghm ett | (AV_6,29.1c) yd v kapta padm agnu kti ||1|| (AV_6,29.2a) yu te dtu nirta idm et 'prahitau prhitau v gh na | (AV_6,29.2c) kapotolkbhym pada td astu ||2|| (AV_6,29.3a) avairahatyyedm papatyt suvrty idm sasadyt | (AV_6,29.3c) pr ev pr vada prcm nu savtam | (AV_6,29.3e) yth yamsya tv gh 'ras pratickan bhka pratickan ||3|| (AV_6,30.1a) dev im mdhun syuta yva srasvatym dhi mav acarku | (AV_6,30.1c) ndra st srapati atkratu kn san marta sudnava ||1|| (AV_6,30.2a) ys te mdo 'vake vike ynbhihsya prua ki | (AV_6,30.2c) rt tvd any vnni vki tv ami atval v roha ||2|| (AV_6,30.3a) bhatpale sbhage vravddha tvari | (AV_6,30.3c) mtva putrbhyo ma kebhya ami ||3|| (AV_6,31.1a) y gu pnir akramd sadan mtram pur | (AV_6,31.1c) pitram ca praynt sv ||1|| (AV_6,31.2a) ant carati rocan asy prd apnat | (AV_6,31.2c) vy khyan mahi sv ||2|| (AV_6,31.3a) trid dhm v rjati vk patag airyat | (AV_6,31.3c) prti vstor har dybhi ||3|| (AV_6,32.1a) antardv juhuta sv td ytudhnakyaa ghtna | (AV_6,32.1c) rd rksi prti daha tvm agne n no ghm pa ttapsi ||1|| (AV_6,32.2a) rudr vo grv arait pic pr v 'pi tu ytudhn | (AV_6,32.2c) vrd vo vivtovry yamna sm ajgamat ||2|| (AV_6,32.3a) bhaya mitrvaruv ihstu no 'rcttro nudata pratca | (AV_6,32.3c) m jtra m pratih vidanta mith vighnn pa yantu mtym ||3|| (AV_6,33.1a) ysyedm rjo yjas tuj jn nva sv | (AV_6,33.1c) ndrasya rntya bht ||1|| (AV_6,33.2a) ndha dadhate dh dhit va | (AV_6,33.2c) pur yth vyath rva ndrasya ndhe va ||2|| (AV_6,33.3a) s no dadtu t raym ur pigasadam | (AV_6,33.3c) ndra ptis tuvamo jnev ||3|| (AV_6,34.1a) prgnye vcam raya vabhya kitnm | (AV_6,34.1c) s na parad ti dva ||1|| (AV_6,34.2a) y rksi nijrvaty agns tigmna oc | (AV_6,34.2c) s na parad ti dva ||2|| (AV_6,34.3a) y prasy parvtas tir dhnvtircate | (AV_6,34.3c) s na parad ti dva ||3|| (AV_6,34.4a) y vvbh vipyati bhvan s ca pyati | (AV_6,34.4c) s na parad ti dva ||4|| (AV_6,34.5a) y asy pr rjasa ukr agnr jyata | (AV_6,34.5c) s na parad ti dva ||5|| (AV_6,35.1a) vaivnar na tya pr ytu parvta | (AV_6,35.1c) agnr na suutr pa ||1|| (AV_6,35.2a) vaivnar na gamad im yaj sajr pa | (AV_6,35.2c) agnr ukthv hasu ||2|| (AV_6,35.3a) vaivnar 'giras stmam ukth ca ckpat | (AV_6,35.3c) iu dyumn svr yamat ||3|| (AV_6,36.1a) tvna vaivnarm tsya jytias ptim | (AV_6,36.1c) jasra gharmm mahe ||1|| (AV_6,36.2a) s vv prti ckpa tr t sjate va | (AV_6,36.2c) yajsya vya uttirn ||2|| (AV_6,36.3a) agn preu dhmasu kmo bhtsya bhvyasya | (AV_6,36.3c) samrd ko v rjati ||3|| (AV_6,37.1a) pa prgt sahasrk yuktv aptho rtham | (AV_6,37.1c) aptram anvichn mma vka ivvimato ghm ||1|| (AV_6,37.2a) pri o vgdhi apatha hradm agnr iv dhan | (AV_6,37.2c) aptram tra no jahi div vkm ivni ||2|| (AV_6,37.3a) y na pd apata pato y ca na pt | (AV_6,37.3c) ne pram ivvakma t prty asymi mtyve ||3|| (AV_6,38.1a) sih vyghr ut y pdkau tvir agnu brhma srye y | (AV_6,38.1c) ndra y dev subhg jajna s na itu vrcas savidn ||1|| (AV_6,38.2a) y hastni dvpni y hraye tvir aps gu y prueu | (AV_6,38.2c) ndra y dev subhg jajna s na itu vrcas savidn ||2|| (AV_6,38.3a) rthe akv abhsya vje vte parjnye vruasya me | (AV_6,38.3c) ndram y dev subhg jajna s na itu vrcas savidn ||3|| (AV_6,38.4a) rjany dundubhv yatym vasya vje pruasya myu | (AV_6,38.4c) ndram y dev subhg jajna s na itu vrcas samvidn ||4|| (AV_6,39.1a) yo havr vardhatm ndrajta sahsravrya sbhta shasktam | (AV_6,39.1c) prasrsram nu drghya ckase havmanta m vardhaya jyehttaye ||1|| (AV_6,39.2a) ch na ndra yasa yobhir yaasvna namasn vidhema | (AV_6,39.2c) s no rsva rrm ndrajta tsya te rtu yasa syma ||2|| (AV_6,39.3a) ya ndro ya agnr ya smo ajyata | (AV_6,39.3c) ya vvasya bhtsya ahm asmi yastama ||3|| (AV_6,40.1a) bhaya dyvpthiv ihstu n 'bhaya sma savit na kotu | (AV_6,40.1c) bhaya no 'strv ntrika sapta ca havbhaya no astu ||1|| (AV_6,40.2a) asmi grmya prada ctasra rja subht svast savit na kotu | (AV_6,40.2c) aatrv ndro bhaya na kotv anytra rjm abh ytu many ||2|| (AV_6,40.3a) anamitr no adhard anamitr na uttart | (AV_6,40.3c) ndrnamitr na pacd anamitr purs kdhi ||3|| (AV_6,41.1a) mnase ctase dhiy ktaya ut cttaye | (AV_6,41.1c) matyi rutya ckase vidhma hav vaym ||1|| (AV_6,41.2a) apnya vynya prya bhridhyase | (AV_6,41.2c) srasvaty uruvyce vidhma hav vaym ||2|| (AV_6,41.3a) m no hsiur ayo divy y tanp y nas tanvs tanj | (AV_6,41.3c) marty mrty abh na sacadhvam yur dhatta pratar jvse na ||3|| (AV_6,42.1a) va jym iva dhnvano many tanomi te hd | (AV_6,42.1c) yth smanasau bhtv skhyv iva scvahai ||1|| (AV_6,42.2a) skhyv iva sacvah va many tanomi te | (AV_6,42.2c) adhs te mano manym psymasi y gur ||2|| (AV_6,42.3a) abh tihmi te many pry prpadena ca | (AV_6,42.3c) ythva n vdio mma cittam upyasi ||3|| (AV_6,43.1a) ay darbh vmanyuka svya craya ca | (AV_6,43.1c) manyr vimanyukasyy manyumana ucyate ||1|| (AV_6,43.2a) ay y bhrimla samudrm avathati | (AV_6,43.2c) darbh pthivy tthito manyumana ucyate ||2|| (AV_6,43.3a) v te hanavy ari v te mkhy naymasi | (AV_6,43.3c) ythva n vdio mma cittm upyasi ||3|| (AV_6,44.1a) sthd dyur stht pthivy sthd vvam id jgat | (AV_6,44.1c) sthur vk rdhvsvapns thd rgo ay tva ||1|| (AV_6,44.2a) at y bheajni te sahsra sgatni ca | (AV_6,44.2c) rham srvabheaj vsiha rogananam ||2|| (AV_6,44.3a) rudrsya mtram asy amtasya nbhi | (AV_6,44.3c) viak nma v asi pit mld tthit vtktanan ||3|| (AV_6,45.1a) par 'pehi manasppa km astni asasi | (AV_6,45.1c) prehi n tv kmaye vk vnni s cara ghu gu me mna ||1|| (AV_6,45.2a) avas nis yt parsoprim jgrato yt svapnta | (AV_6,45.2c) agnr vvny pa duktny juny r asmd dadhtu ||2|| (AV_6,45.3a) yd indra brahmaas pat 'pi m crmasi | (AV_6,45.3c) prcet na giras duritt ptv hasa ||3|| (AV_6,46.1a) y n jv 'si n mt devnm amtagarbh 'si svapna | (AV_6,46.1c) varun te mt yam pitrrur nmsi ||1|| (AV_6,46.2a) vidm te svapna jantra devajmn putr 'si yamsya kraa | (AV_6,46.2c) ntako 'si mtyr asi t tv svapna tth s vidma s na svapna duvpnyt phi ||2|| (AV_6,46.3a) yth kal yth aph ythar sanyanti | (AV_6,46.3c) ev duvpnya srva dviat s naymasi ||3|| (AV_6,47.1a) agn prtasavan ptv asmn vaivnar vivakd vivabh | (AV_6,47.1c) s na pvak drvie dadhtv yumanta sahbhak syma ||1|| (AV_6,47.2a) vve dev marta ndro asmn asmn dvitye svane n jahyu | (AV_6,47.2c) yumanta priym e vdanto vay devn sumatu syma ||2|| (AV_6,47.3a) id ttya svana kavnm tna y camasm irayanta | (AV_6,47.3c) t saudhanvan svr nan svi no abh vsyo nayantu ||3|| (AV_6,48.1a) yen 'si gyatrchand nu tv rabhe | (AV_6,48.1c) svast m s vahsy yajsyodci svh ||1|| (AV_6,48.2a) bhr asi jgachand nu tv rabhe | (AV_6,48.2c) svast m s vahsy yajsyodci svh ||2|| (AV_6,48.3a) vsi tripchand nu tv rabhe | (AV_6,48.3c) svast m s vahsy yajsyodci svh ||3|| (AV_6,49.1a) nah te agne tanv krrm na mrtya | (AV_6,49.1c) kapr babhasti tjana sv jaryu gur iva ||1|| (AV_6,49.2a) me iva vi s ca v corv cyase yd uttaradrv para ca khdata | (AV_6,49.2c) r r 'psaspso ardyann an babhasti hritebhir sbhi ||2|| (AV_6,49.3a) supar vcam akratpa dyvy khar k iir anartiu | (AV_6,49.3c) n yn niynti parasya nkti pur rto dadhire sryarita ||3|| (AV_6,50.1a) hat tard samakm khm avin chint ro pi p tam | (AV_6,50.1c) yvn nd dn pi nahyata mkham thbhaya kuta dhnyya ||1|| (AV_6,50.2a) trda hi ptaga hi jbhya h pakvasa | (AV_6,50.2c) brahmvsasthita havr nadanta imn yvn hisanto apdita ||2|| (AV_6,50.3a) trdpate vghpate tajambh ota me | (AV_6,50.3c) y ray vyadvar y k ca sth vyadvars tnt srvn jambhaymasi ||3|| (AV_6,51.1a) vy pt pavtrea praty smo ti drut | (AV_6,51.1c) ndrasya yja skh ||1|| (AV_6,51.2a) po asmn mtra sdayantu ghtna no ghtapv punantu | (AV_6,51.2c) vva h ripr pravhanti devr d d bhya cir pt emi ||2|| (AV_6,51.3a) yt k ced varua divye jne 'bhidroh manuy cranti | (AV_6,51.3c) citty ct tva dhrma yuyopim m nas tsmd naso deva rria ||3|| (AV_6,52.1a) t sryo div eti pur rksi nijrvan | (AV_6,52.1c) dity prvatebhyo vivdo adah ||1|| (AV_6,52.2a) n gvo goh asadan n mgso avikata | (AV_6,52.2c) ny rmyo nadna ny d alipsata ||2|| (AV_6,52.3a) yurdda vipacta rut kvasya vrdham | (AV_6,52.3c) bhria vivbheajm asydn n amayat ||3|| (AV_6,53.1a) dyu ca ma id pthiv ca prcetasau ukr bhn dkiay pipartu | (AV_6,53.1c) nu svadh cikit smo agnr vyr na ptu savit bhga ca ||1|| (AV_6,53.2a) pna pr pnar tm na itu pna cku pnar sur na itu | (AV_6,53.2c) vaivnar no dabdhas tanp ants tihti duritni vv ||2|| (AV_6,53.3a) s vrcas pyas s tanbhir ganmahi mnas s ivna | (AV_6,53.3c) tv no tra vrya kotv nu no mru tanv yd vriam ||3|| (AV_6,54.1a) id td yuj ttaram ndra umbhmy aye | (AV_6,54.1c) asy katr rya mah vr iva vardhay tam ||1|| (AV_6,54.2a) asmi katrm agnomv asmi dhrayata raym | (AV_6,54.2c) im rrsybhvarg kutm yuj ttaram ||2|| (AV_6,54.3a) sbandhu csabandhu ca y asm abhidsati | (AV_6,54.3c) srva t randhaysi me yjamnya sunvat ||3|| (AV_6,55.1a) y pnthno bahvo devayn antar dyvpthiv sacranti | (AV_6,55.1c) tm jyni yatam vhti tsmai m dev pri datteh srve ||1|| (AV_6,55.2a) grm hemant iro vasant ard var svit no dadhta | (AV_6,55.2c) no gu bhjat prajy nivt d va ara syma ||2|| (AV_6,55.3a) idvatsarya parivatsarya savatsarya kut bhn nma | (AV_6,55.3c) t vay sumatu yajynm pi bhadr sau manas syma ||3|| (AV_6,56.1a) m no dev hir vadht stoknt sahpurun | (AV_6,56.1c) smyata n v parad vytta n s yaman nmo devajanbhya | (AV_6,56.2a) nmo 'stv asitya nmas tracirjaye | (AV_6,56.2c) svajya babhrve nmo nmo devajanbhya ||2|| (AV_6,56.3a) s te hanmi dat dat sm u te hnv hn | (AV_6,56.3c) s te jihvy jihv sm v snha sym ||3|| (AV_6,57.1a) idm d v u bheajm id rudrsya bheajm | (AV_6,57.1c) ynum katejan atalym apabrvat ||1|| (AV_6,57.2a) jlbh icata jlpa sicata | (AV_6,57.2c) jlm ugr bheaj tna no ma jvse ||2|| (AV_6,57.3a) ca no mya ca no m ca na k canmamat | (AV_6,57.3c) kam rpo vva no astu bheaj srva no astu bheajm ||3|| (AV_6,58.1a) yasa mndro maghvn kotu yasa dyvpthiv ubh im | (AV_6,58.1c) yasa m dev savit kotu priy dtr dkiy ih sym ||1|| (AV_6,58.2a) ythndro dyvpthivyr yasvn ythpa adhu yasvat | (AV_6,58.2c) ev vveu devu vay srveu yasa syma ||2|| (AV_6,58.3a) ya ndro ya agnr ya smo ajyata | (AV_6,58.3c) ya vvasya bhtsyhm asmi yastama ||3|| (AV_6,59.1a) anadbhyas tv pratham dhenbhyas tvm arundhati | (AV_6,59.1c) dhenave vyase rma yacha ctupade ||1|| (AV_6,59.2a) rma yachatv adhi sah devr arundhat | (AV_6,59.2c) krat pyasvanta gohm ayakm ut prun ||2|| (AV_6,59.3a) vivrp subhgm achvadmi jvalm | (AV_6,59.3c) s no rudrsyst het dr nayatu gbhya ||3|| (AV_6,60.1a) aym yty aryam purstd vitastupa | (AV_6,60.1c) asy ichnn agrvai ptim ut jym ajnaye ||1|| (AV_6,60.2a) ramad iym aryamann anys smana yat | (AV_6,60.2c) ag nv ryamann asy any smanam yati ||2|| (AV_6,60.3a) dht ddhra pthivm dht dym ut sryam | (AV_6,60.3c) dhtsy agrvai ptim ddhtu pratikmym ||3|| (AV_6,61.1a) mhyam po mdhumad rayant mhya sro abharaj jytie km | (AV_6,61.1c) mhya dev ut vve tapoj mhya dev savit vyco dht ||1|| (AV_6,61.2a) ah viveca pthivm ut dym ahm tr ajanaya sapt skm | (AV_6,61.2c) ah satym nta yd vdmy ah div pri vcam va ca ||2|| (AV_6,61.3a) ah jajna pthivm ut dym ahm tr ajanaya sapt sndhn | (AV_6,61.3c) ah satvm nta yd vdmi y agnomv jue skhy ||3|| (AV_6,62.1a) vaivnar rambhir na puntu vta prneir nbhobhi | (AV_6,62.1c) dyvpthiv pyas pyasvat tvar yajiye na puntm ||1|| (AV_6,62.2a) vaivnar sntm rabhadhva ysy s tanv vtph | (AV_6,62.2c) ty gnta sadhamdeu vay syma ptayo raynm ||2|| (AV_6,62.3a) vaivnar vrcasa rabhadhva uddh bhvanta caya pvak | (AV_6,62.3c) ihay sadhamda mdanto jyk payema sryam uccrantam ||3|| (AV_6,63.1a) yt te dev nrtir babndha dma grvsv avimoky yt | (AV_6,63.1c) tt te v ymy yue vrcase blydomadm nnam addhi prsta ||1|| (AV_6,63.2a) nmo 'stu te nirte tigmatejo 'yasmyn v ct bandhapn | (AV_6,63.2c) yam mhyam pnar t tvm dadti tsmai yamya nmo astu mtyve ||2|| (AV_6,63.3a) ayasmye drupad bedhia ihbhhito mtybhir y sahsram | (AV_6,63.3c) yamna tv pitbhi savidn uttam nkam dhi rohayemm ||3|| (AV_6,63.4a) ssam d yuvase vann gne vvny ary | (AV_6,63.4c) is pad sm idhyase s no vsny bhara ||4|| (AV_6,64.1a) s jndhva s pcyadhva s vo mnsi jnatm | (AV_6,64.1c) dev bhg yth prve samjnn upsate ||1|| (AV_6,64.2a) samn mntra smiti samn samn vrat sah cittm em | (AV_6,64.2c) samnna vo hav juhomi samn cto abhisviadhvam ||2|| (AV_6,64.3a) samn va kti samn hdayni va | (AV_6,64.3c) samnm astu vo mna yth va ssahsati ||3|| (AV_6,65.1a) va manyr vyatva bh manoyj | (AV_6,65.1c) prara tv tm prca mam ardaydh no raym kdhi ||1|| (AV_6,65.2a) nrhastebhyo nairhastm y dev rum syatha | (AV_6,65.2c) vcmi tr bhn anna hav 'hm ||2|| (AV_6,65.3a) ndra cakra pratham nairhastm surebhya | (AV_6,65.3c) jyantu stvno mma sthirndrea medn ||3|| (AV_6,66.1a) nrhasta trur abhidsann astu y snbhir ydham ynty asmn | (AV_6,66.1c) sm arpayendra mahat vadhna drtv em aghahr vviddha ||1|| (AV_6,66.2a) tanvn ychant 'syanto y ca dhvatha | (AV_6,66.2c) nrhast atrava sthanndro vo 'dy prart ||2|| (AV_6,66.3a) nrhast santu trav 'gai mlpaymasi | (AV_6,66.3c) thaim indra vdsi ata v bhajmahai ||3|| (AV_6,67.1a) pri vrtmni sarvta ndra p ca sasratu | (AV_6,67.1c) mhyantv adym sn amitr parastarm ||1|| (AV_6,67.2a) mh amtr caratra ivhaya | (AV_6,67.2c) t vo agnmhnm ndro hantu vravaram ||2|| (AV_6,67.3a) iu nahya vjna harisya bhya kdhi | (AV_6,67.3c) pr amtra atv arvc gur peatu ||3|| (AV_6,68.1a) ym agant savit kurona vya udaknhi | (AV_6,68.1c) dity rudr vsava undantu scetasa smasya rjo vapata prcetasa ||1|| (AV_6,68.2a) diti mru vapatv pa undantu vrcas | (AV_6,68.2c) ckitsatu prajpatir drghyutvya ckase ||2|| (AV_6,68.3a) ynvapat savit kura smasya rjo vruasya vidvn | (AV_6,68.3c) tna brahmo vapatedm asy gmn vavn aym astu prajvn ||3|| (AV_6,69.1a) girv aragreu hranye gu yd ya | (AV_6,69.1c) sry sicymny klle mdhu tn myi ||1|| (AV_6,69.2a) vin sragha m mdhunkta ubhas pat | (AV_6,69.2c) yth bhrgasvat vcam vdni jn nu ||2|| (AV_6,69.3a) myi vrco tho y 'tho yajsya yt pya | (AV_6,69.3c) tn myi prajpatir div dym iva dhatu ||3|| (AV_6,70.1a) yth msm yth sr ythk adhidvane | (AV_6,70.1c) yth pus vayat striy nihanyte mna | (AV_6,70.1e) ev te aghnye mn 'dhi vats n hanyatm ||1|| (AV_6,70.2a) yth hast hastiny padna padm udyuj | (AV_6,70.2c) yth pus vayat striy nihanyte mna | (AV_6,70.2e) ev te aghnye mn 'dhi vats n hanyatm ||2|| (AV_6,70.3a) yth pradhr ythopadhr yth nbhya pradhv dhi | (AV_6,70.3c) yth pus vayat striy nihanyte mna | (AV_6,70.3e) ev te aghnye mn 'dhi vats n hanyatm ||3|| (AV_6,71.1a) yd nnam dmi bahudh vrpa hrayam vam ut gm ajm vim | (AV_6,71.1c) yd ev k ca pratijagrhhm agn d dht shuta knotu ||1|| (AV_6,71.2a) yn m hutm hutam jagma datt pitbhir numata manuyi | (AV_6,71.2c) ysmn me mna d iva rrajty agn d dht shuta kotu ||2|| (AV_6,71.3a) yd nnam dmy ntena dev dsynn dsyann ut sagmi | (AV_6,71.3c) vaivnarsya mahat mahimn iv mhya mdhumad astv nnam ||3|| (AV_6,72.1a) ythsit prathyate vm nu vpi kvnn surasya myy | (AV_6,72.1c) ev te pa shasym ark 'genga ssamaka kotu ||1|| (AV_6,72.2a) yth psas tydar vtena sthlabh ktm | (AV_6,72.2c) yvat prasvata psas tvat te vardhat psa ||2|| (AV_6,72.3a) yvadagna prasvata hstina grdabham ca yt | (AV_6,72.3c) yvad vasya vjnas tvat te vardhat psa ||3|| (AV_6,73.1a) h ytu vrua smo agnr bhasptir vsubhir h ytu | (AV_6,73.1c) asy ryam upasyta srva ugrsya cett smanasa sajt ||1|| (AV_6,73.2a) y va mo hdayev antr ktir y vo mnasi prvi | (AV_6,73.2c) tnt svaymi hav ghtna myi sajt ramtir vo astu ||2|| (AV_6,73.3a) ihiv sta mpa ytdhy asmt p parstd patham va kotu | (AV_6,73.3c) vsto ptir nu vo johavtu myi sajt ramti vo astu ||3|| (AV_6,74.1a) s va pcyant tanv s mnsi sm u vrat | (AV_6,74.1c) sm vo 'ym brhmaas ptir bhga s vo ajgamat ||1|| (AV_6,74.2a) samjpana vo mnas 'tho samjpanam hd | (AV_6,74.2c) tho bhgasya yc chrnt tna sjapaymi va ||2|| (AV_6,74.3a) ythdity vsubhi sambabhvr mardbhir ugr hyamn | (AV_6,74.3c) ev trimann hyamna imn jnnt smanasas kdhh ||3|| (AV_6,75.1a) nr am nuda kasa saptno y ptanyti | (AV_6,75.1c) nairbdhyna havndra ena prart ||1|| (AV_6,75.2a) param t parvtam ndro nudatu vtrah | (AV_6,75.2c) yto n pnar yati avatbhya smbhya ||2|| (AV_6,75.3a) tu tisr parvta tu pca jn ti | (AV_6,75.3c) tu tisr 'ti rocan yto n pnar yati | (AV_6,75.3e) avatbhya smbhyo yvat sryo sad div ||3|| (AV_6,76.1a) y ena paridanti samddhati ckase | (AV_6,76.1c) saprddho agnr jihvbhir d etu hdayd dhi ||1|| (AV_6,76.2a) agn smtapansyhm yue padm rabhe | (AV_6,76.2c) addhtr ysya pyati dhmm udyntam syat ||2|| (AV_6,76.3a) y asya samdha vda katryea samhitm | (AV_6,76.3c) nbhihvr pad n dadhti s mtyve ||3|| (AV_6,76.4a) nina ghnanti paryyo n sann va gachati | (AV_6,76.4c) agnr y katryo vidvn nma ghnti yue ||4|| (AV_6,77.1a) sthd dyur stht pthivy sthd vvam id jgat | (AV_6,77.1c) sthne prvat asthu sthmny v atihipam ||1|| (AV_6,77.2a) y udnat paryaa y udna nyyanam | (AV_6,77.2c) vrtanam nivrtana y gop pi t huve ||2|| (AV_6,77.3a) jtavedo n vartaya at te santv vta | (AV_6,77.3c) sahsra ta upvtas tbhir na pnar kdhi ||3|| (AV_6,78.1a) tna bhtna havym pyyat pna | (AV_6,78.1c) jym ym asm vkus tm rsenbh vardhatm ||1|| (AV_6,78.2a) abh vardhat pyasbhi rra vardhatm | (AV_6,78.2c) rayy sahsravarcasemu stm nupakitau ||2|| (AV_6,78.3a) tv jym ajanayat tvsyai tv ptim | (AV_6,78.3c) tv sahsram yui drghm yu kotu vm ||3|| (AV_6,79.1a) ay no nbhasas pti sasphno abh rakatu | (AV_6,79.1c) samtim ghu na ||1|| (AV_6,79.2a) tv no nbhasas pate rja ghsu dhraya | (AV_6,79.2c) pum etv vsu ||2|| (AV_6,79.3a) dva sasphna sahasrposyeie | (AV_6,79.3c) tsya no rsva tsya no dhehi tsya te bhaktivmsa syma ||3|| (AV_6,80.1a) antrikea patati vv bhtvackaat | (AV_6,80.1c) no divysya yn mhas tn te hav vidhema ||1|| (AV_6,80.2a) y trya klakj div dev iva rit | (AV_6,80.2c) tnt srvn ahva tye 'sm arittaye ||2|| (AV_6,80.3a) aps te jnma div te sadhstha samudr antr mahim te pthivym | (AV_6,80.3c) no divysya yn mhas tn te hav vidhema ||3|| (AV_6,81.1a) yantsi ychase hstv pa rksi sedhasi | (AV_6,81.1c) praj dhna ca ghn parihast abhd aym ||1|| (AV_6,81.2a) prihasta v dhraya yni grbhya dhtave | (AV_6,81.2c) mryde putrm dhehi t tvm gamaygame ||2|| (AV_6,81.3a) y parihastm bibhar diti putrakmy | (AV_6,81.3c) tv tm asy badhnd yth putr jnd ||3|| (AV_6,82.1a) gchata gatasya nma ghmy yat | (AV_6,82.1c) ndrasya vtraghn vanve vsavsya atkrato ||1|| (AV_6,82.2a) yna sry svitrm avnohtu path | (AV_6,82.2c) tna mm abravd bhgo jaym vahatd ti ||2|| (AV_6,82.3a) ys te 'ku vasudno bhnn indra hirayya | (AV_6,82.3c) tn janiyat jy mhya dhehi acpate ||3|| (AV_6,83.1a) pacita pr patata supar vasatr iva | (AV_6,83.1c) srya ktu bheaj candrm v 'pochatu ||1|| (AV_6,83.2a) ny k yny k kik rhi dv | (AV_6,83.2c) srvsm grabha nmvraghnr petana ||2|| (AV_6,83.3a) astik rmyay pact pr patiyati | (AV_6,83.3c) glur it pr patiyati s galunt naiyati ||3|| (AV_6,83.4a) vh svm huti jun mnas svh mnas yd id juhmi ||4|| (AV_6,84.1a) ysys ta sni ghor juhmy e baddhnm avasrjanya km | (AV_6,84.1c) bhmir ti tvbhiprmanvate jn nrtir ti tvh pri veda sarvta ||1|| (AV_6,84.2a) bhte havmat bhavai te bhg y asmsu | (AV_6,84.2c) mucmn amn nasa svh ||2|| (AV_6,84.3a) ev v smn nirte 'neh tvm ayasmyn v ct bandhapn | (AV_6,84.3c) yam mhya pnar t tv dadti tsmai yamya nmo astu mtyve ||3|| (AV_6,84.4a) ayasmye drupad bedhia ihbhhito mtybhir y sahsram | (AV_6,84.4c) yamna tv pitbhi savidn uttam nkam dhi rohayemm ||4|| (AV_6,85.1a) vara vrayt ay dev vnaspti | (AV_6,85.1c) ykmo y asmnn vias tm u dev avvaran ||1|| (AV_6,85.2a) ndrasya vcas vay mitrsya vruasya ca | (AV_6,85.2c) devn srve vc ykma te vraymahe ||2|| (AV_6,85.3a) yth vtr im pas tastmbha vivdh yat | (AV_6,85.3c) ev te agnn ykma vaivnara vraye ||3|| (AV_6,86.1a) vndrasya v div vs pthivy aym | (AV_6,86.1c) v vvasya bhtsya tvm ekav bhava ||1|| (AV_6,86.2a) samudr e sravtm agn pthivy va | (AV_6,86.2c) candrm nkatrm e tvm ekav bhava ||2|| (AV_6,86.3a) samr asy sur kakn manuynm | (AV_6,86.3c) devnm ardhabhg asi tvm ekav bhava ||3|| (AV_6,87.1a) tvhram antr abhr dhruvs tihviccalat | (AV_6,87.1c) vas tv srv vchantu m tvd rrm dhi bhraat ||1|| (AV_6,87.2a) ihividhi mpa cyoh prvata ivviccalat | (AV_6,87.2c) ndra iveh dhruvs tiheh rrm u dhraya ||2|| (AV_6,87.3a) ndra etm addharat dhruv dhruva hav | (AV_6,87.3c) tsmai smo dhi bravad ay ca brhmaas pti ||3|| (AV_6,88.1a) dhruv dyur dhruv pthiv dhruv vvam id jgat | (AV_6,88.1c) dhruvsa prvat im dhruv rj vim aym ||1|| (AV_6,88.2a) dhruv te rj vruo dhruvm dev bhaspti | (AV_6,88.2c) dhruv ta ndra cgn ca rr dhrayat dhruvm ||2|| (AV_6,88.3a) dhruv 'cyuta pr mhi trn chatryat 'dharn pdayasva | (AV_6,88.3c) srv da smanasa sadhrcr dhruvya te smiti kalpatm ih ||3|| (AV_6,89.1a) id yt prey ro datt smena vyam | (AV_6,89.1c) tta pri prjtena hrdi te ocaymasi ||1|| (AV_6,89.2a) ocymasi te hrdi ocymasi te mna | (AV_6,89.2c) vta dhm iva sadhry mm evnv etu ye mna ||2|| (AV_6,89.3a) mhya tv mitrvruau mhya dev srasvat | (AV_6,89.3c) mhya tv mdhya bhmy ubhv ntau sm asyatm ||3|| (AV_6,90.1a) y te rudr um syad gebhyo hdayya ca | (AV_6,90.1c) id tm ady tvd vay vc v vhmasi ||1|| (AV_6,90.2a) ys te at dhamnay 'gny nu vhit | (AV_6,90.2c) ts te srvsm vay nr vii hvaymasi ||2|| (AV_6,90.3a) nmas te rudrsyate nma prtihityai | (AV_6,90.3c) nmo visjymnyai nmo npatityai ||3|| (AV_6,91.1a) im yvam ayogi adyogbhir acarku | (AV_6,91.1c) tn te tanv rpo 'pcnam pa vyaye ||1|| (AV_6,91.2a) nyg vto vti nyk tapati srya | (AV_6,91.2c) ncnam aghny duhe nyg bhavatu te rpa ||2|| (AV_6,91.3a) pa d v u bheajr po amvactan | (AV_6,91.3c) po vvasya bheajs ts te kvantu bheajm ||3|| (AV_6,92.1a) vtarah bhava vjin yujmna ndrasya yhi prasav mnojav | (AV_6,92.1c) yujntu tv marto vivvedasa te tvst pats jav dadhtu ||1|| (AV_6,92.2a) javs te arvan nhito gh y yen vte ut y 'carat prtta | (AV_6,92.2c) tna tv vjin blavn blenj jaya smane parayi ||2|| (AV_6,92.3a) tan e vjin tanv nyant vmm asmbhya dhvatu rma tbhyam | (AV_6,92.3c) hruto mah dharya dev divva jyti svm mimyt ||3|| (AV_6,93.1a) yam mtyr aghamr nirth babhr arv 'st nlaikhaa | (AV_6,93.1c) devajan snayottasthivsas t asmka pri vjantu vrn ||1|| (AV_6,93.2a) mnas hmair hras ghtna arvystra ut rje bhavya | (AV_6,93.2c) namasybhyo nma ebhya komy anytrsmd aghvi nayantu ||2|| (AV_6,93.3a) tryadhva no aghvibhyo vadhd vve dev maruto vivavedasa | (AV_6,93.3c) agnm vrua ptdak vtparjanyyo sumatu syma ||3|| (AV_6,94.1a) s vo mnsi s vrat sm ktr nammasi | (AV_6,94.1c) am y vvrat sthna tn va s namaymasi ||1|| (AV_6,94.2a) ah gbhmi mnas mnsi mma cittm nu cittbhir ta | (AV_6,94.2c) mma veu hdayni va komi mma ytm nuvartmna ta ||2|| (AV_6,94.3a) te me dyvpthiv t dev srasvat | (AV_6,94.3c) tau ma ndra cgn ca rdhysmed sarasvati ||3|| (AV_6,95.1a) avatth devasdanas ttyasym it div | (AV_6,95.1c) ttrmtasya ckaam dev kham avanvata ||1|| (AV_6,95.2a) hirayy nur acarad dhrayabandhan div | (AV_6,95.2c) ttrmtasya ppa dev kham avanvata ||2|| (AV_6,95.3a) grbho asy adhn grbho himvatm ut | (AV_6,95.3c) grbho vvasya bhtsyem me agad kdhi ||3|| (AV_6,96.1a) y adhaya smarjr bahv atvicaka | (AV_6,96.1c) bhasptiprasts t no mucantv hasa ||1|| (AV_6,96.2a) mucntu m apathyd tho varuyd ut | (AV_6,96.2c) tho yamsya pvd vvasmd devakilbit ||2|| (AV_6,96.3a) yc cku mnas yc ca vcprim jgrato yt svapnta | (AV_6,96.3c) smas tni svadhy na puntu ||3|| (AV_6,97.1a) abhibhr yaj abhibhr agnr abhibh smo abhibhr ndra | (AV_6,97.1c) abhy h viv ptan ythsny ev vidhemgnhotr id hav ||1|| (AV_6,97.2a) svadhstu mitrvaru vipacit prajvat katr mdhuneh pinvatam | (AV_6,97.2c) bdheth dr nrti parci kt cid na pr mumuktam asmt ||2|| (AV_6,97.3a) im vrm nu haradhvam ugrm ndra sakhyo nu s rabhadhvam | (AV_6,97.3c) grmajta gojta vjrabhu jyantam jma pramntam jas ||3|| (AV_6,98.1a) ndro jayti n pr jayt adhirj rjasu rjaytai | (AV_6,98.1c) carktya yo vndya copasdyo namasy bhaveh ||1|| (AV_6,98.2a) tvm indrdhirj ravasys tv bhr abhbhtir jnnm | (AV_6,98.2c) tv divr via im v rjyumat katrm ajra te astu ||2|| (AV_6,98.3a) prcy dis tvm indrsi rjotdcy di vtrahan chatruh 'si | (AV_6,98.3c) ytra ynti srotys tj jit te dakiat vabh ei hvya ||3|| (AV_6,99.1a) abh tvendra vrimata pur tvhrad dhuve | (AV_6,99.1c) hvymy ugr cettra purmnam ekajm ||1|| (AV_6,99.2a) y ady snyo vadh jghsan na udrate | (AV_6,99.2c) ndrasya ttra bh samant pri dadma ||2|| (AV_6,99.3a) pri dadma ndrasya bh samant trts tryat na | (AV_6,99.3c) dva savita sma rjant sumnasa m ku svastye ||3|| (AV_6,100.1a) dev adu sryo dyur adt pthivy dt | (AV_6,100.1c) tisr srasvatir adu scitt viadaam ||1|| (AV_6,100.2a) yd vo dev upajk sican dhnvany udakm | (AV_6,100.2c) tna devprastened dayat vim ||2|| (AV_6,100.3a) sur duhitsi s devnm asi svs | (AV_6,100.3c) divs pthivy sbht s cakarthras vim ||3|| (AV_6,101.1a) vyasva vasihi vrdhasva prathyasva ca | (AV_6,101.1c) yathg vardhat pas tna yotam j jahi ||1|| (AV_6,101.2a) yna k vjyanti yna hinvnty turam | (AV_6,101.2c) tnsy brahmaas pate dhnur iv tnay psa ||2|| (AV_6,101.3a) h tanomi te pso dhi jym iva dhnvani | (AV_6,101.3c) krmasva a iva rohtam navaglyat sd ||3|| (AV_6,102.1a) ythy vh avin samiti s ca vrtate | (AV_6,102.1c) ev mm abh te mna samitu s ca vartatm ||1|| (AV_6,102.2a) h khidmi te mno rjv pym iva | (AV_6,102.2c) remchinnam yth ta myi te veat mna ||2|| (AV_6,102.3a) janasya madghasya khasya nladasya ca | (AV_6,102.3c) tur bhgasya hstbhym anurdhanam d bhare ||3|| (AV_6,103.1a) sadna vo bhaspti sadna savit karat | (AV_6,103.1c) sadna mitr aryam sadna bhgo avn ||1|| (AV_6,103.2a) sm paramnt sm avamn tho s dymi madhyamn | (AV_6,103.2c) ndras tn pry ahr dmn tn agne s dy tvm ||2|| (AV_6,103.3a) am y ydham ynti ketn ktvnka | (AV_6,103.3c) ndras tn pry ahr dmna tn agne s dy tvm ||3|| (AV_6,104.1a) dnena sadnenmtrn dymasi | (AV_6,104.1c) apn y cai pr sunsnt sm achidan ||1|| (AV_6,104.2a) idm dnam akara tpasndrea sitam | (AV_6,104.2c) amtr y 'tra na snti tn agna dy tvm ||2|| (AV_6,104.3a) inn dyatm indrgn smo rj ca mednau | (AV_6,104.3c) ndro martvn dnam amtrebhya kotu na ||3|| (AV_6,105.1a) yth mno manasketi parptaty umt | (AV_6,105.1c) ev tv kse pr pata mnas 'nu pravyym ||1|| (AV_6,105.2a) yth ba ssaita parptaty umt | (AV_6,105.2c) ev tv kse pr pata pthivy nu savtam ||2|| (AV_6,105.3a) yth sryasya ramya parptanty umt | (AV_6,105.3c) ev tv kse pr pata samudrsynu vikarm ||3|| (AV_6,106.1a) yane te paryane drv rohantu pup | (AV_6,106.1c) tso v ttra jyatm hrad v purkavn ||1|| (AV_6,106.2a) apm id nyyana samudrsya nivanam | (AV_6,106.2c) mdhye hradsya no gh parcn mkh kdhi ||2|| (AV_6,106.3a) himsya tv jaryu le pri vyaymasi | (AV_6,106.3c) thrad h no bhvo 'gn kotu bheajm ||3|| (AV_6,107.1a) vvajit tryamyai m pri dehi | (AV_6,107.1c) tryame dvipc ca srva no rka ctup yc ca na svm ||1|| (AV_6,107.2a) tryame vivajte m pri dehi | (AV_6,107.2c) vvajid dvipc ca srva no rka ctup yc ca na svm ||2|| (AV_6,107.3a) vvajit kalyyi m pri dehi | (AV_6,107.3c) klyi dvipc ca srva no rka ctup yc ca na svm ||3|| (AV_6,107.4a) klyi sarvavde m pri dehi | (AV_6,107.4c) srvavid dvipc ca srva no rka ctup yc ca na svm ||4|| (AV_6,108.1a) tv no medhe pratham gbhir vebhir gahi | (AV_6,108.1c) tv sryasya rambhis tvm no asi yajiy ||1|| (AV_6,108.2a) medhm ah pratham brhmavat brhmajtm iutm | (AV_6,108.2c) prpt brahmacrbhir devnm vase huve ||2|| (AV_6,108.3a) y medhm bhvo vidr y medhm sur vid | (AV_6,108.3c) ayo bhadr medh y vids t myy veaymasi ||3|| (AV_6,108.4a) ym ayo bhtakto medh medhvno vid | (AV_6,108.4c) ty mm ady medhygne medhvna ku ||4|| (AV_6,108.5a) medh sy medh prtr medh madhyndina pri | (AV_6,108.5c) medh sryasya rambhir vcas veaymahe ||5|| (AV_6,109.1a) pippal kiptabheajy ttividdhabheaj | (AV_6,109.1c) t dev sm akalpayann iy jvitav lam ||1|| (AV_6,109.2a) pippaly sm avadantyatr jnand dhi | (AV_6,109.2c) y jvm anvmahai n s riyti prua ||2|| (AV_6,109.3a) surs tv ny khanan devs tvd avapan pna | (AV_6,109.3c) vtktasya bheajm tho kiptsya bheajm ||3|| (AV_6,110.1a) pratn h km yo adhvaru sanc ca ht nvya ca stsi | (AV_6,110.1c) svm cgne tanv pipryasvsmbhya ca subhagam yajasva ||1|| (AV_6,110.2a) jyehaghny jt victor yamsya mlabrhat pri phy enam | (AV_6,110.2c) ty enam nead duritni vv drghyutvya atradya ||2|| (AV_6,110.3a) vyghr 'hny ajania vr nakatraj jyamna suvra | (AV_6,110.3c) s m vadht pitra vrdhamno m mtra pr minj jnitrm ||3|| (AV_6,111.1a) imm me agne pruam mumugdhy ay y baddh syato llapti | (AV_6,111.1c) t 'dhi te kavad bhgadhya yadnunmadit 'sati ||1|| (AV_6,111.2a) agn e n amayatu ydi te mna dyutam | (AV_6,111.2c) komi vidvn bheaj ythnunmadit 'sasi ||2|| (AV_6,111.3a) devainasd nmaditam nmattam rkasas pri | (AV_6,111.3c) komi vidvn bheaj yadnunmadit 'sati ||3|| (AV_6,111.4a) pnas tv dur apsarsa pnar ndra pnar bhga | (AV_6,111.4c) pnas tv dur vve dev ythnunmadit 'sasi ||4|| (AV_6,112.1a) m jyeh vadhd aym agna em mlabrhat pri phy enam | (AV_6,112.1c) s grhy pn v cta prajnn tbhya dev nu jnantu vve ||1|| (AV_6,112.2a) n muca ps tvm agna e tryas tribhr tsit ybhir san | (AV_6,112.2c) s grhy pn v cta prajnn pitputru mtra muca srvn ||2|| (AV_6,112.3a) ybhi pai privitto vbaddh 'geaga rpita tsita ca | (AV_6,112.3c) v t mucyanta vimco h snti bhraghn pan duritni mkva ||3|| (AV_6,113.1a) trit dev amjataitd nas trit enan manuyu mamje | (AV_6,113.1c) tto ydi tv grhir na t te dev brhma nayantu ||1|| (AV_6,113.2a) mrcr dhmn pr vinu ppmann udrn gachot v nhrn | (AV_6,113.2c) nadna phn nu tn v naya bhraghn pan duritni mkva ||2|| (AV_6,113.3a) dvdaadh nhita tritsypamam manuyainasni | (AV_6,113.3c) tto ydi tv grhir na t te dev brhma nayantu ||3|| (AV_6,114.1a) yd dev devahana dvsa cakma vaym | (AV_6,114.1c) ditys tsmn no yuym tsya tna mucata ||1|| (AV_6,114.2a) tsya tndity yjatr mucteh na | (AV_6,114.2c) yaj yd yajavhasa ikanto npaekim ||2|| (AV_6,114.3a) mdasvat yjamn srucjyni jhvata | (AV_6,114.3c) akm vive vo dev kanto npa ekima ||3|| (AV_6,115.1a) yd vidvso yd vidvsa nsi cakm vaym | (AV_6,115.1c) yy nas tsmn mucata vve dev sajoasa ||1|| (AV_6,115.2a) ydi jgrad ydi svpann na enasy 'karam | (AV_6,115.2c) bht m tsmd bhvya ca drupadd iva mucatm ||2|| (AV_6,115.3a) drupadd iva mumucn svinn sntv mld iva | (AV_6,115.3c) pt pavtreevjya vve umbhantu minasa ||3|| (AV_6,116.1a) yd ym cakrr nikhnanto gre krva annavdo n vidyy | (AV_6,116.1c) vaivasvat rjani tj juhomy tha yajya mdhumad astu n 'nnam ||1|| (AV_6,116.2a) vaivasvat kavad bhgadhya mdhubhgo mdhun s sjti | (AV_6,116.2c) mtr yd na iit na gan yd v pit 'parddho jihd ||2|| (AV_6,116.3a) ydd mtr ydi pitr na pri bhrtu putrc ctasa na gan | (AV_6,116.3c) yvanto asmn pitra scante t srve iv astu many ||3|| (AV_6,117.1a) apamtyam prattta yd smi yamsya yna baln crmi | (AV_6,117.1c) id td agne an bhavmi tv pn victa vettha srvn ||1|| (AV_6,117.2a) ihiv snta prti dadma enaj jv jvbhyo n harma enat | (AV_6,117.2c) apamtya dhny yj jaghshm id td agne an bhavmi ||2|| (AV_6,117.3a) an asmnn an prasmin ttye lok an syma | (AV_6,117.3c) y devayn pitya ca lok srvn path an kiyema ||3|| (AV_6,118.1a) yd dhstbhy cakm klbiy ak gatnm upalpsamn | (AV_6,118.1c) ugrapay ugrajtau td adypsarsv nu dattm na ||1|| (AV_6,118.2a) grapaye rrabht klbii yd akvttam nu dattam na ett | (AV_6,118.2c) n no n m rtsamno yamsya lok dhirajjur yat ||2|| (AV_6,118.3a) ysm ysya jym upimi y ycamno abhyimi dev | (AV_6,118.3c) t vca vdiur mttar md dvapatn psarasv dhtam ||3|| (AV_6,119.1a) yd dvyann m ah kmy dsyann agne ut sagmi | (AV_6,119.1c) vaivnar no adhip vsiha d n nayti suktsya lokm ||1|| (AV_6,119.2a) vaivnarya prti vedaymi ydi sagar devtsu | (AV_6,119.2c) s etn pn victam veda srvn tha pakvna sah s bhavema ||2|| (AV_6,119.3a) vaivnar pavit m puntu yt sagarm abhidhvmy m | (AV_6,119.3c) njnan mnas ycamno yt ttrino pa tt suvmi ||3|| (AV_6,120.1a) yd antrika pthivm ut dym yn mtra pitra v jihisim | (AV_6,120.1c) ay tsmd grhapatyo no agnr d n nayti suktsya lokm ||1|| (AV_6,120.2a) bhmir mtditir no jantra bhrtntrikam abhasty na | (AV_6,120.2c) dyur na pit ptryc ch bhavti jmm tv mva patsi lokt ||2|| (AV_6,120.3a) ytr suhrda sukto mdanti vihya rga tanv svy | (AV_6,120.3c) lon gair hrut svarg ttra payema pitrau ca putrn ||3|| (AV_6,121.1a) vi pn v ydhy asmd y uttam adham vru y | (AV_6,121.1c) duvpnya durit n vsmd tha gachema suktsya lokm ||1|| (AV_6,121.2a) yd drui badhyse yc ca rjjv yd bhmy badhyse yc ca vc | (AV_6,121.2c) ay tsmd grhapatyo no agnr d n nayti suktsya lokm ||2|| (AV_6,121.3a) d agt bhgavat victau nma trake | (AV_6,121.3c) prhmtasya yachat pritu baddhakamcanam ||3|| (AV_6,121.4a) v jihva lokm ku bandhn mucsi bddhakam | (AV_6,121.4c) yny iva prcyuto grbha path srv nu kiya ||4|| (AV_6,122.1a) et bhg pri dadmi vidvn vvakarman prathamaj tsya | (AV_6,122.1c) asmbhir datt jarsa parstd chinna tntum nu s tarema ||1|| (AV_6,122.2a) tat tntum nv ke taranti y datt ptryam yanena | (AV_6,122.2c) abandhv ke ddata praychanto dtu cc chknt s svarg ev ||2|| (AV_6,122.3a) anvrabhethm anusrabhethm et lok radddhn sacante | (AV_6,122.3c) yd v pakv priviam agnu tsya gptaye dampat s rayethm ||3|| (AV_6,122.4a) yajm ynta mnas bhntam anvrohmi tpas syoni | (AV_6,122.4c) paht agne jarsa parstt ttye nke sadhamda madema ||4|| (AV_6,122.5a) uddh pt yoto yajy im brahm hsteu prapthk sdaymi | (AV_6,122.5c) ytkma id abhiicmi vo 'h ndro martvnt s dadtu tn me ||5|| (AV_6,123.1a) et sadhasth pri vo dadmi y evadhm vhj jtveda | (AV_6,123.1c) anvgant yjamna svast t sma jnta param vyman ||1|| (AV_6,123.2a) jnt smaina param vyman dv sdhasth vid lokm tra | (AV_6,123.2c) anvgant yjamna svastprt sma kutvr asmai ||2|| (AV_6,123.3a) dv ptara ptaro dv | (AV_6,123.3c) y smi s asmi ||3|| (AV_6,123.4a) s pacmi s dadmi | (AV_6,123.4c) s yaje s dattn m yam ||4|| (AV_6,123.5a) nke rjan prti tiha ttraitt prti tihatu | (AV_6,123.5c) viddh prtsya no rjant s deva sumn bhava ||5|| (AV_6,124.1a) div n mm bhat antrikd ap stok abhy paptad rsena | (AV_6,124.1c) sm indriyna pyashm agne chndobhir yaji sukt ktna ||1|| (AV_6,124.2a) ydi vkd abhypaptat phla td ydy antrikt s u vyr ev | (AV_6,124.2c) ytrspkat tanv yc ca vsasa po nudantu nrti parci ||2|| (AV_6,124.3a) abhyjana surabh s smddhir hraya vrcas td u ptrmam ev | (AV_6,124.3c) srv pavtr vtatdhy asmt tn m trn nrtir m rti ||3|| (AV_6,125.1a) vnaspate vvgo h bhy asmtsakh pratraa suvra | (AV_6,125.1c) gbhi snaddho asi vyasvstht te jayatu jtvni ||1|| (AV_6,125.2a) divs pthivy pry ja dbhta vnasptibhya pry bhta sha | (AV_6,125.2c) apm ojmna pri gbhir vtam indrasya vjra havi rtha yaja ||2|| (AV_6,125.3a) ndrasyujo martm nka mitrsya grbho vruasya nbhi | (AV_6,125.3c) s im no havydti ju dva ratha prti havy gbhya ||3|| (AV_6,126.1a) pa vsaya pthivm ut dy purutr te vanvat vhitam jgat | (AV_6,126.1c) s dundubhe sajr ndrea devir drd dvyo pa sedha trn ||1|| (AV_6,126.2a) krandaya blam jo na dh abh ana durit bdhamna | (AV_6,126.2c) pa sedha dundubhe duchnm it ndrasya mur asi vyasva ||2|| (AV_6,126.3a) prm jaybhm jayantu ketumd dundubhr vvadtu | (AV_6,126.3c) sm vapar patantu no nro 'smkam indra rathno jayantu ||3|| (AV_6,127.1a) vidradhsya balsasya lhitasya vanaspate | (AV_6,127.1c) vislpakasyauadhe mc chia piit can ||1|| (AV_6,127.2a) yu te balsa thata kke mukv paritau | (AV_6,127.2c) vdh tsya bheaj cpdrur abhickaam ||2|| (AV_6,127.3a) y gyo y kryo y akyr vislpaka | (AV_6,127.3c) v vhmo vislpaka vidradh hdaymaym | (AV_6,127.3e) pr tm jtam ykmam adharca suvmasi ||3|| (AV_6,128.1a) akadhma nkatri yd rjnam kurvata | (AV_6,128.1c) bhadrhm asmai pryachan id rrm sd ti ||1|| (AV_6,128.2a) bhadrh no madhydine bhadrh sym astu na | (AV_6,128.2c) bhadrh no hn prt rtr bhadrhm astu na ||2|| (AV_6,128.3a) ahortrbhy nkatrebhya surycandramsbhym | (AV_6,128.3c) bhadrhm asmbhya rjan chkadhma tv kdhi ||3|| (AV_6,128.4a) y no bhadrhm kara sy nktam atho dv | (AV_6,128.4c) tsmai te nakatrarja kadhma sd nma ||4|| (AV_6,129.1a) bhgena m apna skm ndrea medn | (AV_6,129.1c) kmi bhagna mpa drntv rtaya ||1|| (AV_6,129.2a) yna vk abhybhavo bhgena vrcas sah | (AV_6,129.2c) tna m bhagna kv pa drntv rtaya ||2|| (AV_6,129.3a) y andh y punasar bhgo vkv hita | (AV_6,129.3c) tna m bhagna kv pa drntv rtaya ||3|| (AV_6,130.1a) rathajt rthajiteynm apsarsm ay smar | (AV_6,130.1c) dv pr hiuta smarm asu mm nu ocatu ||1|| (AV_6,130.2a) asu me smaratd ti priy me smaratd ti | (AV_6,130.2c) dv pr hiuta smarm asu mm nu ocatu ||2|| (AV_6,130.3a) yth mma smrd asu nmyh kad can | (AV_6,130.3c) dv pr hiuta smarm asu mm nu ocatu ||3|| (AV_6,130.4a) n mdayata maruta d antarika mdaya | (AV_6,130.4c) gna n mday tvm asu mm nu ocatu ||4|| (AV_6,131.1a) n rat n pattat dhy n tirmi te | (AV_6,131.1c) dv pr hiuta smarm asu mm nu ocatu ||1|| (AV_6,131.2a) numate 'nv id manyasvkute sm id nma | (AV_6,131.2c) dv pr hiuta smarm asu mm nu ocatu ||2|| (AV_6,131.3a) yd dhvasi triyojan pacayojanm vinam | (AV_6,131.3c) ttas tv pnar yasi putr no asa pit ||3|| (AV_6,132.1a) y dev smarm sicann apsv nt ucna sahdhy | (AV_6,132.1c) t te tapmi vruasya dhrma ||1|| (AV_6,132.2a) y vve dev smarm sicann apsv nt ucna sahdhy | (AV_6,132.2c) t te tapmi vruasya dhrma ||2|| (AV_6,132.3a) ym indr smarm sicad apsv nt ucna sahdhy | (AV_6,132.3c) t te tapmi vruasya dhrma ||3|| (AV_6,132.4a) ym indrgn smarm sicatm apsv nt ucna sahdhy | (AV_6,132.4c) t te tapmi vruasya dhrma ||4|| (AV_6,132.5a) ym mitrvruau smarm sicatm apsv nt ucna sahdhy | (AV_6,132.5c) t te tapmi vruasya dhrma ||5|| (AV_6,133.1a) y im dev mkhalm babndha y sananha y u no yuyja | (AV_6,133.1c) ysya devsya pra crma s prm icht s u no v muct ||1|| (AV_6,133.2a) hutsy abhhuta m asy yudham | (AV_6,133.2c) prv vratsya prnat vraghn bhava mekhale ||2|| (AV_6,133.3a) mtyr ah brahmacr yd smi nirycan bhtt prua yamya | (AV_6,133.3c) tm ah brhma tpas rmenyaina mkhalay sinmi ||3|| (AV_6,133.4a) raddhy duhit tpas 'dhi jt svs bhtakt babhva | (AV_6,133.4c) s no mekhale matm dhehi medhm tho no dhehi tpa indriy ca ||4|| (AV_6,133.5a) y tv prve bhtakta aya paribedhir | (AV_6,133.5c) s tv pri vajasva m drghyutvya mekhale ||5|| (AV_6,134.1a) ay vjras tarpayatm tsyvsya rrm pa hantu jvitm | (AV_6,134.1c) tu grv pr th vtrsyeva cpti ||1|| (AV_6,134.2a) dharo'dhara ttarebhyo gh pthivy mt spat | (AV_6,134.2c) vjrevahata aym ||2|| (AV_6,134.3a) y jinti tm nvicha y jinti tm j jahi | (AV_6,134.3c) jinat vajra tv smntam anvcam nu ptaya ||3|| (AV_6,135.1a) yd anmi bla kurva itth vjram dade | (AV_6,135.1c) skandhn amya tyan vtrsyeva cpti ||1|| (AV_6,135.2a) yt pbmi s pibmi samudr iva sapib | (AV_6,135.2c) prn amya sapya s pibmo am vaym ||2|| (AV_6,135.3a) yd grmi s grmi samudr iva sagir | (AV_6,135.3c) prn amya sagrya s girmo amm vaym ||3|| (AV_6,136.1a) dev devym dhi jt pthivym asy oadhe | (AV_6,136.1c) t tv nitatni kebhyo dhaya khanmasi ||1|| (AV_6,136.2a) dha pratnn janyjtn jtn u vryasas kdhi ||2|| (AV_6,136.3a) ys te ko 'vapdyate smlo y ca vcte | (AV_6,136.3c) id t vivbheajybh icmi vrdh ||3|| (AV_6,137.1a) y jamdagnir khanad duhitr keavrdhanm | (AV_6,137.1c) t vthavya bharad sitasya ghbhya ||1|| (AV_6,137.2a) abhun my san vymnnumy | (AV_6,137.2c) k na iva vardhant rs te asit pri ||2|| (AV_6,137.3a) dha mlam gra yacha v mdhya ymayauadhe | (AV_6,137.3c) k na iva vardhantm rs te asit pri ||3|| (AV_6,138.1a) tv vrdh rhatambhirutsy oadhe | (AV_6,138.1c) im me ady prua klbm opana kdhi ||1|| (AV_6,138.2a) klb kdhy opanam tho kurra kdhi | (AV_6,138.2c) thsyndro grvabhym ubh bhinattv yu ||2|| (AV_6,138.3a) klba klb tvkara vdhre vdhri tvkaram rasras tvkaram | (AV_6,138.3c) kurram asya ri kmba cdhindadhmasi ||3|| (AV_6,138.4a) y te ndyu devkte yyos thati vyam | (AV_6,138.4c) t te bhinadmi myaymy dhi mukyo ||4|| (AV_6,138.5a) yth nam kapune stryo bhindnty man | (AV_6,138.5c) ev bhinadmi te po 'my dhi mukyo ||5|| (AV_6,139.1a) nyastik rurohitha subhagakra mma | (AV_6,139.1c) at tva pratns tryastrian nitn || (AV_6,139.1e) ty sahasrapary hdaya oaymi te ||1|| (AV_6,139.2a) yatu myi te hdayam tho uyatv sym | (AV_6,139.2c) tho n uya m kmentho ksy cara ||2|| (AV_6,139.3a) savnan samupal bbhru klyi s nuda | (AV_6,139.3c) am ca m ca s nuda samn hdaya kdhi ||3|| (AV_6,139.4a) ythodakm papuo 'payaty sym | (AV_6,139.4c) ev n uya m kmentho ksy cara ||4|| (AV_6,139.5a) yth nakul vichdya saddhty hi pna | (AV_6,139.5c) ev kmasya vchinna s dhehi vryvati ||5|| (AV_6,140.1a) yu vyghrv vardhau jghatsata pitra mtra ca | (AV_6,140.1c) tu dnta brahmaas pate ivu ku jtaveda ||1|| (AV_6,140.2a) vrhm atta yvam attam tho mam tho tlam | (AV_6,140.2c) e v bhg nhito ratnadhyya dantau m hisia pitram mtra ca ||2|| (AV_6,140.3a) pahtau sayjau syonu dntau sumaglau | (AV_6,140.3c) anytra v ghor tanv praitu dantau m hisia pitra mtra ca ||3|| (AV_6,141.1a) vyr en samkarat tv pya dhriyatm | (AV_6,141.1c) ndra bhyo dhi bravad rudr bhmn cikitsatu ||1|| (AV_6,141.2a) lhitena svdhitin mithun krayo kdhi | (AV_6,141.2c) kartm avin lkma td astu prajy bah ||2|| (AV_6,141.3a) yth cakrr devsur yth manuy ut | (AV_6,141.3c) ev sahasrapoya kut lkmvin ||3|| (AV_6,142.1a) c chrayasva bahr bhava svna mhas yava | (AV_6,142.1c) mh vv ptri m tv divynir vadht ||1|| (AV_6,142.2a) vnta yva dev ytra tvchvdmasi | (AV_6,142.2c) td c chrayasva dyur iva samudr ivaidhy kita ||2|| (AV_6,142.3a) kits ta upasd 'kit santu rya | (AV_6,142.3c) pnto kit santv attra santv kit ||3|| (AV_7,1.1a) dht v y nayan vc gra mnas v y 'vadann tni | (AV_7,1.1c) ttyena brhma vvdhns turyemanvata nma dhen ||1|| (AV_7,1.2a) s veda putr pitra s mtra s snr bhuvat s bhuvat pnarmagha | (AV_7,1.2c) s dym aurod antrika sv s id vvam abhavat s bharat ||2|| (AV_7,2.1a) tharva pitra devbandhu mtr grbha pitr su yvnam | (AV_7,2.1c) y im yajm mnas cikta pr o vocas tm ihh brava ||1|| (AV_7,3.1a) ay vih janyan krvari s h ghir urr vrya gt | (AV_7,3.1c) s pratydaid dhara mdhvo gra svy tanv tanvm airayata ||1|| (AV_7,4.1a) kay ca dabhi ca suhute dvbhym iye viaty ca | (AV_7,4.1c) tisbhi ca vhase trit ca viygbhir vya ih t v muca ||1|| (AV_7,5.1a) yajna yajm ayajanta devs tni dhrmi prathamny san | (AV_7,5.1c) t ha nka mahimna sacanta ytra prve sdhy snti dev ||1|| (AV_7,5.2a) yaj babhva s babhva s pr jaje s u vvdhe pna | (AV_7,5.2c) s devnm dhipatir babhva s asmsu drviam dadhtu ||2|| (AV_7,5.3a) yd dev devn hav 'yajantmartyn mnas martyena | (AV_7,5.3c) mdema ttra param vyman pyema td ditau sryasya ||3|| (AV_7,5.4a) yt pruea hav yaj dev tanvata | (AV_7,5.4c) asti n tsmd jyo yd vihvyenejir ||4|| (AV_7,5.5a) mugdh dev ut n 'yajantot gr gai purudh 'yajanta | (AV_7,5.5c) y im yaj mnas cikta pr o vocas tm ihh brava ||5|| (AV_7,6.1a) ditir dyur ditir antrikam ditir mt s pit s putr | (AV_7,6.1c) vve dev ditir pca jn ditir jtm ditir jnitvam ||1|| (AV_7,6.2a) mahm mtra suvratnm tsya ptnm vase havmahe | (AV_7,6.2c) tuvikatrm ajrantm urc surmam diti suprtim ||2|| (AV_7,6.3a) sutrma pthiv dym anehsa surmam diti suprtim | (AV_7,6.3c) div nva svaritrm ngaso sravantm ruhem svastye ||1|| (AV_7,6.4a) vjasya n prasav mtra mahm diti nma vcas karmahe | (AV_7,6.4c) ysy upstha urv ntrika s na rma trivrtha n yacht ||2|| (AV_7,7.1a) dte putrm diter akriam va devn bhatm anarmm | (AV_7,7.1c) t h dhma gabhik samudrya ninn nmas par asti kcan ||1|| (AV_7,8.1a) bhadrd dhi rya prhi bhaspti puraet te astu | (AV_7,8.1c) themm asy vra pthivy ratru kuhi srvavram ||1|| (AV_7,9.1a) prpathe pathm ajania p prpathe div prpathe pthivy | (AV_7,9.1c) ubh abh priytame sadhsthe ca pr ca carati prajnn ||1|| (AV_7,9.2a) pm nu veda srv s asm bhayatamena neat | (AV_7,9.2c) svastid ghi srvavr 'prayuchan pur etu prajnn ||2|| (AV_7,9.3a) pan tva vrat vay n riyema kad can | (AV_7,9.3c) stotras ta ih smasi ||3|| (AV_7,9.4a) pri p parstd dhsta dadhtu dkiam | (AV_7,9.4c) pnar no nam jatu s nana gamemahi ||4|| (AV_7,10.1a) ys te stna aayr y mayobhr y sumnay suhvo y sudtra | (AV_7,10.1c) yna vv pyasi vryi srasvati tm ih dhtave ka ||1|| (AV_7,11.1a) ys te pth stanayitnr y v diva ketr vvam bhatdm | (AV_7,11.1c) m no vadhr vidyt deva sasy mt vadh rambhi sryasya ||1|| (AV_7,12.1a) sabh ca m smiti cvat prajpater duhitrau savidn | (AV_7,12.1c) yn sagch pa m s ikc cru vadni pitara sgateu ||1|| (AV_7,12.2a) vidm te sabhe nma nar nma v asi | (AV_7,12.2c) y te k ca sabhsdas te me santu svcasa ||2|| (AV_7,12.3a) em ah samsnn vrco vijnam dade | (AV_7,12.3c) asy srvasy sasdo mm indra bhagna ku ||3|| (AV_7,12.4a) yd vo mna prgata yd baddhm ih veh v | (AV_7,12.4c) td va vartaymasi myi vo ramat mna ||4|| (AV_7,13.1a) yth sryo nkatrm udys tjsy dad | (AV_7,13.1c) ev str ca pus ca dviat vrca dade ||1|| (AV_7,13.2a) yvanto m saptnnm ynta pratipyatha | (AV_7,13.2c) udynt srya iva suptn dviatm vrca dade ||2|| (AV_7,14.1a) abh ty dev savitram oy kavkratum | (AV_7,14.1c) rcmi satysava ratnadhm abh priy matm ||1|| (AV_7,14.2a) urdhv ysymtir bh didyutat svmani | (AV_7,14.2c) hrayapir amimta sukrtu kpt sv ||2|| (AV_7,14.3a) svr h deva prathamya pitr varmam asmai varimam asmai | (AV_7,14.3c) thsmbhya savitar vryi divdiva suv bhri pav ||3|| (AV_7,14.4a) dmn dev savit vreyo ddhad rtna pitbhya yi | (AV_7,14.4c) pbt sma mamdad enam i prijm cit kramate asya dhrmai ||4|| (AV_7,15.1a) t savita satysav sucitrm h ve sumat vivvrm | (AV_7,15.1c) ym asya kvo duhat prpn sahsradhr mahi bhgya ||1|| (AV_7,16.1a) bhaspate svitar vardhyaina jyotyaina mahat subhagya | (AV_7,16.1c) sita cit satar s idhi vva enam nu madantu dev ||1|| (AV_7,17.1a) dht dadhtu no raym no jgatas pti | (AV_7,17.1c) s na prna yachatu ||1|| (AV_7,17.2a) dht dadhtu de prc jvtum kitm | (AV_7,17.2c) vaym devsya dhmahi sumat vivrdhasa ||2|| (AV_7,17.3a) dht vv vry dadhtu prajkmya de duro | (AV_7,17.3c) tsmai dev amta s vyayantu vve dev diti saj ||3|| (AV_7,17.4a) dht rt savitd juant prajpatir nidhpatir no agn | (AV_7,17.4c) tv vu prajy sarar yjamnya drvia dadhtu ||4|| (AV_7,18.1a) pr nabhasva pthivi bhinddhd divy nbha | (AV_7,18.1c) udn divysya no dhtar no v y dtim ||1|| (AV_7,18.2a) n ghrs tatpa n him jaghna pr nabhat pthiv jrdnu | (AV_7,18.2c) pa cid asmai ghtm t karanti ytra sma sdam t ttra bhadrm ||2|| (AV_7,19.1a) prajpatir janayati praj im dht dadhtu sumanasymna | (AV_7,19.1c) sajnn smanasa syonayo myi pu puaptir dadhtu ||1|| (AV_7,20.1a) nv ady n 'numatir yaj devu manyatm | (AV_7,20.1c) agn ca havyavhano bhvat de mma ||1|| (AV_7,20.2a) nv d anumate tv msase ca nas kdhi | (AV_7,20.2c) jsva havym huta praj devi rarsva na ||2|| (AV_7,20.3a) nu manyatm anumnyamna prajvanta raym kyamam | (AV_7,20.3c) tsya vay hasi mpi bhma sumk asya sumatu syma ||3|| (AV_7,20.4a) yt te nma suhva suprat 'numate numata sudnu | (AV_7,20.4c) tn no yaj piphi vivavre ray no dhehi subhage suvram ||4|| (AV_7,20.5a) m yajm numatir jagma suketrtyai suvrtyai sjtam | (AV_7,20.5c) bhadr hy sy prmatir babhva smm yajm avatu devgop ||5|| (AV_7,20.6a) numati srvam id babhva yt thati crati yd u ca vvam jati | (AV_7,20.6c) tsys te devi sumatu symnumate nu h msase na ||6|| (AV_7,21.1a) samta vve vcas pti div ko vibhr tithir jnnm | (AV_7,21.1c) s prvy ntanam vvsat t vartanr nu vvta kam t pur ||1|| (AV_7,22.1a) ay sahsram no d kavn matr jytir vdharmai ||1|| (AV_7,22.2a) bradhn samcr usa sm airayan | (AV_7,22.2c) arepsa scetasa svsare manyumttam cit g ||2|| (AV_7,23.1a) duvapnyam durjvitya rko abhvm aryy | (AV_7,23.1c) durmn srv durvcas t asmn naymasi ||1|| (AV_7,24.1a) yn na ndro khanad yd agnr vve dev marto yt svark | (AV_7,24.1c) td asmbhya savit satydharm prajpatir numatir n yacht ||1|| (AV_7,25.1a) yyor jas skabhit rjsi yu vryir vrtam vih | (AV_7,25.1c) yu ptyete prattau shobhir vum agan vrua prvhti ||1|| (AV_7,25.2a) ysyed pradi yd vircate pr cnati v ca ce cbhi | (AV_7,25.2c) pur devsya dhrma shobhir vum agan vrua prvhti ||2|| (AV_7,26.1a) vor n ka pr voca vryi y prthivni vimam rjsi | (AV_7,26.1c) y skabhyad ttara sadhstha vicakrams tredhrugy ||1|| (AV_7,26.2a) pr td vu stavate vryi mg n bhm kucar girih | (AV_7,26.2c) parvta jagamyt prasy ||2|| (AV_7,26.3a) ysyoru tri vikrmanev adhikiynti bhvanni vv | (AV_7,26.3c) ur vio v kramasvor kyya nas kdhi | (AV_7,26.3e) ghtm ghtayone piba prpra yajpati tira ||3|| (AV_7,26.4a) id vur v cakrame tredh n dadhe pad | (AV_7,26.4c) smham asya pasur ||4|| (AV_7,26.5a) tri pad v cakrame vur gop dbhya | (AV_7,26.5c) it dhrmi dhryan ||5|| (AV_7,26.6a) vo krmi payata yto vratni paspa | (AV_7,26.6c) ndrasya yjya skh ||6|| (AV_7,26.7a) td vo param pad sd payanti srya | (AV_7,26.7c) divva ckur tatam ||7|| (AV_7,26.8a) div via ut pthivy mah via urr antrikt | (AV_7,26.8c) hstau pasva bahbhir vasavyir pryacha dkid t savyt ||8|| (AV_7,27.1a) aivsm nu vast vratna ysy pad punte devaynta | (AV_7,27.1c) ghtpad kvar smaphpa yajm asthita vaivadev ||1|| (AV_7,28.1a) ved svastr drugha svast parar vdi parar na svast | (AV_7,28.1c) havikto yajiy yajkms te devso yajm im juantm ||1|| (AV_7,29.1a) gnvi mhi td v mahitvm pth ghtsya ghyasya nma | (AV_7,29.1c) dmedame sapt rtn ddhnau prti v jihv ghtm carayt ||1|| (AV_7,29.2a) gnvi mhi dhma priym v vth ghtsya ghy juu | (AV_7,29.2c) dmedame suuty vvdhnu prti v jihv ghtm c carayt ||2|| (AV_7,30.1a) svkta me dyvpthiv svkta mitr akar aym | (AV_7,30.1c) svkta me brhmaas pti svkta savit karat ||1|| (AV_7,31.1a) ndrotbhir bahulbhir no ady yvacchrehbhir maghavan chra jinva | (AV_7,31.1c) y no dvy dhara ss pada ym u dvims tm u pr jahtu ||1|| (AV_7,32.1a) pa priy pnipnatam yvnam hutvdham | (AV_7,32.1c) ganma bbhrato nmo drghm yu kotu me ||1|| (AV_7,33.1a) s m sicantu marta s p s bhaspti | (AV_7,33.1c) s mym agn sicatu prajy ca dhnena ca drghm yu kotu me ||1|| (AV_7,34.1a) gne jtn pr ud me saptnn prty jtn jtavedo nudasva | (AV_7,34.1c) adhaspad kuva y ptanyv 'ngasas t vaym ditaye syma ||1|| (AV_7,35.1a) prnynt saptnnt shas shasva prty jtn jtavedo nudasva | (AV_7,35.1c) id rr piphi subhagya vva enam nu madantu dev ||1|| (AV_7,35.2a) im ys te at hir sahsra dhamnr ut | (AV_7,35.2c) ts te srvsm ahm man blam py adhm ||2|| (AV_7,35.3a) pra yner vara te komi m tv prajbh bhn mt stu | (AV_7,35.3c) asv tvprajasa komy mna te apidhnam komi ||3|| (AV_7,36.1a) akyu nau mdhusake nkam nau samjanam | (AV_7,36.1c) ant kuva m hd mna n nau sahsati ||1|| (AV_7,37.1a) abh tv mnujtena ddhmi mma vsas | (AV_7,37.1c) yth 'so mma kvalo nnys krty can ||1|| (AV_7,38.1a) idm khanmi bheaj mpaym abhirorudm | (AV_7,38.1c) paryat nivrtanam yat pratinndanam ||1|| (AV_7,38.2a) yn nicakr surndra devbhyas pri | (AV_7,38.2c) tn n kurve tvm ah yth t 'sni spriy ||2|| (AV_7,38.3a) pratc smam asi pratc ut sryam | (AV_7,38.3c) pratc vvn devn t tvchvadmasi ||3|| (AV_7,38.4a) ah vadmi nt tv sabhym ha tv vda | (AV_7,38.4c) mmd sas tv kvalo nnys krty can ||4|| (AV_7,38.5a) ydi vsi tirojan ydi v nadys tiri | (AV_7,38.5c) iy ha mhya tvm adhir baddhvva nynayat ||5|| (AV_7,39.1a) divy supar payas bhntam ap grbha vabhm adhnm | (AV_7,39.1c) abhpat vy tarpyantam no goh rayih sthpayti ||1|| (AV_7,40.1a) ysya vrat pavo ynti srve ysya vrat upatihanta pa | (AV_7,40.1c) ysya vrat puaptir nvias t srasvantam vase havmahe ||1|| (AV_7,40.2a) pratyca de dvsa srasvanta puapti rayihm | (AV_7,40.2c) rys pa ravasy vsn ih sdana raym ||2|| (AV_7,41.1a) ti dhnvny ty aps tatarda yen nck avasnadar | (AV_7,41.1c) tran vvny var rjasndrea skhy iv jagamyt ||1|| (AV_7,41.2a) yen nck divy supar sahsrapc chatyonir vayodh | (AV_7,41.2c) s no n yachd vsu yt prbhtam asmkam astu pitu svadhvat ||2|| (AV_7,42.1a) smrudr v vhata vicm mv y no gyam viva | (AV_7,42.1c) bdheth dr nrtim parci kt cid na pr mumuktam asmt ||1|| (AV_7,42.2a) smrudr yuvm etny asmd vv tanu bheajni dhattam | (AV_7,42.2c) va syata mucta yn no sat tanu baddh ktm no asmt ||2|| (AV_7,43.1a) ivs ta k ivs ta k srv bibhari sumanasymna | (AV_7,43.1c) tisr vco nhit antr asmn tsm k v paptnu gham ||1|| (AV_7,44.1a) ubh jigyathur n pr jayethe n pr jigye katar caninayo | (AV_7,44.1c) ndra ca vio yd paspdheth tredh sahsra v td airayethm ||1|| (AV_7,45.1a) jnd vivajannt sindhuts pry bhtam | (AV_7,45.1c) drt tv manya dbhtam ryy nma bheajm ||1|| (AV_7,45.2a) agnr ivsya dhato dvsya dhata pthak | (AV_7,45.2c) etm etsyerym udrgnm iva amaya ||1|| (AV_7,46.1a) snvli pthuuke y devnm si svs | (AV_7,46.1c) jusva havym huta praj devi didihi na ||1|| (AV_7,46.2a) y subh svagur sum bahusvar | (AV_7,46.2c) tsyai viptnyai hav sinvlyi juhotana ||2|| (AV_7,46.3a) y viptnndram si pratc sahsrastukbhiynt dev | (AV_7,46.3c) vo patni tbhya rt havi pti devi rdhase codayasva ||3|| (AV_7,47.1a) kuh dev sukta vidmanpasam asmn yaj suhv johavmi | (AV_7,47.1c) s no ray vivvra n yachd ddtu vrm atdyam ukthym ||1|| (AV_7,47.2a) kuhr devnm amtasya ptn hvy no asya havo jueta | (AV_7,47.2c) notu yajm uat no ady rys pa cikit dadhtu ||2|| (AV_7,48.1a) rkm ah suhv suut huve tu na subhg bdhatu tmn | (AV_7,48.1c) svyatv pa scychidyamnay ddtu vr atdyam ukthym ||1|| (AV_7,48.2a) ys te rke sumatya supaso ybhir ddsi de vsni | (AV_7,48.2c) tbhir no ady sumn upgahi sahasrpom subhage rr ||2|| (AV_7,49.1a) devn ptnr uatr avantu na prvantu nas tujye vjastaye | (AV_7,49.1c) y prthivso y apm pi vrat t no dev suhv rma yachantu ||1|| (AV_7,49.2a) ut gn vyantu devpatnr indry gnyy avn r | (AV_7,49.2c) rdas varunn otu vyntu devr y tr jnnm ||2|| (AV_7,50.1a) yth vkm anir vivh hnty aprat | (AV_7,50.1c) evhm ady kitavn akir badhysam aprat ||1|| (AV_7,50.2a) turm tur vim varjum | (AV_7,50.2c) samitu vivto bhgo antarhast kt mma ||2|| (AV_7,50.3a) e agn svvasu nmobhir ih prasakt v cayat kt na | (AV_7,50.3c) rthair iva pr bhare vjyadbhi pradaki mart stmam dhym ||3|| (AV_7,50.4a) vay jayema tvy yuj vtam asmkam am d ava bhrebhare | (AV_7,50.4c) asmbhyam indra vrya sug kdhi pr tr maghavan vy ruja ||4|| (AV_7,50.5a) jaia tv slikhitam jaiam ut sardham | (AV_7,50.5c) vi vko yth mthad ev mathnmi te ktm ||5|| (AV_7,50.6a) ut prahm tidv jayati ktm iva vaghn v cinoti kl | (AV_7,50.6c) y devkmo n dhnam ruddhi sm t t ry sjati svadhbhi ||6|| (AV_7,50.7a) gbhi aremmati durv yvena v kdha puruhta vve | (AV_7,50.7c) vay rjasu pratham dhnny riso vjanbhir jayema ||7|| (AV_7,50.8a) kt me dkie hste jay me savy hita | (AV_7,50.8c) gojd bhysam avajd dhanajay hirayajt ||8|| (AV_7,50.9a) k phlavatm dyva datt g krm iva | (AV_7,50.9c) s m ktsya dhray dhnu snvneva nahyata ||9|| (AV_7,51.1a) bhasptir na pri ptu pacd utttarasmd dhard aghay | (AV_7,51.1c) ndra purstd ut madhyat na skh skhibhyo vrya kotu ||1|| (AV_7,52.1a) sajna na svbhi sajnam raebhi | (AV_7,52.1c) sajnam avin yuvm ihsmsu n yachatam ||1|| (AV_7,52.2a) s jnmahai mnas s cikitv m yumahi mnas divyena | (AV_7,52.2c) m gh t sthur bahul vinrhate mu paptad ndrasyhany gate ||2|| (AV_7,53.1a) amutrabhyd dhi yd yamsya bhaspate abhaster muca | (AV_7,53.1c) prty auhatm avn mtym asmd devnm agne bhij cbhi ||1|| (AV_7,53.2a) s krmata m jahta rra prpnu te sayjv ih stm | (AV_7,53.2c) at jva ardo vrdhamno 'gn e gop adhip vsiha ||2|| (AV_7,53.3a) yur yt te tihita parcir apn pr pnar tv itm | (AV_7,53.3c) agn d hr nrter upstht td tmni pnar veaymi te ||3|| (AV_7,53.4a) mm pr hsn m apn 'vahya pr gt | (AV_7,53.4c) saptarbhya ena pri dadmi t ena svast jarse vahantu ||4|| (AV_7,53.5a) pr viata prpnv anavhv iva vrajm | (AV_7,53.5c) ay jarimn evadhr ria ih vardhatm ||5|| (AV_7,53.6a) te pr suvmasi pr ykma suvmi te | (AV_7,53.6c) yur no vivto dadhad aym agnr vreya ||6|| (AV_7,53.7a) d vay tmasas pri rhanto nkam uttamm | (AV_7,53.7c) dev devatr sryam ganma jytir uttamm ||7|| (AV_7,54.1a) ca sma yajmahe ybhy krmi kurvte | (AV_7,54.1c) et sdasi rjato yaj devu yachata ||1|| (AV_7,54.2a) ca sma yd prka havr jo yjur blam | (AV_7,54.2c) e m tsmn m hisd vda p acpate ||1|| (AV_7,55.1a) y te pnthno 'va div ybhir vvam iraya | (AV_7,55.1c) tbhi sumnay dhehi no vaso ||2|| (AV_7,56.1a) tracirjer asitt pdko pri sbhtam | (AV_7,56.1c) tt kakparvao vim iy vrd annaat ||1|| (AV_7,56.2a) iy vrn mdhujt madhucn madhul madh | (AV_7,56.2c) s vhrutasya bheajy tho maakajmbhan ||2|| (AV_7,56.3a) yto da yto dht ttas te nr hvaymasi | (AV_7,56.3c) arbhsya tpradano makasyras vim ||3|| (AV_7,56.4a) ay y vakr vparur vygo mkhni vakr vjin ki | (AV_7,56.4c) tni tv brahmaas pate ikm iva s nama ||4|| (AV_7,56.5a) arassya arkasya ncnasyopasrpata | (AV_7,56.5c) vi hy sydiy tho enam ajjabham ||5|| (AV_7,56.6a) n te bhvr blam asti n r nt madhyat | (AV_7,56.6c) tha k ppy 'muy pche bibhary arbhakm ||6|| (AV_7,56.7a) adnti tv piplik v vcanti mayry | (AV_7,56.7c) srve bhala bravtha rkoam aras vim ||7|| (AV_7,56.8a) y ubhbhy prahrasi pchena csyna ca | (AV_7,56.8c) sy n te vi km u te puchadhv asat ||8|| (AV_7,57.1a) yd s vdato me vicukubh yd ycamnasya crato jn nu | (AV_7,57.1c) yd tmni tanv me vria srasvat td pad ghtna ||1|| (AV_7,57.2a) sapt karanti save martvate pitr putrso py avvtann tni | (AV_7,57.2c) ubh d asyobh asya rjata ubh yatete ubh asya puyata ||2|| (AV_7,58.1a) ndrvaru sutapv im sut sma pibata mdya dhtavratau | (AV_7,58.1c) yuv rtho adhvar devvtaye prti svsaram pa ytu ptye ||1|| (AV_7,58.2a) ndrvaru madhumattamasya va smasya va vethm | (AV_7,58.2c) id vm ndha priiktam sdysmn barhi mdayethm ||2|| (AV_7,59.1a) y na apd apata pato y ca na pt | (AV_7,59.1c) vk iva vidyt hat mld nu uyatu ||1|| (AV_7,60.1a) rja bbhrad vasuvni sumedh ghorea cku mitryea | (AV_7,60.1c) ghn imi sumn vndamno rmadhvam m bibhta mt ||1|| (AV_7,60.2a) im gh mayobhva rjasvanta pyasvanta | (AV_7,60.2c) pr vmna thantas t no jnantv yat ||2|| (AV_7,60.3a) ym adhyti pravsan yu saumanas bah | (AV_7,60.3c) ghn pa hvaymahe t no jnantv yat ||3|| (AV_7,60.4a) paht bhridhan skhya svdsamuda | (AV_7,60.4c) akudhy aty sta gh msmd bibhtana ||4|| (AV_7,60.5a) paht ih gva paht ajvya | (AV_7,60.5c) tho nnasya klla pahto ghu ||5|| (AV_7,60.6a) sntvanta subhg rvanto hasmud | (AV_7,60.6c) aty akudhy sta gh msmd bibhtana ||6|| (AV_7,60.7a) ihiva sta mnu gta vv rpi puyata | (AV_7,60.7c) iymi bhadr sah bhyso bhavat my ||7|| (AV_7,61.1a) yd agne tpas tpa upatapymahe tpa | (AV_7,61.1c) priy rutsya bhysmyumanta sumedhsa ||1|| (AV_7,61.2a) gne tpas tapymaha pa tapymahe tpa | (AV_7,61.2c) rutni vnta vaym yumanta sumedhsa ||2|| (AV_7,62.1a) aym agn stpatir vddhvo rathva pattn ajayat purhita | (AV_7,62.1c) nbh pthivy nhito dvidyutad adhaspad kut y ptanyva ||1|| (AV_7,63.1a) ptanjta shamnam agnm ukthyir havmahe paramt sadhstht | (AV_7,63.1c) s na parad ti durgi vv kmad dev 'ti duritny agn ||1|| (AV_7,64.1a) id yt k aknir abhiniptann ppatat | (AV_7,64.1c) po m tsmt srvasmd duritt pntv hasa ||1|| (AV_7,64.2a) id yt k aknir avmkan nirte te mkhena | (AV_7,64.2c) agnr m tsmd naso grhapatya pr mucatu ||2|| (AV_7,65.1a) pratcnaphalo h tvm pmrga rurhitha | (AV_7,65.1c) srvn mc chapthm dhi vryo yavay it ||1|| (AV_7,65.2a) yd dukt yc chmala yd v cerima ppy | (AV_7,65.2c) tvy td vivatomukhpmrgpa mjmahe ||2|| (AV_7,65.3a) yvdat kunakhn bana yt sahsim | (AV_7,65.3c) pmrga tvy vay srva td pa mjmahe ||3|| (AV_7,66.1a) ydy antrike ydi vta sa ydi vku ydi vlapeu | (AV_7,66.1c) yd ravan pava udymna td brhmaa pnar asmn upitu ||1|| (AV_7,67.1a) pnar maitv indriy pnar tm drvia brhmaa ca | (AV_7,67.1c) pnar agnyo dhy yathsthm kalpayantm ihiv ||1|| (AV_7,68.1a) srasvati vratu te divyu devi dhmasu | (AV_7,68.1c) jusva havym huta prajm devi rarsva na ||1|| (AV_7,68.2a) id te havy ghtvat sarasvatd pit havr sy yt | (AV_7,68.2c) imni ta udit mtamni tbhir vay mdhumanta syma ||2|| (AV_7,68.3a) iv na tam bhava sumk sarasvati | (AV_7,68.3c) m te yuyoma sada ||1|| (AV_7,69.1a) no vto vtu nas tapatu srya | (AV_7,69.1c) hni bhavantu na rtr prti dhyat | (AV_7,69.1e) u no vy chatu ||1|| (AV_7,70.1a) yt k csu mnas yc ca vc yajir juhti hav yju | (AV_7,70.1c) tn mtyn nrti savidn pur satyd huti hantv asya ||1|| (AV_7,70.2a) ytudhn nrtir d u rkas t asya ghnantv ntena satym | (AV_7,70.2c) ndreit dev jam asya mathnantu m tt s pdi yd asu juhti ||2|| (AV_7,70.3a) ajirdhirju yenu saptnv iva | (AV_7,70.3c) jya ptanyat hat y na kcbhyaghyti ||3|| (AV_7,70.4a) pcau ta ubhu bh pi nahymy sym | (AV_7,70.4c) agnr devsya manyn tna te 'vadhia hav ||4|| (AV_7,70.5a) pi nahymi te bh pi nahymy sym | (AV_7,70.5c) agnr ghorsya manyn tna 'vadhia hav ||5|| (AV_7,71.1a) pri tvgne pra vay vpra sahasya dhmahi | (AV_7,71.1c) dhdvara divdive hantra bhagurvata ||1|| (AV_7,72.1a) t tihatva payatndrasya bhgm tvyam | (AV_7,72.1c) ydi rtm juhtana ydy rta mamttana ||1|| (AV_7,72.2a) rtm havr v ndra pr yhi jagma sro dhvano v mdhyam | (AV_7,72.2c) pri tvsate nidhbhi skhya kulap n vrjapatm crantam ||2|| (AV_7,72.3a) rt manya dhani rtm agnu sta manye td t nvya | (AV_7,72.3c) mdhyandinasya svanasya dadhn pbendra vajrin purukj ju ||1|| (AV_7,73.1a) smiddho agnr va rath divs tapt gharm duhyate vm i mdhu | (AV_7,73.1c) vay h v purudmso avin havmahe sadhamdeu krva ||1|| (AV_7,73.2a) smiddho agnr avin tapt v gharm gatam | (AV_7,73.2c) duhynte nn vaeh dhenvo dsr mdanti vedhsa ||2|| (AV_7,73.3a) ivhkta cir devu yaj y avno camas devapna | (AV_7,73.3c) tm u vve amtso ju gandharvsya prty sn rihanti ||3|| (AV_7,73.4a) yd usrysv huta ght pyo 'y s vm avin bhg gatam | (AV_7,73.4c) mdhv dhartr vidathasya satpat tapt gharm pibatam div ||4|| (AV_7,73.5a) tapt v gharm nakatu svhot pr vm adhvary caratu pyasvn | (AV_7,73.5c) mdhor dugdhsyvin tany vt pt pyasa usriyy ||5|| (AV_7,73.6a) pa drava pyas godhug om gharm sica pya usryy | (AV_7,73.6c) v nkam akhyat savit vreyo 'nuprayam uso v rjati ||6|| (AV_7,73.7a) pa hvaye sudgh dhenm et suhsto godhg ut dohad enm | (AV_7,73.7c) rha sav savit svian no 'bhddho gharms td u pr vocat ||7|| (AV_7,73.8a) hikvat vasuptn vsn vatsm ichnt mnas nygan | (AV_7,73.8c) duhm avbhy pyo aghnyy s vardhat mahat subhagya ||8|| (AV_7,73.9a) jo dmn tithir duro im no yajm pa yhi vidvn | (AV_7,73.9c) vv agne abhiyjo vihtya atryatm bhar bhjanni ||9|| (AV_7,73.10a) gne rdha mahat subhagya tva dyumnny uttamni santu | (AV_7,73.10c) s jspaty suymam kuva atryatm abh tih mhsi ||10|| (AV_7,73.11a) syavasd bhgavat h bhy dh vay bhgavanta syma | (AV_7,73.11c) addh tam aghnye vivadn piba uddhm udakm crant ||11|| (AV_7,74.1a) apact lhinn k mtti uruma | (AV_7,74.1c) mner devsya mlena srv vidhymi t ahm ||1|| (AV_7,74.2a) vdhymy s pratham vidhymi ut madhyamm | (AV_7,74.2c) id jaghanym sm chinadmi stkm iva ||2|| (AV_7,74.3a) tvrh vcas v ta rym ammadam | (AV_7,74.3c) tho y many e pate tm u te amaymasi ||3|| (AV_7,74.4a) vratna tv vratapate smakto vivh sumn ddihh | (AV_7,74.4c) t tv vay jtaveda smiddha prajvanta pa sadema srve ||4|| (AV_7,75.1a) prajvat syvase runt uddh ap suprap pbant | (AV_7,75.1c) m va sten ata mghasa pri vo rudrsya hetr vaktu ||1|| (AV_7,75.2a) padaj stha rmataya shit vivnmn | (AV_7,75.2c) pa m devr devbhir ta | (AV_7,75.2e) im gohm id sdo ghtnsmnt sm ukata ||2|| (AV_7,76.1a) susrsa susrso satbhyo sattar | (AV_7,76.1c) shor arastar havad vkledyas ||1|| (AV_7,76.2a) y grivy apact 'tho y upapaky | (AV_7,76.2c) vijmni y apacta svayasrsa ||2|| (AV_7,76.3a) y kkas prati taldym avathati | (AV_7,76.3c) nr hs t srva jynyam y k ca kakdi rit ||3|| (AV_7,76.4a) pak jynya patati s viati pruam | (AV_7,76.4c) td kitasya bheajm ubhyo skatasya ca ||4|| (AV_7,76.5a) vidm vi te jynya jna yto jynya jyase | (AV_7,76.5c) kath ha ttra tvm hano ysya km havr gh ||1|| (AV_7,76.6a) dht piba kale smam indra vtrah ra samar vsnm | (AV_7,76.6c) mdhyandine svana vasva rayihno raym asmsu dhehi ||2|| (AV_7,77.1a) stapan id havr mrutas tj jujuana | (AV_7,77.1c) asmkot ridasa ||1|| (AV_7,77.2a) y no mrto maruto durhys tir cittni vasavo jghsati | (AV_7,77.2c) druh pn prti mucat ss tpihena tpas hantan tm ||2|| (AV_7,77.3a) samvatsar marta svark urkay sga mnusa | (AV_7,77.3c) t asmt pn pr mucantv nasas stapan matsar mdayiva ||3|| (AV_7,78.1a) v te mucmi raan v yktra v niyjanam | (AV_7,78.1c) ihiv tvm jasra edhy agne ||1|| (AV_7,78.2a) asmi katri dhryantam agne yunjmi tv brhma divyena | (AV_7,78.2c) ddihy smbhya drvieh bhadr prm voco havirdm devtsu ||2|| (AV_7,79.1a) yt te dev kvan bhgadhyam mvsye savsanto mahitv | (AV_7,79.1c) tn no yaj piphi vivavre ray no dhehi subhage suvram ||1|| (AV_7,79.2a) ahm evsmy amvsy mm vasanti sukto mym | (AV_7,79.2c) myi dev ubhye sdy cndrajyeh sm agachanta srve ||2|| (AV_7,79.3a) gan rtr sagman vsnm rja pu vsv veyant | (AV_7,79.3c) amvsyyai hava vidhemrja dhn pyas na gan ||3|| (AV_7,79.4a) mvsye n tvd etny any vv rpi paribhr jajna | (AV_7,79.4c) ytkms te juhums tn no astu vay syma ptayo rayim ||4|| (AV_7,80.1a) paurams jigya | (AV_7,80.1c) tsy devi savsanto mahitv nkasya ph sm i madema ||1|| (AV_7,80.2a) vabh vjna vay paurams yajmahe | (AV_7,80.2c) s no dadtv kit raym nupadasvatm ||2|| (AV_7,80.3a) prjpate n tvd etny any vv rpi paribhr jajna | (AV_7,80.3c) ytkms te juhums tn no astu vay syma ptayo raym ||3|| (AV_7,80.4a) paurams pratham yajysd hn rtrm atiarvaru | (AV_7,80.4c) y tvm yajir yajiye ardhyanty am te nke sukta prvi ||4|| (AV_7,81.1a) prvpar carato mayyaitu krantau pri yto 'ravm | (AV_7,81.1c) vvny bhvan vica tr any viddhaj jyase nva ||1|| (AV_7,81.2a) nvonavo bhavasi jyamn 'hn ketr usm ey gram | (AV_7,81.2c) bhg devbhyo v dadhsy yn pr candramas tirase dhrghm yu ||2|| (AV_7,81.3a) smasymo yudh pat 'nno nma v asi | (AV_7,81.3c) nnam dara m kdhi prajy ca dhnena ca ||3|| (AV_7,81.4a) dar 'si darat 'si smagro 'si smanta | (AV_7,81.4c) smagra smanto bhysa gbhir vai prajy pabhir ghir dhnena ||4|| (AV_7,81.5a) y 'smn dvi y vay dvims tsya tv prn pyyasva | (AV_7,81.5c) vay pysimahi gbhir vai prajy pabhir ghir dhnena ||5|| (AV_7,81.6a) y dev am pyyyanti ym kitam kit bhakyanti | (AV_7,81.6c) tnsmn ndro vruo bhasptir pyyayantu bhvanasya gop ||6|| (AV_7,82.1a) abhy rcata suut gvyam jm asmsu bhadr drvini dhatta | (AV_7,82.1c) im yaj nayata devt no ghtsya dhr mdhumat pavantm ||1|| (AV_7,82.2a) myy gre agn ghmi sah katra vrcas blena | (AV_7,82.2c) myi praj myy yur dadhmi svh myy agnm ||2|| (AV_7,82.3a) ihivgne dhy dhray raym m tv n kran prvacitt nikra | (AV_7,82.3c) katrgne suymam astu tbhyam upasatt vardhat te nita ||3|| (AV_7,82.4a) nv agnr usm gram akhyad nv hni pratham jtved | (AV_7,82.4c) nu srya uso nu ramn nu dyvpthiv vivea ||4|| (AV_7,82.5a) prty agnr usm gram akhyat prti hni pratham jtved | (AV_7,82.5c) prti sryasya purudh ca ramn prti dyvpthiv tatna ||5|| (AV_7,82.6a) ght te agne divy sadhsthe ghtna tv mnur ady sm indhe | (AV_7,82.6c) ght te devr napty vahantu ght tbhya duhrat gvo agne ||6|| (AV_7,83.1a) aps te rjan varua gh hirayyo mit | (AV_7,83.1c) tto dhtvrato rj srv dhmni mucatu ||1|| (AV_7,83.2a) dmnodmno rjann it varua muca na | (AV_7,83.2c) yd po aghny ti vruti yd cim tto varua muca na ||2|| (AV_7,83.3a) d uttam varua pam asmd vdham v madhyam rathya | (AV_7,83.3c) dh vaym ditya vrat tavngaso ditaye syma ||3|| (AV_7,83.4a) prsmt pn varua muca srvn y uttam adham vru y | (AV_7,83.4c) duvpnya durit n vsmd tha gachema suktsya lokm ||4|| (AV_7,84.1a) andhy jtved martyo vir agne katrabhd ddihh | (AV_7,84.1c) vv mv pramucn mnubhi ivbhir ady pri phi no gyam ||1|| (AV_7,84.2a) ndra katrm abh vmm j 'jyath vabha caranm | (AV_7,84.2c) pnudo jnam amitrayntam ur devbhyo akor u lokm ||2|| (AV_7,84.3a) mg na bhm kucar girih parvta jagamyt prasy | (AV_7,84.3c) sk saya pavm indra tigm v trn thi v mdho nudasva ||3|| (AV_7,85.1a) tym vjna devjta shovna tarutra rthnm | (AV_7,85.1c) rianemi ptanjm svastye trkyam ih huvema ||1|| (AV_7,86.1a) trtram ndram avitram ndra hvehave suhva ram ndram | (AV_7,86.1c) huv nu akr puruhtm ndra svast na ndro maghvn kotu ||1|| (AV_7,87.1a) y agnu rudr y apsv ntr y adhr vrdha viva | (AV_7,87.1c) y imvv bhvanni ckp tsmai rudrya nmo astv agnye ||1|| (AV_7,88.1a) pehy rir asy rir v asi vi vim apkth vim d v apkth | (AV_7,88.1c) him evbhypehi t jahi ||1|| (AV_7,89.1a) ap divy acyiam rsena sm apkmahi | (AV_7,89.1c) pyasvn agna gama tm m s sja vrcas ||1|| (AV_7,89.2a) s mgne vrcas sja s prajy sm yu | (AV_7,89.2c) vidyr me asy dev ndro vidyt sah ibhi ||2|| (AV_7,89.3a) idm pa pr vahatvady ca mla ca yt | (AV_7,89.3c) yc cbhidudrhnta yc ca ep abhruam ||3|| (AV_7,89.4a) dho 'sy edhiy samd asi sm edhiya | (AV_7,89.4c) tjo 'si tjo myi dhehi ||4|| (AV_7,90.1a) pi vca puravd vratter iva gupitm | (AV_7,90.1c) jo dssya dambhaya ||1|| (AV_7,90.2a) vay td asya smbhta vsv ndrena v bhajmahai | (AV_7,90.2c) mlpymi bhraj ibhr vruasya vratna te ||2|| (AV_7,90.3a) yth po apytai str csad nvay | (AV_7,90.3c) avasthsya knadvata kursya nitodna | (AV_7,90.3e) yd tatam va tt tanu yd ttata n tt tanu ||3|| (AV_7,91.1a) ndra sutrm svv vobhi sumk bhavatu vivved | (AV_7,91.1c) bdhat dvo bhaya na kotu suvryasya ptaya syma ||1|| (AV_7,92.1a) s sutrm svv ndro asmd rc cid dva sanutr yuyotu | (AV_7,92.1c) tsya vay sumatu yajyasypi bhadr saumanas syma ||1|| (AV_7,93.1a) ndrea manyn vaym abh yma ptanyat | (AV_7,93.1c) ghnnto vtry aprat ||1|| (AV_7,94.1a) dhruv dhruva havva sma naymasi | (AV_7,94.1c) yth na ndra kvalr va smanasas krat ||1|| (AV_7,95.1a) d asya yvu vithuru gdhrau dym iva petatu | (AV_7,95.1c) ucchocanapraocanv asycchcanau hd ||1|| (AV_7,95.2a) ahm env d atihipa gvau rntasdv iva | (AV_7,95.2c) kurkurv iva kjantv udvantau vkv iva ||2|| (AV_7,95.3a) todnau nitodnv tho satodnv ut | (AV_7,95.3c) pi nahymy asya mhra y it str pmn jabhra ||3|| (AV_7,96.1a) sadan gva sdan 'paptad vasat vya | (AV_7,96.1c) sthne prvat asthu sthmni vkkv atihipam ||1|| (AV_7,97.1a) yd ady tv prayat yaj asmn hta cikitvann vmahh | (AV_7,97.1c) dhruvm ayo dhruvm ut avihaipravidvn yajm pa yhi smam ||1|| (AV_7,97.2a) sm indra no mnas nea gbhi s srbhir harivant s svasty | (AV_7,97.2c) s brhma devhita yd sti s devn sumatu yajynm ||2|| (AV_7,97.3a) yn vaha uat deva devs tn prraya sv agne sadhsthe | (AV_7,97.3c) jakivsa papivso mdhny asmi dhatta vasavo vsni ||3|| (AV_7,97.4a) sug vo dev sdan akarma y jagm svane m ju | (AV_7,97.4c) vhamn bhram sv vsni vsu gharm dvam rohatnu ||4|| (AV_7,97.5a) yja yaj gacha yajpati gacha | (AV_7,97.5c) sv yni gacha svh ||5|| (AV_7,97.6a) e te yaj yajapate sahsktavka | (AV_7,97.6c) suvrya svh ||6|| (AV_7,97.7a) va dhutbhyo va hutebhya | (AV_7,97.7c) dv gtuvido gt vittv gtm ita ||7|| (AV_7,97.8a) mnasas pata im no div devu yajm | (AV_7,97.8c) svh div svh pthivy svhntrike svh vte dh svh ||8|| (AV_7,98.1a) s barhr akt hav ghtna sm ndrea vsun s mardbhi | (AV_7,98.1c) s devir vivdevebhir aktm ndra gachatu hav svh ||1|| (AV_7,99.1a) pri sthi pri dhehi vdi m jm mor amuy ynm | (AV_7,99.1c) hotdanam hrita hirayya nik et yjamnasya lok ||1|| (AV_7,100.1a) paryvarte duvpnyt ppt svpnyd bhty | (AV_7,100.1c) brhmhm ntara kve pr svpnamukh ca ||1|| (AV_7,101.1a) yt svpne nnam anmi n prtr adhigamyte | (AV_7,101.1c) srva td astu me iv nah td dyte dv ||1|| (AV_7,102.1a) namasktya dyvpthivbhym antrikya mtyve | (AV_7,102.1c) mekmy rdhvs than m m hisiur var ||1|| (AV_7,103.1a) k asy no druh 'vadyvaty n neyati katryo vsya ichn | (AV_7,103.1c) k yajkma k u prtikma k devu vanute drghm yu ||1|| (AV_7,104.1a) k pni dhen vruena dattm tharvane sudgh ntyavatsm | (AV_7,104.1c) bhasptin sakhy jua yathva tanv kalpayti ||1|| (AV_7,105.1a) apakrman purueyd vn divya vca | (AV_7,105.1c) prtr abhyvartasva vvebhi skhibhi sah ||1|| (AV_7,106.1a) yd smti cakm k cid agna uprim crae jtaveda | (AV_7,106.1c) tta phi tv na praceta ubh skhibhyo amtatvm astu na ||1|| (AV_7,107.1a) va divs trayanti sapt sryasya ramya | (AV_7,107.1c) pa samudry dhrs ts alym asisrasan ||1|| (AV_7,108.1a) y na styd dpsati y na v sv vidvn rao v no agne | (AV_7,108.1c) pratcy etv ra datvt tn mim agne vstu bhn m patyam ||1|| (AV_7,108.2a) y na suptn jgrato vbhidst thato v crato jtaveda | (AV_7,108.2c) vaivnara sayj sajs tn pratco nr daha jtaveda ||2|| (AV_7,109.1a) idm ugrya babhrve nmo y aku tanva | (AV_7,109.1c) ghtna kli ikmi s no mtde ||1|| (AV_7,109.2a) ghtm apsarbhyo vaha tvm agne psn akbhya skat ap ca | (AV_7,109.2c) yathbhag havydti ju mdanti dev ubhyni havy ||2|| (AV_7,109.3a) apsarsa sadhamda madanti havirdhnam antar srya ca | (AV_7,109.3c) t me hstau s sjantu ghtna saptna me kitavm randhayantu ||3|| (AV_7,109.4a) dinav pratidvne ghtnsm abh kara | (AV_7,109.4c) vkm ivny jahi y asmn pratidvyati ||4|| (AV_7,109.5a) y no dyuv dhnam id cakra y ak glhana aa ca | (AV_7,109.5c) s no dev havr id ju gandharvbhi sadhamda madema ||5|| (AV_7,109.6a) svasava ti vo nmadhyam ugrapay rrabhto hy k | (AV_7,109.6c) tbhyo va indavo hav vidhema vay syma ptayo raym ||6|| (AV_7,109.7a) devn yn nthit huv brahmacrya yd im | (AV_7,109.7c) akn yd babhrn lbhe t no mantv de ||7|| (AV_7,110.1a) gna ndra ca de hat vtry aprat | (AV_7,110.1c) ubh h vtrahntam ||1|| (AV_7,110.2a) ybhym jayant svr gra ev yv tasthtur bhvanni vv | (AV_7,110.2c) pr carava vjrabh agnm ndram vtrah huve 'hm ||2|| (AV_7,110.3a) pa tv dev agramc camasna bhaspti | (AV_7,110.3c) ndra grbhr na via yjamnya sunvat ||3|| (AV_7,111.1a) ndrasya kukr asi somadhna tm devnm ut mnum | (AV_7,111.1c) ih praj janaya ys ta s y anytreh ts te ramantm ||1|| (AV_7,112.1a) mbhan dyvpthiv ntisumne mhivrate | (AV_7,112.1c) pa sapt susruvur devs t no mucantv hasa ||1|| (AV_7,112.2a) mucntu m apathyd tho varuyd ut | (AV_7,112.2c) tho yamsya pvd vvasmd devakilbit ||2|| (AV_7,113.1a) tike tavandana d am chindhi tike | (AV_7,113.1c) yth ktdviso 'mmai epyvate ||1|| (AV_7,113.2a) tsi tik vi vitaky si | (AV_7,113.2c) privkt ythsasy abhsya vava ||2|| (AV_7,114.1a) te dade vakbhya te 'h hdayd dade | (AV_7,114.1c) te mkhasya skt srva te vrca dade ||1|| (AV_7,114.2a) prt yantu vydhya prnudhy pr astaya | (AV_7,114.2c) agn rakasvnr hantu smo hantu durasyat ||2|| (AV_7,115.1a) pr patet ppi lakmi nyet prmta pata | (AV_7,115.1c) ayasmyenkna dviat tv sajmasi ||1|| (AV_7,115.2a) y m lakm pataylr jubhicasknda vndaneva vkm | (AV_7,115.2c) anytrsmt savitas tm it dh hrayahasto vsu no rra ||2|| (AV_7,115.3a) kaata lakmy mrtyasya sk tanv jan 'dhi jt | (AV_7,115.3c) ts ppih nr it pr hima iv asmbhya jtavedo nyacha ||3|| (AV_7,115.4a) et en vykara khil g vhit iva | (AV_7,115.4c) rmant py lakmr y pps t annaam ||4|| (AV_7,116.1a) nmo rrya cyvanya ndanya dhve | (AV_7,116.1c) nma tya prvakmaktvane ||1|| (AV_7,116.2a) y anyedyr ubhayadyr abhytm makam | (AV_7,116.2c) abhy tv avrat ||2|| (AV_7,117.1a) mandrir indra hribhir yh mayraromabhi | (AV_7,117.1c) m tv k cid v yaman v n pno 'ti dhnveva t ihi ||1|| (AV_7,118.1a) mrmi te vrma chdaymi smas tv rjmtennu vastm | (AV_7,118.1c) urr vryo vruas te kotu jyanta tvnu dev madantu ||1|| (AV_8,1.1a) ntakya mtyve nma prn apn ih te ramantm | (AV_8,1.1c) ihym astu prua sahsun sryasya bhg amtasya lok ||1|| (AV_8,1.2a) d ena bhgo agrabhd d ena smo aumn | (AV_8,1.2c) d ena marto dev d indrgn svastye ||2|| (AV_8,1.3a) ih t 'sur ih pr ihyur ih te mna | (AV_8,1.3c) t tv nrty pebhyo divy vac bharmasi ||3|| (AV_8,1.4a) t krmta purua mva patth mty pvam avamucmna | (AV_8,1.4c) m chitth asml lokd agn sryasya sada ||4|| (AV_8,1.5a) tbhya vta pavat mtarv tbhya varantv amtny pa | (AV_8,1.5c) sryas te tanv tapti tvm mtyr dayat m pr meh ||5|| (AV_8,1.6a) udyna te purua nvayna jvtu te dkatti knomi | (AV_8,1.6c) h rhemm amta sukh rtham tha jrvir vidtham vadsi ||6|| (AV_8,1.7a) m te mnas ttra gn m tir bhn m jvbhya pr mado mnu g pitn | (AV_8,1.7c) vve dev abh rakantu tveh ||7|| (AV_8,1.8a) m gatnm ddhth y nyanti parvtam | (AV_8,1.8c) roha tmaso jytir hy te hstau rabhmahe ||8|| (AV_8,1.9a) ym ca tv m abla ca pritau yamsya yu pathirk vnau | (AV_8,1.9c) arv hi m v ddhyo mtra tiha prman ||9|| (AV_8,1.10a) mit pnthm nu g bhm e yna prva nytha t bravmi | (AV_8,1.10c) tma ett purua m pr patth bhay parstd bhaya te arvk ||10|| {1} (AV_8,1.11a) rkantu tvgnyo y apsv nt rkatu tv manuy ym indhte | (AV_8,1.11c) vaivnar rakatu jtved divys tv m pr dhg vidyt sah ||11|| (AV_8,1.12a) m tv kravyd abh mastrt skasukc cara rkatu tv dyu rkatu | (AV_8,1.12c) pthiv srya ca tv rkat candrm ca | (AV_8,1.12e) antrika rakatu devahety ||12|| (AV_8,1.13a) bodh ca tv pratibodh ca rakatm asvapn ca tvnavadr ca rakatm | (AV_8,1.13c) gopy ca tv jgvi ca rakatm ||13|| (AV_8,1.14a) t tv rakantu t tv gopyantu tbhyo nmas tbhya svh ||14|| (AV_8,1.15a) jvbhyas tv samde vyr ndro dht dadhtu savit tryama | (AV_8,1.15c) m tv pr bla hsd su t 'nu hvaymasi ||15|| (AV_8,1.16a) m tv jambh shanur m tmo vidan m jihv barhs pramay kath sy | (AV_8,1.16c) t tvdity vsavo bharantd indrgn svastye ||16|| (AV_8,1.17a) t tv dyur t pthivy t prajpatir agrabht | (AV_8,1.17c) t tv mtyr adhaya smarjr apparan ||17|| (AV_8,1.18a) ay dev ihivstv ay mmtra gd it | (AV_8,1.18c) im sahsravryea mtyr t praymasi ||18|| (AV_8,1.19a) t tv mtyr appara s dhamantu vayodhsa | (AV_8,1.19c) m tv vyastakey m tvghardo rudan ||19|| (AV_8,1.20a) hram vida tv pnar g pnarava | (AV_8,1.20c) srvga srva te cku srvam yu ca te 'vidam ||20|| (AV_8,1.21a) vy vt te jytir abhd pa tvt tmo akramt | (AV_8,1.21c) pa tvn mty nrtim pa ykma n dadhmasi ||21|| {2} (AV_8,2.1a) rabhasvemm amtasya nim chidyamn jardair astu te | (AV_8,2.1c) su ta yu pnar bharmi rjas tmo mpa g m pr meh ||1|| (AV_8,2.2a) jvat jytir abhyhy arv tv harmi atradya | (AV_8,2.2c) avamucn mtyupn asti drghya yu pratar te dadhmi ||2|| (AV_8,2.3a) vtt te prnm avida sryc ckur ah tva | (AV_8,2.3c) yt te mnas tvyi td dhraymi s vitsvgair vda jihvylapan ||3|| (AV_8,2.4a) prna tv dvipd ctupadm agnm iva jtm abh s dhammi | (AV_8,2.4c) nmas te mtyo ckue nma prya te 'karam ||4|| (AV_8,2.5a) ay jvatu m mtem sm raymasi | (AV_8,2.5c) kmy asmai bheaj mtyo m prua vadh ||5|| (AV_8,2.6a) jval naghri jvantm adhm ahm | (AV_8,2.6c) tryam shamn shasvatm ih huve 'sm arittaye ||6|| (AV_8,2.7a) dhi brhi m rabhath sjm tvaiv snt srvahy ihstu | (AV_8,2.7c) bhvarvau mta rma yachatam apasdhya durit dhattam yu ||7|| (AV_8,2.8a) asmi mtyo dhi brhm dayasvd it 'ym etu | (AV_8,2.8c) ria srvga surj jars athyana tmn bhjam anutm ||8|| (AV_8,2.9a) devn het pri tv vaktu prymi tv rjasa t tv mtyr apparam | (AV_8,2.9c) rd agn kravyda nirha jvtave te paridh dadhmi ||9|| (AV_8,2.10a) yt te niyna rajas mtyo anavadharym | (AV_8,2.10c) path im tsmd rkanto brhmsmai vrma kmasi ||10|| {3} (AV_8,2.11a) kmi te prpnu jar mty drghm yu svast | (AV_8,2.11c) vaivasvatna prhitn yamadt carat 'pa sedhmi srvn ||11|| (AV_8,2.12a) rd rti nrti par grhi kravyda picn | (AV_8,2.12c) rko yt srva durbht tt tma ivpa hanmasi ||12|| (AV_8,2.13a) agn a prnm amtd yumato vanve jtvedasa | (AV_8,2.13c) yth n ry amta sajr sas tt te komi td u te sm dhyatm ||13|| (AV_8,2.14a) iv te st dyvpthiv asatp abhiryau | (AV_8,2.14c) te srya tapatu vto vtu te hd | (AV_8,2.14e) iv abh karantu tvpo divy pyasvat ||14|| (AV_8,2.15a) ivs te santv adhaya t tvhram dharasy ttar pthivm abh | (AV_8,2.15c) ttra tvdityu rakat srycandramsv ubh ||15|| (AV_8,2.16a) yt te vsa paridhna y nv ku tvm | (AV_8,2.16c) iv te tanv tt kma saspar 'drkam astu te ||16|| (AV_8,2.17a) yt kura marcyat sutejs vpt vpasi keamar | (AV_8,2.17c) bha mkha m na yu pr mo ||17|| (AV_8,2.18a) ivu te st vrhiyavv abalsv adomadhu | (AV_8,2.18c) etu ykma v bdhete etu mucato hasa ||18|| (AV_8,2.19a) yd ansi yt pibasi dhny ky pya | (AV_8,2.19c) yd dy yd andy srva te nnam avi komi ||19|| (AV_8,2.20a) hne ca tv rtraye cobhbhy pri dadmasi | (AV_8,2.20c) aryebhyo jighatsbhya im me pri rakata ||20|| {4} (AV_8,2.21a) at te 'yta hyann dv yug tri catvri kma | (AV_8,2.21c) indrgn vve devs t 'nu manyantm hyamn ||21|| (AV_8,2.22a) arde tv hemantya vasantya grmya pri dadmasi | (AV_8,2.22c) vari tbhya syonni yu vrdhanta adh ||22|| (AV_8,2.23a) mtyr e dvipd mtyr e ctupadm | (AV_8,2.23c) tsmt tv mtyr gpater d bharmi s m bibhe ||23|| (AV_8,2.24a) s 'ria n mariyasi n mariyasi m bibhe | (AV_8,2.24c) n vi ttra mriyante n yanti adham tma ||24|| (AV_8,2.25a) srvo vi ttra jvati gur va prua pa | (AV_8,2.25c) ytred brhma kriyte paridhr jvanya km ||25|| (AV_8,2.26a) pri tv ptu samnbhyo 'bhicrt sbandhubhya | (AV_8,2.26c) mamrir bhavmto 'tijv m te hsiur sava rram ||26|| (AV_8,2.27a) y mtyva kaata y nr atitry | (AV_8,2.27c) mucntu tsmt tv dev agnr vaivnard dhi ||27|| (AV_8,2.28a) agn rram asi prayi rakohsi sapatnah | (AV_8,2.28c) tho amvactana ptdrur nma bheajm ||28|| {5} (AV_8,3.1a) rakoha vjnam jigharmi mitr prthiham pa ymi rma | (AV_8,3.1c) no agn krtubhi smiddha s no dv s ri ptu nktam ||1|| (AV_8,3.2a) yodaro arc ytudhnn pa spa jtaveda smiddha | (AV_8,3.2c) jihvy mradevn rabhasva kravydo vvpi dhatsvsn ||2|| (AV_8,3.3a) ubhbhayvinn pa dhehi drau hisr n 'vara pra ca | (AV_8,3.3c) utntrike pri yhy agne jmbhai s dhehy abh ytudhnn ||3|| (AV_8,3.4a) gne tvca ytudhnasya bhindhi hisrnir hras hantv enam | (AV_8,3.4c) pr prvi jtaveda hi kravyt kravir v cinotv enam ||4|| (AV_8,3.5a) ytredn pyasi jtavedas thantam agna ut v crantam | (AV_8,3.5c) utntrike ptanta ytudhna tm st vidhya rv na ||5|| (AV_8,3.6a) yajir sanmamno agne ivc aly anibhir dihn | (AV_8,3.6c) tbhir vidhya hdaye ytudhnn pratc bhn prti bhagdhy em ||6|| (AV_8,3.7a) utrabdhnt spnuhi jtaveda utrebh bhir ytudhnn | (AV_8,3.7c) gne prvo n jahi ucna mda kvks tm adantv n ||7|| (AV_8,3.8a) ih pr brhi yatam s agne ytudhno y id koti | (AV_8,3.8c) tm rabhasva samdh yaviha nckasa ckue randhayainam ||8|| (AV_8,3.9a) tkngne cku raka yaj prca vsubhya pr aya praceta | (AV_8,3.9c) hisr rksy abh ucna m tv dabhan ytudhn ncaka ||9|| (AV_8,3.10a) nck rka pri paya vik tsya tri prti hy gr | (AV_8,3.10c) tsygne pr hras hi tredh mla ytudhnasya vca ||10|| {6} (AV_8,3.11a) trr ytudhna prsiti ta etv t y agne ntena hnti | (AV_8,3.11c) tm arc sphrjyan jtaveda samakm enam gat n yugdhi ||11|| (AV_8,3.12a) yd agne ady mithun pto yd vcs t janyanta rebh | (AV_8,3.12c) manyr mnasa aravy jyate y ty vidhya hdaye ytudhnn ||12|| (AV_8,3.13a) pr hi tpas ytudhnn prgne rko hras hi | (AV_8,3.13c) prrc mradevn chhi prsutpa ucata hi ||13|| (AV_8,3.14a) prdy dev vjin antu pratyg ena apth yantu s | (AV_8,3.14c) vcstena rava chantu mrman vvasyaitu prsiti ytudhna ||14|| (AV_8,3.15a) y purueyea krav samakt y vyena pan ytudhna | (AV_8,3.15c) y aghnyy bhrati krm agne t ri hraspi vca ||15|| (AV_8,3.16a) vi gv ytudhn bharantm vcantm ditaye durv | (AV_8,3.16c) prain dev savit dadtu pr bhgm adhn jayantm ||16|| (AV_8,3.17a) savatsara pya usryys tsya md ytudhno ncaka | (AV_8,3.17c) pyam agne yatams ttpst t pratycam arc vidhya mrmai ||17|| (AV_8,3.18a) sand agne masi ytudhnn n tv rksi ptansu jigyu | (AV_8,3.18c) sahmrn nu daha kravydo m te hety mukata divyy ||18|| (AV_8,3.19a) tv no agne adhard udakts tv pacd ut rak purstt | (AV_8,3.19c) prti ty te ajrsas tpih aghasa ucato dahantu ||19|| (AV_8,3.20a) pact purstd adhard utttart kav kvyena pri phy agne | (AV_8,3.20c) skh skhyam ajro jarimn gne mrt martyas tv na ||20|| {7} (AV_8,3.21a) td agne cku prti dhehi rebh aphrjo yna pyasi ytudhnn | (AV_8,3.21c) atharvavj jyti divyena saty dhrvantam acta nya ||21|| (AV_8,3.22a) pri tvgne pra vay vpra sahasya dhmahi | (AV_8,3.22c) dhdvara divdive hantra bhagurvata ||22|| (AV_8,3.23a) via bhagurvata prti sma rakso jahi | (AV_8,3.23c) gne tigmna oc tpuragrbhir arcbhi ||23|| (AV_8,3.24a) v jyti bhat bhty agnr vr vvni kute mahitv | (AV_8,3.24c) prdevr my sahate durv te ge rkobhyo vinke ||24|| (AV_8,3.25a) y te ge ajre jtavedas tigmhet brhmasaite | (AV_8,3.25c) tbhy durhrdam abhidsanta kimdna | (AV_8,3.25e) pratycam arc jtavedo v nikva ||25|| (AV_8,3.26a) agn rksi sedhati ukrocir martya | (AV_8,3.26c) ci pvak ya ||26|| {8} (AV_8,4.1a) ndrsom tpata rka ubjta ny rpayata va tamovdha | (AV_8,4.1c) pr tam acto ny ata hat nudth n itam attra ||1|| (AV_8,4.2a) ndrsom sm aghasam abhy gh tpur yayastu carr agnim iva | (AV_8,4.2c) brahmadve kravyde ghorcakase dvo dhattam anavy kimdine ||2|| (AV_8,4.3a) ndrsom dukto vavr antr anrambha tmasi pr vidhyatam | (AV_8,4.3c) yto ni pnar ka candyat td vm astu shase manyumc chva ||3|| (AV_8,4.4a) ndrsom vartyata div vadh s pthivy aghasya trhaam | (AV_8,4.4c) t takata svary1 prvatebhyo yna rko vvdhn nijrvatha ||4|| (AV_8,4.5a) ndrsom vartyata divs pry agnitaptbhir yuvm mahanmabhi | (AV_8,4.5c) tpurvadhebhir ajrebhir attro n prne vidhyata yntu nisvarm ||5|| (AV_8,4.6a) ndrsom pri v bhtu vivta iy mat kakyveva vjin | (AV_8,4.6c) y v htr parihinmi medhyem brhmi npt iva jinvatam ||6|| (AV_8,4.7a) prti smareth tujyadbhir vair hat druh rakso bhagurvata | (AV_8,4.7c) ndrsom dukte m sug bhd y m kad cid abhidsati druh ||7|| (AV_8,4.8a) y m pkena mnas crantam abhice ntebhir vcobhi | (AV_8,4.8c) pa iva kin smgbht sann astv sata indra vakt ||8|| (AV_8,4.9a) y pkaas vihranta vair y v bhadr dyanti svadhbhi | (AV_8,4.9c) haye v tn praddtu sma v dadhtu nrter uphe ||9|| (AV_8,4.10a) y no rsa dpsati pitv agne vn gv ys tannm | (AV_8,4.10c) rip sten steyakd dabhrm etu n hyat tanv tn ca ||10|| {9} (AV_8,4.11a) par s astu tanv tn ca tisr pthivr adh astu vv | (AV_8,4.11c) prti uyatu yo asya dev y m dv dpsati y ca nktam ||11|| (AV_8,4.12a) suvijn cikite jnya sc csac ca vcas paspdhte | (AV_8,4.12c) tsyor yt saty yatard jyas td t smo 'vati hnty sat ||12|| (AV_8,4.13a) n v u smo vjin hinoti n katryam mithuy dhryantam | (AV_8,4.13c) hnti rko hnty sad vdantam ubhv ndrasya prsitau ayte ||13|| (AV_8,4.14a) ydi vhm ntadevo smi mgha v dev apyh agne | (AV_8,4.14c) km asmbhya jtavedo he droghavcas te nirth sacantm ||14|| (AV_8,4.15a) ady murya ydi ytudhno smi ydi vyus tatpa pruasya | (AV_8,4.15c) dh s vrir dabhir v yy y m mgha ytudhnty ha ||15|| (AV_8,4.16a) y mytu ytudhnety ha y v rak cir asmty ha | (AV_8,4.16c) ndras t hantu mahat vadhna vvasya jantr adhams pada ||16|| (AV_8,4.17a) pr y jgti khargleva nktam pa druhs tanv1 ghamn | (AV_8,4.17c) vavrm anantm va s padia grvo ghnantu raksa upabdi ||17|| (AV_8,4.18a) v tihadhvam maruto vikv chta gbhyta raksa s pinaan | (AV_8,4.18c) vyo y bhtv patyanti naktbhir y v rpo dadhir dev adhvar ||18|| (AV_8,4.19a) pr vartaya div 'mnam indra smaita maghavant s idhi | (AV_8,4.19c) prkt apkt adhard udakt 'bh jahi raksa prvatena ||19|| (AV_8,4.20a) et u ty patayanti vytava ndra dipsanti dipsv 'dbhyam | (AV_8,4.20c) te akr punebhyo vadh nun sjad ani ytumdbhya ||20|| {10} (AV_8,4.21a) ndro ytnm abhavat parar havirmthnm abhy vvsatm | (AV_8,4.21c) abhd u akr parar yth vna ptreva bhindnt sat etu raksa ||21|| (AV_8,4.22a) lkaytu uulkaytu jah vytum ut kkaytum | (AV_8,4.22c) suparytum ut gdhraytu ddeva pr ma rka indra ||22|| (AV_8,4.23a) m no rko abh na ytumvad pochantu mithun y kimdna | (AV_8,4.23c) pthiv na prthivt ptv haso 'ntrika divyt ptv asmn ||23|| (AV_8,4.24a) ndra jah pmsa ytudhnam ut strya myy adnm | (AV_8,4.24c) vgrvso mradev dantu m t dant sryam uccrantam ||24|| (AV_8,4.25a) prti cakva v cakvndra ca soma jgtam | (AV_8,4.25c) rkobhyo vadhm asyatam ani ytumdbhya ||25|| {11} (AV_8,5.1a) ay pratisar mar vr vrya badhyate | (AV_8,5.1c) vryvnt sapatnah ravra paripa sumagla ||1|| (AV_8,5.2a) ay ma sapatnah suvra shasvn vj shamna ugr | (AV_8,5.2c) pratyk kty dyann eti vr ||2|| (AV_8,5.3a) annndro man vtrm ahann annsurn prbhvayan man | (AV_8,5.3c) annjayad dyvpthiv ubh im annjayat prada ctasra ||3|| (AV_8,5.4a) ay srkty ma pratvart pratisar | (AV_8,5.4c) jasvn vimdh va s asmn ptu sarvta ||4|| (AV_8,5.5a) td agnr ha td u sma ha bhaspti savit td ndra | (AV_8,5.5c) t me dev purhit pratc kty pratisarir ajantu ||5|| (AV_8,5.6a) antr dadhe dyvpthiv uthar ut sryam | (AV_8,5.6c) t me dev purhit pratc kty pratisarir ajantu ||6|| (AV_8,5.7a) y srkty ma jn vrmi kvte | (AV_8,5.7c) srya iva dvam rhya v kty bdhate va ||7|| (AV_8,5.8a) srktyna man ieva man | (AV_8,5.8c) jaia srv ptan v mdho hanmi raksa ||8|| (AV_8,5.9a) y kty girasr y kty surr y | (AV_8,5.9c) kty svaykt y u cnybhir bht | (AV_8,5.9e) ubhys t pr yantu parvto navat nvy ti ||9|| (AV_8,5.10a) asmi ma vrma badhnantu dev ndro vu savit rudr agn | (AV_8,5.10c) prajpati parameh vir vaivnar aya ca srve ||10|| {12} (AV_8,5.11a) uttam asy adhnm anavn jgatm iva vyghr vpadm iva | (AV_8,5.11) ym ichmvidma t pratispanam ntitam ||11|| (AV_8,5.12a) s d vyghr bhavaty tho sih tho v | (AV_8,5.12c) tho sapatnakrano y bbhartm mam ||12|| (AV_8,5.13a) nina ghnanty apsarso n gandharv n mrty | (AV_8,5.13c) srv do v rjati y bbhartm mam ||13|| (AV_8,5.14a) kaypas tvm asjata kaypas tv sm airayat | (AV_8,5.14c) bibhas tvndro mnue bbhrat sarei 'jayat | (AV_8,5.14e) ma sahsravrya vrma dev akvata ||14|| (AV_8,5.15a) ys tv ktybhir ys tv dkbhir yajir ys tv jghsati | (AV_8,5.15c) pratyk tvm indra t jahi vjrea atparva ||15|| (AV_8,5.16a) aym d vi pratvart jasvn sajay ma | (AV_8,5.16c) praj dhna ca rakatu paripa sumagla ||16|| (AV_8,5.17a) asapatn no adhard asapatn na uttart | (AV_8,5.17c) ndrsapatn na pacj jyti ra purs kdhi ||17|| (AV_8,5.18a) vrma me dyvpthiv vrmhar vrma srya | (AV_8,5.18c) vrma ma ndra cgn ca vrma dht dadhtu me ||18|| (AV_8,5.19a) aindrgn vrma bahul yd ugr vve dev ntivdhyanti srve | (AV_8,5.19c) tn me tanv tryat sarvto bhd yum jardair ythsni ||19|| (AV_8,5.20a) mrukad devamar mahy arittaye | (AV_8,5.20c) im methm abhisviadhva tanpna trivrtham jase ||20|| (AV_8,5.21a) asmnn ndro n dadhtu nmm im devso abhisviadhvam | (AV_8,5.21c) drghyutvya atradyyumn jardair ythsat ||21|| (AV_8,5.22a) svastid vi ptir vtrah vimdh va | (AV_8,5.22c) ndro badhntu te ma jigv parjita | (AV_8,5.22e) somap abhayakar v | (AV_8,6.1a) yu te mtnmamrja jty pativdanau | (AV_8,6.1c) durm ttra m gdhad ala ut vatspa ||1|| (AV_8,6.2a) pallnupallu rku kka malimluc paljakam | (AV_8,6.2c) ra vavrvsasam kagrva pramlnam ||2|| (AV_8,6.3a) m s vto mpa spa r mva spo 'ntar | (AV_8,6.3c) kmy asyai bheaj baj durmactanam ||3|| (AV_8,6.4a) durm ca sunm cobh samvtam ichata | (AV_8,6.4c) aryn pa hanma sunm striam ichatm ||4|| (AV_8,6.5a) y k key sura stambaj ut tika | (AV_8,6.5c) aryn asy mukbhy bhsas 'pa hanmasi ||5|| (AV_8,6.6a) anujighr pramnta kravydam ut rerihm | (AV_8,6.6c) ary chvakiko baj pig annaat ||6|| (AV_8,6.7a) ys tv svpne nipdyate bhrt bhtv pitva ca | (AV_8,6.7c) bajs tnt sahatm it klbrps tirna ||7|| (AV_8,6.8a) ys tv svapnt tsrati ys tv dpsati jgratm | (AV_8,6.8c) chym iva pr tnt srya parikrmann annaat ||8|| (AV_8,6.9a) y kti mtvatsm vatokm im stryam | (AV_8,6.9c) tm oadhe tv naysy kamlam ajivm ||9|| (AV_8,6.10a) y l parintyanti sy gardabhandna | (AV_8,6.10c) kusl y ca kukil kakubh karm srm | (AV_8,6.10e) tn oadhe tv gandhna vicnn v naya ||10|| {14} (AV_8,6.11a) y kukndh kukrabh kttr drni bbhrati | (AV_8,6.11c) klb iva prantyanto vne y kurvte gha tn it naymasi ||11|| (AV_8,6.12a) y srya n ttikanta tpantam am div | (AV_8,6.12c) aryn bastavsno durgndhl lhitsyn mkakn naymasi ||12|| (AV_8,6.13a) y tmnam atimtrm sa dhya bbhrati | (AV_8,6.13c) str roipratodna ndra rksi naya ||13|| (AV_8,6.14a) y prve badhv ynti hste gni bbhrata | (AV_8,6.14c) pkesth prahsna stamb y kurvte jytis tn it naymasi ||14|| (AV_8,6.15a) ym pact prpadni pur pr pur mkh | (AV_8,6.15c) khalaj akadhmaj ru y ca mama kumbhmuk ayva | (AV_8,6.15e) tn asy brahmaas pate pratbodhna naya ||15|| (AV_8,6.16a) paryastk pracaka astrai santu pag | (AV_8,6.16c) va bheaja pdaya y im savvtsaty pati svapat stryam ||16|| (AV_8,6.17a) uddhara mnikea jambhyanta marmm | (AV_8,6.17c) upantam udumbla tulam ut luam | (AV_8,6.17e) pad pr vidhya pry sthl gur iva spandan ||17|| (AV_8,6.18a) ys te grbha pratimj jt v mryti te | (AV_8,6.18c) pigs tm ugrdhanv ktu hdayvdham ||18|| (AV_8,6.19a) y amn jatn mryanti stik anurate | (AV_8,6.19c) strbhgn pig gandharvn vto abhrm ivjatu ||19|| (AV_8,6.20a) prisa dharayatu yd dhit mva pdi tt | (AV_8,6.20c) grbha ta ugru rakatm bheaju nvibhryu ||20|| {15} (AV_8,6.21a) pavnast tagalvc chyakd ut ngnakt | (AV_8,6.21c) prajyai ptye tv pig pri ptu kimdna ||21|| (AV_8,6.22a) dvysyc caturakt pcapadd anagur | (AV_8,6.22c) vntd abh prasrpata pri phi varvtt ||22|| (AV_8,6.23a) y m msam adanti purueya ca y krav | (AV_8,6.23c) grbhn khdanti keavs tn it naymasi ||23|| (AV_8,6.24a) y sryt parisrpanti snuva vurd dhi | (AV_8,6.24c) baj ca t pig ca hday 'dhi n vidhyatm ||24|| (AV_8,6.25a) pga rka jyamna m pmsa strya kran | (AV_8,6.25c) do grbhn m dabhan bdhasvet kimdna ||25|| (AV_8,6.26a) aprajstva mrtavatsam d rdam aghm vaym | (AV_8,6.26c) vkd iva srjam ktvpriye prti muca tt ||26|| {16} (AV_8,7.1a) y babhrvo y ca ukr rhir ut pnaya | (AV_8,7.1c) sikn k adh srv achvadmasi ||1|| (AV_8,7.2a) tryantm im prusa ykmd devitd dhi | (AV_8,7.2c) ysm dyu pit pthiv mt samudr mla vrdh babhva ||2|| (AV_8,7.3a) po gra divy adhaya | (AV_8,7.3c) ts te ykmam enasym gdagd annaan ||3|| (AV_8,7.4a) prastat stambnr kaug pratanvatr adhr vadmi | (AV_8,7.4c) aumt kanr y vkh hvymi te vrdho vaivadevr ugr puruajvan ||4|| (AV_8,7.5a) yd va sha sahamn vry1 yc ca vo blam | (AV_8,7.5c) tnemm asmd ykmt prua mucatauadhr tho komi bheajm ||5|| (AV_8,7.6a) jval naghri jvantm adhm ahm | (AV_8,7.6c) arundhatm unnyant pupm mdhumatm ih huve 'sm arittaye ||6|| (AV_8,7.7a) ih yantu prcetaso mednr vcaso mma | (AV_8,7.7c) ythem prymasi prua duritd dhi ||7|| (AV_8,7.8a) agnr ghs ap grbho y rhanti pnarav | (AV_8,7.8c) dhruv sahsranmnr bheaj santv bht ||8|| (AV_8,7.9a) avkolb udktmna adhaya | (AV_8,7.9c) vyantu durit tkagy ||9|| (AV_8,7.10a) unmucntr vivaru ugr y viadan | (AV_8,7.10c) tho balsanan ktyda ca ys t ih yantv adh ||10|| {17} (AV_8,7.11a) apakrt shyasr vrdho y abhut | (AV_8,7.11c) tryantm asmn grme gm va prua pam ||11|| (AV_8,7.12a) mdhuman mla mdhumad gram sm mdhuman mdhya vrdh babhva | (AV_8,7.12c) mdhumat par mdhumat ppam s mdho smbhakt amtasya bhak ghtm nna duhrat gpurogavam ||12|| (AV_8,7.13a) yvat kyat cem pthivym dhy adh | (AV_8,7.13c) t m sahasrapary mtyr mucantv hasa ||13|| (AV_8,7.14a) viyghro mar vrdh tryamno 'bhiastip | (AV_8,7.14c) mv srv rksy pa hantv dhi drm asmt ||14|| (AV_8,7.15a) shasyeva stantho s vijante 'gnr iva vijante bhtbhya | (AV_8,7.15c) gv ykma pru vrdbhir tinutto nvy etu sroty ||15|| (AV_8,7.16a) mumucn adhayo 'gnr vaivnard dhi | (AV_8,7.16c) bhmi satanvatr ita ys rj vnaspti ||16|| (AV_8,7.17a) y rhanty giras prvateu samu ca | (AV_8,7.17c) t na pyasvat iv adh santu hd ||17|| (AV_8,7.18a) y ch vda vrdho y ca pymi cku | (AV_8,7.18c) jt jnm ca y ysu vidm ca sbhtam ||18|| (AV_8,7.19a) srv samagr adhr bdhantu vcaso mma | (AV_8,7.19c) ythem prymasi pruam duritd dhi ||19|| (AV_8,7.20a) avatth darbh vrdh smo rjmta hav | (AV_8,7.20c) vrhr yva ca bheaju divsi putrv martyau ||20|| {18} (AV_8,7.21a) j jihdhve stanyaty abhikrndaty oadh | (AV_8,7.21c) yad va pnimtara parjnyo rtasvati ||21|| (AV_8,7.22a) tsymtasyem bla prua payaymasi | (AV_8,7.22c) tho komi bheaj ythsac chathyana ||22|| (AV_8,7.23a) varh veda vrdha nakul veda bheajm | (AV_8,7.23c) sarp gandharv y vids t asm vase huve ||23|| (AV_8,7.24a) y supar girasr divy y raghto vid | (AV_8,7.24c) vysi has y vidr ys ca srve patatra | (AV_8,7.24e) mg y vidr adhs t asm vase huve ||24|| (AV_8,7.25a) yvatnm adhn gva prnnty aghny yvatnm ajvya | (AV_8,7.25c) tvats tbhyam adh rma ychantv bht ||25|| (AV_8,7.26a) yvatu manuy bheaj bhijo vid | (AV_8,7.26c) tvatr vivbheajr bharmi tvm abh ||26|| (AV_8,7.27a) ppavat prasmat phalnr aphal ut | (AV_8,7.27c) samtra iva duhrm asm arittaye ||27|| (AV_8,7.28a) t tvhra pcaald tho daald ut | (AV_8,7.28c) tho ymasya pvd vvasmd devakilbit ||28|| {19} (AV_8,8.1a) ndro manthatu mnthit akr ra puradar | (AV_8,8.1c) yth hnma sn amtr sahasra ||1|| (AV_8,8.2a) ptirajjr upadhmn pti sn kotv amm | (AV_8,8.2c) dhmm agnm pardy 'mtr htsv dadhat bhaym ||2|| (AV_8,8.3a) amn avattha n hi khdmn khadirjirm | (AV_8,8.3c) tjdbhga iva bhajant hntv enn vdhako vadhi ||3|| (AV_8,8.4a) parun amn paruhv kotu hntv enn vdhako vadhi | (AV_8,8.4c) kipr ar iva bhajant bhajjlna sdit ||4|| (AV_8,8.5a) antrika jlam sj jlada do mah | (AV_8,8.5c) tnbhidhya dsyn akr snm pvapat ||5|| (AV_8,8.6a) bhd dh jla bhat akrsya vjnvata | (AV_8,8.6c) tna trn abh srvn ny bja yth n mcytai katam canim ||6|| (AV_8,8.7a) bht te jla bhat indra ra sahasrrghsya atvryasya | (AV_8,8.7c) tna at sahsram ayta nyrbuda jaghna akr dsynm abhidhya snay ||7|| (AV_8,8.8a) ay lok jlam sc chakrsya mahat mahn | (AV_8,8.8c) tnhm indrajlnms tmasbh dadhmi srvn ||8|| (AV_8,8.9a) sedr ugr vyddhir rti cnapavcan | (AV_8,8.9c) rmas tandr ca mha ca tir amn abh dadhmi srvn ||9|| (AV_8,8.10a) mtyve 'mn pr yachmi mtyupir am sit | (AV_8,8.10c) mtyr y aghal dts tbhya enn prti naymi baddhv ||10|| {20} (AV_8,8.11a) nyatmn mtyudt ymadt pombhata | (AV_8,8.11c) parasahasr hanyant thv enn maty bhavsya ||11|| (AV_8,8.12a) sdhy ka jladam udytya yanty jas | (AV_8,8.12c) rudr ka vsava kam dityir ka dyata ||12|| (AV_8,8.13a) vve dev uprid ubjnto yantv jas | (AV_8,8.13c) mdhyena ghnnto yantu snm giraso mahm ||13|| (AV_8,8.14a) vnasptn vnaspatyn adhr ut vrdha | (AV_8,8.14c) dvipc ctupd imi yth snm am hnan ||14|| (AV_8,8.15a) gandharvpsarsa sarpn devn puyajann pitn | (AV_8,8.15c) dn adn imi yth snm am hnan ||15|| (AV_8,8.16a) im upt mtyup yn krmya n mucyse | (AV_8,8.16c) amy hantu sny id ka sahasra ||16|| (AV_8,8.17a) gharm smiddho agnny hma sahasrah | (AV_8,8.17c) bhav ca pnibhu ca rva snm am hatam ||17|| (AV_8,8.18a) mtyr am padyant kdha sed vadhm bhaym | (AV_8,8.18c) ndra ckujlbhy rva snm am hatam ||18|| (AV_8,8.19a) prjit pr trasatmitr nutt dhvata brhma | (AV_8,8.19c) bhasptipranuttn mm moci k can ||19|| (AV_8,8.20a) va padyantm em yudhni m akan pratidhm um | (AV_8,8.20c) thai bah bbhyatm ava ghnantu mrmai ||20|| (AV_8,8.21a) s kroatm enn dyvpthiv sm antrika sah devtbhi | (AV_8,8.21c) m jtra m pratih vidanta mith vighnn pa yantu mtym ||21|| (AV_8,8.22a) da ctasro 'vatary devarathsya purod aph antrikam uddh | (AV_8,8.22c) dyvpthiv pkas tvo 'bhavo 'ntarde kimkar vk prirathyam ||22|| (AV_8,8.23a) savatsar rtha parivatsar rathopasth vir gn rathamukhm | (AV_8,8.23c) ndra savyah candrm srathi ||23|| (AV_8,8.24a) it jayet v jaya s jaya jya svh | (AV_8,8.24c) im jayantu prm jayant svhaibhy durhmbhya | (AV_8,8.24e) nlalohitnmn abhyvatanomi ||24|| {21} (AV_8,9.1a) ktas tu jtu katam s rdha ksml lokt katamsy pthivy | (AV_8,9.1c) vatsu virja salild d ait tu tv pchmi katara dugdh ||1|| (AV_8,9.2a) y krandayat salil mahitv yni ktv tribhja yna | (AV_8,9.2c) vats kmadgho virja s gh cakre tanv parci ||2|| (AV_8,9.3a) yni tri bhnti y caturth viyunkti vcam | (AV_8,9.3c) brahminad vidyt tpas vipacd ysminn ka yujyte ysminn kam ||3|| (AV_8,9.4a) bhat pri smni aht pcdhi nrmit | (AV_8,9.4c) bhd bhaty nrmita kt 'dhi bhat mit ||4|| (AV_8,9.5a) bhat pri mtry mtr mtrdhi nrmit | (AV_8,9.5c) my ha jaje myy myy mtal pri ||5|| (AV_8,9.6a) vaivnarsya pratimpri dyur yvad rdas vibabdh agn | (AV_8,9.6c) tta ahd mto yanti stm d it yanty abh ahm hna ||6|| (AV_8,9.7a) tv pchma aya kayapem tv h yukt yuyuk ygya ca | (AV_8,9.7c) virjam hur brhmaa pitra t no v dhehi yatidh skhibhya ||7|| (AV_8,9.8a) y prcyutm nu yaj pracyvanta upathanta upathamnm | (AV_8,9.8c) ysy vrat prasav yakm jati s vir aya param vyman ||8|| (AV_8,9.9a) apriti prna pratn vir svarjam abhy ti pact | (AV_8,9.9c) vva mntm abhrp virja pyanti tv na tv payanty enm ||9|| (AV_8,9.10a) k virjo mithunatv pr veda k tn k u klpam asy | (AV_8,9.10c) krmn k asy katidh vdugdhn k asy dhma katidh vy ||10|| {22} (AV_8,9.11a) iym ev s y pratham vyuchad sv tarsu carati prvi | (AV_8,9.11c) mahnto asy mahimno antr vadhr jigya navagj jnitr ||11|| (AV_8,9.12a) chndapake us ppine samn ynim nu s careme | (AV_8,9.12c) sryapatn s carata prajnat ketumt ajre bhriretas ||12|| (AV_8,9.13a) tsya pnthm nu tisr gus tryo gharm nu rta gu | (AV_8,9.13c) prajm k jnvaty rjam k rrm k rakati devaynm ||13|| (AV_8,9.14a) agnmv adadhur y turysd yajsya pakv aya kalpyanta | (AV_8,9.14c) gyatr tribha jgatm anubha bhadark yjamnya svr bhrantm ||14|| (AV_8,9.15a) pca vyr nu pca dh g pcanmnm tv 'nu pca | (AV_8,9.15c) pca da pacadana kpts t kamrdhnr abh lokm kam ||15|| (AV_8,9.16a) jt bht prathamaj tsya u smni aah vahanti | (AV_8,9.16c) ayog sram nu smasma hur dyvpthiv urv ||16|| (AV_8,9.17a) hu tn u ms un t no brta yatam 'tirikta | (AV_8,9.17c) sapt supar kavyo n edu sapt chndsy nu sapt dk ||17|| (AV_8,9.18a) sapt hm samdho ha sapt mdhni sapt tvo ha sapt | (AV_8,9.18c) saptjyni pri bhtm yan t saptagdhr ti urum vaym ||18|| (AV_8,9.19a) sapt chndsi caturuttary any anysminn dhy rpitni | (AV_8,9.19c) kath stm prti tihanti tu tni stmeu kathm rpitni ||19|| (AV_8,9.20a) kath gyatr trivta vy pa kath trip pacadana kalpate | (AV_8,9.20c) trayastrina jgat kathm anup kathm ekavi ||20|| {23} (AV_8,9.21a) a jt bht prathamaj tsyndra tvjo divy y | (AV_8,9.21c) ayonir ditir aputrstam rtrim abh havym eti ||21|| (AV_8,9.22a) itth ryo mnyamnedm gama yumka sakhy ahm asmi v | (AV_8,9.22c) samnjanm krtur asti v iv s va srv s carati prajnn ||22|| (AV_8,9.23a) andrasya yamsya sapt saptadh | (AV_8,9.23c) ap manuyn adhs t u pcnu secire ||23|| (AV_8,9.24a) kvalndrya duduh h gr vam pya pratham dhn | (AV_8,9.24c) thtarpayac catra caturdh devn manuy surn ut n ||24|| (AV_8,9.25a) k n gu k eka km u dhma k a | (AV_8,9.25c) yakm pthivym ekavd ekart katam n s ||25|| (AV_8,9.26a) ek gur ka ekar ka dhmaikadha | (AV_8,9.26c) yak pthivym ekavd ekartr nti ricyate ||26|| {24} (AV_8,10.1a) vir v idm gra st tsy jty srvam abibhed iym evd bhaviytti ||1|| (AV_8,10.2a) sd akrmat s grhapatye ny krmat | (AV_8,10.2c) ghamedh ghpatir bhavati y ev vda ||2|| (AV_8,10.3a) sd akrmat shavanye ny krmat | (AV_8,10.3c) ynty asya dev devhti priy devn bhavati y ev vda ||3|| (AV_8,10.4a) sd akrmat s dakignu ny krmat | (AV_8,10.4c) yajrto dakiyo vsateyo bhavati y ev vda ||4|| (AV_8,10.5a) sd akrmat s sabhy ny krmat | (AV_8,10.5c) ynty asya sabh sbhyo bhavati y ev vda ||5|| (AV_8,10.6a) sd akrmat s smitau ny krmat | (AV_8,10.6c) ynty asya smiti smity bhavati y ev vda ||6|| (AV_8,10.7a) sd akrmat smntrae ny krmat | (AV_8,10.7c) ynty asymntraam mantrayo bhavati y ev vda ||7|| {25} (AV_8,10.8a) sd akrmat sntrike caturdh vkrnttihat ||8|| (AV_8,10.9a) t devamanuy abruvann iym ev td veda yd ubhya upajvememm pa hvaymah ti ||9|| (AV_8,10.10a) tm phvayanta ||10|| (AV_8,10.11a) rja hi svdha ehi snta hrvaty hti ||11|| (AV_8,10.12a) tsy ndro vats sd gyatry bhidhny abhrm dha ||12|| (AV_8,10.13a) bhc ca rathatar ca dvu stnv st yajyajya ca vmadevy ca dvu ||13|| (AV_8,10.14a) adhr ev rathatara dev aduhran vyco bht ||14|| (AV_8,10.15a) ap vmadevyna yaj yajyajyena ||15|| (AV_8,10.16a) adhr evsmai rathatar duhe vyco bht ||16|| (AV_8,10.17a) ap vmadevy yaj yajyajya y vda ||17|| {26} (AV_8,10.18a) sd akrmat s vnasptn gachat t vnasptayo 'ghnata s savatsar sm abhavat | (AV_8,10.18c) tsmd vnasptn savatsar vkm pi rohati vcte 'sypriyo bhrtvyo y ev vda ||18|| (AV_8,10.19a) sd akrmat s pitn gachat t pitro 'ghnata s ms sm abhavat | (AV_8,10.19c) tsmt pitbhyo msy pamsya dadati pr pitya pnth jnti y ev vda ||19|| (AV_8,10.20a) sd akrmat s devn gachat t dev aghnata srdhams sm abhavat | (AV_8,10.20c) tsmd devbhyo 'rdhams va kurvanti pr devayna pnth jnti y ev vda ||20|| (AV_8,10.21a) sd akrmat s manuyn gachat t manuy aghnata s sady sm abhavat | (AV_8,10.21c) tsmn manuybhya ubhayadyr pa haranty psya gh haranti y ev vda ||21|| {27} (AV_8,10.22a) sd akrmat ssurn gachat tm sur phvayanta mya hti | (AV_8,10.22c) tsy vircana prhrdir vats sd ayasptr ptram | (AV_8,10.22e) t dvmrdhrtvy 'dhok t mym evdhok || (AV_8,10.22g) t mym sur pa jvanty upajvanyo bhavati y ev vda ||22|| (AV_8,10.23a) sd akrmat s pitn gachat t pitra phvayanta svdha hti | (AV_8,10.23c) tsy yam rj vats sd rajataptr ptram | (AV_8,10.23e) tm ntako mrtyav 'dhok t svadhm evdhok | (AV_8,10.23g) t svadh pitra pa jvanty upajvanyo bhavati y ev vda ||23|| (AV_8,10.24a) sd akrmat s manuyn gachat t manuy phvayantrvaty hti | (AV_8,10.24c) tsy mnur vaivasvat vats st pthiv ptram | (AV_8,10.24e) t pth vainy 'dhok t k ca sasy cdhok | (AV_8,10.24g) t svadh k ca sasy ca manuy pa jvanti krdhir upajvanyo bhavati y ev vda ||24|| (AV_8,10.25a) sd akrmat s saptan gachat t saptaya phvayanta brhmavaty hti | (AV_8,10.25c) tsy smo rj vats sc chnda ptram | (AV_8,10.25e) t bhasptir giras 'dhok t brhma ca tpa cdhok | (AV_8,10.25g) td brhma ca tpa ca saptaya pa jvanti brahmavarcasy pajvanyo bhavati y ev vda ||25|| {28} (AV_8,10.26a) sd akrmat s devn gachat t dev phvayantrja hti | (AV_8,10.26c) tsy ndro vats sc camas ptram | (AV_8,10.26e) t dev savitdhok tm rjm evdhok | (AV_8,10.26g) t rj dev pa jvanty upajvanyo bhavati y ev vda ||26|| (AV_8,10.27a) sd akrmat s gandharvpsarsa gachat t gandharvpsarsa phvayanta pyagandha hti | (AV_8,10.27c) tsy citrratha sauryavarcas vats st pukarapar ptram | (AV_8,10.27e) t vsuruci sauryavarcas 'dhok t pyam ev gandhm adhok | (AV_8,10.27g) t pya gandh gandharvpsarsa pa jvanti pyagandhir upajvanyo bhavati y ev vda ||27|| (AV_8,10.28a) sd akrmat starajann gachat tm itarajan phvayanta trodha hti | (AV_8,10.28c) tsy kbero vairava vats sd maptr ptram | (AV_8,10.28e) t rajatnbhi kaberak 'dhok t tirodhm evdhok | (AV_8,10.28g) t tirodhm atirajan pitra pa jvanti tir dhatte srva ppmnam upajvanyo bhavati y ev vda ||28|| (AV_8,10.29a) sd akrmat s sarpn gachat t sarp phvayanta vavaty hti | (AV_8,10.29c) tsys takak vaialey vats sd albuptr ptra | (AV_8,10.29e) t dhtrra airvat 'dhok t vim evdhok | (AV_8,10.29g) td vi sarv pa jvanty upajvanyo bhavati y ev vda ||29|| {29} (AV_8,10.30a) td ysm ev vide 'lbunbhiict pratyhanyt ||30|| (AV_8,10.31a) n ca pratyhanyn mnas tv pratyhanmti pratyhanyt ||31|| (AV_8,10.32a) yt pratyhnti vim ev tt pratyhanti ||32|| (AV_8,10.33a) vim evsypriya bhrtvyam anuvicyate y ev vda ||33|| {30} (AV_9,1.1a) divs pthivy antrikt samudrd agnr vtn madhuka h jaj | (AV_9,1.1c) t cyitvmta vsn hdbh praj prti nandanti srv ||1|| (AV_9,1.2a) maht pyo vivrpam asy samudrsya tvot rta hu | (AV_9,1.2c) yta iti madhuka rr tt prs td amta nviam ||2|| (AV_9,1.3a) pyanty asy carit pthivy ptha nro bahudh mmsamn | (AV_9,1.3c) agnr vtn madhuka h jaj martm ugr napt ||3|| (AV_9,1.4a) mtdityn duhit vsn pr prajnm amtasya nbhi | (AV_9,1.4c) hrayavar madhuka ghtc mahn bhrga carati mrtyeu ||4|| (AV_9,1.5a) mdho km ajanayanta devs tsy grbho abhavad vivrpa | (AV_9,1.5c) t jt trua piparti mt s jt vv bhvan v cae ||5|| (AV_9,1.6a) ks t pr veda k u t ciketa y asy hd kala somadhno kita | (AV_9,1.6c) brahm sumedh s asmin madeta ||6|| (AV_9,1.7a) s tu pr veda s u tu ciketa yv asy stnau sahsradhrv kitau | (AV_9,1.7c) rja duhte napasphurantau ||7|| (AV_9,1.8a) hikrikrat bhat vayodh uccirghobhyti y vratm | (AV_9,1.8c) trn gharmn abh vvan mmti my pyate pyobhi ||8|| (AV_9,1.9a) ym pnm upasdanty pa kvar vabh y svarja | (AV_9,1.9c) t varanti t varayanti tadvde kmam rjam pa ||9|| (AV_9,1.10a) stanayitns te vk prajpate v ma kipasi bhmym dhi | (AV_9,1.10c) agnr vtn madhuka h jaj martm ugr napt ||10|| {1} (AV_9,1.11a) yth sma prtasavan avnor bhavati priy | (AV_9,1.11c) ev me avin vrca tmni dhriyatm ||11|| (AV_9,1.12a) yth smo dvitye svana indrgnyr bhavati priy | (AV_9,1.12c) ev ma indrgn vrca tmni dhriyatm ||12|| (AV_9,1.13a) yth smas ttye svana bh bhavati priy | (AV_9,1.13c) ev ma bhavo vrca tmni dhriyatm ||13|| (AV_9,1.14a) mdhu janiya mdhu vasiya | (AV_9,1.14c) pyasvn agna gama t m s sja vrcas ||14|| (AV_9,1.15a) s mgne vrcas sja s prajy sm yu | (AV_9,1.15c) vidyr me asy dev ndro vidyt sah ibhi ||15|| (AV_9,1.16a) yth mdhu madhukta sabhranti mdhv dhi | (AV_9,1.16c) ev me avin vrca tmni dhriyatm ||16|| (AV_9,1.17a) yth mk id mdhu nyajnti mdhv dhi | (AV_9,1.17c) ev me avin vrcas tjo blam ja ca dhriyatm ||17|| (AV_9,1.18a) yd giru prvateu gv veu yn mdhu | (AV_9,1.18c) sry sicymny yt ttra mdhu tn myi ||18|| (AV_9,1.19a) vin sragha m mdhunkta ubhas pat | (AV_9,1.19c) yth vrcasvat vcam vdni jn nu ||19|| (AV_9,1.20a) stanayitns te vk prajpate v ma kipasi bhmy div | (AV_9,1.20c) t pava pa jvanti srve tno sam rja piparti ||20|| (AV_9,1.21a) pthiv da 'ntrika grbho dyu k vidyt praka hirayyo bind ||21|| (AV_9,1.22a) y vi ky sapt mdhni vda mdhumn bhavati | (AV_9,1.22c) brhma ca rj ca dhen cnav ca vrh ca yva ca mdhu saptamm ||22|| (AV_9,1.23a) mdhumn bhavati mdhumad asyhry bhavati | (AV_9,1.23c) mdhumato lokn jayati y ev vda ||23|| (AV_9,1.24a) yd vdhr stanyati prajpatir ev tt prajbhya prdr bhavati | (AV_9,1.24c) tsmt prcnopavts tihe prjpat 'nu m budhyasvti | (AV_9,1.24e) nv ena praj nu prajpatir budhyate y ev vda ||24|| {2} (AV_9,2.1a) sapatnahnam abh ghtna kma ikmi havjyena | (AV_9,2.1c) nci saptnn mma padaya tvm abhuto mahat vrya ||1|| (AV_9,2.2a) yn me mnaso n priy ckuo yn me bbhasti nbhinndati | (AV_9,2.2c) td duvpnya prti mucmi saptne kma stutvd ah bhideyam ||2|| (AV_9,2.3a) duvpnya kma durit ca kamprajstm asvagtm vartim | (AV_9,2.3c) ugr na prti muca tsmin y asmbhyam ahra ckitst ||3|| (AV_9,2.4a) nudsva kma pr udasva kmvarti yantu mma y saptn | (AV_9,2.4c) t nuttnm adham tmsy gne vstni nr daha tvm ||4|| (AV_9,2.5a) s te kma duhit dhenr ucyate ym hr vca kavyo virjam | (AV_9,2.5c) ty saptnn pri vgdhi y mma pry enn pr pavo jvana vaktu ||5|| (AV_9,2.6a) kmasyndrasya vruasya rjo vor blena savit savna | (AV_9,2.6c) agnr hotra pr ude saptn chambva nvam udaku dhra ||6|| (AV_9,2.7a) dhyako vj mma kma ugr ktu mhyam asapatnm ev | (AV_9,2.7c) vve dev mma nth bhavantu srve dev hvam yantu ma imm ||7|| (AV_9,2.8a) idm jya ghtvaj ju kmajyeh ih mdayadhvam | (AV_9,2.8c) kvnto mhyam asapatnm ev ||8|| (AV_9,2.9a) indrgn kma sartha h bhtv nci saptnn mma pdaytha | (AV_9,2.9c) t pannnm adham tmsy gne vstny anunrdaha tvm ||9|| (AV_9,2.10a) jah tvm kma mma y saptn andh tmsy va pdayainn | (AV_9,2.10c) nrindriy aras santu srve m t jviu katamc canha ||10|| {3} (AV_9,2.11a) vadht kmo mma y saptn ur lokm akaran mhyam edhatm | (AV_9,2.11c) mhya namant prada ctasro mhya urvr ghtm vahantu ||11|| (AV_9,2.12a) t 'dharca pr plavant chinn nur iva bndhant | (AV_9,2.12c) n syakaprauttn pnar asti nivrtanam ||12|| (AV_9,2.13a) agnr yva ndro yva smo yva | (AV_9,2.13c) yavayvno dev yavayantv enam ||13|| (AV_9,2.14a) sarvavra caratu prutto dvyo mitrn parivargy svnm | (AV_9,2.14c) ut pthivym va syanti vidyta ugr vo dev pr mat saptnn ||14|| (AV_9,2.15a) cyut cey bhaty cyut ca vidyd bibharti stanayitn ca srvn | (AV_9,2.15c) udynn dity drviena tjas nci saptnn nudat me shasvn ||15|| (AV_9,2.16a) yt te kma rma trivrtham udbh brhma vrma vtatam anativydhy ktm | (AV_9,2.16c) tna saptnn pri vgdhi y mma pry enn pr pavo jvana vaktu ||16|| (AV_9,2.17a) yna dev surn prudanta ynndro dsyn adham tmo ninya | (AV_9,2.17c) tna tv kma mma y saptns tn asml lokt pr udasva drm ||17|| (AV_9,2.18a) yth dev surn prudanta ythndro dsyn adham tmo babdh | (AV_9,2.18c) tth tv kma mma y saptns tn asml lokt pr udasva drm ||18|| (AV_9,2.19a) kmo jaje pratham nina dev pu pitro n mrty | (AV_9,2.19c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t knomi ||19|| (AV_9,2.20a) yvat dyvpthiv varim yvad pa siyadr yvad agn | (AV_9,2.20c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t komi ||20|| {4} (AV_9,2.21a) yvatr da prado vcr yvatr abhicka div | (AV_9,2.21c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t komi ||21|| (AV_9,2.22a) yvatr bhg jatv kurravo yvatr vgh vkasarpy babhv | (AV_9,2.22c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t komi ||22|| (AV_9,2.23a) jyyn nimiat 'si thato jyynt samudrd asi kma manyo | (AV_9,2.23c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t knomi ||23|| (AV_9,2.24a) n vi vta can kmam pnoti ngn sryo nt candrm | (AV_9,2.24c) ttas tvm asi jyyn vivh mahs tsmai te kma nma t komi ||24|| (AV_9,2.25a) ys te ivs tanv kma bhadr ybhi saty bhvati yd vi | (AV_9,2.25c) tbhi vm asm abhisviasvnytra ppr pa veay dhya ||25|| {5} (AV_9,3.1a) upamt pratimtm tho parimtm ut | (AV_9,3.1c) ly vivvry naddhni v ctmasi ||1|| (AV_9,3.2a) yt te naddh vivavre po granth ca y kt | (AV_9,3.2c) bhasptir ivh bal vc v srasaymi tt ||2|| (AV_9,3.3a) yayma s babarha granth cakra te dhn | (AV_9,3.3c) pri vidv chstevndrea v ctmasi ||3|| (AV_9,3.4a) van te nhann prhsya tasya ca | (AV_9,3.4c) pak vivavre te naddhni v ctmasi ||4|| (AV_9,3.5a) sadan paladn privajalyasya ca | (AV_9,3.5c) id mnasya ptny naddhni v ctmasi ||5|| (AV_9,3.6a) yni te 'nt ikyny bedh rayya km | (AV_9,3.6c) pr te tni ctmasi iv mnasya patni na ddhit tanv bhava ||6|| (AV_9,3.7a) havirdhnam agnila ptnn sdana sda | (AV_9,3.7c) sdo devnm asi devi le ||7|| (AV_9,3.8a) kum pa vtata sahasrk vivti | (AV_9,3.8c) vanaddham abhhita brhma v ctmasi ||8|| (AV_9,3.9a) ys tv le pratighti yna csi mit tvm | (AV_9,3.9c) ubhu mnasya patni tu jvat jarda ||9|| (AV_9,3.10a) amtrainam gachatd dh naddh prikt | (AV_9,3.10c) ysys te victmasy gamaga pruparu ||10|| {6} (AV_9,3.11a) ys tv le nimimya sajabhra vnasptn | (AV_9,3.11c) prajyai cakre tv le parameh prajpati ||11|| (AV_9,3.12a) nmas tsmai nmo dtr lpataye ca kma | (AV_9,3.12c) nmo 'gnye pracrate pruya ca te nma ||12|| (AV_9,3.13a) gbhyo vebhyo nmo yc chly vijyate | (AV_9,3.13c) vjvati prjvati v te p ctmasi ||13|| (AV_9,3.14a) agnm ant chdayasi prun pabhi sah | (AV_9,3.14c) vjvati prjvati v te p ctmasi ||14|| (AV_9,3.15a) antar dy ca pthiv ca yd vycas tna l prti ghmi ta imm | (AV_9,3.15c) yd antrika rjaso vimna tt kve 'hm udra evadhbhya | (AV_9,3.15e) tna l prti ghmi tsmai ||15|| (AV_9,3.16a) rjasvat pyasvat pthivy nmit mit | (AV_9,3.16c) vivnn bbhrat le m his pratighat ||16|| (AV_9,3.17a) tair vt paladn vsn rtrva l jgato nivan | (AV_9,3.17c) mit pthivy tihasi hastnva padvt ||17|| (AV_9,3.18a) asya te v ctmy pinaddham aporuvn | (AV_9,3.18c) vruena smubjit mitr prtr vy bjatu ||18|| (AV_9,3.19a) brhma l nmit kavbhir nmit mitm | (AV_9,3.19c) indrgn rakat lm amtau somy sda ||19|| (AV_9,3.20a) kuly 'dhi kulya ke ka smubjita | (AV_9,3.20c) ttra mrto v jyate ysmd vva prajyate ||20|| {7} (AV_9,3.21a) y dvpak ctupak pak y nimyte | (AV_9,3.21c) apak dapak l mnasya ptnm agnr grbha iv aye ||21|| (AV_9,3.22a) pratc tv pratcna le primy hisatm | (AV_9,3.22c) agnr hy ntr pa ca tsya pratham dv ||22|| (AV_9,3.23a) im pa pr bharmy ayakm yakmanan | (AV_9,3.23c) ghn pa pr sdmy amtena sahgnn ||23|| (AV_9,3.24a) m na pa prti muco gurr bhr laghr bhava | (AV_9,3.24c) vadhm iva tv le yatrakma bharmasi ||24|| (AV_9,3.25a) prcy di ly nmo mahimn svh devbhya svhybhya ||25|| (AV_9,3.26a) dkiy di ly nmo mahimn svh devbhya svhybhya ||26|| (AV_9,3.27a) pratcy di ly nmo mahimn svh devbhya svhybhya ||27|| (AV_9,3.28a) dcy di ly nmo mahimn svh devbhya svhybhya ||28|| (AV_9,3.29a) dhruvy di ly nmo mahimn svh devbhya svhybhya ||29|| (AV_9,3.30a) rdhvy di ly nmo mahimn svh devbhya svhybhya ||30|| (AV_9,3.31a) didia ly nmo mahimn svh devbhya svhybhya ||31|| {8} (AV_9,4.1a) shasrs tve abh pyasvn vv rpi vaksu bbhrat | (AV_9,4.1c) bhadr dtr yjamnya kan brhaspaty usryas tntum tn ||1|| (AV_9,4.2a) ap y gne pratim babhva prabh srvasmai pthivva dev | (AV_9,4.2c) pit vatsn ptir aghnyn shasr pe pi na kotu ||2|| (AV_9,4.3a) pmn antrvnt sthvira pyasvn vso kbandha abh bibharti | (AV_9,4.3c) tm ndrya pathbhir devaynair hutm agnr vahatu jtved ||3|| (AV_9,4.4a) pit vatsn ptir aghnyn tho pit mahat grgarm | (AV_9,4.4c) vats jaryu pratidhk pya mk ght td v asya rta ||4|| (AV_9,4.5a) devn bhg upanh e 'p rsa adhn ghtsya | (AV_9,4.5c) smasya bhakm avta akr bhnn drir abhavad yc chrram ||5|| (AV_9,4.6a) smena pr kala bibhari tvst rup janit panm | (AV_9,4.6c) ivs te santu prajanv ih y im ny smbhya svadhite yacha y am ||6|| (AV_9,4.7a) ja bibharti ghtm asya rta shasr pas tm u yajm hu | (AV_9,4.7c) ndrasya rpm abh vsna s asmn dev iv itu datt ||7|| (AV_9,4.8a) ndrasyujo vruasya bh avnor sau martm iy kakt | (AV_9,4.8c) bhaspti sbhtam etm hur y dhrsa kavyo y mana ||8|| (AV_9,4.9a) divr va pyasvn tanoi tvm ndra tv srasvantam hu | (AV_9,4.9c) sahsra s kamukh dadti y brhma abhm juhti ||9|| (AV_9,4.10a) bhaspti savit te vyo dadhau tvur vy pry tm ta bhta | (AV_9,4.10c) antrike mnas tv juhomi barh e dyvpthiv ubh stm ||10|| {9} (AV_9,4.11a) y ndra iva devu gv eti vivvadat | (AV_9,4.11c) tsya abhsygni brahm s stautu bhadry ||11|| (AV_9,4.12a) prv stm numaty bhgasystm anvjau | (AV_9,4.12c) ahvntv abravn mitr mmaitu kvalv ti ||12|| (AV_9,4.13a) bhasd sd dityn r st bhaspte | (AV_9,4.13c) pcha vtasya devsya tna dhnoty adh ||13|| (AV_9,4.14a) gd sant sinvly sryys tvcam abruvan | (AV_9,4.14c) utthtr abruvan pad abh yd kalpayan ||14|| (AV_9,4.15a) kro sj jmiassya smasya klo dht | (AV_9,4.15c) dev sagtya yt srva abh vykalpayan ||15|| (AV_9,4.16a) t khik sarmyai kurmbhyo adadhu aphn | (AV_9,4.16c) badhyam asya ktbhya vavartbhyo adhrayan ||16|| (AV_9,4.17a) gbhy rka aty vartim hanti cku | (AV_9,4.17c) ti bhadr krbhy gv y ptir aghny ||17|| (AV_9,4.18a) atayja s yajate nina dunvanty agnya | (AV_9,4.18c) jnvanti vve t dev y brhma abhm juhti ||18|| (AV_9,4.19a) brhmabhya abh dattv vrya kute mna | (AV_9,4.19c) pi s aghnyn sv goh 'va payate ||19|| (AV_9,4.20a) gva santu praj santv tho astu tanbalm | (AV_9,4.20c) tt srvam nu manyant dev abhadyne ||20|| (AV_9,4.21a) ay pipna ndra d ray dadhtu cetanm | (AV_9,4.21c) ay dhen sudgh ntyavats va duh vipacta par div ||21|| (AV_9,4.22a) pigarpo nabhas vayodh aindr mo vivrpo na gan | (AV_9,4.22c) yur asmbhya ddhat praj ca ry ca pair abh na sacatm ||22|| (AV_9,4.23a) pehpaparcansmn goh pa pca na | (AV_9,4.23c) pa abhsya yd rta pendra tva vrym ||23|| (AV_9,4.24a) et vo yvna prti dadhmo tra tna krant carata v nu | (AV_9,4.24c) m no hsia jan subhg ry ca pair abh na sacadhvam ||24|| {10} (AV_9,5.1a) nayaitm rabhasva sukt lokm pi gachatu prajnn | (AV_9,5.1c) trtv tmsi bahudh mahnty aj nkam kramat ttyam ||1|| (AV_9,5.2a) ndrya bhg pri tv naymy asmn yaj yjamnya srm | (AV_9,5.2c) y no dvinty nu tn rabhasvngaso yjamnasya vr ||2|| (AV_9,5.3a) pr pad 'va nenigdhi dcarita yc cacra uddhi aphir kramat prajnn | (AV_9,5.3c) trtv tmsi bahudh vipyann aj nkam kramat ttyam ||3|| (AV_9,5.4a) nuchya ymna tvcam et viastar yathparv sn mbh masth | (AV_9,5.4c) mbh druha paru kalpayaina ttye nke dhi v rayainam ||4|| (AV_9,5.5a) c kumbhm dhy agnu raymy sicodakm va dhehy enam | (AV_9,5.5c) parydhattgnn amitra t gachatu sukt ytra lok ||5|| (AV_9,5.6a) t krmta pri ced taptas taptc carr dhi nka ttyam | (AV_9,5.6c) agnr agnr dhi s babhvitha jytimantam abh lok jayaitm ||6|| (AV_9,5.7a) aj agnr ajm u jytir hur aj jvat brahme dyam hu | (AV_9,5.7c) ajs tmsy pa hanti drm asml lok radddhnena datt ||7|| (AV_9,5.8a) pcaudana pacadh v kramatm krasymnas tri jyti | (AV_9,5.8c) jnn sukt prhi mdhya ttye nke dhi v rayasva ||8|| (AV_9,5.9a) j roha sukt ytra lok arabh n catt 'ti durgny ea | (AV_9,5.9c) pcaudano brahme dymna s dtra tpty tarpayti ||9|| (AV_9,5.10a) ajs trink tridiv triph nkasya ph dadivsa dadhti | (AV_9,5.10c) pcaudano brahme dymno vivrp dhen kmadghsy k ||10|| {11} (AV_9,5.11a) etd vo jyti pitaras ttya pcaudana brahme 'j dadti | (AV_9,5.11c) ajs tmsy pa hanti drm asml lok radddhnena datt ||11|| (AV_9,5.12a) jnn sukt lokm psan pcaudana brahme 'j dadti | (AV_9,5.12c) s vyptim abh lok jayait iv 'smbhya prtighto astu ||12|| (AV_9,5.13a) aj hy gnr jania kd vpro vprasya shaso vipact | (AV_9,5.13c) i prtm abhprta vakta td dev tu kalpayantu ||13|| (AV_9,5.14a) amot vso dadyd dhrayam pi dkim | (AV_9,5.14c) tth loknt sm pnoti y divy y ca prthiv ||14|| (AV_9,5.15a) ets tvjpa yantu dhr somy devr ghtph madhucta | (AV_9,5.15c) stabhn pthivm ut dy nkasya ph 'dhi saptramau ||15|| (AV_9,5.16a) aj 'sy ja svarg 'si tvy lokm girasa prjnan | (AV_9,5.16c) t lok pya pr jeam ||16|| (AV_9,5.17a) yn sahsra vhasi yngne sarvavedasm | (AV_9,5.17c) tnem yaj no vaha svr devu gntave ||17|| (AV_9,5.18a) aj pakv svarg lok dadhti pcaudano nrti bdhamna | (AV_9,5.18c) tna loknt sryavato jayema ||18|| (AV_9,5.19a) y brhma nidadh y ca vik y vipra odannm ajsya | (AV_9,5.19c) srva td agne suktsya lok jntn na sagmane pathnm ||19|| (AV_9,5.20a) aj v idm agne vy kramata tsyra iym abhavad dyu pihm | (AV_9,5.20c) antrika mdhyam da prv samudru kuk ||20|| {12} (AV_9,5.21a) saty ca rt ca cku vva saty raddh pr vir ra | (AV_9,5.21c) e v parimito yaj yd aj pcaudana ||21|| (AV_9,5.22a) parimitam ev yajm pnty parimita lokm va runddhe | (AV_9,5.22c) y 'j pcaudana dkijyotia ddti ||22|| (AV_9,5.23a) nsysthni bhindyn n majj nr dhayet | (AV_9,5.23c) srvam ena samdyedmida pr veayet ||23|| (AV_9,5.24a) idmidam evsya rp bhavati tnaina s gamayati | (AV_9,5.24c) a mha rjam asmai duhe y 'j pcaudanam dkijyotia ddti ||24|| (AV_9,5.25a) pca rukm pca nvni vstr pcsmai dhenva kmadgh bhavanti | (AV_9,5.25c) y 'j pcaudana dkijyotia ddti ||25|| (AV_9,5.26a) pca rukm jytir asmai bhavanti vrma vssi tanv bhavanti | (AV_9,5.26c) svarg lokm anute y 'j pcaudana dkijyotiam ddti ||26|| (AV_9,5.27a) y prva pti vittv 'thny vindt 'param | (AV_9,5.27c) pcaudana ca tv aj ddto n v yoata ||27|| (AV_9,5.28a) samnloko bhavati punarbhvpara pti | (AV_9,5.28c) y 'j pcaudanam dkijyotia ddti ||28|| (AV_9,5.29a) anuprvvats dhenm anavham upabrhaam | (AV_9,5.29c) vso hraya dattv t yanti dvam uttamm ||29|| (AV_9,5.30a) tmna pitra putr putra pitmahm | (AV_9,5.30c) jy jnitr mtra y priys tn pa hvaye ||30|| {13} (AV_9,5.31a) y vi nidgha nma rt vda | (AV_9,5.31c) e vi nidgho nma rtr yd aj pcaudana | (AV_9,5.31e) nr evpriyasya bhrtvyasya rya dahati bhvaty tmn | (AV_9,5.32a) y vi kurvnta nma rt vda | (AV_9,5.32c) kurvatkurvatm evpriyasya bhrtvyasya rya datte | (AV_9,5.32e) e vi kurvn nma rtr yd aj pcaudana | (AV_9,5.33a) y vi saynta nma rt vda | (AV_9,5.33c) sayatsayatm evpriyasya bhrtvyasya rya datte | (AV_9,5.33e) e vi sayn nma rtr yd aj pcaudana | (AV_9,5.34a) y vi pinvnta nma rtm vda | (AV_9,5.34c) pinvatpinvatm evpriyasya bhrtvyasya rya datte | (AV_9,5.34e) e vi pinvn nma rtr yd aj pcaudana | (AV_9,5.35a) y v udynta nma rt vda | (AV_9,5.35c) udyatudyatm evpriyasya bhrtvyasya rya datte | (AV_9,5.35e) e v udynn nma rtr yd aj pcaudana | (AV_9,5.36a) y v abhibhva nma rt vda | (AV_9,5.36c) abhibhvantmabhibhavantm evpriyasya bhrtvyasya rya datte | (AV_9,5.36e) e v abhibhr nma rtr yd aj pcaudana | (AV_9,5.37a) aj ca pcata pca caudann | (AV_9,5.37c) srv da smanasa sadhrc sntarde prti ghnntu ta etm ||37|| (AV_9,5.38a) ts te rakantu tva tbhyam et tbhya jya havr id juhomi ||38|| {14} (AV_9,6.1a) y vidyd brhma pratyka pri ysya sabhr co ysynkym ||1|| (AV_9,6.2a) smni ysya lmni yjur hdayam ucyte paristraam d dhav ||2|| (AV_9,6.3a) yd v tithipatir tithn pratipyati devayjana prkate ||3|| (AV_9,6.4a) yd abhivdati dkm paiti yd udak ycaty ap pr ayati ||4|| (AV_9,6.5a) y ev yaj pa praynte t ev t ||5|| (AV_9,6.6a) yt trpaam hranti y evgnomya par badhyte s ev s ||6|| (AV_9,6.7a) yd vasathn kalpyanti sadohavirdhnny ev tt kalpayanti ||7|| (AV_9,6.8a) yd upastnti barhr ev tt ||8|| (AV_9,6.9a) yd upariayanm hranti svargm ev tna lokm va runddhe ||9|| (AV_9,6.10a) yt kaippabarham hranti paridhya ev t ||10|| (AV_9,6.11a) yd janbhyajanm hranty jyam ev tt ||11|| (AV_9,6.12a) yt pur parivet svdm hranti purodv ev tu ||12|| (AV_9,6.13a) yd aanakta hvyanti haviktam ev td dhvayanti ||13|| (AV_9,6.14a) y vrhyo yv nirupynte 'va ev t ||14|| (AV_9,6.15a) yny ulkhalamusalni grva ev t ||15|| (AV_9,6.16a) rpa pavtra t jbhivar pa ||16|| (AV_9,6.17a) srg drvir nkaam yvana droakala kumbhy vyavyni ptrym ev kjinm ||17|| {15} (AV_9,6.18a) yajamnabrhma v etd tithipati kurute yd hryi prkata id bhy3 id3m ti ||18|| (AV_9,6.19a) yd ha bhya d dharti prm ev tna vrysa kurute ||19|| (AV_9,6.20a) pa harati havy sdayati ||20|| (AV_9,6.21a) tm sannnm tithir tmn juhoti ||21|| (AV_9,6.22a) sruc hstena pr ype srukkra vaakra ||22|| (AV_9,6.23a) et vi priy cpriy ca rtvja svarg lok gamayanti yd tithaya ||23|| (AV_9,6.24a) s y ev vidvn n dvinn anyn n dviat 'nnam anyn n mmsitsya n mmsmnasya ||24|| (AV_9,6.25a) srvo v e jagdhppm ysynnam annti ||25|| (AV_9,6.26a) srvo v es 'jagdhppm ysynnam nnnti ||26|| (AV_9,6.27a) sarvad v e yuktgrvrdrpavitro vtatdhvara htayajakratur y upahrati ||27|| (AV_9,6.28a) prjpaty v etsya yaj vtato y upahrati ||28|| (AV_9,6.29a) prajpater v e vikramn anuvkramate y upahrati ||29|| (AV_9,6.30a) y 'tithn s havanyo y vmani s grhapatyo ysmin pcanti s dakign ||30|| {16} (AV_9,6.31a) i ca v e prt ca ghm anti y prv 'tither anti ||31|| (AV_9,6.32a) pya ca v e rsa ca ghm anti y prv 'tither anti ||32|| (AV_9,6.33a) rj ca v e spht ca ghm anti y prv 'tither anti ||33|| (AV_9,6.34a) praj v e pa ca ghm anti y prv 'tither anti ||34|| (AV_9,6.35a) krt v e ya ca ghm anti y prv 'tither anti ||35|| (AV_9,6.36a) rya v e savda ca ghm anti y prv 'tither anti ||36|| (AV_9,6.37a) e v tithir yc chrtriyas tsmt prvo nnyt ||37|| (AV_9,6.38a) aitvaty tithv anyd yajsya stmatvya yajsyvichedya td vratm ||38|| (AV_9,6.39a) etd v u svdyo yd adhigav kr v ms v td ev nnyt ||39|| {17} (AV_9,6.40a) s y ev vidvn krm upascyopahrati | (AV_9,6.40c) yvad agniomnev ssamddhenvarunddh tvad enenva runddhe ||40|| (AV_9,6.41a) s y ev vidvnt sarpr upascyopahrati | (AV_9,6.41c) yvad atirtrev ssamddhenvarunddh tvad enenva runddhe ||41|| (AV_9,6.42a) s y ev vidvn mdhpascyopahrati | (AV_9,6.42c) yvad sattrasdyenev ssamddhenvarunddh tvad enenva runddhe ||42|| (AV_9,6.43a) s y ev vidvn msm upascyopahrati | (AV_9,6.43c) yvad dvdahnev ssamddhenvarunddh tvad enenva runddhe ||43|| (AV_9,6.44a) s y ev vidvn udakm upascyopahrati | (AV_9,6.44c) prajn prajnanya gachati pratih priy prajn bhavati y ev vidvn upascyopahrati ||44|| {18} (AV_9,6.45a) tsm u h koti savit pr stauti | (AV_9,6.45c) bhasptir rjyd gyati tv py prti harati vve dev nidhnam ||2|| (AV_9,6.45e) nidhna bhty prajy pan bhavati y ev vda ||45|| (AV_9,6.46a) tsm udynt sryo h koti sagav pr stauti | (AV_9,6.46c) madhyndina d gyaty aparh prti haraty astayn nidhnam | (AV_9,6.46e) nidhna bhty prajy pan bhavati y ev vda ||46|| (AV_9,6.47a) tsm abhr bhvan h koti stanyan pr stauti | (AV_9,6.47c) vidytamna prti harati vrann d gyaty udghn nidhnam | (AV_9,6.47e) nidhna bhty prajy pan bhavati y ev vda ||47|| (AV_9,6.48a) tithn prti payati hi koty abh vadati pr stuty udakm ycaty d gyati | (AV_9,6.48c) pa harati prti haraty cchia nidhnam | (AV_9,6.48e) nidhna bhty prajy pan bhavati y evm vda ||48|| {19} (AV_9,6.48a) yt kattra hvyaty rvayaty ev tt ||49|| (AV_9,6.50a) yt pratiti pratyrvayaty ev tt ||50|| (AV_9,6.51a) yt parivera ptrahast prve cpare ca prapdyante camasdhvaryava ev t ||51|| (AV_9,6.52a) t n k canhot ||52|| (AV_9,6.53a) yd v tithipatir tithn parivya ghn upodity avabhtham ev td upvaiti ||53|| (AV_9,6.54a) yt sabhgyati dki sabhgayati yd anuthata udvasyaty ev tt ||54|| (AV_9,6.55a) s pahta pthivy bhakayaty pahtas tsmin yt pthivy vivrpam ||55|| (AV_9,6.56a) s pahto 'ntrike bhakayaty pahtas tsmin yd div vivrpam ||56|| (AV_9,6.57a) s pahto div bhakayaty pahtas tsmin yd div vivrpam ||57|| (AV_9,6.58a) s pahto devu bhakayaty pahtas tsmin yd div vivrpam ||58|| (AV_9,6.59a) s pahto loku bhakayaty pahtas tsmin yd div vvrpam ||59|| (AV_9,6.60a) s pahta pahta ||60|| (AV_9,6.61a) pntm lokm pnty amm ||61|| (AV_9,6.62a) jytimato lokn jayati y ev vda ||62|| {20} (AV_9,7.1a) prajpati ca parameh ca ge ndra ro agnr lala yam kkam ||1|| (AV_9,7.2a) smo rj mastko dyur uttarahan pthivy dharahan ||2|| (AV_9,7.3a) vidyj jihv marto dnt revtir grv kttik skandh gharm vha ||3|| (AV_9,7.4a) vva vy svarg lok kadr vidhra nivey ||4|| (AV_9,7.5a) yen krot 'ntrika pjasy bhaspti kakd bhat kkas ||5|| (AV_9,7.6a) devn ptn pya upasda prava ||6|| (AV_9,7.7a) mitr ca vrua csau tv cryam ca do mahdev bh ||7|| (AV_9,7.8a) indr bhasd vy pcha pvamno bl ||8|| (AV_9,7.9a) brhma ca katr ca r blam r ||9|| (AV_9,7.10a) dht ca savit chvntau jgh gandharv apsarsa khik diti aph ||10|| (AV_9,7.11a) cto hdaya ykn medh vrat purtt ||11|| (AV_9,7.12a) kt kukr r vanih prvat plya ||12|| (AV_9,7.13a) krdho vkku manyr u praj pa ||13|| (AV_9,7.14a) nad str varsya ptaya stn stanayitnr dha ||14|| (AV_9,7.15a) vivvyacs crmuadhayo lmni nkatri rpm ||15|| (AV_9,7.16a) devajan gd manuy ntry atr udram ||16|| (AV_9,7.17a) rksi lhitam itarajan badhyam ||17|| (AV_9,7.18a) abhr pbo majj nidhnam ||18|| (AV_9,7.19a) agnr sna tthito 'vn ||19|| (AV_9,7.20a) ndra pr than daki than yam ||20|| (AV_9,7.21a) praty than dhtda thant savit ||21|| (AV_9,7.22a) tni prpta smo rj ||22|| (AV_9,7.23a) mitr kama vtta nand ||23|| (AV_9,7.24a) yujymno vaivadev yukt prajpatir vmukta srvam ||24|| (AV_9,7.25a) etd vi vivrpa srvarpa gorpm ||25|| (AV_9,7.26a) paina vivrp srvarp pavas tihanti y ev vda ||26|| {21} (AV_9,8.1a) rakt rmay karal vilohitm | (AV_9,8.1c) srva rany te rga bahr nr mantraymahe ||1|| (AV_9,8.2a) krbhy te kkebhya karal vislpakam | (AV_9,8.2c) srva rany te rga bahr nr mantraymahe ||2|| (AV_9,8.3a) ysya het pracyvate ykma karat syat | (AV_9,8.3c) srva rany te rga bahr nr mantraymahe ||3|| (AV_9,8.4a) y kti pramtam andh kti pruam | (AV_9,8.4c) srva rany te rga bahr nr mantraymahe ||4|| (AV_9,8.5a) agabhedm agajvarm vivgy vislpakam | (AV_9,8.5c) srva rany te rga bahr nr mantraymahe ||5|| (AV_9,8.6a) ysya bhm pratk udvepyati pruam | (AV_9,8.6c) takmna vivrada bahr nr mantraymahe ||6|| (AV_9,8.7a) y r anusrpaty tho ti gavnike | (AV_9,8.7c) ykma te antr gebhyo bahr nr mantraymahe ||7|| (AV_9,8.8a) ydi kmd apakmd dhdayj jyate pri | (AV_9,8.8c) hd balsam gebhyo bahr nr mantraymahe ||8|| (AV_9,8.9a) harima te gebhyo 'pvm antardrt | (AV_9,8.9c) yakmodhm antr tmno bahr nr mantraymahe ||9|| (AV_9,8.10a) so balso bhvatu mtra bhavatv myat | (AV_9,8.10c) ykm srve vi nr avocam ah tvt ||10|| {22} (AV_9,8.11a) bahr bla nr dravatu khbha tvodrt | (AV_9,8.11c) ykm srve vi nr avocam ah tvt ||11|| (AV_9,8.12a) udrt te klomn nbhy hdayd dhi | (AV_9,8.12c) ykm srve vi nr avocam ah tvt ||12|| (AV_9,8.13a) y smna virujnti mrdhna prty aran | (AV_9,8.13c) hisantr anmay nr dravantu bahr blam ||13|| (AV_9,8.14a) y hdayam uparnty anutanvnti kkas | (AV_9,8.14c) hisantr anmay nr dravantu bahr blam ||14|| (AV_9,8.15a) y prv uparnty anunkanti p | (AV_9,8.15c) hisantr anmay nr dravantu bahr blam ||15|| (AV_9,8.16a) ys tirc uparnty arar vaksu te | (AV_9,8.16c) hisantr anmay nr dravantu bahr blam ||16|| (AV_9,8.17a) y gd anusrpanty ntri mohyanti ca | (AV_9,8.17c) hisantr anmay nr dravantu bahr blam ||17|| (AV_9,8.18a) y majj nirdhyanti pri virujnti ca | (AV_9,8.18c) hisantr anmay nr dravantu bahr blam ||18|| (AV_9,8.19a) y gni madyanti ykmso ropas tva | (AV_9,8.19c) ykm srve vi nr avocam ah tvt ||19|| (AV_9,8.20a) visalpsya vidradhsya vtkrsya vlaj | (AV_9,8.20c) ykm srve vi nr avocam ah tvt ||20|| (AV_9,8.21a) pdbhy te jnubhy ribhy pri bhsasa | (AV_9,8.21c) nkd arar uhbhya r rgam annaam ||21|| (AV_9,8.22a) s te r kaplni hdayasya ca y vidh | (AV_9,8.22c) udynn ditya rambhi r rgam annao 'gabhedm aama ||22|| {23} (AV_9,9.1a) asy vmsya palitsya htus tsya bhrt madhyam asty na | (AV_9,9.1c) ttyo bhrt ghtpho asytrpaya vipti saptputram ||1|| (AV_9,9.2a) sapt yujanti rtham kacakram ko vo vahati saptnm | (AV_9,9.2c) trinbhi cakrm ajram anarv ytrem vv bhvandhi tasth ||2|| (AV_9,9.3a) im rtham dhi y sapt tasth saptcakra sapt vahanty v | (AV_9,9.3c) sapt svsro abh s navanta ytra gvm nhit sapt nma ||3|| (AV_9,9.4a) k dadara pratham jyamnam asthanvnta yd anasth bbharti | (AV_9,9.4c) bhmy sur sg tm kv svit k vidvsam pa gt prum ett ||4|| (AV_9,9.5a) ih bravtu y m ag vdsy vmsya nhita pad v | (AV_9,9.5c) r kr duhrate gvo asya vavr vsn udak pad 'pu ||5|| (AV_9,9.6a) pka pchmi mnas 'vijnan devnm en nhit padni | (AV_9,9.6c) vats baky 'dhi sapt tntn v tatnire kavya tav u ||6|| (AV_9,9.7a) cikitvs cikita cid tra kavn pchmi vidvno n vidvn | (AV_9,9.7c) v ys tastmbha im rjsy ajsya rp k pi svid kam ||7|| (AV_9,9.8a) mt pitram t babhja 'dhty gre mnas s h jagm | (AV_9,9.8c) s bbhatsr grbharas nviddh nmasvanta d upavkm yu ||8|| (AV_9,9.9a) yukt mtsid dhur dkiy tihad grbho vjanv ant | (AV_9,9.9c) mmed vats nu gm apayad vivarpy tri yganeu ||9|| (AV_9,9.10a) tisr mats trn pitn bbhrad ka urdhvs tasthau nm va glpayanta | (AV_9,9.10c) mantryante div amya ph vivavdo vcam vivavinnm ||10|| {24} (AV_9,9.11a) pcre cakr parivrtamne ysminn tasthr bhvanni vv | (AV_9,9.11c) tsya nkas tapyate bhribhra sand ev n chidyate snbhi ||11|| (AV_9,9.12a) pcapda pitra dvdakti div hu pre rdhe puram | (AV_9,9.12c) them any pare vicaka saptcakre ara hur rpitam ||12|| (AV_9,9.13a) dvdara nah tj jrya vrvarti cakr pri dym tsya | (AV_9,9.13c) putr agne mithunso tra sapt atni viat ca tasthu ||13|| (AV_9,9.14a) snemi cakrm ajra v vavta uttny da yukt vahanti | (AV_9,9.14c) sryasya ck rjasaity vta ysminn tasthr bhvanni vv ||14|| (AV_9,9.15a) strya sats tm u me pus hu pyad akavnn v cetad andh | (AV_9,9.15c) kavr y putr s m ciketa ys t vijnt s pit pitsat ||15|| (AV_9,9.16a) skajn sapttham hur ekaj d yam ayo devaj ti | (AV_9,9.16c) tm ini vhitni dhma sthtr rejante vktni rpa ||16|| (AV_9,9.17a) av prea par en varea pad vats bbhrat gur d astht | (AV_9,9.17c) s kadrc k svid rdha prgt kv svit ste nah yth asmn ||17|| (AV_9,9.18a) av prea pitra y asya vdv prea par envarea | (AV_9,9.18c) kavymna k ih pr vocad dev mna kto dhi prjtam ||18|| (AV_9,9.19a) y arvcas tm u prca hur y prcas t u arvca hu | (AV_9,9.19c) ndra ca y cakrthu soma tni dhur n yukt rjaso vahanti ||19|| (AV_9,9.20a) dv supar sayj skhy samn vk pri asvajte | (AV_9,9.20c) tyor any pppala svdv tty nanann any abh ckati ||20|| (AV_9,9.21a) ysmin vk madhvda supar nivinte svate cdhi vve | (AV_9,9.21c) tsya yd h pppala svdv gre tn nn naad y pitra n vda ||21|| (AV_9,9.22a) ytr supar amtasya bhakm nimea vidthbhisvranti | (AV_9,9.22c) en vvasya bhvanasya gop s m dhra pkam tr vivea ||22|| {25} (AV_9,10.1a) yd gyatr dhi gyatrm hita triubha v triubhn nirtakata | (AV_9,10.1c) yd v jgaj jgaty hita pad y t td vids t amtatvm nuu ||1|| (AV_9,10.2a) gyatra prti mimte arkm arka sma triubhena vkm | (AV_9,10.2c) vkna vk dvipd ctupadkrea mimate sapt v ||2|| (AV_9,10.3a) jgat sndhu divy skabhyad rathatar srya pry apayat | (AV_9,10.3c) gyatrsya samdhas tisr hus tto mahn pr ririce mahitv ||3|| (AV_9,10.4a) pa hvaye sudgh dhenm et suhsto godhg ut dohad enm | (AV_9,10.4c) rha sav savit svian no 'bhddho gharms td u pr vocat ||4|| (AV_9,10.5a) hikvat vasuptn vsn vatsm ichnt mnasbhygt | (AV_9,10.5c) duhm avbhy pyo aghnyy s vardhat mahat subhagya ||5|| (AV_9,10.6a) gur ammed abh vats minta mrdhna h akon mtav u | (AV_9,10.6c) skva gharmm abh vvan mmti my pyate pyobhi ||6|| (AV_9,10.7a) ay s ikte yna gur abhvt mmti may dhvasnv dhi rit | (AV_9,10.7c) s cittbhir n h cakra mrtyn vidyd bhvant prti vavrm auhata ||7|| (AV_9,10.8a) anc chaye turgtu jvm jad dhruv mdhya pastynm | (AV_9,10.8c) jv mtsya carati svadhbhir martyo mrtyen syoni ||8|| (AV_9,10.9a) vidh dadr salilsya ph yvna snta palit jagra | (AV_9,10.9c) devsya paya kvya mahitvdy mamra s hy sm na ||9|| (AV_9,10.10a) y cakra n s asy veda y dadra hrug n n tsmt | (AV_9,10.10c) s mtr yn privto antr bahupraj nrtir vivea ||10|| {26} (AV_9,10.11a) paya gopm anipdyamnam ca pr ca pathbhi crantam | (AV_9,10.11c) s sadhrc s vcr vsna varvarti bhvanev ant ||11|| (AV_9,10.12a) dyur na pit janit nbhir tra bndhur no mt pthiv mahym | (AV_9,10.12c) uttnyo camvr ynir antr tr pit duhitr grbham dht ||12|| (AV_9,10.13a) pchmi tv pram nta pthivy pchmi vo vasya rta | (AV_9,10.13c) pchmi vvasya bhvanasya nbhi pchmi vc param vyma ||13|| (AV_9,10.14a) iy vdi pro nta pthivy ay smo vo vasya rta | (AV_9,10.14c) ay yaj vvasya bhvanasya nbhir brahmy vc param vyma ||14|| (AV_9,10.15a) n v jnmi yd ivedm smi niy snaddho mnas carmi | (AV_9,10.15c) yad mgan prathamaj tsyd d vc anuve bhgm asy ||15|| (AV_9,10.16a) p pr eti svadhy gbht 'martyo mrtyen syoni | (AV_9,10.16c) t vant vicn viynt ny ny cikyr n n cikyur anym ||16|| (AV_9,10.17a) saptrdhagarbh bhvanasya rto vos tihanti prad vdharmai | (AV_9,10.17c) t dhtbhir mnas t vipacta paribhva pri bhavanti vivta ||17|| (AV_9,10.18a) c akre param vyman ysmin dev dhi vve nied | (AV_9,10.18c) ys tn n vda km c kariyati y t td vids te am sm sate ||18|| (AV_9,10.19a) c pad mtray kalpyanto 'rdharcna cakpur vvam jat | (AV_9,10.19c) tripd brhma pururpa v tahe tna jvanti prada ctasra ||19|| (AV_9,10.20a) syavasd bhgavat h bhy dh vay bhgavanta syma | (AV_9,10.20c) addh tam aghnye vivadn pba uddhm udakm crant ||20|| {27} (AV_9,10.21a) gur n mimya salilni tkat kapad dvipd s ctupad | (AV_9,10.21c) apad nvapad babhv sahsrkar bhvanasya pakts tsy samudr dhi v karanti ||21|| (AV_9,10.22a) k niyna hraya supar ap vsn dvam t patanti | (AV_9,10.22c) t vavtrant sdand tsyd d ghtna pthiv vy du ||22|| (AV_9,10.23a) apd eti pratham padvtn ks td v mitrvaru ciketa | (AV_9,10.23c) grbho bhr bharaty cid asy t pparti nta n pti ||23|| (AV_9,10.24a) vir vg vir pthiv vir antrika vir prajpati | (AV_9,10.24c) vir mty sdhynm adhirj babhva tsya bht bhvya ve s me bht bhvya ve kotu ||24|| (AV_9,10.25a) akamya dhmm rd apaya vivt par envarea | (AV_9,10.25c) uka pnim apacanta vrs tni dhrmi prathamny san ||25|| (AV_9,10.26a) trya kena tuth v cakate savatsar vapata ka em | (AV_9,10.26c) vvam any abhice cbhir dhrjir kasya dade n rpm ||26|| (AV_9,10.27a) catvri vk primit padni tni vidur brhma y mana | (AV_9,10.27c) gh tri nhit ngayanti turya vc manuy vadanti ||27|| (AV_9,10.28a) ndra mitr vruam agnm hur tho divy s supar gartmn | (AV_9,10.28c) ek sd vpr bahudh vadanty agn yam mtarivnam hu ||28|| {28} (AV_10,1.1a) y kalpyanti vahatu vadhm iva vivrp hstakt cikitsva | (AV_10,1.1c) srd etv pa nudma enm ||1|| (AV_10,1.2a) ravt nasvt kar ktykt sbht vivrp | (AV_10,1.2c) srd etv pa nudma enm ||2|| (AV_10,1.3a) drkt rjakt strkt brahmbhi kt | (AV_10,1.3c) jy pty nuttva kartra bndhv chatu ||3|| (AV_10,1.4a) anyhm adhy srv kty adduam | (AV_10,1.4c) y ktre cakrr y gu y v te prueu ||4|| (AV_10,1.5a) aghm astv aghakte aptha apathyat | (AV_10,1.5c) pratyk pratiprhimo yth ktykta hnat ||5|| (AV_10,1.6a) pratcna giras 'dhyako na purhita | (AV_10,1.6c) pratc kty ktymn ktykto jahi ||6|| (AV_10,1.7a) ys tvovca prehti pratiklam udyym | (AV_10,1.7c) t ktye 'bhinvartasva msmn icho angsa ||7|| (AV_10,1.8a) ys te pri sadadhu rthasyeva rbhr dhiy | (AV_10,1.8c) t gacha ttra t 'yanam jtas te 'y jna ||8|| (AV_10,1.9a) y tv ktvlebhir vidval abhicra | (AV_10,1.9c) abhv d ktydaa prativartm punasar tna tv snapaymasi ||9|| (AV_10,1.10a) yd durbhg prsnapit mtvatsm upeyim | (AV_10,1.10c) paitu srva mt pp drvia mpa tihatu ||10|| {1} (AV_10,1.11a) yt te pitbhyo ddato yaj v nma jagh | (AV_10,1.11c) sadeyt srvasmt ppd im mucantu tvuadh ||11|| (AV_10,1.12a) devainast ptryn nmagrht sadeyd abhinktt | (AV_10,1.12c) mucntu tv vrdho vryea brhma gbh pyas m ||12|| (AV_10,1.13a) yth vta cyvyati bhmy rem antrikc cbhrm | (AV_10,1.13c) ev mt srva durbht brhmanuttam pyati ||13|| (AV_10,1.14a) pa krma nnadat vnaddh gardabhva | (AV_10,1.14c) kartn nakasvet nutt brhma vryvat ||14|| (AV_10,1.15a) ay pnth ktyti tv naymo 'bhiprhit prti tv pr hima | (AV_10,1.15c) tnbh yhi bhajaty nasvatva vhn vivrp kurtn ||15|| (AV_10,1.16a) prk te jytir patha te arvg anytrsmd yan kuva | (AV_10,1.16c) preehi navat nvy ti durg sroty m kaih prehi ||16|| (AV_10,1.17a) vta iva vkn n mhi pdya m gm va pruam c chia em | (AV_10,1.17c) kartn nivtyet ktye 'prajstvya bodhaya ||17|| (AV_10,1.18a) y te barhi y man ktre kty valag v nicakhn | (AV_10,1.18c) agnu v tv grhapatye 'bhicer pka snta dhratar angsam ||18|| (AV_10,1.19a) uphtam nubuddha nkhta vira tsry nv avidma krtram | (AV_10,1.19c) td etu yta bhta ttrva iva v vartat hntu ktykta prajm ||19|| (AV_10,1.20a) svyas asya santi no gh vidm te ktye yatidh pri | (AV_10,1.20c) t tihaiv preht 'jte km ihchasi ||20|| {2} (AV_10,1.21a) grvs te ktye pdau cpi kartsymi nr drava | (AV_10,1.21c) indrgn asmn rakat yu prajn prajvat ||21|| (AV_10,1.22a) smo rjdhip mit ca bhtsya na ptayo mayantu ||22|| (AV_10,1.23a) bhavarvv asyat ppakte ktykte | (AV_10,1.23c) dukte vidyta devahetm ||23|| (AV_10,1.24a) ydy eytha dvipd ctupad ktykt sbht vivrp | (AV_10,1.24c) st 'pad bhtv pna prehi duchune ||24|| (AV_10,1.25a) abhyktkt svrakt srva bhrant durit prehi | (AV_10,1.25c) jnhi ktye kartra duhitva pitra svm ||25|| (AV_10,1.26a) prehi ktye m tiho viddhsyeva pad naya | (AV_10,1.26c) mg s mgays tv n tv nkartum arhati ||26|| (AV_10,1.27a) ut hanti prvsna pratydypara v | (AV_10,1.27c) ut prvasya nighnat n hanty para prti ||27|| (AV_10,1.28a) etd dh me vc 'thehi yta eytha | (AV_10,1.28c) ys tv cakra t prti ||28|| (AV_10,1.29a) angohaty vi bhm ktye m no gm va prua vadh | (AV_10,1.29c) ytrayatrsi nhit ttas tvt thpaymasi parl lghyas bhava ||29|| (AV_10,1.30a) ydi sth tmasvt jlenabhhit iva | (AV_10,1.30c) srv salpyet kty pna kartr pr himasi ||30|| (AV_10,1.31a) ktykto valagno 'bhinikra prajm | (AV_10,1.31c) mh ktye mc chio 'mn ktykto jahi ||31|| (AV_10,1.32a) yth sryo mucyte tmasas pri rtri jhty usaca ketn | (AV_10,1.32c) evh srva durbht krtra ktykt kt hastva rjo durit jahmi ||32|| {3} (AV_10,2.1a) kna pr bhte pruasya kna ms sbhta kna gulphu | (AV_10,2.1c) kngl pan kna khni knocchlakhu madhyat k pratihm ||1|| (AV_10,2.2a) ksmn n gulphv dharv akvann ahvntv ttarau pruasya | (AV_10,2.2c) jghe nirtya ny dadhu kv svij jnuno sadh k u tc ciketa ||2|| (AV_10,2.3a) ctuaya yujate shitnta jnubhym rdhv ithir kbandham | (AV_10,2.3c) r yd r k u tj jajna ybhy ksindha sdha babhva ||3|| (AV_10,2.4a) kti dev katam t san y ro grv ciky pruasya | (AV_10,2.4c) kti stnau vy dadhu k kaphodu kti skandhn kti pr acinvan ||4|| (AV_10,2.5a) k asya bh sm abharad vry karavd ti | (AV_10,2.5c) sau k asya td dev ksindhe dhy dadhau ||5|| (AV_10,2.6a) k sapt khni v tatarda ri krv imu nsike cka mkham | (AV_10,2.6c) y purutr vijaysya mahnni ctupdo dvipdo yanti ymam ||6|| (AV_10,2.7a) hnvor h jihvm dadht purcm dh mahm dhi irya vcam | (AV_10,2.7c) s varvarti bhvanev antr ap vsna k u tc ciketa ||7|| (AV_10,2.8a) mastkam asya yatam lalta kakik pratham y kaplam | (AV_10,2.8c) citv ctya hnvo pruasya dva ruroha katam s dev ||8|| (AV_10,2.9a) priypriyi bahul svpna sabdhatandy | (AV_10,2.9c) nandn ugr nnd ca ksmd vahati prua ||9|| (AV_10,2.10a) rtir vartir nrti kto n pru 'mati | (AV_10,2.10c) rddhi smddhir vyddhir matr ditaya kta ||10|| {4} (AV_10,2.11a) k asminn po vy dadht vivta purvta sindhustyya jt | (AV_10,2.11c) tvr aru lhins tmradhmr rdhv vc prue tirc ||11|| (AV_10,2.12a) k asmin rpm adadht k mahmna ca nma ca | (AV_10,2.12c) gt k asmin k ket k cartrni prue ||12|| (AV_10,2.13a) k asmin pr avayat k apn vynm u | (AV_10,2.13c) samnm asmin k dev 'dhi irya prue ||13|| (AV_10,2.14a) k asmin yajm adadhd ko dev 'dhi prue | (AV_10,2.14c) k asmint saty k 'nta kto mty kto 'mtam ||14|| (AV_10,2.15a) k asmai vsa pry adadht k asyyur akalpayat | (AV_10,2.15c) bla k asmai pryachat k asykalpayaj javm ||15|| (AV_10,2.16a) knpo nv atanuta knhar akarod ruc | (AV_10,2.16c) usa knnv ainddha kna syabhav dade ||16|| (AV_10,2.17a) k asmin rto ny dadht tntur tyatm ti | (AV_10,2.17c) medh k asminn dhy auhat k b k nto dadhau ||17|| (AV_10,2.18a) knem bhmim aurot kna pry abhavad dvam | (AV_10,2.18c) knbh mahn prvatn kna krmi prua ||18|| (AV_10,2.19a) kna parjnyam nv eti kna sma vicakam | (AV_10,2.19c) kna yajm ca raddh ca knsmin nhita mna ||19|| (AV_10,2.20a) kna rtriyam pnoti knem paramehnam | (AV_10,2.20c) knemm agn prua kna savatsar mame ||20|| {5} (AV_10,2.21a) brhma rtriyam pnoti brhmem paramehinam | (AV_10,2.21c) brhmemm agn pruo brhma savatsar mame ||21|| (AV_10,2.22a) kna dev nu kiyati kna divajanr via | (AV_10,2.22c) knedm anyn nkatra kna st katrm ucyate ||22|| (AV_10,2.23a) brhma dev nu kiyati brhma divajanr va | (AV_10,2.23c) brhmedm anyn nkatra brhma st katrm ucyate ||23|| (AV_10,2.24a) kney bhmir vhit kna dyur ttar hit | (AV_10,2.24c) knedm rdhv tiryk cntrikam vyco hitm ||24|| (AV_10,2.25a) brhma bhmir vhit brhma dyur ttar hit | (AV_10,2.25c) brhmedm rdhv tiryk cntrika vyco hitm ||25|| (AV_10,2.26a) mrdhnam asya sasvytharv hdaya ca yt | (AV_10,2.26c) mastkd rdhv prirayat pvamn 'dhi rat ||26|| (AV_10,2.27a) td v tharvaa ro devako smubjita | (AV_10,2.27c) tt pr abh rakati ro nnam tho mna ||27|| (AV_10,2.28a) rdhv n s3s tiry n s3s srv da prua babhv3 | (AV_10,2.28c) pra y brhmao vda ysy prua ucyte ||28|| (AV_10,2.29a) y vi t brhmao vdmtenvt pram | (AV_10,2.29c) tsmai brhma ca brhm ca cku pr praj dadu ||29|| (AV_10,2.30a) n vi tm ckur jahti n pr jarsa pur | (AV_10,2.30c) pra y brhmao vda ysy prua ucyte ||30|| (AV_10,2.31a) acakr nvadvr devn pr ayodhy | (AV_10,2.31c) tsy hirayya ka svarg jytivta ||31|| (AV_10,2.32a) tsmin hirayye ke tryre trpratihite | (AV_10,2.32c) tsmin yd yakm tmanvt td vi brahmavdo vidu ||32|| (AV_10,2.33a) prabhrjamn hri yas saprvtm | (AV_10,2.33c) pra hirayy brhm viveparjitm ||33|| {6} (AV_10,3.1a) ay me vara ma sapatnakyao v | (AV_10,3.1c) ten rabhasva tv trn pr mhi durasyat ||1|| (AV_10,3.2a) prin chhi pr m rabhasva mas te astu puraet purstt | (AV_10,3.2c) vrayanta varana dev abhycrm sur vva ||2|| (AV_10,3.3a) ay mar vara vivbheaja sahasrk hrito hirayya | (AV_10,3.3c) s te trn dharn pdayti prvas tn dabhnuhi y tv dvinti ||3|| (AV_10,3.4a) ay te kty vtatm purueyd ay bhayt | (AV_10,3.4c) ay tv srvasmt ppd vara vrayiyate ||4|| (AV_10,3.5a) vara vrayt ay dev vnaspti | (AV_10,3.5c) ykmo y asmnn vias tm u dev avvaran ||5|| (AV_10,3.6a) svpna suptv ydi pysi pp mg st yti dhvd jum | (AV_10,3.6c) parikavc chakne ppavdd ay mar vara vrayiyate ||6|| (AV_10,3.7a) rtys tv nrty abhicrd tho bhayt | (AV_10,3.7c) mtyr jyaso vadhd vara vrayiyate ||7|| (AV_10,3.8a) yn me mt yn me pit bhrtaro yc ca me sv yd na cakm vaym | (AV_10,3.8c) tto no vrayiyate 'y dev vnaspti ||8|| (AV_10,3.9a) varana prvyathit bhrtvy me sbandhava | (AV_10,3.9c) asrta rjo py agus t yantv adham tma ||9|| (AV_10,3.10a) rio 'hm riagur yumnt srvaprua | (AV_10,3.10c) tm my vara ma pri ptu didia ||10|| {7} (AV_10,3.11a) ay me vara rasi rj dev vnaspti | (AV_10,3.11c) s me trn v bdhatm ndro dsyn ivsurn ||11|| (AV_10,3.12a) im bibharmi varam yumn chatrada | (AV_10,3.12c) s me rr ca katr ca pan ja ca me dadhat ||12|| (AV_10,3.13a) yth vto vnasptn vkn bhankty jas | (AV_10,3.13c) ev saptnn me bhagdhi prvn jt utparn varas tvbh rakatu ||13|| (AV_10,3.14a) yth vta cgn ca vkn pst vnasptn | (AV_10,3.14c) ev saptnn me pshi prvn jt utparn varas tvbh rakatu ||14|| (AV_10,3.15a) yth vtena prk vk re nyrpit | (AV_10,3.15c) ev saptns tv mma pr kihi ny rpaya | (AV_10,3.15e) prvn jt utparn varas tvbh rakatu ||15|| (AV_10,3.16a) ts tv pr chinddhi varaa pur dit puryua | (AV_10,3.16c) y ena pau dpsanti y csya rradipsva ||16|| (AV_10,3.17a) yth sryo atibhti ythsmin tja hitam | (AV_10,3.17c) ev me vara ma krt bhti n yachatu | (AV_10,3.17e) tjas m sm ukatu yas sm anaktu m ||17|| (AV_10,3.18a) yth ya candrmasy dity ca nckasi | (AV_10,3.18c) ev me vara ma krt bhti n yachatu | (AV_10,3.18e) tjas m sm ukatu yas sm anaktu m ||18|| (AV_10,3.19a) yth ya pthivy ythsmn jtvedasi | (AV_10,3.19c) ev me vara ma krt bhti n yachatu | (AV_10,3.19e) tjas m sm ukatu yas sm anaktu m ||19|| (AV_10,3.20a) yth ya kanyy ythsmnt sbhte rthe | (AV_10,3.20c) ev me vara ma krt bhti n yachatu | (AV_10,3.20e) tjas m sm ukatu yas sm anaktu m ||20|| {8} (AV_10,3.21a) yth ya somapth madhupark yth ya | (AV_10,3.21c) ev me vara ma krt bhti n yachatu | (AV_10,3.21e) tjas m sm ukatu yas sm anaktu m ||21|| (AV_10,3.22a) yth yo 'gnihotr vaakr yth ya | (AV_10,3.22c) ev me vara ma krt bhti n yachatu | (AV_10,3.22e) tjas m sm ukatu yas sm anaktu m ||22|| (AV_10,3.23a) yth yo yjamne ythsmn yaj hitam | (AV_10,3.23c) ev me vara ma krt bhti n yachatu | (AV_10,3.23e) tjas m sm ukatu yas sm anaktu m ||23|| (AV_10,3.24a) yth ya prajpatau ythsmn paramehni | (AV_10,3.24c) ev me vara ma krt bhti n yachatu | (AV_10,3.24e) tjas m sm ukatu yas sm anaktu m ||24|| (AV_10,3.25a) yth devv amta ythaiu satym hitam | (AV_10,3.25c) ev me vara ma krt bhti n yachatu | (AV_10,3.25e) tjas m sm ukatu yas sm anaktu m ||25|| {9} (AV_10,4.1a) ndrasya pratham rtho devnm paro rtho vruasya ttya t | (AV_10,4.1c) hnm apam rtha sthnm rad thrat ||1|| (AV_10,4.2a) darbh ocs tarakam vasya vra parusya vra | (AV_10,4.2c) rthasya bndhuram ||2|| (AV_10,4.3a) va veta pad jahi prvea cparea ca | (AV_10,4.3c) udaplutm iva drv hnm aras vi vr ugrm ||3|| (AV_10,4.4a) araghu nimjyonmja pnar abravt | (AV_10,4.4c) udaplutm iva drv hnm aras vi vr ugrm ||4|| (AV_10,4.5a) paidv hanti kasarla paidv vitrm utsitm | (AV_10,4.5c) paidv ratharvy ra s bibheda pdkv ||5|| (AV_10,4.6a) pidva prhi pratham 'nu tv vaym masi | (AV_10,4.6c) hn vy syatt path yna sm vaym emsi ||6|| (AV_10,4.7a) id paidv ajyatedm asya paryaam | (AV_10,4.7c) imny rvata padhighny vjnvata ||7|| (AV_10,4.8a) syata n v parad vytta n s yamat | (AV_10,4.8c) asmn ktre dvv h str ca pm ca tv ubhv aras ||8|| (AV_10,4.9a) arassa ihhayo y nti y ca drak | (AV_10,4.9c) ghanna hanmi vcikam hi dangatam ||9|| (AV_10,4.10a) aghvsyed bheajm ubhyo svajsya ca | (AV_10,4.10c) ndro m 'him aghyntam hi paidv arandhayat ||10|| {10} (AV_10,4.11a) paidvsya manmahe vay sthirsya sthirdhmna | (AV_10,4.11c) im pac pdkava praddhyata sate ||11|| (AV_10,4.12a) nasavo navi hat indrea vajr | (AV_10,4.12c) jaghnndro jaghnim vaym ||12|| (AV_10,4.13a) hats tracirjayo npisa pdkava | (AV_10,4.13c) drvi krikrata vitr darbhv asit jahi ||13|| (AV_10,4.14a) kairtik kumrik sak khnati bheajm | (AV_10,4.14c) hirayybhir bhribhir girnm pa snuu ||14|| (AV_10,4.15a) ym agan yv bhik pnihparjita | (AV_10,4.15c) s vi svajsya jmbhana ubhyor vcikasya ca ||15|| (AV_10,4.16a) ndro m 'him arandhayan mitr ca vrua ca | (AV_10,4.16c) vtparjanybh ||16|| (AV_10,4.17a) ndro m 'him arandhayat pdku ca pdkvm | (AV_10,4.17c) svaj tracirji kasarla donasim ||17|| (AV_10,4.18a) ndro jaghna pratham janitram ahe tva | (AV_10,4.18c) tm u thymn k svit tm asad rsa ||18|| (AV_10,4.19a) s h ry grabha paujih iva krvaram | (AV_10,4.19c) sndhor mdhya partya vy nijam her vim ||19|| (AV_10,4.20a) hn srve vi pr vahantu sindhava | (AV_10,4.20c) hats tracirjayo npisa pdkava ||20|| {11} (AV_10,4.21a) adhnm ah va urvrr iva sdhuy | (AV_10,4.21c) nymy rvatr ivhe niritu vim ||21|| (AV_10,4.22a) yd agnu srye vi pthivym adhu yt | (AV_10,4.22c) kndvi kanknaka niritv itu te vim ||22|| (AV_10,4.23a) y agnij oadhij hn y apsuj vidyta babhv | (AV_10,4.23c) y jtni bahudh mahnti tbhya sarpbhyo nmas vidhema ||23|| (AV_10,4.24a) tud nmsi kany ghtc nma v asi | (AV_10,4.24c) adhaspadna te padm dade viadaam ||24|| (AV_10,4.25a) gdagt pr cyvaya hdayam pri varjaya | (AV_10,4.25c) dh visya yt tjo 'vcna td etu te ||25|| (AV_10,4.26a) r abhd vim araud vi vim aprg pi | (AV_10,4.26c) agnr vim her nr adht smo nr aayt | (AV_10,4.26e) daram nv agd vim hir amta ||26|| {12} (AV_10,5.1a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.1c) jive ygya brahmayogir vo yunajmi ||1|| (AV_10,5.2a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.2c) jive ygya katrayogir vo yunajmi ||2|| (AV_10,5.3a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.3c) jive ygyendrayogir vo yunajmi ||3|| (AV_10,5.4a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.4c) jive ygya somayogir vo yunajmi ||4|| (AV_10,5.5a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.5c) jive ygypsuyogir vo yunajmi ||5|| (AV_10,5.6a) ndrasyuja sthndrasya sha sthndrasya bla sthndrasya vry sthndrasya nm stha | (AV_10,5.6c) jive ygya vvni m bhtny pa tihantu yukt ma pa stha ||6|| (AV_10,5.7a) agnr bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.7c) prajpater vo dhmnsmi lokya sdaye ||7|| (AV_10,5.8a) ndrasya bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.8c) prajpater vo dhmnsmi lokya sdaye ||8|| (AV_10,5.9a) smasya bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.9c) prajpater vo dhmnsmi lokya sdaye ||9|| (AV_10,5.10a) vruasya bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.10c) prajpater vo dhmnsmi lokya sdaye ||10|| {13} (AV_10,5.11a) mitrvruayor bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.11c) prajpater vo dhmnsmi lokya sdaye ||11|| (AV_10,5.12a) yamsya bhg stha apm ukrm po devr vrco asmsu dhatta | (AV_10,5.12c) prajpater vo dhmnsmi lokya sdaye ||12|| (AV_10,5.13a) pit bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.13c) prajpater vo dhmnsmi lokya sdaye ||13|| (AV_10,5.14a) devsya savitr bhg stha ap ukrm po devr vrco asmsu dhatta | (AV_10,5.14c) prajpater vo dhmnsmi lokya sdaye ||14|| (AV_10,5.15a) y va po 'p bhg 'psv ntr yajuy devayjana | (AV_10,5.15c) id tm ti sjmi t mbhyvaniki | (AV_10,5.15e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.15g) t vadheya t stynna brhmanna krmany meny || 15 || (AV_10,5.16a) y va po 'pm rmr apsv ntr yajuy devayjana | (AV_10,5.16c) id tm ti sjmi t mbhyvaniki | (AV_10,5.16e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.16g) t vadheya t stynna brhmanna krmany meny || 16 || (AV_10,5.17a) y va po 'pm vats 'psv ntr yajuy devayjana | (AV_10,5.17c) id tm ti sjmi t mbhyvaniki | (AV_10,5.17e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.17g) t vadheya t stynna brhmanna krmany meny || 17 || (AV_10,5.18a) y va po 'p vabh 'psv ntr yajuy devayjana || (AV_10,5.18c) id tm ti sjmi t mbhyvaniki | (AV_10,5.18e) tna tm abhytisjmo y 'smn dvi y vay dvim || (AV_10,5.18g) t vadheya t stynna brhmanna krmany meny || 18 || (AV_10,5.19a) y va po 'p hirayagarbh 'psv ntr yajuy devayjana | (AV_10,5.19c) id tm ti sjmi t mbhyvaniki | (AV_10,5.19e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.19g) t vadheya t stynna brhmanna krmany meny || 19 || (AV_10,5.20a) y va po 'p m pnir divy 'psv ntr yajuy devayjana | (AV_10,5.20c) id tm ti sjmi t mbhyvaniki | (AV_10,5.20e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.20g) t vadheya t stynna brhmanna krmany meny || 20 || (AV_10,5.21a) y va po 'p agnyo 'psv ntr yajuy devayjana | (AV_10,5.21c) id tm ti sjmi t mbhyvaniki | (AV_10,5.21e) tna tm abhytisjmo y 'smn dvi y vay dvim | (AV_10,5.21g) t vadheya t stynna brhmanna krmany meny || 21 || (AV_10,5.22a) yd arvcna traihyad nta k codim | (AV_10,5.22c) po m tsmt srvasmd duritt pntv hasa ||22|| (AV_10,5.23a) samudr va pr hiomi sv ynim ptana | (AV_10,5.23c) ri srvahyaso m ca na k canmamat ||23|| (AV_10,5.24a) aripr po pa riprm asmt | (AV_10,5.24c) prsmd no durit suprtk pr duvpnyam pr mla vahantu ||24|| (AV_10,5.25a) vo krmo 'si sapatnah pthivsaito 'gntej | (AV_10,5.25c) pthivm nu v krame 'h pthivys t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.25e) s m jvt t prn jahtu ||25|| (AV_10,5.26a) vo krmo 'si sapatnahntrikasaito vytej | (AV_10,5.26c) antrikam nu v krame 'h antrikt t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.26e) s m jvt t prn jahtu ||26|| (AV_10,5.27a) vo krmo 'si sapatnah dyusaita sryatej | (AV_10,5.27c) dvam nu v krame 'h divs t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.27e) s m jvt t prn jahtu ||27|| (AV_10,5.28a) vo krmo 'si sapatnah dksaito mnastej | (AV_10,5.28c) do nu v krame 'h digbhys t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.28e) s m jvt t prn jahtu ||28|| (AV_10,5.29a) vo krmo 'si sapatnahsaito vtatej | (AV_10,5.29c) nu v krame 'h bhyas t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.29e) s m jvt t prn jahtu ||29|| (AV_10,5.30a) vo krmo 'si sapatnah ksaito smatej | (AV_10,5.30c) c 'nu v krame 'h gbhys t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.30e) s m jvt t prn jahtu ||30|| {15} (AV_10,5.31a) vo krmo 'si sapatnah yajsaito brhmatej | (AV_10,5.31c) yajm nu v krame 'h yajt t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.31e) s m jvt t prn jahtu ||31|| (AV_10,5.32a) vo krmo 'si sapatnahuadhsaito smatej | (AV_10,5.32c) adhr nu v krame 'h adhbhyas t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.32e) s m jvt t prn jahtu ||32|| (AV_10,5.33a) vo krmo 'si sapatnahpssaito vruatej | (AV_10,5.33c) ap 'nu v krame 'h adbhys t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.33e) s m jvt t prn jahtu ||33|| (AV_10,5.34a) vo krmo 'si sapatnah ksait 'nnatej | (AV_10,5.34c) km nu v krame 'h kys t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.34e) s m jvt t prn jahtu ||34|| (AV_10,5.35a) vso krmo 'si sapatnah prsaita pruatej | (AV_10,5.35c) prm nu v krame 'h prt t nr bhajmo y 'smn dvi y vay dvim | (AV_10,5.35e) s m jvt t prn jahtu ||35|| (AV_10,5.36a) jitm asmkam dbhinnam asmkam abhy h vv ptan rt | (AV_10,5.36c) idm ahm muyyasymy putrsya vrcas tja prm yur n veaymdm enam adharca pdaymi ||36|| (AV_10,5.37a) sryasyvtam anvvarte dkim nv vtam | (AV_10,5.37c) s me drvia yachatu s me brhmaavarcasm ||37|| (AV_10,5.38a) do jytimatr abhyvarte | (AV_10,5.38c) t me drvia yachantu t me brhmaavarcasm ||38|| (AV_10,5.39a) saptan abhyvarte | (AV_10,5.39c) t me drvia yachantu t me brhmaavarcasm ||39|| (AV_10,5.40a) brhmbhyvarte | (AV_10,5.40c) tn me drvia yachantu tn me brhmaavarcasm ||40|| {16} (AV_10,5.41a) brhma abhyvarte | (AV_10,5.41c) t me drvia yachantu t me brhmaavarcasm ||41|| (AV_10,5.42a) ym vay mgymahe t vadhi stavmahai | (AV_10,5.42c) vytte paramehno brhmappadma tm ||42|| (AV_10,5.43a) vaivnarsya drbhy hets t sm adhd abh | (AV_10,5.43c) iy t pstv huti samd dev shyas ||43|| (AV_10,5.44a) rjo vruasya bandh 'si | (AV_10,5.44c) s 'mm muyyam amy putrm nne pr badhna ||44|| (AV_10,5.45a) yt te nna bhuvas pata kiyti pthivm nu | (AV_10,5.45c) tsya nas tv bhuvas pate sapryacha prajpate ||45|| (AV_10,5.46a) ap divy acyia rsena sm apkmahi | (AV_10,5.46c) pyasvn agna gama t m s sja vrcas ||46|| (AV_10,5.47a) s mgne vrcas sja s prajy sm yu | (AV_10,5.47c) vidyr me asy dev ndro vidyt sah ibhi ||47|| (AV_10,5.48a) yd agne ady mithun pato yd vcs t janyanta rebh | (AV_10,5.48c) manyr mnasa aravy jyate y ty vidhya hdaye ytudhnn ||48|| (AV_10,5.49a) pr hi tpas ytudhnn prgne rko hras hi | (AV_10,5.49c) prrci mradev chhi prsutpa ucata hi ||49|| (AV_10,5.50a) apm asmai vjra pr harmi cturbhi rabhidyya vidvn | (AV_10,5.50c) s asygni pr tu srv tn me dev nu jnantu vve ||50|| {17} (AV_10,6.1a) artyr bhrtvyasya durhrdo dviat ra | (AV_10,6.1c) pi vcmy jas ||1|| (AV_10,6.2a) vrma mhyam ay ma phlj jt kariyati | (AV_10,6.2c) pr manthna mgamad rsena sah vrcas ||2|| (AV_10,6.3a) yt tv ikv parvadht tk hstena vsy | (AV_10,6.3c) pas tv tsmaj jval punntu caya cim ||3|| (AV_10,6.4a) hrayasrag ay ma raddh yaj mho ddhat | (AV_10,6.4c) gh vasatu n 'tithi ||4|| (AV_10,6.5a) tsmai ght sra mdhv nnamannam kadmahe | (AV_10,6.5c) s na pitva putrbhya ryareya cikitsatu bhyobhya vvo devbhyo mar tya ||5|| (AV_10,6.6a) ym badhnd bhasptir ma phla ghtactam ugr kadhirm jase | (AV_10,6.6c) tm agn prty amucata s asmai duha jya bhyobhya vvas tna tv dviat jahi ||6|| (AV_10,6.7a) ym badhnd bhasptir ma phla ghtactam ugr kadhirm jase | (AV_10,6.7c) tm ndra prty amucatujase vryya km | (AV_10,6.7e) s asmai blam d duhe bhyobhya vvas tna tv dviat jahi ||7|| (AV_10,6.8a) ym badhnd bhasptir ma phla ghtactam ugrm kadhirm jase | (AV_10,6.8c) t sma prty amucata mah rtrya ckase | (AV_10,6.8e) s asmai vrca d duhe bhyobhya vvas tna tvm dviat jahi ||8|| (AV_10,6.9a) ym badhnd bhasptir ma phla ghtactam ugr khadirm jase | (AV_10,6.9c) t srya prty amucata tnem ajayad da | (AV_10,6.9e) s asmai bhtim d duhe bhyobhya vvas tna tv dviat jahi ||9|| (AV_10,6.10a) ym badhnd bhasptir ma phla ghtactam ugrm khadirm jase | (AV_10,6.10c) tm bbhrac candrm mam sur pro 'jayad dnavn hirayy | (AV_10,6.10e) s asmai ryam d duhe bhyobhya vvas tna tv dviat jahi ||10|| {18} (AV_10,6.11a) ym badhnd bhasptir vtya mam ve | (AV_10,6.11c) s asmai vjnam d duhe bhyobhya vvas tna tv dviat jahi ||11|| (AV_10,6.12a) ym badhnd bhasptir vtya mam ve | (AV_10,6.12c) tnem man km avnv abh rakata | (AV_10,6.12e) s bhigbhy mho duhe bhyobhya vvas tna tv dviat jahi ||12|| (AV_10,6.13a) ym badhnd bhasptir vtya mam ve | (AV_10,6.13c) tm bbhrat savit ma tnedm ajayat sv | (AV_10,6.13e) s asmai snt duhe bhyobhya vvas tna tv dviat jahi ||13|| (AV_10,6.14a) ym badhnd bhasptir vtya mam ve | (AV_10,6.14c) tm po bbhratr ma sd dhvanty kit | (AV_10,6.14e) s bhyo 'mtam d duhe bhyobhya vvas tna tv dviat jahi ||14|| (AV_10,6.15a) ym badhnd bhasptir vtya mam ve | (AV_10,6.15c) tm rj vruo ma prty amucata abhvam | (AV_10,6.15e) s asmai satym d duhe bhyobhya vvas tna tv dviat jahi ||15|| (AV_10,6.16a) ym badhnd bhasptir vtya mam ve | (AV_10,6.16c) t dev bbhrato ma srvl lokn yudhjayan | (AV_10,6.16e) s ebhyo jtim d duhe bhyobhya vvas tna tv dviat jahi ||16|| (AV_10,6.17a) ym badhnd bhasptir vtya mam ve | (AV_10,6.17c) tm im devt ma prty amucanta ambhvam | (AV_10,6.17e) s bhyo vvam d duhe bhyobhya vvas tna tv dviat jahi ||17|| (AV_10,6.18a) tvas tm abadhnatrtavs tm abadhnata | (AV_10,6.18c) savatsars t baddhv srva bht v rakati ||18|| (AV_10,6.19a) antarde abadhnata pradas tm abadhnata | (AV_10,6.19c) prajpatiso mar dviat m 'dhar aka ||19|| (AV_10,6.20a) tharvo abadhnattharva abadhnata | (AV_10,6.20c) tir medno giraso dsyn bibhidu pras tna tvm dviat jahi ||20|| {19} (AV_10,6.21a) t dht prty amucata s bht vy kalpayat | (AV_10,6.21c) tna tv dviat jahi ||21|| (AV_10,6.22a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.22c) s my mar gamad rsena sah vrcas ||22|| (AV_10,6.23a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.23c) s my mar gamat sah gbhir ajvbhir nnena prajy sah ||23|| (AV_10,6.24a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.24c) s my mar gamat sah vrhiyavbhy mhas bhty sah ||24|| (AV_10,6.25a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.25c) s my mar gaman mdhor ghtsya dhray kllena ma sah ||25|| (AV_10,6.26a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.26c) s my mar gamad rjy pyas sah drviena riy sah ||26|| (AV_10,6.27a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.27c) s my mar gamat tjas tvy sah yas krty sah ||27|| (AV_10,6.28a) ym badhnd bhasptir devbhyo surakitim | (AV_10,6.28c) s my mar gamat srvbhir bhtibhi sah ||28|| (AV_10,6.29a) tm im devt ma mhya dadatu paye | (AV_10,6.29c) abhibh katravrdhana sapatnadmbhana mam ||29|| (AV_10,6.30a) brhma tjas sah prti mucmi me ivm | (AV_10,6.30c) asapatn sapatnah saptnn m 'dhar aka ||30|| {20} (AV_10,6.31a) ttara dviat mm ay ma kotu devaj | (AV_10,6.31c) ysya lok im trya pyo dugdhm upsate | (AV_10,6.31e) s mym dhi rohatu ma rihyya mrdhat ||31|| (AV_10,6.32a) y dev pitro manuy upajvanti sarvad | (AV_10,6.32c) s mym dhi rohatu ma rihyya mrdhat ||32|| (AV_10,6.33a) yth bjam urvry k phlena rhati | (AV_10,6.33c) ev myi praj pav 'nnamanna v rohatu ||33|| (AV_10,6.34a) ysmai tv yajavardhana me pratymuca ivm | (AV_10,6.34c) t tv atadakia me raihyya jinvatt ||34|| (AV_10,6.35a) etm idhm samhita jua gne prti harya hmai | (AV_10,6.35c) tsmin vidhema sumat svast prajm cku pant smiddhe jtvedasi brhma ||35|| {21} (AV_10,7.1a) ksminn ge tpo asydhi tihati ksminn ga tm asydhy hitam | (AV_10,7.1c) kv vrat kv raddhsya tihati ksminn ge satym asya prtihitam ||1|| (AV_10,7.2a) ksmd gd dpyate agnr asya ksmd gt pavate mtarva | (AV_10,7.2c) ksmd gd v mimt 'dhi candrm mah skambhsya mmno gam ||2|| (AV_10,7.3a) ksminn ge tihati bhmir asya ksminn ge tihaty antrikam | (AV_10,7.3c) ksminn ge tihaty hit dyu ksminn ge tihaty ttara div ||3|| (AV_10,7.4a) kv prpsan dpyata rdhv agn kv prpsan pavate mtarv | (AV_10,7.4c) ytra prpsantr abhiynty vta skambh t brhi katam svid ev s ||4|| (AV_10,7.5a) kvrdhams kv yanti ms savatsara sah savidn | (AV_10,7.5c) ytra ynty tvo ytrrtav skambh t brhi katam svid ev s ||5|| (AV_10,7.6a) kv prpsant yuvat vrpe ahortr dravata savidn | (AV_10,7.6c) ytra prpsantr abhiynty pa skambh t brhi katam svid ev s ||6|| (AV_10,7.7a) ysmint stabdhv prajpatir loknt srv dhrayat | (AV_10,7.7c) skambh t brhi katam svid ev s ||7|| (AV_10,7.8a) yt paramm avamm yc ca madhyam prajpati sasj vivrpam | (AV_10,7.8c) kyat skambh pr vivea ttra yn n prviat kyat td babhva ||8|| (AV_10,7.9a) kyat skambh pr vivea bhtm kyad bhaviyd anvaye 'sya | (AV_10,7.9c) ka yd gam kot sahasradh kyat skambh pr vivea ttra ||9|| (AV_10,7.10a) ytra lokm ca k cpo brhma jn vid | (AV_10,7.10c) sac ca ytra sc cnt skambh t brhi katam svid ev s ||10|| {22} (AV_10,7.11a) ytra tpa parkrmya vrat dhryaty ttaram | (AV_10,7.11c) t ca ytra raddh cpo brhma samhit skambh t brhi katam svid ev s ||11|| (AV_10,7.12a) ysmin bhmir antrika dyur ysminn dhy hit | (AV_10,7.12c) ytrgn candrm sryo vtas tihanty rpit skambh t brhi katam svid ev s ||12|| (AV_10,7.13a) ysya tryastriad dev ge srve samhit | (AV_10,7.13c) skambh t brhi katam svid ev s ||13|| (AV_10,7.14a) ytra aya prathamaj ca sma yjur mah | (AV_10,7.14c) ekarr ysminn rpita skambh t brhi katam svid ev s ||14|| (AV_10,7.15a) ytrmta ca mty ca pru 'dhi samhite | (AV_10,7.15c) samudr ysya ny pru 'dhi samhit skambh t brhi katam svid ev s ||15|| (AV_10,7.16a) ysya ctasra prado nys thanti pratham | (AV_10,7.16c) yaj ytra prkrnta skambh t brhi katam svid ev s ||16|| (AV_10,7.17a) y prue brhma vids t vidu paramehnam | (AV_10,7.17c) y vda paramehna y ca vda prajpatim | (AV_10,7.17e) jyeh y brhmaa vids te skambhm anusvidu ||17|| (AV_10,7.18a) ysya ro vaivnar ckur giras 'bhavan | (AV_10,7.18c) gni ysya ytva skambh t brhi katam svid ev s ||18|| (AV_10,7.19a) ysya brhma mkham hr jihv madhukam ut | (AV_10,7.19c) virjam dho ysyh skambh t brhi katam svid ev s ||19|| (AV_10,7.20a) ysmd co aptakan yjur ysmd apkaan | (AV_10,7.20c) smni ysya lmny atharvgirso mkha skambh t brhi katam svid ev s ||20|| {23} (AV_10,7.21a) asacckh prathant paramm iva jn vidu | (AV_10,7.21c) ut sn manyant 'vare y te khm upsate ||21|| (AV_10,7.22a) ytrdity ca rudr ca vsava ca samht | (AV_10,7.22c) bht ca ytra bhvya ca srve lok prtihit skambh t brhi katam svid ev s ||22|| (AV_10,7.23a) ysya tryastriad dev nidh rkanti sarvad | (AV_10,7.23c) nidh tm ady k veda y dev abhirkatha ||23|| (AV_10,7.24a) ytra dev brahmavdo brhma jyehm upsate | (AV_10,7.24c) y vi tn vidyt pratyka s brahm vdit syt ||24|| (AV_10,7.25a) bhnto nma t dev y 'sata pri jajir | (AV_10,7.25c) ka td ga skambhsysad hu par jn ||25|| (AV_10,7.26a) ytra skambh prajanyan pur vyvartayat | (AV_10,7.26c) ka td ga skambhsya purm anusvidu ||26|| (AV_10,7.27a) ysya tryastriad dev ge gtr vibhejir | (AV_10,7.27c) tn vi tryastriad devn ke brahamvdo vidu ||27|| (AV_10,7.28a) hirayagarbhm paramm anatyudy jn vidu | (AV_10,7.28c) skambhs td gre prsicad dhraya lok antar ||28|| (AV_10,7.29a) skambh lok skambh tpa skambh 'dhy tm hitam | (AV_10,7.29c) skmbha tv veda pratykam ndre srva samhitam ||29|| (AV_10,7.30a) ndre lok ndre tpa ndre 'dhy tm hitam | (AV_10,7.30c) ndra tv veda pratyka skambh srva prtihitam ||30|| {24} (AV_10,7.31a) nma nmn johavti pur sryt pursa | (AV_10,7.31c) yd aj pratham sababhva s ha tt svarjyam iyya ysmn nnyt pram sti bhtm ||31|| (AV_10,7.32a) ysya bhmi pramntrikam utdram | (AV_10,7.32c) dva y cakr mrdhna tsmai jyehya brhmae nma ||32|| (AV_10,7.33a) ysya srya cku candrm ca pnarava | (AV_10,7.33c) agn y cakr sy tsmai jyehya brhmae nma ||33|| (AV_10,7.34a) ysya vta prpnu ckur giras 'bhavan | (AV_10,7.34c) do y cakr prajns tsmai jyehya brhmae nma ||34|| (AV_10,7.35a) skambh ddhra dyvpthiv ubh im skambh ddhrorv ntrikam | (AV_10,7.35c) skambh ddhra prada urv skambh id vva bhvanam vivea ||35|| (AV_10,7.36a) y rmt tpaso jt loknt srvnt samna | (AV_10,7.36c) sma y cakr kvala tsmai jyehya brhmae nma ||36|| (AV_10,7.37a) kath vto nlayati kath n ramate mna | (AV_10,7.37c) km pa saty prpsantr nlayanti kad can ||37|| (AV_10,7.38a) mahd yak bhvanasya mdhye tpasi krnt salilsya ph | (AV_10,7.38c) tsmin chrayante y u k ca dev vksya skndha parta iva kh ||38|| (AV_10,7.39a) ysmai hstbhy pdbhy vc rtrea cku | (AV_10,7.39c) ysmai dev sd bal praychanti vmit 'mita skambh t brhi katam svid ev s ||39|| (AV_10,7.40a) pa tsya hat tmo vyvtta s ppmn | (AV_10,7.40c) srvi tsmin jyti yni tri prajpatau ||40|| (AV_10,7.41a) y vetas hirayya tihanta salil vda | (AV_10,7.41c) s vi ghya prajpati ||41|| (AV_10,7.42a) tantrm ke yuvat vrpe abhykrma vayata maykham | (AV_10,7.42c) prny tnts tirte dhatt any npa vjte n gamto ntam ||42|| (AV_10,7.43a) tyor ah parintyantyor iva n v jnmi yatar parstt | (AV_10,7.43c) pmn enad vayaty d ganti pmn enad v jabhrdhi nke ||43|| (AV_10,7.44a) im maykh pa tastabhur dva smni cakrus tsari vtave ||44|| {25} (AV_10,8.1a) y bht ca bhvya ca srva y cdhithati | (AV_10,8.1c) sv rysya ca kvala tsmai jyehya brhmae nma ||1|| (AV_10,8.2a) skambhnem vabhite dyu ca bhmi ca tihata | (AV_10,8.2c) skambh id srvam tmanvd yt prn nimic ca yt ||2|| (AV_10,8.3a) tisr ha praj atyym yan ny ny arkm abhto 'vianta | (AV_10,8.3c) bhn ha tasthau rjaso vimno hrito hrir vivea ||3|| (AV_10,8.4a) dvdaa pradhya cakrm ka tri nbhyni k u tc ciketa | (AV_10,8.4c) ttrhats tri atni akva a ca khl viccal y ||4|| (AV_10,8.5a) id savitar v jnhi yam ka ekaj | (AV_10,8.5c) tsmin hpitvm ichante y em ka ekaj ||5|| (AV_10,8.6a) v sn nhita gh jran nma maht padm | (AV_10,8.6c) ttred srvam rpitam jat prt prtihitam ||6|| (AV_10,8.7a) kacakra vartata kanemi sahsrkara pr pur n pac | (AV_10,8.7c) ardhna vva bhvana jajna yd asyrdh kv td babhva ||7|| (AV_10,8.8a) pacavh vahatygram e prayo yukt anusvahanti | (AV_10,8.8c) ytam asya dad n yt pra ndy 'vara dvya ||8|| (AV_10,8.9a) tirygbila camas rdhvbudhnas tsmin yo nhita vivrpam | (AV_10,8.9c) td sata aya sapt sk y asy gop mahat babhv ||9|| (AV_10,8.10a) y purstd yujyte y ca pacd y vivto yujyte y ca sarvta | (AV_10,8.10c) yy yaj pr tyte t tv pchmi katam s cm ||10|| {26} (AV_10,8.11a) yd jati ptati yc ca thati prd pran nimic ca yd bhvat | (AV_10,8.11c) td ddhra pthiv vivrpa tt sabhya bhavaty kam ev ||11|| (AV_10,8.12a) anant vtata purutrnantm ntavac c smante | (AV_10,8.12c) t nkapl carati vicinvn vidvn bhtm ut bhvyam asya ||12|| (AV_10,8.13a) prajpati carati grbhe antr dyamno bahudh v jyate | (AV_10,8.13c) ardhna vva bhvana jajna yd asyrdh katam s ket ||13|| (AV_10,8.14a) rdhv bhrantam udak kumbhnevodahrym | (AV_10,8.14c) pyanti srve cku n srve mnas vidu ||14|| (AV_10,8.15a) dr prna vasati dr nna hyate | (AV_10,8.15c) mahd yak bhvanasya mdhye tsmai bal rrabhto bharanti ||15|| (AV_10,8.16a) yta srya udty sta ytra ca gchati | (AV_10,8.16c) td ev manye 'h jyeh td u nty eti k can ||16|| (AV_10,8.17a) y arv mdhya ut v pur vda vidvsam abhto vdanti | (AV_10,8.17c) ditym ev t pri vadanti srve agn dvitya trivta ca hasm ||17|| (AV_10,8.18a) sahasrhy vyatv asya paku hrer hassya ptata svargm | (AV_10,8.18c) s devnt srvn rasy upaddya sapyan yti bhvanni vv ||18|| (AV_10,8.19a) satynordhvs tapati brhmarv v payati | (AV_10,8.19c) prna tiry prati ysmin jyehm dhi ritm ||19|| (AV_10,8.20a) y vi t vidyd ar ybhy nirmathyte vsu | (AV_10,8.20c) s vidvn jyeh manyeta s vidyd brhmaa maht ||20|| {27} (AV_10,8.21a) apd gre sm abhavat s gre svr bharat | (AV_10,8.21c) ctupd bhtv bhgya srvam datta bhjanam ||21|| (AV_10,8.22a) bhgyo bhavad tho nnam adad bah | (AV_10,8.22c) y devm uttarvantam upstai santnam ||22|| (AV_10,8.23a) santnam enam hur utdy syt pnarava | (AV_10,8.23c) ahortr pr jyete any anysya rpyo ||23|| (AV_10,8.24a) at sahsram ayta nyrbudam asakhyey svm asmin nviam | (AV_10,8.24c) td asya ghnanty abhipyata ev tsmd dev rocat e ett ||24|| (AV_10,8.25a) bld kam ayaskm utika nva dyate | (AV_10,8.25c) tta privajyas devt s mma priy ||25|| (AV_10,8.26a) iy kalyy jr mrtyasymt gh | (AV_10,8.26c) ysmai kt ye s y cakra jajra s ||26|| (AV_10,8.27a) tv str tv pmn asi tv kumr ut v kumr|| (AV_10,8.27b) tv jr dana vacasi tv jt bhavasi vivtomukha ||27|| (AV_10,8.28a) uti pitt v putr em uti jyeh ut v kanih | (AV_10,8.28c) ko ha dev mnasi prvia pratham jt s u grbhe ant ||28|| (AV_10,8.29a) prt prm d acati pr prna sicyate | (AV_10,8.29c) ut td ady vidyma ytas tt pariicyte ||29|| (AV_10,8.30a) e santn snam ev jti pur pri srva babhva | (AV_10,8.30c) mah devy so vibht sikenaikena miat v cae ||30|| {28} (AV_10,8.31a) vir vi nma devtartnste prvt | (AV_10,8.31c) tsy rpem vk hrit hritasraja ||31|| (AV_10,8.32a) nti snta n jahty nti snta n payati | (AV_10,8.32c) devsya paya kvya n mamra n jryati ||32|| (AV_10,8.33a) aprveit vcas t vadanti yathyathm | (AV_10,8.33c) vdantr ytra gchanti td hur brhmaa maht ||33|| (AV_10,8.34a) ytra dev ca manuy cr nbhv iva rit | (AV_10,8.34c) ap tv ppa pchmi ytra tn myy hitm ||34|| (AV_10,8.35a) ybhir vta iit pravti y ddante pca da sadhrc | (AV_10,8.35c) y hutim atymanyanta dev ap netra katam t san ||35|| (AV_10,8.36a) imm e pthiv vsta ko 'ntrika pry ko babhva | (AV_10,8.36c) dvam e dadate y vidhart vv prti rakanty ke ||36|| (AV_10,8.37a) y vidyt stra vtata ysminn t praj im | (AV_10,8.37c) stra strasya y vidyd s vidyd brhmaa maht ||37|| (AV_10,8.38a) vdh stra vtata ysminn t praj im | (AV_10,8.38c) stra strasyh vedtho yd brhmaa mahd ||38|| (AV_10,8.39a) yd antar dyvpthiv agnr it pradhan vivadvy | (AV_10,8.39c) ytrtihann kapatn parstt kvvsn mtarv tadnm ||39|| (AV_10,8.40a) apsv sn mtarv prvia prvi dev salilny san|| (AV_10,8.40b) bhn ha tasthau rjaso vimna pvamno harta vivea ||40|| (AV_10,8.41a) ttareeva gayatrm amt 'dhi v cakrame | (AV_10,8.41c) smn y sma savidr ajs td dade kv ||41|| (AV_10,8.42a) nivana sagmano vsn dev iva savit satydharm | (AV_10,8.42c) ndro n tasthau samar dhnnm ||42|| (AV_10,8.43a) purka nvadvra tribhr gubhir vtam | (AV_10,8.43c) tsmin yd yakm tmanvt td vi brahmavdo vidu ||43|| (AV_10,8.44a) akm dhro amta svayabh rsena tpt n kta canna | (AV_10,8.44c) tm ev vidvn n bibhya mtyr tmna dhram ajra yvnam ||44|| {29} (AV_10,9.1a) aghyatm pi nahy mkhni saptneu vjram arpayaitm | (AV_10,9.1c) ndrea datt pratham atudan bhrtvyaghn yjamnasya gt ||1|| (AV_10,9.2a) vdi e crma bhavatu barhr lmni yni te | (AV_10,9.2c) e tv raangrabhd grv tvai 'dhi ntyatu ||2|| (AV_10,9.3a) bls te prka santu jhv s mru aghnye | (AV_10,9.3c) uddh tv yajy bhtv dva prhi ataudane ||3|| (AV_10,9.4a) y atudan pcati kmapra s kalpate | (AV_10,9.4c) prt hy sya tvja srve ynti yathyathm ||4|| (AV_10,9.5a) s svargm rohati ytrds tridiv div | (AV_10,9.5c) appnbhi ktv y ddti atudanm ||5|| (AV_10,9.6a) s tl loknt sm pnoti y divy y ca prthiv | (AV_10,9.6c) hrayajyotia ktv y ddti atudanm ||6|| (AV_10,9.7a) y te devi amitra paktro y ca te jn | (AV_10,9.7c) t tv srve gopsyanti mibhyo bhai ataudane ||7|| (AV_10,9.8a) vsavas tv dakiat uttarn martas tv | (AV_10,9.8c) dity pacd gopsyanti sgniomm ti drava ||8|| (AV_10,9.9a) dev pitro manuy gandharvpsarsa ca y | (AV_10,9.9c) t tv srve gopsyanti stirtrm ti drava ||9|| (AV_10,9.10a) antrika dva bhmim dityn marto da | (AV_10,9.10c) loknt s srvn pnoti y ddti atudanm ||10|| {30} (AV_10,9.11a) ght proknt subhg dev devn gamiyati | (AV_10,9.11c) paktram aghnye m hisr dva prhi ataudane ||11|| (AV_10,9.12a) y dev divido antarikasda ca y y cem bhmym dhi | (AV_10,9.12c) tbhyas tv dhukva sarvad kr sarpr tho mdhu ||12|| (AV_10,9.13a) yt te ro yt te mkha yu krau y ca te hn | (AV_10,9.13c) mk duhrat dtr kr sarpr tho mdhu ||13|| (AV_10,9.14a) yu ta hau y nsike y ge y ca t 'ki | (AV_10,9.14c) mk duhrat dtr kr sarpr tho mdhu ||14|| (AV_10,9.15a) yt te klom yd dhdaya purtt sahkahik | (AV_10,9.15c) mk duhrat dtr kr sarpr tho mdhu ||15|| (AV_10,9.16a) yt te ykd y mtasne yd ntrm y ca te gd | (AV_10,9.16c) mk duhrat dtr kr sarpr tho mdhu ||16|| (AV_10,9.17a) ys te plr y vanihr yu kuk yc ca crma te | (AV_10,9.17c) mk duhrat dtr kr sarpr tho mdhu ||17|| (AV_10,9.18a) yt te majj yd sthi yn mas yc ca lhitam | (AV_10,9.18c) mk duhrat dtr kr sarpr tho mdhu ||18|| (AV_10,9.19a) yu te bh y do yv sau y ca te kakt | (AV_10,9.19c) mk duhrat dtr kr sarpr tho mdhu ||19|| (AV_10,9.20a) ys te grv y skandh y pr y ca prava | (AV_10,9.20c) mk duhrat dtr kr sarpr tho mdhu ||20|| {31} (AV_10,9.21a) yu ta ur ahvntau y r y ca te bhast | (AV_10,9.21c) mk duhrat dtr kr sarpr tho mdhu ||21|| (AV_10,9.22a) yt te pcha y te bl yd dho y ca te stn | (AV_10,9.22c) mk duhrat dtr kr sarpr tho mdhu ||22|| (AV_10,9.23a) ys te jgh y khik chr y ca te aph | (AV_10,9.23c) mk duhrat dtr kr sarpr tho mdhu ||23|| (AV_10,9.24a) yt te crma ataudane yni lmny aghnye | (AV_10,9.24c) mk duhrat dtr kr sarpr tho mdhu ||24|| (AV_10,9.25a) krou te st purodv jyenbhghritau | (AV_10,9.25c) tu paku devi ktv s paktra dva vaha ||25|| (AV_10,9.26a) ulkhale msale y ca crmai y v rpe taul ka | (AV_10,9.26c) y v vto mtarv pvamno mamthgn d dht shuta kotu ||26|| (AV_10,9.27a) ap devr mdhumatr ghtacto brahm hsteu prapthk sdaymi | (AV_10,9.27c) ytkma idm abhiicmi vo 'h tn me srva s padyat vay syma ptayo raym ||27|| {32} (AV_10,10.1a) nmas te jyamnyai jty ut te nma | (AV_10,10.1c) blebhya aphbhyo rpyghnye te nma ||1|| (AV_10,10.2a) y vidyt sapt pravta sapt vidyt parvta | (AV_10,10.2c) ro yajsya y vidyt s va prti ghyt ||2|| (AV_10,10.3a) vdh sapt pravta sapt veda parvta | (AV_10,10.3c) ro yajsyh veda sma csy vicakam ||3|| (AV_10,10.4a) yy dyur yy pthiv yypo gupit im | (AV_10,10.4c) va sahsradhr brhmachvadmasi ||4|| (AV_10,10.5a) at kas at dogdhra at goptro dhi ph asy | (AV_10,10.5c) y devs tsy prnti te va vidur ekadh ||5|| (AV_10,10.6a) yajapadrkr svadhpr mahluk | (AV_10,10.6c) va parjnyapatn dev py eti brhma ||6|| (AV_10,10.7a) nu tvgn prviad nu smo vae tv | (AV_10,10.7c) dhas te bhadre parjnyo vidytas te stn vae ||7|| (AV_10,10.8a) aps tv dhuke pratham urvr par vae | (AV_10,10.8c) ttya rr dhuk 'nna kr vae tvm ||8|| (AV_10,10.9a) yd dityir hymnoptiha tavari | (AV_10,10.9c) ndra sahsra ptrnt sma tvpyayad vae ||9|| (AV_10,10.10a) yd ancndram ir t tv abh 'hvayat | (AV_10,10.10c) tsmt te vtrah pya kr kruddh 'harad vae ||10|| {33} (AV_10,10.11a) yt te kruddh dhnapatir krm harad vae | (AV_10,10.11c) id td ady nkas tri ptreu rakati ||11|| (AV_10,10.12a) tri ptreu t smam devy harad va | (AV_10,10.12c) tharv ytra dkit barhy sta hirayye ||12|| (AV_10,10.13a) s h smengata sm u srvea padvt | (AV_10,10.13c) va samudrm dhy ahad gandharvi kalbhi sah ||13|| (AV_10,10.14a) s h vtengata sm u srvai patatrbhi | (AV_10,10.14c) va samudr prntyad ca smni bbhrat ||14|| (AV_10,10.15a) s h sryegata sm u srvea cku | (AV_10,10.15c) va samudrm ty akhyad bhadr jyti bbhrat ||15|| (AV_10,10.16a) abhvt hrayena yd atiha tvari | (AV_10,10.16c) va samudr bhtvdhy askandad vae tv ||16|| (AV_10,10.17a) td bhadr sm agachanta va dry tho svadh | (AV_10,10.17c) tharv ytra dkit barhy sta hirayye ||17|| (AV_10,10.18a) va mt rjanysya va mt svadhe tva | (AV_10,10.18c) vay yaj yudha tta cittm ajyata ||18|| (AV_10,10.19a) rdhv bindr d acarad brhmaa kkudd dhi | (AV_10,10.19c) ttas tv jajie vae tto htjyata ||19|| (AV_10,10.20a) sns te gth abhavann uhbhyo bla vae | (AV_10,10.20c) pjasyj jaje yaj stnebhyo ramyas tva ||20|| {34} (AV_10,10.21a) rmbhym yana jt skthibhy ca vae tva | (AV_10,10.21c) ntrbhyo jajire atr udrd dhi vrdha ||21|| (AV_10,10.22a) yd udra vruasynuprviath vae | (AV_10,10.22c) ttas tv brahmd ahvayat s h netrm vet tva ||22|| (AV_10,10.23a) srve grbhd avepanta jyamnd assv | (AV_10,10.23c) sasva h tm h vati brhmabhi kpt s hy sy bndhu ||23|| (AV_10,10.24a) ydha ka s sjati y asy ka d va | (AV_10,10.24c) trsi yaj abhavan tras ckur abhavad va ||24|| (AV_10,10.25a) va yaj prty aghd va sryam adhrayat | (AV_10,10.25c) vaym antr aviad odan brahm sah ||25|| (AV_10,10.26a) vam evmtam hur va mtym psate | (AV_10,10.26c) vad srvam abhavad dev manuy sur pitra aya ||26|| (AV_10,10.27a) y va vidyt s va prti ghyt | (AV_10,10.27c) tth h yaj srvapd duh dtr 'napasphuran ||27|| (AV_10,10.28a) tisr jihv vruasyntr ddyaty sni | (AV_10,10.28c) ts y mdhye rjati s va dupratigrh ||28|| (AV_10,10.29a) caturdh rto abhavad vay | (AV_10,10.29c) pas tryam amta trya yajs trya pavas tryam ||29|| (AV_10,10.30a) va dyur va pthiv va vu prajpati | (AV_10,10.30c) vay dugdhm apibant sdhy vsava ca ye ||30|| (AV_10,10.31a) vay dugdh ptv sdhy vsava ca ye | (AV_10,10.31c) t vi bradhnsya vipi pyo asy psate ||31|| (AV_10,10.32a) smam enm ke duhre ghtm ka psate | (AV_10,10.32c) y ev vide va dads te gats tridiv div ||32|| (AV_10,10.33a) brhmabhyo va dattv srvl loknt sm anute | (AV_10,10.33c) t hy sym rpitam pi brhmtho tpa ||33|| (AV_10,10.34a) va dev pa jvanti va manuy ut | (AV_10,10.34c) vad srvam abhavad yvat sryo vipyati ||34|| {35} (AV_11,1.1a) gne jyasvditir nthity brahmaudan pacati putrkm | (AV_11,1.1c) saptayo bhtaktas t tv manthantu prajy sahh ||1|| (AV_11,1.2a) kut dhm vaa sakhy 'droghvit vcam cha | (AV_11,1.2c) aym agn ptan suvro yna dev sahanta dsyn ||2|| (AV_11,1.3a) gn 'janih mahat vryya brahmaudanya pktave jtaveda | (AV_11,1.3c) saptayo bhtaktas t tvjjanann asyi ray srvavra n yacha ||3|| (AV_11,1.4a) smiddho agne samdh sm idhyasva vidvn devn yajy h vaka | (AV_11,1.4c) tbhyo hav rapya jtaveda uttam nkam dhi rohayemm ||4|| (AV_11,1.5a) tredh bhg nhito y pur vo devn pit mrtynm | (AV_11,1.5c) jndhva v bhajmi tn vo y devn s im prayti ||5|| (AV_11,1.6a) gne shasvn abhibhr abhd asi nco ny bja dviat saptnn | (AV_11,1.6c) iy mtr mymn mit ca sajts te balihta kotu ||6|| (AV_11,1.7a) sk sajti pyas sahidhy d ubjain mahat vryya | (AV_11,1.7c) rdhv nkasydhi roha vipa svarg lok ti y vdanti ||7|| (AV_11,1.8a) iy mah prti ghtu crma pthiv dev sumanasymn | (AV_11,1.8c) tha gachema suktsya lokm ||8|| (AV_11,1.9a) etu grvau sayj yudhi crmai nrbindhy an yjamnya sdh | (AV_11,1.9c) avaghnat n jahi y im ptanyva rdhv prajm udbhranty d ha ||9|| (AV_11,1.10a) gh grvau saktau vra hsta te dev yajy yajm agu | (AV_11,1.10c) tryo vr yatams tv v ts te smddhr ih rdhaymi ||10|| {1} (AV_11,1.11a) iy te dhtr idm u te jantra ghtu tvm diti raputr | (AV_11,1.11c) pr punhi y im ptanyvo 'syi ray srvavra n yacha ||11|| (AV_11,1.12a) upavas druvye sdat yy v vicyadhva yajiysas tai | (AV_11,1.12c) riy samnn ti srvnt symdhaspad dviats pdaymi ||12|| (AV_11,1.13a) prehi nri pnar hi kiprm ap tv goh dhy arukad bhrya | (AV_11,1.13c) ts ghtd yatam yajy san vibhjya dhrtar jahtt ||13|| (AV_11,1.14a) m agur yota mbhamn t tiha nri tavsa rabhasva | (AV_11,1.14c) suptn pty prajy prajvaty tvgan yaj prti kumbh gbhya ||14|| (AV_11,1.15a) rj bhg nhito y pur va ipraip bharait | (AV_11,1.15c) ay yaj gtuvn nthavt prajvd ugr pauvd vravd vo astu ||15|| (AV_11,1.16a) gne carr yajyas tvdhy arukac chcis tpihas tpas tapainam | (AV_11,1.16c) rey daiv abhisagtya bhgm im tpih tbhis tapantu ||16|| (AV_11,1.17a) uddh pt yoto yajy im pa carm va sarpantu ubhr | (AV_11,1.17c) du praj bahul pan na paktudansya suktm etu lokm ||17|| (AV_11,1.18a) brhma uddh ut pt ghtna smasyvas taul yajy im | (AV_11,1.18c) ap pr viata prti ghtu va carr im paktv suktm eta lokm ||18|| (AV_11,1.19a) ur prathasva mahat mahimn sahsrapha suktsya lok | (AV_11,1.19c) pitmah pitra prajpajh pakt pacadas te asmi ||19|| (AV_11,1.20a) sahsrapha atdhro kito brahmaudan devayna svarg | (AV_11,1.20c) ams ta dadhmi prajy reayainn balihrya matn mhyam ev ||20|| {2} (AV_11,1.21a) udhi vdi prajy vardhayain nudsva rka pratar dhehy enm | (AV_11,1.21c) riy samnn ti srvnt symdhaspad dviats pdaymi ||21|| (AV_11,1.22a) abhyvartasva pabhi sahin praty en devtbhi sahidhi | (AV_11,1.22c) m tv prpac chaptho mbhicr sv ktre anamv v rja ||22|| (AV_11,1.23a) tna ta mnas hiti brahmaudansya vhit vdir gre | (AV_11,1.23c) asadhr uddhm pa dhehi nri ttraudan sdaya daivnm ||23|| (AV_11,1.24a) diter hst srcam et dvity saptayo bhtakto ym kvan | (AV_11,1.24c) s gtri vidy odansya drvir vdym dhy ena cinotu ||24|| (AV_11,1.25a) t tv havym pa sdantu daiv nispygn pnar enn pr sda | (AV_11,1.25c) smena pt jahre sda brahmm reys te m rian pritra ||25|| (AV_11,1.26a) sma rjant sajnam vapaibhya sbrhma yatam tvopasdn | (AV_11,1.26c) n reys tpas 'dhi jtn brahmaudan suhv johavmi ||26|| (AV_11,1.27a) uddh pt yoto yajy im brahm hsteu prapthk sdaymi | (AV_11,1.27c) ytkma idm abhiicmi vo 'hm ndro martvnt s dadd id me ||27|| (AV_11,1.28a) id me jytir amta hraya pakv ktrt kmadgh ma e | (AV_11,1.28c) id dhna n dadhe brhmau kv pnth pitu y svarg ||28|| (AV_11,1.29a) agnu tn vapa jtvedasi par kambk pa mhi drm | (AV_11,1.29c) et uruma gharjsya bhgm tho vidma nrter bhgadhyam ||29|| (AV_11,1.30a) rmyata pcato viddhi sunvat pnth svargm dhi rohayainam | (AV_11,1.30c) yna rht pram pdya yd vya uttam nka param vyma ||30|| {3} (AV_11,1.31a) babhrr adhvaryo mkham etd v mhy jyya lok kuhi pravidvn | (AV_11,1.31c) ghtna gtrnu srv v mhi kv pnth pitu y svarg ||31|| (AV_11,1.32a) bbhre rka samdam vapaibhy 'brhma yatam tvopasdn | (AV_11,1.32c) pura prthamn purstd reys te m rian pritra ||32|| (AV_11,1.33a) reyu n dadha odana tv nnreym py asty tra | (AV_11,1.33c) agnr me gopt marta ca srve vve dev abh rakantu pakvm ||33|| (AV_11,1.34a) yaj dhna sdam t prpna pmsa dhen sdana raym | (AV_11,1.34c) prajmtatvm ut drghm y ry ca pair pa tv sadema ||34|| (AV_11,1.35a) vabh 'si svarg n reyn gacha | (AV_11,1.35c) sukt lok sda ttra nau sasktm ||35|| (AV_11,1.36a) samcinuvnusapryhy gne path kalpaya devaynn | (AV_11,1.36c) eti suktir nu gachema yaj nke thantam dhi saptramau ||36|| (AV_11,1.37a) yna dev jyti dym udyan brahmaudan paktv suktsya lokm | (AV_11,1.37c) tna gema suktsya lok svr rhanto abh nkam uttamm ||37|| {4} (AV_11,2.1a) bhvarvau mta mbh yta bhtapat pupat nmo vm | (AV_11,2.1c) prtihitm yat m v sra m no hisia dvipdo m ctupada ||1|| (AV_11,2.2a) ne kror m rri krtam alklavebhyo gdhrebhyo y ca k aviyva | (AV_11,2.2c) mkiks te paupate vysi te vighas m vidanta ||2|| (AV_11,2.3a) krndya te prya y ca te bhava rpaya | (AV_11,2.3c) nmas te rudra kma sahasrkymartya ||3|| (AV_11,2.4a) purstt te nma kma uttard adhard ut | (AV_11,2.4c) abhvargd divs pry antrikya te nma ||4|| (AV_11,2.5a) mkhya te paupate yni cki te bhava | (AV_11,2.5c) tvac rpya sade pratcnya te nma ||5|| (AV_11,2.6a) gebhyas ta udrya jihvy syya te | (AV_11,2.6c) dadbhy gandhya te nma ||6|| (AV_11,2.7a) str nlaikhaena sahasrka vjn | (AV_11,2.7c) rudrrdhakaghtn tna m sm armahi ||7|| (AV_11,2.8a) s no bhav pri vaktu vivta pa ivgn pri vaktu no bhav | (AV_11,2.8c) m no 'bh msta nmo astv asmai ||8|| (AV_11,2.9a) catr nmo aaktvo bhavya da ktva paupate nmas te | (AV_11,2.9c) tvem pca pavo vbhakt gvo v pru ajvya ||9|| (AV_11,2.10a) tva ctasra pradas tva dyus tva pthiv tvedm ugrorv ntrikam | (AV_11,2.10c) tved srvam tmanvd yt prt pthivm nu ||10|| {5} (AV_11,2.11a) ur ko vasudhnas tvy ysminn im vv bhvanny ant | (AV_11,2.11c) s no ma paupate nmas te par kroro abhibh vna par yantv aghardo vikey ||11|| (AV_11,2.12a) dhnur bibhari hrita hirayya sahasraghn atvadha ikhain | (AV_11,2.12c) rudrsyu carati devahets tsyai nmo yatamsy dit ||12|| (AV_11,2.13a) y 'bhyto nilyate tv rudra nickrati | (AV_11,2.13c) pacd anupryuke t viddhsya padanr iva ||13|| (AV_11,2.14a) bhavrudru sayj savidnv ubhv ugru carato vryya | (AV_11,2.14c) tbhy nmo yatamsy dit ||14|| (AV_11,2.15a) nmas te astv yat nmo astu paryat | (AV_11,2.15c) nmas te rudra thata snyot te nma ||15|| (AV_11,2.16a) nma sy nma prtr nmo rtry nmo dv | (AV_11,2.16c) bhavya ca arvya cobhbhym akara nma ||16|| (AV_11,2.17a) sahasrkm atipay purstd rudrm syanta bahudh vipactam | (AV_11,2.17c) mprma jihvyyamnam ||17|| (AV_11,2.18a) yvva km sita mnta bhm rtha kena pdyantam | (AV_11,2.18c) prve prtmo nmo astv asmai ||18|| (AV_11,2.19a) m no 'bh sr maty devahet m na krudha paupate nmas te | (AV_11,2.19c) anytrsmd divy kh v dhnu ||19|| (AV_11,2.20a) m no hisr dhi no brhi pri o vdhi m krudha | (AV_11,2.20c) m tvy sm armahi ||20|| {6} (AV_11,2.21a) m no gu prueu m gdho no ajvu | (AV_11,2.21c) anytrogra v vartaya pyr praj jahi ||21|| (AV_11,2.22a) ysya takm ksik hetr kam vasyeva vaa krnda ti | (AV_11,2.22c) abhiprv niryate nmo astv asmai ||22|| (AV_11,2.23a) y 'ntrike thati vabhit 'yajvana pramn devapyn | (AV_11,2.23c) tsmai nmo dabhi kvarbhi ||23|| (AV_11,2.24a) tbhyam ray pavo mg vne hit has supar akun vysi | (AV_11,2.24c) tva yak paupate apsv nts tbhya karanti divy po vdh ||24|| (AV_11,2.25a) iumr ajagar purky ja mtsy rajas ybhyo syasi | (AV_11,2.25c) n te dr n parihsti te bhava sady srv pri payasi bhmi prvasmd dhasy ttarasmint samudr ||25|| (AV_11,2.26a) m no rudra takmn m via m na s sr divyngnn | (AV_11,2.26c) anytrsmd vidyta ptayaitm ||26|| (AV_11,2.27a) bhav div bhav e pthivy bhav papra urv ntrikam | (AV_11,2.27c) tsyai nmo yatamsy dit ||27|| (AV_11,2.28a) bhva rjan yjamnya ma pan h pauptir babhtha | (AV_11,2.28c) y radddhti snti dev ti ctupade dvipde 'sya ma ||28|| (AV_11,2.29a) m no mahntam ut m no arbhak m no vhantam ut m no vakyat | (AV_11,2.29c) m no his pitra mtra ca sv tanv rudra m rrio na ||29|| (AV_11,2.30a) rudrsyailabakrbhyo 'sasktagilbhya | (AV_11,2.30c) id mahsyebhya vbhyo akara nma ||30|| (AV_11,2.31a) nmas te ghobhyo nmas te kenbhya | (AV_11,2.31c) nmo nmasktbhyo nma sabhujatbhya | (AV_11,2.31e) nmas te deva snbhya svast no bhaya ca na ||31|| {7} (AV_11,3.1a) tsyaudansya bhaspti ro brhma mkham ||1|| (AV_11,3.2a) dyvpthiv rtre srycandramsv ki saptaya prpn ||2|| (AV_11,3.3a) ckur msala kma ulkhalam ||3|| (AV_11,3.4a) dti rpam diti rpagrh vt 'pvinak ||4|| (AV_11,3.5a) v k gvas taul maks t ||5|| (AV_11,3.6a) kbru phalkra ro 'bhrm ||6|| (AV_11,3.7a) ymm yo 'sya msni lhitam asya lhitam ||7|| (AV_11,3.8a) trpu bhsma hrita vra pkaram asya gandh ||8|| (AV_11,3.9a) khla ptra sphyv sv anky ||9|| (AV_11,3.10a) ntri jatrvo gd varatr ||10|| (AV_11,3.11a) iym ev pthiv kumbh bhavati rdhyamnasyaudansya dyur apidhnam ||11|| (AV_11,3.12a) st prava skat badhyam ||12|| (AV_11,3.13a) t hastvanjana kulypascanam ||13|| (AV_11,3.14a) c kumbhy dhihitrtvijyena prit ||14|| (AV_11,3.15a) brhma pright smn pryh ||15|| (AV_11,3.16a) bhd yvana rathantar drvi ||16|| (AV_11,3.17a) tva paktra rtav sm indhate ||17|| (AV_11,3.18a) car pcabilam ukh gharm 'bhndhe ||18|| [note CORRIGENDA ed. PP] (AV_11,3.19a) odanna yajavata srve lok sampy ||19|| (AV_11,3.20a) ysmint samudr dyur bhmis tryo 'varapar rit ||20|| (AV_11,3.21a) ysya dev kalpantcchie atya ||21|| (AV_11,3.22a) t tvaudansya pchmi y asya mahim mahn ||22|| (AV_11,3.23a) s y odansya mahimna vidyt ||23|| (AV_11,3.24a) nlpa ti bryn nnupasecan ti nd ca k cti ||24|| (AV_11,3.25a) yvad dtbhimanasyta tn nti vadet ||25|| (AV_11,3.26a) brahmavdno vadanti prcam odan pr3 pratyc3m ti ||26|| (AV_11,3.27a) tvm odan pr3s tvm odan3 ti ||27|| (AV_11,3.28a) prca caina pr prs tv hsyantty enam ha ||28|| (AV_11,3.29a) pratyca caina prr apns tv hsyantty enam ha ||29|| (AV_11,3.30a) nivhm odan n mm odan ||30|| (AV_11,3.31a) odan evudan prt ||31|| {8} (AV_11,3.32[4.1]a) tta cainam anyna r prr yna cait prva aya prnan | (AV_11,3.32[4.1]b) jyehats te praj mariyatty enam ha | (AV_11,3.32[4.1]c) t v ah nrvca n prca n pratycam | (AV_11,3.32[4.1]d) bhasptin r | (AV_11,3.32[4.1]e) tnaina pria tnainam ajgamam | (AV_11,3.32[4.1]f) e v odan srvga srvaparu srvatan | (AV_11,3.32[4.1]g) srvga ev srvaparu srvatan s bhavati y ev vda ||32|| [1] (AV_11,3.33[4.2]a) tta cainam anybhy rtrbhy prr ybhy cait prva aya prnan | (AV_11,3.33[4.2]b) badhir bhaviyasty enam ha | (AV_11,3.33[4.2]c) t v ah nrvca n prca n pratycam | (AV_11,3.33[4.2]d) dyvpthivbhy rtrbhym | (AV_11,3.33[4.2]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.33[4.2]f) e v odan srvga srvaparu srvatan | (AV_11,3.33[4.2]g) srvga ev srvaparu srvatan s bhavati y ev vda ||33|| [2] (AV_11,3.34[4.3]a) tta cainam anybhym akbhy prr ybhy cait prva aya prnan | (AV_11,3.34[4.3]b) andh bhaviyasty enam ha | (AV_11,3.34[4.3]c) t v ah nrvca n prca n pratycam | (AV_11,3.34[4.3]d) srycandramasbhym akbhym | (AV_11,3.34[4.3]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.34[4.3]f) e v odan srvga srvaparu srvatan | (AV_11,3.34[4.3]g) srvga ev srvaparu srvatan s bhavati y ev vda ||34|| [3] (AV_11,3.35[4.4]a) tta cainam anyna mkhena prr yna cait prva aya prnan | (AV_11,3.35[4.4]b) mukhats te praj mariyatty enam ha | (AV_11,3.35[4.4]c) t v ah nrvca n prca n pratycam | (AV_11,3.35[4.4]d) brhma mkhena | (AV_11,3.35[4.4]e) tnaina pria tnainam ajgamam | (AV_11,3.35[4.4]f) e v odan srvga srvaparu srvatan | (AV_11,3.35[4.4]g) srvga ev srvaparu srvatan s bhavati y ev vda ||35|| [4] (AV_11,3.36[4.5]a) tta cainam anyy jihvy prr yy cait prva aya prnan | (AV_11,3.36[4.5]b) jihv te mariyatty enam ha | (AV_11,3.36[4.5]c) t v ah nrvca n prca n pratycam | (AV_11,3.36[4.5]d) agnr jihvy | (AV_11,3.36[4.5]e) tyaina pria tyainam ajgamam | (AV_11,3.36[4.5]f) e v odan srvga srvaparu srvatan | (AV_11,3.36[4.5]g) srvga ev srvaparu srvatan s bhavati y ev vda ||36|| [5] (AV_11,3.37[4.6]a) tta cainam anyir dntai prr yi cait prva aya prnan | (AV_11,3.37[4.6]b) dnts te atsyantty enam ha | (AV_11,3.37[4.6]c) t v ah nrvca n prca n pratycam | (AV_11,3.37[4.6]d) tbhir dntai | (AV_11,3.37[4.6]e) tir ena pria tir enam ajgamam | (AV_11,3.37[4.6]f) e v odan srvga srvaparu srvatan | (AV_11,3.37[4.6]g) srvga ev srvaparu srvatan s bhavati y ev vda ||37|| [6] (AV_11,3.38[4.7]a) tta cainam anyi prpni prr yi cait prva aya prnan | (AV_11,3.38[4.7]b) prpns tv hsyantty enam ha | (AV_11,3.38[4.7]c) t v ah nrvca n prca n pratycam | (AV_11,3.38[4.7]d) saptabhi prpni | (AV_11,3.38[4.7]e) tir ena pria tir enam ajgamam | (AV_11,3.38[4.7]f) e v odan srvga srvaparu srvatan | (AV_11,3.38[4.7]g) srvga ev srvaparu srvatan s bhavati y ev vda ||38|| [7] (AV_11,3.39[4.8]a) tta cainam anyna vycas prr yna cait prva aya prnan | (AV_11,3.39[4.8]b) rjayakms tv haniyatty enam ha | (AV_11,3.39[4.8]c) t v ah nrvca n prca n pratycam | (AV_11,3.39[4.8]d) antrikea vycas | (AV_11,3.39[4.8]e) tnaina pria tnainam ajgamam | (AV_11,3.39[4.8]f) e v odan srvga srvaparu srvatan | (AV_11,3.39[4.8]g) srvga ev srvaparu srvatan s bhavati y ev vda ||39|| [8] (AV_11,3.40[4.9]a) tta cainam anyna phna prr yna cait prva aya prnan | (AV_11,3.40[4.9]b) vidyt tv haniyatty enam ha | (AV_11,3.40[4.9]c) t v ah nrvca n prca n pratycam | (AV_11,3.40[4.9]d) div phna | (AV_11,3.40[4.9]e) tnaina pria tnainam ajgamam | (AV_11,3.40[4.9]f) e v odan srvga srvaparu srvatan | (AV_11,3.40[4.9]g) srvga ev srvaparu srvatan s bhavati y ev vda ||40|| [9] (AV_11,3.41[4.10]a) tta cainam anynras prr yna cait prva aya prnan | (AV_11,3.41[4.10]b) ky n rtsyasty enam ha | (AV_11,3.41[4.10]c) t v ah nrvca n prca n pratycam | (AV_11,3.41[4.10]d) pthivyras | (AV_11,3.41[4.10]e) tnaina pria tnainam ajgamam | (AV_11,3.41[4.10]f) e v odan srvga srvaparu srvatan | (AV_11,3.41[4.10]g) srvga ev srvaparu srvatan s bhavati y ev vda ||41|| [10] (AV_11,3.42[4.11]a) tta cainam anynodrea prr yna cait prva aya prnan | (AV_11,3.42[4.11]b) udaradrs tv haniyatty enam ha | (AV_11,3.42[4.11]c) t v ah nrvca n prca n pratycam | (AV_11,3.42[4.11]d) satynodrea | (AV_11,3.42[4.11]e) tnaina pria tnainam ajgamam | (AV_11,3.42[4.11]f) e v odan srvga srvaparu srvatan | (AV_11,3.42[4.11]g) srvga ev srvaparu srvatan s bhavati y ev vda ||42|| [11] (AV_11,3.43[4.12]a) tta cainam anyna vastn prr yna cait prva aya prnan | (AV_11,3.43[4.12]b) aps mariyasty enam ha | (AV_11,3.43[4.12]c) t v ah nrvca n prca n pratycam | (AV_11,3.43[4.12]d) samudra vastn | (AV_11,3.43[4.12]e) tnaina pria tnainam ajgamam | (AV_11,3.43[4.12]f) e v odan srvga srvaparu srvatan | (AV_11,3.43[4.12]g) srvga ev srvaparu srvatan s bhavati y ev vda ||43|| [12] (AV_11,3.44[4.13]a) tta cainam anybhym rbhy prr ybhy cait prva aya prnan | (AV_11,3.44[4.13]b) r te mariyata ty enam ha | (AV_11,3.44[4.13]c) t v ah nrvca n prca n pratycam | (AV_11,3.44[4.13]d) mitrvaruayor rbhym | (AV_11,3.44[4.13]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.44[4.13]f) e v odan srvga srvaparu srvatan | (AV_11,3.44[4.13]g) srvga ev srvaparu srvatan s bhavati y ev vda ||44|| [13] (AV_11,3.45[4.14]a) tta cainam anybhym ahvdbhy prr ybhy cait prva aya prnan | (AV_11,3.45[4.14]b) srm bhaviyasty enam ha | (AV_11,3.45[4.14]c) t v ah nrvca n prca n pratycam | (AV_11,3.45[4.14]d) tvur ahvdbhym | (AV_11,3.45[4.14]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.45[4.14]f) e v odan srvga srvaparu srvatan | (AV_11,3.45[4.14]g) srvga ev srvaparu srvatan s bhavati y ev vda ||45|| [14] (AV_11,3.46[4.15]a) tta cainam anybhy pdbhy prr ybhy cait prva aya prnan | (AV_11,3.46[4.15]b) bahucr bhaviyasty enam ha | (AV_11,3.46[4.15]c) t v ah nrvca n prca n pratycam | (AV_11,3.46[4.15]d) avno pdbhym | (AV_11,3.46[4.15]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.46[4.15]f) e v odan srvga srvaparu srvatan | (AV_11,3.46[4.15]g) srvga ev srvaparu srvatan s bhavati y ev vda ||46|| [15] (AV_11,3.47[4.16]a) tta cainam anybhy prpadbhy prr ybhy cait prva aya prnan | (AV_11,3.47[4.16]b) sarps tv haniyatty enam ha | (AV_11,3.47[4.16]c) t v ah nrvca n prca n pratycam | (AV_11,3.47[4.16]d) savit prpadbhym | (AV_11,3.47[4.16]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.47[4.16]f) e v odan srvga srvaparu srvatan | (AV_11,3.47[4.16]g) srvga ev srvaparu srvatan s bhavati y ev vda ||47|| [16] (AV_11,3.48[4.17]a) tta cainam anybhy hstbhy prr ybhy cait prva aya prnan | (AV_11,3.48[4.17]b) brhma haniyasty enam ha | (AV_11,3.48[4.17]c) t v ah nrvca n prca n pratycam | (AV_11,3.48[4.17]d) tsya hstbhym | (AV_11,3.48[4.17]e) tbhym ena pria tbhym enam ajgamam | (AV_11,3.48[4.17]f) e v odan srvga srvaparu srvatan | (AV_11,3.48[4.17]g) srvga ev srvaparu srvatan s bhavati y ev vda ||48|| [17] (AV_11,3.49[4.18]a) tta cainam anyy pratihy prr yy cait prva aya prnan | (AV_11,3.49[4.18]b) apratihn 'nyatan mariyasty enam ha | (AV_11,3.49[4.18]c) t v ah nrvca n prca n pratycam | (AV_11,3.49[4.18]d) saty pratihya | (AV_11,3.49[4.18]e) tyaina pria tyainam ajgamam | (AV_11,3.49[4.18]f) e v odan srvga srvaparu srvatan | (AV_11,3.49[4.18]g) srvga ev srvaparu srvatan s bhavati y ev vda ||49|| [18] {9} (AV_11,3.50[5.1]a) etd vi bradhnsya vipa yd odan ||50|| [1] (AV_11,3.51[5.2]a) bradhnloko bhavati bradhnsya vipi rayate y ev vda ||51|| [2] (AV_11,3.52[5.3]a) etsmd v odant tryastriata lokn nr amimta prajpati ||52|| [3] (AV_11,3.53[5.4]a) t prajnya yajm asjata ||53|| [4] (AV_11,3.54[5.5]a) s y ev vida upadra bhvati pr ruaddhi ||54|| [5] (AV_11,3.55[5.6]a) n ca pr ruddhi sarvajyn jyate ||55|| [6] (AV_11,3.56[5.7]a) n ca sarvajyn jyte purina jarsa pr jahti ||56|| [7] {10} (AV_11,4[6].1a) prya nmo ysya srvam id ve | (AV_11,4[6].1c) y bht srvasyevar ysmint srva prtihitam ||1|| (AV_11,4[6].2a) nmas te pra krndya nmas te stanayitnve | (AV_11,4[6].2c) nmas te pra vidyte nmas te pra vrate ||2|| (AV_11,4[6].3a) yt pr stanayitnnbhikrndaty adh | (AV_11,4[6].3c) pr vyante grbhn dadhat 'tho bahvr v jyante ||3|| (AV_11,4[6].4a) yt pr tv gate 'bhikrndaty adh | (AV_11,4[6].4c) srva tad pr modate yt k ca bhmym dhi ||4|| (AV_11,4[6].5a) yad pr abhyvard vara pthiv mahm | (AV_11,4[6].5c) pavas tt pr modante mho vi no bhaviyati ||5|| (AV_11,4[6].6a) abhv adhaya prna sm avdiran | (AV_11,4[6].6c) yur vi na prttara srv na surabhr aka ||6|| (AV_11,4[6].7a) nmas te astv yat nmo astu paryat | (AV_11,4[6].7c) nmas te pra thata snyot te nma ||7|| (AV_11,4[6].8a) nmas te pra prat nmo astv apnat | (AV_11,4[6].8c) parcnya te nma pratcnya te nma srvasmai ta id nma ||8|| (AV_11,4[6].9a) y te pra priy tanr y te pra pryas | (AV_11,4[6].9c) tho yd bheaj tva tsya no dhehi jvse ||9|| (AV_11,4[6].10a) pr praj nu vaste pit putrm iva priym | (AV_11,4[6].10c) pr ha srvasyevar yc ca prti yc ca n ||10|| {11} (AV_11,4[6].11a) pr mty prs takm pr dev psate | (AV_11,4[6].11c) pr ha satyavdnam uttam lok dadhat ||11|| (AV_11,4[6].12a) pr vir pr dr pr srva psate | (AV_11,4[6].12c) pr ha srya candrm prm hu prajpatim ||12|| (AV_11,4[6].13a) prpnu vrhiyavv anavn pr ucyate | (AV_11,4[6].13c) yve ha pr hito 'pn vrhr ucyate ||13|| (AV_11,4[6].14a) pnati prati pruo grbhe antar | (AV_11,4[6].14c) yad tv pra jnvasy tha s jyate pna ||14|| (AV_11,4[6].15a) prm hur mtarvna vto ha pr ucyate | (AV_11,4[6].15c) pr ha bht bhvya ca pr srva prtihitam ||15|| (AV_11,4[6].16a) tharvar girasr divr manuyaj ut | (AV_11,4[6].16c) adhaya pr jyante yad tv pra jnvasi ||16|| (AV_11,4[6].17a) yad pr abhyvard vara pthiv mahm | (AV_11,4[6].17c) adhaya pr jyant 'tho y k ca vrdha ||17|| (AV_11,4[6].18a) ys te pred vda ysmi csi prtihita | (AV_11,4[6].18c) srve tsmai bal harn ammil lok uttam ||18|| (AV_11,4[6].19a) yth pra balihtas tbhya srv praj im | (AV_11,4[6].19c) ev tsmai bal harn ys tv vat surava ||19|| (AV_11,4[6].20a) antr grbha carati devtsv bhto bht s u jyate pna | (AV_11,4[6].20c) s bht bhvya bhaviyt pit putr pr vive cbhi ||20|| {12} (AV_11,4[6].21a) ka pda nt khidati salild dhas uccran | (AV_11,4[6].21c) yd ag s tm utkhidn nivdy n v syt | (AV_11,4[6].21e) n rtr nha syn n vy chet kad can ||21|| (AV_11,4[6].22a) acakra vartata kanemi sahsrkara pr pur n pac | (AV_11,4[6].22c) ardhna vva bhvana jajna yd asyrdh katam s ket ||22|| (AV_11,4[6].23a) y asy vivjanmana e vvasya cata | (AV_11,4[6].23c) nyeu kiprdhanvane tsmai pra nmo 'stu te ||23|| (AV_11,4[6].24a) y asy sarvjanmana e srvasya cata | (AV_11,4[6].24c) tandro brhma dhra pr mnu tihatu ||24|| (AV_11,4[6].25a) rdhv suptu jgra nan tiry n padyate | (AV_11,4[6].25c) n suptm asya suptv nu urva k can ||25|| (AV_11,4[6].26a) pra m mt paryvto n md any bhaviyasi | (AV_11,4[6].26c) ap grbham iva jvse pra badhnmi tv myi ||26|| {13} (AV_11,5[7].1a) brahmacr carati rdas ubh tsmin dev smanaso bhavanti | (AV_11,5[7].1c) s ddhra pthiv dva ca s cry tpas piparti ||1|| (AV_11,5[7].2a) brahmacra pitro devajan pthag dev anusyanti srve | (AV_11,5[7].2c) gandharv enam nv yan tryastriat triat asahasr srvnt s devs tpas piparti ||2|| (AV_11,5[7].3a) cry upanyamno brahmacra kute grbham ant | (AV_11,5[7].3c) t rtrs tisr udre bibharti t jt drum abhisyanti dev ||3|| (AV_11,5[7].4a) iy samt pthiv dyur dvityotntrika samdh pti | (AV_11,5[7].4c) brahmacr samdh mkhalay rmea loks tpas piparti ||4|| (AV_11,5[7].5a) prvo jt brhmao brahmacr gharm vsnas tpasd atihat | (AV_11,5[7].5c) tsmj jt brhmaa brhma jyeh dev ca srve amtena skm ||5|| (AV_11,5[7].6a) brahmacry ti samdh smiddha kra vsno dkit drghmaru | (AV_11,5[7].6c) s sady eti prvasmd ttara samudr loknt sagbhya mhur crikrat ||6|| (AV_11,5[7].7a) brahmacr janyan brhmp lok prajpati paramehna virjam | (AV_11,5[7].7c) grbho bhtvmtasya ynv ndro ha bhtvsurs tatarha ||7|| (AV_11,5[7].8a) crys tataka nbhas ubh im urv gambhr pthiv dva ca | (AV_11,5[7].8c) t rakati tpas brahmacr tsmin dev smanaso bhavanti ||8|| (AV_11,5[7].9a) im bhmi pthiv brahmacr bhikm jabhra pratham dva ca | (AV_11,5[7].9c) t ktv samdhv pste tyor rpit bhvanni vv ||9|| (AV_11,5[7].10a) arvg any par any divs phd gh nidh nhitau brhmaasya | (AV_11,5[7].10c) tu rakati tpas brahmacr tt kvala kute brhma vidvn ||10|| {14} (AV_11,5[7].11a) arvg any it any pthivy agn samto nbhas antarm | (AV_11,5[7].11c) tyo rayante ramy 'dhi dhs tn tihati tpas brahmacr ||11|| (AV_11,5[7].12a) abhikrndan stanyann aru itig bhc chp 'nu bhmau jabhra | (AV_11,5[7].12c) brahmacr sicati snau rta pthivy tna jvanti prada ctasra ||12|| (AV_11,5[7].13a) agnu srye candrmasi mtarvan brahmacry ps samdham dadhti | (AV_11,5[7].13c) tsm arci pthag abhr caranti tsm jya pruo varm pa ||13|| (AV_11,5[7].14a) cry mtyr vrua sma adhaya pya | (AV_11,5[7].14c) jmt sant stvnas tir id svr bhtam ||14|| (AV_11,5[7].15a) am ght kute kvalam cry bhtv vrua | (AV_11,5[7].15c) ydyad ichat prajpatau td brahmacr pryachat svn mitr dhy tmna ||15|| (AV_11,5[7].16a) cry brahmacr brahmacr prajpati | (AV_11,5[7].16c) prajpatir v rjati vir ndro 'bhavad va ||16|| (AV_11,5[7].17a) brahmacryea tpas rj rr v rakati | (AV_11,5[7].17c) cry brahmacryea brahmacram ichate ||17|| (AV_11,5[7].18a) brahmacryea kany yvna vindate ptim | (AV_11,5[7].18c) anavn brahmacryevo ghs jigati ||18|| (AV_11,5[7].19a) brahmacryea tpas dev mtym pghnata | (AV_11,5[7].19c) ndro ha brahmacryea devbhya svr bharat ||19|| (AV_11,5[7].20a) adhayo bhtabhavym ahortr vnaspti | (AV_11,5[7].20c) savatsar sah tbhis t jt brahmacra ||20|| {15} (AV_11,5[7].21a) prthiv divy pava ray grmy ca y | (AV_11,5[7].21c) apak paka ca y t jt brahmacra ||21|| (AV_11,5[7].22a) pthak srve prjpaty prn tmsu bibhrati | (AV_11,5[7].22c) tnt srvn brhma rakati brahmacry bhtam ||22|| (AV_11,5[7].23a) devnm ett paritm nabhyrha carati rcamnam | (AV_11,5[7].23c) tsmj jt brhmaa brhma jyeh dev ca srve amtena skm ||23|| (AV_11,5[7].24a) brahmacr brhma bhrjad bibharti tsmin dev dhi vve samt | (AV_11,5[7].24c) prpnu janyann d vyn vca mno hdaya brhma medhm ||24|| (AV_11,5[7].25a) cku rtra yo asmsu dhehy nna rto lhitam udram ||25|| (AV_11,5[7].26a) tni klpan brahmacr salilsya ph tpo 'tihat tapymna samudr | (AV_11,5[7].26c) s snt babhr pigal pthivy bah rocate ||26|| {16} (AV_11,6[8].1a) agn brmo vnasptn adhr ut vrdha | (AV_11,6[8].1c) ndra bhaspti srya t no mucantv hasa ||1|| (AV_11,6[8].2a) brm rjna vrua mitr vum tho bhgam | (AV_11,6[8].2c) a vvasvanta brmas t no mucantv hasa ||2|| (AV_11,6[8].3a) brm dev savitra dhtram ut pam | (AV_11,6[8].3c) tvram agriy brmas t no mucantv hasa ||3|| (AV_11,6[8].4a) gandharvpsarso brmo avn brhmaasptim | (AV_11,6[8].4c) aryam nma y devs t no mucantv hasa ||4|| (AV_11,6[8].5a) ahortr id brma srycandramsv ubh | (AV_11,6[8].5c) vvn dityn brmas t no mucantv hasa ||5|| (AV_11,6[8].6a) vta brma parjnyam antrikam tho da | (AV_11,6[8].6c) ca srv brmas t no mucantv hasa ||6|| (AV_11,6[8].7a) mucntu m apathyd ahortr tho u | (AV_11,6[8].7c) smo m dev mucatu ym h candrm ti ||7|| (AV_11,6[8].8a) prthiv divy pava ray ut y mg | (AV_11,6[8].8c) akntn pako brmas t no mucantv hasa ||8|| (AV_11,6[8].9a) bhavarvv id brmo rudr paupti ca y | (AV_11,6[8].9c) r y e savidm t na santu sd iv ||9|| (AV_11,6[8].10a) dva brmo nkatri bhmi yaki prvatn | (AV_11,6[8].10c) samudr nady veants t no mucantv hasa ||10|| {17} (AV_11,6[8].11a) saptan v id brmo 'p dev prajpatim | (AV_11,6[8].11c) pitn yamrehn brmas t no mucantv hasa |11|| (AV_11,6[8].12a) y dev divido antarikasda ca y | (AV_11,6[8].12c) pthivy akr y rits t no mucantv hasa ||12|| (AV_11,6[8].13a) dity rudr vsavo div dev tharva | (AV_11,6[8].13c) giraso manas t no mucantv hasa ||13|| (AV_11,6[8].14a) yaj brmo yjamnam ca smni bheaj | (AV_11,6[8].14c) yji htr brmas t no mucantv hasa ||14|| (AV_11,6[8].15a) pca rjyni vrdh smarehni brma | (AV_11,6[8].15c) darbh bhag yva shas t no mucantv hasa ||15|| (AV_11,6[8].16a) aryn brmo rksi sarpn puyajann pitn | (AV_11,6[8].16c) mtyn kaata brmas t no mucantv hasa ||16|| (AV_11,6[8].17a) tn brma tuptn rtavn ut hyann | (AV_11,6[8].17c) sm savatsarn mss t no mucantv hasa ||17|| (AV_11,6[8].18a) ta dev dakiat pact prca udta | (AV_11,6[8].18c) purstd uttarc chakr vve dev samtya t no mucantv hasa ||18|| (AV_11,6[8].19a) vvn devn id brma satysandhn tvdha | (AV_11,6[8].19c) vvbhi ptnbhi sah t no mucantv hasa ||19|| (AV_11,6[8].20a) srvn devn id brma satysandhn tvdha | (AV_11,6[8].20c) srvbhi ptnbhi sah t no mucantv hasa ||20|| (AV_11,6[8].21a) bht brmo bhtapti bhtnm ut y va | (AV_11,6[8].21c) bhtni srv sagtya t no mucantv hasa ||21|| (AV_11,6[8].22a) y dev pca prado y dev dvdaa tva | (AV_11,6[8].22c) savatsarsya y drs t na santu sd iv ||22|| (AV_11,6[8].23a) yn mtal rathakrtm amta vda bheajm | (AV_11,6[8].23c) td ndro aps prveayat td po datta bheajm ||23|| {18} (AV_11,7[9].1a) cchie nma rp ccchie lok hita | (AV_11,7[9].1c) cchia ndra cgn ca vvam ant samhitam ||1|| (AV_11,7[9].2a) cchie dyvpthiv vva bht samhitam | (AV_11,7[9].2c) pa samudr cchie candrm vta hita ||2|| (AV_11,7[9].3a) snn cchie sa cobhu mtyr vja prajpati | (AV_11,7[9].3c) lauky cchia yatt vr ca dr cpi rr myi ||3|| (AV_11,7[9].4a) dh dha sthir ny brhma vivasjo da | (AV_11,7[9].4c) nbhim iva sarvta cakrm cchie devt rit ||4|| (AV_11,7[9].5a) k sma yjur cchia udgth prstuta stutm | (AV_11,7[9].5c) hikr cchie svra smno me ca tn myi ||5|| (AV_11,7[9].6a) aindrgn pvamn mahnmnr mahvratm | (AV_11,7[9].6c) cchie yajsygny antr grbha iva mtri ||6|| (AV_11,7[9].7a) rjasya vjapyam agniom td adhvar | (AV_11,7[9].7c) arkvamedhv cchie jvbarhir madntama ||7|| (AV_11,7[9].8a) agnydhyam tho dk kmapr chndas sah | (AV_11,7[9].8c) tsann yaj satry cchi 'dhi samhit ||8|| (AV_11,7[9].9a) agnihotr ca raddh ca vaakr vrat tpa | (AV_11,7[9].9c) dkie prt ccchi 'dhi samhit ||9|| (AV_11,7[9].10a) ekartr dvirtr sadyakr prakrr ukthy | (AV_11,7[9].10c) ta nhitam cchie yajsyni vidyy ||10|| {19} (AV_11,7[9].11a) catrtr pacartr artr cobhya sah | (AV_11,7[9].11c) oa saptartr ccchij jajire srve y yaj amte hit ||11|| (AV_11,7[9].12a) prathr nidhna vivajc cbhijc ca y | (AV_11,7[9].12c) shntirtrv cchie dvdah 'pi tn myi ||12|| (AV_11,7[9].13a) snt snati kma svadhrjmta sha | (AV_11,7[9].13c) cchie srve pratyca km kmena ttpu ||13|| (AV_11,7[9].14a) nva bhm samudr cchi 'dhi rit dva | (AV_11,7[9].14c) sryo bhty cchie 'hortr pi tn myi ||14|| (AV_11,7[9].15a) upahvya vivnta y ca yaj gh hit | (AV_11,7[9].15c) bbharti bhart vvasycchio janit pit ||15|| (AV_11,7[9].16a) pit janitr cchi 'so putra pitmah | (AV_11,7[9].16c) s kiyati vvasyno v bhmym atighny ||16|| (AV_11,7[9].17a) t saty tpo rr rmo dhrma ca krma ca | (AV_11,7[9].17c) bht bhaviyd cchie vry lakmr bla ble ||17|| (AV_11,7[9].18a) smddhir ja kti katr rr urvy | (AV_11,7[9].18c) savatsar 'dhy cchia prai grh hav ||18|| (AV_11,7[9].19a) cturhotra prya cturmsyni nvda | (AV_11,7[9].19c) cchie yaj htr paubandhs td aya ||19|| (AV_11,7[9].20a) ardhams ca ms crtav tbhi sah | (AV_11,7[9].20c) cchie ghor pa stanayitn rtir mah ||20|| {20} (AV_11,7[9].21a) rkar skat mna adhayo vrdhas t | (AV_11,7[9].21c) abhri vidyto varm cchie srit rit ||21|| (AV_11,7[9].22a) rddhi prpti smptir vyptir mha edhat | (AV_11,7[9].22c) typtir cchie bhti chit nhit hit ||22|| (AV_11,7[9].23a) yc ca prti prna yc ca pyati cku | (AV_11,7[9].23c) cchij jajire srve div dev divirta ||23|| (AV_11,7[9].24a) ca smni chndsi pur yju sah | (AV_11,7[9].24c) cchij jajire srve div dev divirta ||24|| (AV_11,7[9].25a) prpnu cku rtram kiti ca kti ca y | (AV_11,7[9].25c) cchij jajire srve div dev divirta ||25|| (AV_11,7[9].26a) nand md pramdo 'bhmodamda ca y | (AV_11,7[9].26c) cchij jajire srve div dev divirta ||26|| (AV_11,7[9].27a) dev pitro manuy gandharvpsarsa ca y | (AV_11,7[9].27c) cchij jajire srve div dev divirta ||27|| {21} (AV_11,8[10].1a) yn manyr jym vahat sakalpsya ghd dhi | (AV_11,8[10].1c) k sa jny k var k u jyehavar 'bhavat ||1|| (AV_11,8[10].2a) tpa caivst krma cntr mahaty rav | (AV_11,8[10].2c) t sa jnys t var brhma jyehavar 'bhavat ||2|| (AV_11,8[10].3a) da skm ajyanta dev devbhya pur | (AV_11,8[10].3c) y vi tn vidyt pratyka s v ady mahd vadet ||3|| (AV_11,8[10].4a) prpnu cku rtram kiti ca kti ca y | (AV_11,8[10].4c) vynodnu v mnas t v ktim vahan ||4|| (AV_11,8[10].5a) jt sann tv 'tho dht bhaspti | (AV_11,8[10].5c) indrgn avn trhi k t jyehm psata ||5|| (AV_11,8[10].6a) tpa caivst krma cntr mahaty rav | (AV_11,8[10].6c) tpo ha jaje krmaas tt t jyehm psata ||6|| (AV_11,8[10].7a) yt sd bhmi prv ym addhtya d vid | (AV_11,8[10].7c) y vi t vidyn nmth s manyeta puravt ||7|| (AV_11,8[10].8a) kta ndra kta sma kto agnr ajyata | (AV_11,8[10].8c) ktas tv sm abhavat kto dhtjyata ||8|| (AV_11,8[10].9a) ndrd ndra smt smo agnr agnr ajyata | (AV_11,8[10].9c) tv ha jaje tvur dhtr dhtjyata ||9|| (AV_11,8[10].10a) y t san da jt dev devbhya pur | (AV_11,8[10].10c) putrbhyo lok dattv ksmis t lok sate ||10|| {22} (AV_11,8[10].11a) yad kn sthi snva ms majjnam bharat | (AV_11,8[10].11c) rra ktv pdavat k lokm nu prviat ||11|| (AV_11,8[10].12a) kta kn kta snva kto sthny bharat | (AV_11,8[10].12c) g prvi majjna k ms kta bharat ||12|| (AV_11,8[10].13a) sasco nma t dev y sabhrnt sambharan | (AV_11,8[10].13c) srva sascya mrtya dev pruam vian ||13|| (AV_11,8[10].14a) r pdv ahvntau ro hstv tho mkham | (AV_11,8[10].14c) pr barjahy prv ks tt sm adadhd i ||14|| (AV_11,8[10].15a) ro hstv tho mkha jihv grv ca kkas | (AV_11,8[10].15c) tvac prvtya srva tt sadh sm adadhn mah ||15|| (AV_11,8[10].16a) yt tc chrram ayat sadhy shita maht | (AV_11,8[10].16c) ynedm ady rcate k asmin vram bharat ||16|| (AV_11,8[10].17a) srve dev pikan td ajnd vadh sat | (AV_11,8[10].17c) vasya y jy ssmin vram bharat ||17|| (AV_11,8[10].18a) yad tv vytat pit tvur y ttara | (AV_11,8[10].18c) gh ktv mrtya dev pruam vian ||18|| (AV_11,8[10].19a) svpno vi tandrr nrti ppmno nma devt | (AV_11,8[10].19c) jar khlatya plitya rram nu prvian ||19|| (AV_11,8[10].20a) stya dukt vjin saty yaj yo bht | (AV_11,8[10].20c) bla ca katrm ja ca rram nu prvian ||20|| {23} (AV_11,8[10].21a) bhti ca v bhti ca rty 'rtaya ca y | (AV_11,8[10].21c) kdha ca srvs t ca rram nu prvian ||21|| (AV_11,8[10].22a) nind ca v nind ca yc ca hntti nti ca | (AV_11,8[10].22c) rra raddh dkiraddh cnu prvian ||22|| (AV_11,8[10].23a) vidy ca v vidy ca yc cnyd upadeym | (AV_11,8[10].23c) rra brhma prviad ca smtho yju ||23|| (AV_11,8[10].24a) nand md pramdo 'bhmodamda ca y | (AV_11,8[10].24c) has nar nttni rram nu prvian ||24|| (AV_11,8[10].25a) lp ca pralp cbhlpalpa ca y | (AV_11,8[10].25c) rra srve prviann yja prayjo yja ||25|| (AV_11,8[10].26a) prpnu cku rtram kiti ca kti ca y | (AV_11,8[10].26c) vynodnu v mna rrea t yante ||26|| (AV_11,8[10].27a) a ca praa ca sao via ca y | (AV_11,8[10].27c) cittni srve sakalp rram nu prvian ||27|| (AV_11,8[10].28a) stey ca vstey ca tvara kpa ca y | (AV_11,8[10].28c) ghy ukr sthl aps t bbhatsv asdayan ||28|| (AV_11,8[10].29a) sthi ktv samdha td apo asdayan | (AV_11,8[10].29c) rta ktvjya dev pruam vian ||29|| (AV_11,8[10].30a) y po y ca devt y vir brhma sah | (AV_11,8[10].30c) rra brhma prviac chrr 'dhi prajpati ||30|| (AV_11,8[10].31a) srya ckur vta pr pruasya v bhejire | (AV_11,8[10].31c) thsytaram tmna dev pryachann agnye ||31|| (AV_11,8[10].32a) tsmd vi vidvn pruam id brhmti manyate | (AV_11,8[10].32c) srv hy smin devt gvo goh ivsate ||32|| (AV_11,8[10].33a) prathamna pramra tredh vva v gachati | (AV_11,8[10].33c) ad kena gchaty ad kena gachathikena n evate ||33|| (AV_11,8[10].34a) aps stmsu vddhsu rram antar hitm | (AV_11,8[10].34c) tsmi chv 'dhy antar tsmc chv 'dhy ucyate ||34|| {24} (AV_11,9[11].1a) y bhvo y avo dhnvan vryi ca | (AV_11,9[11].1c) asn paran yudha cittkt ca yd dhd | (AV_11,9[11].1e) srva td arbude tvm amtrebhyo d kurdr ca pr daraya ||1|| (AV_11,9[11].2a) t tihata s nahyadhva mtr dvajan yym | (AV_11,9[11].2c) sd gupt va santu y no mitry arbude ||2|| (AV_11,9[11].3a) t tihatam rabhetm dnasadnbhym | (AV_11,9[11].3c) amtr sn abh dhattam arbude ||3|| (AV_11,9[11].4a) rbudir nma y dev na ca nyrbudi | (AV_11,9[11].4c) ybhym antrikam vtam iy ca pthiv mah | (AV_11,9[11].4e) tbhym ndramedibhym ah jitm nv emi snay ||4|| (AV_11,9[11].5a) t tiha tv devajanrbude snay sah | (AV_11,9[11].5c) bhajnn amtr sn bhogbhi pri vraya ||5|| (AV_11,9[11].6a) sapt jtn nyrbuda udr samkyan | (AV_11,9[11].6c) tbhi vm jye hut srvair t tiha snay ||6|| (AV_11,9[11].7a) pratighnnrumukh kdhukar ca kroatu | (AV_11,9[11].7c) vike prue hat radit arbude tva ||7|| (AV_11,9[11].8a) sakrant karkara mnas putrm ichnt | (AV_11,9[11].8c) pti bhrtaram t svn radit arbude tva ||8|| (AV_11,9[11].9a) alklav jkamad gdhr yen patatra | (AV_11,9[11].9c) dhvk aknayas tpyantv amtreu samkyan radit arbude tva ||9|| (AV_11,9[11].10a) tho srva vpada mkik tpyatu krmi | (AV_11,9[11].10c) puruey 'dhi kape radit arbude tva ||10|| {25} (AV_11,9[11].11a) ghta s bhata prpnn nyarbude | (AV_11,9[11].11c) niv gh s yantv amtreu samkyan radit arbude tva ||11|| (AV_11,9[11].12a) d vepaya s vijant bhiymtrnt s sja | (AV_11,9[11].12c) urugrhir bhvakir vdhymtrn nyarbude ||12|| (AV_11,9[11].13a) mhyantv e bhva cittkt ca yd dhd | (AV_11,9[11].13c) mim c chei k can radit arbude tva ||13|| (AV_11,9[11].14a) pratighnn s dhvantra paaurv ghnn | (AV_11,9[11].14c) aghrr vikey rudaty prue hat radit arbude tva ||14|| (AV_11,9[11].15a) vnvatr apsarso rpak utrbude | (AV_11,9[11].15c) antaptr rrihat ri durihitaim | (AV_11,9[11].15e) srvs t arbude tvm amtrebhyo d kurdr ca pr daraya ||15|| (AV_11,9[11].16a) khare 'dhicakram khrvik kharvavsnm | (AV_11,9[11].16c) y udr antrhit gandharvpsarsa ca y | (AV_11,9[11].16e) sarp itarajan rksi ||16|| (AV_11,9[11].17a) cturdar chyvdata kumbhmuk smukhn | (AV_11,9[11].17c) svabhyas y codbhyas ||17|| (AV_11,9[11].18a) d vepaya tvm arbude 'mtrm am sca | (AV_11,9[11].18c) jya ca ji cmtr jyatm ndramedinau ||18|| (AV_11,9[11].19a) prblno mdit ay hat 'mtro nyarbude | (AV_11,9[11].19c) agnijihv dhmaikh jyantr yantu snay ||19|| (AV_11,9[11].20a) tyrbude pruttnm ndro hantu vravaram | (AV_11,9[11].20c) amtr cptir mm moci k can ||20|| {26} (AV_11,9[11].21a) t kasantu hdayny rdhv pr d atu | (AV_11,9[11].21c) auksym nu vartatm amtrn mt mitra ||21|| (AV_11,9[11].22a) y ca dhr y cdhr prco badhir ca y | (AV_11,9[11].22c) tamas y ca tpar tho bastbhivsna | (AV_11,9[11].22e) srvs t arbude tvm amtrebhyo d kurdr ca pr daraya ||22|| (AV_11,9[11].23a) rbudi ca trandhi cmtrn no v vidhyatm | (AV_11,9[11].23c) ythaim indra vtrahan hnma acpate 'mtr sahasra ||23|| (AV_11,9[11].24a) vnasptn vnaspatyn adhr ut vrdha | (AV_11,9[11].24c) gandharvpsarsa sarpn devn puyajann pitn | (AV_11,9[11].24e) srvs t arbude tvm amtrebhyo d kurdr ca pr daraya ||24|| (AV_11,9[11].25a) vo marto dev dity brhmaaspti | (AV_11,9[11].25c) va ndra cgn ca dht mitr prajpati | (AV_11,9[11].25e) va aya cakrur amtreu samkyan radit arbude tva ||25|| (AV_11,9[11].26a) t srvem n t tihata s nahyadhvam | (AV_11,9[11].26c) mtr dvajan yym im sagrm sajtya yathlok v tihadhvam ||26|| {27} (AV_11,10[12].1a) t tihata s nahyadhvam dr ketbhi sah | (AV_11,10[12].1c) srp tarajan rksy amtrn nu dhvata ||1|| (AV_11,10[12].2a) vo veda rjya trandhe arui ketbhi sah | (AV_11,10[12].2c) y antrike y div pthivy y ca mnav | (AV_11,10[12].2e) trandhes t ctasi durmna psatm ||2|| (AV_11,10[12].3a) yomukh scmukh tho vikakatmukh | (AV_11,10[12].3c) kravydo vtarahasa sajantv amtrn vjrea trandhin ||3|| (AV_11,10[12].4a) antr dhehi jtaveda ditya kapa bah | (AV_11,10[12].4c) trandher iy sn shitstu me ve ||4|| (AV_11,10[12].5a) t tiha tv devajanrbude snay sah | (AV_11,10[12].5c) ay balr va hutas trandher huti priy ||5|| (AV_11,10[12].6a) itipad s dyatu aravyy ctupad | (AV_11,10[12].6c) ktye 'mtrebhyo bhava trandhe sah snay ||6|| (AV_11,10[12].7a) dhmk s patatu kdhukar ca kroatu | (AV_11,10[12].7c) trandhe snay jit aru santu ketva ||7|| (AV_11,10[12].8a) vyant pako y vysy antrike div y cranti | (AV_11,10[12].8c) vpado mkik s rabhantm mdo gdhr kape radantm ||8|| (AV_11,10[12].9a) ym ndrea sadh samdhatth brhma ca bhaspate | (AV_11,10[12].9c) tyhm indrasadhy srvn devn ih huva it jayata mmta ||9|| (AV_11,10[12].10a) bhasptir giras ayo brhmasait | (AV_11,10[12].10c) asurakyaa vadh trandhi divy rayan ||10|| {28} (AV_11,10[12].11a) ynsu gupt dity ubhv ndra ca thata | (AV_11,10[12].11c) trandhi dev abhajantujase ca blya ca ||11|| (AV_11,10[12].12a) srvl loknt sm ajayan dev hutyny | (AV_11,10[12].12c) bhasptir giras vjra ym sicatsurakyaa vadhm ||12|| (AV_11,10[12].13a) bhasptir giras vjra ym sicatsurakyaa vadhm | (AV_11,10[12].13c) tnhm am sn n limpmi bhaspate 'mtrn hanmy jas ||13|| (AV_11,10[12].14a) srve dev atyyanti y annti vaktam | (AV_11,10[12].14c) im juadhvam hutim it jayata mmta ||14|| (AV_11,10[12].15a) srve dev atyyantu trandher huti priy | (AV_11,10[12].15c) sadh mahat rakata yygre sur jit ||15|| (AV_11,10[12].16a) vyr amtrm ivagry catu | (AV_11,10[12].16c) ndra e bhn prti bhanaktu m akan pratidhm um | (AV_11,10[12].16e) dity em astr v nayatu candrm yutm gatasya pnthm ||16|| (AV_11,10[12].17a) ydi preyr devapur brhma vrmi cakrir | (AV_11,10[12].17c) tanpna paripa kvn yd upocir srva td aras kdhi ||17|| (AV_11,10[12].18a) kravydnuvartyan mtyn ca purhitam | (AV_11,10[12].18c) trandhe prhi snay jymtrn pr padyasva ||18|| (AV_11,10[12].19a) trandhe tmas tvm amtrn pri vraya | (AV_11,10[12].19c) padjyprauttn mm moci k can ||19|| (AV_11,10[12].20a) itipad s patatv amtrm am sca | (AV_11,10[12].20c) mhyantv adym sn amtr nyarbude ||20|| {29} (AV_11,10[12].21a) mh amtr nyarbude jahy vravaram | (AV_11,10[12].21c) any jahi snay ||21|| (AV_11,10[12].22a) y ca kavac y ckavac 'mtro y cjmani | (AV_11,10[12].22c) jypi kavacapir jmanbhhata aym ||22|| (AV_11,10[12].23a) y varmo y 'varmo amtr y ca varma | (AV_11,10[12].23c) srvs t arbude hat chvno 'dantu bhmym ||23|| (AV_11,10[12].24a) y rathno y arath asd y ca sdna | (AV_11,10[12].24c) srvn adantu tn hatn gdhr yen patatra ||24|| (AV_11,10[12].25a) sahsrakuap etm mitr sn samar vadhnm | (AV_11,10[12].25c) vviddh kakajkt ||25|| (AV_11,10[12].26a) marmvdha rruvata suparir adntu ducta mdit ynam | (AV_11,10[12].26c) y im pratcm hutim amtro no yyutsati ||26|| (AV_11,10[12].27a) y dev anuthanti ysy nsti virdhanam | (AV_11,10[12].27c) tyndro hantu vtrah vjrea trandhin ||27|| {30} (AV_12,1.1a) saty bhd tm ugr dk tpo brhma yaj pthiv dhrayanti | (AV_12,1.1c) s no bhtsya bhvyasya ptny ur lok pthiv na kotu ||1|| (AV_12,1.2a) asabdh madhyat mnavn ysy udvta pravta sam bah | (AV_12,1.2c) nnvry adhr y bbharti pthiv na prathat rdhyat na ||2|| (AV_12,1.3a) ysy samudr ut sndhur po ysym nna kya sababhv | (AV_12,1.3c) ysym id jnvati prd jat s no bhmi prvapye dadhtu ||3|| (AV_12,1.4a) ysy ctasra prada pthivy ysym nnam kya sababhv | (AV_12,1.4c) y bbharti bahudh prd jat s no bhmir gv py nne dadhtu ||4|| (AV_12,1.5a) ysy prve prvajan vicakrir ysy dev surn abhyvartayan | (AV_12,1.5c) gvm vn vyasa ca vih bhga vrca pthiv no dadhtu ||5|| (AV_12,1.6a) vivabhar vasudhn pratih hrayavak jgato nivan | (AV_12,1.6c) vaivnar bbhrat bhmir agnm ndraabh drvie no dadhtu ||6|| (AV_12,1.7a) y rkanty asvapn vivadn dev bhmi pthivm pramdam | (AV_12,1.7c) s no mdhu priy duhm tho ukatu vrcas ||7|| (AV_12,1.8a) yrav 'dhi salilm gra st y mybhir anvcaran mana | (AV_12,1.8c) ysy hdaya param vymant satynvtam amta pthivy | (AV_12,1.8e) s no bhmis tvi bla rr dadhtttam ||8|| (AV_12,1.9a) ysym pa paricar samnr ahortr pramda kranti | (AV_12,1.9c) s no bhmir bhridhr pyo duhm tho ukatu vrcas ||9|| (AV_12,1.10a) ym avnv mimt vur ysy vicakram | (AV_12,1.10c) ndro y cakr tmne 'namitr cpti | (AV_12,1.10e) s no bhmir v sjat mt putrya me pya ||10|| {1} (AV_12,1.11a) giryas te prvat himvant 'raya te pthivi syonm astu | (AV_12,1.11c) babhr k rhi vivrp dhruv bhmi pthivm ndraguptm | (AV_12,1.11e) jt 'hato kat 'dhy ahm pthivm ham ||11|| (AV_12,1.12a) yt te mdhya pthivi yc ca nbhya ys ta rjas tanv sababhv | (AV_12,1.12c) tsu no dhehy abh na pavasva mt bhmi putr ah pthivy parjnya pit s u na pipartu ||12|| (AV_12,1.13a) ysy vdi parighnti bhmy ysy yaj tanvte vivkarma | (AV_12,1.13c) ysy mynte svrava pthivym rdhv ukr huty purstt | (AV_12,1.13e) s no bhmir vardhayad vrdhamn ||13|| (AV_12,1.14a) y no dvat pthivi y ptanyd y 'bhidsn mnas y vadhna | (AV_12,1.14c) t no bhme randhaya prvaktvari ||14|| (AV_12,1.15a) tvj jts tvyi caranti mrtys tv bibhari dvipdas tv ctupada | (AV_12,1.15c) tvem pthivi pca mnav ybhyo jytir amta mrtyebhya udynt sryo rambhir tanti ||15|| (AV_12,1.16a) t na praj s duhrat samagr vc mdhu pthivi dhehi mhyam ||16|| (AV_12,1.17a) vivasv mtram adhn dhruv bhmi pthiv dhrma dhtm | (AV_12,1.17c) iv syonm nu carema vivh ||17|| (AV_12,1.18a) maht sadhstha mahat babhvitha mahn vga ejthur vepthu e | (AV_12,1.18c) mahs tvndro rakaty pramdam | (AV_12,1.18e) s no bhme pr rocaya hrayasyeva sadi m no dvikata k can ||18|| (AV_12,1.19a) agnr bhmym adhv agnm po bibhraty agnr masu | (AV_12,1.19c) agnr ant prueu gv vev agnya ||19|| (AV_12,1.20a) agnr div tapaty agnr devsyorv ntrikam | (AV_12,1.20c) agn mrtsa indhate havyavha ghtapryam ||20|| {2} (AV_12,1.21a) agnvs pthivy sitajs tvmanta sita m kotu ||21|| (AV_12,1.22a) bhmy devbhyo dadati yaj havym raktam | (AV_12,1.22c) bhmy manuy jvanti svadhynnena mrty | (AV_12,1.22e) s no bhmi prm yur dadhtu jardai m pthiv kotu ||22|| (AV_12,1.23a) ys te gandh pthivi sababhva y bbhraty adhayo ym pa | (AV_12,1.23c) y gandharv apsarsa ca bhejir tna m surabh ku m no dvikata k can ||23|| (AV_12,1.24a) ys te gandh pkaram viva y sajabhr sryy vivh | (AV_12,1.24c) marty pthivi gandhm gre tna m surabh ku m no dvikata k can ||24|| (AV_12,1.25a) ys te gandh prueu str pus bhgo rci | (AV_12,1.25c) y veu vru y mgt hastu | (AV_12,1.25e) kanyy vrco yd bhme tnsm pi s sja m no dvikata k can ||25|| (AV_12,1.26a) il bhmir m ps s bhmi sdht dht | (AV_12,1.26c) tsyai hrayavakase pthivy akara nma ||26|| (AV_12,1.27a) ysy vk vnaspaty dhruvs thanti vivh | (AV_12,1.27c) pthiv vivdhyasa dhtm achvadmasi ||27|| (AV_12,1.28a) udr utsns thanta prakrmanta | (AV_12,1.28c) padbhy dakiasavybhy m vyathimahi bhmym ||28|| (AV_12,1.29a) vimgvar pthivm vadmi kam bhmi brhma vvdhnm | (AV_12,1.29c) rja pu bbhratm annabhg ght tvbhi n dema bhme ||29|| (AV_12,1.30a) uddh na pas tanv karantu y na sdur priye t n dadhma | (AV_12,1.30c) pavtrea pthivi mt punmi ||30|| {3} (AV_12,1.31a) ys te prc prado y dcr ys te bhme adhard y ca pact | (AV_12,1.31c) syons t mhya crate bhavantu m n papta bhvane iriy ||31|| (AV_12,1.32a) m na pacn m purstn nudih mttard adhard ut | (AV_12,1.32c) svast bhme no bhava m vidan paripanthno vryo yvay vadhm ||32|| (AV_12,1.33a) yvat te 'bh vipymi bhme sryea medn | (AV_12,1.33c) tvan me ckur m mettarmuttar smm ||33|| (AV_12,1.34a) yc chyna paryvarte dkia sakhym abh bhme prvm uttns tv pratc yt pbhir adhimahe | (AV_12,1.34c) m hiss ttra no bhme srvasya prativari ||34|| (AV_12,1.35a) yt te bhme vikhnmi kipr td pi rohatu | (AV_12,1.35c) m te mrma vimgvari m te hdayam arpipam ||35|| (AV_12,1.36a) grms te bhme vari ard dhemant iro vasant | (AV_12,1.36c) tvas te vhit hyanr ahortr pthivi no duhtm ||36|| (AV_12,1.37a) ypa sarp vijmn vimgvar ysym sann agnyo y apsv nt | (AV_12,1.37c) pr dsyn ddat devapyn ndra vn pthiv n vtrm akrya dadhre vabhya ve ||37|| (AV_12,1.38a) ysy sadohavirdhn ypo ysy nimyte | (AV_12,1.38c) brahmo ysym rcanty gbh smn yajurvda yujynte ysym tvja smam ndrya ptave ||38|| (AV_12,1.39a) ysy prve bhtakta ayo g dnc | (AV_12,1.39c) sapt satra vedhso yajna tpas sah ||39|| (AV_12,1.40a) s no bhmir diatu yd dhna kmymahe | (AV_12,1.40c) bhgo anupryuktm ndra etu purogav ||40|| {4} (AV_12,1.41a) ysy gyanti ntyanti bhmy mrty vyilab | (AV_12,1.41c) yudhynte ysym krand ysym vdati dundubh | (AV_12,1.41e) s no bhmi pr udat saptnn asapatn m pthiv kotu ||41|| (AV_12,1.42a) ysym nna vrhiyavu ysy im pca kya | (AV_12,1.42c) bhmyai parjnyapatnyai nmo 'stu varmedase ||42|| (AV_12,1.43a) ysy pro devkt ktre ysy vikurvte | (AV_12,1.43c) prajpati pthiv vivgarbhm m ry na kotu ||43|| (AV_12,1.44a) nidh bbhrat bahudh gh vsu ma hraya pthiv dadtu me | (AV_12,1.44c) vsni no vasud rsamn dev dadhtu sumanasymn ||44|| (AV_12,1.45a) jna bbhrat bahudh vvcasa nndharma pthiv yathaukasm | (AV_12,1.45c) sahsra dhr drviasya me duh dhruvva dhenr napasphurant ||45|| (AV_12,1.46a) ys te sarp vcikas tdam hemantjabdho bhmal gh ye | (AV_12,1.46c) krmir jnvat pthivi ydyad jati prvi tn na srpan mpa spad yc chiv tna no ma ||46|| (AV_12,1.47a) y te pnthno bahvo janyan rthasya vrtmnasa ca ytave | (AV_12,1.47c) yi sacranty ubhye bhadrapps t pnthna jayemnamitrm ataskar yc chiv tna no ma ||47|| (AV_12,1.48a) malv bbhrat gurubhd bhadrappsya nidhna titik | (AV_12,1.48c) varha pthiv savidn skarya v jihte mgya ||48|| (AV_12,1.49a) y ta ray pavo mg vne hit sih vyghr puruda cranti | (AV_12,1.49c) ul vka pthivi duchnm it kk rko pa bdhaysmt ||49|| (AV_12,1.50a) y gandharv apsarso y cry kimdna | (AV_12,1.50c) picnt srv rksi tn asmd bhme yvaya ||50|| {5} (AV_12,1.51a) y dvipda paka saptanti has supar akun vysi | (AV_12,1.51c) ysy vto mtarvyate rjsi kv cyvya ca vkn | (AV_12,1.51e) vtasya pravm upavm nu vty arc ||51|| (AV_12,1.52a) ysy km aru ca shite ahortr vhite bhmym dhi | (AV_12,1.52c) vara bhmi pthiv vtvt s no dadhtu bhadry priy dhmanidhmani ||52|| (AV_12,1.53a) dyu ca ma id pthiv cntrika ca me vyca | (AV_12,1.53c) agn srya po medh vve dev ca s dadu ||53|| (AV_12,1.54a) ahm asmi shamna ttaro nma bhmym | (AV_12,1.54c) abh asmi viv m visah ||54|| (AV_12,1.55a) ad yd devi prthamn purstd devir ukt vysarpo mahitvm | (AV_12,1.55c) tv subhtm aviat tadnm kalpayath prada ctasra ||55|| (AV_12,1.56a) y grm yd raya y sabh dhi bhmym | (AV_12,1.56c) y sagrm smitayas tu cru vadema te ||56|| (AV_12,1.57a) va iva rjo dudhuve v tn jnn y kiyan pthiv yd jyata | (AV_12,1.57c) mandrgrtvar bhvanasya gop vnasptn gbhir adhnm ||57|| (AV_12,1.58a) yd vdmi mdhumat td vadmi yd ke td vananti m | (AV_12,1.58c) tvmn asmi jtimn vnyn hanmi ddhata ||58|| (AV_12,1.59a) antiv surabh syon kllodhn pyasvat | (AV_12,1.59c) bhmir dhi bravtu me pthiv pyas sah ||59|| (AV_12,1.60a) ym anvichad dhav vivkarmntr arav rjasi prvim | (AV_12,1.60c) bhujiy ptra nhita gh yd vr bhge abhavan mtmdbhya ||60|| (AV_12,1.61a) tvm asy vpan jnnm diti kmadgh paprathn | (AV_12,1.61c) yt ta n tt ta prayti prajpati prathamaj tsya ||61|| (AV_12,1.62a) upasths te anamv ayakm asmbhya santu pthivi prst | (AV_12,1.62c) drgh na yu pratibdhyamn vay tbhya balihta syma ||62|| (AV_12,1.63a) bhme mtar n dhehi m bhadry spratihitam | (AV_12,1.63c) savidn div kave riy m dhehi bhtym ||63|| {6} (AV_12,2.1a) nam roha n te tra lok id ssa bhgadhya ta hi | (AV_12,2.1c) y gu ykma prueu ykmas tna tv skm adhar prehi ||1|| (AV_12,2.2a) aghaasaduasbhy karnukara ca | (AV_12,2.2c) ykma ca srva tnet mty ca nr ajmasi ||2|| (AV_12,2.3a) nr it mty nrti nr rtim ajmasi | (AV_12,2.3c) y no dvi tm addhy agne akravyd ym u dvims tm u te pr suvmasi ||3|| (AV_12,2.4a) ydy agn kravyd ydi v vyghr im goh pravivnyok | (AV_12,2.4c) t mjya ktv pr hiomi dr s gachatv apsud 'py agnn ||4|| (AV_12,2.5a) yt tv kruddh pracakrr manyn prue mt | (AV_12,2.5c) suklpam agne tt tvy pnas tvd dpaymasi ||5|| (AV_12,2.6a) pnas tvdity rudr vsava pnar brahm vsuntir agne | (AV_12,2.6c) pnas tv brhmaas ptir dhd drghyutvya atradya ||6|| (AV_12,2.7a) y agn kravyt praviva no ghm im pyann tara jtvedasam | (AV_12,2.7c) t harmi pityajya dr s gharmm indh param sadhsthe ||7|| (AV_12,2.8a) kravydam agn pr hiomi drm yamrjo gachatu ripravh | (AV_12,2.8c) ihym taro jtved dev devbhyo havy vahatu prajnn ||8|| (AV_12,2.9a) kravydam agnm iit harmi jnn dhnta vjrea mtym | (AV_12,2.9c) n t smi grhapatyena vidvn pit lok 'pi bhg astu ||9|| (AV_12,2.10a) kravydam agn aamnm ukthy pr hiomi pathbhi pityai | (AV_12,2.10c) m devaynai pnar g traividhi pitu jghi tvm ||10|| {7} (AV_12,2.11a) sm indhate skasuka svastye uddh bhvanta caya pvak | (AV_12,2.11c) jhti riprm ty na eti smiddho agn supn punti ||11|| (AV_12,2.12a) dev agn skasuko divs phny ruhat | (AV_12,2.12c) mucymno nr as 'mog asm asty ||12|| (AV_12,2.13a) asmn vay skasuke agnu ripri mjmahe | (AV_12,2.13c) bhma yajy uddh pr a yi triat ||13|| (AV_12,2.14a) skasuko vkasuko nirth y ca nisvar | (AV_12,2.14c) t te ykma svedaso drd drm annaan ||14|| (AV_12,2.15a) y no veu vru y no gv ajvu | (AV_12,2.15c) kravyda nr udmasi y agnr janaypana ||15|| (AV_12,2.16a) nyebhyas tv pruebhyo gbhyo vebhyas tv | (AV_12,2.16c) n kravyda nudmasi y agnr jvitaypana ||16|| (AV_12,2.17a) ysmin dev mjata ysmin manuy ut | (AV_12,2.17c) tsmin ghtastvo mv tvm agne dva ruha ||17|| (AV_12,2.18a) smiddho agna huta s no mbhypakram | (AV_12,2.18c) traiv ddihi dyvi jyk ca srya d ||18|| (AV_12,2.19a) sse mhva na mhvam agnu skasuke ca yt | (AV_12,2.19c) tho vy rmy raktm upabrhae ||19|| (AV_12,2.20a) sse mla sdayitv raktm upabrhae | (AV_12,2.20c) vym sikny mv uddh bhavata yajy ||20|| {8} (AV_12,2.21a) pra mtyo nu prehi pnth ys ta e taro devaynt | (AV_12,2.21c) ckumate vat te bravmhm vr bahvo bhavantu ||21|| (AV_12,2.22a) im jv v mtir vavtrann bhd bhadr devhutir no ady | (AV_12,2.22c) prco agma ntye hsya suvrso vidtham vadema ||22|| (AV_12,2.23a) im jvbhya paridh dadhmi mi n gd paro rtham etm | (AV_12,2.23c) at jvanta arda purcs tir mty dadhatm prvatena ||23|| (AV_12,2.24a) rohatyur jarsa vn anuprv ytamn yti sth | (AV_12,2.24c) tn vas tv sujnim saj srvam yur nayatu jvanya ||24|| (AV_12,2.25a) ythhny anuprv bhavanti ytha rtva tbhir ynti skm | (AV_12,2.25c) yth na prvam paro jhty ev dhtar yi kalpayaim ||25|| (AV_12,2.26a) manvat ryate s rabhadhva vryadhva pr tarat sakhya | (AV_12,2.26c) tr jahta y san durv anamvn t tarembhi vjn ||26|| (AV_12,2.27a) t tihat pr tarat sakhy 'manvat nad syandata iym | (AV_12,2.27c) tr jahta y sann iv ivnt syonn t tarembh vjn ||27|| (AV_12,2.28a) vaivadev vrcas rabhadhva uddh bhvanta caya pvak | (AV_12,2.28c) atikrmanto durit padni at hm srvavr madema ||28|| (AV_12,2.29a) udcnai pathbhir vyumdbhir atikrmant 'varn prebhi | (AV_12,2.29c) tr sapt ktva aya pret mty prty auhan padaypanena ||29|| (AV_12,2.30a) mty pad yopyanta ta drghya yu pratar ddhn | (AV_12,2.30c) sn mty nudat sadhsth 'tha jvso vidtham vadema ||30|| {9} (AV_12,2.31a) im nrr avidhav suptnr janena sarp s spantm | (AV_12,2.31c) anarvo anamv surtn rohantu jnayo ynim gre ||31|| (AV_12,2.32a) vykaromi havhm etu tu brhma vy h kalpaymi | (AV_12,2.32c) svadh pitbhyo ajr komi drghyu sm imnt sjmi ||32|| (AV_12,2.33a) y no agn pitaro htsv ntr vivmto mrtyeu | (AV_12,2.33c) myy ah ta pri ghmi dev m s asmn dvikata m vay tm ||33|| (AV_12,2.34a) apvtya grhapatyt kravyd prta daki | (AV_12,2.34c) priy pitbhya tmne brahmbhya kut priym ||34|| (AV_12,2.35a) dvibhgadhanm dya pr kity varty | (AV_12,2.35c) agn putrsya jyehsya y kravyd nirhita ||35|| (AV_12,2.36a) yt kte yd vanute yc ca vasnna vindte | (AV_12,2.36c) srva mrtyasya tn nsti kravyc cd nirhita ||36|| (AV_12,2.37a) ayajiy hatvarc bhavati ninena havr ttave | (AV_12,2.37c) chintti ky gr dhnd y kravyd anuvrtate ||37|| (AV_12,2.38a) mhur gdhyai pr vadaty rtim mrtyo ntya | (AV_12,2.38c) kravyd yn agnr antikd anuvidvn vitvati ||38|| (AV_12,2.39a) grhy gh s sjyante striy yn mriyte pti | (AV_12,2.39c) brahmiv vidvn ey y kravyda nirddhat ||39|| (AV_12,2.40a) yd ripr mala cakm yc ca duktm | (AV_12,2.40c) po m tsmc chumbhantv agn skasukc ca yt ||40|| {10} (AV_12,2.41a) t adhard dcr vavtran prajnait pathbhir devaynai | (AV_12,2.41c) prvatasya vabhsydhi ph nv caranti sarta pur ||41|| (AV_12,2.42a) gne akravyn n kravyda nud devayjana vaha ||42|| (AV_12,2.43a) im kravyd vivey kravydam nv agt | (AV_12,2.43c) vyghru ktv nnn t harmi ivparm ||43|| (AV_12,2.44a) antardhr devn paridhr manuym agnr grhapatya ubhyn antar rit ||44|| (AV_12,2.45a) jvnm yu pr tira tvm agne pit lokm pi gachantu y mt | (AV_12,2.45c) sugrhapaty vitpann rtim umu ryas dhehy asmi ||45|| (AV_12,2.46a) srvn agne shamna saptnn im rja raym asmsu dhehi ||46|| (AV_12,2.47a) imm ndra vhni pprim anvrabhadhva s vo nr vakad duritd avadyt | (AV_12,2.47c) tnpa hata rum ptanta tna rudrsya pri ptstm ||47|| (AV_12,2.48a) anavha plavm anvrabhadhva s vo nr vakad duritd avadyt | (AV_12,2.48c) rohata savitr nvam et abhr urvbhir mati tarema ||48|| (AV_12,2.49a) ahortr nv ei bbhrat kemys than pratraa suvra | (AV_12,2.49c) nturnt sumnasas talpa bbhraj jyg ev na pruagandhir edhi ||49|| (AV_12,2.50a) t devbhya vcante pp jvanti sarvad | (AV_12,2.50c) kravyd yn agnr antikd va ivnuvpate nam ||50|| {11} (AV_12,2.51a) y 'raddh dhanakmy kravyd samsate | (AV_12,2.51c) t v any kumbh parydadhati sarvad ||51|| (AV_12,2.52a) prva pipatiati mnas mhur vartate pna | (AV_12,2.52c) kravyd yn agnr antikd anuvidvn vitvati ||52|| (AV_12,2.53a) vi k bhgadhya pan ssa kravyd pi candr ta hu | (AV_12,2.53c) m pi bhgadhya te havym arayny ghvara sacasva ||53|| (AV_12,2.54a) ik jratm iv tilpja dana nam | (AV_12,2.54c) tm ndra idhmm ktv yamsygn nirdadhau ||54|| (AV_12,2.55a) pratycam ark pratyarpayitv pravidvn pnth v hy viva | (AV_12,2.55c) prmm sn dida drghyu sm imnt sjmi ||55|| {12} (AV_12,3.1a) pmn pus 'dhi tiha crmehi ttra hvayasva yatam priy te | (AV_12,3.1c) yvantv gre pratham sameythus td v vyo yamarjye samnm ||1|| (AV_12,3.2a) tvad v ckus tti vryi tvat tjas tatidh vjinni | (AV_12,3.2c) agn rra sacate yadidho 'dh pakvn mithun s bhavtha ||2|| (AV_12,3.3a) sm asmil lok sm u devayne s sm samta yamarjyeu | (AV_12,3.3c) ptu pavtrair pa td dhvayeth ydyad rto dhi v sababhva ||3|| (AV_12,3.4a) pas putrso abh s viadhvam im jv jvadhany samtya | (AV_12,3.4c) ts bhajadhvam amta ym hr odan pcati v jnitr ||4|| (AV_12,3.5a) y v pit pcati y ca mt riprn nrmuktyai malc ca vc | (AV_12,3.5c) s odan atdhra svarg ubh vy pa nbhas mahitv ||5|| (AV_12,3.6a) ubh nbhas ubhy ca lokn y yjvanm abhjit svarg | (AV_12,3.6c) t jytimn mdhumn y gre tsmin putrir jarsi s rayethm ||6|| (AV_12,3.7a) prcprc pradam rabhethm et lok radddhn sacante | (AV_12,3.7c) yd v pakv priviam agnu tsya gptaye dapat s rayethm ||7|| (AV_12,3.8a) dki dam abh nkamau paryvartethm abh ptram ett | (AV_12,3.8c) tsmin v yam pitbhi savidn pakvya rma bahul n yacht ||8|| (AV_12,3.9a) pratc dim iym d vra ysy smo adhip mit ca | (AV_12,3.9c) tsy rayeth sukta sacethm dh pakvn mithun s bhavtha ||9|| (AV_12,3.10a) ttara rr prajyottarvad dim dc kavan no gram | (AV_12,3.10c) pkta chnda pruo babhva vvair vivgi sah s bhavema ||10|| {13} (AV_12,3.11a) dhruvy vir nmo astv asyi iv putrbhya ut mhyam astu | (AV_12,3.11c) s no devy adite vivavra rya iva gop abh raka pakvm ||11|| (AV_12,3.12a) pitva putrn abh s svajasva na iv no vt ih vntu bhmau | (AV_12,3.12c) ym odan pcato devte ih t nas tpa ut saty ca vettu ||12|| (AV_12,3.13a) ydyad k akun h gatv tsran vakta bla sasda | (AV_12,3.13c) yd v dsy rdrhast samakt ulkhala msala umbhatpa ||13|| (AV_12,3.14a) ay grv pthbudhno vayodh pt pavtrair pa hantu rka | (AV_12,3.14c) roha crma mhi rma yacha m dpat putram agh n gtm ||14|| (AV_12,3.15a) vnaspti sah devir na gan rka pic apabdhamna | (AV_12,3.15c) s c chraytai pr vadti vca tna lok abh srvn jayema ||15|| (AV_12,3.16a) sapt mdhn pava pry aghan y e jytim ut y cakra | (AV_12,3.16c) tryastriad devts tnt sacante s na svargm abh nea lokm ||16|| (AV_12,3.17a) svarg lokm abh no naysi s jyy sah putri syma | (AV_12,3.17c) ghmi hstam nu mitv tra m nas trn nrtir m rti ||17|| (AV_12,3.18a) grhi ppmnam ti t ayma tmo vy sya pr vadsi valg | (AV_12,3.18c) vnaspaty dyato m jihisr m taul v arr devayntam ||18|| (AV_12,3.19a) vivvyac ghtpho bhaviynt syonir lokm pa yhy etm | (AV_12,3.19c) varvddham pa yacha rpa ta palvn pa td vinaktu ||19|| (AV_12,3.20a) tryo lok smit brhmaena dyur evsu pthivy ntrikam | (AV_12,3.20c) an gbhtvnvrabhethm pyyant pnar yantu rpam ||20|| {14} (AV_12,3.21a) pthag rpi bahudh panm karpo bhavasi s smddhy | (AV_12,3.21c) et tvca lhin t nudasva grv umbhti malag iva vstr ||21|| (AV_12,3.22a) pthiv tv pthivym veaymi tan samn vkt ta e | (AV_12,3.22c) ydyad dyutt likhitm rpaena tna m susror brhmapi td vapmi ||22|| (AV_12,3.23a) jnitrva prti harysi sn s tv dadhmi pthiv pthivy | (AV_12,3.23c) ukh kumbh vdy m vyathih yajyudhir jyentiakt ||23|| (AV_12,3.24a) agn pcan rakatu tv purstd ndro rakatu dakiat martvn | (AV_12,3.24c) vruas tv dhd dhare pratcy uttart tv sma s dadtai ||24|| (AV_12,3.25a) pt pavtrai pavante abhrd dva ca ynti pthiv ca lokn | (AV_12,3.25c) t jval jvdhany pratih ptra sikt pry agnr indhm ||25|| (AV_12,3.26a) yanti div pthiv sacante bhmy sacante dhy antrikam | (AV_12,3.26c) uddh sats t u umbhanta ev t na svargm abh lok nayantu ||26|| (AV_12,3.27a) utva prabhvr ut smitsa ut ukr caya cmtsa | (AV_12,3.27c) t odan dpatibhy pri pa kant pacat sunth ||27|| (AV_12,3.28a) skhyt stok pthiv sacante prpni smit adhbhi | (AV_12,3.28c) sakhyt opymn suvr srva vypu caya ucitvm ||28|| (AV_12,3.29a) d yodhanty abh valganti tapt phnam asyanti bahul ca bindn | (AV_12,3.29c) yeva dv ptim tviyyaitis taulir bhavat sm pa ||29|| (AV_12,3.30a) t thpaya sdato budhn enn adbhr tmnam abh s spantm | (AV_12,3.30c) msi ptrair udak yd etn mits taul prado ydm ||30|| {15} (AV_12,3.31a) pr yacha pru tvary harausm hisanta adhr dntu prvan | (AV_12,3.31c) vs sma pri rjy babhvmanyut no vrdho bhavantu ||31|| (AV_12,3.32a) nva barhr odanya stta priy hd ckuo valgv stu | (AV_12,3.32c) tsmin dev sah daivr viantv im prnantv tbhir nidya ||32|| (AV_12,3.33a) vnaspate strm sda barhr agniobhi smito devtbhi | (AV_12,3.33c) tvreva rp skta svdhityain eh pri ptre dadrm ||33|| (AV_12,3.34a) ay artsu nidhip abhcht sv pakvnbhy navtai | (AV_12,3.34c) paina jvn pitra ca putr et svarg gamayntam agn ||34|| (AV_12,3.35a) dhart dhriyasva dhare pthivy cyuta tv devt cyvayantu | (AV_12,3.35c) t tv dpat jvantau jvputrv d vsayta pry agnidhnt ||35|| (AV_12,3.36a) srvnt samg abhijtya lokn yvanta km sm attpas tn | (AV_12,3.36c) v ghethm yvana ca drvir kasmin ptre dhy d dharainam ||36|| (AV_12,3.37a) pa sthi prathya purstd ghtna ptram abh ghrayaitt | (AV_12,3.37c) vrvosr trua stanasym im devso abhihkota ||37|| (AV_12,3.38a) pstarr karo lokm etm ur prathatm sama svarg | (AV_12,3.38c) tsmi chraytai mahi supar dev ena devtbhya pr yachn ||38|| (AV_12,3.39a) ydyaj jy pcati tvt prapara ptir v jye tvt tir | (AV_12,3.39c) s tt sjeth sah v td astu sapdyantau sah lokm kam ||39|| (AV_12,3.40a) yvanto asy pthiv scante asmt putr pri y sababhv | (AV_12,3.40c) srvs t pa ptre hvayeth nbhi jnn ava samyn ||40|| {16} (AV_12,3.41a) vsor y dhr mdhun prpn ghtna mir amtasya nbhaya | (AV_12,3.41c) srvs t va rundhe svarg ay artsu nidhip abhcht ||41|| (AV_12,3.42a) nidh nidhip abhy nam ichd nvar abhta santu y 'ny | (AV_12,3.42c) asmbhir datt nhita svargs tribh kais trnt svargn arukat ||42|| (AV_12,3.43a) agn rkas tapatu yd vdeva kravyd pic ih m pr psta | (AV_12,3.43c) nudma enam pa rudhmo asmd dity enam girasa sacantm ||43|| (AV_12,3.44a) ditybhyo girobhyo mdhv id ghtna mir prti vedaymi | (AV_12,3.44c) uddhhastau brhmaasynihatyait svarg suktv ptam ||44|| (AV_12,3.45a) id prpam uttam kam asya ysml lokt parameh sampa | (AV_12,3.45c) sica sarpr ghtvat sm agdhy e bhg giraso no tra ||45|| (AV_12,3.46a) satyya ca tpase devtbhyo nidh evadh pri dadma etm | (AV_12,3.46c) m no dyt 'va gn m smity m smnysm t sjat pur mt ||46|| (AV_12,3.47a) ah pacmy ah dadmi mmed u krman kar 'dhi jy | (AV_12,3.47c) kumro lok ajania putr 'nvrabheth vya uttarvat ||47|| (AV_12,3.48a) n klbiam tra ndhr sti n yn mitri sammamna ti | (AV_12,3.48c) nna ptra nhita na ett paktra pakv pnar viti ||48|| (AV_12,3.49a) priy priy kavma tmas t yantu yatam dvinti | (AV_12,3.49c) dhenr anavn vyovaya yd ev purueyam pa mty nudantu ||49|| (AV_12,3.50a) sm agnya vidur any any y adh scate y ca sndhn | (AV_12,3.50c) yvanto dev divy tpanti hraya jyti pcato babhva ||50|| {17} (AV_12,3.51a) e tvac prue s babhvnagn srve pavo y any | (AV_12,3.51c) katrtmna pri dhpaytho 'mot vso mkham odansya ||51|| (AV_12,3.52a) yd aku vd yt smity yd v vd nta vittakmy | (AV_12,3.52c) samn tntum abh samvsnau tsmint srva mala sdaytha ||52|| (AV_12,3.53a) var vanuvpi gacha devs tvac dhm pry t ptaysi | (AV_12,3.53c) vivvyac ghtpho bhaviynt syonir lokm pa yhy etm ||53|| (AV_12,3.54a) tanv svarg bahudh v cakre yth vid tmnn anyvarm | (AV_12,3.54c) pjait k rat punn y lhin t te agnu juhomi ||54|| (AV_12,3.55a) prcyai tv di 'gny 'dhipataye 'sitya rakitr dityyumate | (AV_12,3.55c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.55e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||55|| (AV_12,3.56a) dkiyai tv di ndrydhipataye tracirjaye rakitr yamyumate | (AV_12,3.56c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.56e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||56|| (AV_12,3.57a) pratcyai tv di vruydhipataye pdkave rakitr 'nnyumate | (AV_12,3.57c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.57e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||57|| (AV_12,3.58a) dcyai tv di smydhipataye svajya rakitr 'ny umatyai | (AV_12,3.58c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.58e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||58|| (AV_12,3.59a) dhruvyai tv di vav 'dhipataye kalmagrvya rakitr adhbhya umatbhya | (AV_12,3.59c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.59e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||59|| (AV_12,3.60a) rdhvyai tv di bhasptay 'dhipataye vitrya rakitr varyumate | (AV_12,3.60c) et pri dadmas t no gopyatsmkam ito | (AV_12,3.60e) di no tra jarse n neaj jar mtyve pri o dadtv tha pakvna sah s bhavema ||60|| {18} (AV_12,4.1a) ddmty ev bryd nu cainm bhutsata | (AV_12,4.1c) va brahmbhyo ycadbhyas tt prajvad patyavat ||1|| (AV_12,4.2a) prajy s v krte pabhi cpa dasyati | (AV_12,4.2c) y reybhyo ycadbhyo devn g n dtsati ||2|| (AV_12,4.3a) kysya s ryante loy km ardati | (AV_12,4.3c) bay dahyante gh ky dyate svm ||3|| (AV_12,4.4a) vilohit adhihnc chakn vindati gpatim | (AV_12,4.4c) tth vay svidya duradabhn hy cyse ||4|| (AV_12,4.5a) padr asy adhihnd viklndur nma vindati | (AV_12,4.5c) anmant s ryante y mkhenopajghrati ||5|| (AV_12,4.6a) y asy krv skunty s devu vcate | (AV_12,4.6c) lkma kurva ti mnyate knya kute svm ||6|| (AV_12,4.7a) yd asy ksmai cid bhgya bln k cit prakntti | (AV_12,4.7c) tta kior mriyante vats ca ghtuko vka ||7|| (AV_12,4.8a) yd asy gpatau saty lma dhvko jhiat | (AV_12,4.8c) tta kumr mriyante ykmo vindaty anmant ||8|| (AV_12,4.9a) yd asy plplana kd ds samsyati | (AV_12,4.9c) tt 'parpa jyate tsmd vyeyad nasa ||9|| (AV_12,4.10a) jyamnbh jyate devnt sbrhman va | (AV_12,4.10c) tsmd brahmbhyo dyai td hu svsya gpanam ||10|| {19} (AV_12,4.11a) y en vanm ynti t devkt va | (AV_12,4.11c) brahmajyya td abruvan y en nipriyyte ||11|| (AV_12,4.12a) y reybhyo ycadbhyo devn g n dtsati | (AV_12,4.12c) s devu vcate brhman ca manyve ||12|| (AV_12,4.13a) y asya syd vabhog anym icheta trhi s | (AV_12,4.13c) hste datt prua ycit ca n dtsati ||13|| (AV_12,4.14a) yth evadhr nhito brhman tth va | (AV_12,4.14c) tm etd achyanti ysmin ksmi ca jyate ||14|| (AV_12,4.15a) svm etd achyanti yd va brhma abh | (AV_12,4.15c) ythainn anysmin jinyd evsy nirdhanam ||15|| (AV_12,4.16a) cred ev traihyad vijtagad sat | (AV_12,4.16c) va ca vidyn nrada brhmas trhy ey ||16|| (AV_12,4.17a) y enm vam ha devn nhita nidhm | (AV_12,4.17c) ubhu tsmai bhavarvu parikrmyum asyata ||17|| (AV_12,4.18a) y asy dho n vedtho asy stnn ut | (AV_12,4.18c) ubhyenaivsmai duhe dtu cd akad vam ||18|| (AV_12,4.19a) duradabhninam aye ycit ca n dtsati | (AV_12,4.19c) nsmai km sm dhyante ym dattv ckrati ||19|| (AV_12,4.20a) dev vam aycan mkha ktv brhmaam | (AV_12,4.20c) t srvem dadad dha ny ti mnua ||20|| {20} (AV_12,4.21a) ha pan ny ti brhmabhy 'dadad vam | (AV_12,4.21c) devn nhita bhg mrtya cn nipriyyte ||21|| (AV_12,4.22a) yd any at yceyur brhma gpati vam | (AV_12,4.22c) thain dev abruvann ev ha vido va ||22|| (AV_12,4.23a) y ev vide 'dattvthnybhyo ddad vam | (AV_12,4.23c) durg tsm adhihne pthiv sahdevat ||23|| (AV_12,4.24a) dev vam aycan ysminn gre jyata | (AV_12,4.24c) tm et vidyn nrada sah devir d jata ||24|| (AV_12,4.25a) anapatym lpapau va koti pruam | (AV_12,4.25c) brhmai ca ycitm thain nipriyyte ||25|| (AV_12,4.26a) agnombhy kmya mitrya vruya ca | (AV_12,4.26c) tbhyo ycanti brhmas tv vcat 'dadat ||26|| (AV_12,4.27a) yvad asy gpatir npauyd ca svaym | (AV_12,4.27c) cred asya tvad gu nsya rutv gh vaset ||27|| (AV_12,4.28a) y asy ca upartytha gv ccarat | (AV_12,4.28c) yu ca tsya bhti ca dev vcanti hit ||28|| (AV_12,4.29a) va crant bahudh devn nhito nidh | (AV_12,4.29c) v kuva rpi yad sthma jghsati ||29|| (AV_12,4.30a) vr tmna kute yad sthma jghsati | (AV_12,4.30c) tho ha brahmbhyo va ycyya kute mna ||30|| {21} (AV_12,4.31a) mnas s kalpayati td dev pi gachati | (AV_12,4.31c) tto ha brahmo vam upapryanti ycitum ||31|| (AV_12,4.32a) svadhkra pitbhyo yajna devtbhya | (AV_12,4.32c) dnena rjany vay mtr ham n gachati ||32|| (AV_12,4.33a) va mt rjanysya tth sbhtam agra | (AV_12,4.33c) tsy hur narpaa yd brahmbhya pradyte ||33|| (AV_12,4.34a) ythjya prghtam lumpt sruc agnye | (AV_12,4.34c) ev ha brahmbhyo vam agnya vcat 'dadat ||34|| (AV_12,4.35a) puroavats sudgh lok 'sm pa tihati | (AV_12,4.35c) ssmai srvn kmn va pradade duhe ||35|| (AV_12,4.36a) srvn kmn yamarjye va pradade duhe | (AV_12,4.36c) thhur nraka lok nirundhnsya ycitm ||36|| (AV_12,4.37a) pravymn carati kruddh gpataye va | (AV_12,4.37c) vehta m mnyamno mty peu badhyatm ||37|| (AV_12,4.38a) y vehta mnyamno 'm ca pcate vam | (AV_12,4.38c) py asya putrn putr ca ycyate bhaspti ||38|| (AV_12,4.39a) mahd eva tapati crant gu gur pi | (AV_12,4.39c) tho ha gpataye vadadue vi duhe ||39|| (AV_12,4.40a) priy pan bhavati yd brahmbhya pradyte | (AV_12,4.40c) tho vays tt priy yd devatr hav syt ||40|| {22} (AV_12,4.41a) y va udkalpayan dev yajd udtya | (AV_12,4.41c) ts vilipty bhmm udkuruta nrad ||41|| (AV_12,4.42a) t dev ammsanta vay3m vati | (AV_12,4.42c) tm abravn nrad e van vatamti ||42|| (AV_12,4.43a) kti n va nrada ys tv vettha manuyaj | (AV_12,4.43c) ts tv pchmi vidvsa ksy nnyd brhmaa ||43|| (AV_12,4.44a) vilipty bhaspate y ca stva va | (AV_12,4.44c) tsy nnyd brhmao y seta bhtym ||44|| (AV_12,4.45a) nmas te astu nradnuh vide va | (AV_12,4.45c) katams bhmtam ym dattv parbhvet ||45|| (AV_12,4.46a) vilipt y bhaspat 'tho stva va | (AV_12,4.46c) tsy nnyd brhmao y seta bhtym ||46|| (AV_12,4.47a) tri vi vajtni vilipt stva va | (AV_12,4.47c) t pr yached brahmbhya s 'nvrask prajpatau ||47|| (AV_12,4.48a) etd vo brhma havr ti manvta ycit | (AV_12,4.48c) va cd ena yceyur y bhmdaduo gh ||48|| (AV_12,4.49a) dev va pry avadan n no 'dd ti hit | (AV_12,4.49c) etbhir gbhr bhed tsmd vi s prbhavat ||49|| (AV_12,4.50a) utin bhed ndadd vam ndrea ycit | (AV_12,4.50c) tsmt t dev gas 'vcann ahamuttar ||50|| (AV_12,4.51a) y vay dnya vdanti parirpa | (AV_12,4.51c) ndrasya manyve jlm vcante citty ||51|| (AV_12,4.52a) y gpati parythhr m dad ti | (AV_12,4.52c) rudrsyst te het pri yanty citty ||52|| (AV_12,4.53a) ydi hut ydy hutm am ca pcate vam | (AV_12,4.53c) devnt sbrhman tv jihm lokn nr chati ||53|| {23} (AV_12,5.53a) rmea tpas s brhma vitt rt rit ||1|| (AV_12,5.2a) satynvt riy prvt yas prvt ||2|| (AV_12,5.3a) svadhy prihit raddhy pryh dky gupt yaj prtihit lok nidhnam ||3|| (AV_12,5.4a) brhma padavy brhma 'dhipati ||4|| (AV_12,5.5a) tm ddnasya brahmagav jinat brhma katryasya ||5|| (AV_12,5.6a) pa krmati snt vry pny lakm ||6|| {24} (AV_12,5.7a) ja ca tja ca sha ca bla ca vk cendriy ca r ca dhrma ca ||7|| (AV_12,5.8a) brhma ca katr ca rr ca va ca tvi ca ya ca vrca ca drvia ca ||8|| (AV_12,5.9a) yu ca rp ca nma ca krt ca pr cpn ca cku ca rtra ca ||9|| (AV_12,5.10a) pya ca rsa cnna cnndya ca rt ca saty ce ca prt ca praj ca pava ca ||10|| (AV_12,5.11a) tni srvy pa krmanti brahmagavm ddnasya jinat brhma katryasya ||11|| {25} (AV_12,5.12a) si bhm brahmagavy ghvi skt kty klbajam vt ||12|| (AV_12,5.13a) srvy asy ghori srve ca mtyva ||13|| (AV_12,5.14a) srvy asy krri srve puruavadh ||14|| (AV_12,5.15a) s brahmajy devapy brahmagavy dymn mty pdva dyati ||15|| (AV_12,5.16a) men atvadh h s brahmajysya ktir h s ||16|| (AV_12,5.17a) tsmd vi brhman gur durdhr vijnat ||17|| (AV_12,5.18a) vjro dhvant vaivnar dvt ||18|| (AV_12,5.19a) het aphn utkhidnt mahdev 'pkam ||19|| (AV_12,5.20a) kurpavir kam vyamnbh sphrjati ||20|| (AV_12,5.21a) mtyr hikvaty gr dev pcha parysyant ||21|| (AV_12,5.22a) sarvajyn krau varvarjyant rjayakm mhant ||22|| (AV_12,5.23a) menr duhymn raktr dugdh ||23|| (AV_12,5.24a) sedr upathant mithoyodh prm ||24|| (AV_12,5.25a) aravy mkhe 'pinahymna tir hanymn ||25|| (AV_12,5.26a) aghvi niptant tmo npatit ||26|| (AV_12,5.27a) anugchant prn pa dsayati brahmagav brahmajysya ||27|| {26} (AV_12,5.28a) vira viktymn putrdya vibhjymn ||28|| (AV_12,5.29a) devahetr hriym vyddhr ht ||29|| (AV_12,5.30a) ppmdhidhymn pruyam avadhymn ||30|| (AV_12,5.31a) vi praysyant takm pryast ||31|| (AV_12,5.32a) agh pracymn duvpnya pakv ||32|| (AV_12,5.33a) mlabrha parykriym kti parykt ||33|| (AV_12,5.34a) saj gandhna g uddhriymvi ddht ||34|| (AV_12,5.35a) bhtir upahriym prbhtir paht ||35|| (AV_12,5.36a) arv kruddh piymn mid piit ||36|| (AV_12,5.37a) vartir aymn nrtir ait ||37|| (AV_12,5.38a) ait lokc chinatti brahmagav brahmajym asmc cmmc ca ||38|| {27} (AV_12,5.39a) tsy hnana kty menr sana valag badhyam ||39|| (AV_12,5.40a) asvagt prihut ||40|| (AV_12,5.41a) agn kravyd bhtv brahmagav brahmajy pravytti ||41|| (AV_12,5.42a) srvsyg prv mlni vcati ||42|| (AV_12,5.43a) chintty asya pitbandh pr bhvayati mtbandh ||43|| (AV_12,5.44a) vivh jtnt srvn pi kpayati brahmagav brahmajysya katryepunardyamn ||44|| (AV_12,5.45a) avstm enam svagam prajasa karoty aparpara bhavati kyte ||45|| (AV_12,5.46a) y ev vido brhmasya katryo gm datt ||46|| {28} (AV_12,5.47a) kipr vi tsyhnane gdhr kurvata ailabm ||47|| (AV_12,5.48a) kipr vi tsydhana pri ntyanti kenr ghnn pnrasi kurv ppm ailabm ||48|| (AV_12,5.49a) kipr vi tsya vstuu vk kurvata ailabm ||49|| (AV_12,5.50a) kipr vi tsya pchanti yt td s3d id n t3d ti ||50|| (AV_12,5.51a) chindhy chindhi pr chindhy pi kpaya kpya ||51|| (AV_12,5.52a) ddnam girasi brahmajym pa dsaya ||52|| (AV_12,5.53a) vaivadev hy cyse kty klbajam vt ||53|| (AV_12,5.54a) ant samant brhmao vjra ||54|| (AV_12,5.55a) kurpavir mtyr bhtv v dhva tvm ||55|| (AV_12,5.56a) datse jinat vrca i prt ca ||56|| (AV_12,5.57a) dya jt jtya lok 'mmin pr yachasi ||57|| (AV_12,5.58a) ghnye padavr bhava brhmasybhasty ||58|| (AV_12,5.59a) men aravy bhavghd aghvi bhava ||59|| (AV_12,5.60a) ghnye pr ro jahi brahmajysya ktgaso devapyr ardhsa ||60|| (AV_12,5.61a) tvy prmra mditm agnr dahatu ductam ||61|| {29} (AV_12,5.62a) vc pr vca s vca dha pr daha s daha ||62|| (AV_12,5.63a) brahmajy devy aghnya mld anusdaha ||63|| (AV_12,5.64a) ythyd yamasdant ppalokn parvta ||64|| (AV_12,5.65a) ev tv devy aghnye brahmajysya ktgaso devapyr ardhsa ||65|| (AV_12,5.66a) vjrea atparva tkna kurbhin ||66|| (AV_12,5.67a) pr skandhn pr ro jahi ||67|| (AV_12,5.68a) lmny asya s chindhi tvcam asya v veaya ||68|| (AV_12,5.69a) msny asya taya snvny asya s vha ||69|| (AV_12,5.70a) sthny asya paya majjnam asya nr jahi ||70|| (AV_12,5.71a) srvsyg prvi v rathaya ||71|| (AV_12,5.72a) agnr ena kravyt pthivy nudatm d oatu vyr antrikn mahat varim ||72|| (AV_12,5.73a) srya ena div pr udat ny atu ||73|| {30} (AV_13,1.1a) udhi vjin y apsv ntr id rr pr via sntvat | (AV_13,1.1c) y rhito vvam id jajna s tv rrya sbhta bibhartu ||1|| (AV_13,1.2a) d vja gan y apsv ntr va roha tvdyonayo y | (AV_13,1.2c) sma ddhno 'p adhr g ctupado dvipda veayeh ||2|| (AV_13,1.3a) yym ugr maruta pnimtara ndrea yuj pr mta trn | (AV_13,1.3c) vo rhita avat sudnavas triaptso maruta svdusamuda ||3|| (AV_13,1.4a) rho ruroha rhita ruroha grbho jnn janm upstham | (AV_13,1.4c) tbhi srabdham nv avindan urvr gt prapyann ih rrm h ||4|| (AV_13,1.5a) te rrm ih rhito 'hrd vy sthan mdho bhaya te abht | (AV_13,1.5c) tsmai te dyvpthiv revtbhi kma duhtm ih kvarbhi ||5|| (AV_13,1.6a) rhito dyvpthiv jajna ttra tntu parameh tatna | (AV_13,1.6c) ttra iriye 'j kapd 'dhad dyvpthiv blena ||6|| (AV_13,1.7a) rhito dyvpthiv adhat tna sv stabhit tna nka | (AV_13,1.7c) tnntrika vmit rjsi tna dev amtam nv avindan ||7|| (AV_13,1.8a) v rhito amad vivrpa samkurv prarho rha ca | (AV_13,1.8c) dva rhv mahat mahimn s te rrm anaktu pyas ghtna ||8|| (AV_13,1.9a) ys te rha prarho ys ta rho ybhir psi dvam antrikam | (AV_13,1.9c) ts brhma pyas vavdhn vi rr jghi rhitasya ||9|| (AV_13,1.10a) ys te vas tpasa sababhvr vats gyatrm nu t ihgu | (AV_13,1.10c) ts tv viantu mnas ivna smt vats abhy tu rhita ||10|| {1} (AV_13,1.11a) rdhv rhito dhi nke asthd vv rpi janyan yv kav | (AV_13,1.11c) tigmngnr jyti v bhti ttye cakre rjasi priyi ||11|| (AV_13,1.12a) sahsrago vabh jtved ghthuta smapha suvra | (AV_13,1.12c) m m hsn nthit nt tv jhni gopo ca me vrapo ca dhehi ||12|| (AV_13,1.13a) rhito yajsya janit mkha ca rhitya vc rtrea mnas juhomi | (AV_13,1.13c) rhita dev yanti sumanasymn s m rhai smityi rohayatu ||13|| (AV_13,1.14a) rhito yaj vy dadhd vivkarmae tsmt tjsy pa memny gu | (AV_13,1.14c) vocya te nbhi bhvanasydhi majmni ||14|| (AV_13,1.15a) tv ruroha bhaty t paktr kakb vrcas jtaveda | (AV_13,1.15c) tv rurohoihkar vaakr tv ruroha rhito rtas sah ||15|| (AV_13,1.16a) ay vaste grbha pthivy dva vaste 'ym antrikam | (AV_13,1.16c) ay bradhnsya vipi svr lokn vy nae ||16|| (AV_13,1.17a) vcas pate pthiv na syon syon ynis tlp na suv | (AV_13,1.17c) ihiv pr sakhy no astu t tv paramehin pry agnr yu vrcas dadhtu ||17|| (AV_13,1.18a) vcas pata tva pca y nau vaivakarma pri y sababhv | (AV_13,1.18c) ihiv pr sakhy no astu t tv paramehin pri rhita yu vrcas dadhtu ||18|| (AV_13,1.19a) vcas pate saumanas mna ca goh no g janya yniu praj | (AV_13,1.19c) ihiv pr sakhy no astu t tv paramehin pry ahm yu vrcas dadhtu ||19|| (AV_13,1.20a) pri tv dht savit dev agnr vrcas mitrvruv abh tv | (AV_13,1.20c) srv rtr avakrmann hd rrm akara suntvat ||20|| {2} (AV_13,1.21a) y tv pat rthe prir vhati rohita | (AV_13,1.21c) ubh ysi rinn ap ||21|| (AV_13,1.22a) nuvrat rhi rhitasya sr suvr bhat suvrc | (AV_13,1.22c) ty vjn vivrp jayema ty vv ptan abh yma ||22|| (AV_13,1.23a) id sdo rhi rhitasysu pnth pat yna yti | (AV_13,1.23c) t gandharv kayp n nayanti t rakanti kavy 'pramdam ||23|| (AV_13,1.24a) sryasyv hraya ketumnta sd vahanty amt sukh rtham | (AV_13,1.24c) ghtapv rhito bhrjamno dva dev patm vivea ||24|| (AV_13,1.25a) y rhito vabhs tigmga pry agn pri srya babhva | (AV_13,1.25c) y viabhnti pthiv dva ca tsmd dev dhi s sjante ||25|| (AV_13,1.26a) rhito dvam ruhan mahat pry aravt | (AV_13,1.26c) srvo ruroha rhito rha ||26|| (AV_13,1.27a) v mimva pyasvat ghtc devn dhenr napaspg e | (AV_13,1.27c) ndra sma pibatu kmo astv agn pr stautu v mdho nudasva ||27|| (AV_13,1.28a) smiddho agn samidhn ghtvddho ghthuta | (AV_13,1.28c) abh viv agn saptnn hantu y mma ||28|| (AV_13,1.29a) hntv enn pr dahatv rir y na ptanyti | (AV_13,1.29c) kravydgnn vay saptnn pr dahmasi ||29|| (AV_13,1.30a) avcnn va jahndra vjrea bhumn | (AV_13,1.30c) dh saptnn mmakn agns tjobhir dii ||30|| {3} (AV_13,1.31a) gne saptnn dharn pdaysmd vyathy sajtm utppna bhaspate | (AV_13,1.31c) ndrgn mtrvaruv dhare padyantm pratimanyyamn ||31|| (AV_13,1.32a) udys tv deva srya saptnn va me jahi | (AV_13,1.32c) vainn man jahi t yantv adham tma ||32|| (AV_13,1.33a) vats virjo vabh matnm ruroha ukrpho 'ntrikam | (AV_13,1.33c) ghtnrkm abhy rcanti vats brhma snta brhma vardhayanti ||33|| (AV_13,1.34a) dva ca rha pthiv ca roha rr ca rha drvia ca roha | (AV_13,1.34c) praj ca rhmta ca roha rhitena tanv s spasva ||34|| (AV_13,1.35a) y dev rrabhto 'bhto ynti sryam | (AV_13,1.35c) ti e rhita samvidn rr dadhtu sumanasymna ||35|| (AV_13,1.36a) t tv yaj brhmapt vahanty adhvagto hrayas tv vahanti | (AV_13,1.36c) tir samudrm ti rocase 'ravm ||36|| (AV_13,1.37a) rhite dyvpthiv dhi rit vasujti gojti sadhanjti | (AV_13,1.37c) sahsra ysya jnimni sapt ca vocya te nbhi bhvanasydhi majmni ||37|| (AV_13,1.38a) ya ysi prado da ca ya panm ut caranm | (AV_13,1.38c) ya pthivy dity upsthe 'h bhysa savitva cru ||38|| (AV_13,1.39a) amtra snn ih vetthet ss tni payasi | (AV_13,1.39c) it payanti rocan div srya vipactam ||39|| (AV_13,1.40a) dev devn marcayasy ant carasy arav | (AV_13,1.40c) samnm agnm indhate t vidu kavya pre ||40|| {4} (AV_13,1.41a) av prea par envarea pad vats bbrat gur d astht | (AV_13,1.41c) s kadrc k svid rdha prgt kv svit ste nah yth asmn ||41|| (AV_13,1.42a) kapad dvipd s ctupady apad nvapad babhv | (AV_13,1.42c) sahsrkar bhvanasya pakts tsy samudr dhi v karanti ||42|| (AV_13,1.43a) rhan dym amta prva me vca | (AV_13,1.43c) t tv yaj brhmapt vahanty adhvagto hrayas tv vahanti ||43|| (AV_13,1.44a) vda tt te amartya yt ta krmaa div | (AV_13,1.44c) yt te sadhstha param vyman ||44|| (AV_13,1.45a) sryo dy srya phiv srya p'ti payati | (AV_13,1.45c) sryo bhtsyika ckur ruroha dva mahm ||45|| (AV_13,1.46a) urvr san paridhyo vdir bhmir akalpata | (AV_13,1.46c) ttraitv agn dhatta him ghras ca rhita ||46|| (AV_13,1.47a) him ghras cdhya ypn ktv prvatn | (AV_13,1.47c) varjyv agn jte rhitasya svarvda ||47|| (AV_13,1.48a) svarvdo rhitasya brhmagn sm idhyate | (AV_13,1.48c) tsmd ghrass tsmd dhims tsmd yaj 'jyata ||48|| (AV_13,1.49a) brhmagn vvdhnu brhmavddhau brhmhutau | (AV_13,1.49c) brhmeddhv agn jte rhitasya svarvda ||49|| (AV_13,1.50a) saty any samhito 'psv ny sm idhyate | (AV_13,1.50c) brhmeddhv agn jte rhitasya svarvda ||50|| {5} (AV_13,1.51a) y vta parimbhati y vndro brhmaaspti | (AV_13,1.51c) brhmeddhvagn jte rhitasya svarvda ||51|| (AV_13,1.52a) vdi bhmi kalpayitv dva ktv dkim | (AV_13,1.52c) ghras td agn ktv cakra vvam tmanvd varjyena rhita ||52|| (AV_13,1.53a) varm jam ghras agnr vdir bhmir akalpata | (AV_13,1.53c) ttraitn prvatn agnr grbhr rdhv akalpayat ||53|| (AV_13,1.54a) grbhr rdhvn kalpayitv rhito bhmim abravt | (AV_13,1.54c) tvyd srva jyat yd bht yc ca bhvym ||54|| (AV_13,1.55a) s yaj pratham bht bhvyo ajyata | (AV_13,1.55c) tsmd dha jaja id srva yt k ced vircate rhitena ibhtam ||55|| (AV_13,1.56a) y ca g pad sphurti praty srya ca mhati | (AV_13,1.56c) tsya vcmi te mla n chy karav 'param ||56|| (AV_13,1.57a) y mbhichym atyi m cgn cntar | (AV_13,1.57c) tsya vcmi te mla n chy karav 'param ||57|| (AV_13,1.58a) y ady deva srya tv ca m cntaryati | (AV_13,1.58c) duvpnya tsmi chmala duritni ca mjmahe ||58|| (AV_13,1.59a) m pr gma path vay m yajd indra somna | (AV_13,1.59c) mnt sthur no rtaya ||59|| (AV_13,1.60a) y yajsya prasdhanas tntur devv tata | (AV_13,1.60c) tm hutam amahi ||60|| {6} (AV_13,2.1a) d asya ketvo div ukr bhrjanta rate | (AV_13,2.1c) ditysya nckaso mhivratasya mha ||1|| (AV_13,2.2a) di prajn svaryantam arc supakm patyantam arav | (AV_13,2.2c) stvma srya bhvanasya gop y rambhir da bhti srv ||2|| (AV_13,2.3a) yt pr praty svadhy ysi bha nnrpe han kri myy | (AV_13,2.3c) td ditya mhi tt te mhi rvo yd ko vva pri bhma jyase ||3|| (AV_13,2.4a) vipacta tari bhrjamna vhanti y harta sapt bahv | (AV_13,2.4c) srutd ym ttrir dvam unninya t tv payanti pariyntam jm ||4|| (AV_13,2.5a) m tv dabhan pariyntam j svast durg ti yhi bham | (AV_13,2.5c) dva ca srya pthiv ca devm ahortr vimmno yd i ||5|| (AV_13,2.6a) svast te srya carse rthya ynobhv ntau pariysi sady | (AV_13,2.6c) y te vhanti harto vhih atm v ydi v sapt bahv ||6|| (AV_13,2.7a) sukh srya rtham aumnta syon suvhnim dhi tiha vjnam | (AV_13,2.7c) y te vhanti harto vhih atm v ydi v sapt bahv ||7|| (AV_13,2.8a) sapt sryo harto ytave rthe hrayatvacaso bhatr ayukta | (AV_13,2.8c) moci ukr rjasa parstd vidhya devs tmo dvam ruhat ||8|| (AV_13,2.9a) t ketn bhat dev gann pvk tmo 'bh jytir arait | (AV_13,2.9c) divy supar s vr vy khyad dite putr bhvanni vv ||9|| (AV_13,2.10a) udyn ramn tanue vv rupi puyasi | (AV_13,2.10c) ubh samudru krtun v bhsi srvl lokn paribhr bhrjamna ||10|| {7} (AV_13,2.11a) prvpar carato myyaitu krantau pri yto 'ravm | (AV_13,2.11c) vvny bhvan vice hairayir any harto vahanti ||11|| (AV_13,2.12a) div tvttrir adhrayat sry msya krtave | (AV_13,2.12c) s ei sdhtas tpan vv bhtvackaat ||12|| (AV_13,2.13a) ubhv ntau sm arasi vats samtrv iva | (AV_13,2.13c) nanv td it pur brhma dev am vidu ||13|| (AV_13,2.14a) yt samudrm nu rit tt sisati srya | (AV_13,2.14c) dhvsya vtato mahn prva cpara ca y ||14|| (AV_13,2.15a) t sm pnoti jtbhis tto npa cikitsati | (AV_13,2.15c) tnmtasya bhak devn nva rundhate ||15|| (AV_13,2.16a) d u ty jtvedasa dev vahanti ketva | (AV_13,2.16c) d vvya sryam ||16|| (AV_13,2.17a) pa ty tyvo yath nkatr yanty aktbhi | (AV_13,2.17c) srya vivcakase ||17|| (AV_13,2.18a) drann asya ketvo v ramyo jn nu | (AV_13,2.18c) bhrjanto agnyo yath ||18|| (AV_13,2.19a) tarir vivdarato jyotikd asi srya | (AV_13,2.19c) vvam bhsi rocana ||19|| (AV_13,2.20a) praty devn va praty d ei mnu | (AV_13,2.20c) praty vva svr d ||20|| {8} (AV_13,2.21a) yn pvaka ckas bhuraynta jn nu | (AV_13,2.21c) tv varua pyasi ||21|| (AV_13,2.22a) v dym ei rjas pthv har mmno aktbhi | (AV_13,2.22c) pyan jnmni srya ||22|| (AV_13,2.23a) sapt tv harto rthe vhanti deva srya | (AV_13,2.23c) ockea vicakam ||23|| (AV_13,2.24a) yukta sapt undhyva sro rthasya napty | (AV_13,2.24c) tbhir yti svyuktibhi ||24|| (AV_13,2.25a) rhito divam ruhat tpas tapasv | (AV_13,2.25c) s ynim iti s u jyate pna s devnm dhipatir babhva ||25|| (AV_13,2.26a) y vivcarair ut vivtomukho y vivtaspir ut vivtasptha | (AV_13,2.26c) s bhbhy bharati s ptatrair dyvpthiv janyan dev ka ||26|| (AV_13,2.27a) kapd dvpado bhyo v cakram dvpt trpdam abhy ti pact | (AV_13,2.27c) dvpd dha pado bhyo v cakrame t kapadas tanv sm sate ||27|| (AV_13,2.28a) tandro ysyn harto yd sthd dv rp kute rcamna | (AV_13,2.28c) ketumn udynt shamno rjsi vv ditya pravto v bhsi ||28|| (AV_13,2.29a) b mah asi srya b ditya mah asi | (AV_13,2.29c) mahs te mahat mahim tvm ditya mah asi ||29|| (AV_13,2.30a) rcase div rcase antrike ptaga pthivy rocase rcase apsv nt | (AV_13,2.30c) ubh samudru rcy vy pitha dev devsi mahi svarjt ||30|| {9} (AV_13,2.31a) arv parstt pryato vyadhv r vipact patyan patag | (AV_13,2.31c) vur vcitta vasdhithan pr ketn sahate vvam jat ||31|| (AV_13,2.32a) citr cikitvn mahi supar rocyan rdas antrikam | (AV_13,2.32c) ahortr pri srya vsne prsya vv tirato vryi ||32|| (AV_13,2.33a) tigm vibhrjan tanv no 'ragamsa pravto rra | (AV_13,2.33c) jytimn pak mahi vayodh vv stht prada klpamna ||33|| (AV_13,2.34a) citr devnm ketr nka jytimn prada srya udyn | (AV_13,2.34c) divkar 'ti dyumnis tmsi vvtrd duritni ukr ||34|| (AV_13,2.35a) citr devnm d agd nka ckur mitrsya vruasygn | (AV_13,2.35c) prd dyvpthiv antrika srya tm jgatas tastha ca ||35|| (AV_13,2.36a) ucc ptantam aru supar mdhye divs tari bhrjamnam | (AV_13,2.36c) pyama tv savitra ym hr jasra jytir yd avindad ttri ||36|| (AV_13,2.37a) divs ph dhvamna suparm dity putr nthkma pa ymi bht | (AV_13,2.37c) s na srya pr tira drghm yur m rima sumatu te syma ||37|| (AV_13,2.38a) sahasrhy vyatv asya paku hrer hassya ptata svargm | (AV_13,2.38c) s devnt srvn rasy upaddya sapyan yti bhvanni vv ||38|| (AV_13,2.39a) rhita kl abhavad rhit 'gre prajpati | (AV_13,2.39c) rhito yajn mkha rhita svr bharat ||39|| (AV_13,2.40a) rhito lok abhavad rhit 'ty atapad dvam | (AV_13,2.40c) rhito rambhir bhmi samudrm nu s carat ||40|| {10} (AV_13,2.41a) srv da sm acarad rhit 'dhipatir div | (AV_13,2.41c) dva samudrm d bhmi srva bht v rakati ||41|| (AV_13,2.42a) rhan chukr bhatr tandro dv rp kute rcamna | (AV_13,2.42c) citr cikitvn mahi vtamy yvato lokn abh yd vibhti ||42|| (AV_13,2.43a) abhy nyd eti pry anyd asyate 'hortrbhy mahi klpamna | (AV_13,2.43c) srya vay rjasi kiynta gtuvda havmahe ndhamn ||43|| (AV_13,2.44a) pthivpr mahi ndhamnasya gtr dabdhacaku pri vva babhva | (AV_13,2.44c) vva sapyant suvidtro yjatra id otu yd ah brvmi ||44|| (AV_13,2.45a) pry asya mahim pthiv samudr jyti vibhrjan pri dym antrikam | (AV_13,2.45c) srva sapyant suvidtro yjatra id otu yd ah brvmi ||45|| (AV_13,2.46a) bodhy agn samdh jnn prti dhenm ivyatm usam | (AV_13,2.46c) yahv iva pr vaym ujjhn pr bhnva sisrate nkam cha ||46|| {11} (AV_13,3.1a) y im dyvpthiv jajna y drpim ktv bhvanni vste | (AV_13,3.1c) ysmin kiynti prada urvr y patag nu vickati | (AV_13,3.1e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.2a) ysmd vt tuth pvante ysmt samudr dhi vikranti | (AV_13,3.2c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.2e) d vepaya rohita pr kihi brahmajysya prti muca pn ||2|| (AV_13,3.3a) y mryati pryati ysmt prnti bhvanni vv | (AV_13,3.3c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.3e) d vepaya rohita pr kihi brahmajysya prti muca pn ||3|| (AV_13,3.4a) y prena dyvpthiv tarpyaty apnna samudrsya jahra y pparti | (AV_13,3.4c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.4e) d vepaya rohita pr kihi brahmajysya prti muca pn ||4|| (AV_13,3.5a) ysmin vir parameh prajpatir agnr vaivnar sah pakty rit | (AV_13,3.5c) y prasya pr paramsya tja dad | (AV_13,3.5e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.6a) ysmin urv pca do dhirit ctasra po yajsya tryo 'kr | (AV_13,3.6c) y antar rdas kruddh ckuikata | (AV_13,3.6e) tsya devsya kruddhsyaitd go y ev vidvsa brhmam jinti | (AV_13,3.7a) y annd nnapatir babhva brhmaas ptir ut y | (AV_13,3.7c) bht bhaviyt bhvanasya ys pti | (AV_13,3.7e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.8a) ahortrir vmita tridaga trayoda msa y nirmmte | (AV_13,3.8c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.8e) d vepaya rohita pr kihi brahmajysya prti muca pn ||8|| (AV_13,3.9a) ks niyna hraya supar ap vsn dvam t patanti | (AV_13,3.9c) t vavtrant sdand tsya | (AV_13,3.9e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.10a) yt te candr kayapa rocanvad yt sahit pukal citrbhnu ysmint sry rpit sapt skm | (AV_13,3.10c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.10e) d vepaya rohita pr kihi brahmajysya prti muca pn ||10|| {12} (AV_13,3.11a) bhd enam nu vaste purstd rathatar prti ghti pact | (AV_13,3.11c) jytir vsne sdam pramdam | (AV_13,3.11e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.12a) bhd anyta pak sd rathatarm anyta sbale sadhrc | (AV_13,3.12c) yd rhitam janayanta dev | (AV_13,3.12e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.13a) s vrua sym agnr bhavati s mitr bhavati prtr udyn | (AV_13,3.13c) s savit bhtvntrikea yti s ndro bhtv tapati madhyat dvam | (AV_13,3.13e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.14a) sahasrhy vyatv asya paku hrer hassya ptata svargm | (AV_13,3.14c) s devnt srvn rasy upaddya sapyan yti bhvanni vv | (AV_13,3.14e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.15a) ay s dev apsv nt sahsramla paruko ttri | (AV_13,3.15c) y id vva bhvana jjna | (AV_13,3.15e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.16a) ukr vahanti hrayo raghuydo dev div vrcas bhrjamnam | (AV_13,3.16c) ysyordhv dva tanvs tpanty arv suvrai paarir v bhti | (AV_13,3.16e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.17a) yndityn harta samvhanti yna yajna bahvo ynti prajnnta | (AV_13,3.17c) yd ka jytir bahudh vibhti | (AV_13,3.17e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.18a) sapt yujanti rtham kacakram ko vo vahati saptnm | (AV_13,3.18c) trinbhi cakrm ajram anarv ytrem vv bhvandhi tasth | (AV_13,3.18e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.19a) aadh yukt vhati vhnir ugr pit devn janit matnm | (AV_13,3.19c) tsya tntu mnas mimna srv da pavate mtarv | (AV_13,3.19e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.20a) sayca tntu prad 'nu srv antr gyatrym amtasya grbhe | (AV_13,3.20c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.20e) d vepaya rohita pr kihi brahmajysya prti muca pn ||20|| {13} (AV_13,3.21a) nimrcas tisr vyo ha tisrs tri rjsi dvo ag tisr | (AV_13,3.21c) vidm te agne tredh jantra tredh devn jnimni vidm | (AV_13,3.21e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.22a) v y urot pthiv jyamna samudrm dadht antrike | (AV_13,3.22c) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.22e) d vepaya rohita pr kihi brahmajysya prti muca pn ||22|| (AV_13,3.23a) tvm agne krtubhi ketbhir hit 'rk smiddha d arocath div | (AV_13,3.23c) km abhy rcan marta pnimtaro yd rhitam janayanta dev | (AV_13,3.23e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.24a) y tmad balad ysya vva upsate praa ysya dev | (AV_13,3.24c) y 'sye dvipdo y ctupada | (AV_13,3.24e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.25a) kapd dvpado bhyo v cakrame dvpt trpdam abhy ti pact | (AV_13,3.25c) ctupc cakre dvpadm abhisvar sapyan paktm upathamna | (AV_13,3.25e) tsya devsya kruddhsyaitd go y ev vidvsa brhma jinti | (AV_13,3.26a) kya putr rjuno rtry vats 'jyata | (AV_13,3.26c) s ha dym dhi rohati rho ruroha rhita ||26|| {14} (AV_13,4.26a) s eti savit svr divs ph 'vackaat ||1|| (AV_13,4.2a) rambhir nbha bhta mahendr ety vta ||2|| (AV_13,4.3a) s dht s vidhart s vyr nbha cchritam ||3|| (AV_13,4.4a) s 'ryam s vrua s rudr s mahdev ||4|| (AV_13,4.5a) s agn s u srya s u ev mahyam ||5|| (AV_13,4.6a) t vats pa tihanty karo yut da ||6|| (AV_13,4.7a) pact prca tanvanti yd udti v bhsati ||7|| (AV_13,4.8a) tsyai mruto ga s eti ikykta ||8|| (AV_13,4.9a) rambhir nbha bhta mahendr ety vta ||9|| (AV_13,4.10a) tsyem nva k viambh navadh hit ||10|| (AV_13,4.11a) s prajbhyo v payati yc ca prti yc ca n ||11|| (AV_13,4.12a) tm id ngata sha s e ka ekavd ka ev ||12|| (AV_13,4.13a) et asmin dev ekavto bhavanti ||13|| {15} (AV_13,4.14a) krt ca ya cmbha ca nbha ca brhmaavarcas cnna cnndya ca ||14|| (AV_13,4.15a) y et devm ekavta vda ||15|| (AV_13,4.16a) n dvityo n ttya caturth npy ucyate ||16|| (AV_13,4.17a) n pacam n ah saptam npy ucyate ||17|| (AV_13,4.18a) nam n navam daam npy ucyate ||18|| (AV_13,4.19a) s srvasmai v payati yc ca prti yc ca n ||19|| (AV_13,4.20a) tm id ngata sha s e ka ekavd ka ev ||20|| (AV_13,4.21a) srve asmin dev ekavto bhavanti ||21|| {16} (AV_13,4.22a) brhma ca tpa ca krt ca ya cmbha ca nbha ca brhmaavarcas cnna cnndya ca ||2|| (AV_13,4.23a) bht ca bhvya ca raddh ca rci ca svarg ca svadh ca ||23|| (AV_13,4.24a) y et devm ekavta vda ||24|| (AV_13,4.25a) s ev mty s 'mta s 'bhv s rka ||25|| (AV_13,4.26a) s rudr vasuvnir vasudye namovk vaakr 'nu shita ||26|| (AV_13,4.27a) tsyem srve ytva pa praam sate ||27|| (AV_13,4.28a) tsym srv nkatr ve candrmas sah ||28|| {17} (AV_13,4.29a) s v hno 'jyata tsmd har ajyata ||29|| (AV_13,4.30a) s vi rtry ajyata tsmd rtrir ajyata ||30|| (AV_13,4.31a) s v antrikd ajyata tsmd antrikam ajyata ||31|| (AV_13,4.32a) s vi vyr ajyata tsmd vyr ajyata ||32|| (AV_13,4.33a) s vi div 'jyata tsmd dyur dhi ajyata ||33|| (AV_13,4.34a) s vi digbhy 'jyata tsmd do 'jyanta ||34|| (AV_13,4.35a) s vi bhmer ajyata tsmd bhmir ajyata ||35|| (AV_13,4.36a) s v agnr ajyata tsmd agnr ajyata ||36|| (AV_13,4.37a) s v adbhy 'jyata tsmd po 'jyanta ||37|| (AV_13,4.38a) s v gbhy 'jyata tsmd co 'jyanta ||38|| (AV_13,4.39a) s vi yajd ajyata tsmd yaj 'jyata ||39|| (AV_13,4.40a) s yajs tsya yaj s yajsya ras ktm ||40|| (AV_13,4.41a) s stanayati s v dyotate s u mnam asyati ||41|| (AV_13,4.42a) ppya v bhadrya v pruysurya v ||42|| (AV_13,4.43a) yd v ky adhr yd v varasi bhadry yd v janym vvdha ||43|| (AV_13,4.44a) tvs te maghavan mahimpo te tanv atm ||44|| (AV_13,4.45a) po te bdhve bddhni ydi vsi nyrbudam ||45|| {18} (AV_13,4.46a) bhyn ndro namurd bhyn indrsi mtybhya ||46|| (AV_13,4.47a) bhyn rty cy ptis tvm indrsi vibh prabhr ti tvpsmahe vaym ||47|| (AV_13,4.48a) nmas te astu payata pya m payata ||48|| (AV_13,4.49a) anndyena yas tjas brhmaavarcasna ||49|| (AV_13,4.50a) mbho mo mha sha ti tvpsmahe vaym ||50|| (AV_13,4.51a) mbho aru rajat rja sha ti tvpsmahe vaym ||51|| {19} (AV_13,4.52a) ur pth subhr bhva ti tvpsmahe vaym ||52|| (AV_13,4.53a) prtho vro vyco lok ti tvpsmahe vaym ||53|| (AV_13,4.54a) bhvadvasur iddvasu saydvasur ydvasur ti tvpsmahe vaym ||54|| (AV_13,4.55a) nmas te astu payata pya m payata ||55|| (AV_13,4.56a) anndyena yas tjas brhmaavarcasna ||56|| {20} (AV_14,1.1a) satynttabhit bhmi sryettabhit dyu | (AV_14,1.1c) tnditys tihanti div smo dhi rit ||1|| (AV_14,1.2a) smendity balna smena pthiv mah | (AV_14,1.2c) tho nkatrm em upsthe sma hita ||2|| (AV_14,1.3a) sma manyate papivn yt sapinty adhim | (AV_14,1.3c) sma y brahmo vidr n tsynti prthiva ||3|| (AV_14,1.4a) yt tv soma prapbanti tta pyyase pna | (AV_14,1.4c) vy smasya rakit smn msa kti ||4|| (AV_14,1.5a) chdvidhnair gupit brhatai soma rakit | (AV_14,1.5c) grvm c chvn tihasi n te anti prthiva ||5|| (AV_14,1.6a) cttir upabrhaa ckur abhyjanam | (AV_14,1.6c) dyur bhmi ka sd yd yt sry ptim ||6|| (AV_14,1.7a) ribhy sd anudy nras nycan | (AV_14,1.7c) suryy bhadrm d vso gthayati prikt ||7|| (AV_14,1.8a) stm san pratidhya kurra chnda opa | (AV_14,1.8c) sryy avn vargnr st purogav ||8|| (AV_14,1.9a) smo vadhyr abhavad avnstm ubh var | (AV_14,1.9c) sry yt ptye sant mnas savitdadt ||9|| (AV_14,1.10a) mno asy na sd dyur sd ut chad | (AV_14,1.10c) ukrv anavhv st yd yt sry ptim ||10|| {1} (AV_14,1.11a) ksmbhym abhhitau gvau te smanv aitm | (AV_14,1.11c) rtre te cakr st div pnth carcar ||11|| (AV_14,1.12a) c te cakr yty vyn aka hata | (AV_14,1.12c) no manasmya sryrohat prayat ptim ||12|| (AV_14,1.13a) sryy vahat prgt savit ym avsjat | (AV_14,1.13c) maghsu hanynte gva phlgunu vy hyate ||13|| (AV_14,1.14a) yd avin pchmnv yta tricakra vahat sryy | (AV_14,1.14c) kvika cakr vm st kv derya tasthathu ||14|| (AV_14,1.15a) yd yta ubhas pat varey srym pa | (AV_14,1.15c) vve dev nu td vm ajnan putr pitram avta p ||15|| (AV_14,1.16a) dv te cakr srye brahma tuth vidu | (AV_14,1.16c) thika cakr yd gh td addhtya d vid ||16|| (AV_14,1.17a) aryama yajmahe subandh pativdanam | (AV_14,1.17c) urvrukm iva bndhant prt mucmi nmta ||17|| (AV_14,1.18a) prt mucmi nmta subaddhm amtas karam | (AV_14,1.18c) ytheym indra mhva suputr subhgsati ||18|| (AV_14,1.19a) pr tv mucmi vruasya pd yna tvbadhnt savit suv | (AV_14,1.19c) tsya ynau suktsya lok syon te astu sahsabhalyai ||19|| (AV_14,1.20a) bhgas tvet nayatu hastaghyvn tv pr vahat rthena | (AV_14,1.20c) ghn gacha ghpatn ythso van tv vidtham vadsi ||20|| {2} (AV_14,1.21a) ih priy prajyai te sm dhyatm asmn gh grhapatyya jghi | (AV_14,1.21c) en pty tanv s spasvtha jrvir vidtham vadsi ||21|| (AV_14,1.22a) ihiv sta m v yaua vvam yur vy nutam | (AV_14,1.22c) krantau putrir nptbhir mdamnau svastaku ||22|| (AV_14,1.23a) prvpar carato myitu krantau pri yto 'ravm | (AV_14,1.23c) vvny bhvan vica tr any viddhaj jyase nva ||23|| (AV_14,1.24a) nvonavo bhavasi jyamn 'hn ketr usm ey gram | (AV_14,1.24c) bhg devbhyo v dadhsy yn pr candramas tirase drghm yu ||24|| (AV_14,1.25a) pr dehi muly brahmbhyo v bhaj vsu | (AV_14,1.25c) ktyi padvt bhtv jy viate ptim ||25|| (AV_14,1.26a) nlalohit bhavati ktysaktr vy jyate | (AV_14,1.26c) dhante asy jtya ptir bandhu badhyate ||26|| (AV_14,1.27a) all tanr bhavati rat ppymuy | (AV_14,1.27c) ptir yd vadhv vsasa svm gam abhyrut ||27|| (AV_14,1.28a) sana visanam tho adhivikrtanam | (AV_14,1.28c) sryy paya rpi tni brahmt umbhati ||28|| (AV_14,1.29a) tm ett kukam aphvad vivan nitd ttave | (AV_14,1.29c) sry y brahm vda s d vdhyam arhati ||29|| (AV_14,1.30a) s t tt syon harati brahm vsa sumaglam | (AV_14,1.30c) pryacitti y adhyti yna jy n ryati ||30|| {3} (AV_14,1.31a) yuv bhga s bharata smddham t vdantv tdyeu | (AV_14,1.31c) brhmaas pate ptim asyi rocaya cru sabhal vadatu vcam etm ||31|| (AV_14,1.32a) ihd astha n par gamthem gva prajy vardhaytha | (AV_14,1.32c) bha yatr usry smavarcaso vve dev krann ih vo mnsi ||32|| (AV_14,1.33a) im gva prajy s vithy devn n minti bhgm | (AV_14,1.33c) asmi va p marta ca srve asmi vo dht savit suvti ||33|| (AV_14,1.34a) ankar jva santu pnthano ybhi skhyo ynti no vareym | (AV_14,1.34c) s bhgena sm aryam s dht sjatu vrcas ||34|| (AV_14,1.35a) yc ca vrco aku sry ca yd hitam | (AV_14,1.35c) yd gv avin vrcas tnem vrcasvatam ||35|| (AV_14,1.36a) yna mahnaghny jaghnam vin yna v sr | (AV_14,1.36c) ynk abhyicyanta tnem vrcasvatam ||36|| (AV_14,1.37a) y anidhm ddyad apsv ntr y vprsa ate adhvaru | (AV_14,1.37c) p napn mdhumatr ap d ybhir ndro vvdh vryvn ||37|| (AV_14,1.38a) idm ah ranta grbh tandim pohmi | (AV_14,1.38c) y bhadr rocans tm d acmi ||38|| (AV_14,1.39a) syai brhma snpanr harantv vraghnr d ajantv pa | (AV_14,1.39c) aryam agn pry etu pan prtkante vuro devra ca ||39|| (AV_14,1.40a) te hraya m u santv pa methr bhavatu yugsya trdma | (AV_14,1.40c) ta pa atpavitr bhavantu m u pty tanv s spasva ||40|| {4} (AV_14,1.41a) kh rthasya kh 'nasa kh yugsya atakrato | (AV_14,1.41c) aplm indra tr ptvko sryatvacam ||41|| (AV_14,1.42a) sn saumanas praj subhgya raym | (AV_14,1.42c) ptyur nuvrat bhtv s nahyasvmtya km ||42|| (AV_14,1.43a) yth sndhur nadn smrjya suuv v | (AV_14,1.43c) ev tva samrjy edhi ptyur sta partya ||43|| (AV_14,1.44a) samrjy edhi vureu samrjy ut devu | (AV_14,1.44c) nnndu samrjy edhi samrjy ut varv ||44|| (AV_14,1.45a) y kntann vayan y ca tatnir y devr nt abht 'dadanta | (AV_14,1.45c) ts tv jarse s vyayantv yumatd pri dhatsva vsa ||45|| (AV_14,1.46a) jv rudanti v nayanty adhvar drghm nu prsiti ddhyur nra | (AV_14,1.46c) vm pitbhyo y id samrir mya ptibhyo janye parivje ||46|| (AV_14,1.47a) syon dhruv prajyai dhraymi t 'mna devy pthivy upsthe | (AV_14,1.47c) tm tihnumdy suvrc drgh ta yu savit kotu ||47|| (AV_14,1.48a) yngnr asy bhmy hasta jagrha dkiam | (AV_14,1.48c) tna ghmi te hsta m vyathih my sah prajy ca dhnena ca ||48|| (AV_14,1.49a) devs te savit hsta ghtu smo rj suprajsa kotu | (AV_14,1.49c) agn subhg jatved ptye ptn jardaim kotu ||49|| (AV_14,1.50a) ghmi te saubhagatvya hsta my pty jardair ythsa | (AV_14,1.50c) bhgo aryam savit pradhir mhya tvdur grhapatyya dev ||50|| {5} (AV_14,1.51a) bhgas te hstam agraht savit hstam agraht | (AV_14,1.51c) ptn tvm asi dhrmah ghpatis tva ||51|| (AV_14,1.52a) mmeym astu py mhya tvdd bhaspti | (AV_14,1.52c) my pty prajvati s jva arda atm ||52|| (AV_14,1.53a) tv vso vy dadhc chubh k bhaspte pra kavnm | (AV_14,1.53c) tnem nr savit bhga ca srym iva pri dhatt prajy ||53|| (AV_14,1.54a) indrgn dyvpthiv mtarv mitrvru bhgo avnobh | (AV_14,1.54c) bhasptir marto brhma sma im nri prajy vardhayantu ||54|| (AV_14,1.55a) bhaspti pratham sryy r k akalpayat | (AV_14,1.55c) tnemm avin nr ptye s obhaymasi ||55|| (AV_14,1.56a) id td rp yd vasta y jy jijse mnas crantm | (AV_14,1.56c) tm nv artiye skhibhir nvagvai k imn vidvn v cacarta pn ||56|| (AV_14,1.57a) ah v ymi myi rpm asy vdad t payan mnasa kulyam | (AV_14,1.57c) n styam admi mnasd amucye svay rathnn vruasya pn ||57|| (AV_14,1.58a) pr tv mucmi vruasya pd yna tvbadhnt savit suv | (AV_14,1.58c) ur lok sugm tra pnth komi tbhya sahpatnyai vadhu ||58|| (AV_14,1.59a) d yachadhvam pa rko hanthem nr sukt dadhta | (AV_14,1.59c) dht vipact ptim asyai viveda bhgo rj pur etu prajnn ||59|| (AV_14,1.60a) bhgas tataka catra pdn bhgas tataka catvry palni | (AV_14,1.60c) tv pipea madhyat 'nu vrdhrnt s no astu sumagal ||60|| (AV_14,1.61a) sukiuk vahat vivrpa hrayavara suvta sucakrm | (AV_14,1.61c) roha srye amtasya lok syon ptibhyo vahat ku tvm ||61|| (AV_14,1.62a) bhrtghn varupaughn bhaspate | (AV_14,1.62c) indrpatighnm putrm smbhya savitar vaha ||62|| (AV_14,1.63a) m hisia kumry sthe devkte path | (AV_14,1.63c) ly devy dvra syon kmo vadhpathm ||63|| (AV_14,1.64a) brhmpara yujyt brhma prva brhmntat madhyat brhma sarvta | (AV_14,1.64c) anvydh devapur prapdya iv syon patilok v rja ||64|| {6} (AV_14,2.1a) tbhyam gre pry avahant sry vahatn sah | (AV_14,2.1c) s na ptibhyo jy d agne prajy sah ||1|| (AV_14,2.2a) pna ptnm agnr add yu sah vrcas | (AV_14,2.2c) drghyur asy y ptir jvti arda atm ||2|| (AV_14,2.3a) smasya jy pratham gandharvs t 'para pti | (AV_14,2.3c) ttyo agn e ptis turyas te manuyaj ||3|| (AV_14,2.4a) smo dadad gandharvya gandharv dadad agnye | (AV_14,2.4c) ray ca putrs cdd agnr mhyam tho imm ||4|| (AV_14,2.5a) vm agant sumatr vjinvas ny vin hts km arasata | (AV_14,2.5c) bhta gop mithun ubhas pat priy aryam dry amahi ||5|| (AV_14,2.6a) s mandasn mnas ivna ray dhehi srvavra vacasym | (AV_14,2.6c) sug trth suprap ubhas pat sth pathihm pa durmat hatam ||6|| (AV_14,2.7a) y adhayo y nady yni ktri y vn | (AV_14,2.7c) ts tv vadhu prajvat ptye rakantu raksa ||7|| (AV_14,2.8a) m pnthm arukma sug svastivhanam | (AV_14,2.8c) ysmin vr n ryaty any vindte vsu ||8|| (AV_14,2.9a) id s me nara uta yy dpat vmm anut | (AV_14,2.9c) y gandharv apsarsa ca devr e vnaspatyu y 'dhi tasth | (AV_14,2.9e) syons te asyi vadhvi bhavantu m hisiur vahatm uhymnam ||9|| (AV_14,2.10a) y vadhv candr vahat ykm yanti jn nu | (AV_14,2.10c) pnas tn yajy dev nayantu yta gat ||10|| {7} (AV_14,2.11a) m vidan paripanthno y sdanti dpat | (AV_14,2.11c) sugna durgm ttm pa drntv rtaya ||11|| (AV_14,2.12a) s kaymi vahat brhma ghir ghorea cku mitryea | (AV_14,2.12c) paryaddha vivrpa yd sti syon ptibhya savit tt kotu ||12|| (AV_14,2.13a) iv nrym stam gann im dht lokm asyi didea | (AV_14,2.13c) tm aryam bhgo avnobh prajpati prajy vardhayantu ||13|| (AV_14,2.14a) tmanvty urvr nrym gan tsy naro vapata bjam asym | (AV_14,2.14c) s va praj janayad vakbhyo bbhrat dugdhm abhsya rta ||14|| (AV_14,2.15a) prti tiha vir asi vur iveh sarasvati | (AV_14,2.15c) snvli pr jyat bhgasya sumatv asat ||15|| (AV_14,2.16a) d va rm my hantv po yktri mucata | (AV_14,2.16c) mduktau vynasv aghnyv unam ratm ||16|| (AV_14,2.17a) ghoracakur patighn syon agm suv suym ghbhya | (AV_14,2.17c) vrasr devkm s tvyaidhimahi sumasymn ||17|| (AV_14,2.18a) devghny patighnhidhi iv pabhya suym suvrc | (AV_14,2.18c) prajvat vrasr devkm syonmm agn grhapatya saparya ||18|| (AV_14,2.19a) t tihet km ichntdm g ah tvee abhibh svd ght | (AV_14,2.19c) nyai nirte yjagntht tihrte pr pata mh rasth ||19|| (AV_14,2.20a) yad grhapatyam saparyait prvam agn vadhr iym | (AV_14,2.20c) dh srasvatyai nri pitbhya ca nmas kuru ||20|| {8} (AV_14,2.21a) arma vrmaitd harsyi nry upastre | (AV_14,2.21c) snvli pr jyat bhgasya sumatv asat ||21|| (AV_14,2.22a) y blbaja nysyatha crma copastthna | (AV_14,2.22c) td rohatu supraj y kany vindte ptim ||22|| (AV_14,2.23a) pa sthi blbajam dhi crmai rhite | (AV_14,2.23c) ttropavya supraj imm agn saparyatu ||23|| (AV_14,2.24a) roha carmpa sdgnm e dev hanti rksi srv | (AV_14,2.24c) ih praj janaya ptye asmi sujyaihy bhavat putrs ta e ||24|| (AV_14,2.25a) v tihant mtr asy upsthn nnrp pavo jyamn | (AV_14,2.25c) sumagaly pa sdemm agn spatn prti bheh devn ||25|| (AV_14,2.26a) sumagal pratra gh suv ptye vurya abh | (AV_14,2.26c) syon varvi pr ghn viemn ||26|| (AV_14,2.27a) syon bhava vurebhya syon ptye ghbhya | (AV_14,2.27c) syonsyai srvasyai vi syon puyai bhava ||27|| (AV_14,2.28a) sumagalr iy vadhr im samta pyata | (AV_14,2.28c) subhgyam asyi dattv durbhgyair vipretana ||28|| (AV_14,2.29a) y durhrdo yuvatyo y ceh jratr pi | (AV_14,2.29c) vrco nv syi s dattthsta vipretana ||29|| (AV_14,2.30a) rukmprastaraa vahy vv rpi bbhratam | (AV_14,2.30c) rohat sry svitr bhat subhagya km ||30|| {9} (AV_14,2.31a) roha tlpa sumanasymneh praj janaya ptye asmi | (AV_14,2.31c) indrva subdh bdhyamn jytiragr usa prti jgarsi ||31|| (AV_14,2.32a) dev agre ny padyanta ptn sm aspanta tanvs tanbhi | (AV_14,2.32c) sryva nri vivrp mahitv prajvat pty s bhaveh ||32|| (AV_14,2.33a) t tihet vivvaso nmasemahe tv | (AV_14,2.33c) jmm icha pitda nykt s te bhg jan tsya viddhi ||33|| (AV_14,2.34a) apsarsa sadhamda madanti havirdhnam antar srya ca | (AV_14,2.34c) ts te jantram abh t prehi nmas te gandharvartn komi ||34|| (AV_14,2.35a) nmo gandharvsya nmase nmo bhmya ckue ca kma | (AV_14,2.35c) vvvaso brhma te nmo 'bh jy apsarsa prehi ||35|| (AV_14,2.36a) ry vay sumnasa symd it gandharvm vvtma | (AV_14,2.36c) gant s dev param sadhstham ganma ytra pratirnta yu ||36|| (AV_14,2.37a) s pitarv tviye sjeth mt pit ca rtaso bhavtha | (AV_14,2.37c) mrya iva ym dhi rohayain praj kvthm ih puyata raym ||37|| (AV_14,2.38a) t pa chivtamm rayasva ysy bja manuy vpanti | (AV_14,2.38c) y na r uat viryti ysym unta prahrema pa ||38|| (AV_14,2.39a) rohorm pa dhatsva hsta pri vajasva jy sumanasymna | (AV_14,2.39c) praj kvthm ih mdamnau drgh vm yu savit kotu ||39|| (AV_14,2.40a) v praj janayatu prajpatir ahortrbhy sm anaktv aryam | (AV_14,2.40c) durmagal patilokm viem no bhava dvipde ctupade ||40|| {10} (AV_14,2.41a) devir datt mnun skm etd vdhya vso vadhv ca vstram | (AV_14,2.41c) y brahme cikite ddti s d rksi tlpni hanti ||41|| (AV_14,2.42a) y me datt brahmabhg vadhyr vdhya vso vadhv ca vstram | (AV_14,2.42c) yuv brahme 'numnyamnau bhaspate skm ndra ca dattm ||42|| (AV_14,2.43a) syond yner dhi bdhyamnau hasmudu mhas mdamnau | (AV_14,2.43c) sug suputru sughu tartho jvv uso vibht ||43|| (AV_14,2.44a) nva vsna surabh suvs udg jv uso vibht | (AV_14,2.44c) t patatrvmuki vvasmd nasas pri ||44|| (AV_14,2.45a) mbhan dyvpthiv ntisumne mhivrate | (AV_14,2.45c) pa sapt susruvur devs t no mucantv hasa ||45|| (AV_14,2.46a) sryyai devbhyo mitrya vruya ca | (AV_14,2.46c) y bhtsya prcetasas tbhya idm akara nma ||46|| (AV_14,2.47a) y t cid abhira pur jatrbhya tda | (AV_14,2.47c) sdht sadh maghv purvsur nkart vhruta pna ||47|| (AV_14,2.48a) psmt tma uchatu nla pigam ut lhita yt | (AV_14,2.48c) nirdahan y ptaky smn t sthv dhy sajmi ||48|| (AV_14,2.49a) yvat kty upavsane yvanto rjo vruasya p | (AV_14,2.49c) vyddhayo y samddhayo y asmn t sthv dhi sdaymi ||49|| (AV_14,2.50a) y me priytam tan s me bibhya vsasa | (AV_14,2.50c) tsygre tv vanaspate nv kuva m vay rima ||50|| {11} (AV_14,2.51a) y nt yvat sco y tavo y ca tntava | (AV_14,2.51c) vso yt ptnbhir ut tn na syonm pa spt ||51|| (AV_14,2.52a) uat kanyl im pitlokt pti yat | (AV_14,2.52c) va dkm askata svh ||52|| (AV_14,2.53a) bhasptinvas vve dev adhrayan | (AV_14,2.53c) vrco gu prvia yt tnem s sjmasi ||53|| (AV_14,2.54a) bhasptinvas vve dev adhrayan | (AV_14,2.54c) tjo gu prvia yt tnem s sjmasi ||54|| (AV_14,2.55a) bhasptinvas vve dev adhrayan | (AV_14,2.55c) bhjo gu prvio ys tnem s sjmasi ||55|| (AV_14,2.56a) bhasptinvas vve dev adhrayan | (AV_14,2.56c) yo gu prvia yt tnem s sjmasi ||56|| (AV_14,2.57a) bhasptinvas vve dev adhrayan | (AV_14,2.57c) pyo gu prvia yt tnem s sjmasi ||57|| (AV_14,2.58a) bhasptinvas vve dev adhrayan | (AV_14,2.58c) rso gu prvio ys tnem s sjmasi ||58|| (AV_14,2.59a) ydm keno jn gh te samnarti rdena kvnto 'ghm | (AV_14,2.59c) agn v tsmd nasa savit ca pr mucatm ||59|| (AV_14,2.60a) ydy duhit tva vikey rudad gh rdena kvaty aghm | (AV_14,2.60c) agn v tsmd nasa savit ca pr mucatm ||60|| {12} (AV_14,2.61a) yj jmyo yd yuvatyo gh te samnarti rdena kvatr aghm | (AV_14,2.61c) agn v tsmd nasa savit ca pr mucatm ||61|| (AV_14,2.62a) yt te prajy pau yd v ghu nhitam aghakdbhir agh ktm | (AV_14,2.62c) agn v tsmd nasa savit ca pr mucatm ||62|| (AV_14,2.63a) iy nry pa brte plyny vapantik | (AV_14,2.63c) drghyur astu me ptir jvti arda atm ||63|| (AV_14,2.64a) ihmv indra s nuda cakravkva dpat | (AV_14,2.64c) prajyainau svastaku vvam yur vy nutm ||64|| (AV_14,2.65a) yd sandym upadhne yd vopavsane ktm | (AV_14,2.65c) vivh kty y cakrr snne t n dadhmasi ||65|| (AV_14,2.66a) yd dukt yc chmala vivh vahatu ca yt | (AV_14,2.66c) tt sabhalsya kambal mjmhe durit vaym ||66|| (AV_14,2.67a) sabhal mla sdayitv kambal durit vaym | (AV_14,2.67c) bhma yajy uddh pr a yi triat ||67|| (AV_14,2.68a) ktrma kaka atdan y e | (AV_14,2.68c) psy kya mlam pa ray likht ||68|| (AV_14,2.69a) gdagd vaym asy pa ykma n dadhmasi | (AV_14,2.69c) tn m prpat pthiv mt devn dva m prpad urv ntrikam | (AV_14,2.69e) ap m prpan mlam etd agne yamm m prpat pit ca srvn ||69|| (AV_14,2.70a) s tv nahymi pyas pthivy s tv nahymi pyasuadhnm | (AV_14,2.70c) s tv nahymi prajy dhnena s snaddh sanuhi vjam mm ||70|| {13} (AV_14,2.71a) mo 'hm asmi s tva smhm asmy k tv dyur ah pthiv tvam | (AV_14,2.71c) tv ih s bhavva prajm janayvahai ||71|| (AV_14,2.72a) janiynti nv grava putriynti sudnava | (AV_14,2.72c) ris sacevahi bhat vjastaye ||72|| (AV_14,2.73a) y pitro vadhdar im vahatm gaman | (AV_14,2.73c) t asyi vadhvi spatnyai prajvac chrma yachantu ||73|| (AV_14,2.74a) yd prvgan raanymn prajm asyi drvia ceh dattv | (AV_14,2.74c) t vahantv gatasynu pnth vir iy supraj ty ajait ||74|| (AV_14,2.75a) pr budhyasva subdh bdhyamn drghyutvya atradya | (AV_14,2.75c) ghn gacha ghpatn ythso drgh ta yu savit kotu ||75|| {14} (AV_15,1.1a) vrtya sd yamna ev s prajpati sm airayat ||1|| (AV_15,1.2a) s prajpati suvram tmnn apayat tt prjanayat ||2|| (AV_15,1.3a) td kam abhavat tl lalmam abhavat tn mahd abhavat tj jyehm abhavat td brhmbhavat tt tpo 'bhavat tt satym abhavat tna prjyata ||3|| (AV_15,1.4a) s 'vardhata s mahn abhavat s mahdev 'bhavat ||4|| (AV_15,1.5a) s devnm pry ait s no 'bhavat ||5|| (AV_15,1.6a) s ekavrty 'bhavat s dhnur datta td evndradhan ||6|| (AV_15,1.7a) nlam asyodra lhita phm ||7|| (AV_15,1.8a) nlenaivpriya bhrtvya prroti lhitena dvinta vidhyatti brahmavdno vadanti ||8|| (AV_15,2.1[2.1]a) s d atihat s prc dam nu vy calat | [1] (AV_15,2.1[2.2]b) t bhc ca rathantar cdity ca vve ca dev anuvycalan | [2] (AV_15,2.1[2.3]c) bhat ca vi s rathantarya cditybhya ca vvebhya ca devbhya vcate y ev vidvsa vrtyam upavdati | [3] (AV_15,2.1[2.4]d) bhat ca vi s rathantarsya cdityn ca vve ca devn priy dhma bhavati y ev vda | [4] (AV_15,2.1[2.5]e) tsya prcy di raddh pucal mitr mgadh vijna vs 'har ua rtr k hritau pravartu kalmalr ma | [5] (AV_15,2.1[2.6-7]f) bht ca bhaviyc ca parikandu mno vipath mtarv ca pvamna ca vipathavhu vta srath rem pratod krt ca ya ca purasaru | [6-7] (AV_15,2.1[2.8]g) ina krtr gachaty yo gachati y ev vda ||1|| [8] (AV_15,2.2[2.9]a) s d atihat s dki dam nu vy calat | [9] (AV_15,2.2[2.10]b) t yajyajya ca vmadevy ca yaj ca yjamna ca pava cnuvycalan | [10] (AV_15,2.2[2.11]c) yajyajyya ca vi s vmadevyya ca yajya ca yjamnya ca pabhya c vcate y ev vidvsa vrtyam upavdati | [11] (AV_15,2.2[2.12]d) yajyajyasya ca vi s vmadevysya ca yajsya ca yjamnasya ca pan ca priy dhma bhavati y ev vda | [12] (AV_15,2.2[2.13]e) tsya dkiy diy pucal mntro mgadh vijna vs 'har ua rtr k hritau pravartu kalmalr ma | [13] (AV_15,2.2[2.14]f) amvsy ca paurams ca parikandu mno vipath mtarv ca pvamna ca vipathavhu vta srath rem pratod krt ca ya ca purasaru | (AV_15,2.2[2.14]g) ina krtr gachaty yo gachati y ev vda ||2|| [14] (AV_15,2.3[2.15]a) s d atihat s pratc dam nu vy calat | [15] (AV_15,2.3[2.16]b) t vairp ca vairj cpa ca vrua ca rjnuvycalan | [16] (AV_15,2.3[2.17]c) vairpya ca vi s vairjya cdbhy ca vruya ca rja vcate y ev vidvsa vrtyam upavdati | [17] (AV_15,2.3[2.18]d) vairpsya ca vi s vairjsya cp ca vruasya ca rja priy dhma bhavati y ev vda | [18] (AV_15,2.3[2.19]e) tsya pratcy dir pucal hso mgadh vijna vs 'har ua rtr k hritau pravartu kalmalr ma | [19] (AV_15,2.3[2.20]f) ha ca rtr ca parikandu mno vipath mtarv ca pvamna ca vipathavhu vta srath rem pratod krt ca ya ca purasaru | (AV_15,2.3[2.20]g) ina krtr gachaty yo gachati y ev vda ||3|| [20] (AV_15,2.4[2.21]a) s d atihat s dc dam nu vy calat | [21] (AV_15,2.4[2.22]b) t yait ca naudhas ca saptarya ca sma ca rjnuvycalan | [22] (AV_15,2.4[2.23]c) yaitya ca vi s naudhasya ca saptarbhya ca smya ca rja vcate y ev vidvsa vrtyam upavdati | [23] (AV_15,2.4[2.24]d) yaitsya ca vi s naudhassya ca saptar ca smasya ca rja priy dhma bhavati y ev vda | [24] (AV_15,2.4[2.25]e) tsydcy di vidyt pucal stanayitnr mgadh vijna vs 'har ua rtr k hritau pravartu kalmalr ma | [25] (AV_15,2.4[2.26-27]f) rut ca vruta ca parikandu mno vipath mtarv ca pvamna ca vipathavhu vta srath rem pratod krt ca ya ca purasaru | [26-27] (AV_15,2.4[2.28]g) ina krtr gachaty yo gachati y ev vda ||4|| [28] (AV_15,3.1a) s savatsarm rdhv 'tihat t dev abruvan vrtya k n tihasti ||1|| (AV_15,3.2a) s 'bravd sand me s bharantv ti ||2|| (AV_15,3.3a) tsmai vrtyysand sm abharan ||3|| (AV_15,3.4a) tsy grm ca vasant ca dvu pdv st arc ca var ca dvu ||4|| (AV_15,3.5a) bhc ca rathantar cncy st yajyajya ca vmadevy ca tiracy ||5|| (AV_15,3.6a) ca prcas tntavo yji tiryca ||6|| (AV_15,3.7a) vda straa brhmopabrhaam ||7|| (AV_15,3.8a) smsd udgth 'paray ||8|| (AV_15,3.9a) tm sand vrtya rohat ||9|| (AV_15,3.10a) tsya devajan parikand sant sakalp prahyy vvni bhtny upasda ||10|| (AV_15,3.11a) vvny evsya bhtny upasdo bhavanti y ev vda ||11|| (AV_15,4.1[4.1]a) tsmai prcy di | [1] (AV_15,4.1[4.2]b) vsantu msau goptrv kurvan bhc ca rathantar cnuhtrau | [2] (AV_15,4.1[4.3]c) vsantv ena msau prcy di gopyato bhc ca rathantar cnu tihato y ev vda ||1|| [3] (AV_15,4.2[4.4]a) tsmai dkiy di | [4] (AV_15,4.2[4.5]b) grimau msau goptrv kurvan yajyajya ca vmadevy cnuhtrau | [5] (AV_15,4.2[4.6]c) grimv ena msau dkiy di gopyato yajyajya ca vmadevy cnu tihato y ev vda ||2|| [6] (AV_15,4.3[4.7]a) tsmai pratcy di | [7] (AV_15,4.3[4.8]b) vrikau msau goptrv kurvan vairp ca vairj cnuhtrau | [8] (AV_15,4.3[4.9]c) vrikv ena msau pratcy di gopyato vairp ca vairj cnu tihato y ev vda ||3|| [9] (AV_15,4.4[4.10]a) tsm dcy di | [10] (AV_15,4.4[4.11]b) radu msau goptrv kurva chyait ca naudhas cnuhtrau | [11] (AV_15,4.4[4.12]c) radv ena msv dcy di gopyata yait ca naudhas cnu tihato y ev vda ||4|| [12] (AV_15,4.5[4.13]a) tsmai dhruvy di | [13] (AV_15,4.5[4.14]b) haimanu msau goptrv kurvan bhmi cgn cnuhtrau | [14] (AV_15,4.5[4.15]c) haimanv ena msau dhruvy di gopyato bhmi cgn cnu tihato y ev vda ||5|| [15] (AV_15,4.6[4.16]a) tsm rdhvy di | [16] (AV_15,4.6[4.17]b) aiiru msau goptrv kurvan dva cdity cnuhtrau | [17] (AV_15,4.6[4.18]c) aiirv ena msv rdhvy di gopyato dyu cdity cnu tihato y ev vda ||6|| [18] (AV_15,5.1[5.1]a) tsmai prcy di antarded bhavm ivsm anuhtram akurvan | [1] (AV_15,5.1[5.2-3]b) bhav enam ivs prcy di antarded anuhtnu tihati nina arv n bhav nno nsya pan n samnn hinasti y ev vda ||1|| [2-3] (AV_15,5.2[5.4]a) tsmai dkiy di antardec charvm ivsm anuhtram akurvan | [4] (AV_15,5.2[5.5]b) arv enam ivs dkiy di antarded anuhtnu tihati nina arv n bhav nno nsya pan n samnn hinasti y ev vda ||2|| [5] (AV_15,5.3[5.6]a) tsmai pratcy di antardet pauptim ivsm anuhtram akurvan | [6] (AV_15,5.3[5.7]b) pauptir enam ivs pratcy di antarded anuhtnu tihati nina arv n bhav nno nsya pan n samnn hinasti y ev vda ||3|| [7] (AV_15,5.4[5.8]a) tsm dcy di antarded ugr devm ivsm anuhtram akurvan | [8] (AV_15,5.4[5.9]b) ugr ena dev ivs dcy di antarded anuhtnu tihati nina arv na bhav nno nsya pan n samnn hinasti y ev vda ||4|| [9] (AV_15,5.5[5.10]a) tsmai dhruvy di antarded rudrm ivsm anuhtram akurvan | [10] (AV_15,5.5[5.11]b) rudr enam ivs dhruvy di antarded anuhtnu tihati nina arv na bhav nno nsya pan n samnn hinasti y ev vda ||5|| [11] (AV_15,5.6[5.12]a) tsm rdhvy di antarden mahdevm ivsm anuhtram akurvan | [12] (AV_15,5.6[5.13]b) mahdev enam ivs rdhvy di antarded anuhtnu tihati nina arv n bhav nno nsya pan n samnn hinasti y ev vda ||6|| [13] (AV_15,5.7[5.14]a) tsmai srvebhyo antardebhya nam ivsm anuhtram akurvan | [14] (AV_15,5.7[5.15-16]b) na enam ivs srvebhyo antardebhyo 'nuhtnu tihati nina arv n bhav nno nsya pan n samnn hinasti y ev vda ||7|| [15-16] (AV_15,6.1[6.1]a) s dhruv dam nu vy calat | [1] (AV_15,6.1[6.2]b) t bhmi cgn cuadhaya ca vnasptaya ca vnaspaty ca vrdha cnuvycalan | [2] (AV_15,6.1[6.3]c) bhme ca vi s 'gn cuadhn ca vnasptn ca vnaspatyn ca vrdh ca priy dhma bhavati y ev vda ||1|| [3] (AV_15,6.2[6.4]a) s rdhv dam nu vy calat | [4] (AV_15,6.2[6.5]b) tm t ca saty ca srya ca candr ca nkatri cnuvycalan | [5] (AV_15,6.2[6.6]c) tsya ca vi s satysya ca sryasya ca candrsya ca nkatr ca priy dhma bhavati y ev vda ||2|| [6] (AV_15,6.3[6.7]a) s uttam dam nu vy calat | [7] (AV_15,6.3[6.8]b) tm ca ca smni ca yji ca brhma cnuvycalan | [8] (AV_15,6.3[6.9]c) c ca vi s smn ca yju ca brhmaa ca priy dhma bhavati y ev vda ||3|| [9] (AV_15,6.4[6.10]a) s bhat dam nu vy calat | [10] (AV_15,6.4[6.11]b) tm itihs ca pur ca gth ca nras cnuvycalan | [11] (AV_15,6.4[6.12]c) itihssya ca vi s pursya ca gthn ca nrasn ca priy dhma bhavati y ev vda ||4|| [12] (AV_15,6.5[6.13]a) s param dam nu vy calat | [13] (AV_15,6.5[6.14]b) tm havanya ca grhapatya ca dakign ca yaj ca yjamna ca pava cnuvycalan | [14] (AV_15,6.5[6.15]c) havanyasya ca vi s grhapatyasya ca dakign ca yajsya ca yjamnasya ca pan ca priy dhma bhavati y ev vda ||5|| [15] (AV_15,6.6[6.16]a) s 'ndi dam nu vy calat | [16] (AV_15,6.6[6.17]b) tm tva crtav ca lok ca lauky ca ms crdhams chortr cnuvycalan | [17] (AV_15,6.6[6.18]c) tn ca vi s rtavn ca lokn ca laukyn ca msn crdhamsn chortryo ca priy dhma bhavati y ev vda ||6|| [18] (AV_15,6.7[6.19]a) s 'nvtt dam nu vy calat tto nvartsynn amanyata | [19] (AV_15,6.7[6.20]b) t dti cditi c cendr cnuvycalan | [20] (AV_15,6.7[6.21]c) dte ca vi s 'dite cy cendry ca priy dhma bhavati y ev vda ||7|| [21] (AV_15,6.8[6.22]a) s d 'nu vy calat t vir nu vy calat srve ca dev srv ca devt | [22] (AV_15,6.8[6.23]b) virja ca vi s srve ca devn srvs ca devtn priy dhma bhavati y ev vda ||8|| [23] (AV_15,6.9[6.24]a) s srvn antarden nu vy calat | [24] (AV_15,6.9[6.25]b) t prajpati ca parameh ca pit ca pitmah cnuvycalan | [25] (AV_15,6.9[6.26]c) prajpate ca vi s paramehna ca pit ca pitmahsya ca priy dhma bhavati y ev vda ||9|| [26] (AV_15,7.1a) s mahim sdrur bhtvnta pthivy agachat samudr 'bhavat ||1|| (AV_15,7.2a) t prajpati ca parameh ca pit ca pitmah cpa ca raddh ca var bhtvnuvyvartayanta ||2|| (AV_15,7.3a) inam po gachanty ina raddh gachaty ina var gachati y ev vda ||3|| (AV_15,7.4a) t raddh ca yaj ca lok cnna cnndya ca bhtvbhiparyvartanta ||4|| (AV_15,7.5a) ina raddh gachaty ina yaj gachaty ina lok gachaty inam nna gachaty inam anndya gachati y ev vda ||5|| (AV_15,8.1a) s 'rajyata tto rjany 'jyata ||1|| (AV_15,8.2a) s va sbandhn nnam anndyam abhydatihat ||2|| (AV_15,8.3a) vi ca vi s sbandhn cnnasya cnndyasya ca priy dhma bhavati y ev vda ||3|| (AV_15,9.1a) s v 'nu vy calat ||1|| (AV_15,9.2a) t sabh ca smiti ca sn ca sr cnuvycalan ||2|| (AV_15,9.3a) sabhy ca vi s smite ca sny ca sry ca priy dhma bhavati y ev vda ||3|| (AV_15,10.1a) td ysyaiv vidvn vrtyo rj 'tithir ghn gchet ||1|| (AV_15,10.2a) rysam enam tmno mnayet tth katrya n vcate tth rrya n vcate ||2|| (AV_15,10.3a) to vi brhma ca katr cd atihat t abrt k pr vivti ||3|| (AV_15,10.4a) bhasptim ev brhma pravitv ndra katr tth v ti ||4|| (AV_15,10.5a) to vi bhasptim ev brhma prviad ndra katrm ||5|| (AV_15,10.6a) iy v u pthiv bhasptir dyur evndra ||6|| (AV_15,10.7a) ay v u agnr brhmsv dity katrm ||7|| (AV_15,10.8a) ina brhma gachati brahmavarcas bhavati ||8|| (AV_15,10.9a) y pthiv bhasptim agn brhma vda ||9|| (AV_15,10.10a) inam indriy gachatndriyvn bhavati ||10|| (AV_15,10.11a) y dity katr dvam ndra vda ||11|| (AV_15,11.1a) td ysyaiv vidvn vrty 'tithir ghn gchet ||1|| (AV_15,11.2a) svaym enam abhyudtya bryd vrtya kvvtsr vrtyodak vrtya tarpyantu vrtya yth te priy tthstu vrtya yth te vas tthstu vrtya yth te nikms tthstv ti ||2|| (AV_15,11.3a) yd enam ha vrtya kvvtsr ti path ev tna devaynn va rundhe ||3|| (AV_15,11.4a) yd enam ha vrtyodakm ty ap ev tnva rundhe ||4|| (AV_15,11.5a) yd enam ha vrtya tarpyantv ti prm ev tna vrysa kurute ||5|| (AV_15,11.6a) yd enam ha vrtya yth te priy tthstv ti priym ev tnva rundhe ||6|| (AV_15,11.7a) ina priy gachati priy priysya bhavati y ev vda ||7|| (AV_15,11.8a) yd enam ha vrtya yth te vas tthstv ti vam ev tnva rundhe ||8|| (AV_15,11.9a) ina vo gachati va van bhavati y ev vda ||9|| (AV_15,11.10a) yd enam ha vrtya yth te nikms tthstv ti nikmm ev tnva rundhe ||10|| (AV_15,11.11a) ina nikm gachati nikm nikmsya bhavati y ev vda ||11|| (AV_15,12.1a) td ysyaiv vidvn vrtya ddhtev agnv dhirite 'gnihotr 'tithir ghn gchet ||1|| (AV_15,12.2a) svaym enam abhyudtya bryd vrtyti sja hoymti ||2|| (AV_15,12.3a) s ctisjj juhuyn n ctisjn n juhuyt ||3|| (AV_15,12.4a) s y ev vid vrtyentiso juhti ||4|| (AV_15,12.5a) pr pitya pnth jnti pr devaynam ||5|| (AV_15,12.6a) n devv vcate hutm asya bhavati ||6|| (AV_15,12.7a) pry asysml lok ytana iyate y ev vid vrtyentiso juhti ||7|| (AV_15,12.8a) tha y ev vid vrtyennatiso juhti ||8|| (AV_15,12.9a) n pitya pnth jnti n devaynam ||9|| (AV_15,12.10a) devu vcate hutam asya bhavati ||10|| (AV_15,12.11a) nsysml lok ytana iyate y ev vid vrtyennatiso juhti ||11|| (AV_15,13.1[13.1]a) td ysyaiv vidvn vrtya k rtrim tithir gh vsati | [1] (AV_15,13.1[13.2]b) y pthivy py loks tn ev tnva rundhe ||1|| [2] (AV_15,13.2[13.3]a) td ysyaiv vidvn vrtyo dvity rtrim tithir gh vsati | [3] (AV_15,13.2[13.4]b) y 'ntrike py loks tn ev tnva rundhe ||2|| [4] (AV_15,13.3[13.5]a) td ysyaiv vidvn vrtyas tty rtrim tithir gh vsati | [5] (AV_15,13.3[13.6]b) y div py loks tn ev tnva rundhe ||3|| [6] (AV_15,13.4[13.7]a) td ysyaiv vidvn vrtya caturth rtrim tithir gh vsati | [7] (AV_15,13.4[13.8]b) y pyn py loks tn ev tnva rundhe ||4|| [8] (AV_15,13.5[13.9]a) td ysyaiv vidvn vrty 'parimit rtrr tithir gh vsati | [9] (AV_15,13.5[13.10]b) y evparimit py loks tn ev tnva rundhe ||5|| [10] (AV_15,13.6[13.11]a) tha ysyvrtyo vrtyabruv nmabibhraty tithir ghn gchet ||6|| [11] (AV_15,13.7[13.12]a) kred ena n caina kret ||7|| [12] (AV_15,13.8[13.13]a) asyi devty udak ycmm devt vsaya imm im devt pri vevemty ena pri veviyt ||8|| [13] (AV_15,13.9[13.14]a) tsym evsya td devty hut bhavati y ev vda ||9|| [14] (AV_15,14.1[14.1]a) s yt prc dam nu vycalan mruta rdho bhtvnuvycalan mno 'nnd ktv | [1] (AV_15,14.1[14.2]b) mnasnndnnnam atti y ev vda ||1|| [2] (AV_15,14.2[14.3]a) s yd dki dam nu vycalad ndro bhtvnuvycalad blam annd ktv | [3] (AV_15,14.2[14.4]b) blennndnnnam atti y ev vda ||2|| [4] (AV_15,14.3[14.5]a) s yt pratc dam nu vycalad vruo rj bhtvnuvycalad ap 'nnd ktv | [5] (AV_15,14.3[14.6]b) adbhr anndbhir nnam atti y ev vda ||3|| [6] (AV_15,14.4[14.7]a) s yd dc dam nu vycalat smo rj bhtvnuvycalat saptarbhir hut hutim annd ktv | [7] (AV_15,14.4[14.8]b) hutynndynnam atti y ev vda ||4|| [8] (AV_15,14.5[14.9]a) s yd dhruv dam nu vycalad vur bhtvnuvycalad virjam annd ktv | [9] (AV_15,14.5[14.10]b) virjnndynnam atti y ev vda ||5|| [10] (AV_15,14.6[14.11]a) s yt pan nu vycalad rudr bhtvnuvycalad adhr annd ktv | [11] (AV_15,14.6[14.12]b) adhbhir anndbhir nnam atti y ev vda ||6|| [12] (AV_15,14.7[14.13]a) s yt pitn nu vycalad yam rj bhtvnuvycalat svadhkrm annd ktv | [13] (AV_15,14.7[14.14]b) svadhkrnndnnnam atti y ev vda ||7|| [14] (AV_15,14.8[14.15]a) s yn manuyn nu vycalad agnr bhtvnuvycalat svhkrm annd ktv | [15] (AV_15,14.8[14.16]b) svhkrnndnnnam atti y ev vda ||8|| [16] (AV_15,14.9[14.17]a) s yd rdhv dam nu vycalad bhasptir bhtvnuvycalad vaakrm annd ktv | [17] (AV_15,14.9[14.18]b) vaakrnndnnnam atti y ev vda ||9|| [18] (AV_15,14.10[14.19]a) s yd devn nu vycalad no bhtvnuvycalan manym annd ktv | [19] (AV_15,14.10[14.20]b) manynnndnnnam atti y ev vda ||10|| [20] (AV_15,14.11[14.21]a) s yt praj nu vycalat prajpatir bhtvnuvycalat prm annd ktv | [21] (AV_15,14.11[14.22]b) prnnndnnnam atti y ev vda ||11|| [22] (AV_15,14.12[14.23]a) s yt srvn antarden nu vycalat parameh bhtvnuvycalad brhmnnd ktv | [23] (AV_15,14.12[14.24]b) brhmanndnnnam atti y ev vda ||12|| [24] (AV_15,15.1a) tsya vrtyasya ||1|| (AV_15,15.2a) sapt pr saptpn sapt vyn ||2|| (AV_15,15.3a) y 'sya pratham pr rdhv nmy s agn ||3|| (AV_15,15.4a) y 'sya dvitya pr pruho nmsu s dity ||4|| (AV_15,15.5a) y 'sya ttya pr 'bhyho nmsu s candrm ||5|| (AV_15,15.6a) y 'sya caturth pr vibhr nmy s pvamna ||6|| (AV_15,15.7a) y 'sya pacam pr ynir nma t im pa ||7|| (AV_15,15.8a) y 'sya ah pr priy nma t im pava ||8|| (AV_15,15.9a) y 'sya saptam pr 'parimito nma t im praj ||9|| (AV_15,16.1a) y 'sya pratham 'pn s paurams ||1|| (AV_15,16.2a) y 'sya dvityo 'pn sak ||2|| (AV_15,16.3a) y 'sya ttyo 'pn smvsy ||3|| (AV_15,16.4a) y 'sya caturth 'pn s raddh ||4|| (AV_15,16.5a) y 'sya pacam 'pn s dk ||5|| (AV_15,16.6a) y 'sya ah 'pn s yaj ||6|| (AV_15,16.7a) y 'sya saptam 'pns t im dki ||7|| (AV_15,17.1a) y 'sya pratham vyn sy bhmi ||1|| (AV_15,17.2a) y 'sya dvityo vyns td antrikam ||2|| (AV_15,17.3a) y 'sya ttyo vyn s dyu ||3|| (AV_15,17.4a) y 'sya caturth vyns tni nkatri ||4|| (AV_15,17.5a) y 'sya pacam vyns t tva ||5|| (AV_15,17.6a) y 'sya ah vyns t rtav ||6|| (AV_15,17.7a) y 'sya saptam vyn s savatsar ||7|| (AV_15,17.8a) samnm rtha pri yanti dev savatsar v etd tvo 'nupriyanti vrtya ca ||8|| (AV_15,17.9a) yd ditym abhisavinty amvsy caiv tt paurams ca ||9|| (AV_15,17.10a) ka td em amtatvm ty hutir ev ||10|| (AV_15,18.1a) tsya vrtyasya ||1|| (AV_15,18.2a) yd asya dkiam ky asu s dity yd asya savym ky asu s candrm ||2|| (AV_15,18.3a) y 'sya dkia kro 'y s agnr y 'sya savy kro 'y s pvamna ||3|| (AV_15,18.4a) ahortr nsike dti cditi ca rakapl savatsar ra ||4|| (AV_15,18.5a) hn praty vrtyo rtry pr nmo vrtyya ||5|| (AV_16,1.1a) tiso ap vabh 'tis agnyo divy ||1|| (AV_16,1.2a) rujn parirujn mn pramn ||2|| (AV_16,1.3a) mrok manoh khan nirdh tmadis tandi ||3|| (AV_16,1.4a) id tm ti sjmi t mbhyvaniki ||4|| (AV_16,1.5a) tna tm abhytisjmo y 'smn dvei y vay dvim ||5|| (AV_16,1.6a) apm gram asi samudr vo 'bhyvasjmi ||6|| (AV_16,1.7a) y 'psv gnr ti t sjmi mrok khan tandim ||7|| (AV_16,1.8a) y va po 'gnr viva s e yd vo ghor td ett ||8|| (AV_16,1.9a) ndrasya va indriybh icet ||9|| (AV_16,1.10a) aripr po pa riprm asmt ||10|| (AV_16,1.11a) prsmd no vahantu pr duvpnya vahantu ||11|| (AV_16,1.12a) ivna m cku payatpa ivy tanvpa spata tvca me ||12|| (AV_16,1.13a) ivn agnn apsudo havmahe myi katr vrca dhatta dev ||13|| (AV_16,2.1a) nr durarmay rj mdhumat vk ||1|| (AV_16,2.2a) mdhumat stha mdhumat vcam udeyam ||2|| (AV_16,2.3a) pahto me gop pahto gopth ||3|| (AV_16,2.4a) surtau krau bhadrartau krau bhadr lka rysam ||4|| (AV_16,2.5a) sruti ca mparuti ca m hsi supara ckur jasra jyti ||5|| (AV_16,2.6a) prastar 'si nmo 'stu divya prastarya ||6|| (AV_16,3.1a) mrdhh ray mrdh samnn bhysam ||1|| (AV_16,3.2a) ruj ca m ven ca m hsi mrdh ca m vdharm ca m hsim ||2|| (AV_16,3.3a) urv ca m camas ca m hsi dhart ca m dhara ca m hsim ||3|| (AV_16,3.4a) vimok ca mrdrpavi ca m hsim rdrdnu ca m mtarv ca m hsim ||4|| (AV_16,3.5a) bhasptir ma tm nm nma hdya ||5|| (AV_16,3.6a) asatp me hdayam urv gvyti samudr asmi vdharma ||6|| (AV_16,4.1a) nbhir ah ray nbhi samnn bhysam ||1|| (AV_16,4.2a) svsd asi s amto mrtyev ||2|| (AV_16,4.3a) m m pr hsn m apn 'vahya pr gt ||3|| (AV_16,4.4a) sryo mhna ptv agn pthivy vyr antrikd yam manuybhya srasvat prthivebhya ||4|| (AV_16,4.5a) prpanau m m hsiam m jne pr mei ||5|| (AV_16,4.6a) svasty dyso dosa ca srva pa srvagao aya ||6|| (AV_16,4.7a) kvar stha pavo mpa stheur mitrvruau me prpnv agnr me dka dadhtu ||7|| (AV_16,5.1a) vidm te svapna jantra grhy putr 'si yamsya kraa | (AV_16,5.1b) ntako 'si mtyr asi | (AV_16,5.1c) t tv svapna tth s vidma s na svapna duvpnyt phi ||1|| (AV_16,5.2a) vidm te svapna jantra nrty putr 'si yamsya kraa | [...] || 2 || (AV_16,5.3a) vidm te svapna jantra bhty putr 'si yamsya [...] || 3 || (AV_16,5.4a) vidm te svapna jantra nrbhty putr 'si [...] || 4 || (AV_16,5.5a) vidm te svapna jantra prbhty putr 'si [...] || 5 || (AV_16,5.6a) vidm te svapna jantra devajmn putr 'si yamsya kraa | (AV_16,5.6b) ntako 'si mtyr asi | (AV_16,5.6c) t tv svapna tth s vidma s na svapna duvpnyt phi ||6|| (AV_16,6.1a) jaimdysanm adymm ngaso vaym ||1|| (AV_16,6.2a) u ysmd duvpnyd bhaimpa td uchatu ||2|| (AV_16,6.3a) dviat tt pr vaha pate tt pr vaha ||3|| (AV_16,6.4a) y dvim y ca no dvi tsm enad gamayma ||4|| (AV_16,6.5a) u dev vc savidn vg devy s savidn ||5|| (AV_16,6.6a) us ptir vcs ptin savidn vcs ptin savidn ||6|| (AV_16,6.7a) t 'mmai pr vahantv aryn durmna sadnv ||7|| (AV_16,6.8a) kumbhk dk pyakn ||8|| (AV_16,6.9a) jgradduvapny svapneduvapnym ||9|| (AV_16,6.10a) ngamiyato vrn vitte sakalpn mucy druh pn ||10|| (AV_16,6.11a) td amm agne dev pr vahantu vghrir ythsad vithur n sdh ||11|| (AV_16,7.1a) tnaina vidhymy bhtyaina vidhymi nrbhtyaina vidhymi prbhtyaina vidhymi grhyaina vidhymi tmasaina vidhymi ||1|| (AV_16,7.2a) devnm ena ghori krri praiir abhiprymi ||2|| (AV_16,7.3a) vaivnarsyaina drayor pi dadhmi ||3|| (AV_16,7.4a) evnevva s garat ||4|| (AV_16,7.5a) y 'smn dvi tm tm dveu y vay dvim s tmna dveu ||5|| (AV_16,7.6a) nr dvinta div n pthivy nr antrikd bhajma ||6|| (AV_16,7.7a) syma ckua ||7|| (AV_16,7.8a) idm ahm muyya 'my putr duvpnya mje ||8|| (AV_16,7.9a) yd adado abhygacha yd d yt prv rtrim ||9|| (AV_16,7.10a) yj jgrad yt supt yd dv yn nktam ||10|| (AV_16,7.11a) yd harahar abhigchmi tsmd enam va daye ||11|| (AV_16,7.12a) t jahi tna mandasva tsya pr pi hi ||12|| (AV_16,7.13a) s m jvt t pr jahtu ||13|| (AV_16,8.1a) jitm asmkam dbhinnam asmkam tm asmka tjas asmka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam ||1|| (AV_16,8.2a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.2c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.2e) s nrty pn m moci ||2|| (AV_16,8.3a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.3c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.3e) s 'bhty pn m moci ||3|| (AV_16,8.4a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.4c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.4e) s nrbhty pn m moci ||4|| (AV_16,8.5a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.5c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.5e) s prbhty pn m moci ||5|| (AV_16,8.6a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.6c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.6e) s devajmn pn m moci ||6|| (AV_16,8.7a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.7c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.7e) s bhaspte pn m moci ||7|| (AV_16,8.8a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.8c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.8e) s prajpate pn m moci ||8|| (AV_16,8.9a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.9c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.9e) s pn m moci ||9|| (AV_16,8.10a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.10c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.10e) s rey pn m moci ||10|| (AV_16,8.11a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.11c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.11e) s 'giras pn m moci ||11|| (AV_16,8.12a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.12c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.12e) s girasn pn m moci ||12|| (AV_16,8.13a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.13c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.13e) s 'tharvam pn m moci ||13|| (AV_16,8.14a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.14c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.14e) s tharvan pn m moci ||14|| (AV_16,8.15a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.15c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.15e) s vnaspt pn m moci ||15|| (AV_16,8.16a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.16c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.16e) s vnaspatyn pn m moci ||16|| (AV_16,8.17a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.17c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.17e) s tn pn m moci ||17|| (AV_16,8.18a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.18c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.18e) s rtavn pn m moci ||18|| (AV_16,8.19a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.19c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.19e) s msn pn m moci ||19|| (AV_16,8.20a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.20c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.20e) s 'rdhamsn pn m moci ||20|| (AV_16,8.21a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.21c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.21e) s 'hortryo pn m moci ||21|| (AV_16,8.22a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.22c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.22e) s 'hno sayat pn m moci ||22|| (AV_16,8.23a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.23c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.23e) s dyvpthivy pn m moci ||23|| (AV_16,8.24a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.24c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.24e) s indrgny pn m moci ||24|| (AV_16,8.25a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.25c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.25e) s mitrvruayo pn m moci ||25|| (AV_16,8.26a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam | (AV_16,8.26c) tsmd am nr bhajmo 'mm muyyam amy putrm asu y | (AV_16,8.26e) s rjo vruasya pn m moci ||26|| (AV_16,8.27a) jitm asmkam dbhinnam asmkam tm asmka tjo 'smka brhmsmka svr asmka yaj 'smka pavo 'smka praj asmka vr asmkam ||27|| (AV_16,9.1a) jitm asmkam dbhinnam asmkam abhy h vv ptan rt ||1|| (AV_16,9.2a) td agnr ha td u sma ha p m dht suktsya lok ||2|| (AV_16,9.3a) ganma sv svr aganma s sryasya jytiganma ||3|| (AV_16,9.4a) vasyobhyya vsumn yaj vsu vasiya vsumn bhysa vsu myi dhehi ||4|| (AV_17,1.1a) visah shamna ssahn shysam | (AV_17,1.1c) shamna sahojta svarjta gojta sadhanjtam | (AV_17,1.1e) ya nma hva ndram yumn bhysam ||1|| (AV_17,1.2a) visah shamna ssahn shysam | (AV_17,1.2c) shamna sahojta svarjta gojta sadhanjtam | (AV_17,1.2e) ya nma hva ndram priy devn bhysam ||2|| (AV_17,1.3a) visah shamna ssahn shysam | (AV_17,1.3c) shamna sahojta svarjta gojta sadhanjtam | (AV_17,1.3e) ya nma hva ndram priy prajn bhysam ||3|| (AV_17,1.4a) visah shamna ssahn shysam | (AV_17,1.4c) shamna sahojta svarjta gojta sadhanjtam | (AV_17,1.4e) ya nma hva ndram priy pan bhysam ||4|| (AV_17,1.5a) visah shamna ssahn shysam | (AV_17,1.5c) shamna sahojta svarjta gojta sadhanjtam | (AV_17,1.5e) ya nma hva ndram priy samnn bhysam ||5|| (AV_17,1.6a) d ihy d ihi srya vrcas mbhydihi | (AV_17,1.6c) dvi ca mhya rdhyatu m ch dviat radha tvd vio bahdh vryni | (AV_17,1.6e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||6|| (AV_17,1.7a) d ihy d ihi srya vrcas mbhydihi | (AV_17,1.7c) ca pymi y ca n tu m sumat kdhi tvd vio bahdh vryni | (AV_17,1.7e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||7|| (AV_17,1.8a) m tv dabhant salil apsv ntr y pna upathanty tra | (AV_17,1.8c) hitvasti dvam ruka et s no ma sumatu te syma tvd vio bahdh vryni | (AV_17,1.8e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||8|| (AV_17,1.9a) tv na indra mahat subhagydabdhebhi pri phy aktbhis tvd vio bahdh vryni | (AV_17,1.9c) tv na phi pabhir vivarpai sudhy m dhehi param vyman ||9|| (AV_17,1.10a) tv na indrotbhi ivbhi tamo bhava | (AV_17,1.10c) rhas tridiv div gn smaptaye priydhm svastye tvd vio bahdh vryni | (AV_17,1.10e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||10|| {1} (AV_17,1.11a) tvm indrsi vivajt sarvavt puruhts tvm indra | (AV_17,1.11c) tvm indrem suhva stmam rayasva s no ma sumatu te syma tvd vio bahdh vryi | (AV_17,1.11e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||11|| (AV_17,1.12a) dabdho div pthivym utsi n ta pur mahimnam antrike | (AV_17,1.12c) adabdhena brhma vvdhn s tv na indra div s chrma yacha tvd vio bahdh vryi | (AV_17,1.12e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||12|| (AV_17,1.13a) y ta indra tanr aps y pthivy yntr agnu y te indra pvamne svarvdi | (AV_17,1.13c) yyendra tanv 'ntrika vypith ty na indra tanv rma ycha tvd vio bahdh vryi | (AV_17,1.13e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||13|| (AV_17,1.14a) tvm indra brhma vardhyanta sattr n edur ayo ndhamns tvd vio bahdh vryi | (AV_17,1.14c) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||14|| (AV_17,1.15a) tv tt tv pry ey tsa sahsradhra vidtha svarvda tvd vio bahdh vryi | (AV_17,1.15c) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||15|| (AV_17,1.16a) tv rakase prada ctasras tv oc nbhas v bhsi | (AV_17,1.16c) tvm im vv bhvannu tihasa tsya pnthm nv ei vidvs tvd vio bahdh vryi | (AV_17,1.16e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||16|| (AV_17,1.17a) pacbhi pr tapasy kayrv astim ei sudne bdhamnas tvd vio bahdh vryi | (AV_17,1.17c) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||17|| (AV_17,1.18a) tvm ndras tvm mahendrs tv loks tv prajpati | (AV_17,1.18c) tbhya yaj v tyate tbhya juhvati jhvatas tvd vio bahdh vryi | (AV_17,1.18e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||18|| (AV_17,1.19a) sati st prtihita sat bht prtihitam | (AV_17,1.19c) bhtm ha bhvya hita bhvya bht prtihita tvd vio bahdh vryi | (AV_17,1.19e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||19|| (AV_17,1.20a) ukr 'si bhrj 'si | (AV_17,1.20c) s yth tv bhrjat bhrj 'sy evh bhrjat bhrjysam ||20|| {2} (AV_17,1.21a) rcir asi roc 'si | (AV_17,1.21c) s yth tv rcy roc 'sy evh pabhi ca brhmaavarcasna ca ruciya ||21|| (AV_17,1.22a) udyat nma udyat nma ditya nma | (AV_17,1.22c) virje nma svarje nma samrje nma ||22|| (AV_17,1.23a) astayat nmo 'stameyat nmo 'stamitya nma | (AV_17,1.23c) virje nma svarje nma samrje nma ||23|| (AV_17,1.24a) d agd aym dity vvena tpas sah | (AV_17,1.24c) saptnn mhya randhyan m ch dviat radha tvd vio bahdh vryi | (AV_17,1.24e) tv na phi pabhir vivrpai sudhy m dhehi param vyman ||24|| (AV_17,1.25a) ditya nvam ruka atritr svastye | (AV_17,1.25c) har mty apparo rtri satrti praya ||25|| (AV_17,1.26a) srya nvam ruka atritr svastye | (AV_17,1.26c) rtri mty appar 'ha satrti praya ||26|| (AV_17,1.27a) prajpater vto brhma vrmah kaypasya jyti vrcas ca | (AV_17,1.27c) jardai ktvryo vhy sahsryu skta careyam ||27|| (AV_17,1.28a) privto brhma vrmahm kaypasya jyti vrcas ca | (AV_17,1.28c) m m prpann avo divy y m mnur vas vadhya ||28|| (AV_17,1.29a) tna gupt tbhi ca srvair bhtna gupt bhvyena chm | (AV_17,1.29c) m m prpat ppm mt mtyr antr dadhe 'h salilna vc ||29|| (AV_17,1.30a) agnr m gopt pri ptu vivta udynt sryo nudat mtyupn | (AV_17,1.30c) vyuchntr usa prvat dhruv sahsra pr myy yatantm ||30|| {3} (AV_18,1.1a) cit skhya sakhy vavty tir pur cid arav jaganvn | (AV_18,1.1c) pitr nptam dadhta vedh dhi kmi pratar ddhyna ||1|| (AV_18,1.2a) n te skh sakhy vay ett slakm yd vurp bhvati | (AV_18,1.2c) mahs putrso surasya vr div dhartra urviy pri khyan ||2|| (AV_18,1.3a) unti gh t amtsa etd kasya cit tyajsa mrtyasya | (AV_18,1.3c) n te mno mnasi dhyy asm jnyu ptis tanvm viviy ||3|| (AV_18,1.4a) n yat pur cakm kd dha nnm t vdanto nta rpema | (AV_18,1.4c) gandharv apsv py ca y s nau nbhi param jm tn nau ||4|| (AV_18,1.5a) grbhe n nau janit dmpat kar devs tv savit vivrpa | (AV_18,1.5c) nkir asya pr minanti vratni vda nv asy pthiv ut dyu ||5|| (AV_18,1.6a) k ady yukte dhur g tsya mvato bhmno durhyn | (AV_18,1.6c) snnin htsvso mayobhn y e bhtym dhat s jvt ||6|| (AV_18,1.7a) k asy veda prathamsyhna k dadara k ih pr vocat | (AV_18,1.7c) bhn mitrsya vruasya dhma kd u brava hano vcy nn ||7|| (AV_18,1.8a) yamsya m yamy kma gant samn ynau sahayyya | (AV_18,1.8c) jyva ptye tanv riricy v cid vheva rthyeva cakr ||8|| (AV_18,1.9a) n tihanti n n mianty et devn spa ih y caranti | (AV_18,1.9c) anyna md hano yhi tya tna v vha rthyeva cakr ||9|| (AV_18,1.10a) rtrbhir asm habhir daasyet sryasya ckur mhur n mimyt | (AV_18,1.10c) div pthivy mithun sbandh yamr yamsya vivhd jmi ||10|| {1} (AV_18,1.11a) gh t gachn ttar yugni ytra jmya kvann jmi | (AV_18,1.11c) pa barbhi vabhya bhm anym ichasva subhage pti mt ||11|| (AV_18,1.12a) k bhrtsad yd anth bhvti km u svs yn nrtir nigcht | (AV_18,1.12c) kmamt bahv td rapmi tanv me tanv s pipgdhi ||12|| (AV_18,1.13a) n te nth yamy trhm asmi n te tan tanv sm papcym | (AV_18,1.13c) anyna mt pramda kalpayasva n te bhrt subhage vay ett ||13|| (AV_18,1.14a) n v u te tan tanv s pipcy ppm hur y svsra nigcht | (AV_18,1.14c) sayad etn mnaso hd me bhrt svsu yane yc chyya ||14|| (AV_18,1.15a) bat batsi yama niv te mno hdaya cvidm | (AV_18,1.15c) any kla tv kakyva yukt pri vajtau lbujeva vkm ||15|| (AV_18,1.16a) anym yamy any u tv pri vajtau lbujeva vkm | (AV_18,1.16c) tsya v tv mna ich s v tvdh kuva savida sbhadrm ||16|| (AV_18,1.17a) tri chndsi kavyo v yetire pururpa darat vivcakaam | (AV_18,1.17c) po vt adhayas tny kasmin bhvana rpitni ||17|| (AV_18,1.18a) v ve duduhe dhas div pysi yahv diter dbhya | (AV_18,1.18c) vva s veda vruo yth dhiy s yajyo yajati yajy tn ||18|| (AV_18,1.19a) rpad gandharvr py ca ya nadsya nd pri ptu no mna | (AV_18,1.19c) isya mdhye ditir n dhtu no bhrt no jyeh pratham v vocati ||19|| (AV_18,1.20a) s cit n bhadr kumt yasvaty u uvsa mnave svrvat | (AV_18,1.20c) yd m untam uatm nu krtum agn htra vidthya jjanan ||20|| {2} (AV_18,1.21a) dha ty draps vibhv vicakan vr bharad iir yen adhvar | (AV_18,1.21c) yd vo vte dasmm ry agn htram dha dhr ajyata ||21|| (AV_18,1.22a) sdsi rav yvaseva pyate htrbhir agne mnua svadhvar | (AV_18,1.22c) vprasya v yc chaamn ukthy vja sasav upaysi bhribhi ||22|| (AV_18,1.23a) d raya pitr jr bhgam yakati haryat htt iyati | (AV_18,1.23c) vvakti vhni svapasyte makhs taviyte suro vpate mat ||23|| (AV_18,1.24a) ys te agne sumat mrto khyat shasa sno ti s pr ve | (AV_18,1.24c) a ddhno vhamno vair s dyum mavn bhati dyn ||24|| (AV_18,1.25a) rudh no agne sdane sadhsthe yukv rtham amtasya dravitnm | (AV_18,1.25c) no vaha rdas devputre mkir devnm pa bhr ih sy ||25|| (AV_18,1.26a) yd agna e smitir bhvti dev devu yajat yajatra | (AV_18,1.26c) rtn ca yd vibhjsi svadhvo bhg no tra vsumanta vtt ||26|| (AV_18,1.27a) nv agnr usm gram akhyad nv hni pratham jtved | (AV_18,1.27c) nu srya uso nu ramn dyvpthiv vivea ||27|| (AV_18,1.28a) prty agnr usm gram akhyat prty hni pratham jtved | (AV_18,1.28c) prti sryasya purudh ca ramn prti dyvpthiv tatna ||28|| (AV_18,1.29a) dyv ha km pratham tnbhirv bhavata satyavc | (AV_18,1.29c) dev yn mrtn yajthya kvnt sdad dht praty svm su yn ||29|| (AV_18,1.30a) dev devn paribhr tna vh no havy pratham cikitvn | (AV_18,1.30c) dhmketu samdh bhjko mandr ht ntyo vc yjyn ||30|| {3} (AV_18,1.31a) rcmi v vrdhypo ghtasn dyvbhm ut rodas me | (AV_18,1.31c) h yd dev suntim yan mdhv no tra pitr itm ||31|| (AV_18,1.32a) svvg devsymta yd gr to jtso dhrayanta urv | (AV_18,1.32c) vve dev nu tt te yjur gur duh yd n divy ghtm v ||32|| (AV_18,1.33a) k svin no rj jaghe kd asyti vrat cakm k v veda | (AV_18,1.33c) mitrs cid dh m juhur dev chlko n ytm pi vjo sti ||33|| (AV_18,1.34a) durmntv trmtasya nma slakm yd vurp bhvti | (AV_18,1.34c) yamsya y manvate sumntv agne tm va phy prayuchan ||34|| (AV_18,1.35a) ysmin dev vidthe mdyante vivsvata sdane dhryante | (AV_18,1.35c) srye jytir dadhur msy ktn pri dyotan carato jasr ||35|| (AV_18,1.36a) ysmin dev mnmani sacranty apcy n vaym asya vidma | (AV_18,1.36c) mitr no trditir ngnt savit dev vruya vocat ||36|| (AV_18,1.37a) skhya imahe brahmndrya vajre | (AV_18,1.37c) stu ntamya dhve ||37|| (AV_18,1.38a) vas hy si rut vtrahtyena vtrah | (AV_18,1.38c) maghir maghno ti ra dasi ||38|| (AV_18,1.39a) steg n km ty ei pthiv mah no vt ih vntu bhmau | (AV_18,1.39c) mitr no tra vruo yujmno agnr vne n vy sa kam ||39|| (AV_18,1.40a) stuh rut gartasda jnn rjna bhmm upahatnm ugrm | (AV_18,1.40c) m jaritr rudra stvno anym asmt te n vapantu snyam ||40|| {4} (AV_18,1.41a) srasvat devaynto havante srasvatm adhvar tymne | (AV_18,1.41c) srasvat sukto havante srasvat de vrya dt ||41|| (AV_18,1.42a) srasvat pitro havante dakin yajm abhinkam | (AV_18,1.42c) sdysmn barhi mdayadhvam anamv a dhehy asm ||42|| (AV_18,1.43a) srasvati y sartha yaythokthi svadhbhir devi pitbhir mdant | (AV_18,1.43c) sahasrrghm i tra bhg rys pa yjamnya dhehi ||43|| (AV_18,1.44a) d ratm vara t prsa n madhyam pitra somysa | (AV_18,1.44c) su y yr avk tajs t no 'vantu pitro hveu ||44|| (AV_18,1.45a) h pitnt suvidtr avitsi npta ca vikrmaa ca vo | (AV_18,1.45c) barhido y svadhy sutsya bhjanta pitvs ta ihgamih ||45|| (AV_18,1.46a) id pitbhyo nmo astv ady y prvso y parsa y | (AV_18,1.46c) y prthive rjasy nakt y v nn suvjnsu dik ||46|| (AV_18,1.47a) mtal kavyir yam girobhir bhasptir kvabhir vvdhn | (AV_18,1.47c) y ca dev vvdhr y ca devs t no 'vantu pitro hveu ||47|| (AV_18,1.48a) svd kly mdhum uty tvr kly rsav utym | (AV_18,1.48c) ut nv sy papivsam ndra n k can sahata havu ||48|| (AV_18,1.49a) pareyivsa pravto mahr ti bahbhya pnthm anupaspanm | (AV_18,1.49c) vaivasvat sagmana jnn yam rjna hav saparyata ||49|| (AV_18,1.50a) yam no gt pratham viveda ni gvytir pabhartav u | (AV_18,1.50c) ytr na prve pitra pret en jajn pathy nu sv ||50|| {5} (AV_18,1.51a) brhiada pitara ty rvg im vo havy cakm judhvam | (AV_18,1.51c) t gatvas tamendh na yr arap dadhta ||51|| (AV_18,1.52a) cy jnu dakiat nidyed no havr abh gantu vve | (AV_18,1.52c) m hisia pitara kna cin no yd va ga purut krma ||52|| (AV_18,1.53a) tv duhitr vahat koti tned vva bhvana sm eti | (AV_18,1.53c) yamsya mt paryuhymn mah jy vvasvato nana ||53|| (AV_18,1.54a) prhi prhi pathbhi pryair yn te prve pitra pret | (AV_18,1.54c) ubh rjnau svadhy mdantau yam paysi vrua ca devm ||54|| (AV_18,1.55a) peta vta v ca sarpatto 'sm et pitro lokm akran | (AV_18,1.55c) hobhir adbhr aktbhir vykta yam dadty avasnam asmai ||55|| (AV_18,1.56a) untas tvedhmahy unta sm idhmahi | (AV_18,1.56c) unn uat vaha pitn have ttave ||56|| (AV_18,1.57a) dyumntas tvedhmahi dyumnta sm idhmahi | (AV_18,1.57c) dyumn dyumat vaha pitn have ttave ||57|| (AV_18,1.58a) giraso na pitro nvagv tharvo bhgava somysa | (AV_18,1.58c) t vay sumatu yajynm pi bhadr saumanas syma ||58|| (AV_18,1.59a) girobhir yajyair gahh yma vairpir ih mdayasva | (AV_18,1.59c) vvasvanta huve y pit te 'smn barhy nidya ||59|| (AV_18,1.60a) im yama prastarm h rhgirobhi pitbhi savidn | (AV_18,1.60c) tv mntr kaviast vahantv en rjan havo mdayasva ||60|| (AV_18,1.61a) it et udruhan divs phnv ruhan | (AV_18,1.61c) pr bhrjyo yth path dym giraso yay ||61|| {6} (AV_18,2.1a) yamya sma pavate yamya kriyate hav | (AV_18,2.1c) yam ha yaj gachaty agndto rakta ||1|| (AV_18,2.2a) yamya mdhumattama juht pr ca tihata | (AV_18,2.2c) id nma ibhya prvajbhya prvebhya pathikdbhya ||2|| (AV_18,2.3a) yamya ghtvat pyo rje havr juhotana | (AV_18,2.3c) s no jvv yamed drghm yu pr jvse ||3|| (AV_18,2.4a) minam agne v daho mbhi uco msya tvca cikipo m rram | (AV_18,2.4c) t yad krasi jtaved 'them ena pr hiutt pitr pa ||4|| (AV_18,2.5a) yad t kvo jtaved 'themm ena pri dattt pitbhya | (AV_18,2.5c) yad gchty suntim etm tha devn vaanr bhavti ||5|| (AV_18,2.6a) trkadrukebhi pavate urvr kam d bht | (AV_18,2.6c) trib gyatr chndsi srv t yam rpit ||6|| (AV_18,2.7a) srya cku gacha vtam tmn dva ca gcha pthiv ca dhrmabhi | (AV_18,2.7c) ap v gacha ydi ttra te hitm adhu prti tih rrai ||7|| (AV_18,2.8a) aj bhgs tpasas t tapasva t te ocs tapatu t te arc | (AV_18,2.8c) ys te ivs tanv jtavedas tbhir vahaina suktm u lokm ||8|| (AV_18,2.9a) ys te ocyo rhayo jtavedo ybhir psi dvam antrikam | (AV_18,2.9c) aj yntam nu t sm vatm thtarbhi ivtambhi t kdhi ||9|| (AV_18,2.10a) va sja pnar agne pitbhyo ys ta huta crati svadhvn | (AV_18,2.10c) yur vsna pa ytu a s gachat tanv suvrc ||10|| {7} (AV_18,2.11a) ti drava vnau srameyu caturaku ablau sdhn path | (AV_18,2.11c) dh pitnt suvidtr phi yamna y sadhamda mdanti ||11|| (AV_18,2.12a) yu te vnau yama rakitrau caturaku pathid nckas | (AV_18,2.12c) tbhy rjan pri dhehy ena svasty sm anamv ca dhehi ||12|| (AV_18,2.13a) urasv asutpv udumbalu yamsya dtu carato jn nu | (AV_18,2.13c) tv asmbhya dye sryya pnar dtm sum adyh bhadrm ||13|| (AV_18,2.14a) sma kebhya pavate ghtm ka psate | (AV_18,2.14c) ybhyo mdhu pradhvati t cid evpi gachatt ||14|| (AV_18,2.15a) y cit prva tst tjt tvdha | (AV_18,2.15c) n tpasvato yama tapoj pi gachatt ||15|| (AV_18,2.16a) tpas y andhys tpas y svr yay | (AV_18,2.16c) tpo y cakrir mhas t cid evpi gachatt ||16|| (AV_18,2.17a) y ydhyante pradhneu rso y svr tantyja | (AV_18,2.17c) y v sahsradakis t cid evpi gachatt ||17|| (AV_18,2.18a) sahsrath kavyo y gopynti sryam | (AV_18,2.18c) n tpasvato yama tapoj pi gachatt ||18|| (AV_18,2.19a) syonsmai bhava pthivy ankar nivan | (AV_18,2.19c) ychsmai rma saprth ||19|| (AV_18,2.20a) asabdh pthivy uru lok n dhyasva | (AV_18,2.20c) svadh y cak jvan ts te santu madhucta ||20|| {8} (AV_18,2.21a) hvymi te mnas mna ihmn ghm pa juju hi | (AV_18,2.21c) s gachasva pitbhi s yamna syons tv vt pa vntu agm ||21|| (AV_18,2.22a) t tv vahantu marta udavh udaprta | (AV_18,2.22c) ajna kvnta t varokantu bl ti ||22|| (AV_18,2.23a) d ahvam yur yue krtve dkya jvse | (AV_18,2.23c) svn gachatu te mno dh pitr pa drava ||23|| (AV_18,2.24a) m te mno msor mgn m rsasya te | (AV_18,2.24c) m te hsta tanv k canh ||24|| (AV_18,2.25a) m tv vk s bdhia m dev pthiv mah | (AV_18,2.25c) lok pitu vittvidhasva yamrjasu ||25|| (AV_18,2.26a) yt te gam tihita parcir apn pr y u v te preta | (AV_18,2.26c) tt te sagtya pitra sn ghsd ghs pnar veayantu ||26|| (AV_18,2.27a) pem jv arudhan ghbhyas t nr vahata pri grmd it | (AV_18,2.27c) mtyr yamsysd dt prcet sn pitbhyo gamay cakra ||27|| (AV_18,2.28a) y dsyava pitu prvi jtmukh ahutda cranti | (AV_18,2.28c) parpro nipro y bhranty agn n asmt pr dhamti yajt ||28|| (AV_18,2.29a) s viantv ih pitra sv na syon kvnta pratirnta yu | (AV_18,2.29c) tbhya akema hav nkam jyg jvanta arda purc ||29|| (AV_18,2.30a) y te dhen nipmi ym u kr odanm | (AV_18,2.30c) tn jnasyso bhart y 'trsad jvana ||30|| {9} (AV_18,2.31a) vvat pr tara y suv rkka v pratar nvya | (AV_18,2.31c) ys tv jaghna vdhya s astu m s anyd vidata bhgadhyam ||31|| (AV_18,2.32a) yam pr 'varo vvasvn tta pra nti paymi k can | (AV_18,2.32c) yam adhvar dhi me nvio bhvo vvasvn anvtatna ||32|| (AV_18,2.33a) pghann amt mrtyebhya ktv svarm adadhur vvasvate | (AV_18,2.33c) utvnv abharad yt td sd jahd u dv mithun saray ||33|| (AV_18,2.34a) y nkht y propt y dagdh y cddhit | (AV_18,2.34c) srvs tn agna vaha pitn have ttave ||34|| (AV_18,2.35a) y agnidagdh y nagnidagdh mdhye div svadhy mdyante | (AV_18,2.35c) tv tn vettha ydi t jtaveda svadhy yaj svdhiti juantm ||35|| (AV_18,2.36a) tapa mti tapo gne m tanv tpa | (AV_18,2.36c) veu mo astu te pthivym astu yd dhra ||36|| (AV_18,2.37a) ddmy asm avasnam etd y e gan mma cd bhd ih | (AV_18,2.37c) yam cikitvn prty etd ha mmai ry pa tihatm ih ||37|| (AV_18,2.38a) im mtr mimmahe ythpara n mstai | (AV_18,2.38c) at artsu no pur ||38|| (AV_18,2.39a) prm mtr mimmahe ythpara n mstai | (AV_18,2.39c) at artsu no pur ||39|| (AV_18,2.40a) pem mtr mimmahe ythpara n mstai | (AV_18,2.40c) at artsu no pur ||40|| {10} (AV_18,2.41a) vm mtr mimmahe ythpara n mstai | (AV_18,2.41c) at artsu no pur ||41|| (AV_18,2.42a) nr im mtr mimmahe ythpara n mstai | (AV_18,2.42c) at artsu no pur ||42|| (AV_18,2.43a) d im mtr mimmahe ythpara n mstai | (AV_18,2.43c) at artsu no pur ||43|| (AV_18,2.44a) sm im mtr mimmahe ythpara n mstai | (AV_18,2.44c) at artsu no pur ||44|| (AV_18,2.45a) msi mtr svr agm yumn bhysam | (AV_18,2.45c) ythpara n mstai at artsu no pur ||45|| (AV_18,2.46a) pr apn vyn yu ckur dye sryya | (AV_18,2.46c) pariparea path yamrja pitn gacha ||46|| (AV_18,2.47a) y grava aamn pareyr hitv dvsy napatyavanta | (AV_18,2.47c) t dym udtyvidanta lok nkasya ph dhi ddhyn ||47|| (AV_18,2.48a) udanvt dyur avam plmatti madhyam | (AV_18,2.48c) tty ha pradyur ti ysy pitra sate ||48|| (AV_18,2.49a) y na pit pitro y pitmah y vivir urv ntrikam | (AV_18,2.49c) y kiynti pthivm ut dy tbhya pitbhyo nmas vidhema ||49|| (AV_18,2.50a) idm d v u npara div payasi sryam | (AV_18,2.50c) mt putr yth sicbhy na bhma ruhi ||50|| {11} (AV_18,2.51a) idm d v u npara jarsy anyd it 'param | (AV_18,2.51c) jy ptim iva vsasbhy na bhma ruhi ||51|| (AV_18,2.52a) abh tvoromi pthivy mtr vstrea bhadry | (AV_18,2.52c) jvu bhadr tn myi svadh pitu s tvyi ||52|| (AV_18,2.53a) gnom pthikt syon devbhyo rtna dadhathur v lokm | (AV_18,2.53c) pa pryanta pa y vhty ajoynai pathbhis ttra gachatam ||53|| (AV_18,2.54a) p tvet cyvayatu pr vidvn naapaur bhvanasya gop | (AV_18,2.54c) s tvaitbhya pri dadat pitbhyo 'gnr devbhya suvidatryebhya ||54|| (AV_18,2.55a) yur vivyu pri ptu tv p tv ptu prpathe purstt | (AV_18,2.55c) ytrsate sukto ytra t ys ttra tv dev savit dadhtu ||55|| (AV_18,2.56a) imu yunajmi te vhn suntya vhave | (AV_18,2.56c) tbhy yamsya sdana smiti cva gachatt ||56|| (AV_18,2.57a) ett tv vsa pratham nv gann paitd ha yd ihbibha pur | (AV_18,2.57c) iprtm anuskrma vidvn ytra te datt bahudh vbandhuu ||57|| (AV_18,2.58a) agnr vrma pri gbhir vyayasva s prruva mdas pvas ca | (AV_18,2.58c) nt tv dhr hras jrho dadhg vidhakn parkhytai ||58|| (AV_18,2.59a) da hstd ddno gatso sah rtrea vrcas blena | (AV_18,2.59c) traiv tvm ih vay suvr vv mdho abhmtr jayema ||59|| (AV_18,2.60a) dhnur hstd ddno mtsya sah katra vrcas blena | (AV_18,2.60c) samgbhya vsu bhri pum arv tvm hy pa jvalokm ||60|| {12} (AV_18,3.1a) iy nr patilok vn n padyata pa tv martya prtam | (AV_18,3.1c) dhrma purm anuplyant tsyai praj drvia ceh dhehi ||1|| (AV_18,3.2a) d rva nry abh jvalok gatsum etm pa ea hi | (AV_18,3.2c) hastagrbhsya dadhis tved ptyur janitvm abh s babhtha ||2|| (AV_18,3.3a) paya yuvat nymn jv mtbhya pariymnm | (AV_18,3.3c) andhna yt tmas prvtst prkt pcm anaya td enm ||3|| (AV_18,3.4a) prajnaty ghnye jvalok devn pnthm anusacrant | (AV_18,3.4c) ay te gpatis t juasva svarg lokm dhi rohayainam ||4|| (AV_18,3.5a) pa dym pa vetasm vattaro nadnm | (AV_18,3.5c) gne pittm apm asi ||5|| (AV_18,3.6a) y tvm agne samdahas tm u nr vpaya pna | (AV_18,3.6c) kymbr tra rohatu adrv vylka ||6|| (AV_18,3.7a) id ta kam pur ta ka ttyena jyti s viasva | (AV_18,3.7c) savane tanv crur edhi priy devn param sadhsthe ||7|| (AV_18,3.8a) t tiha prhi pr dravuka kuva salil sadhsthe | (AV_18,3.8c) ttra tv pitbhi savidn s smena mdasva s svadhbhi ||8|| (AV_18,3.9a) pr cyavasva tanv s bharasva m te gtr v hyi m rram | (AV_18,3.9c) mno nviam anusviasva ytra bhmer juse ttra gacha ||9|| (AV_18,3.10a) vrcas m pitra somyso jantu dev mdhun ghtna | (AV_18,3.10c) ckue m pratar tryanto jarse m jardai vardhantu ||10|| {13} (AV_18,3.11a) vrcas m sm anaktv agnr medh me vur ny naktv sn | (AV_18,3.11c) ray me vve n yachantu dev syon mpa pvanai punantu ||11|| (AV_18,3.12a) mitrvru pri mm adhtm dity m svravo vardhayantu | (AV_18,3.12c) vrco ma ndro ny naktu hstayor jardai m savit kotu ||12|| (AV_18,3.13a) y mamra pratham mrtyn y preyya pratham lokm etm | (AV_18,3.13c) vaivasvat sagmana jnn yam rjna hav saparyata ||13|| (AV_18,3.14a) pr yta pitara ca yty vo yaj mdhun smakta | (AV_18,3.14c) datt asmbhya drvieh bhadr ray ca na srvavra dadhta ||14|| (AV_18,3.15a) kva kakvn purumh agstya yvva sbhary arcann | (AV_18,3.15c) vivmitro 'y jamdagnir trir vantu na kaypo vmdeva ||15|| (AV_18,3.16a) vvmitra jmadagne vsiha bhradvja gtama vmadeva | (AV_18,3.16c) ardr no trir agrabhn nmobhi ssasa ptaro mt na ||16|| (AV_18,3.17a) kasy mjn ti yanti riprm yur ddhn pratar nvya | (AV_18,3.17c) pyyamn prajy dhnendha syma surabhyo ghu ||17|| (AV_18,3.18a) ajte vy jate sm ajate krtu rihanti mdhunbhy jate | (AV_18,3.18c) sndhor ucchvs patyantam uka hirayapv pam su ghnate ||18|| (AV_18,3.19a) yd vo mudr pitara somy ca tno sacadhva svyaaso h bht | (AV_18,3.19c) t arva kavaya ota suvidtr vidthe huymn ||19|| (AV_18,3.20a) y trayo giraso nvagv ivanto rtico ddhn | (AV_18,3.20c) dkivanta sukto y u sthsdysmn barhi mdayadhvam ||20|| {14} (AV_18,3.21a) dh yth na pitra prsa pratnso agna tm an | (AV_18,3.21c) cd ayan ddhyata ukthasa km bhindnto arur pa vran ||21|| (AV_18,3.22a) sukrmna surco devaynto yo n dev jnim dhmanta | (AV_18,3.22c) ucnto agn vvdhnta ndram urvm gvy parida no akran ||22|| (AV_18,3.23a) ythva kumti pav akhyad devn jnimnty ugr | (AV_18,3.23c) mrtsa cid urvr akpran vdh cid ary parasyy ||23|| (AV_18,3.24a) karma te svpaso abhma tm avasrann uso vibht | (AV_18,3.24c) vva td bhadr yd vanti dev bhd vadema vidthe suvr ||24|| (AV_18,3.25a) ndro m martvn prcy di ptu bhucyt pthiv dym ivopri | (AV_18,3.25c) lokakta pathikto yajmahe y devn hutbhg ih sth ||25|| (AV_18,3.26a) dht m nrty dkiy di ptu bhucyt pthiv dy ivopri | (AV_18,3.26c) lokakta pathikto yajmahe y devn hutbhg ih sth ||26|| (AV_18,3.27a) ditir mdityi pratcy di ptu bhucyt pthiv dym ivopri | (AV_18,3.27c) lokakta pathikto yajmahe y devn hutbhg ih sth ||27|| (AV_18,3.28a) smo m vvair devir dcy di ptu bhucyt pthiv dym ivopri | (AV_18,3.28c) lokakta pathikto yajmahe y devn hutbhg ih sth ||28|| (AV_18,3.29a) dhart ha tv dharo dhrayt rdhv bhn savit dym ivopri | (AV_18,3.29c) lokakta pathikto yajmahe y devn hutbhg ih sth ||29|| (AV_18,3.30a) prcy tv di pur samvta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.30c) lokakta pathikto yajmahe y devn hutbhg ih sth ||30|| {15} (AV_18,3.31a) dkiy tv di pur samvta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.31c) lokakta pathikto yajmahe y devn hutbhg ih sth ||31|| (AV_18,3.32a) pratcy tv di pur savta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.32c) lokakta pathikto yajmahe y devn hutbhg ih sth ||32|| (AV_18,3.33a) dcy tv di pur samvta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.33c) lokakta pathikto yajmahe y devn hutbhg ih sth ||33|| (AV_18,3.34a) dhruvy tv di pur savta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.34c) lokakta pathikto yajmahe y devn hutbhg ih sth ||34|| (AV_18,3.35a) rdhvy tv di pur samvta svadhym dadhmi bhucyt pthiv dym ivopri | (AV_18,3.35c) lokakta pathikto yajmahe y devn hutbhg ih sth ||35|| (AV_18,3.36a) dhartsi dharno 'si vsago 'si ||36|| (AV_18,3.37a) udapr asi madhupr asi vtapr asi ||37|| (AV_18,3.38a) it ca mmta cvat yam iva ytamne yd aitm | (AV_18,3.38c) pr v bharan mnu devaynto sdat svm u lok vdne ||38|| (AV_18,3.39a) svsasth bhavatam ndave no yuj v brhma prvy nmobhi | (AV_18,3.39c) v lka eti pathyva sr vntu vve amtsa ett ||39|| (AV_18,3.40a) tri padni rup nv arohac ctupadm nv etad vratna | (AV_18,3.40c) akrea prti mimte arkm tsya nbhv abh s punti ||40|| {16} (AV_18,3.41a) devbhya km avta mty prajyai km amta nvta | (AV_18,3.41c) bhasptir yajm atanuta i priy yams tanvm rireca ||41|| (AV_18,3.42a) tvm agna it jtaved 'v havyni surabhi ktv | (AV_18,3.42c) prd pitbhya svadhy t akann addh tv deva pryat havi ||42|| (AV_18,3.43a) snso arunm upsthe ray dhatta de mrtyya | (AV_18,3.43c) putrbhya pitaras tsya vsva pr yachata t ihrja dadhta ||43|| (AV_18,3.44a) gnivtt pitara h gachata sdasada sadata suprataya | (AV_18,3.44c) att havi pryatni barhi ray ca na srvavra dadhta ||44|| (AV_18,3.45a) paht na pitra somyso barhiyu nidhu priyu | (AV_18,3.45c) t gamantu t ih ruvantv dhi bruvantu t 'vantv asmn ||45|| (AV_18,3.46a) y na pit pitro y pitmah anjahir somapth vsih | (AV_18,3.46c) tbhir yam samrar havy unn udbhi pratikmm attu ||46|| (AV_18,3.47a) y ttr devatr jhamn hotrvda stmataso arki | (AV_18,3.47c) gne yhi sahsra devavandi satyi kavbhir ibhir gharmasdbhi ||47|| (AV_18,3.48a) y satyso havirdo havip ndrea devi sartha tura | (AV_18,3.48c) gne yhi suvidtrebhir arv prai prvair ibhir gharmasdbhi ||48|| (AV_18,3.49a) pa sarpa mtra bhmim etm uruvycasa pthiv suvm | (AV_18,3.49c) ramrad pthiv dkivata e tv ptu prpathe purstt ||49|| (AV_18,3.50a) c chvacasva pthivi m n bdhath spyansmai bhava spasarpa | (AV_18,3.50c) mt putr yth sicbhy na bhma ruhi ||50|| {17} (AV_18,3.51a) cchvcamn pthiv s tihatu sahsra mta pa h ryantm | (AV_18,3.51c) t ghso ghtacta syon vivhsmai ara santv tra ||51|| (AV_18,3.52a) t te stabhnmi pthiv tvt prm log niddhan m ahm riam | (AV_18,3.52c) et sth pitro dhrayanti te ttra yam sdan te kotu ||52|| (AV_18,3.53a) imm agne camas m v jihvra priy devnm ut somynm | (AV_18,3.53c) ay y camas devapnas tsmin dev amt mdayantm ||53|| (AV_18,3.54a) tharv prm camasm ym indrybibhar vjnvate | (AV_18,3.54c) tsmin koti suktsya bhak tsmin ndu pavate vivadnm ||54|| (AV_18,3.55a) yt te k akun tutda pipl sarp ut v vpada | (AV_18,3.55c) agn d vivd agad kotu sma ca y brhma viva ||55|| (AV_18,3.56a) pyasvatr adhaya pyasvan mmak pya | (AV_18,3.56c) ap pyaso yt pyas tna m sah umbhatu ||56|| (AV_18,3.57a) im nrr avidhav suptnr janena sarp s spantm | (AV_18,3.57c) anarvo anamv surtn rohantu jnayo ynim gre ||57|| (AV_18,3.58a) s gachasva pitbhi s yamneprtna param vyman | (AV_18,3.58c) hitvvady pnar stam hi s gachat tanv suvrc ||58|| (AV_18,3.59a) y na pit pitro y pitmah y vivir urv ntrikam | (AV_18,3.59c) tbhya svard suntir no ady vathva tanv kalpayti ||59|| (AV_18,3.60a) a te nhr bhavatu te pruvva yatm | (AV_18,3.60c) tike tikvati hldike hldikvati | (AV_18,3.60e) maky ps bhuva im sv gn amaya ||60|| {18} (AV_18,3.61a) vivsvn no bhaya kotu y sutrm jrdnu sudnu | (AV_18,3.61c) ihm vr bahvo bhavantu gmad vavan myy astu pum ||61|| (AV_18,3.62a) vivsvn no amtatv dadhtu praitu mtyr amta na itu | (AV_18,3.62c) imn rakatu prun jarim m sv m savo yam gu ||62|| (AV_18,3.63a) y dadhr antrike n mahn pit kav prmatir matnm | (AV_18,3.63c) tm arcata vivmitr havrbhi s no yam pratar jvse dht ||63|| (AV_18,3.64a) rohata dvam uttamm ayo m bibhtana | (AV_18,3.64c) smap smapyina id va kriyate havr ganma jvtir uttamm ||64|| (AV_18,3.65a) pr ketn bhat bhty agnr rdas vabh roravti | (AV_18,3.65c) div cid ntd upamm d na apm upsthe mahi vavardha ||65|| (AV_18,3.66a) nke suparm pa yt ptanta hrd vnanto abhycakata tv | (AV_18,3.66c) hrayapaka vruasya dt yamsya ynau akun bhuranym ||66|| (AV_18,3.67a) ndra krtu na bhara pit putrbhyo yth | (AV_18,3.67c) k o asmn puruhta ymani jv jytir amahi ||67|| (AV_18,3.68a) apppihitn kumbhn ys te dev dhrayan | (AV_18,3.68c) t te santu svadhvanto mdhumanto ghtacta ||68|| (AV_18,3.69a) ys te dhn anukirmi tilmir svadhvat | (AV_18,3.69c) ts te santu vibhv prabhvs ts te yam rjnu manyatm ||69|| (AV_18,3.70a) pnar dehi vanaspate y e nhitas tvyi | (AV_18,3.70c) yth yamsya sdana stau vidth vdan ||70|| (AV_18,3.71a) rabhasva jtavedas tjasvad dhro astu te | (AV_18,3.71c) rram asya s dahthaina dehi suktm u lok ||71|| (AV_18,3.72a) y te prve prgat pare pitra ca y | (AV_18,3.72c) tbhyo ghtsya kulyitu atdhr vyundat ||72|| (AV_18,3.73a) etd roha vya unmjn sv ih bhd u ddayante | (AV_18,3.73c) abh prhi madhyat mpa hsth pitn lok pratham y tra ||73|| {19} (AV_18,4.1a) rohata jnitr jtavedasa pitynai s va rohaymi | (AV_18,4.1c) v havyit havyavh jn yukt sukt dhatta lok ||1|| (AV_18,4.2a) dev yajm tva kalpayanti hav puroa sruc yajyudhni | (AV_18,4.2c) tbhir yhi pathbhir devaynair yir jn svarg yanti lokm ||2|| (AV_18,4.3a) tsya pnthm nu paya sdhv girasa sukto yna ynti | (AV_18,4.3c) tbhir yhi pathbhi svarg ytrdity mdhu bhakyanti ttye nke dhi v rayasva ||3|| (AV_18,4.4a) trya supar parasya my nkasya ph dhi vipi rit | (AV_18,4.4c) svarg lok amtena vih am rja yjamnya duhrm ||4|| (AV_18,4.5a) juhr ddhra dym upabhd antrika dhruv ddhra pthiv pratihm | (AV_18,4.5c) prtm lok ghtph svarg kmakma yjamnya duhrm ||5|| (AV_18,4.6a) dhrva roha pthiv vivbhojasam antrikam upabhd kramasva | (AV_18,4.6c) jhu dy gacha yjamnena sk sruva vatsna da prpn srv dhukvhyamna ||6|| (AV_18,4.7a) trthis taranti pravto mahr ti yajakta sukto yna ynti | (AV_18,4.7c) trdadhur yjamnya lok do bhtni yd kalpayanta ||7|| (AV_18,4.8a) girasm yana prvo agnr ditynm yana grhapatyo dkinm yana dakign | (AV_18,4.8c) mahimnam agnr vhitasya brhma smaga srva pa yhi agm ||8|| (AV_18,4.9a) prvo agn v tapatu purstc ch pact tapatu grhapatya | (AV_18,4.9c) dakign e tapatu rma vrmottarat madhyat antrikd didio agne pri phi ghort ||9|| (AV_18,4.10a) yym agne atambhis tanbhir jnm abh lok svargm | (AV_18,4.10c) v bhtv pivho vahtha ytra devi sadhamda mdanti ||10|| {20} (AV_18,4.11a) m agne pact tapa purstc chm uttarc chm adhart tapainam | (AV_18,4.11c) kas tredh vhito jtaveda samyg ena dhehi suktm u lok ||11|| (AV_18,4.12a) m agnya smiddh rabhant prjpaty mdhya jtvedasa | (AV_18,4.12c) t kvnta ih mva cikipan ||12|| (AV_18,4.13a) yaj eti vtata klpamna jnm abh lok svargm | (AV_18,4.13c) tm agnya srvahuta juant prjpaty mdhya jtvedasa ||13|| (AV_18,4.14a) jn citm rukad agn nkasya phd dvam utpatiyn | (AV_18,4.14c) tsmai pr bhti nbhaso jytimnt svarg pnth sukte devayna ||14|| (AV_18,4.15a) agnr htdhvary e bhasptir ndro brahm dakiats te astu | (AV_18,4.15c) hut 'y ssthito yaj eti ytra prvam yana hutnm ||15|| (AV_18,4.16a) appvn krv carr h sdatu | (AV_18,4.16c) lokakta pathikto yajmahe y devn hutbhg ih sth ||16|| (AV_18,4.17a) appvn ddhiv carr h sdatu | (AV_18,4.17c) lokakta pathikto yajmahe y devn hutbhg ih sth ||17|| (AV_18,4.18a) appvn drapsv carr h sdatu | (AV_18,4.18c) lokakta pathikto yajmahe y devn hutbhg ih sth ||18|| (AV_18,4.19a) appvn ghtv carr h sdatu | (AV_18,4.19c) lokakta pathikto yajmahe y devn hutbhg ih sth ||19|| (AV_18,4.20a) appvn msv carr h sdatu | (AV_18,4.20c) lokakta pathikto yajmahe y devn hutbhg ih sth ||20|| {21} (AV_18,4.21a) appvn nnav carr h sdatu | (AV_18,4.21c) lokakta pathikto yajmahe y devn hutbhg ih sth ||21|| (AV_18,4.22a) appvn mdhum carr h sdatu | (AV_18,4.22c) lokakta pathikto yajmahe y devn hutbhg ih sth ||22|| (AV_18,4.23a) appvn rsav carr h sdatu | (AV_18,4.23c) lokakta pathikto yajmahe y devn hutbhg ih sth ||23|| (AV_18,4.24a) appvn pav carr h sdatu | (AV_18,4.24c) lokakta pathikto yajmahe y devn hutbhg ih sth ||24|| (AV_18,4.25a) apppihitn kumbhn ys te dev dhrayan | (AV_18,4.25c) t te santu svadhvanto mdhumanto ghtacta ||25|| (AV_18,4.26a) ys te dhn anukirmi tilmir svadhvat | (AV_18,4.26c) ts te santdbhv prabhvs ts te yam rjnu manyatm ||26|| (AV_18,4.27a) kiti bhyasm ||27|| (AV_18,4.28a) draps caskanda pthivm nu dym im ca ynim nu y ca prva | (AV_18,4.28c) samn ynim nu samcranta drapsm juhomy nu sapt htr ||28|| (AV_18,4.29a) atdhra vym ark svarvda nckasas t abh cakate raym | (AV_18,4.29c) y pnnti pr ca ychanti sarvad t duhrate dki saptmtaram ||29|| (AV_18,4.30a) ka duhanti kala cturbilam dhen mdhumat svastye | (AV_18,4.30c) rja mdantm diti jnev gne m his param vyman ||30|| {22} (AV_18,4.31a) ett te dev savit vso dadti bhrtave | (AV_18,4.31c) tt tva yamsya rjye vsnas trpy cara ||31|| (AV_18,4.32a) dhn dhenr abhavad vats asys til 'bhavat | (AV_18,4.32c) t vi yamsya rjye kitm pa jvati ||32|| (AV_18,4.33a) ets te asau dhenva kmadgh bhavantu | (AV_18,4.33c) n yn srp vrps tilvats pa tihantu tvtra ||33|| (AV_18,4.34a) nr dhn hri ynr asya k dhn rhir dhenvas te | (AV_18,4.34c) tilvats rjam asmi dhn vivh santv napasphurant ||34|| (AV_18,4.35a) vaivnar havr id juhomi shasr atdhram tsam | (AV_18,4.35c) s bibharti pitra pitmahn prapitmahn bibharti pnvamna ||35|| (AV_18,4.36a) sahsradhra atdhram tsam kita vyacymna salilsya ph | (AV_18,4.36c) rja dhnam napasphurantam psate pitra svadhbhi ||36|| (AV_18,4.37a) id ksmbu cyanena cit tt sajt va payatta | (AV_18,4.37c) mrtyo 'ym amtatvm eti tsmai ghn kuta yvatsbandhu ||37|| (AV_18,4.38a) ihividhi dhanasnir ihcitta ihkratu | (AV_18,4.38c) ihidhi vryvattaro vayodh parhata ||38|| (AV_18,4.39a) putr putram abhitarpyantr po mdhumatr im | (AV_18,4.39c) svadh pitbhyo amta dhn po devr ubhys tarpayantu ||39|| (AV_18,4.40a) po agn pr hiuta pitr pem yaj pitro me juantm | (AV_18,4.40c) snm rjam pa y scante t no ray srvavra n yachn ||40|| {23} (AV_18,4.41a) sm indhate martya havyavha ghtapryam | (AV_18,4.41c) s veda nhitn nidhn pitn parvto gatn ||41|| (AV_18,4.42a) y te manth ym odanan yn ms nipmi te | (AV_18,4.42c) t te santu svadhvanto mdhumanto ghtacta ||42|| (AV_18,4.43a) ys te dhn anukirmi tilmir svadhvat | (AV_18,4.43c) ts te santdbhv prabhvs ts te yam rjnu manyatm ||43|| (AV_18,4.44a) id prvam para niyna yn te prve pitra pret | (AV_18,4.44c) purogav y abhisco asya t tv vahanti suktm u lokm ||44|| (AV_18,4.45a) srasvat devaynto havante srasvatm adhvar tymne | (AV_18,4.45c) srasvat sukto havante srasvat de vrya dt ||45|| (AV_18,4.46a) srasvat pitro havante daki yajm abhinkam | (AV_18,4.46c) sdysmn barhi mdayadhvam anamv a dhehy asm ||46|| (AV_18,4.47a) srasvati y sartha yaythokthi svadhbhir devi pitbhir mdant | (AV_18,4.47c) sahasrrghm i tra bhg rys pa yjamnya dhehi ||47|| (AV_18,4.48a) pthiv tv pthivym veaymi dev no dht pr tirty yu | (AV_18,4.48c) prparait vasuvd vo astv dh mt pitu s bhavantu ||48|| (AV_18,4.49a) pr cyavethm pa tn mjeth yd vm abhibh troc | (AV_18,4.49c) asmd tam aghnyu td vyo dt pitv ihbhojanau mma ||49|| (AV_18,4.50a) ym agan dki bhadrat n anna datt sudgh vayodh | (AV_18,4.50c) yuvane jvn upapcat jar pitbhya upasaprayd imn ||50|| {24} (AV_18,4.51a) id pitbhya pr bharmi barhr jv devbhya ttara stmi | (AV_18,4.51c) td roha purua mdhyo bhvan prti tv jnantu pitra pretam ||51|| (AV_18,4.52a) d barhr asado mdhyo 'bh prti tv jnantu pitra pretam | (AV_18,4.52c) yathpar tanv s bharasva gtri te brhma kalpaymi ||52|| (AV_18,4.53a) par rjpidhna carm rj bla sha jo na gan | (AV_18,4.53c) yur jvbhyo vdadhad drghyutvya atradya ||53|| (AV_18,4.54a) rj bhg y im jajnmnnnm dhipatya jagma | (AV_18,4.54c) tm arcata vivmitr havrbhi s no yam pratar jvse dht ||54|| (AV_18,4.55a) yth yamya harmym vapan pca mnav | (AV_18,4.55c) ev vapmi harmy yth me bhray 'sata ||55|| (AV_18,4.56a) id hraya bibhhi yt te pitbibha pur | (AV_18,4.56c) svarg yat pitr hsta nr mhi dkiam ||56|| (AV_18,4.57a) y ca jv y ca mt y jt y ca yajy | (AV_18,4.57c) tbhyo ghtsya kulyitu mdhudhr vyundat ||57|| (AV_18,4.58a) v matn pavate vicaka sro hn pratrtos div | (AV_18,4.58c) pr sndhn kal acikradad ndrasya hrdim vin many ||58|| (AV_18,4.59a) tves te dhm rotu div chukr tata | (AV_18,4.59c) sro n h dyut tva kp pvaka rcase ||59|| (AV_18,4.60a) pr v etndur ndrasya nkti skh skhyur n pr minti sagir | (AV_18,4.60c) mrya iva y sm arase sma kale atyman path ||60|| {25} (AV_18,4.61a) kann mmadanta hy va priy adhata | (AV_18,4.61c) stoata svbhnavo vpr yvih mahe ||61|| (AV_18,4.62a) yta pitara somyso gambhri pathbhi pityai | (AV_18,4.62c) yur asmbhya ddhata praj ca ry ca pair abh na sacadhvam ||62|| (AV_18,4.63a) pr yta pitara somyso gambhri pathbhi pryai | (AV_18,4.63c) dh msi pnar yta no ghn havr ttu suprajsa suvr ||63|| (AV_18,4.64a) yd vo agnr jahd kam ga pitlok gamya jtved | (AV_18,4.64c) td va ett pnar pyyaymi sg svarg pitro mdayadhvam ||64|| (AV_18,4.65a) bhd dt prhito jtved sy nyhna upavndyo nbhi | (AV_18,4.65c) prd pitbhya svadhy t akann addh tv deva pryat havi ||65|| (AV_18,4.66a) sau h ih te mna kkutsalam iva jmya | (AV_18,4.66c) abhy na bhma ruhi ||66|| (AV_18,4.67a) mbhant lok pitdan pitdane tv lok sdaymi ||67|| (AV_18,4.68a) y asmka pitras t barhr asi ||68|| (AV_18,4.69a) d uttam varua pam asmd vdham rathya | (AV_18,4.69c) dh vaym ditya vrat tvngaso ditaye syma ||69|| (AV_18,4.70a) prsmt pn varua muca srvn yi samm badhyte yir vym | (AV_18,4.70c) dh jvema arda atni tvy rjan gupit rkam ||70|| {26} (AV_18,4.71a) agnye kavyavhanya svadh nma ||71|| (AV_18,4.72a) smya pitmte svadh nma ||72|| (AV_18,4.73a) pitbhya smavadbhya svadh nma ||73|| (AV_18,4.74a) yamya pitmte svadh nma ||74|| (AV_18,4.75a) ett te pratatmaha svadh y ca tvm nu ||75|| (AV_18,4.76a) ett te tatmaha svadh y ca tvm nu ||76|| (AV_18,4.77a) ett te tata svadh ||77|| (AV_18,4.78a) svadh pitbhya pthividbhya ||78|| (AV_18,4.79a) svadh pitbhyo antarikasdbhya ||79|| (AV_18,4.80a) svadh pitbhyo dividbhya ||80|| {27} (AV_18,4.81a) nmo va pitara rj nmo va pitaro rsya ||81|| (AV_18,4.82a) nmo va pitaro bhmya nmo va pitaro manyve ||82|| (AV_18,4.83a) nmo va pitaro yd ghor tsmai nmo va pitaro yt krr tsmai ||83|| (AV_18,4.84a) nmo va pitaro yc chiv tsmai nmo va pitaro yt syon tsmai ||84|| (AV_18,4.85a) nmo va pitara svadh va pitara ||85|| (AV_18,4.86a) y 'tra pitra pitro y 'tra yy sth yums t 'nu yy t rh bhystha ||86|| (AV_18,4.87a) y ih pitro jv ih vay sma | (AV_18,4.87c) asms t 'nu vay t rh bhysma ||87|| (AV_18,4.88a) tvgna idhmahi dyumnta devjram | (AV_18,4.88c) yd gha s te pnyas samd ddyati dyvi | (AV_18,4.88e) a stotbhya bhara ||88|| (AV_18,4.89a) candrm apsv ntr supar dhvate div | (AV_18,4.89c) n vo hirayanemaya pad vindanti vidyuto vitt me asy rodas ||89|| {28} (AV_19,1.1a) ssa sravantu nady s vt s patatra | (AV_19,1.1c) yajm im vardhayat gira sasrvya hav juhomi ||1|| (AV_19,1.2a) im hom yajm avatem sasrva ut yajm im vardhayat gira sasrvya hav juhomi ||2|| (AV_19,1.3a) rprpa vyovaya sarbhyaina pri vaje | (AV_19,1.3c) yajm im ctasra prado vardhayantu sasrvya hav juhomi ||3|| (AV_19,2.1a) ta po haimavat m u te santtsy | (AV_19,2.1c) te saniyad pa m u te santu vary ||1|| (AV_19,2.2a) ta po dhanvany te santv anpy | (AV_19,2.2c) te khanitrm pa y kumbhbhir bht ||2|| (AV_19,2.3a) anabhrya khnamn vpr gambhr apsa | (AV_19,2.3c) bhigbhyo bhiktar po ch vadmasi ||3|| (AV_19,2.4a) apm ha divynm ap srotasynm | (AV_19,2.4c) apm ha prajan 'v bhavatha vjna ||4|| (AV_19,2.5a) t ap iv ap 'yakmakrar ap | (AV_19,2.5c) ythaiv tpyate myas ts ta datta bhesaj ||5|| (AV_19,3.1a) divs pthivy pry antrikd vnasptibhyo dhy adhbhya | (AV_19,3.1c) ytrayatra vbhto jtveds tta stut jumo na hi ||1|| (AV_19,3.2a) ys te aps mahim y vneu y adhu pav apsv nt | (AV_19,3.2c) gne srvs tanv s rabhasva tbhir na hi draviod jasra ||2|| (AV_19,3.3a) ys te devu mahim svarg y te tan pitv viva | (AV_19,3.3c) pir y te manuyu paprath 'gne ty raym asmsu dhehi ||3|| (AV_19,3.4a) rtkarya kavye vdyya vcobhir vkir pa ymi rtm | (AV_19,3.4c) yto bhaym bhaya tn no astv va devn yaja ho agne ||4|| (AV_19,4.1a) ym huti prathamm tharv y jt y havym koj jtved | (AV_19,4.1c) t ta et pratham johavmi tbhi upt vahatu havym agnr agnye svha ||1|| (AV_19,4.2a) kti dev subhg pur dadhe cittsya mt suhv no astu | (AV_19,4.2c) ym m mi kval s me astu vidyam en mnasi prvim ||2|| (AV_19,4.3a) kty no bhaspata kty na p gahi | (AV_19,4.3c) tho bhgasya no dhehy tho na suhvo bhava ||3|| (AV_19,4.4a) bhasptir ma ktim giras prti jntu vcam etm | (AV_19,4.4c) ysya dev devt sababhv s suprt kmo nv etv asmn ||4|| (AV_19,5.1a) ndro rj jgata caranm dhi kami vurpa yd asti | (AV_19,5.1c) tto dadti de vsni cdad rdha pastuta cid arvk ||1|| (AV_19,6.1a) sahsrabhu prua sahasrk sahsrapt | (AV_19,6.1c) s bhmi vivto vtvty tihad dagulm ||1|| (AV_19,6.2a) tribh padbhr dym arohat pd asyehbhavat pna | (AV_19,6.2c) tth vy krmad vva aannaan nu ||2|| (AV_19,6.3a) tvanto asya mahimnas tto jyy ca prua | (AV_19,6.3c) pdo 'sya vv bhtni tripd asymta div ||3|| (AV_19,6.4a) prua evd srva yd bht yc ca bhvym | (AV_19,6.4c) utmtatvsyevar yd anynbhavat sah ||4|| (AV_19,6.5a) yt prua vy dadhu katidh vy kalpayan | (AV_19,6.5c) mkha km asya km bh km r pd ucyate ||5|| (AV_19,6.6a) brhma 'sya mkham sd bh rjany 'bhavat | (AV_19,6.6c) mdhya td asya yd viya padbhy dr ajyata ||6|| (AV_19,6.7a) candrm mnaso jt cko sryo ajyata | (AV_19,6.7c) mkhd ndra cgn ca prd vyr ajyata ||7|| (AV_19,6.8a) nbhy sd antrika r dyu sm avartata | (AV_19,6.8c) padbhy bhmir da rtrt tth lok akalpayan ||8|| (AV_19,6.9a) vir gre sm abhavad virjo dhi prua | (AV_19,6.9c) s jt ty aricyata pacd bhmim tho pur ||9|| (AV_19,6.10a) yt pruea hav dev yajm tanvata | (AV_19,6.10c) vasant asysd jya grm idhm ard dhav ||10|| (AV_19,6.11a) t yaj prv prukan prua jtm agra | (AV_19,6.11c) tna dev ayajanta sdhy vsava ca y ||11|| (AV_19,6.12a) tsmd v ajyanta y ca k cobhaydata | (AV_19,6.12c) gvo ha jajire tsmt tsmj jt ajvya ||12|| (AV_19,6.13a) tsmd yajt sarvahta ca smni jajire | (AV_19,6.13c) chndo ha jajire tsmd yjus tsmd ajyata ||13|| (AV_19,6.14a) tsmd yajt sarvahta sbhta padjym | (AV_19,6.14c) pas t cakre vyavyn ray grmy ca y ||14|| (AV_19,6.15a) saptsysan paridhyas tr sapt samdha kt | (AV_19,6.15c) dev yd yaj tanvn badhnan prua pam ||15|| (AV_19,6.16a) mrdhn devsya bhat ava sapt saptat | (AV_19,6.16c) rja smasyjyanta jtsya prud dhi ||16|| (AV_19,7.1a) citri sk div rocanni sarspi bhvane javni | (AV_19,7.1c) turma sumatm ichmno hni grbh saparymi nkam ||1|| (AV_19,7.2a) suhvam agne kttik rhi cstu bhadr mgira m rdr | (AV_19,7.2c) pnarvas snt cru pyo bhnr le yana magh me ||2|| (AV_19,7.3a) pya prv phlgunyau ctra hsta citr iv svt sukh me astu | (AV_19,7.3c) rdhe vikhe suhvnurdh jyh sunkatram ria mlam ||3|| (AV_19,7.4a) nna prv rsat me adh rja devy ttar vahantu | (AV_19,7.4c) abhijn me rsat pyam ev rvaa rvih kurvat supum ||4|| (AV_19,7.5a) me mahc chatbhiag vrya me dvay prhapad surma | (AV_19,7.5c) revt cvayjau bhga ma me ray bhraya vahantu ||5|| (AV_19,8.1a) yni nkatri divy ntrike aps bhmau yni ngeu dik | (AV_19,8.1c) prakalpya candrm yny ti srvi mmaitni ivni santu ||1|| (AV_19,8.2a) avini ivni agmni sah yga bhajantu me | (AV_19,8.2c) yga pr padye kma ca kma pr padye yga ca nmo 'hortrbhym astu ||2|| (AV_19,8.3a) svstita me suprt susy sudiv sumg suakun me astu | (AV_19,8.3c) suhvam agne svasty marty gatv pnar ybhinndan ||3|| (AV_19,8.4a) anuhav parihav parivd parikavm | (AV_19,8.4c) srvair me riktakumbhn pr tnt svita suva ||4|| (AV_19,8.5a) papp parikav pya bhakmhi kvam | (AV_19,8.5c) iv te ppa nsik pyaga cbh mehatm ||5|| (AV_19,8.6a) im y brahmaas pate vucr vta rate | (AV_19,8.6c) sadhrcr indra t ktv mhya ivtams kdhi ||6|| (AV_19,8.7a) svast no astv bhaya no astu nmo 'horatrbhym astu ||7|| (AV_19,9.1a) nt dyu nt pthiv ntm idm urv ntrikam | (AV_19,9.1c) nt udanvtr pa nt na santv adh ||1|| (AV_19,9.2a) ntni prvarpi nt no astu ktktm | (AV_19,9.2c) nt bht ca bhvya ca srvam ev m astu na ||2|| (AV_19,9.3a) iy y paramehn vg dev brhmasait | (AV_19,9.3c) yyaiv sasj ghor tyaiv ntir astu na ||3|| (AV_19,9.4a) id yt paramehna mno v brhmasaitam | (AV_19,9.4c) ynaiv sasj ghor tnaiv ntir astu na ||4|| (AV_19,9.5a) imni yni pcendriyni mnaahni me hd brhma sitni | (AV_19,9.5c) yir ev sasj ghor tir ev ntir astu na ||5|| (AV_19,9.6a) no mitr vrua vu prajpati | (AV_19,9.6c) na ndro bhaspti no bhavatv aryam ||6|| (AV_19,9.7a) no mitr vrua vivsv chm ntaka | (AV_19,9.7c) utpt prthivntrik no divcar grh ||7|| (AV_19,9.8a) no bhmir vepyamn m ulk nrhata ca yt | (AV_19,9.8c) gvo lhitakr bhmir va tryat ||8|| (AV_19,9.9a) nkatram ulkbhhata m astu na no 'bhicr m u santu kty | (AV_19,9.9c) no nkht valg m ulk deopasarg m u no bhavantu ||9|| (AV_19,9.10a) no grh cndramas m dity ca rhu | (AV_19,9.10c) no mtyr dhmketu rudrs tigmtejasa ||10|| (AV_19,9.11a) rudr vsava m dity m agnya | (AV_19,9.11c) no maharyo dev dev bhaspti ||11|| (AV_19,9.12a) brhma prajpatir dht lok vd saptayo 'gnya | (AV_19,9.12c) tir me kt svastyyanam ndro me rma yachatu brahm me rma yachatu | (AV_19,9.12e) vve me dev rma yachantu srve me dev rma yachantu ||12|| (AV_19,9.13a) yni kni cic chntni lok saptayo vid | (AV_19,9.13c) srvi bhavantu me me astv bhaya me astu ||13|| (AV_19,9.14a) pthiv ntir antrika ntir dyu ntir pa ntir adhaya ntir vnasptaya ntir vve me dev nti srve me dev nti nti nti ntibhi | (AV_19,9.14c) yd ih ghor yd ih krr yd ih pp tc chnt tc chiv srvam ev m astu na ||14|| (AV_19,10.1a) na indrgn bhavatm vobhi na indrvru rthavy | (AV_19,10.1c) m indrsm suvitya y na ndrp vjastau ||1|| (AV_19,10.2a) no bhga m u na so astu na pradhi m u santu rya | (AV_19,10.2c) na satysya suymasya sa no aryam purujt astu ||2|| (AV_19,10.3a) no dht m u dhart no astu na urc bhavatu svadhbhi | (AV_19,10.3c) rdas bhat no dri no devn suhvni santu ||3|| (AV_19,10.4a) no agnr jytiranko astu no mitrvruv avn m | (AV_19,10.4c) na sukt suktni santu na iir abh vtu vta ||4|| (AV_19,10.5a) no dyvpthiv prvhtau m antrika dye no astu | (AV_19,10.5c) na adhr vanno bhavantu no rjasas ptir astu ji ||5|| (AV_19,10.6a) na ndro vsubhir dev astu m ditybhir vrua susa | (AV_19,10.6c) no rudr rudrbhir jla nas tv gnbhir ih otu ||6|| (AV_19,10.7a) na smo bhavatu brhma na no grva m u santu yaj | (AV_19,10.7c) na svrn mityo bhavantu na prasv m v astu vdi ||7|| (AV_19,10.8a) na srya uruck d etu no bhavantu prada ctasra | (AV_19,10.8c) na prvat dhruvyo bhavantu na sndhava m u santv pa ||8|| (AV_19,10.9a) no ditir bhavatu vratbhi no bhavantu marta svark | (AV_19,10.9c) no vu m u p no astu no bhavtra m v astu vy ||9|| (AV_19,10.10a) no dev savit tryama no bhavantso vibht | (AV_19,10.10c) na parjnyo bhavatu prajbhya na ktrasya ptir astu abh ||10|| (AV_19,11.1a) na satysya ptayo bhavantu no rvanta m u santu gva | (AV_19,11.1c) na bhva sukta suhst no bhavatu pitro hveu ||1|| (AV_19,11.2a) no dev vivdev bhavantu srasvat sah dhbhr astu | (AV_19,11.2c) m abhica m u rtica no divy prthiv no py ||2|| (AV_19,11.3a) no aj kapd dev astu m hir budhny samudr | (AV_19,11.3c) no ap npt perr astu na pir bhavatu devgop ||3|| (AV_19,11.4a) dity rudr vsavo juantm id brhma kriyma nvya | (AV_19,11.4c) svntu no divy prthivso gjt ut y yajysa ||4|| (AV_19,11.5a) y devnm tvjo yajyso mnor yjatr amt taj | (AV_19,11.5c) t no rsantm urugym ady yy pta svastbhi sd na ||5|| (AV_19,11.6a) td astu mitrvaru td agne yr asmbhyam idm astu astm | (AV_19,11.6c) amhi gdhm ut pratih nmo div bhat sdanya ||6|| (AV_19,12.1a) u pa svsus tma s vartayati vartan sujtt | (AV_19,12.1c) ay vja devhita sanema mdema athim suvr ||1|| (AV_19,13.1a) ndrasya bh sthvirau vau citr im vabhu prayi | (AV_19,13.1c) tu yoke pratham yga gate ybhy jitm sur svr yt ||1|| (AV_19,13.2a) no vabh n bhm ghanghan kbhaa caranm | (AV_19,13.2c) sakrndano 'nimi ekavr at sn ajayat skm ndra ||2|| (AV_19,13.3a) sakrndanennimia jinyodhyna ducyavanna dhn | (AV_19,13.3c) td ndrea jayata tt sahadhva ydho nara uhastena v ||3|| (AV_19,13.4a) s uhastai s niagbhir va ssra s ydha ndro gana | (AV_19,13.4c) sasajt somap bhuardhy grdhanv prtihitbhir st ||4|| (AV_19,13.5a) balavijy sthvira prvra shasvn vj shamna ugr | (AV_19,13.5c) abhvro abhatv sahojj jitram indra rtham tiha govdam ||5|| (AV_19,13.6a) im vrm nu haradhvam ugrm ndra sakhyo nu s rabhadhvam | (AV_19,13.6c) grmajta gojta vjrabhu jyantam jma pramntam jas ||6|| (AV_19,13.7a) abh gotri shas ghamno 'dy ugr atmanyur ndra | (AV_19,13.7c) ducyavan ptan ayodhy 'smka sn avatu pr yuts ||7|| (AV_19,13.8a) bhaspate pri dy rthena rakohmtr apabdhamna | (AV_19,13.8c) prabhaj chtrn pramnn amtrn asmkam edhy avit tannm ||8|| (AV_19,13.9a) ndra e net bhasptir dki yaj pur etu sma | (AV_19,13.9c) devasennm abhibhajatn jyantn marto yantu mdhye ||9|| (AV_19,13.10a) ndrasya vo vruasya rja dityn mart rdha ugrm | (AV_19,13.10c) mahmanas bhuvanacyavn gho devn jyatm d astht ||10|| (AV_19,13.11a) asmkam ndra smteu dhvajv asmka y avas t jayantu | (AV_19,13.11c) asmka vr ttare bhavantv asmn devso 'vat hveu ||11|| (AV_19,14.1a) idm ucchryo 'vasnam g iv me dyvpthiv abhtm | (AV_19,14.1c) asapatn prado me bhavantu n vi tv dvimo bhaya no astu ||1|| (AV_19,15.1a) yta indra bhymahe tto no bhaya kdhi | (AV_19,15.1c) mghava chagdh tva tv na tbhir v dvo v mdho jahi ||1|| (AV_19,15.2a) ndra vaym anrdh havmah 'nu rdhysma dvipd ctupad | (AV_19,15.2c) m na sn rarur pa gur vcir indra druh v naya ||2|| (AV_19,15.3a) ndras trtt vtrah parasphno vreya | (AV_19,15.3c) s rakit caramat s madhyat s pact s purstn no astu ||3|| (AV_19,15.4a) ur no lokm nu nei vidvnt svr yj jytir bhaya svast | (AV_19,15.4c) ugr ta indra sthvirasya bh pa kayema ara bhnt ||4|| (AV_19,15.5a) bhaya na karaty antrikam bhaya dyvpthiv ubh im | (AV_19,15.5c) bhaya pacd bhaya purstd uttard adhard bhaya no astu ||5|| (AV_19,15.6a) bhaya mitrd bhayam amtrd bhaya jtd bhaya pur y | (AV_19,15.6c) bhaya nktam bhaya div na srv mma mitr bhavantu ||6|| (AV_19,16.1a) asapatn purstt pacn no bhaya ktam | (AV_19,16.1c) savit m dakiat uttarn m acpti ||1|| (AV_19,16.2a) div mdity rakatu bhmy rakantv agnya | (AV_19,16.2c) indrgn rakat m purstd avnv abhta rma yachatm | (AV_19,16.2e) tiracn aghny rakatu jtved bhtakto me sarvta santu vrma ||2|| (AV_19,17.1a) agnr m ptu vsubhi purstt tsmin krame tsmi chraye t pra primi | (AV_19,17.1c) s m rakatu s m gopyatu tsm tmna pri dade svh ||1|| (AV_19,17.2a) vyr mntrikeaitsy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.2c) s m rakatu s m gopyatu tsm tmna pri dade svh ||2|| (AV_19,17.3a) smo m rudrir dkiy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.3c) s m rakatu s m gopyatu tsm tmna pri dade svh ||3|| (AV_19,17.4a) vruo mdityir etsy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.4c) s m rakatu s m gopyatu tsm tmnam pri dade svh ||4|| (AV_19,17.5a) sryo m dyvpthivbhy pratcy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.5c) s m rakatu s m gopyatu tsm tmna pri dade svh ||5|| (AV_19,17.6a) po muadhmatr etsy di pntu tsu krame tsu raye t pra primi | (AV_19,17.6c) t m rakantu t m gopyantu tbhya tmna pri dade svh ||6|| (AV_19,17.7a) vivkarm m saptabhir dcy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.7c) s m rakatu s m gopyatu tsm tmna pri dade svh ||7|| (AV_19,17.8a) ndro m martvn etsy di ptu tsmin krame tsmi chraye t pra praimi | (AV_19,17.8c) s m rakatu s m gopyatu tsm tmna pri dade svh ||8|| (AV_19,17.9a) prajpatir m prajnanavnt sah pratihy dhruvy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.9c) s m rakatu s m gopyatu tsm tmna pri dade svh ||9|| (AV_19,17.10a) bhasptir m vvair devir rdhvy di ptu tsmin krame tsmi chraye t pra primi | (AV_19,17.10c) s m rakatu s m gopyatu tsm tmna pri dade svh ||10|| (AV_19,18.1a) agn t vsuvantam chantu | (AV_19,18.1c) y mghyva prcy di 'bhidsn ||1|| (AV_19,18.2a) vy t 'ntrikavantam chantu | (AV_19,18.2c) y mghyva etsy di 'bhidsn ||2|| (AV_19,18.3a) sma t rudrvantam chantu | (AV_19,18.3c) y mghyvo dkiy di 'bhidsn ||3|| (AV_19,18.4a) vrua t dityvantam chantu | (AV_19,18.4c) y mghyva etsy di 'bhidsn ||4|| (AV_19,18.5a) srya t dyvpthivvantam chantu | (AV_19,18.5c) y mghyva pratcy di 'bhidsn ||5|| (AV_19,18.6a) aps t adhmatr chantu | (AV_19,18.6c) y mghyva etsy di 'bhidsn ||6|| (AV_19,18.7a) vivkarma t saptavantam chantu | (AV_19,18.7c) y mghyva dcy di 'bhidsn ||7|| (AV_19,18.8a) ndra t martvantam chantu | (AV_19,18.8c) y mghyva etsy di 'bhidsn ||8|| (AV_19,18.9a) prajpati t prajnanavantam chantu | (AV_19,18.9c) y mghyvo dhruvy di 'bhidsn ||9|| (AV_19,18.10a) bhaspti t vivdevavantam chantu | (AV_19,18.10c) y mghyva rdhvy di 'bhidsn ||10|| (AV_19,19.1a) mitr pthivyd akrmat t pra pr aymi va | (AV_19,19.1c) tm viata t pr viata s va rma ca vrma ca yachatu ||1|| (AV_19,19.2a) vyr antriked akrmat t pra pr aymi va | (AV_19,19.2c) tm viata t pr viata s va rma ca vrma ca yachatu ||2|| (AV_19,19.3a) sryo divd akrmat t pra pr aymi va | (AV_19,19.3c) tm viata t pr viata s va rma ca vrma ca yachatu ||3|| (AV_19,19.4a) candrm nkatrair d akrmat t pra pr aymi va | (AV_19,19.4c) tm viata t pr viata s va rma ca vrma ca yachatu ||4|| (AV_19,19.5a) sma adhbhir d akrmat t pra pr aymi va | (AV_19,19.5c) tm viata t pr viata s va rma ca vrma ca yachatu ||5|| (AV_19,19.6a) yaj dkibhir d akrmat t pra pr aymi va | (AV_19,19.6c) tm viata t pr viata s va rma ca vrma ca yachatu ||6|| (AV_19,19.7a) samudr nadbhir d akrmat t pra pr aymi va | (AV_19,19.7c) tm viata t pr viata s va rma ca vrma ca yachatu ||7|| (AV_19,19.8a) brhma brahmacrbhir d akrmat t pra pr aymi va | (AV_19,19.8c) tm viata t pr viata s va rma ca vrma ca yachatu ||8|| (AV_19,19.9a) ndro vryd akrmat t pra pr aymi va | (AV_19,19.9c) tm viata t pr viata s va rma ca vrma ca yachatu ||9|| (AV_19,19.10a) dev amtend akrmas t pra pr aymi va | (AV_19,19.10c) tm viata t pr viata s va rma ca vrma ca yachatu ||10|| (AV_19,19.11a) prajpati prajbhir d akrmat t pra pr aymi va | (AV_19,19.11c) tm viata t pr viata s va rma ca vrma ca yachatu ||11|| (AV_19,20.1a) pa nydhu purueya vadh ym indrgn dht savit bhaspti | (AV_19,20.1c) smo rj vruo avn yam psmn pri ptu mty ||1|| (AV_19,20.2a) yni cakra bhvanasya ys pti prajpatir mtarv prajbhya | (AV_19,20.2c) prado yni vasat da ca tni me vrmi bahulni santu ||2|| (AV_19,20.3a) yt t tanv nahyanta dev dyrjayo dehna | (AV_19,20.3c) ndro yc cakr vrma td asmn ptu vivta ||3|| (AV_19,20.4a) vrma me dyvpthiv vrmhar vrma srya | (AV_19,20.4c) vrma me vve dev kran m m prpat pratcik ||4|| (AV_19,21.1a) gyatry g anub bhat pakts trib jgatyai ||1|| (AV_19,22.1a) girasnm dyi pcnuvki svh ||1|| (AV_19,22.2a) ahya svh ||2|| (AV_19,22.3a) saptamambhy svh ||3|| (AV_19,22.4a) nlanakhbhya svh ||4|| (AV_19,22.5a) haritbhya svh ||5|| (AV_19,22.6a) kudrbhya svh ||6|| (AV_19,22.7a) paryyikbhya svh ||7|| (AV_19,22.8a) prathambhya akhbhya svh ||8|| (AV_19,22.9a) dvityebhya akhbhya svh ||9|| (AV_19,22.10a) ttyebhya akhbhya svh ||10|| (AV_19,22.11a) upottambhya svh ||11|| (AV_19,22.12a) uttambhya svh ||12|| (AV_19,22.13a) uttarbhya svh ||13|| (AV_19,22.14a) bhya svh ||14|| (AV_19,22.15a) ikhbhya svh ||15|| (AV_19,22.16a) gabhya svh ||16|| (AV_19,22.17a) mahgabhya svh ||17|| (AV_19,22.18a) srvebhy 'girobhyo vidagabhya svh ||18|| (AV_19,22.19a) pthaksahasrbhy svh ||19|| (AV_19,22.20a) brahme svh ||20|| (AV_19,22.21a) brhmajyeh smbht viryi brhmgre jyha dvam tatna | (AV_19,22.21c) bhtn brahm prathamt jaje tnrhati brhma sprdhitu k ||21|| (AV_19,23.1a) tharvan caturcbhya svh ||1|| (AV_19,23.2a) pacarcbhya svh ||2|| (AV_19,23.3a) acbhya svh ||3|| (AV_19,23.4a) saptarcbhya svh ||4|| (AV_19,23.5a) aarcbhya svh ||5|| (AV_19,23.6a) navarcbhya svh ||6|| (AV_19,23.7a) daarcbhya svh ||7|| (AV_19,23.8a) ekdaarcbhya svh ||8|| (AV_19,23.9a) dvdaarcbhya svh ||9|| (AV_19,23.10a) trayodaarcbhya svh ||10|| (AV_19,23.11a) caturdaarcbhya svh ||11|| (AV_19,23.12a) pacadaarcbhya svh ||12|| (AV_19,23.13a) oaarcbhya svh ||13|| (AV_19,23.14a) saptadaarcbhya svh ||14|| (AV_19,23.15a) adaarcbhya svh ||15|| (AV_19,23.16a) ekonaviat svh ||16|| (AV_19,23.17a) viat svh ||17|| (AV_19,23.18a) mahatkya svh ||18|| (AV_19,23.19a) tcbhya svh ||19|| (AV_19,23.20a) ekarcbhya svh ||20|| (AV_19,23.21a) kudrbhya svh ||21|| (AV_19,23.22a) ekncbhya svh ||22|| (AV_19,23.23a) rohitbhya svh ||23|| (AV_19,23.24a) srybhy svh ||24|| (AV_19,23.25a) vrtybhy svh ||25|| (AV_19,23.26a) prjpatybhy svh ||26|| (AV_19,23.27a) visahyi svh ||27|| (AV_19,23.28a) magalikbhya svh ||28|| (AV_19,23.29a) brahme svh ||29|| (AV_19,23.30a) brhmajyeh sbht vryi brhmgre jyha dvam tatna | (AV_19,23.30c) bhtn brahm prathamt jaje tnrhati brhma sprdhitu k ||30|| (AV_19,24.1a) yna dev savitra pri dev dhrayan | (AV_19,24.1c) tnem brahmaas pate pri rrya dhattana ||1|| (AV_19,24.2a) prmm ndram yue mah katrya dhattana | (AV_19,24.2c) ythaina jarse nyj jyk katr 'dhi jgarat ||2|| (AV_19,24.3a) prmm ndram yue mah rtrya dhattana | (AV_19,24.3c) ythaina jarse nyj jyk rtr 'dhi jgarat ||3|| (AV_19,24.4a) pri dhatta dhatt no vrcasem jarmtyu kuta drghm yu | (AV_19,24.4c) bhaspti pryachad vsa ett smya rje pridhtav u ||4|| (AV_19,24.5a) jar s gacha pri dhatsva vso bhv gnm abhiastip u | (AV_19,24.5c) at ca jva arda purc ry ca pam upasvyayasva ||5|| (AV_19,24.6a) prd vso adhith svasty 'bhr vpnm abhiastip u | (AV_19,24.6c) at ca jva arda purcr vsni crur v bhajsi jvan ||6|| (AV_19,24.7a) ygeyoge tavstara vjevje havmahe | (AV_19,24.7c) skhya ndram tye ||7|| (AV_19,24.8a) hrayavaro ajra suvro jarmtyu prajy s viasva | (AV_19,24.8c) td agnr ha td u sma ha bhaspti savit td ndra ||8|| (AV_19,25.1a) rntasya tv mnas yunjmi prathamsya ca | (AV_19,25.1c) tklam udvah bhavodhya prti dhvatt ||1|| (AV_19,26.1a) agn prjta pri yd dhrayam amta dadhr dhi mrtyeu | (AV_19,26.1c) y enad vda s d enam arhati jarmtyur bhavati y bibhrti ||1|| (AV_19,26.2a) yd dhraya sryea suvram prajvanto mnava prva ir | (AV_19,26.2c) tt tv candr vrcas s sjaty yumn bhavati y bibhrti ||2|| (AV_19,26.3a) yue tv vrcase tvujase ca blya ca | (AV_19,26.3c) yth hirayatjas vibhssi jn nu ||3|| (AV_19,26.4a) yd vda rj vruo vda dev bhaspti | (AV_19,26.4c) ndro yd vtrah vda tt ta yuy bhuvat tt te varcasy bhuvat ||4|| (AV_19,27.1a) gbhi v ptv abh v tv ptu vjbhi | (AV_19,27.1c) vy v brhma ptv ndras tv ptv indriyi ||1|| (AV_19,27.2a) smas tv ptv adhbhir nkatrai ptu srya | (AV_19,27.2c) mdbhys tv candr vtrah vta prna rakatu ||2|| (AV_19,27.3a) tisr dvas tisr pthivs try antriki catra samudrn | (AV_19,27.3c) trivta stma trivta pa hus ts tv rakantu trivt trivdbhi ||3|| (AV_19,27.4a) trn nks trn samudrs trn bradhns trn vaiapn | (AV_19,27.4c) trn mtarvanas trnt sryn goptn kalpaymi te ||4|| (AV_19,27.5a) ghtna tv sm ukmy gne jyena vardhyan | (AV_19,27.5c) agn candrsya sryasya m pr myno dabhan ||5|| (AV_19,27.6a) m va pr m vo 'pn m hro myno dabhan | (AV_19,27.6c) bhrjanto vivvedaso dev divyena dhvata ||6|| (AV_19,27.7a) prngn s sjati vta prna shita | (AV_19,27.7c) prna vivtomukha srya dev ajanayan ||7|| (AV_19,27.8a) yuyukt jvyumn jva m mth | (AV_19,27.8c) prntmanvtm jva m mtyr d ag vam ||8|| (AV_19,27.9a) devn nhita nidh ym ndro 'nvvindat pathbhir devaynai | (AV_19,27.9c) po hraya jugupus trivdbhis ts tv rakantu trivt trivdbhi ||9|| (AV_19,27.10a) tryastriad devts tri ca vryi priyym jugupur apsv nt | (AV_19,27.10c) asm candr dhi yd dhraya tny kavad vryi ||10|| (AV_19,27.11a) y dev divy kdaa sth te devso havr id juadhvam ||11|| (AV_19,27.12a) y dev antrika kdaa sth te devso havr id juadhvam ||12|| (AV_19,27.13a) y dev pthivym kdaa sth te devso havr id juadhvam ||13|| (AV_19,27.14a) asapatn purstt pacn no bhaya ktam | (AV_19,27.14c) savit m dakiat uttarn m acpti ||14|| (AV_19,27.15a) div mdity rakantu bhmy rakantv agnya | (AV_19,27.15c) indrgn rakat m purstd avnv abhta rma yachatm | (AV_19,27.15e) tiracn aghny rakatu jtved bhtakto me sarvta santu vrma ||15|| (AV_19,28.1a) im badhnmi te ma drghyutvya tjase | (AV_19,28.1c) darbh sapatnadmbhana dviats tpana hd ||1|| (AV_19,28.2a) dviats tpyan hd tr tpyan mna | (AV_19,28.2c) durhrda srvs tv darbha gharm ivbhnt satpyan ||2|| (AV_19,28.3a) gharm ivbhitpan darbha dviat nitpan mae | (AV_19,28.3c) hd saptnn bhinddhndra iva viruj balm ||3|| (AV_19,28.4a) bhinddh darbha saptnn hdaya dviat mae | (AV_19,28.4c) udyn tvcam iva bhmy ra e v ptaya ||4|| (AV_19,28.5a) bhinddh darbha saptnn me bhinddh me ptanyat | (AV_19,28.5c) bhinddh me srvn durhrdo bhinddh me dviat mae ||5|| (AV_19,28.6a) chinddh darbha saptnn me chinddh me ptanyat | (AV_19,28.6c) chinddh me srvn durhrdo chinddh me dviat mae ||6|| (AV_19,28.7a) vc darbha saptnn me vc me ptanyat | (AV_19,28.7c) vc me srvn durhrdo vc me dviat mae ||7|| (AV_19,28.8a) knt darbha saptnn me knt me ptanyat | (AV_19,28.8c) knt me srvn durhrdo knt me dviat mae ||8|| (AV_19,28.9a) pi darbha saptnn me pi me ptanyat | (AV_19,28.9c) pi me srvn durhrdo pi me dviat mae ||9|| (AV_19,28.10a) vdhya darbha saptnn me vdhya me ptanyat | (AV_19,28.10c) vdhya me srvn durhrdo vdhya me dviat mae ||10|| (AV_19,29.1a) nka darbha saptnn me nka me ptanyat | (AV_19,29.1c) nka me srvn durhrdo nka me dviat mae ||1|| (AV_19,29.2a) tnddh darbha saptnn me tnddh me ptanyat | (AV_19,29.2c) tnddh me srvn durhrdo tnddh me dviat mae ||2|| (AV_19,29.3a) runddh darbha saptnn me runddh me ptanyat | (AV_19,29.3c) runddh me srvn durhrdo runddh me dviat mae ||3|| (AV_19,29.4a) m darbha saptnn me m me ptanyat | (AV_19,29.4c) m me srvn durhrdo m me dviat mae ||4|| (AV_19,29.5a) mntha darbha saptnn me mntha me ptanyat | (AV_19,29.5c) mntha me srvn durhrdo mntha me dviat mae ||5|| (AV_19,29.6a) pih darbha saptnn me pih me ptanyat | (AV_19,29.6c) pih me srvn durhrdo pih me dviat mae ||6|| (AV_19,29.7a) a darbha saptnn me a me ptanyat | (AV_19,29.7c) a me srvn durhrdo a me dviat mae ||7|| (AV_19,29.8a) dha darbha saptnn me dha me ptanyat | (AV_19,29.8c) dha me srvn durhrdo dha me dviat mae ||8|| (AV_19,29.9a) jah darbha saptnn me jah me ptanyat | (AV_19,29.9c) jah me srvn durhrdo jah me dviat mae ||9|| (AV_19,30.1a) yt te darbha jarmtyu at vrmasu vrma te | (AV_19,30.1c) tnem varma ktv saptn jah vryi ||1|| (AV_19,30.2a) at te darbha vrmi sahsra vryi te | (AV_19,30.2c) tm asmi vve tv dev jarse bhrtav adu ||2|| (AV_19,30.3a) tvm hur devavrma tv darbha brhmaas ptim | (AV_19,30.3c) tvm ndrasyhur vrma tv rri rakasi ||3|| (AV_19,30.4a) sapatnakyaa darbha dviats tpana hd | (AV_19,30.4c) ma katrsya vrdhana tanpna komi te ||4|| (AV_19,30.5a) yt samudr abhykrandat parjnyo vidyt sah | (AV_19,30.5c) tto hiranyyo binds tto darbh ajyata ||5|| (AV_19,31.1a) udumbarea man pikmya vedhs | (AV_19,31.1c) pa srve spht goh me savit karat ||1|| (AV_19,31.2a) y no agnr grhapatya panm adhip sat | (AV_19,31.2c) udumbaro v ma s m sjatu puy ||2|| (AV_19,31.3a) kar phlavat svadhm r ca no gh | (AV_19,31.3c) udumbarasya tjas dht pu dadhtu me ||3|| (AV_19,31.4a) yd dvipc ca ctupc ca yny nnni y rs | (AV_19,31.4c) gh 'h tv bhmna bbhrad udumbara mam ||4|| (AV_19,31.5a) pu panm pri jagrabhh ctupad dvipd yc ca dhnym | (AV_19,31.5c) pya pan rsam adhn bhaspti savit me n yacht ||5|| (AV_19,31.6a) ah panm adhip sni myi pu puaptir dadhtu | (AV_19,31.6c) mhyam udumbaro mar drvini n yachatu ||6|| (AV_19,31.7a) pa mudumbaro ma prajy ca dhnena ca | (AV_19,31.7c) ndrea jinvit mar mgant sah vrcas ||7|| (AV_19,31.8a) dev ma sapatnah dhanas dhnastaye | (AV_19,31.8c) par nnasya bhmna gv spht n yachatu ||8|| (AV_19,31.9a) ythgre tv vanaspate puhy sah jaji | (AV_19,31.9c) ev dhnasya me sphtm dadhtu srasvat ||9|| (AV_19,31.10a) me dhna srasvat pyasphti ca dhnym | (AV_19,31.10c) sinvly p vahd ay cudumbaro ma ||10|| (AV_19,31.11a) tv mam adhip vsi tvyi pu puaptir jajna | (AV_19,31.11c) tvym vj drvini srvudumbara s tvm asmt sahasvrd rd rtim mati kdha ca ||11|| (AV_19,31.12a) grmar asi grmar utthya abhikto 'bh m sica vrcas | (AV_19,31.12c) tjo 'si tjo myi dhraydhi rayr asi ray me dhehi ||12|| (AV_19,31.13a) pur asi puy m sm agdhi ghamedh ghpati m ku | (AV_19,31.13c) udumbara s tvm asmsu dhehi ray ca na srvavra n yacha rys pya prti muce ah tvm ||13|| (AV_19,31.14a) aym udumbaro mar vr vrya badhyate | (AV_19,31.14c) s na san mdhumat kotu ray ca na srvavram n yacht ||14|| (AV_19,32.1a) atko ducyavan sahsrapara uttir | (AV_19,32.1c) darbh y ugr adhis t te badhnmy yue ||1|| (AV_19,32.2a) nsya kn pr vapanti nrasi tam ghnate | (AV_19,32.2c) ysm achinnaparna darbhna rma ychati ||2|| (AV_19,32.3a) div te tlam oadhe pthivym asi nhita | (AV_19,32.3c) tvy sahsrakenyu pr vardhaymahe ||3|| (AV_19,32.4a) tisr div ty atat tisr im pthivr ut | (AV_19,32.4c) tvyh durhrdo jihv n tadmi vcsi ||4|| (AV_19,32.5a) tvm asi shamno 'hm asmi shasvn | (AV_19,32.5c) ubhu shasvantau bhtv saptnn sahivahi ||5|| (AV_19,32.6a) shasva no abhmti shasva ptanyat | (AV_19,32.6c) shasva srvn durhrda suhrdo me bahn kdhi ||6|| (AV_19,32.7a) darbha devjtena div ambhna vad t | (AV_19,32.7c) tnh vato jn sana snavni ca ||7|| (AV_19,32.8a) priy m darbha ku brahmarjanybhym drya cryya ca | (AV_19,32.8c) ysmai ca kmymahe srvasmai ca vipyate ||8|| (AV_19,32.9a) y jyamna pthivm dhad y stabhnd antrika dva ca | (AV_19,32.9c) y bibhrata nan ppm viveda s no 'y darbh vruo div ka ||9|| (AV_19,32.10a) sapatnah atka shasvn adhn pratham s babhva | (AV_19,32.10c) s no 'y darbh pri ptu vivtas tna skya ptan ptanyat ||10|| (AV_19,33.1a) sahasrrgh atka pyasvn apm agnr vrdh rjasyam | (AV_19,33.1c) s no 'y darbh pri ptu vivto dev mar yu s sjti na ||1|| (AV_19,33.2a) ghtd llupto mdhumn pyasvn bhmidh 'cyuta cyvayi | (AV_19,33.2c) nudnt saptnn dhar ca kvn drbh roha mahatm indriya ||2|| (AV_19,33.3a) tv bhmim ty ey jas tv vdy sdasi crur adhvar | (AV_19,33.3c) tv pavtram ayo 'bharanta tv punhi duritny asmt ||3|| (AV_19,33.4a) tk rj visah rakoh vivcarai | (AV_19,33.4c) jo devn blam ugrm ett t te badhnmi jarse svastye ||4|| (AV_19,33.5a) darbha tv kavad vryi darbh bbhrad tmn m vyathih | (AV_19,33.5c) atihya vrcasdhnynt srya iv bhhi prada ctasra ||5|| (AV_19,34.1a) jgi 'si jagi rkitsi jagid | (AV_19,34.1c) dvipc ctupd asmka srva rakatu jagid ||1|| (AV_19,34.2a) y gtsyas tripac at ktykta ca y | (AV_19,34.2c) srvn vinaktu tjaso 'ras jagids karat ||2|| (AV_19,34.3a) aras ktrma ndm aras sapt vsrasa | (AV_19,34.3c) pet jagimatim um steva taya ||3|| (AV_19,34.4a) ktydaa evym tho artidaa | (AV_19,34.4c) tho shasv jagi pr na yumi triat ||4|| (AV_19,34.5a) s jagisya mahim pri a ptu vivta | (AV_19,34.5c) vkandha yna ssha sskandham ja jas ||5|| (AV_19,34.6a) tr v dev ajanayan nhita bhmym dhi | (AV_19,34.6c) tm u tvgir ti brhma prvy vidu ||6|| (AV_19,34.7a) n tv prv adhayo n tv taranti y nv | (AV_19,34.7c) vbdha ugr jagi paripa sumagla ||7|| (AV_19,34.8a) thopadna bhagavo jgimitavrya | (AV_19,34.8c) pur ta ugr grasata pndro vry dadau ||8|| (AV_19,34.9a) ugr t te vanaspata ndra ojmnam dadhau | (AV_19,34.9c) mv srv ctya jah rksy oadhe ||9|| (AV_19,34.10a) arka varka balsa pymaym | (AV_19,34.10c) takmna vivradam aras jagis karat ||10|| (AV_19,35.1a) ndrasya nma ghnta sayo jagid dadu | (AV_19,35.1c) dev y cakrr bheajm gre vikandhadaam ||1|| (AV_19,35.2a) s no rakatu jagi dhanapl dhneva | (AV_19,35.2c) dev y cakrr brhma paripam artihm ||2|| (AV_19,35.3a) durhrda sghora cku ppaktvnam gamam | (AV_19,35.3c) ts tv sahasracako pratbodhna naya paripo 'si jagi ||3|| (AV_19,35.4a) pri m div pri m pthivy pry antrikt pri m vrdbhya | (AV_19,35.4c) pri m bhtt pri mot bhvyd didio jagi ptv asmn ||4|| (AV_19,35.5a) y vo devkt y ut vavt 'ny | (AV_19,35.5c) srv stn vivbheajo 'ras jagis karat ||5|| (AV_19,36.1a) atvro annaad ykmn rksi tjas | (AV_19,36.1c) rhan vrcas sah mar durmactana ||1|| (AV_19,36.2a) gbhy rko nudate mlena ytudhny | (AV_19,36.2c) mdhyena ykma bdhate nina ppmti tatrati ||2|| (AV_19,36.3a) y ykmso arbhak mahnto y ca abdna | (AV_19,36.3c) srv durmah ma atvro annaat ||3|| (AV_19,36.4a) at vrn ajanayac chat ykmn pvapat | (AV_19,36.4c) durmna srvn hatvva rksi dhnute ||4|| (AV_19,36.5a) hrayaga abh tavr ay ma | (AV_19,36.5c) durmna srvs tdhvva rksy akramt ||5|| (AV_19,36.6a) atm ah durmnn gandharvpsars atm | (AV_19,36.6c) atm avanvtn atvrea vraye ||6|| (AV_19,37.1a) id vrco agnn dattm gan bhrgo ya sha jo vyo blam | (AV_19,37.1c) tryastriad yni ca vryi tny agn pr dadtu me ||1|| (AV_19,37.2a) vrca dhehi me tanv sha jo vyo blam | (AV_19,37.2c) indriyya tv krmae vryya prti ghmi atradya ||2|| (AV_19,37.3a) rj tv blya tvujase shase tv | (AV_19,37.3c) abhibhyya tv rrabhtyya pry hmi atradya ||3|| (AV_19,37.4a) tbhya vrtavbhyo mdbhy savatsarbhya | (AV_19,37.4c) dhtr vidhtr samdhe bhtsya ptaye yaje ||4|| (AV_19,38.1a) n t ykm rundhate nina aptho anute | (AV_19,38.1c) y bheajsya gulgul surabhr gandh anut ||1|| (AV_19,38.2a) vvacas tsmd ykm mg v iverate | (AV_19,38.2c) yd gulgul saindhav yd vpy si samudryam ||2|| (AV_19,38.3a) ubhyor agrabha nmsm arittaye ||3|| (AV_19,39.1a) itu devs tryama kho himvatas pri | (AV_19,39.1c) takmna srva naya srv ca ytudhny ||1|| (AV_19,39.2a) tri te kuha nmni nadyamr nadyria | (AV_19,39.2c) ndyy pruo riat | (AV_19,39.2e) ysmai paribrvmi tv syprtar tho dv ||2|| (AV_19,39.3a) jval nma te mt jvant nma te pit | (AV_19,39.3c) ndyy pruo riat | (AV_19,39.3e) ysmai paribrvmi tv syprtar tho dv ||3|| (AV_19,39.4a) uttam asy adhnm anavn jgatm iva vyghr vpadm iva | (AV_19,39.4c) ndyy pruo riat | (AV_19,39.4e) ysmai paribrvmi tv syprtar tho div ||4|| (AV_19,39.5a) tr mbubhyo girebhyas trr ditybhyas pri | (AV_19,39.5c) trr jt vivdevebhya | (AV_19,39.5e) s kho vivbheaja sk smena tihati | (AV_19,39.6a) avatth devasdanas ttyasym it div | (AV_19,39.6c) ttrmtasya ckaa tta kho ajyata | (AV_19,39.6e) s kho vivbheaja sk smena tihati | (AV_19,39.7a) hirayy nur acarad dhrayabandhan div | (AV_19,39.7c) ttrmtasya ckaa tta kho ajyata | (AV_19,39.7e) s kho vivbheaja sk smena tihati | (AV_19,39.8a) ytra nvaprabhrana ytra himvata ra | (AV_19,39.8c) ttrmtasya ckaa tta kho ajyata | (AV_19,39.8e) s kuho vivbheaja sk smena tihati | (AV_19,39.9a) y tv vda prva kvko y v tv kuha kmy | (AV_19,39.9c) y v vso ym tsyas tnsi vivbheaja ||9|| (AV_19,39.10a) raok ttyaka sadadr y ca hyan | (AV_19,39.10c) takmna vivadhvrydharca pr suva ||10|| (AV_19,40.1a) yn me chidr mnaso yc ca vc srasvat manyumnta jagma | (AV_19,40.1c) vvais td devi sah savidn s dadhtu bhaspti ||1|| (AV_19,40.2a) m na po medh m brhma pr mathiana | (AV_19,40.2c) suyad yy syandadhvam pahto 'h sumdh varcasv ||2|| (AV_19,40.3a) m no medh m no dk m no hisia yt tpa | (AV_19,40.3c) iv na santv yue iv bhavantu mtra ||3|| (AV_19,40.4a) y na pparad avn jytimat tmas tir | (AV_19,40.4c) tm asm rsatm am ||4|| (AV_19,41.1a) bhadrm ichnta aya svarvdas tpo dkm upanedur gre | (AV_19,41.1c) tto rr blam ja ca jt td asmai dev upasnamantu ||1|| (AV_19,42.1a) brhma ht brhma yaj brhma svravo mit | (AV_19,42.1c) adhvaryr brhmao jt brhmao 'ntrhita hav ||1|| (AV_19,42.2a) brhma srco ghtvatr brhma vdir ddhit | (AV_19,42.2c) brhma yajsya tttva ca tvjo y havikta | (AV_19,42.2e) amitya svh ||2|| (AV_19,42.3a) ahomce pr bhare manm sutrve sumatm vn | (AV_19,42.3c) imm indra prti havy gbhya saty santu yjamnasya km ||3|| (AV_19,42.4a) ahomca vrabh yajyn virjanta prathamm adhvaram | (AV_19,42.4c) ap nptam avn huve dhya indriya ta indriy dattam ja ||4|| (AV_19,43.1a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.1c) agnr m ttra nayatv agnr medh dadhtu me | (AV_19,43.1e) agnye svh ||1|| (AV_19,43.2a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.2c) vyr m ttra nayatu vy pran dadhtu me vyve svh ||2|| (AV_19,43.3a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.3c) sryo m ttra nayatu cku sryo dadhtu me | (AV_19,43.3e) sryya svh ||3|| (AV_19,43.4a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.4c) candr m ttra nayatu mna candr dadhtu me | (AV_19,43.4e) candrya svh ||4|| (AV_19,43.5a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.5c) smo m ttra nayatu pya smo dadhtu me | (AV_19,43.5e) smya svh ||5|| (AV_19,43.6a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.6c) ndro m ttra nayatu blam ndro dadhtu me | (AV_19,43.6e) ndrya svh ||6|| (AV_19,43.7a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.7c) po m ttra nayatv amtam mpa tihatu | (AV_19,43.7e) adbhy svh ||7|| (AV_19,43.8a) ytra brahmavdo ynti dky tpas sah | (AV_19,43.8c) brahm m ttra nayatu brahm brhma dadhtu me | (AV_19,43.8e) brahme svh ||8|| (AV_19,44.1a) yuo 'si pratraa vpra bheajm ucyase | (AV_19,44.1c) td jana tv atte m po bhaya ktam ||1|| (AV_19,44.2a) y harim jynyo 'gabhed vilpaka | (AV_19,44.2c) srva te ykmam gebhyo bahr nr hantv janam ||2|| (AV_19,44.3a) jana pthivy jt bhadr puruajvanam | (AV_19,44.3c) ktv pramyuka rthajtim ngasam ||3|| (AV_19,44.4a) pra pr tryasvso save ma | (AV_19,44.4c) nrte nrty na pebhyo muca ||4|| (AV_19,44.5a) sndhor grbho 'si vidyt ppam | (AV_19,44.5c) vta pr srya ckur divs pya ||5|| (AV_19,44.6a) dvjana trikakuda pri m phi vivta | (AV_19,44.6c) n tv taranty adhayo bhy parvaty ut ||6|| (AV_19,44.7a) vd mdhyam vspad rakohmvactana | (AV_19,44.7c) mv srv ctyan nyad abhibh it ||7|| (AV_19,44.8a) bahv d rjan varuntam ha prua | (AV_19,44.8c) tsmt sahasravrya muc na pry hasa ||8|| (AV_19,44.9a) yd po aghny ti vruti yd cim | (AV_19,44.9c) tsmt sahasravrya muc na pry hasa ||9|| (AV_19,44.10a) mitr ca tv vrua cnupryatur jana | (AV_19,44.10c) tu tvnugtya dr bhogya pnar hatu ||10|| (AV_19,45.1a) d m iva s naya kty ktykto ghm | (AV_19,45.1c) ckurmantrasya durhrda pr pi jana ||1|| (AV_19,45.2a) yd asmsu duvpnya yd gu yc ca no gh | (AV_19,45.2c) nmagas t ca durhrda priy prti mucatm ||2|| (AV_19,45.3a) apm rj jaso vvdhnm agnr jtm dhi jtvedasa | (AV_19,45.3c) cturvra parvatya yd jana da pradia karad c chivs te ||3|| (AV_19,45.4a) cturvra badhyata jana te srv do bhays te bhavantu | (AV_19,45.4c) dhruvs tihsi savitva crya im vo abh harantu te balm ||4|| (AV_19,45.5a) kvika mam ka kruva snhy ken pibikam em | (AV_19,45.5c) cturvra nairtbhya catrbhyo grhy bandhbhya pri ptv asmn ||5|| (AV_19,45.6a) agnr mgnnvatu prypnyyue vrcasa jase | (AV_19,45.6c) tjase svastye subhtye svh ||6|| (AV_19,45.7a) ndro mendriyvatu prypnyyue vrcasa jase | (AV_19,45.7c) tjase svastye subhtye svh ||7|| (AV_19,45.8a) smo m sumyenvatu prypnyyue vrcasa jase | (AV_19,45.8c) tjase svastye subhtye svh ||8|| (AV_19,45.9a) bhgo ma bhgenvatu prypnyyue vrcasa jase | (AV_19,45.9c) tjase svastye subhtye svh ||9|| (AV_19,45.10a) marto m gair avantu prypnyue vrcasa jase tjase | (AV_19,45.10c) svastye subhtye svh ||10|| (AV_19,46.1a) prajpati v badhnt prathamm stta vryya km | (AV_19,46.1c) tt te badhnmy yue vrcasa jase ca blya csttas tvbh rakatu ||1|| (AV_19,46.2a) rdhvs tihatu rkann pramdam sttemm m tv dabhan payo ytudhn | (AV_19,46.2c) ndra iva dsyn va dhnuva ptanyat srv chtrn v ahasvsttas tvbh rakatu ||2|| (AV_19,46.3a) at ca na prahranto nighnnto n tastir | (AV_19,46.3c) tsminn ndra pry adatta cku prm tho blam sttas tvbh rakatu ||3|| (AV_19,46.4a) ndrasya tv vrma pri dhpaymo y devnm adhirj babhva | (AV_19,46.4c) pnas tv dev pr ayantu srv 'sttas tvbh rakatu ||4|| (AV_19,46.5a) asmn mav kaata vryi sahsra pr asminn stte | (AV_19,46.5c) vyghr trn abh tiha srvn ys tv ptanyd dhara s astv sttas tvbh rakatu ||5|| (AV_19,46.6a) ghtd llupto mdhumn pyasvnt sahsrapra atyonir vayodh | (AV_19,46.6c) ambh ca mayobh crjasv ca pyasv csttas tvbh rakatu ||6|| (AV_19,46.7a) yth tvm uttar 'so asapatn sapatnah | (AV_19,46.7c) sajtnm asad va tth tv savit karad sttas tvbh rakatu ||7|| (AV_19,47.1a) rtri prthiva rja pitr apryi dhmabhi | (AV_19,47.1c) div sdsi bhat v tihasa tve vartate tma ||1|| (AV_19,47.2a) n ysy pr dde n yyuvad vvam asy n viate yd jati | (AV_19,47.2c) risas ta urvi tamasvati rtri prm amahi bhdre prm amahi ||2|| (AV_19,47.3a) y te rtri nckaso draro navatr nva | (AV_19,47.3c) at snty a ut te sapt saptat ||3|| (AV_19,47.4a) a ca ca revati pact pca sumnayi | (AV_19,47.4c) catvra catvric ca tryas tric ca vjini ||4|| (AV_19,47.5a) dvu ca te viat ca te rtry kdavam | (AV_19,47.5c) tbhir no ady pybhir n phi duhitar diva ||5|| (AV_19,47.6a) rk mkir no aghasa ata m no dusa ata | (AV_19,47.6c) m no ady gv sten mvn vka ata ||6|| (AV_19,47.7a) mvn bhadre tskaro m n ytudhny | (AV_19,47.7c) parambhi pathbhi sten dhvatu tskara | (AV_19,47.7e) prea datvt rjju preghyr aratu ||7|| (AV_19,47.8a) dha rtri tdhmam aram hi ku | (AV_19,47.8c) hn vkasya jambhy sten drupad jahi ||8|| (AV_19,47.9a) tvyi rtri vasmasi svapiymasi jgh | (AV_19,47.9c) gbhyo na rma yachvebhya pruebhya ||9|| (AV_19,48.1a) tho yni ca ysm ha yni cnt parhi | (AV_19,48.1c) tni te pri dadmasi ||1|| (AV_19,48.2a) rtri mtar use na pri dehi | (AV_19,48.2c) u no hne pri dadtv has tbhya vibhvari ||2|| (AV_19,48.3a) yt k ced patyati yt k ced sarspm | (AV_19,48.3c) yt k ca prvatystva tsmt tv rtri phi na ||3|| (AV_19,48.4a) s pact phi s pur sttard adhard ut | (AV_19,48.4c) gopy no vibhvari stotras ta ih smasi ||4|| (AV_19,48.5a) y rtrim anuthanti y ca bhtu jgrati | (AV_19,48.5c) pan y srvn rkanti t na tmsu jgrati t na pau jgrati ||5|| (AV_19,48.6a) vda vi rtri te nma ghtc nma v asi | (AV_19,48.6c) t tv bhardvjo veda s no vitt 'dhi jgrati ||6|| (AV_19,49.1a) iir y yuvatr dmn rtr devsya savitr bhgasya | (AV_19,49.1c) avakabh suhv sbhtarr paprau dyvpthiv mahitv ||1|| (AV_19,49.2a) ti vvny aruhad gambhir vriham aruhanta rvih | (AV_19,49.2c) uat rtry nu s bhadrbh tihate mitr iva svadhbhi ||2|| (AV_19,49.3a) vrye vnde sbhage sjta jagan rtri sumn ih sym | (AV_19,49.3c) asms tryasva nryi jt tho yni gvyni puy ||3|| (AV_19,49.4a) sihsya rtry uat psya vyghrsya dvpno vrca dade | (AV_19,49.4c) vasya bradhn pruasya my pur rpi kue vibht ||4|| (AV_19,49.5a) iv rtrim anusrya ca himsya mt suhv no astu | (AV_19,49.5c) asy stmasya subhage n bodha yna tv vnde vvsu dik ||5|| (AV_19,49.6a) stmasya no vibhvari rtri rjeva joase | (AV_19,49.6c) sma srvavr bhvma srvavedaso vyuchntr nsa ||6|| (AV_19,49.7a) my ha nma dadhi mma dpsanti y dhn | (AV_19,49.7c) rtrh tn asutap y sten n vidyte yt pnar n vidyte ||7|| (AV_19,49.8a) bhadrsi rtri camas n vi vva grpa yuvatr bibhari | (AV_19,49.8c) ckumat me uat vpmi prti tv divy n km amukth ||8|| (AV_19,49.9a) y ady sten yaty aghyr mrtyo rip | (AV_19,49.9c) rtr tsya prattya pr grv pr ro hanat ||9|| (AV_19,49.10a) pr pdau n ythyati pr hstau n ythiat | (AV_19,49.10c) y malimlr upyati s spio pyati | (AV_19,49.10e) pyati svpyati ke sthv pyati ||10|| (AV_19,50.1a) dha rtri tdhmam aram hi ku | (AV_19,50.1c) aku vkasya nr jahys tna t drupad jahi ||1|| (AV_19,50.2a) y te rtry anavhas tkg svva | (AV_19,50.2c) tbhir no ady prayti durgi vivh ||2|| (AV_19,50.3a) rtrirtrim riyantas trema tanv vaym | (AV_19,50.3c) gambhrm plav iva n tareyur rtaya ||3|| (AV_19,50.4a) yth myka praptann apavn nnuvidyte | (AV_19,50.4c) ev rtri pr ptaya y asm abhyaghyti ||4|| (AV_19,50.5a) pa sten vsayo goajm ut tskaram | (AV_19,50.5c) tho y rvata ro 'bhidhya nnati ||5|| (AV_19,50.6a) yd ady rtri subhage vibhjanty yo vsu | (AV_19,50.6c) yd etd asmn bhjaya ythd anyn upyasi ||6|| (AV_19,50.7a) use na pri dehi srvn rtry angsa | (AV_19,50.7c) u no hne bhajd has tbhya vibhvari ||7|| (AV_19,51.1a) yuto 'hm yuto ma tmyuta me ckur yuta me rtram | (AV_19,51.1c) yuto me pr 'yuto me 'pn 'yuto me vyn 'yuto 'h srva ||1|| (AV_19,51.2a) devsya tv savit prasav 'vnor bhbhy p hstbhy prsta rabhe ||2|| (AV_19,52.1a) kmas td gre sm avartata mnaso rta pratham yd st | (AV_19,52.1c) s kma kmena bhat syon rys pa yjamnya dhehi ||1|| (AV_19,52.2a) tv kma shassi prtihito vibhr vibhv sakha sakhyat | (AV_19,52.2c) tvm ugr ptansu sasah sha jo yjamnya dhehi ||2|| (AV_19,52.3a) drc cakamnya pratipykaye | (AV_19,52.3c) sm avann kmenjanayant sv ||3|| (AV_19,52.4a) kmena m kma gan hdayd dhdaya pri | (AV_19,52.4c) yd amm ad mnas td itpa mm ih ||4|| (AV_19,52.5a) yt kma kmyamn id kmsi te hav | (AV_19,52.5c) tn na srva sm dhyatm thaitsya havo vhi svh ||5|| (AV_19,53.1a) kl vo vahati saptrami sahasrk ajro bhriret | (AV_19,53.1c) tm rohanti kavyo vipactas tsya cakr bhvanni vv ||1|| (AV_19,53.2a) sapt cakrn vahati kl e saptsya nbhr amta nv ka | (AV_19,53.2c) s im vv bhvanny ajat kl s yate pratham n dev ||2|| (AV_19,53.3a) pr kumbh 'dhi kl hitas t vi pymo bahudh n sntam | (AV_19,53.3c) s im vv bhvanni praty kl tm h param vyman ||3|| (AV_19,53.4a) s ev s bhvanny bharat s ev s bhvanni pry ait | (AV_19,53.4c) pit snn abhavat putr e tsmd vi nnyt pram asti tja ||4|| (AV_19,53.5a) kl 'm dvam ajanayat kl im pthivr ut | (AV_19,53.5c) kl ha bht bhvya ceit ha v tihate ||5|| (AV_19,53.6a) kl bhtm asjata kl tpati srya | (AV_19,53.6c) kl ha vv bhtni kl ckur v payati ||6|| (AV_19,53.7a) kl mna kl pr kl nma samhitam | (AV_19,53.7c) klna srv nandanty gatena praj im ||7|| (AV_19,53.8a) kl tpa kl jyham kl brhma samhitam | (AV_19,53.8c) kl ha srvasyevar y pitst prajpate ||8|| (AV_19,53.9a) tneit tna jt td u tsmin prtihitam | (AV_19,53.9c) kl ha brhma bhtv bbharti paramehnam ||9|| (AV_19,53.10a) kl praj asjata kl gre prajpatim | (AV_19,53.10c) svayabh kaypa klt tpa kld ajyata ||10|| (AV_19,54.1a) kld pa sm abhavan kld brhma tpo da | (AV_19,54.1c) klnd eti srya kl n viate pna ||1|| (AV_19,54.2a) klna vta pavate klna pthiv mah | (AV_19,54.2c) dyur mah kl hit ||2|| (AV_19,54.3a) kl ha bht bhvya ca putr ajanayat pur | (AV_19,54.3c) kld ca sm abhavan yju kld ajyata ||3|| (AV_19,54.4a) kl yaj sm airayad devbhyo bhgm kitam | (AV_19,54.4c) kl gandharvpsarsa kl lok prtihit ||4|| (AV_19,54.5a) kl 'ym gir dev 'tharv cdhi tihata | (AV_19,54.5c) im ca lok param ca lok py ca lokn vdht ca py | (AV_19,54.5e) srvl lokn abhijtya brhma kl s yate param n dev ||5|| (AV_19,55.1a) rtrirtrim prayta bhrant 'vyeva thate ghsm asmi | (AV_19,55.1c) rys pea sm i mdanto m te agne prtive rima ||1|| (AV_19,55.2a) y te vsor vta u s ta e ty no ma | (AV_19,55.2c) rys pea sm i mdanto m te agne prtive rima ||2|| (AV_19,55.3a) sysya ghpatir no agn prtprta saumanassya dt | (AV_19,55.3c) vsorvasor vasudna edhi vay tvndhns tanv puema ||3|| (AV_19,55.4a) prtprtar ghpatir no agn sysya saumanassya dt | (AV_19,55.4c) vsorvasor vasudna edhndhns tv athim dhema ||4|| (AV_19,55.5a) pac dagdhnnasya bhysam | (AV_19,55.5c) anndynnapataye rudrya nmo agnye | (AV_19,55.5e) sabhy sabh me phi y ca sabhy sabhsda ||5|| (AV_19,55.6a) tvm indr puruhta vvam yur vy navan | (AV_19,55.6c) harahar balm t te hrant 'vyeva thate ghsm agne ||6|| (AV_19,56.1a) yamsya lokd dhy babhvitha prmad mrtyn pr yunaki dhra | (AV_19,56.1c) ekkn sartha ysi vidvnt svpna mmno surasya ynau ||1|| (AV_19,56.2a) bandhs tvgre vivcay apayat pur rtry jnitor ke hni | (AV_19,56.2c) tta svapnedm dhy babhvitha bhigbhyo rpm apaghamna ||2|| (AV_19,56.3a) bhadgvsurebhy 'dhi devn pvartata mahimnam ichn | (AV_19,56.3c) tsmai svpnya dadhur dhipatya trayastrisa svr nan ||3|| (AV_19,56.4a) nit vidu pitro nt dev y jlpi craty antardm | (AV_19,56.4c) trit svpnam adadhur pty nra dityso vruennui ||4|| (AV_19,56.5a) ysya krrm bhajanta dukto 'svpnena sukta pyam yu | (AV_19,56.5c) svr madasi parama bandhn tapymnasya mnas 'dhi jajie ||5|| (AV_19,56.6a) vidm te srv parij purstd vidm svapna y adhip ih te | (AV_19,56.6c) yaavno no yaseh phy rd dvibhir pa yhi drm ||6|| (AV_19,57.1a) yth kal yth aph yth r samnyanti | (AV_19,57.1c) ev duvpnya srvam priye s naymasi ||1|| (AV_19,57.2a) s rjno agu sm my agu s kuh agu s kal agu | (AV_19,57.2c) sm asmsu yd duvpnya nr dviat duvpnya suvma ||2|| (AV_19,57.3a) dvn patnn garbha ymasya kara y bhadr svapna | (AV_19,57.3c) s mma y pps td dviat pr hima | (AV_19,57.3e) m tnm asi kaakunr mkham ||3|| (AV_19,57.4a) t tv svapna tth s vidma s tv svapnva iva kym va iva nnhm | (AV_19,57.4c) ansmk devapy pyru vapa yd asmsu duvpnya yd gu yc ca no gh ||4|| (AV_19,57.5a) ansmks td devapy pyrur nikm iva prti mucatm | (AV_19,57.5c) nvratnn pamay asmka tta pri | (AV_19,57.5e) duvpnya srva dviat nr daymasi ||5|| (AV_19,58.1a) ghtsya jt sman sdev savatsar hav vardhyant | (AV_19,58.1c) rtra cku pr 'chinno no astv chinn vaym yuo vrcasa ||1|| (AV_19,58.2a) psmn pr hvayatm pa pr havmahe | (AV_19,58.2c) vrco jagrha pthivy ntrika vrca smo bhasptir vidhatt ||2|| (AV_19,58.3a) vrcaso dyvpthiv sagrha babhvthur vrco ghtv pthivm nu s carema | (AV_19,58.3c) yasam gvo gpatim pa tihanty yatr yo ghtv pthivm nu s carema ||3|| (AV_19,58.4a) vraj kudhva s h vo npo vrm svyadhva bahul pthni | (AV_19,58.4c) pra kudhvam yasr dh m va susroc camas dhata tm ||4|| (AV_19,58.5a) yajsya cku prbhtir mkha ca vc rtrea mnas juhomi | (AV_19,58.5c) im yaj vtata vivkarma dev yantu sumanasymn ||5|| (AV_19,58.6a) y devnm tvjo y ca yajy ybhyo havy kriyte bhgadhyam | (AV_19,58.6c) im yaj sah ptnbhir tya yvanto devs tavi mdayantm ||6|| (AV_19,59.1a) tvm agne vratap asi dev mrtyev | (AV_19,59.1c) tv yajv ya ||1|| (AV_19,59.2a) yd vo vay praminma vratni vid dev viduarsa | (AV_19,59.2c) agn d vivd ptu vidvnt smasya y brhma viva ||2|| (AV_19,59.3a) devnm pi pnthm aganma yc chaknvma td anuprvohum | (AV_19,59.3c) agnr vidvnt s yajt s d dht s 'dhvarnt s tn kalpayti ||3|| (AV_19,60.1a) v ma sn nas pr ckur ak rtra krayo | (AV_19,60.1c) palit k o dnt bah bhvr blam ||1|| (AV_19,60.2a) rvr jo jghayor jav pdayo | (AV_19,60.2c) pratih rini me srvtmnibha ||2|| (AV_19,61.1a) tans tanv me sahe dat srvam yur aya | (AV_19,61.1c) syon me sda pur pasva pvamna svarg ||1|| (AV_19,62.1a) priy m ku devu priy rjasu m ku | (AV_19,62.1c) priy srvasya pyata ut dr utrye ||1|| (AV_19,63.1a) t tiha brahmaas pate devn yajna bodhaya | (AV_19,63.1c) yu pr praj pan krt yjamna ca vardhaya ||1|| (AV_19,64.1a) gne samdham hra bhat jtvedase | (AV_19,64.1c) s me raddh ca medh ca jtved pr yachatu ||1|| (AV_19,64.2a) idhmna tv jtaveda samdh vardhaymasi | (AV_19,64.2c) tth tvm asmn vardhaya prajy ca dhnena ca ||2|| (AV_19,64.3a) yd agne yni kni cid te dri dadhmsi | (AV_19,64.3c) srva td astu me iv tj juasva yavihya ||3|| (AV_19,64.4a) ets te agne samdhas tvm iddh samd bhava | (AV_19,64.4c) yur asmsu dhehy amtatvm cryya ||4|| (AV_19,65.1a) hri supar dvam ruho 'rc y tv dpsanti dvam utptantam | (AV_19,65.1c) va t jahi hras jtaved 'bibhyad ugr 'rc dvam roha srya ||1|| (AV_19,66.1a) yojl sur myno 'yasmyai pair akno y cranti | (AV_19,66.1c) ts te randhaymi hras jtaveda sahsrai saptnn pramn phi vjra ||1|| (AV_19,67.1a) pyema arda atm ||1|| (AV_19,67.2a) jvema arda atm ||2|| (AV_19,67.3a) bdhyema arda atm ||3|| (AV_19,67.4a) rhema arda atm ||4|| (AV_19,67.5a) pema arda atm ||5|| (AV_19,67.6a) bhvema arda atm ||6|| (AV_19,67.7a) bhema arda atm ||7|| (AV_19,67.8a) bhyas arda atm ||8|| (AV_19,68.1a) vyasa ca vycasa ca bla v ymi myy | (AV_19,68.1c) tbhym uddhtya vdam tha krmi kmahe ||1|| (AV_19,69.1a) jv stha jvysa srvam yur jvysam ||1|| (AV_19,69.2a) upajv sthpa jvysa srvam yur jvysam ||2|| (AV_19,69.3a) sajv stha s jvysa srvam yur jvysam ||3|| (AV_19,69.4a) jval stha jvysa srvam yur jvysam ||4|| (AV_19,70.1a) ndra jva srya jva dv jv jvysam ahm | (AV_19,70.1c) srvam yur jvysam ||1|| (AV_19,71.1a) stut my varad vedamt pr codayant pvamn dvijnm | (AV_19,71.1c) yu pr praj pa krt drvia brahmavarcasm | (AV_19,71.1e) mhya dattv vrajata brahmalokm ||1|| (AV_19,72.1a) ysmt kd udbharma vda tsminn antr va dadhma enam | (AV_19,72.1c) ktm i brhmao vrya tna m devs tpasvateh ||1|| (AV_20,1.1a) ndra tv vabh vay sut sme havmahe | (AV_20,1.1c) s phi mdhvo ndhasa ||1|| (AV_20,1.2a) mruto ysya h kye pth div vimahasa | (AV_20,1.2c) s sugoptamo jna ||2|| (AV_20,1.3a) uknnya vannya smaphya vedhse | (AV_20,1.3c) stmair vidhemgnye ||3|| (AV_20,2.1a) marta potrt subha svarkd tn sma pibantu ||1|| (AV_20,2.2a) agnr gndhrt subha svarkd tn sma pibatu ||2|| (AV_20,2.3a) ndro brahm brhmat subha svarkd tn sma pibatu ||3|| (AV_20,2.4a) dev draviod potrt subha svarkd tn sma pibatu ||4|| (AV_20,3.1a) yhi suum h ta ndra sma pb imm | (AV_20,3.1c) d barh sado mma ||1|| (AV_20,3.2a) tv brahmayj hr vhatm indra ken | (AV_20,3.2c) pa brhmi na u ||2|| (AV_20,3.3a) brahmas tv vay yuj somapm indra somna | (AV_20,3.3c) sutvanto havmahe ||3|| (AV_20,4.1a) no yhi sutvato 'smka suutr pa | (AV_20,4.1c) pb s iprinn ndhasa ||1|| (AV_20,4.2a) te sicmi kukyr nu gtr v dhvatu | (AV_20,4.2c) gbhy jihvy mdhu ||2|| (AV_20,4.3a) svd e astu sasde mdhumn tanv tva | (AV_20,4.3c) sma m astu te hd ||3|| (AV_20,5.1a) aym u tv vicarae jnr ivbh svta | (AV_20,5.1c) pr sma indra sarpatu ||1|| (AV_20,5.2a) tuvigrvo vapdara subhr ndhaso sde | (AV_20,5.2c) ndro vtri jighnate ||2|| (AV_20,5.3a) ndra prhi purs tv vvasyna jas | (AV_20,5.3c) vtri vtraha jahi ||3|| (AV_20,5.4a) drghs te astv aku yn vsu praychasi | (AV_20,5.4c) yjamnya sunvat ||4|| (AV_20,5.5a) ay ta indra smo npto dhi barhi | (AV_20,5.5c) hm asy drv pba ||5|| (AV_20,5.6a) cigo cipjany rya te sut | (AV_20,5.6c) khaala pr hyase ||6|| (AV_20,5.7a) ys te gavo napt prapt kuapyya | (AV_20,5.7c) ny smin dadhra mna ||7|| (AV_20,6.1a) ndra tv vabh vay sut sme havmahe | (AV_20,6.1c) s phi mdhvo ndhasa ||1|| (AV_20,6.2a) ndra kratuvda sut sma harya puruuta | (AV_20,6.2c) pb vasva ttpim ||2|| (AV_20,6.3a) ndra pr o dhitvna yaj vvebhir devbhir | (AV_20,6.3c) tir stavna vipate ||3|| (AV_20,6.4a) ndra sm sut im tva pr yanti satpate | (AV_20,6.4c) kya candrsa ndava ||4|| (AV_20,6.5a) dadhiv jahre sut smam indra vreyam | (AV_20,6.5c) tva dyuksa ndava ||5|| (AV_20,6.6a) grvaa ph na sut mdhor dhrbhir ajyase | (AV_20,6.6c) ndra tvdtam d ya ||6|| (AV_20,6.7a) abh dyumnni vanna ndra sacante kit | (AV_20,6.7c) ptv smasya vvdhe ||7|| (AV_20,6.8a) arvvto na gahi parvta ca vtrahan | (AV_20,6.8c) im juasva no gra ||8|| (AV_20,6.9a) yd antar parvtam arvvta ca hyse | (AV_20,6.9c) ndreh tta gahi ||9|| (AV_20,7.1a) d ghd abh rutmagha vabh nrypasam | (AV_20,7.1c) stram ei srya ||1|| (AV_20,7.2a) nva y navat pro bibhda bhvjas | (AV_20,7.2c) hi ca vtrahvadht ||2|| (AV_20,7.3a) s na ndra iv skhvvad gmad yvamat | (AV_20,7.3c) urdhreva dohate ||3|| (AV_20,7.4a) ndra kratuvda sut sma harya puruuta | (AV_20,7.4c) pib vasva ttpim ||4|| (AV_20,8.1a) ev phi pratnth mndatu tv rudh brhma vvdhsvot grbh | (AV_20,8.1c) v srya kuh ppiho jah trr abh g indra tndhi ||1|| (AV_20,8.2a) arv hi smakma tvhur ay suts tsya pib mdya | (AV_20,8.2c) uruvyc jahra vasva pitva na uhi hymna ||2|| (AV_20,8.3a) pro asya kala svh skteva ka siice pbadhyai | (AV_20,8.3c) sm u priy vavtran mdya pradakid abh smsa ndram ||3|| (AV_20,9.1a) t vo dasmm tham vsor mandnm ndhasa | (AV_20,9.1c) abh vats n svsareu dhenva ndra grbhr navmahe ||1|| (AV_20,9.2a) dyuk sudnu tvibhir vta gir n purubhjasam | (AV_20,9.2c) kumnta vja atna sahasra mak gmantam mahe ||2|| (AV_20,9.3a) tt tv ymi suvrya td brhma prvcittaye | (AV_20,9.3c) yn ytibhyo bhgave dhne hit yna prskavam vitha ||3|| (AV_20,9.4a) yn samudrm sjo mahr aps td indra vi te va | (AV_20,9.4c) sady s asya mahim n sane y kor anucakrad ||4|| (AV_20,10.1a) d u t mdhumattam gra stmsa rate | (AV_20,10.1c) satrjto dhanas kitotayo vjaynto rth iva ||1|| (AV_20,10.2a) kv iva bhgava sry iva vvam d dhtm nau | (AV_20,10.2c) ndra stmebhir mahyanta yva priymedhso asvaran ||2|| (AV_20,11.1a) ndra prbhd tirad dsam arkir viddvasur dyamno v trn | (AV_20,11.1c) brhmajtas tanv vvdhn bhridtra pad rdas ubh ||1|| (AV_20,11.2a) makhsya te tavisya pr jtm yarmi vcam amtya bhan | (AV_20,11.2c) ndra kitnm asi mnu vi divnm ut prvayv ||2|| (AV_20,11.3a) ndro vtrm avoc chrdhanti pr mynm amind vrpati | (AV_20,11.3c) han vysam udhag vnev vr dhn akod rmym ||3|| (AV_20,11.4a) ndra svar janyann hni jigyogbhi ptan abhi | (AV_20,11.4c) prrocayan mnave ketm hnm vindaj jytir bhat rya ||4|| (AV_20,11.5a) ndras tjo barh vivea nvd ddhno nry puri | (AV_20,11.5c) cetayad dhya im jaritr prm vram atirac chukrm sm ||5|| (AV_20,11.6a) mah mahni panayanty asyndrasya krma skt puri | (AV_20,11.6c) vjnena vjinnt s pipea mybhir dasyr abhbhtyoj ||6|| (AV_20,11.7a) yudhndro mahn vriva cakra devbhya stpati caraipr | (AV_20,11.7c) vivsvata sdane asya tni vpr ukthbhi kavyo ganti ||7|| (AV_20,11.8a) satrsha vreya sahod sasavsa svr ap ca dev | (AV_20,11.8c) sasna y pthiv dym utmm ndra madanty nu dhrasa ||8|| (AV_20,11.9a) sasnty ut srya sasnndra sasna purubhjasa gm | (AV_20,11.9c) hirayyam ut bhga sasna hatv dsyn prrya vram vat ||9|| (AV_20,11.10a) ndra adhr asanod hni vnasptr asanod antrikam | (AV_20,11.10c) bibhda bal nunud vvc 'thbhavad damitbhkratnm ||10|| (AV_20,11.11a) un huvema maghvnam ndram asmn bhre ntama vjastau | (AV_20,11.11c) vntam ugrm tye samtsu ghnnta vtri sajta dhnnm ||11|| (AV_20,12.1a) d u brhmy airata ravasyndra samary mahay vasiha | (AV_20,12.1c) y vvni vas tatnoparot ma vato vcsi ||1|| (AV_20,12.2a) ymi gha indra devjmir irajynta yc churdho vvci | (AV_20,12.2c) nah svm yu cikit jneu tnd hsy ti pary asmn ||2|| (AV_20,12.3a) yuj rtha gavaa hribhym pa brhmi jujum asthu | (AV_20,12.3c) v bdhia sy rdas mahitvndro vtry aprat jaghanvn ||3|| (AV_20,12.4a) pa cit pipyu stary n gvo nkann t jaritras ta indra | (AV_20,12.4c) yh vyr n niyto no ch tv h dhbhr dyase v vjn ||4|| (AV_20,12.5a) t tv md indra mdayantu uma tuvirdhasa jaritr | (AV_20,12.5c) ko devatr dyase h mrtn asmn chra svane mdayasva ||5|| (AV_20,12.6a) evd ndra vaa vjrabhu vsihso abhy rcanty arki | (AV_20,12.6c) s na stut vrvad dhtu gmad yy pta svastbhi sd na ||6|| (AV_20,12.7a) j vajr vabhs tur chum rj vtrah somapv | (AV_20,12.7c) yuktv hribhym pa ysad arv mdhyadine svane matsad ndra ||7|| (AV_20,13.1a) ndra ca sma pibata bhaspate 'smn yaj mandasn vavas | (AV_20,13.1c) v viantv ndava svbhvo 'sm ray srvavra n yachatam ||1|| (AV_20,13.2a) vo vahantu sptayo raghuydo raghuptvna pr jigta bhbhi | (AV_20,13.2c) sdat barhr ur va sdas kt mdyadhva maruto mdhvo ndhasa ||2|| (AV_20,13.3a) im stmam rhate jtvedase rtham iva s mahem many | (AV_20,13.3c) bhadr h na prmatir asya sasdy gne sakhy m rim vay tva ||3|| (AV_20,13.4a) ibhir agne sartha yhy arv nnrath v vibhvo hy v | (AV_20,13.4c) ptnvatas trita tr ca devn anuvadhm vaha mdyasva ||4|| (AV_20,14.1a) vaym u tvm aprvya sthr n kc cid bhranto 'vasyva | (AV_20,14.1c) vje citr havmahe ||1|| (AV_20,14.2a) pa tv krmann tye s no yvogr cakrma y dht | (AV_20,14.2c) tvm d dhy vitra vavmhe skhya indra snasm ||2|| (AV_20,14.3a) y na idmida pur pr vsya ninya tm u va stue | (AV_20,14.3c) skhya ndram tye ||3|| (AV_20,14.4a) hryava stpati carasha s h m y mandata | (AV_20,14.4c) tu na s vayati gvyam vya stotbhyo maghv atm ||4|| (AV_20,15.1a) pr mhihya bhat bhdraye satyumya tavse mat bhare | (AV_20,15.1c) apm iva prava ysya durdhra rdho vivyu vase pvtam ||1|| (AV_20,15.2a) dha te vvam nu hsad iya po nimnva svan havmata | (AV_20,15.2c) yt prvate n samta haryat ndrasya vjra nthit hirayya ||2|| (AV_20,15.3a) asmi bhmya nmas sm adhvar o n ubhra bhar pnyase | (AV_20,15.3c) ysya dhma rvase nmendriy jytir kri harto nyase ||3|| (AV_20,15.4a) im ta indra t vay puruuta y tvrbhya crmasi prabhvaso | (AV_20,15.4c) nah tvd any girvao gra sdhat kor iva prti no harya td vca ||4|| (AV_20,15.5a) bhri ta indra vry tva smasy asy stotr maghavan kmam pa | (AV_20,15.5c) nu te dyur bhat vry mama iy ca te pthiv nema jase ||5|| (AV_20,15.6a) tv tm indra prvata mahm ur vjrea vajrin parva cakartitha | (AV_20,15.6c) vsjo nvt srtav ap satr vva dadhie kvala sha ||6|| (AV_20,16.1a) udaprto n vyo rkam vvadato abhryasyeva gh | (AV_20,16.1c) giribhrjo nrmyo mdanto bhasptim abhy rk anvan ||1|| (AV_20,16.2a) s gbhir agiras nkamo bhga ivd aryama ninya | (AV_20,16.2c) jne mitr n dmpat anakti bhaspate vjyr ivju ||2|| (AV_20,16.3a) sdhvary atithnr iir sprh suvr anavadyrp | (AV_20,16.3c) bhaspti prvatebhyo vitry nr g pe yvam iva sthivbhya ||3|| (AV_20,16.4a) pruyn mdhun tsya ynim avakipnn ark ulkm iva dy | (AV_20,16.4c) bhasptir uddhrann mano g bhmy udnva v tvca bibheda ||4|| (AV_20,16.5a) pa jyti tmo antrikad udn plam iva vta jat | (AV_20,16.5c) bhasptir anumy valsybhrm iva vta cakra g ||5|| (AV_20,16.6a) yad valsya pyato jsu bhd bhasptir agnitpobhir arki | (AV_20,16.6c) dadbhr n jihv priviam dad vr nidhr akod usrym ||6|| (AV_20,16.7a) bhasptir mata h tyd s nma svar sdane gh yt | (AV_20,16.7c) va bhitv akunsya grbham d usry prvatasya tmnjat ||7|| (AV_20,16.8a) npinaddha mdhu pry apayan mtsya n dn udni kiyntam | (AV_20,16.8c) n j jabhra camas n vkd bhasptir virav viktya ||8|| (AV_20,16.9a) sm avindat s sv s agn s arka v babdhe tmsi | (AV_20,16.9c) bhasptir gvapuo valsya nr majjna n prvao jabhra ||9|| (AV_20,16.10a) himva par muit vnni bhasptinkpayad val g | (AV_20,16.10c) annuktym apun cakra yt sryms mith uccrta ||10|| (AV_20,16.11a) abh yv n kanebhir va nkatrebhi pitro dym apian | (AV_20,16.11c) rtry tmo dadhur jytir han bhasptir bhind dri vidd g ||11|| (AV_20,16.12a) idm akarma nmo abhriyya y prvr nv nnavti | (AV_20,16.12c) bhaspti s h gbhi s vai s vrbhi s nbhir no vyo dht ||12|| (AV_20,17.1a) ch ma ndra matya svarvda sadhrcr vv uatr anata | (AV_20,17.1c) pri vajante jnayo yth pti mrya n undhy maghvnam tye ||1|| (AV_20,17.2a) n gh tvadrg pa veti me mnas tv t kma puruhta iraya | (AV_20,17.2c) rjeva dasma n ad 'dhi barhy asmnt s sme 'vapnam astu te ||2|| (AV_20,17.3a) vivd ndro muter ut kudh s d ry maghv vsva ate | (AV_20,17.3c) tsyd im prava sapt sndhavo vyo vardhanti vabhsya uma ||3|| (AV_20,17.4a) vyo n vk supalm sadant smsa ndra mandna camda | (AV_20,17.4c) prim nka vas dvidyutad vidt svr mnave jytir ryam ||4|| (AV_20,17.5a) kt n vaghn v cinoti dvane savrga yn maghv srya jyat | (AV_20,17.5c) n tt te any nu vry akan n pur maghavan nt ntana ||5|| (AV_20,17.6a) vavia maghv pry ayata jnn dhn avackaad v | (AV_20,17.6c) ysyha akr svaneu ryati s tvri smai sahate ptanyat ||6|| (AV_20,17.7a) po n sndhum abh yt samkarant smsa ndra kuly iva hradm | (AV_20,17.7c) vrdhanti vpr mho asya sdane yva n vr divyna dnun ||7|| (AV_20,17.8a) v n kruddh patayad rjasv y arypatnr kod im ap | (AV_20,17.8c) s sunvat maghv jrdnav 'vindaj jytir mnave havmate ||8|| (AV_20,17.9a) j jyat para jyti sah bhy tsya sudgh puravt | (AV_20,17.9c) v rocatm aru bhnn ci svr n ukr uucta stpati ||9|| (AV_20,17.10a) gbhi aremmati durv yvena kdha puruhta vvm | (AV_20,17.10c) vay rjabhi pratham dhnny asmkena vjnen jayema ||10|| (AV_20,17.11a) bhasptir na pri ptu pacd utttarasmd dhard aghy | (AV_20,17.11c) ndra purstd ut madhyat na skh skhibhya vriva kotu ||11|| (AV_20,17.12a) bhaspate yuvm ndra ca vsvo divysyethe ut prthivasya | (AV_20,17.12c) dhatt ray stuvat krye cid yy pta svastbhi sd na ||12|| (AV_20,18.1a) vaym u tv tadtarth ndra tvynta skhya | (AV_20,18.1c) kv ukthbhir jarante ||1|| (AV_20,18.2a) n ghem anyd papana vjrinn apso nviau | (AV_20,18.2c) tvd u stma ciketa ||2|| (AV_20,18.3a) ichnti dev sunvnta n svpnya sphayanti | (AV_20,18.3c) ynti pramdam tandr ||3|| (AV_20,18.4a) vaym indra tvyvo 'bh pr onumo van | (AV_20,18.4c) viddh tv sy no vaso ||4|| (AV_20,18.5a) m no nid ca vktave 'ry randhr rvne | (AV_20,18.5c) tv pi krtur mma ||5|| (AV_20,18.6a) tv vrmsi saprtha puroyodh ca vtrahan | (AV_20,18.6c) tvy prti bruve yuj ||6|| (AV_20,19.1a) vrtrahatyya vase ptanhyya ca | (AV_20,19.1c) ndra tv vartaymasi ||1|| (AV_20,19.2a) arvcna s te mna ut cku atakrato | (AV_20,19.2c) ndra kvntu vghta ||2|| (AV_20,19.3a) nmni te atakrato vvbhir grbhr mahe | (AV_20,19.3c) ndrbhimtihye ||3|| (AV_20,19.4a) puruutsya dhmabhi atna mahaymasi | (AV_20,19.4c) ndrasya caradhta ||4|| (AV_20,19.5a) ndra vtrya hntave puruhtm pa bruve | (AV_20,19.5c) bhreu vjastaye ||5|| (AV_20,19.6a) vjeu ssahr bhava tvm mahe atakrato | (AV_20,19.6c) ndra vtrya hntave ||6|| (AV_20,19.7a) dyumnu ptanjye ptsutru rvasu ca | (AV_20,19.7c) ndra skvbhmtiu ||7|| (AV_20,20.1a) umntama na tye dyumnna phi jgvim | (AV_20,20.1c) ndra sma atakrato ||1|| (AV_20,20.2a) indriyi atakrato y te jneu pacsu | (AV_20,20.2c) ndra tni ta ve ||2|| (AV_20,20.3a) gann indra rvo bhd dyumn dadhiva duram | (AV_20,20.3c) t te ma tirmasi ||3|| (AV_20,20.4a) arvvto na gahy tho akra parvta | (AV_20,20.4c) u lok ys te adriva ndreh tta gahi ||4|| (AV_20,20.5a) ndro ag mahd bhaym abh d pa cucyavat | (AV_20,20.5c) s h sthir vcarai ||5|| (AV_20,20.6a) ndra ca mlyti no n na pacd agh naat | (AV_20,20.6c) bhadr bhavti na pur ||6|| (AV_20,20.7a) ndra bhyas pri srvbhyo bhaya karat | (AV_20,20.7c) jt trn vcarai ||7|| (AV_20,21.1a) ny vca pr mah bharmahe gra ndrya sdane vivsvata | (AV_20,21.1c) n cid dh rtna sasatm ivvidan n duutr draviodu asyate ||1|| (AV_20,21.2a) dur vasya dur indra gr asi dur yvasya vsuna ins pti | (AV_20,21.2c) iknar pradvo kmakarana skh skhibhyas tm id gmasi ||2|| (AV_20,21.3a) cva indra purukd dyumattama tvd idm abhta cekite vsu | (AV_20,21.3c) ta sagbhybhibhta bhara m tvyat jarit kmam nay ||3|| (AV_20,21.4a) ebhr dybhir sumn ebhr ndubhir nirundhn mati gbhir avn | (AV_20,21.4c) ndrea dsyu daryanta ndubhir yutdveasa sam i rabhemahi ||4|| (AV_20,21.5a) sm indra ry sm i rabhemahi s vjebhi purucandrir abhdyubhi | (AV_20,21.5c) s devy prmaty vrumay gagrayvvaty rabhemahi ||5|| (AV_20,21.6a) t tv md amadan tni vy te smso vtrahtyeu satpate | (AV_20,21.6c) yt krve da vtry aprat barhmate n sahsri barhya ||6|| (AV_20,21.7a) yudh ydham pa ghd ei dhuy pur pra sm id hasy jas | (AV_20,21.7c) nmy yd indra skhy parvti nibarhyo nmuci nma mynam ||7|| (AV_20,21.8a) tv krajam ut parya vadhs tjihaytithigvsya vartan | (AV_20,21.8c) tv at vgdasybhinat pro 'nnud prit jvan ||8|| (AV_20,21.9a) tvm et janarjo dvr dbandhn survasopajagma | (AV_20,21.9c) a sahsr navat nva rut n cakra rthy dupdvak ||9|| (AV_20,21.10a) tvm vitha survasa tvotbhis tva trmabhir indra trvayam | (AV_20,21.10c) tv asmai ktsam atithigvm y mah rje yne arandhanya ||10|| (AV_20,21.11a) y udcndra devgop skhyas te ivtam sma | (AV_20,21.11c) tv stoma tvy suvr drghya yu pratar ddhn ||11|| (AV_20,22.1a) abh tv vabh sut sut sjmi ptye | (AV_20,22.1c) tmp vy nuh mdam ||1|| (AV_20,22.2a) m tv mr aviyvo mpahsvna dabhan | (AV_20,22.2c) mk brahmadvo vana ||2|| (AV_20,22.3a) ih tv gparas mah mandantu rdhase | (AV_20,22.3c) sro gaur yth piba ||3|| (AV_20,22.4a) abh pr gpati girndram arca yth vid | (AV_20,22.4c) sn satysya stpatim ||4|| (AV_20,22.5a) hraya sasjrir 'rur dhi barhi | (AV_20,22.5c) ytrbh sanvmahe ||5|| (AV_20,22.6a) ndrya gva ra duduhr vajre mdhu | (AV_20,22.6c) yt sm upahvar vidt ||6|| (AV_20,23.1a) t na indra madryg ghuvn smaptaye | (AV_20,23.1c) hribhy yhy adriva ||1|| (AV_20,23.2a) satt ht na tvyas tistir barhr nuk | (AV_20,23.2c) yujran prtr draya ||2|| (AV_20,23.3a) im brhma brahmavha kriynta barh sda | (AV_20,23.3c) vh ra purolam ||3|| (AV_20,23.4a) rrandh svaneu a e stmeu vtrahan | (AV_20,23.4c) ukthv indra girvaa ||4|| (AV_20,23.5a) matya somapm ur rihnti vasas ptim | (AV_20,23.5c) ndra vats n mtra ||5|| (AV_20,23.6a) s mandasv hy ndhaso rdhase tanv mah | (AV_20,23.6c) n stotra nid kara ||6|| (AV_20,23.7a) vaym indra tvyvo havmanto jarmahe | (AV_20,23.7c) ut tvm asmayr vaso ||7|| (AV_20,23.8a) mr asmd v mumuco hripriyrv yhi | (AV_20,23.8c) ndra svadhvo mtsveh ||8|| (AV_20,23.9a) arvca tv sukh rthe vhatm indra ken | (AV_20,23.9c) ghtsn barhr sde ||9|| (AV_20,24.1a) pa na sutm gahi smam indra gviram | (AV_20,24.1c) hribhy ys te asmay ||1|| (AV_20,24.2a) tm indra mdam gahi barhih grvabhi sutm | (AV_20,24.2c) kuvn nv sya tpva ||2|| (AV_20,24.3a) ndram itth gro mmchgur iit it | (AV_20,24.3c) vte smaptaye ||3|| (AV_20,24.4a) ndra smasya ptye stmair ih havmahe | (AV_20,24.4c) ukthbhi kuvd gmat ||4|| (AV_20,24.5a) ndra sm sut im tn dadhiva atakrato | (AV_20,24.5c) jathre vjinvaso ||5|| (AV_20,24.6a) vidm h tv dhanajay vjeu dadh kave | (AV_20,24.6c) dh te sumnm mahe ||6|| (AV_20,24.7a) imm indra gvira yvira ca na piba | (AV_20,24.7c) gty vabhi sutm ||7|| (AV_20,24.8a) tbhyd indra sv oky sma codmi ptye | (AV_20,24.8c) e rrantu te hd ||8|| (AV_20,24.9a) tv sutsya ptye pratnm indra havmahe | (AV_20,24.9c) kuikso avasyva ||9|| (AV_20,25.1a) vvati pratham gu gachati suprvr indra mrtyas tvotbhi | (AV_20,25.1c) tm t paki vsun bhvyas sndhum po ythbhto vcetasa ||1|| (AV_20,25.2a) po n devr pa yanti hotryam av payanti vtata yth rja | (AV_20,25.2c) prcir devsa pr ayanti devay brahmaprya joayante var iva ||2|| (AV_20,25.3a) dhi dvyor adadh ukthy vco yatsruc mithun y saparyta | (AV_20,25.3c) sayatto vrat te keti pyati bhadr aktr yjamnya sunvat ||3|| (AV_20,25.4a) d gir pratham dadhire vya iddhgnaya my y suktyy | (AV_20,25.4c) srva pa sm avindanta bhjanam vvanta gmantam pa nra ||4|| (AV_20,25.5a) yajir tharv pratham paths tate tta sryo vratap ven jani | (AV_20,25.5c) g jad un kvy sc yamsya jtm amta yajmahe ||5|| (AV_20,25.6a) barhr v yt svapatyya vjyte 'rk v lkam ghate div | (AV_20,25.6c) grv ytra vdati karr ukthys tsyd ndro abhipitvu rayati ||6|| (AV_20,25.7a) prgr pt va iyarmi saty prayi sutsya haryava tbhyam | (AV_20,25.7c) ndra dhnbhir ih mdayasva dhbhr vvbhi cy gn ||7|| (AV_20,26.1a) ygeyoge tavstara vjevje havmahe | (AV_20,26.1c) skhya ndram tye ||1|| (AV_20,26.2a) gh gamad ydi rvat sahasrbhir tbhi | (AV_20,26.2c) vjebhir pa no hvam ||2|| (AV_20,26.3a) nu pratnsyukaso huv tuviprat nram | (AV_20,26.3c) y te prva pit huv ||3|| (AV_20,26.4a) yujnti bradhnm aru cranta pri tastha | (AV_20,26.4c) rcante rocan div ||4|| (AV_20,26.5a) yujnti asya kmy hr vpakas rthe | (AV_20,26.5c) dh nvhas ||5|| (AV_20,26.6a) ket kvnn aketve po mary apese | (AV_20,26.6c) sm udbhir ajyath ||6|| (AV_20,27.1a) yd indrh yth tvm ya vsva ka t | (AV_20,27.1c) stot me gakh syt ||1|| (AV_20,27.2a) keyam asmai dtseya cpate mane | (AV_20,27.2c) yd ah gpati sym ||2|| (AV_20,27.3a) dhen a indra snt yjamnya sunvat | (AV_20,27.3c) gm va pipy duhe ||3|| (AV_20,27.4a) n te vartsti rdhasa ndra dev n mrtya | (AV_20,27.4c) yd dtsasi stut maghm ||4|| (AV_20,27.5a) yaj ndram avardhayad yd bhmi vy vartayat | (AV_20,27.5c) cakr opa div ||5|| (AV_20,27.6a) vvdhnsya te vay vv dhnni jigya | (AV_20,27.6c) tm indr vmahe ||6|| (AV_20,28.1a) vy ntrikam atiran mde smasya rocan | (AV_20,28.1c) ndro yd bhinad valm ||1|| (AV_20,28.2a) d g jad girobhya v krvn gh sat | (AV_20,28.2c) arvca nunude valm ||2|| (AV_20,28.3a) ndrea rocan div dlhni dhitni ca | (AV_20,28.3c) sthiri n parde ||3|| (AV_20,28.4a) apm rmr mdann iva stma indrjiryate | (AV_20,28.4c) v te md arjiu ||4|| (AV_20,29.1a) tv h stomavrdhana ndrsy ukthavrdhana | (AV_20,29.1c) stotm ut bhadrakt ||1|| (AV_20,29.2a) ndram t ken hr somapyya vakata | (AV_20,29.2c) pa yaj surdhasam ||2|| (AV_20,29.3a) ap phnena nmuce ra indrd avartaya | (AV_20,29.3c) vv yd jaya spdha ||3|| (AV_20,29.4a) mybhir utsspsata indra dym rrukata | (AV_20,29.4c) va dsyr adhnuth ||4|| (AV_20,29.5a) asunvm indra sasda vc vy naya | (AV_20,29.5c) somap ttaro bhvan ||5|| (AV_20,30.1a) pr te mah vidthe asia hr pr te vanve vano haryat mdam | (AV_20,30.1c) ght n y hribhi cru scata tv viantu hrivarpasa gra ||1|| (AV_20,30.2a) hri h ynim abh y samsvaran hinvnto hr divy yth sda | (AV_20,30.2c) y pnti hribhir n dhenva ndrya hrivantam arcata ||2|| (AV_20,30.3a) s asya vjro hrito y yas hrir nkmo hrir gbhastyo | (AV_20,30.3c) dyumn suipr hrimanyusyaka ndre n rp hrit mimikire ||3|| (AV_20,30.4a) div n ketr dhi dhyi haryat vivycad vjro hrito n rhy | (AV_20,30.4c) tudd ah hriipro y yas sahsraok abhavad dharimbhar ||4|| (AV_20,30.5a) tvtvam aharyath pastuta prvebhir indra harikea yjvabhi | (AV_20,30.5c) tv haryasi tva vvam ukthym smi rdho harijta haryatm ||5|| (AV_20,31.1a) t vajra mandna stmya mda ndra rthe vahato haryat hr | (AV_20,31.1c) pury asmai svanni hryata ndrya sm hrayo dadhanvire ||1|| (AV_20,31.2a) ra kmya hrayo dadhamire sthirya hinvan hrayo hr tur | (AV_20,31.2c) rvadbhir y hribhir jam yate s asya kma hrivantam nae ||2|| (AV_20,31.3a) hrimarur hrikea yass turaspye y harip vardhata | (AV_20,31.3c) rvadbhir y hribhir vjnvasur ti vv durit priad dhr ||3|| (AV_20,31.4a) rveva yasya hri vipettu pre vjya hri dvidhvata | (AV_20,31.4c) pr yt kt camas mrmjad dhr ptv mdasya haryatsyndhasa ||4|| (AV_20,31.5a) ut sma sdna haryatsya pastyr tyo n vja hriv acikradat | (AV_20,31.5c) mah cid dh dhiharyad jas bhd vyo dadhie haryats cid ||5|| (AV_20,32.1a) rdas hryamo mahitv nvyanavya haryasi mnma n priym | (AV_20,32.1c) pr pastym asura haryat gr v kdhi hraye sryya ||1|| (AV_20,32.2a) tv harynta prayjo jnn rthe vahantu hriipram indra | (AV_20,32.2c) pb yth prtibhtasya mdhvo hryan yaj sadhamde doim ||2|| (AV_20,32.3a) p prve hariva sutnm tho id svana kvala te | (AV_20,32.3c) mamaddh sma mdhumantam indra satr va jathra vasva ||3|| (AV_20,33.1a) aps dhtsya hariva pbeh nbhi sutsya jahra pasva | (AV_20,33.1c) mimikr ym draya indra tbhya tbhir vardhasva mdam ukthavha ||1|| (AV_20,33.2a) prgr pt va iyarmi saty prayi sutsya haryava tbhyam | (AV_20,33.2c) ndra dhnbhir ih mdayasva dhbhr vvbhi cy gn ||2|| (AV_20,33.3a) t acvas tva vrya vyo ddhn uja taj | (AV_20,33.3c) prajvad indra mso duro tasthr gnta sadhamdysa ||3|| (AV_20,34.1a) y jt ev pratham mnasvn dev devn krtun parymat | (AV_20,34.1c) ysya md rdas bhyaset nmsya mahn s jansa ndra ||1|| (AV_20,34.2a) y pthiv vythamnm dhad y prvatn prkupit ramt | (AV_20,34.2c) y antrika vimam vryo y dym stabhnt s jansa ndra ||2|| (AV_20,34.3a) y hatvhim rit sapt sndhn y g udjad apadh valsya | (AV_20,34.3c) y manor antr agn jajna savk samtsu s jansa ndra ||3|| (AV_20,34.4a) ynem vv cyvan ktni y dsa vram dhara ghka | (AV_20,34.4c) vaghnva y jigv lakm dad ary puni s jansa ndra ||4|| (AV_20,34.5a) y sm pchnti kha sti ghorm utm hur ni astty enam | (AV_20,34.5c) s ary pur vja iv minti rd asmai dhatta s jansa ndra ||5|| (AV_20,34.6a) y radhrsya codit y ksya y brahmo ndhamnasya kr | (AV_20,34.6c) yuktgrvo y 'vit suipr sutsomasya s jansa ndra ||6|| (AV_20,34.7a) ysyvsa pradi ysya gvo ysya grm ysya vve rthsa | (AV_20,34.7c) y srya y usa jajna y ap net s jansa ndra ||7|| (AV_20,34.8a) y krndas sayat vihvyete pr 'vare ubhy amtr | (AV_20,34.8c) samn cid rtham tasthivs nn havete s jansa ndra ||8|| (AV_20,34.9a) ysmn n t vijyante jnso y ydhyamn vase hvante | (AV_20,34.9c) y vvasya pratimna babhva y acyutacyt s jansa ndra ||9|| (AV_20,34.10a) y svato mhy eno ddhnn manyamn chrv jaghna | (AV_20,34.10c) y rdhate nnuddti dhy y dsyor hant s jansa ndra ||10|| (AV_20,34.11a) y mbhara prvateu kiynta catvriy ardy anvvindat | (AV_20,34.11c) ojymna y hi jaghna dnu yna s jansa ndra ||11|| (AV_20,34.12a) y ambhara parytarat ksbhir y 'cruksnpibat sutsya | (AV_20,34.12c) antr giru yjamna bah jna ysminn mrchat s jansa ndra ||12|| (AV_20,34.13a) y saptramir vabhs tvimn avsjat srtave sapt sndhn | (AV_20,34.13c) y rauhim sphurad vjrabhur dym rhanta s jansa ndra ||13|| (AV_20,34.14a) dyv cid asmai pthiv mamete mc cid asya prvat bhayante | (AV_20,34.14c) y somap nicit vjrabhur y vjrahasta s jansa ndra ||14|| (AV_20,34.15a) y sunvntam vati y pcanta y santa y aamnm t | (AV_20,34.15c) ysya brhma vrdhana ysya smo ysyed rdha s jansa ndra ||15|| (AV_20,34.16a) jt vy khyat pitrr upsthe bhvo n veda janit prasya | (AV_20,34.16c) staviymo n y asmd vrat devn s jansa ndra ||16|| (AV_20,34.17a) y smakmo hryava srr ysmd rjante bhvanni vv | (AV_20,34.17c) y jaghna mbara y ca a y ekavr s jansa ndra ||17|| (AV_20,34.18a) y sunvat pcate dudhr cid vja drdari s klsi saty | (AV_20,34.18c) vay ta indra vivha priysa suvrso vidtham vadema ||18|| (AV_20,35.1a) asm d u pr tavse turya pryo n harmi stma mhinya | (AV_20,35.1c) camydhrigava ham ndrya brhmi rttam ||1|| (AV_20,35.2a) asm d u prya iva pr yasi bhrmy ng bdhe suvkt | (AV_20,35.2c) ndrya hd mnas man pratnya ptye dhyo marjayanta ||2|| (AV_20,35.3a) asm d u tym upam svar bhrmy gm syna | (AV_20,35.3c) mhiham choktibhir matn suvktbhi sr vvdhdhyai ||3|| (AV_20,35.4a) asm d u stma s hinomi rtha n teva ttsinya | (AV_20,35.4c) gra ca grvhase suvktndrya vivaminv mdhirya ||4|| (AV_20,35.5a) asm d u sptim iva ravasyndryrk juhv sm aje | (AV_20,35.5c) vrm dnukasa vanddhyai pur grtravasa darmam ||5|| (AV_20,35.6a) asm d u tv takad vjra svpastama svary rya | (AV_20,35.6c) vtrsya cid vidd yna mrma tujnn nas tujat kiyedh ||6|| (AV_20,35.7a) asyd u mt svaneu sady mah pit papiv crv nn | (AV_20,35.7c) muyd vu pacat shyn vdhyad varh tir drim st ||7|| (AV_20,35.8a) asm d u gn cid devpatnr ndryrkm ahihtya vu | (AV_20,35.8c) pri dyvpthiv jabhra urv nsya t mahimna pri a ||8|| (AV_20,35.9a) asyd ev pr ririce mahitv divs pthivy pry antrikt | (AV_20,35.9c) svarl ndro dma vivgrta svarr matro vavake rya ||9|| (AV_20,35.10a) asyd ev vas unta v vcad vjrea vtrm ndra | (AV_20,35.10c) g n vr avnr amucad abh rvo dvne scet ||10|| (AV_20,35.11a) asyd u tves ranta sndhava pri yd vjrea sm yachat | (AV_20,35.11c) nakd de daasyn turvtaye gdh turvi k ||11|| (AV_20,35.12a) asm d u pr bhar ttujno vtrya vjram na kiyedh | (AV_20,35.12c) gr n prva v rad tiracyann rsy ap cardhyai ||12|| (AV_20,35.13a) asyd u pr brhi prvyi tursya krmi nvya ukthi | (AV_20,35.13c) yudh yd in yudhny ghymo niriti trn ||13|| (AV_20,35.14a) asyd u bhiy girya ca dlh dyv ca bhm janas tujete | (AV_20,35.14c) po vensya jguvna o sady bhuvad vryya nodh ||14|| (AV_20,35.15a) asm d u tyd nu dyy em ko yd vavn bhrer na | (AV_20,35.15c) pritaa srye paspdhn suvavye svim vad ndra ||15|| (AV_20,35.16a) ev te hriyojan suvktndra brhmi gtamso akran | (AV_20,35.16c) iu vivpeasa dhya dh prtr mak dhiyvasur jagamyt ||16|| (AV_20,36.1a) y ka d dhvya caranm ndra t grbhr abhy rca bh | (AV_20,36.1c) y ptyate vabh vyvnt saty stv purumy shasvn ||1|| (AV_20,36.2a) tm u na prve pitro nvagv sapt vprso abh vjyanta | (AV_20,36.2c) nakaddbh tturi parvatehm droghavca matbhi viham ||2|| (AV_20,36.3a) tm mahe ndram asya ry puruvrasya nvta puruk | (AV_20,36.3c) y kdhoyur ajra svrvn tm bhara harivo mdaydhyai ||3|| (AV_20,36.4a) tn no v voco ydi te pur cij jaritra na sumnm indra | (AV_20,36.4c) ks te bhg k vyo dudhra khidu pruhta purvaso 'suraghn ||4|| (AV_20,36.5a) t pchnt vjrahasta rathehm ndra vp vkvar ysya n g | (AV_20,36.5c) tuvigrbh tuvikrm rabhod gtm e nkate tmram cha ||5|| (AV_20,36.6a) ay ha ty myy vvdhn manojv svatava prvatena | (AV_20,36.6c) cyut cid vlit svojo ruj v dlh dhat virapin ||6|| (AV_20,36.7a) tm vo dhiy nvyasy viham pratn pratnavt paritasaydhyai | (AV_20,36.7c) s no vakad animn suvhnndro vvny ti durghi ||7|| (AV_20,36.8a) jnya drhvae prthivni divyni dpayo 'ntrik | (AV_20,36.8c) tp van vivta oc tn brahmadve caya km ap ca ||8|| (AV_20,36.9a) bhvo jnasya divysya rj prthivasya jgatas tveasadk | (AV_20,36.9c) dhiv vjra dkia indra hste vv ajurya dayase v my ||9|| (AV_20,36.10a) saytam indra a svast atrutryya bhatm mdhrm | (AV_20,36.10c) yy dsny ryi vtr kro vajrint sutk nhui ||10|| (AV_20,36.11a) s no niydbhi puruhta vedho vivvrbhir gahi prayajyo | (AV_20,36.11c) n y devo vrate n dev bhir yhi tyam madryadrk ||11|| (AV_20,37.1a) ys tigmgo vabh n bhm ka k cyavyati pr vv | (AV_20,37.1c) y vato duo gyasya prayantsi svitarya vda ||1|| (AV_20,37.2a) tv ha tyd indra ktsam va uramas tanv samary | (AV_20,37.2c) dsa yc am kyava ny sm randhaya rjuneyya kan ||2|| (AV_20,37.3a) tv dho dhat vthavya prvo vvbhir tbhi sudsam | (AV_20,37.3c) pr purukutsi trasdasyum va ktrast vtrahtyeu prm ||3|| (AV_20,37.4a) tv nbhir nmao devvtau bhri vtr haryava hasi | (AV_20,37.4c) tv n dsyu cmuri dhni csvpayo dabhtaye suhntu ||4|| (AV_20,37.5a) tva cyautnni vajrahasta tni nva yt pro navat ca sady | (AV_20,37.5c) nivane atatamviver ha ca vtr nmucim uthan ||5|| (AV_20,37.6a) sn t ta indra bhjanni rthavyya de sudse | (AV_20,37.6c) ve te hr va yunajmi vyntu brhmi puruka vjam ||6|| (AV_20,37.7a) m te asy sahasvan priv aghya bhma hariva pardu | (AV_20,37.7c) tryasva no 'vkbhir vrthais tva priysa sru syma ||7|| (AV_20,37.8a) priysa t te maghavann abhau nro madema ara skhya | (AV_20,37.8c) n turva n ydva ihy atithigvya sya kariyn ||8|| (AV_20,37.9a) sady cin n te maghavann abhau nra asanty ukthasa ukth | (AV_20,37.9c) y te hvebhir v par dann asmn vva yjyya tsmai ||9|| (AV_20,37.10a) et stm nar ntama tbhyam asmadryco ddato maghni | (AV_20,37.10c) tm indra vtrahtye iv bh skh ca ro 'vit ca nm ||10|| (AV_20,37.11a) n indra ra stvamna t brhmajtas tanv vvdhasva | (AV_20,37.11c) pa no vjn mimhy pa stn yuy pta svastbhi sd na ||11|| (AV_20,38.1a) yhi suum h ta ndra sma pb imm | (AV_20,38.1c) d barh sado mma ||1|| (AV_20,38.2a) tv brahmayj hr vhatm indra ken | (AV_20,38.2c) pa brhmi na u ||2|| (AV_20,38.3a) brahmas tv vay yuj somapm indra somna | (AV_20,38.3c) sutvanto havmahe ||3|| (AV_20,38.4a) ndram d gthno bhd ndram arkbhir arka | (AV_20,38.4c) ndra vr anata ||4|| (AV_20,38.5a) ndra d dhryo sc smila vacoyj | (AV_20,38.5c) ndro vajr hirayya ||5|| (AV_20,38.6a) ndro drghya ckasa srya rohayad div | (AV_20,38.6c) v gbhir drim airayat ||6|| (AV_20,39.1a) ndra vo vivtas pri hvmahe jnebhya | (AV_20,39.1c) asmkam astu kvala ||1|| (AV_20,39.2a) vy ntrikam atiran mde smasya rocan | (AV_20,39.2c) ndro yd bhinad valm ||2|| (AV_20,39.3a) d g jad girobhya v kvn gh sat | (AV_20,39.3c) arvca nunude valm ||3|| (AV_20,39.4a) ndrea rocan div dlhni dhitni ca | (AV_20,39.4c) sthiri n parde ||4|| (AV_20,39.5a) apm rmr mdann iva stma indrjiryate | (AV_20,39.5c) v te md arjiu ||5|| (AV_20,40.1a) ndrea s h dkase sajagmn bibhyu | (AV_20,40.1c) mand samnvarcas ||1|| (AV_20,40.2a) anavadyir abhdyubhir makh shasvad arcati | (AV_20,40.2c) gair ndrasya kmyai ||2|| (AV_20,40.3a) d ha svadhm nu pnar garbhatvm erir | (AV_20,40.3c) ddhn nma yajyam ||3|| (AV_20,41.1a) ndro dadhc asthbhir vtry pratikuta | (AV_20,41.1c) jaghna navatr nva ||1|| (AV_20,41.2a) ichn vasya yc chra prvatev paritam | (AV_20,41.2c) td vidac charyavati ||2|| (AV_20,41.3a) trha gr amanvata nma tvur apcym | (AV_20,41.3c) itth candrmaso gh ||3|| (AV_20,42.1a) vcam apadm ah nvasraktim taspam | (AV_20,42.1c) ndrt pri tanvm mame ||1|| (AV_20,42.2a) nu tv rdas ubh krkamam akpetm | (AV_20,42.2c) ndra yd dasyuhbhava ||2|| (AV_20,42.3a) uttihann jas sah ptv pre avepaya | (AV_20,42.3c) smam indra cam sutm ||3|| (AV_20,43.1a) bhindh vv pa dva bdho jah mdha | (AV_20,43.1c) vsu sprh td bhara ||1|| (AV_20,43.2a) yd vlv indra yt sthir yt prne prbhtam | (AV_20,43.2c) vsu sprh td bhara ||2|| (AV_20,43.3a) ysya te vivmnuo bhrer dattsya vdati | (AV_20,43.3c) vsu sprh td bhara ||3|| (AV_20,44.1a) pr samrja caranm ndra stot nvya grbhi | (AV_20,44.1c) nra nha mhiham ||1|| (AV_20,44.2a) ysminn ukthni ryanti vvni ca ravasya | (AV_20,44.2c) apm vo n samudr ||2|| (AV_20,44.3a) t suuty vivse jyeharja bhre ktnm | (AV_20,44.3c) mah vjna sanbhya ||3|| (AV_20,45.1a) aym u te sm atasi kapta iva garbhadhm | (AV_20,45.1c) vcas tc cin na ohase ||1|| (AV_20,45.2a) stotr rdhn pate grvho vra ysya te | (AV_20,45.2c) vbhtir astu snt ||2|| (AV_20,45.3a) rdhvs tih na tye 'smn vje atakrato | (AV_20,45.3c) sm anyu bravvahai ||3|| (AV_20,46.1a) praetram vsyo ch krtra jyti samtsu | (AV_20,46.1c) ssahvsam yudhmtrn ||1|| (AV_20,46.2a) s na ppri prayti svast nv puruht | (AV_20,46.2c) ndro vv ti dva ||2|| (AV_20,46.3a) s tv na indra vjobhir daasy ca gtuy ca | (AV_20,46.3c) ch ca na sumn nei ||3|| (AV_20,47.1a) tm ndra vjaymasi mah vtrya hntave | (AV_20,47.1c) s v vabh bhuvat ||1|| (AV_20,47.2a) ndra s dmane kt jiha s mde hit | (AV_20,47.2c) dyumn lok s somy ||2|| (AV_20,47.3a) gir vjro n sbhta sbalo napacyuta | (AV_20,47.3c) vavak v stta ||3|| (AV_20,47.4a) ndram d gthno bhd ndram arkbhir arka | (AV_20,47.4c) ndra vr anata ||4|| (AV_20,47.5a) ndra d dhryo sc smila vacoyj | (AV_20,47.5c) ndro vajr hirayya ||5|| (AV_20,47.6a) ndro drghya ckasa srya rohayad div | (AV_20,47.6c) v gbhir drim airayat ||6|| (AV_20,47.7a) yhi suum h ta ndra sma pb imm | (AV_20,47.7c) d barh sado mma ||7|| (AV_20,47.8a) tv brahmayj hr vhatm indra ken | (AV_20,47.8c) pa brhmi na u ||8|| (AV_20,47.9a) brahmas tv vay yuj somapm indra somna | (AV_20,47.9c) sutvanto havmahe ||9|| (AV_20,47.10a) yujnti bradhnm aru cranta pri tastha | (AV_20,47.10c) rcante rocan div ||10|| (AV_20,47.11a) yujnty asya kmy hr vpakas rthe | (AV_20,47.11c) dh nvhas ||11|| (AV_20,47.12a) ket kvnn aketve po mary apese | (AV_20,47.12c) sm udbhir ajyath ||12|| (AV_20,47.13a) d u ty jtvedasa dev vahanti ketva | (AV_20,47.13c) d vvya sryam ||13|| (AV_20,47.14a) pa ty tyvo yath nkatr yanty aktbhi | (AV_20,47.14c) srya vivcakase ||14|| (AV_20,47.15a) drann asya ketvo v ramyo jn nu | (AV_20,47.15c) bhrjanto agnyo yath ||15|| (AV_20,47.16a) tarir vivdarato jyotikd asi srya | (AV_20,47.16c) vvam bhsi rocana ||16|| (AV_20,47.17a) praty devn va praty d ei mnu | (AV_20,47.17c) praty vva svr d ||17|| (AV_20,47.18a) yn pvaka ckas bhuraynta jn nu | (AV_20,47.18c) tv varua pyasi ||18|| (AV_20,47.19a) v dym ei rjas pthv har mmno aktbhi | (AV_20,47.19c) pya jnmni srya ||19|| (AV_20,47.20a) sapt tv harto rthe vhanti deva srya | (AV_20,47.20c) ockeam vicakam ||20|| (AV_20,47.21a) yukta sapt undhyva sro rthasya napty | (AV_20,47.21c) tbhir yti svyuktibhi ||21|| (AV_20,48.1a) abh tv vrcas gra sicnty carayva | (AV_20,48.1c) abh vats n dhenva ||1|| (AV_20,48.2a) t aranti ubhrya pcatr vrcas pya | (AV_20,48.2c) jt jnir yth hd ||2|| (AV_20,48.3a) vjrpavasdhya krtr mriymam vahan | (AV_20,48.3c) mhyam yur ght pya ||3|| (AV_20,48.4a) y gu pnir akramd sadan mtra pur | (AV_20,48.4c) pitra ca praynt sv ||4|| (AV_20,48.5a) ant carati rocan asy prd apnat | (AV_20,48.5c) vy khyan mahi sv ||5|| (AV_20,48.6a) trid dhm v rjati vk patag airiyat | (AV_20,48.6c) prti vstor har dybhi ||6|| (AV_20,49.1a) yc chakr vcam ruhann antrika sisatha | (AV_20,49.1c) s dev amadan v ||1|| (AV_20,49.2a) akr vcam dhyr uvco dhuhi | (AV_20,49.2c) mhiha madardvi ||2|| (AV_20,49.3a) akr vcam dhuhi dhmadharman v rjati | (AV_20,49.3c) vmadan barhr saran ||3|| (AV_20,49.4a) t vo dasmm tha vsor mandnm ndhasa | (AV_20,49.4c) abh vats n svsareu dhenva ndra grbhr navmahe ||4|| (AV_20,49.5a) dyuk sudnu tvibhir vtam gir n purubhjasam | (AV_20,49.5c) kumnta vja atna sahasra mak gmantam mahe ||5|| (AV_20,49.6a) tt tv ymi suvrya td brhma prvcittaye | (AV_20,49.6c) yn ytibhyo bhgave dhne hit yna prskavam vitha ||6|| (AV_20,49.7a) yn samudrm sjo mahr aps td indra vi te va | (AV_20,49.7c) sady s asya mahim n sane y kor anucakrad ||7|| (AV_20,50.1a) kn nvyo atasn tur gta mrtya | (AV_20,50.1c) nah nv sya mahimnam indriy svr gnta na ||1|| (AV_20,50.2a) kd u stuvnta tayanta devta i k vpra ohate | (AV_20,50.2c) kad hva maghavann indra sunvat kd u stuvat gama ||2|| (AV_20,51.1a) abh pr va surdhasam ndram arca yth vid | (AV_20,51.1c) y jaritbhyo maghv purvsu sahsreeva ikati ||1|| (AV_20,51.2a) atnkeva pr jigti dhuy hanti vtri de | (AV_20,51.2c) girr iva pr rs asya pinvire dtri purubhjasa ||2|| (AV_20,51.3a) pr s rut surdhasam rc akrm abhaye | (AV_20,51.3c) y sunvat stuvat kmya vsu sahsreeva mhate ||3|| (AV_20,51.4a) atnk hetyo asya dur ndrasya samo mah | (AV_20,51.4c) girr n bhujm maghtsu pinvate yd sut mandiu ||4|| (AV_20,52.1a) vay gha tv sutvanta po n vktbarhia | (AV_20,52.1c) pavtrasya prasrvaeu vtrahan pri stotra sate ||1|| (AV_20,52.2a) svranti tv sut nro vso nirek ukthna | (AV_20,52.2c) kad sut t oka gama ndra svabdva vsaga ||2|| (AV_20,52.3a) kvebhir dhav dhsd vja dari sahasram | (AV_20,52.3c) pigarpa maghavan vicarae mak gmantam mahe ||3|| (AV_20,53.1a) k veda sut sc pbanta kd vyo dadhe | (AV_20,53.1c) ay y pro vibhintty jas mandn ipry ndhasa ||1|| (AV_20,53.2a) dn mg n vra purutr cartha dadhe | (AV_20,53.2c) nki v n yamad sut gamo mah carasy jas ||2|| (AV_20,53.3a) y ugr snn nita sthir rya sskta | (AV_20,53.3c) ydi stotr maghv vad dhva nndro yoaty gamat ||3|| (AV_20,54.1a) vv ptan abhibhtara nra sajs tatakur ndra jajan ca rjse | (AV_20,54.1c) krtv vriha vra mrim utgrm jiha tavsa tarasvnam ||1|| (AV_20,54.2a) sm rebhso asvarann ndra smasya ptye | (AV_20,54.2c) svrpati yd vdh dhtvrato hy jas sm tbhi ||2|| (AV_20,54.3a) nem namanti ckas me vpr abhisvr | (AV_20,54.3c) sudtyo vo adrho 'pi kre tarasvna sm kvabhi ||3|| (AV_20,55.1a) tm ndra johavmi maghvnam ugr satr ddhnam pratikuta vsi | (AV_20,55.1c) mhiho grbhr ca yajyo vavrtad ry no vv supth kotu vajr ||1|| (AV_20,55.2a) y indra bhja bhara svrv surebhya | (AV_20,55.2c) stotram n maghavann asya vardhaya y ca tv vktbarhia ||2|| (AV_20,55.3a) ym indra dadhi tvm va g bhgm vyayam | (AV_20,55.3c) yjamne sunvat dkivati tsmin t dhehi m pau ||3|| (AV_20,56.1a) ndro mdya vvdhe vase vtrah nbhi | (AV_20,56.1c) tm n mahtsv jtm rbhe havmahe s vjeu pr no 'viat ||1|| (AV_20,56.2a) si h vra snyo 'si bhri pardad | (AV_20,56.2c) si dabhrsya cid vdh yajamnya ikasi sunvat bhri te vsu ||2|| (AV_20,56.3a) yd udrata jyo dhve dhyate dhn | (AV_20,56.3c) yukv madacyt hr k hna k vsau dadho 'sm indra vsau dadha ||3|| (AV_20,56.4a) mdemade h no dadr yth gvm jukrtu | (AV_20,56.4c) s gbhya pur atbhayhasty vsu ih ry bhara ||4|| (AV_20,56.5a) mdyasva sut sc vase ra rdhase | (AV_20,56.5c) vidm h tv purvsum pa kmnt sasjmh 'th no 'vit bhava ||5|| (AV_20,56.6a) et ta indra jantvo viva puyanti vryam | (AV_20,56.6c) antr h khy jnnm ary vdo du t no vda bhara ||6|| (AV_20,57.1a) surpaktnm tye sudghm iva godhe | (AV_20,57.1c) juhmsi dyvidyavi ||1|| (AV_20,57.2a) pa na svan gahi smasya somap piba | (AV_20,57.2c) god d revto mda ||2|| (AV_20,57.3a) th te ntamn vidyma sumatnm | (AV_20,57.3c) m no ti khya gahi ||3|| (AV_20,57.4a) umntama na tye dyumnna phi jgvim | (AV_20,57.4c) ndra sma atakrato ||4|| (AV_20,57.5a) indriyi atakrato y te jneu pacsu | (AV_20,57.5c) ndra tni ta ve ||5|| (AV_20,57.6a) gann indra rvo bhd dyumn dadhiva duram | (AV_20,57.6c) t te ma tirmasi ||6|| (AV_20,57.7a) arvvto na gahy tho akra parvta | (AV_20,57.7c) u lok ys te adriva ndreh tata gahi ||7|| (AV_20,57.8a) ndro ag mahd bhaym abh d pa cucyavat | (AV_20,57.8c) s h sthir vcarani ||8|| (AV_20,57.9a) ndra ca mlyti no n na pacd agh naat | (AV_20,57.9c) bhadr bhavti na pur ||9|| (AV_20,57.10a) indra bhyas pri srvbhyo bhaya karat | (AV_20,57.10c) jt trn vcarai ||10|| (AV_20,57.11a) k veda sut sc pbanta kd vyo dadhe | (AV_20,57.11c) ay y pro vibhintty jas mandn ipry ndhasa ||11|| (AV_20,57.12a) dn mg n vra purutr cartha dadhe | (AV_20,57.12c) nki v n yamad sut gamo mah carasy jas ||12|| (AV_20,57.13a) y ugr snn nita sthir rya sskta | (AV_20,57.13c) ydi stotr maghv vad dhva nndro yoaty gamat ||13|| (AV_20,57.14a) vay gha tv sutvanta po n vktbarhia | (AV_20,57.14c) pavtrasya prasrvaeu vtrahan pri stotra sate ||14|| (AV_20,57.15a) svranti tv sut nro vso nirek ukthna | (AV_20,57.15c) kad sut t ka gama ndra svabdva vsaga ||15|| (AV_20,57.16a) kvebhir dhav dhd vja dari sahasram | (AV_20,57.16c) pigarpa maghavan vicarae mak gmantam mahe ||16|| (AV_20,58.1a) ryanta iva srya vvd ndrasya bhakata | (AV_20,58.1c) vsni jt jnamna jas prti bhg n ddhima ||1|| (AV_20,58.2a) nararti vasudm pa stuhi bhadr ndrasya rtya | (AV_20,58.2c) s asya kma vidhat n roati mno dnya codyan ||2|| (AV_20,58.3a) b mah asi srya b ditya mah asi | (AV_20,58.3c) mahs te sat mahim panasyate 'ddh deva mah asi ||3|| (AV_20,58.4a) b srya rvas mah asi satr deva mah asi | (AV_20,58.4c) mahn devnm asury purhito vibh jytir dbhyam ||4|| (AV_20,59.1a) d u ty mdhu mattam gra stmsa rate | (AV_20,59.1c) satrjto dhanas kitotayo vjaynto rth iva ||1|| (AV_20,59.2a) kv iva bhgava srya iva vvam d dhtm nau | (AV_20,59.2c) ndra stmebhir mahyanta yva priymedhso asvaran ||2|| (AV_20,59.3a) d n nv sya ricyat 'o dhna n jigysa | (AV_20,59.3c) y ndro hrivn n dabhanti t ripo dka dadhti somni ||3|| (AV_20,59.4a) mntram kharva sdhita supasa ddhta yajyev | (AV_20,59.4c) prv can prsitayas taranti t y ndre krma bhvat ||4|| (AV_20,60.1a) ev hy si vrayr ev ra ut sthir | (AV_20,60.1c) ev te rdhya mna ||1|| (AV_20,60.2a) ev rts tuvmagha vvebhir dhyi dhtbhi | (AV_20,60.2c) gh cid indra me sc ||2|| (AV_20,60.3a) m brahmva tandrayr bhvo vjn pate | (AV_20,60.3c) mtsv sutsya gmata ||3|| (AV_20,60.4a) ev hy sya snt virap gmat mah | (AV_20,60.4c) pakv kh n de ||4|| (AV_20,60.5a) ev h te vbhtaya tya indra mvate | (AV_20,60.5c) sady cit snti de ||5|| (AV_20,60.6a) ev hy sya kmy stma ukth ca sy | (AV_20,60.6c) ndrya smaptaye ||6|| (AV_20,61.1a) t te mda gmasi vaa pts ssahm | (AV_20,61.1c) u lokaktnm adrivo hariryam ||1|| (AV_20,61.2a) yna jytmy yve mnave ca vivditha | (AV_20,61.2c) mandn asy barho v rjasi ||2|| (AV_20,61.3a) td ady cit ta ukthn 'nu uvanti prvth | (AV_20,61.3c) vapatnr ap jay divdive ||3|| (AV_20,61.4a) tm v abh pr gyata puruht puruutm | (AV_20,61.4c) ndra grbhs tavim vivsata ||4|| (AV_20,61.5a) ysya dvibrhaso bht sho ddhra rdas | (AV_20,61.5c) girr jr ap svr vatvan ||5|| (AV_20,61.6a) s rjasi puruuta ko vtri jighnase | (AV_20,61.6c) ndra jitr ravasya ca yntave ||6|| (AV_20,62.1a) vaym u tvm aprvya sthr n kc cid bhranto 'vasyva | (AV_20,62.1c) vje citr havmahe ||1|| (AV_20,62.2a) pa tv krmann tye s no yvogr cakrma y dhat | (AV_20,62.2c) tvm d dhy vitra vavmhe skhya indra snasm ||2|| (AV_20,62.3a) y na idmida pur pr vsya ninya tm u va stue | (AV_20,62.3c) skhya ndram tye ||3|| (AV_20,62.4a) hryava stpati carasha s h m y mandata | (AV_20,62.4c) t na s vayati gvyam vya stotbhyo maghv atm ||4|| (AV_20,62.5a) ndrya sma gyata vprya bhat bht | (AV_20,62.5c) dharmakte vipacte panasyve ||5|| (AV_20,62.6a) tvm indrbhibhr asi tv sryam arocaya | (AV_20,62.6c) vivkarm vivdevo mah asi ||6|| (AV_20,62.7a) vibhrja jyti svr gacho rocan div | (AV_20,62.7c) devs ta indra sakhyya yemire ||7|| (AV_20,62.8a) tm v abh pr gyata puruht puruutm | (AV_20,62.8c) ndra grbhis tavim vivsata ||8|| (AV_20,62.9a) ysya dvibrhaso bht sho ddhra rdas | (AV_20,62.9c) girr jr ap svr vatvan ||9|| (AV_20,62.10a) s rjasi puruuta ko vtri jighnase | (AV_20,62.10c) ndra jitra ravasya ca yntave ||10|| (AV_20,63.1a) im n ka bhvan sadhmndra ca vve ca dev | (AV_20,63.1c) yaj ca nas tanv ca praj cdityir indra sah ckpti ||1|| (AV_20,63.2a) dityir ndra sgao mardbhir asmka bhtv avit tannm | (AV_20,63.2c) hatvya dev surn yd yan dev devatvm abhirkam ||2|| (AV_20,63.3a) pratycam arkm anaya chcbhir d t svadhm iir pry apayan | (AV_20,63.3c) ay vja devhita sanema mdema athim suvr ||3|| (AV_20,63.4a) y ka d vidyate vsu mrtya de | (AV_20,63.4c) no pratikuta ndro ag ||4|| (AV_20,63.5a) kad mrtam ardhsa pad kmpam iva sphurat | (AV_20,63.5c) kad na uravad gra ndro ag ||5|| (AV_20,63.6a) y cid dh tv bahbhya sutv vvsati | (AV_20,63.6c) ugr tt patyate va ndro ag ||6|| (AV_20,63.7a) y indra somaptamo mda aviha ctati | (AV_20,63.7c) yn hsi ny ttra tm mahe ||7|| (AV_20,63.8a) yn dagvam dhrigu vepyanta svraram | (AV_20,63.8c) yn samudrm vith tm mahe ||8|| (AV_20,63.9a) yna sndhu mahr ap rth iva pracodya | (AV_20,63.9c) pnthm tsya ytave tm mahe ||9|| (AV_20,64.1a) ndra no gadhi priy satrjd gohya | (AV_20,64.1c) girr n vivtas pth ptir div ||1|| (AV_20,64.2a) abh h satya somap ubh babhtha rdas | (AV_20,64.2c) ndrsi sunvat vdh ptir div ||2|| (AV_20,64.3a) tv h vatnm ndra dart purm si | (AV_20,64.3c) hant dsyor mnor vdh ptir div ||3|| (AV_20,64.4a) d u mdhvo madntara sic vdhvaryo ndhasa | (AV_20,64.4c) ev h vr stvate sadvdha ||4|| (AV_20,64.5a) ndra sthtar har nki te prvystutim | (AV_20,64.5c) d naa vas n bhandn ||5|| (AV_20,64.6a) t vo vjn ptim hmahi ravasyva | (AV_20,64.6c) pryubhir yajbhir vvdhnyam ||6|| (AV_20,65.1a) to nv ndra stvma skhya stmya nram | (AV_20,65.1c) kur y vv abhy sty ka t ||1|| (AV_20,65.2a) gorudhya gave dyukya dsmya vca | (AV_20,65.2c) ghtt svdyo mdhuna ca vocata ||2|| (AV_20,65.3a) ysymitni vry n rdha pryetave | (AV_20,65.3c) jytir n vvam abhy sti dki ||3|| (AV_20,66.1a) stuhndra vyavavd nrmi vjna ymam | (AV_20,66.1c) ary gya mhamna v de ||1|| (AV_20,66.2a) ev nnm pa stuhi viyava daam nvam | (AV_20,66.2c) svidvsa carktya carnm ||2|| (AV_20,66.3a) vtth h nrtn vjrahasta parivjam | (AV_20,66.3c) haraha undhy paripdm iva ||3|| (AV_20,67.1a) vanti h sunvn kya prasa sunvn h m yjaty va dvo devnm va dva | (AV_20,67.1c) sunvn t sisati sahsr vjy vta | (AV_20,67.1e) sunvnyndro dadty bhva ray dadty bhvam ||1|| (AV_20,67.2a) m vo asmd abh tni pusy sn bhvan dyumnni mt jriur asmt purt jriu | (AV_20,67.2c) yd va citr yugyuge nvya ghd martyam | (AV_20,67.2e) asmsu tn maruto yc ca dura didht yc ca duram ||2|| (AV_20,67.3a) agn htram manye dsvanta vsu sn shaso jtvedasa vpra n jtvedasam | (AV_20,67.3c) y rdhvy svadhvar dev devcy kp | (AV_20,67.3e) ghtsya vbhrim nu vai ocjhvnasya sarpa ||3|| (AV_20,67.4a) yaji smil patbhir bhir yma chubhrso aju priy ut | (AV_20,67.4c) sdy barhr bharatasya snava potrd sma pibat divo nara ||4|| (AV_20,67.5a) vaki dev ih vipra yki con hotar n ad yniu tri | (AV_20,67.5c) prti vhi prsthita somy mdhu pbgndhrt tva bhgsya tsuhi ||5|| (AV_20,67.6a) e sy te tanv nmavrdhana sha ja pradvi bhvr hit | (AV_20,67.6c) tbhya sut maghavan tbhyam bhtas tvm asya brhmad tpt piba ||6|| (AV_20,67.7a) ym u prvam huve tm id huve sd u hvyo dadr y nma ptyate | (AV_20,67.7c) adhvarybhi prsthita somy mdhu potrt sma dravioda pba tbhi ||7|| (AV_20,68.1a) surpaktnm tye sudghm iva godhe | (AV_20,68.1c) juhmsi dyvidyavi ||1|| (AV_20,68.2a) pa na svan gahi smasya somap piba | (AV_20,68.2c) god d revto mda ||2|| (AV_20,68.3a) th te ntamn vidyma sumatnm | (AV_20,68.3c) m no ti khya gahi ||3|| (AV_20,68.4a) prehi vgram sttam ndra pch vipactam | (AV_20,68.4c) ys te skhibhya vram ||4|| (AV_20,68.5a) ut bruvantu no ndo nr anyta cid rata | (AV_20,68.5c) ddhn ndra d dva ||5|| (AV_20,68.6a) ut na subhg arr vocyur dasma kya | (AV_20,68.6c) symd ndrasya rmai ||6|| (AV_20,68.7a) m m ve bhara yajarya nmdanam | (AV_20,68.7c) patayn mandaytsakham ||7|| (AV_20,68.8a) asy ptv atakrato ghan vtrm abhava | (AV_20,68.8c) prvo vjeu vjnam ||8|| (AV_20,68.9a) t tv vjeu vjna vjyma atakrato | (AV_20,68.9c) dhnnm indra stye ||9|| (AV_20,68.10a) y ry 'vnir mahnt supr sunvat skh | (AV_20,68.10c) tsm ndrya gyata ||10|| (AV_20,68.11a) tv t n datndram abh pr gyata | (AV_20,68.11c) skhya stmavhasa ||11|| (AV_20,68.12a) purtma purm na vrym | (AV_20,68.12c) ndra sme sc sut ||12|| (AV_20,69.1a) s gh no yga bhuvat s ry s pradhym | (AV_20,69.1c) gmad vjebhir s na ||1|| (AV_20,69.2a) ysya sasth n vvte hr samtsu trava | (AV_20,69.2c) tsm ndrya gyata ||2|| (AV_20,69.3a) sutapvne sut im cayo yanti vtye | (AV_20,69.3c) smso ddhyira ||3|| (AV_20,69.4a) tv sutsya ptye sady vddh ajyath | (AV_20,69.4c) ndra jyihyya sukrato ||4|| (AV_20,69.5a) tv viantv va smsa indra girvaa | (AV_20,69.5c) te santu prcetase ||5|| (AV_20,69.6a) tv stm avvdhan tvm ukth atakrato | (AV_20,69.6c) tv vardhantu no gra ||6|| (AV_20,69.7a) kitoti saned im vjam ndra sahasram | (AV_20,69.7c) ysmin vvni pusy ||7|| (AV_20,69.8a) m no mrt abh druhan tannm indra girvaa | (AV_20,69.8c) no yavay vadhm ||8|| (AV_20,69.9a) yujnti bradhnm arum cranta pri tastha | (AV_20,69.9c) rcante rocan div ||9|| (AV_20,69.10a) yujnty asya kmy hr vpakas rthe | (AV_20,69.10c) dh nvhas ||10|| (AV_20,69.11a) ket kvnn aketve po mary apese | (AV_20,69.11c) sm udbhir ajyath ||11|| (AV_20,69.12a) d ha svadhm nu pnar garbhatvm erir | (AV_20,69.12c) ddhn nma yajyam ||12|| (AV_20,70.1a) vl cid rujatnbhir gh cid indra vhnibhi | (AV_20,70.1c) vinda usry nu ||1|| (AV_20,70.2a) devaynto yth matm ch viddvasu gra | (AV_20,70.2c) mahm anata rutm ||2|| (AV_20,70.3a) ndrea s h dkase sajagmn bibhyu | (AV_20,70.3c) mand samnvarcas ||3|| (AV_20,70.4a) anavadyir abhdyubhir makh shasvad arcati | (AV_20,70.4c) gair ndrasya kmyai ||4|| (AV_20,70.5a) ta parijmann gahi div v rocand dhi | (AV_20,70.5c) sm asminn jate gra ||5|| (AV_20,70.6a) it v stm mahe div v prthivd dhi | (AV_20,70.6c) ndra mah v rjasa ||6|| (AV_20,70.7a) ndram d gathno bhd ndram arkbhir arka | (AV_20,70.7c) ndra vr anata ||7|| (AV_20,70.8a) ndra d dhryo sc smla vacoyj | (AV_20,70.8c) ndro vajr hirayya ||8|| (AV_20,70.9a) ndro drghya ckasa srya rohayad div | (AV_20,70.9c) v gbhir ndram airayat ||9|| (AV_20,70.10a) ndra vjeu no 'va sahsrapradhaneu ca | (AV_20,70.10c) ugr ugrbhir tbhi ||10|| (AV_20,70.11a) ndra vay mahdhan ndram rbhe havmahe | (AV_20,70.11c) yja vtru vajram ||11|| (AV_20,70.12a) s no vann am car strdvann p vdhi | (AV_20,70.12c) asmbhyam pratikuta ||12|| (AV_20,70.13a) tujtuje y ttare stm ndrasya vajra | (AV_20,70.13c) n vindhe asya suutm ||13|| (AV_20,70.14a) v ythva vsaga kr iyarty jas | (AV_20,70.14c) no pratikuta ||14|| (AV_20,70.15a) y ka caran vsnm irajyti | (AV_20,70.15c) ndra pca kitnm ||15|| (AV_20,70.16a) ndra vo vivtas pri hvmahe jnebhya | (AV_20,70.16c) asmkam astu kvala ||16|| (AV_20,70.17a) ndra snas ray sajtvna sadsham | (AV_20,70.17c) vriham tye bhara ||17|| (AV_20,70.18a) n yna muihatyy n vtr rudhmahai | (AV_20,70.18c) tvtso ny rvat ||18|| (AV_20,70.19a) ndra tvtso vay vjra ghan dadmahi | (AV_20,70.19c) jyema s yudh spdha ||19|| (AV_20,70.20a) vay rebhir stbhir ndra tvy yuj vaym | (AV_20,70.20c) ssahyma ptanyat ||20|| (AV_20,71.1a) mah ndra par ca n mahitvm astu vajre | (AV_20,71.1c) dyur n prathin va ||1|| (AV_20,71.2a) samoh v y ata nras toksya snitau | (AV_20,71.2c) vprso v dhiyyva ||2|| (AV_20,71.3a) y kuk somaptama samudr iva pnvate | (AV_20,71.3c) urvr po n kkda ||3|| (AV_20,71.4a) ev hy sya snt virap gmat mah | (AV_20,71.4c) pakv kh n de ||4|| (AV_20,71.5a) ev h te vbhtaya tya indra mvate | (AV_20,71.5c) sady cit snti de ||5|| (AV_20,71.6a) ev hy sya kmy stma ukth ca sy | (AV_20,71.6c) ndrya smaptaye ||6|| (AV_20,71.7a) ndrhi mtsy ndhaso vvebhi somaprvabhi | (AV_20,71.7c) mah abhir jas ||7|| (AV_20,71.8a) m ena sjat sut mandm ndrya mandne | (AV_20,71.8c) ckri vvni ckraye ||8|| (AV_20,71.9a) mtsv suipra mandbhi stmebhir vivacarae | (AV_20,71.9c) scai svanev ||9|| (AV_20,71.10a) sgram indra te gra prti tvm d ahsata | (AV_20,71.10c) jo vabh ptim ||10|| (AV_20,71.11a) sm codaya citrm arvg rdha indra vreyam | (AV_20,71.11c) sad t te vibh prabh ||11|| (AV_20,71.12a) asmnt s ttra codayndra ry rbhasvata | (AV_20,71.12c) tvidyumna yasvata ||12|| (AV_20,71.13a) s gmad indra vjavad asm pth rvo bht | (AV_20,71.13c) vivyur dhehy kitam ||13|| (AV_20,71.14a) asm dhehi rvo bhd dyumn sahasrastamam | (AV_20,71.14c) ndra t rathnr a ||14|| (AV_20,71.15a) vsor ndram vsupati grbhr gnta gmyam | (AV_20,71.15c) hma gntram tye ||15|| (AV_20,71.16a) sutsute nykase bhd bhat d ar | (AV_20,71.16c) ndrya m arcati ||16|| (AV_20,72.1a) vveu h tv svaneu tujte samnm ka vamayava pthak sv saniyva pthak | (AV_20,72.1c) t tv nva n pari sya dhur dhmahi | (AV_20,72.1e) ndra n yaji catyanta yva stmebhir indram yva ||1|| (AV_20,72.2a) v tv tatasre mithun avasyvo vrajsya st gvyasya nisja skanta indra nisja | (AV_20,72.2c) yd gavynt dv jn svr ynt samhasi | (AV_20,72.2e) v krikrad vaa sacbhva vjram indra sacbhvam ||2|| (AV_20,72.3a) ut no asy uso juta hy rksya bodhi havo hvmabhi svrt hvmabhi | (AV_20,72.3c) yd indra hntave mgho v vajri cketasi | (AV_20,72.3e) me asy vedhso nvyaso mnma rudhi nvyasa ||3|| (AV_20,73.1a) tbhyd im svan ra vv tbhya brhmi vrdhan komi | (AV_20,73.1c) tv nbhir hvyo vivdhsi ||1|| (AV_20,73.2a) n cin n te mnyamnasya dasmd anuvanti mahimnam ugra | (AV_20,73.2c) n vrym indra te n rdha ||2|| (AV_20,73.3a) pr vo mah mahivdhe bharadhva prcetase pr sumat kudhvam | (AV_20,73.3c) va prv pr car caraipr ||3|| (AV_20,73.4a) yad vjra hrayam d th rtha hr ymasya vhato v srbhi | (AV_20,73.4c) tihati maghv snaruta ndro vjasya drghravasas pti ||4|| (AV_20,73.5a) s cin n vr ythy sv sc ndra mri hritbh pruute | (AV_20,73.5c) va veti sukya sut mdhd d dhoti vto yth vnam ||5|| (AV_20,73.6a) y vc vvco mdhrvca pur sahsriv jaghna | (AV_20,73.6c) tttad d asya pusya gmasi pitva ys tvi vvdh va ||6|| (AV_20,74.1a) yc cid dh satya somap anast iva smsi | (AV_20,74.1c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||1|| (AV_20,74.2a) prin vjn pate cvas tva dasn | (AV_20,74.2c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||2|| (AV_20,74.3a) n vpay mithd sastm budhyamne | (AV_20,74.3c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||3|| (AV_20,74.4a) sasntu ty rtayo bdhantu ra rtya | (AV_20,74.4c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||4|| (AV_20,74.5a) sm indra gardabh ma nuvnta papymuy | (AV_20,74.5c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||5|| (AV_20,74.6a) ptti kucy dr vto vnd dhi | (AV_20,74.6c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||6|| (AV_20,74.7a) srva parikro jahi jambhy kkadvm | (AV_20,74.7c) t na indra asaya gv veu ubhru sahsreu tuvmagha ||7|| (AV_20,75.1a) v tv tatasre mithun avasyvo vrajsya st gvyasya nisja skanta indra nisja | (AV_20,75.1c) yd gavynta dv jn svr ynt samhasi | (AV_20,75.1e) v krikrad vaa sacbhva vjram indra sacbhvam ||1|| (AV_20,75.2a) vid e asy vrysya prva pro yd indra radr avtira ssahn avtira | (AV_20,75.2c) sas tm indra mrtyam yaju avasas pate | (AV_20,75.2e) mahm amu pthivm im ap mandasn im ap ||2|| (AV_20,75.3a) d t te asy vrysya carkiran mdeu vann ujo yd vitha sakhyat yd vitha | (AV_20,75.3c) cakrtha krm ebhya ptansu prvantave | (AV_20,75.3e) t anymany nady saniata rvasynta saniata ||3|| (AV_20,76.1a) vne n v y ny dhyi ckr chcir v stmo bhurav ajga | (AV_20,76.1c) ysyd ndra purudneu ht n nrvo ntama kapvn ||1|| (AV_20,76.2a) pr te asy usa prparasy ntu syma ntam asya nm | (AV_20,76.2c) nu trika atm vahan nn ktsena rtho y sat sasavn ||2|| (AV_20,76.3a) ks te mda indra rntyo bhd dro gro abhy gr v dhva | (AV_20,76.3c) kd vho arvg pa m man tv akym upamm rdho nnai ||3|| (AV_20,76.4a) kd u dyumnm indra tvvato nn ky dhiy karase kn na gan | (AV_20,76.4c) mitr n saty urugya bhty nne samasya yd san man ||4|| (AV_20,76.5a) prraya sro rtha n pr y asya kma janidh iva gmn | (AV_20,76.5c) gra ca y te tuvijta prvr nra indra pratikanty nnai ||5|| (AV_20,76.6a) mtre n te smite indra prv dyur majmn pthiv kvyena | (AV_20,76.6c) vrya te ghtvanta sutsa svdnan bhavantu ptye mdhni ||6|| (AV_20,76.7a) mdhvo asm asicann matram ndrya pr s h satyrdh | (AV_20,76.7c) s vvdhe vrimann pthivy abh krtv nrya pusyai ca ||7|| (AV_20,76.8a) vy na ndra ptan svj smai yatante sakhyya prv | (AV_20,76.8c) sm rtha n ptansu tiha y bhadry sumaty codyse ||8|| (AV_20,77.1a) saty ytu maghv j drvantv asya hraya pa na | (AV_20,77.1c) tsm d ndha suum sudkam ihbhipitv karate gn ||1|| (AV_20,77.2a) va sya rdhvano nnte 'smn no ady svane manddhyai | (AV_20,77.2c) sty ukthm uneva vedh cikite asuryya mnma ||2|| (AV_20,77.3a) kavr n niy vidthni sdhan v yt ska vipipn rct | (AV_20,77.3c) div itth jjanat sapt krn hn cic cakrur vayn gnta ||3|| (AV_20,77.4a) svr yd vdi sudkam arkir mhi jyt rurucur yd dha vsto | (AV_20,77.4c) andh tmsi ddhit vicke nbhya cakra ntamo abhau ||4|| (AV_20,77.5a) vavak ndro mitam jiy bh paprau rdas mahitv | (AV_20,77.5c) ta cid asya mahim v recy abh y vv bhvan babhva ||5|| (AV_20,77.6a) vvni akr nryi vidvn ap rireca skhibhir nkmai | (AV_20,77.6c) mna cid y bibhidr vcobhir vrajm gmantam ujo v vavru ||6|| (AV_20,77.7a) ap vtr vavrivsa prhan prvat te vjra pthiv scet | (AV_20,77.7c) prrsi samudryy aino ptir bhva chvas ra dho ||7|| (AV_20,77.8a) ap yd dri puruhta drdar vr bhuvat sarm prvy te | (AV_20,77.8c) s no net vjam dari bhri gotr rujnn girobhir gn ||8|| (AV_20,78.1a) td vo gya sut sc puruhtya stvane | (AV_20,78.1c) yd gve n kne ||1|| (AV_20,78.2a) n gh vsur n yamate dn vjasya gmata | (AV_20,78.2c) yt sm pa rvad gra ||2|| (AV_20,78.3a) kuvtsasya pr h vraj gmanta dasyuh gmat | (AV_20,78.3c) cbhir pa no varat ||3|| (AV_20,79.1a) ndra krtu na bhara pit putrbhyo yth | (AV_20,79.1c) k o asmn puruhta ymani jv jytir amahi ||1|| (AV_20,79.2a) m no jt vjn durdhy mivso va kramu | (AV_20,79.2c) tvy vay pravta vatr ap 'ti ra tarmasi ||2|| (AV_20,80.1a) ndra jyha na bhara jiha ppuri rva | (AV_20,80.1c) ynem citra vajrahasta rdas bh suipra pr ||1|| (AV_20,80.2a) tvm ugrm vase carasha rjan devu hmahe | (AV_20,80.2c) vv s no vithur pibdan vaso 'mtrn suhn kdhi ||2|| (AV_20,81.1a) yd dyva indra te at at bhmir ut sy | (AV_20,81.1c) n tv vajrint sahsra sry nu n jtm aa rdas ||1|| (AV_20,81.2a) paprtha mahin ky van vv aviha vas | (AV_20,81.2c) asm va maghavan gmati vraj vjrim citrbhir tbhi ||2|| (AV_20,82.1a) yd indra yvatas tvm etvad ahm ya | (AV_20,82.1c) stotram d didhieya radvaso n ppatvya rsya ||1|| (AV_20,82.2a) keyam n mahayat divdive ry kuhacidvde | (AV_20,82.2c) nah tvd anyn maghavan na pya vsyo sti pit can ||2|| (AV_20,83.1a) ndra tridhtu ara trivrtha svastimt | (AV_20,83.1c) chardr yacha maghvadbhya ca mhya ca yvy didym ebhya ||1|| (AV_20,83.2a) y gavyat mnas trum dabhr abhipraghnnti dhuy | (AV_20,83.2c) gha sm no maghavann indra girvaas tanp ntamo bhava ||2|| (AV_20,84.1a) ndr yhi citrabhno sut im tvyva | (AV_20,84.1c) vbhis tn ptsa ||1|| (AV_20,84.2a) ndr yhi dhiyit vprajuta sutvata | (AV_20,84.2c) pa brhmi vghta ||2|| (AV_20,84.3a) ndr yhi ttujna pa brhmi hariva | (AV_20,84.3c) sut dadhiva na cna ||3|| (AV_20,85.1a) m cid anyd v asata skhyo m riayata | (AV_20,85.1c) ndram t stot vaa sc sut mhur ukth ca asata ||1|| (AV_20,85.2a) avakraka vabh yathjram g n carasham | (AV_20,85.2c) vidvaa savnanobhayakar mhiham ubhayvnam ||2|| (AV_20,85.3a) yc cid dh tv jn im nn hvanta tye | (AV_20,85.3c) asmka brhmedm indra bhtu t 'h vv ca vrdhanam ||3|| (AV_20,85.4a) v tartryante maghavan vipacto 'ry vpo jnnm | (AV_20,85.4c) pa kramasva pururpam bhara vja ndiham tye ||4|| (AV_20,86.1a) brhma te brahmayj yunajmi hr skhy sadhamda | (AV_20,86.1c) sthir rtha sukhm indrdhithan prajnn vidv pa yhi smam ||1|| (AV_20,87.1a) dhvaryavo 'ru dugdhm a juhtana vabhya kitnm | (AV_20,87.1c) gaurd vdy avapnam ndro vivhd yti sutsomam ichn ||1|| (AV_20,87.2a) yd dadhi pradvi crv nna divdive ptm d asya vaki | (AV_20,87.2c) ut hdt mnas ju unn indra prsthitn phi smn ||2|| (AV_20,87.3a) jajn sma shase paptha pr te mt mahimnam uvca | (AV_20,87.3c) ndra paprthorv ntrika yudh devbhyo vriva cakartha ||3|| (AV_20,87.4a) yd yodhy mahat mnyamnn skma tn bhbhi adnn | (AV_20,87.4c) yd v nbhir vta indrbhiydhys t tvyj sauravas jayema ||4|| (AV_20,87.5a) prndrasya voca pratham ktni pr ntan maghv y cakra | (AV_20,87.5c) yadd devr sahia my thbhavat kvala smo asya ||5|| (AV_20,87.6a) tved vvam abhta paavy yt pyasi ckas sryasya | (AV_20,87.6c) gvm asi gpatir ka indra bhakmhi te pryatasya vsva ||6|| (AV_20,87.7a) bhaspate yuvm ndra ca vsvo divysyethe ut prthivasya | (AV_20,87.7c) dhatt ray stuvat krye cid yy pta svastbhi sd na ||7|| (AV_20,88.1a) ys tastmbha shas v jm ntn bhasptis triadhasth rvea | (AV_20,88.1c) t pratnsa ayo ddhyn pur vpr dadhire mandrjihvam ||1|| (AV_20,88.2a) dhuntaya supraket mdanto bhaspate abh y nas tatasr | (AV_20,88.2c) panta sprm dabdham rv bhaspate rkatd asya ynim ||2|| (AV_20,88.3a) bhaspate y param parvd ta te taspo n edu | (AV_20,88.3c) tbhya kht avat dridugdh mdhva cotanty abhto virapm ||3|| (AV_20,88.4a) bhaspti pratham jyamno mah jytia param vyman | (AV_20,88.4c) saptsyas tuvijt rvea v saptramir adhamat tmsi ||4|| (AV_20,88.5a) s subh s kvat gana val ruroja phalig rvena | (AV_20,88.5c) bhasptir usry havyasda knikradad vvaatr d jat ||5|| (AV_20,88.6a) ev pitr vivdevya ve yajir vidhema nmas havrbhi | (AV_20,88.6c) bhaspate supraj vrvanto vay syma ptayo raym ||6|| (AV_20,89.1a) steva s pratar lyam syan bhann iva pr bhar stmam asmai | (AV_20,89.1c) vc viprs tarata vcam ary n rmaya jarita sma ndram ||1|| (AV_20,89.2a) dhena gm pa ik skhya pr bodhaya jaritar jrm ndram | (AV_20,89.2c) ka n pr vsun nyam cyvaya maghadyya ram ||2|| (AV_20,89.3a) km ag tv maghavan bhojm hu ih m iay tv omi | (AV_20,89.3c) pnasvat mma dhr astu akra vasuvda bhgam indr bhar na ||3|| (AV_20,89.4a) tv jn mamasatyv indra satasthn v hvayante samk | (AV_20,89.4c) tr yja kute y havmn nsunvat sakhy vai ra ||4|| (AV_20,89.5a) dhna n spandr bahul y asmai tvrnt sm sunti pryasvn | (AV_20,89.5c) tsmai trnt sutkn prtr hno n svrn yuvti hnti vtrm ||5|| (AV_20,89.6a) ysmin vay dadhim sam ndre y irya maghv kmam asm | (AV_20,89.6c) rc cit sn bhayatm asya trur ny smai dyumn jny namantm ||6|| (AV_20,89.7a) rc chtrum pa bdhasva drm ugr y mba puruhta tna | (AV_20,89.7c) asm dhehi yvamad gmad indra kdh dhya jaritr vjaratnm ||7|| (AV_20,89.8a) pr ym antr vasavso jman tvr sm bahulntsa ndram | (AV_20,89.8c) nha dmna maghv n yasan n sunvat vahati bhri vmm ||8|| (AV_20,89.9a) ut prahm tidv jayati ktm iva vaghn v cinoti kl | (AV_20,89.9c) y devkmo n dhna ruddhi sm t t ry sjati svadhbhi ||9|| (AV_20,89.10a) gbhi aremmati durv yvena v kdha puruhta vve | (AV_20,89.10c) vay rjasu pratham dhnny riso vjanbhir jayema ||10|| (AV_20,89.11a) bhasptir na pri ptu pacd utttarasmd dhard aghay | (AV_20,89.11c) ndra purstd ut madhyat na skh skhibhyo vrya kotu ||11|| (AV_20,90.1a) y adribht prathamaj tv bhasptir giras havmn | (AV_20,90.1c) dvibrhajm prgharmast pit na rdas vabh roravti ||1|| (AV_20,90.2a) jnya cid y vate u lok bhasptir devhtau cakra | (AV_20,90.2c) ghnn vtri v pro dardarti jya chtrr amtrn pts shan ||2|| (AV_20,90.3a) bhaspti sm ajayad vsni mah vrajn gmate dev e | (AV_20,90.3c) ap ssant svr pratto bhasptir hnty amtram arki ||3|| (AV_20,91.1a) im dhya saptr pit na tprajt bhatm avindat | (AV_20,91.1c) turya svij janayad vivjanyo 'ysya ukthm ndrya san ||1|| (AV_20,91.2a) t santa j ddhyn divs putrso surasya vr | (AV_20,91.2c) vpra padm giraso ddhn yajsya dhma pratham mananta ||2|| (AV_20,91.3a) hasir iva skhibhir vvadadbhir amanmyni nhan vysyan | (AV_20,91.3c) bhasptir abhiknikradad g ut prstaud c ca vidv agyat ||3|| (AV_20,91.4a) av dvbhy par kay g gh thantr ntasya stau | (AV_20,91.4c) bhasptis tmasi jytir ichn d usr kar v h tisr va ||4|| (AV_20,91.5a) vibhdy pra aythem pc ns tri skm udadhr akntat | (AV_20,91.5c) bhasptir usa srya gm ark viveda stanyann iva dyu ||5|| (AV_20,91.6a) ndro val rakitra dghn kareva v cakart rvea | (AV_20,91.6c) svdjibhir ram ichmn 'rodayat pam g amut ||6|| (AV_20,91.7a) s satybhi skhibhi ucdbhir gdhyasa v dhanasir adarda | (AV_20,91.7c) brhmaas ptir vabhir varhair gharmsvedebhir drvia vy na ||7|| (AV_20,91.8a) t satyna mnas gpati g iynsa iaayanta dhbh | (AV_20,91.8c) bhasptir mithavadyapebhir d usry asjata svaygbhi ||8|| (AV_20,91.9a) t vardhyanto matbhi ivbhi sihm iva nnadata sadhsthe | (AV_20,91.9c) bhaspti vaa rastau bhrebhare nu madema jim ||9|| (AV_20,91.10a) yad vjam sanad vivrpam dym arukad ttari sdma | (AV_20,91.10c) bhaspti vaa vardhyanto nn snto bbhrato jytir s ||10|| (AV_20,91.11a) satym a kut vayodhi kr cid dhy vatha svbhir vai | (AV_20,91.11c) pac mdho pa bhavantu vvs td rodas uta vivaminv ||11|| (AV_20,91.12a) ndro mahn mahat aravsya v mrdhnam abhinad arbudsya | (AV_20,91.12c) hann him rit sapt sndhn devir dyvpthiv prvata na ||12|| (AV_20,92.1a) abh pr gpati girndram arca yth vid | (AV_20,92.1c) st satysya stpatim ||1|| (AV_20,92.2a) hraya sasjrir 'rur dhi barhi | (AV_20,92.2c) ytrbh sanvmahe ||2|| (AV_20,92.3a) ndrya gva ra duduhr vajre mdhu | (AV_20,92.3c) yt sm upahvar vidt ||3|| (AV_20,92.4a) d yd bradhnsya vipa ghm ndra ca gnvahi | (AV_20,92.4c) mdhva ptv sacevahi tr sapt skhyu pad ||4|| (AV_20,92.5a) rcata prrcata pryamedhso rcata | (AV_20,92.5c) rcantu putrak ut pra n dhv rcata ||5|| (AV_20,92.6a) va svarti grgaro godh pri sanivaat | (AV_20,92.6c) pg pri canikadad ndrya brhmdyatam ||6|| (AV_20,92.7a) yt ptanty eny sudgh napasphura | (AV_20,92.7c) apasphra gbhyata smam ndrya ptave ||7|| (AV_20,92.8a) pd ndro pd agnr vve dev amatsata | (AV_20,92.8c) vrua d ih kayat tm po abhy nata vats savarr iva ||8|| (AV_20,92.9a) sudev asi varua ysya te sapt sndhava | (AV_20,92.9c) anukranti kkda sry suirm iva ||9|| (AV_20,92.10a) y vytr phayat syukt pa de | (AV_20,92.10c) takv net td d vpur upam y mucyata ||10|| (AV_20,92.11a) td u akr ohata ndro vv ti dva | (AV_20,92.11c) bhint kanna odan pacymna par gir ||11|| (AV_20,92.12a) arbhak n kumrak 'dhi tihann va rtham | (AV_20,92.12c) s pakan mahi mg pitr mtr vibhukrtum ||12|| (AV_20,92.13a) t suipra dapate rtha tih hirayyam | (AV_20,92.13c) dha dyuk sacevahi sahsrapdam aru svastigm anehsam ||13|| (AV_20,92.14a) tm ghem itth namasvna pa svarjam sate | (AV_20,92.14c) rtha cid asya sdhita yd tave vartyanti dvne ||14|| (AV_20,92.15a) nu pratnsyukasa priymedhsa em | (AV_20,92.15c) prvm nu pryati vktbarhio hitprayasa ata ||15|| (AV_20,92.16a) y rj caran yt rthebhir dhrigu | (AV_20,92.16c) vvs tarut ptann jyho y vtrah g ||16|| (AV_20,92.17a) ndra t umbha puruhanmann vase ysya dvit vidhartri | (AV_20,92.17c) hstya vjra prti dhyi darat mah div n srya ||17|| (AV_20,92.18a) nki krma naad y cakra sadvdham | (AV_20,92.18c) ndra n yajir vivgrtam bhvasam dha dhvjasam ||18|| (AV_20,92.19a) lham ugr ptansu ssah ysmin mahr urujrya | (AV_20,92.19c) s dhenvo jyamne anonavur dyva kmo anonavu ||19|| (AV_20,92.20a) yd dyva indra te at at bhmr ut sy | (AV_20,92.20c) n tv vajrint sahsra sry nu n jtm aa rdas ||20|| (AV_20,92.21a) paprtha mahin vy van vv aviha vas | (AV_20,92.21c) asm ava maghavan gmati vraj vjri citrbhir tbhi ||21|| (AV_20,93.1a) t tv mandantu stm kuv rdho adriva | (AV_20,93.1c) va brahmadvo jahi ||1|| (AV_20,93.2a) pad par ardhso n bdhasva mah asi | (AV_20,93.2c) nah tv k can prti ||2|| (AV_20,93.3a) tvm ie sutnm ndra tvm sutnm | (AV_20,93.3c) tv rj jnnm ||3|| (AV_20,93.4a) khyantr apasyva ndra jtm psate | (AV_20,93.4c) bhejnsa suvryam ||4|| (AV_20,93.5a) tvm indra bld dhi shaso jt jasa | (AV_20,93.5c) tv van vd asi ||5|| (AV_20,93.6a) tvm indrsi vtrah vy ntrikam tira | (AV_20,93.6c) d dym astabhn jas ||6|| (AV_20,93.7a) tvm indra sajasam ark bibhari bhv | (AV_20,93.7c) vjra na jas ||7|| (AV_20,93.8a) tvm indrbhibhr asi vv jtny jas | (AV_20,93.8c) s vv bhva bhava ||8|| (AV_20,94.1a) ytv ndra svpatir mdya y dhrma ttujns tvimn | (AV_20,94.1c) pratvak ti vv shsy apra mahat vyena ||1|| (AV_20,94.2a) suhm rtha suym hr te mimyka vjro npate gbhastau | (AV_20,94.2c) bha rjan supth yhy arv vrdhma te papso vyni ||2|| (AV_20,94.3a) ndravho npti vjrabhum ugrm ugrsas tavisa enam | (AV_20,94.3c) prtvakasa vabh satyumam m asmatr sadhamdo vahantu ||3|| (AV_20,94.4a) ev pti droasca scetasam rj skambh dhara vyase | (AV_20,94.4c) ja kva s gbhya tv py so yth kenipnm in vdh ||4|| (AV_20,94.5a) gmann asm vsny h sia sva bhram yhi somna | (AV_20,94.5c) tvm ie ssmnn satsi barhy andhy tva ptri dhrma ||5|| (AV_20,94.6a) pthak pryan pratham devhtay 'kvata ravasyni dur | (AV_20,94.6c) n y ekr yajy nvam rham irmiv t ny vianta kpaya ||6|| (AV_20,94.7a) evivpg pare santu ddhy 'v y duryga yuyujr | (AV_20,94.7c) itth y prg pare santi dvne puri ytra vaynni bhjan ||7|| (AV_20,94.8a) girr jrn rjamn adhrayad dyu krandad antriki kopayat | (AV_20,94.8c) samcn dhie v kabhyati va ptv mda ukthni asati ||8|| (AV_20,94.9a) im bibharmi skta te aku ynrujsi maghava chaphrja | (AV_20,94.9c) asmnt s te svane astv okty sut iu maghavan bodhy bhaga ||9|| (AV_20,94.10a) gbhi aremmati durv yvena kdha puruhta vvm | (AV_20,94.10c) vay rjabhi pratham dhnny asmkena vjnen jayema ||10|| (AV_20,94.11a) bhasptir na pri ptu pacd utttarasmd dhard aghay | (AV_20,94.11c) ndra purstd ut madhyat na skh skhibhyo vriva kotu ||11|| (AV_20,95.1a) trkadrukeu mahi yvira tuvimas tpt smam apibad vun sut yathvaat | (AV_20,95.1c) s mamda mhi krma krtave mahm ur sina sacad dev dev satym ndra saty ndu ||1|| (AV_20,95.2a) pr v smai purorathm ndrya m arcata | (AV_20,95.2c) abhke cid u lokakt sag samtsu vtrahsmka bodhi codit nbhantm anyak jyk dhi dhnvasu ||2|| (AV_20,95.3a) tv sndhr vsjo 'dharco hann him | (AV_20,95.3c) aatrr indra jajie vva puyasi vrya t tv pri vajmahe nbhantm anyak jyk dhi dhnvasu ||3|| (AV_20,95.4a) v vv rtayo 'ry naanta no dhya | (AV_20,95.4c) stsi trave vadh y na indra jghsati y te rtr dadr vsu | (AV_20,95.4e) nbhantm anyak jyak dhi dhnvasu ||4|| (AV_20,96.1a) tvrsybhvayaso asy phi sarvarath v hr ih muca | (AV_20,96.1c) ndra m tv yjamnso any n rraman tbhyam im sutsa ||1|| (AV_20,96.2a) tbhya suts tbhyam u stvsas tv gra vtry hvayanti | (AV_20,96.2c) ndredm ady svana ju vvasya vidv ih phi smam ||2|| (AV_20,96.3a) y uat mnas smam asmai sarvahd devkma sunti | (AV_20,96.3c) n g ndras tsya pr dadti praastm c crum asmai koti ||3|| (AV_20,96.4a) nuspao bhavaty e asya y asmai revn n sunti smam | (AV_20,96.4c) nr aratnu maghv t dadhti brahmadvo hanty nnudia ||4|| (AV_20,96.5a) avynto gavynto vjyanto hvmahe tvpagantav u | (AV_20,96.5c) bhantas te sumatu nvy vaym indra tv un huvema ||5|| (AV_20,96.6a) mucmi tv hav jvanya km ajtayakmd ut rjayakmt | (AV_20,96.6c) grhir jagrha ydy etd tsy indrgn pr mumuktam enam ||6|| (AV_20,96.7a) ydi kityur ydi v preto ydi mtyr antik nta ev | (AV_20,96.7c) tm harmi nrter upsthd spram ena atradya ||7|| (AV_20,96.8a) sahasrka atvryea atyu havhram enam | (AV_20,96.8c) ndro ythaina ardo nyty ti vvasya duritsya prm ||8|| (AV_20,96.9a) at jva ardo vrdhamna at hemantn chatm u vasantn | (AV_20,96.9c) at ta ndro agn savit bhaspti atyu havhram enam ||9|| (AV_20,96.10a) hram vida tv pnar g pnarava | (AV_20,96.10c) srvga srva te cku srvam yu ca te 'vidam ||10|| (AV_20,96.11a) brhmagn samvidn rakoh bdhatm it | (AV_20,96.11c) mv ys te grbha durm ynim ye ||11|| (AV_20,96.12a) ys te grbham mv durm ynim ye | (AV_20,96.12c) agn brhma sah n kravydam annaat ||12|| (AV_20,96.13a) ys te hnti patyanta niatsn y sarspm | (AV_20,96.13c) jt ys te jghsati tm it naymasi ||13|| (AV_20,96.14a) ys ta r vihraty antar dmpat ye | (AV_20,96.14c) yni y antr rlhi tm it naymasi ||14|| (AV_20,96.15a) ys tv bhrt ptir bhtv jr bhtv nipdyate | (AV_20,96.15c) praj ys te jghsati tm it naymasi ||15|| (AV_20,96.16a) ys tv svpnena tmas mohayitv nipdyate | (AV_20,96.16c) praj ys te jghsati tm it naymasi ||16|| (AV_20,96.17a) akbhy te nsikbhy krbhy chbukd dhi | (AV_20,96.17c) ykma ray mastkj jihvy v vhmi te ||17|| (AV_20,96.18a) grvbhyas ta uhbhya kkasbhyo ankyt | (AV_20,96.18c) ykma doaym sbhy bhbhy v vhmi te ||18|| (AV_20,96.19a) hdayt te pri klomn hlkt prvbhym | (AV_20,96.19c) ykma mtasnbhy plhn yakns te v vhmasi ||19|| (AV_20,96.20a) ntrbhyas te gdbhyo vanihr udrd dhi | (AV_20,96.20c) ykma kukbhy plr nbhy v vhmi te ||20|| (AV_20,96.21a) rbhy te ahvdbhy pribhy prpadbhym | (AV_20,96.21c) ykma bhasady ribhy bhsada bhsaso v vhmi te ||21|| (AV_20,96.22[-]a) mhand vanakral lmabhyas te nakhbhya | (AV_20,96.22[-]c) ykma srvasmd tmnas tm id v vhmi te ||22|| (AV_20,96.[-]22a) asthbhyas te majjbhya snvabhyo dhamnibhya | (AV_20,96.[-]22b) ykma pbhym aglibhyo nakhbhyo v vhmi te ||22|| (AV_20,96.23a) geage lmnilomni ys te prvaiparvai | (AV_20,96.23c) yka tvacasy te vay kaypasya vbarha vvaca v vhmasi ||23|| (AV_20,96.24a) pehi manasas pat 'pa kma par cara | (AV_20,96.24c) par nrty cakva bahudh jvato mna ||24|| (AV_20,97.1a) vaym enam id hyppemeh vajram | (AV_20,97.1c) tsm u ady saman sut bhar nn bhata rut ||1|| (AV_20,97.2a) vka cid asya vra urmthir vayneu bhati | (AV_20,97.2c) sm na stma juju gahndra pr citry dhiy ||2|| (AV_20,97.3a) kd u nv syktam ndrasysti pusyam | (AV_20,97.3c) kno n ka rmatena n uruve jana pri vtrah ||3|| (AV_20,98.1a) tvm d dh hvmahe st vjasya krva | (AV_20,98.1c) tv vtrv indra stpati nras tv khsv rvata ||1|| (AV_20,98.2a) s tv na citra vajrahasta dhuy mah stavn adriva | (AV_20,98.2c) gm va rathym indra s kira satr vja n jigye ||2|| (AV_20,99.1a) abh tv prvptaya ndra stmebhir yva | (AV_20,99.1c) samcnsa bhva sm asvaran rudr ganta prvyam ||1|| (AV_20,99.2a) asyd ndro vvdhe vya vo mde sutsya vavi | (AV_20,99.2c) ady tm asya mahimnam yv 'nu uvanti prvth ||2|| (AV_20,100.1a) dh hndra girvaa pa tv kmn mah sasjmhe | (AV_20,100.1c) udva ynta udbhi ||1|| (AV_20,100.2a) vr tv yavybhir vrdhanti ra brhmi | (AV_20,100.2c) vvdhvsa cid adrivo divdive ||2|| (AV_20,100.3a) yujnti hr iirsya gthayoru rtha uryuge | (AV_20,100.3c) indravh vacoyj ||3|| (AV_20,101.1a) agn dt vmahe htra vivvedasam | (AV_20,101.1c) asy yajsya sukrtum ||1|| (AV_20,101.2a) agnmagni hvmabhi sd havanta viptim | (AV_20,101.2c) havyavha purupriym ||2|| (AV_20,101.3a) gne dev ih vaha jajn vktbarhie | (AV_20,101.3c) si ht na ya ||3|| (AV_20,102.1a) lnyo namasys tirs tmsi darat | (AV_20,102.1c) sm agnr idhyate v ||1|| (AV_20,102.2a) vo agn sm idhyat 'vo n devavhana | (AV_20,102.2c) t havmanta late ||2|| (AV_20,102.3a) vaa tv vay van vaa sm idhmahi | (AV_20,102.3c) gne ddyata bht ||3|| (AV_20,103.1a) agnm livvase gthbhi rociam | (AV_20,103.1c) agn ry purumlha rut nro 'gn sudtye chard ||1|| (AV_20,103.2a) gna yhy agnbhir htra tv vmahe | (AV_20,103.2c) tvm anaktu pryat havmat yjiha barhr sde ||2|| (AV_20,103.3a) cha h tv sahasa sno agira srca cranty adhvar | (AV_20,103.3c) rj npta ghtkeam mahe 'gn yaju prvym ||3|| (AV_20,104.1a) im u tv purvaso gro vardhantu y mma | (AV_20,104.1c) pvakvar cayo vipacto 'bh stmair anata ||1|| (AV_20,104.2a) ay sahsram ibhi shaskta samudr iva paprathe | (AV_20,104.2c) saty s asya mahim gne vo yaju viprarjye ||2|| (AV_20,104.3a) no vvsu hvya ndra samtsu bhatu | (AV_20,104.3c) pa brhmi svanni vtrah paramajy cama ||3|| (AV_20,104.4a) tv dt pratham rghasm asy si saty nakt | (AV_20,104.4c) tuvidyumnsya yjy vmahe putrsya vaso mah ||4|| (AV_20,105.1a) tvm indra prtrtiv abh vv asi spdha | (AV_20,105.1c) aastih janit vivatr asi tv trya taruyat ||1|| (AV_20,105.2a) nu te ma turyantam yatu ko u n mtr | (AV_20,105.2c) vvs te spdha nathayanta manyve vtr yd indra trvasi ||2|| (AV_20,105.3a) it t vo ajra prahetram prahitam | (AV_20,105.3c) jtra htra rathtamam trta tugryvdham ||3|| (AV_20,105.4a) y rj caran yt rthebhir dhrigu | (AV_20,105.4c) vvs tarut ptann jyho y vtrah g ||4|| (AV_20,105.5a) ndra t umbha puruhanmann vase ysya dvit vidhartri | (AV_20,105.5c) hstya vjra prti dhyi darat mah div n srya ||5|| (AV_20,106.1a) tva tyd indriy bht tva mam ut krtum | (AV_20,106.1c) vjra iti dhi vreyam ||1|| (AV_20,106.2a) tva dyur indra pusya pthiv vardhati rva | (AV_20,106.2c) tvm pa prvatsa ca hinvire ||2|| (AV_20,106.3a) tv vur bhn kyo mitr gti vrua | (AV_20,106.3c) tv rdho madaty nu mrutam ||3|| (AV_20,107.1a) sm asya manyve vo vv namanta kuya | (AV_20,107.1c) samudryeva sndhava ||1|| (AV_20,107.2a) jas td asya titvia ubh yt samvartayat | (AV_20,107.2c) ndra crmeva rdas ||2|| (AV_20,107.3a) v cid vtrsya ddhato vjrea atparva | (AV_20,107.3c) ro bibhed vn ||3|| (AV_20,107.4a) td d sa bhvaneu jyha yto jaj ugrs tvenma | (AV_20,107.4c) sady jajn n riti trn nu yd ena mdanti vva m ||4|| (AV_20,107.5a) vvdhn vas bhryoj trur dsya bhiysa dadhti | (AV_20,107.5c) vyanac ca vyanc ca ssni s te navanta prbht mdeu ||5|| (AV_20,107.6a) tv krtum pi pcanti bhri dvr yd et trr bhavanty m | (AV_20,107.6c) svd svdya svdn sj sm ad s mdhu mdhunbh yodh ||6|| (AV_20,107.7a) ydi cin n tv dhn jyanta rerae anumdanti vpr | (AV_20,107.7c) jya umint sthirm tanuva m tv dabhan durvsa kak ||7|| (AV_20,107.8a) tvy vay admahe reu prapyanto yudhnyni bhri | (AV_20,107.8c) codymi ta yudh vcobhi s te imi brhma vysi ||8|| (AV_20,107.9a) n td dadhi 'vare pre ca ysminn vithvas duro | (AV_20,107.9c) sthpayata mtra jigatnm ta invata krvari bhri ||9|| (AV_20,107.10a) stuv varman puruvrtmna sm bhvam intamam ptm ptynm | (AV_20,107.10c) darati vas bhryoj pr sakati pratimna pthivy ||10|| (AV_20,107.11a) im brhma bhddiva kavad ndrya m agniy svar | (AV_20,107.11c) mah gotrsya kayati svarj tra cid vvam aravat tpasvn ||11|| (AV_20,107.12a) ev mahn bhddivo tharvvocat sv tanvm ndram ev | (AV_20,107.12c) svsrau mtarbhvar aripr hinvnti caine vas vardhyanti ca ||12|| (AV_20,107.13a) citr devn ketr nka jytimn prada srya udyn | (AV_20,107.13c) divkar 'ti dyumnis tmsi vvtrd duritni ukr ||13|| (AV_20,107.14a) citr devnm d agd nka ckur mitrsya vruasygn | (AV_20,107.14c) prd dyvpthiv antrika srya tm jgatas tastha ca ||14|| (AV_20,107.15a) sryo devm usa rcamn mryo n ym abhy ti pact | (AV_20,107.15c) ytr nro devaynto yugni vitanvat prti bhadrya bhadrm ||15|| (AV_20,108.1a) tv na indr bhara jo nm atakrato vicarae | (AV_20,108.1c) vr ptanham ||1|| (AV_20,108.2a) tv h na pit vaso tv mt atakrato babhvitha | (AV_20,108.2c) dh te sumnm mahe ||2|| (AV_20,108.3a) tv umin puruhta vjayntam pa bruve atakrato | (AV_20,108.3c) s no rsva suvryam ||3|| (AV_20,109.1a) svdr itth viuvto mdhva pibanti gaury | (AV_20,109.1c) y ndrea sayvarr v mdanti obhse vsvr nu svarjyam ||1|| (AV_20,109.2a) t asya panyva sma ranti pnaya | (AV_20,109.2c) priy ndrasya dhenvo vjra hinvanti syaka vsvr nu svarjyam ||2|| (AV_20,109.3a) t asya nmas sha saparynti prcetasa | (AV_20,109.3c) vratny asya sacire puri prvcittaye vsvr nu svarjyam ||3|| (AV_20,110.1a) ndrya mdne sut pri obhantu no gra | (AV_20,110.1c) arkm arcantu krva ||1|| (AV_20,110.2a) ysmin vv dhi ryo ranti sapt sasda | (AV_20,110.2c) ndra sut havmahe ||2|| (AV_20,110.3a) trkadrukeu ctana devso yajm atnata | (AV_20,110.3c) tm d vardhantu no gra ||3|| (AV_20,111.1a) yt smam indra vavi yd v gha trit pty | (AV_20,111.1c) yd v martsu mndase sm ndubhi ||1|| (AV_20,111.2a) yd v akra parvti samudr dhi mndase | (AV_20,111.2c) asmkam t sut ra sm ndubhi ||2|| (AV_20,111.3a) yd vsi sunvat vdh yjamnasya satpate | (AV_20,111.3c) ukth v ysya ryasi sm ndubhi ||3|| (AV_20,112.1a) yd ady kc ca vtrahann udg abh srya | (AV_20,112.1c) srva td indra te ve ||1|| (AV_20,112.2a) yd v pravddha satpate n mar ti mnyase | (AV_20,112.2c) ut tt satym t tva ||2|| (AV_20,112.3a) y smsa parvti y arvvti sunvir | (AV_20,112.3c) srvs t indra gachasi ||3|| (AV_20,113.1a) ubhya vac ca na ndro arvg id vca | (AV_20,113.1c) satrcy maghv smaptaye dhiy viha gamat ||1|| (AV_20,113.2a) t h svarja vabh tm jase dhie niataktu | (AV_20,113.2c) utpamn pratham n dasi smakma h te mna ||2|| (AV_20,114.1a) abhrtvy'an tvm npir indra jan sand asi | (AV_20,114.1c) yudhd pitvm ichase ||1|| (AV_20,114.2a) nk revnta sakhyya vindase pyanti te surv | (AV_20,114.2c) yad ki nadan sm hasy d t pitva hyase ||2|| (AV_20,115.1a) ahm d dh pit pri medhm tsya jagrbha | (AV_20,115.1c) ah srya ivjani ||1|| (AV_20,115.2a) ah pratnna mnman gra umbhmi kavavt | (AV_20,115.2c) ynndra mam d dadh ||2|| (AV_20,115.3a) y tvm indra n tuuvr ayo y ca tuuv | (AV_20,115.3c) mmd vardhasva suta ||3|| (AV_20,116.1a) m bhma ny ivndra tvd ra iva | (AV_20,116.1c) vnni n prajahitny adrivo durso amanmahi ||1|| (AV_20,116.2a) manmahd anvo 'nugrsa ca vtrahan | (AV_20,116.2c) sukt s te mahat ra rdhasnu stma mudmahi ||2|| (AV_20,117.1a) pb smam indra mndatu tv y te suva haryavdri | (AV_20,117.1c) sotr bhbhy syato nrv ||1|| (AV_20,117.2a) ys te mdo yjas crur sti yna vtri haryava hsi | (AV_20,117.2c) s tvm indra prabhvaso mamattu ||2|| (AV_20,117.3a) bdh s me maghavan vcam m y te vsiho rcati prastim | (AV_20,117.3c) im brhma sadhamde juasva ||3|| (AV_20,118.1a) agdhy acpata ndra vvbhir tbhi | (AV_20,118.1c) bhga n h tv yasa vasuvdam nu ra crmasi ||1|| (AV_20,118.2a) paur vasya purukd gvm asy tso deva hirayya | (AV_20,118.2c) nkir h dna parimrdhiat tv ydyad ymi td bhara ||2|| (AV_20,118.3a) ndram d devttaye ndra prayaty dhvar | (AV_20,118.3c) ndra samk vanno havmaha ndra dhnasya stye ||3|| (AV_20,118.4a) ndro mahn rdas paprathac chva ndra sryam arocayat | (AV_20,118.4c) ndre ha vv bhvanni yemira ndre suvnsa ndava ||4|| (AV_20,119.1a) stvi mnma prvy brhmndrya vocata | (AV_20,119.1c) prvr tsya bhatr anata stotr megh askata ||1|| (AV_20,119.2a) turayvo mdhumanta ghtacta vprso arkm ncu | (AV_20,119.2c) asm ray paprathe vya vo 'sm suvnsa ndava ||2|| (AV_20,120.1a) yd indra prg pg da nyg v hyse nbhi | (AV_20,120.1c) sm pur nto asy nav 'si praardha turve ||1|| (AV_20,120.2a) yd v rme rame yvake kpa ndra mdyase sc | (AV_20,120.2c) kvsas tv brhmabhi stmavhasa ndr yachanty gahi ||2|| (AV_20,121.1a) abh tv ra nonum 'dugdh iva dhenva | (AV_20,121.1c) nam asy jgata svardam nam indra tastha ||1|| (AV_20,121.2a) n tvv any divy n prthivo n jt n janiyate | (AV_20,121.2c) avynto maghavann indra vjno gavyntas tv havmahe ||2|| (AV_20,122.1a) revtr na sadhamda ndre santu tuvvj | (AV_20,122.1c) kumnto ybhir mdema ||1|| (AV_20,122.2a) gha tvvn tmnpt stotbhyo dhav iyn | (AV_20,122.2c) r ka n cakray ||2|| (AV_20,122.3a) yd dva atakratav kma jaritm | (AV_20,122.3c) r ka n cbhi ||3|| (AV_20,123.1a) tt sryasya devatv tn mahitv madhy krtor vtata s jabhra | (AV_20,123.1c) yadd yukta harta sadhsthd d rtr vsas tanute simsmai ||1|| (AV_20,123.2a) tn mitrsya vruasybhicke sryo rp kute dyr upsthe | (AV_20,123.2c) anantm anyd rad asya prja km anyd dharta s bharanti ||2|| (AV_20,124.1a) ky na citr bhuvad t sadvdha skh | (AV_20,124.1c) ky cihay vt ||1|| (AV_20,124.2a) ks tv saty mdn mhiho matsad ndhasa | (AV_20,124.2c) dlh cid rje vsu ||2|| (AV_20,124.3a) abh na skhnm avit jaritm | (AV_20,124.3c) at bhavsy tbhi ||3|| (AV_20,124.4a) im n ka bhvan sadhmndra ca vve ca dev | (AV_20,124.4c) yaj ca nas tanv ca praj cdityir ndra sah ckpti ||4|| (AV_20,124.5a) dityir ndra sgao mardbhir asmka bhtv avit tannm | (AV_20,124.5c) hatvya dev surn yd yan dev devatvm abhirkam ||5|| (AV_20,124.6a) pratycam arkm anaya chcbhir d t svadhm iirm pry apayan | (AV_20,124.6c) ay vja devhita sanema mdema athim suvr ||6|| (AV_20,125.1a) pendra prco maghavann amtrn ppco abhibhte nudasva | (AV_20,125.1c) pdco pa rdharca uru yth tva rman mdema ||1|| (AV_20,125.2a) kuvd ag yvamanto yva cid yth dnty anuprv viyya | (AV_20,125.2c) ihhai kuhi bhjanni y barho nmovkti n jagm ||2|| (AV_20,125.3a) nah sthry tuth ytm asti nt rvo vivide sagamu | (AV_20,125.3c) gavynta ndra sakhyya vpr avynto vaa vjyanta ||3|| (AV_20,125.4a) yuv surmam avin nmucv sur sc | (AV_20,125.4c) vipipn ubhas pat ndra krmasv vatam ||4|| (AV_20,125.5a) putrm iva pitrv avnobhndrvthu kvyair dasnbhi | (AV_20,125.5c) yt surma vy piba cbhi srasvat tv maghavann abhiak ||5|| (AV_20,125.6a) ndra sutrm svv vobhi sumk bhavatu vivved | (AV_20,125.6c) bdhat dvo bhaya na kotu suvryasya ptaya syma ||6|| (AV_20,125.7a) s sutrm svv ndro asmd rc cid dva sanutr yuyotu | (AV_20,125.7c) tsya vay sumatu yajyasypi bhadr saumanas syma ||7|| (AV_20,126.1a) v h stor skata nndra devm amasata | (AV_20,126.1c) ytrmadad vkapir ary puu mtsakh vvasmd ndra ttara ||1|| (AV_20,126.2a) pr hndra dhvasi vkaper ti vythi | (AV_20,126.2c) n ha pr vindasy anytra smaptaye vvasmd ndra ttara ||2|| (AV_20,126.3a) km ay tv vkapi cakra hrito mg | (AV_20,126.3c) ysm irasysd u nv ry v puimd vsu vvasmd ndra ttara ||3|| (AV_20,126.4a) ym im tv vkapi priym indrbhirkasi | (AV_20,126.4c) v nv sya jambhiad pi kre varhayr vvasmd ndra ttara ||4|| (AV_20,126.5a) priy tani me kapr vykt vy dduat | (AV_20,126.5c) ro nv sya rvia n sug dukte bhuva vvasmd ndra ttara ||5|| (AV_20,126.6a) n mt str subhasttar n suyutar bhuvat | (AV_20,126.6c) n mt prticyavyas n skthy dyamyas vvasmd indra ttara ||6|| (AV_20,126.7a) uv amba sulbhike ythevg bhaviyti | (AV_20,126.7c) bhasn me amba skthi me ro me vva hyati vvasmd ndra ttara ||7|| (AV_20,126.8a) k subho svagure pthuo pthujghane | (AV_20,126.8c) k rapatni nas tvm abhy mi vkapi vvasmd ndra ttara ||8|| (AV_20,126.9a) avrm iva mm ay arrur abh manyate | (AV_20,126.9c) uthm asmi vrndrapatn martsakh vvasmd ndra ttara ||9|| (AV_20,126.10a) sahotr sma pur nr smana vva gachati | (AV_20,126.10c) vedh tsya vrndrapatn mahyate vvasmd ndra ttara ||10|| (AV_20,126.11a) indrm s nriu subhgm ahm aravam | (AV_20,126.11c) nahy sy apar can jars mrate ptir vvasmd ndra ttara ||11|| (AV_20,126.12a) nhm indri rraa skhyur vkaper t | (AV_20,126.12c) ysyedm pya hav priy devu gchati vvasmd ndra ttara ||12|| (AV_20,126.13a) vskapyi rvati sputra d u ssnue | (AV_20,126.13c) ghsat ta ndra uka priy kcitkar havr vvasmd ndra ttara ||13|| (AV_20,126.14a) uk h me pcadaa sk pcanti visatm | (AV_20,126.14c) uthm admi pva d ubh kuk panti me vvasmd ndra ttara ||14|| (AV_20,126.15a) vabh n tigmgo 'ntr ythu rruvat | (AV_20,126.15c) manths ta indra hd y te sunti bhvayr vvasmd ndra ttara ||15|| (AV_20,126.16a) n se ysya rmbate 'ntar sakthy kpt | (AV_20,126.16c) sde ysya roma niedo vijmbhate vvasmd ndra ttara ||16|| (AV_20,126.17a) n se ysya roma niedo vijmbhate | (AV_20,126.17c) sde ysya rmbate 'ntar sakthy kpt vvasmd ndra ttara ||17|| (AV_20,126.18a) aym indra vkapi prasvanta hat vidat | (AV_20,126.18c) as sn nva carm d edhasyna cita vvasmd indra ttara ||18|| (AV_20,126.19a) aym emi vickaad vicinvn dsam ryam | (AV_20,126.19c) pbmi pkastvano 'bh dhram ackaa vvasmd ndra ttara ||19|| (AV_20,126.20a) dhnva ca yt knttra ca kti svit t v yjan | (AV_20,126.20c) ndyaso vkap 'stam hi gh pa vvasmd ndra ttara ||20|| (AV_20,126.21a) pnar hi vkape suvit kalpayvahai | (AV_20,126.21c) y e svapnanan 'stam i path pnar vvasmd ndra ttara ||21|| (AV_20,126.22a) yd daco vkape ghm indrjagantana | (AV_20,126.22c) kv sy pulvagh mg km aga janaypano vvasmd ndra ttara ||22|| (AV_20,126.23a) prur ha nma mnav sk sasva viatm | (AV_20,126.23c) bhadr bhala tysy abhd ysy udram mayad vvasmd ndra ttara ||23|| (AV_20,127.1a) id jn pa ruta nrsa stviyate | (AV_20,127.1c) a sahsr navat ca kaurama rumeu dadmahe ||1|| (AV_20,127.2a) r ysya pravho vadhmanto dvirda | (AV_20,127.2c) varm rthasya n jihate div m upaspa ||2|| (AV_20,127.3a) e iya mmahe at nikn da srja | (AV_20,127.3c) tri atnyrvat sahsr da gnm ||3|| (AV_20,127.4a) vcyasva rbha vacyasva vk na pakv akna | (AV_20,127.4c) ne jihv carcarti kur n bhurjoriva ||4|| (AV_20,127.5a) pr rebhso man v gva iverate | (AV_20,127.5c) amotaptrak emamta g vsate ||5|| (AV_20,127.6a) pr rebha dhm bharasva govda vasuvdam | (AV_20,127.6c) devatrm vca srhurnvrastram ||6|| (AV_20,127.7a) rjo vivajnnasya y devmrty ti | (AV_20,127.7c) vaivnarsya sutim sunt parikta ||7|| (AV_20,127.8a) parichnna kmam akarot tma sanamcran | (AV_20,127.8c) klyan kvn kuravya ptir vdati jyy ||8|| (AV_20,127.9a) katart ta hari ddhi mnth pri rtam | (AV_20,127.9c) jy pti v pchati rr rja parikta ||9|| (AV_20,127.10a) abhvsva pr jihte yva pakv path blam | (AV_20,127.10c) jna s bhadrm dhati rr rja parikta ||10|| (AV_20,127.11a) ndra krm abbudhad ttiha v car jnam | (AV_20,127.11c) mmdugrsya crkdhi srva t te pdar ||11|| (AV_20,127.12a) ih gva pr jyadhvam ihv ih pru | (AV_20,127.12c) ih sahsradakipi p n dati ||12|| (AV_20,127.13a) nm indra gvo rian m s gpa rriat | (AV_20,127.13c) msm amtrayrjana ndra m sten ata ||13|| (AV_20,127.14a) pa no na ramasi sktena vcas vay bhadra vcas vaym | (AV_20,127.14c) vnd adhidhvan gir n riyema kad can ||14|| (AV_20,128.1a) y sabhyo vidathy sutv yajvtha prua | (AV_20,128.1c) srya cm ridsas td dev prg akalpayan ||1|| (AV_20,128.2a) y jmy prathayas td yt skhya ddhrati | (AV_20,128.2c) jyho yd apracets td hur dharg ti ||2|| (AV_20,128.3a) yd bhadrsya pruasya putr bhavati ddh | (AV_20,128.3c) td vipr bravd u td gandharv kmya vca ||3|| (AV_20,128.4a) yca pa rghujihy yca dev duri | (AV_20,128.4c) dhr vatm ah td apg ti uruma ||4|| (AV_20,128.5a) y ca dev yajanttho y ca pardad | (AV_20,128.5c) sryo dvam iva gatvya maghv no v rapate ||5|| (AV_20,128.6a) y'nktko anabhyakt maiv hirayva | (AV_20,128.6c) brahm brhmaa putrstot klpeu samt ||6|| (AV_20,128.7a) y ktka subhyakt smai shirayva | (AV_20,128.7c) sbrahm brhmaa putrstot klpeu samt ||7|| (AV_20,128.8a) prap ca veant rev prtidiyaya | (AV_20,128.8c) yabhy kany kaly tot klpeu samt ||8|| (AV_20,128.9a) sprap ca veant revnt sprtidiyaya | (AV_20,128.9c) syabhy kany kaly tot klpeu samt ||9|| (AV_20,128.10a) privkt ca mhi svasty ca yudh gam | (AV_20,128.10c) nurcym tot klpeu samt ||10|| (AV_20,128.11a) vvt ca mhi svasty ca yudh gam | (AV_20,128.11c) vra cym tot klpeu samt ||11|| (AV_20,128.12a) yd indrdo darj mnua v ghath | (AV_20,128.12c) vrpa srvasm st sah yakya klpate ||12|| (AV_20,128.13a) tv vk maghavann mra marykro rvi | (AV_20,128.13c) tv rauhi vysyo v vtrsybhinac chra ||13|| (AV_20,128.14a) y prvatn vydadhd y ap vyaghath | (AV_20,128.14c) ndro y vtrahnmah tsmd indra nmo 'stu te ||14|| (AV_20,128.15a) ph dhvanta haryr uccai ravasm abruvan | (AV_20,128.15c) svastyva jitryndram vaha susrjam ||15|| (AV_20,128.16a) y tv vet jairavas hryo yujnti dkiam | (AV_20,128.16c) prv nmasya devn bbhrad indra mahyate ||16|| (AV_20,129.1a) et v plavante ||1|| (AV_20,129.2a) pratp prti sutvnam ||2|| (AV_20,129.3a) tsm k hriknik ||3|| (AV_20,129.4a) hriknik km ichsi ||4|| (AV_20,129.5a) sdh putr hirayyam ||5|| (AV_20,129.6a) kvhata prsya ||6|| (AV_20,129.7a) ytrms tsra iap ||7|| (AV_20,129.8a) pri traya ||8|| (AV_20,129.9a) pdkava ||9|| (AV_20,129.10a) ga dhamnta sate ||10|| (AV_20,129.11a) aynmah te arvh ||11|| (AV_20,129.12a) s chka sghghate ||12|| (AV_20,129.13a) sghghate gmdy ggatr ti ||13|| (AV_20,129.14a) pm kust nmichasi ||14|| (AV_20,129.15a) plpa baddha vyo ti ||15|| (AV_20,129.16a) bddha vo gh ti ||16|| (AV_20,129.17a) jgra kvik ||17|| (AV_20,129.18a) vasya vro goapadyak ||18|| (AV_20,129.19a) ynpt s ||19|| (AV_20,129.20a) anmaypajihvk ||20|| (AV_20,130.1a) k arya bahulm ni ||1|| (AV_20,130.2a) k asidy pya ||2|| (AV_20,130.3a) k rjuny pya ||3|| (AV_20,130.4a) k kry pya ||4|| (AV_20,130.5a) et pcha kha pcha ||5|| (AV_20,130.6a) khka pakvak pcha ||6|| (AV_20,130.7a) yvno yativbhi kubhi ||7|| (AV_20,130.8a) kupyanta kpyaku ||8|| (AV_20,130.9a) maako matsaka ||9|| (AV_20,130.10a) dva tvapratisrya ||10|| (AV_20,130.11a) nacipaktik hav ||11|| (AV_20,130.12a) prddrudo mghprati ||12|| (AV_20,130.13a) ga utpanna ||13|| (AV_20,130.14a) m tvbhi skh no vidan ||14|| (AV_20,130.15a) vay putrm yanti ||15|| (AV_20,130.16a) rvedumya data ||16|| (AV_20,130.17a) tho iynnyann ti ||17|| (AV_20,130.18a) tho iynnti ||18|| (AV_20,130.19a) tho v sthiro bhavan ||19|| (AV_20,130.20a) uy yakalokak ||20|| (AV_20,131.1a) minonit bhadyate ||1|| (AV_20,131.2a) tsya anu nbhajanam ||2|| (AV_20,131.3a) vruo yti vsvabhi ||3|| (AV_20,131.4a) at v bhrat va ||4|| (AV_20,131.5a) atmv hirayy | (AV_20,131.5c) at rathy hirayy | (AV_20,131.5e) at kuth hirayy | (AV_20,131.6a) hula kua varttaka ||6|| (AV_20,131.7a) aphna iv ohate ||7|| (AV_20,131.8a) ya vannat jn ||8|| (AV_20,131.9a) vnih nva ghynti ||9|| (AV_20,131.10a) id mhya mdrti ||10|| (AV_20,131.11a) t vk sah tihati ||11|| (AV_20,131.12a) pka bal ||12|| (AV_20,131.13a) ka bal ||13|| (AV_20,131.14a) vattha khdiro dhav ||14|| (AV_20,131.15a) raduparama ||15|| (AV_20,131.16a) yo hat iva ||16|| (AV_20,131.17a) vypa prua ||17|| (AV_20,131.18a) dhamity pakam ||18|| (AV_20,131.19a) tyardharc parasvta ||19|| (AV_20,131.20a) duva hastno dt ||20|| (AV_20,132.1a) dlbukamkakam ||1|| (AV_20,132.2a) lbukam nkhtakam ||2|| (AV_20,132.3a) karkarik nkhtaka ||3|| (AV_20,132.4a) td vta nmathyati ||4|| (AV_20,132.5a) klya kavdti ||5|| (AV_20,132.6a) ugr vanidtatam ||6|| (AV_20,132.7a) n vaniadntatam ||7|| (AV_20,132.8a) k e krkar likhat ||8|| (AV_20,132.9a) k e dundbhi hanat ||9|| (AV_20,132.10a) ydy hanat ktha hanat ||10|| (AV_20,132.11a) dev hanat khanat ||11|| (AV_20,132.12a) prygra pnapuna ||12|| (AV_20,132.13a) tryursya nmni ||13|| (AV_20,132.14a) hiray tyke abravt ||14|| (AV_20,132.15a) dvu v y iava ||15|| (AV_20,132.16a) nlaikhaavhana ||16|| (AV_20,133.1a) vtatau kiraau dvu tv pinai prua | (AV_20,133.1c) n vai kumri tt tth yth kumri mnyase ||1|| (AV_20,133.2a) mt kiraau dvu nvtta prunte | (AV_20,133.2c) n vai kumri tt tth yth kumri mnyase ||2|| (AV_20,133.3a) nghya krakau dvu nryachasi mdhyame | (AV_20,133.3c) n vai kumri tt tth yth kumri mnyase ||3|| (AV_20,133.4a) uttnyai aynyai thant vva ghasi | (AV_20,133.4c) n vai kumri tt tth yth kumri mnyase ||4|| (AV_20,133.5a) lky lkiky lkamevva ghasi | (AV_20,133.5c) n vai kumri tt tth yth kumri mnyase ||5|| (AV_20,133.6a) valakamva bhraad antrlomamti hrad | (AV_20,133.6c) n vai kumri tt tth yth kumri mnyase ||6|| (AV_20,134.1a) ihtth prgpgdagadhrg rlgdabhartsatha ||1|| (AV_20,134.2a) ihtth prgpgdagadhrg vats pruanta sate ||2|| (AV_20,134.3a) ihtth prgpgdagadhrk sthlpko v lyate ||3|| (AV_20,134.4a) ihtth prgpgdagadhrk s vai pth lyate ||4|| (AV_20,134.5a) ihtth prgpgdagadhrg ste lhai lth ||5|| (AV_20,134.6a) ihtth prgpgdagadhrg kll pchlyate ||6|| (AV_20,135.1a) bhg ity abhgata lityapkrnta phlityabhhita | (AV_20,135.1c) dundbhim hananbhy jrtrthmo daiv ||1|| (AV_20,135.2a) koable rajani grnther dhnm upnhi pdm | (AV_20,135.2c) ttam jnim janynttam jnn vrtmanyt ||2|| (AV_20,135.3a) lbni ptaknyvatthaplam | (AV_20,135.3c) pplikvtavso vidytsvparaaph gaph jrtarthmo daiv ||3|| (AV_20,135.4a) vme dev akrasatdhvary kipr pracra | (AV_20,135.4c) susatym d gvm asysi prakhudsi ||4|| (AV_20,135.5a) patn ydyate patn ykyam jaritarthmo daiv | (AV_20,135.5c) hot vimen jaritar thmo daiv ||5|| (AV_20,135.6a) dity ha jaritar girobhyo dkim anyan | (AV_20,135.6c) t ha jarita prtyyas tm ha jarita prtyyan ||6|| (AV_20,135.7a) t ha jaritar na prtyagbhas tm ha jaritar na prtyagbha | (AV_20,135.7c) hnetarasa na v cetnni yajn tarasa na progvma ||7|| (AV_20,135.8a) ut vta upatv ut pdybhir yviha | (AV_20,135.8c) utm u mna piparti ||8|| (AV_20,135.9a) dity rudr vsavas tvnu ta id rdha prti gbhhy agira | (AV_20,135.9c) id rdho vibh prbhu id rdho bht pthu ||9|| (AV_20,135.10a) dv dadatvsura td vo astu scetanam | (AV_20,135.10c) ym astu dvedive pratyva gbhyat ||10|| (AV_20,135.11a) tvm indra armri havy prvatebhya | (AV_20,135.11c) vprya stuvat vasuvni duraravas vaha ||11|| (AV_20,135.12a) tvm indra kaptya chinnapakya vcate | (AV_20,135.12c) ymka pakv plu ca vrasm kor bah ||12|| (AV_20,135.13a) aragar vvadti tredh baddh varatry | (AV_20,135.13c) rmaha prasaty nirm pa sedhati ||13|| (AV_20,136.1a) yd asy ahubhdy kdh sthlm uptasat | (AV_20,136.1c) mukvdasy ejat goaph akulv iva ||1|| (AV_20,136.2a) yd sthlna psasau muk pvadht | (AV_20,136.2c) vvac vasy vrdhata skatsv eva grdabhau ||2|| (AV_20,136.3a) yd alpiksvlpik krkadhkvadyate | (AV_20,136.3c) vsantikm iva tjana ynty avtya vtpati ||3|| (AV_20,136.4a) yd devso lalmagu prvimnam viu | (AV_20,136.4c) sakul dediyate nr satysykibhvo yth ||4|| (AV_20,136.5a) mahnagnytpnadvi mkradadsthnsaran | (AV_20,136.5c) ktiknn svacamaka saktu pdyama ||5|| (AV_20,136.6a) mahnagnylkhalam atikrmanty abravt | (AV_20,136.6c) yth tva vanaspate nraghnanti tthaiveti ||6|| (AV_20,136.7a) mahnagnypa brte bhrathpyabhbhuva | (AV_20,136.7c) ythaiv te vanaspate pppati tthaiveti ||7|| (AV_20,136.8a) mahnagnypa brte bhrathpyabhbhuva | (AV_20,136.8c) yth vayo vdhya svarg namvdahyate ||8|| (AV_20,136.9a) mahnagnypa brte svasvita psa | (AV_20,136.9c) itth phlasya vkasya rpe rpa bhjemahi ||9|| (AV_20,136.10a) mahnagn kkavka myay pri dhvati | (AV_20,136.10c) ay na vidm y mg r harati dhikm ||10|| (AV_20,136.11a) mahnagn mahnagn dhvantam nu dhvati | (AV_20,136.11c) ims td asya g raka ybha mm addhyaudanm ||11|| (AV_20,136.12a) sdevas tv mahnagnr bbdhate mahat sdhu khodnam | (AV_20,136.12c) kus pvar navat ||12|| (AV_20,136.13a) va dagdhm imgur prsjatogrta pare | (AV_20,136.13c) mahn vi bhadr ybha mm addhyaudanm ||13|| (AV_20,136.14a) vdevas tv mahnagnr vbdhate mahat sdhu khodnam | (AV_20,136.14c) kumrik pigalik krda bhsm ku dhvati ||14|| (AV_20,136.15a) mahn vai bhadr bilv mahn bhadra udumbra | (AV_20,136.15c) mah abhikt bdhate mahat sdhu khodnam ||15|| (AV_20,136.16a) y kumr pigalik vsanta pvar labhet | (AV_20,136.16c) tilakuammguh rdanta udam ddharet ||16|| (AV_20,137.1a) yd dha prcr jagantro maradhik | (AV_20,137.1c) hat ndrasya trava srve budbudyava ||1|| (AV_20,137.2a) kpn nara kapthm d dadhtana codyata khudta vjastaye | (AV_20,137.2c) niigry putrm cyvayotya ndra sabdha ih smaptaye ||2|| (AV_20,137.3a) dadhikrvo akria jir vasya vjna | (AV_20,137.3c) surabh no mkh karat pr a yi triat ||3|| (AV_20,137.4a) sutso mdhumattam sm ndrya mandna | (AV_20,137.4c) pavtravanto akaran devn gachantu vo md ||4|| (AV_20,137.5a) ndur ndrya pavata ti devso abruvan | (AV_20,137.5c) vcs ptir makhasyate vvasyna jas ||5|| (AV_20,137.6a) sahsradhra pavate samudr vcamkhay | (AV_20,137.6c) sma pt ray skhndrasya divdive ||6|| (AV_20,137.7a) va draps aumtm atihad iyn k dabhi sahsrai | (AV_20,137.7c) vat tm ndra cy dhmantam pa snhitr nm adhatta ||7|| (AV_20,137.8a) drapsm apaya vue crantam upahvar nady aumty | (AV_20,137.8c) nbho n km avatasthivsam ymi vo vao ydhyatju ||8|| (AV_20,137.9a) dha draps aumty upsth 'dhrayat tanv titvi | (AV_20,137.9c) vo devr abhy crantr bhasptin yujndra sashe ||9|| (AV_20,137.10a) tv ha tyt saptbhyo jyamno 'atrbhyo abhava trur indra | (AV_20,137.10c) glh dyvpthiv nv avindo vibhumdbhyo bhvanebhyo ra dh ||10|| (AV_20,137.11a) tv ha tyd apratimnm jo vjrea vajrin dhit jaghantha | (AV_20,137.11c) tv asyvtiro vdhatrais tv g indra cyd avinda ||11|| (AV_20,137.12a) tm ndra vjaymasi mah vtrya hntave | (AV_20,137.12c) s v vabh bhuvat ||12|| (AV_20,137.13a) ndra s dmane kt jiha s mde hit | (AV_20,137.13c) dyumn lok s somy ||13|| (AV_20,137.14a) gir vjro n sbhta sbalo napacyuta | (AV_20,137.14c) vavak v stta ||14|| (AV_20,138.1a) mah ndro y jas parjnyo vim iva | (AV_20,138.1c) stmair vatssya vvdhe ||1|| (AV_20,138.2a) prajm tsya pprata pr yd bhranta vhnaya | (AV_20,138.2c) vpr tsya vhas ||2|| (AV_20,138.3a) kv ndra yd krata stmair yajsya sdhanam | (AV_20,138.3c) jm bruvata yudham ||3|| (AV_20,139.1a) nnm avin yuv vatssya gantam vase | (AV_20,139.1c) prsmai yachatam avkm pth chardr yuyut y rtaya ||1|| (AV_20,139.2a) yd antrike yd div yt pca mnu nu | (AV_20,139.2c) nmn td dhattam avin ||2|| (AV_20,139.3a) y vm dssy avin vprsa parimm | (AV_20,139.3c) evt kvsya bodhatam ||3|| (AV_20,139.4a) ay v gharm avin stmena pri icyate | (AV_20,139.4c) ay smo mdhumn vjinvas yna vtr ciketatha ||4|| (AV_20,139.5a) yd aps yd vnasptau yd adhu purudasas ktm | (AV_20,139.5c) tna mviam avin ||5|| (AV_20,140.1a) yn nsaty bhuraytho yd v deva bhiajytha | (AV_20,140.1c) ay v vats matbhir n vindhate havmanta h gchatha ||1|| (AV_20,140.2a) nnm avnor i stma ciketa vmy | (AV_20,140.2c) sma mdhumattama gharm sicd tharvai ||2|| (AV_20,140.3a) nn raghvartani rtha tihtho avin | (AV_20,140.3c) v stm im mma nbho n cucyavrata ||3|| (AV_20,140.4a) yd ady v nsatyokthir cucyuvmhi | (AV_20,140.4c) yd v vbhir avinevt kavsya bodhatam ||4|| (AV_20,140.5a) yd v kakv ut yd vyva ir yd v drghtam juhva | (AV_20,140.5c) pth yd v vainy sdanev evd to avin cetayethm ||5|| (AV_20,141.1a) yt chardip ut parasp bht jagatp ut nas tanp | (AV_20,141.1c) varts tokya tnayya ytam ||1|| (AV_20,141.2a) yd ndrea sartha yth avin yd v vyn bhvatha smokas | (AV_20,141.2c) yd ditybhir bhbhi sajas yd v vor vikrmaeu thatha ||2|| (AV_20,141.3a) yd adyvnv ah huvya vjastaye | (AV_20,141.3c) yt pts turve snas tc chrham avnor va ||3|| (AV_20,141.4a) nn ytam avinem havyni v hit | (AV_20,141.4c) im smso dhi turve ydv im kveu vm tha ||4|| (AV_20,141.5a) yn nsaty park arvk sti bheajm | (AV_20,141.5c) tna nn vimadya pracetas chardr vatsya yachtam ||5|| (AV_20,142.1a) bhutsy u pr devy sk vcham avno | (AV_20,142.1c) vy var devy mat v rt mrtyebhya ||1|| (AV_20,142.2a) pr bodhayoo avn pr devi snte mahi | (AV_20,142.2c) pr yajahotar nuk pr mdya rvo bht ||2|| (AV_20,142.3a) yd uo ysi bhnn s sryea rocase | (AV_20,142.3c) hym avno rtho vartr yti npyyam ||3|| (AV_20,142.4a) yd ptso avo gvo n duhr dhabhi | (AV_20,142.4c) yd v vr nuata pr devaynto avn ||4|| (AV_20,142.5a) pr dyumnya pr vase pr nhyya rmae | (AV_20,142.5c) pr dkya pracetas ||5|| (AV_20,142.6a) yn nn dhbhr avin pitr yn nidatha | (AV_20,142.6c) yd v sumnbhir ukthy ||6|| (AV_20,143.1a) t v rtha vaym ady huvema pthujryam avin sgati g | (AV_20,143.1c) y sry vhati vandhuryr grvhasa purutma vasym ||1|| (AV_20,143.2a) yuv ryam avin devt t dvo napt vanatha cbhi | (AV_20,143.2c) yuvr vpur abh pka sacante vhanti yt kakuhso rthe vm ||2|| (AV_20,143.3a) k vm ady karate rthavya tye v sutapyya vrki | (AV_20,143.3c) tsya v vane prvyya nmo yemn avin vavartat ||3|| (AV_20,143.4a) hirayyena purubh rthenem yaj nsatypa ytam | (AV_20,143.4c) pbtha n mdhuna somysya ddhatho rtna vidhat jnya ||4|| (AV_20,143.5a) no yta div cha pthivy hirayyena suvt rthena | (AV_20,143.5c) m vm any n yaman devaynta s yd dad nbhi prvy vm ||5|| (AV_20,143.6a) n no ray puruvra bhnta dsr mmthm ubhyev asm | (AV_20,143.6c) nro yd vm avin stmam vant sadhstutim jamlhso agman ||6|| (AV_20,143.7a) ihha yd v saman papk sym asm sumatr vjaratn | (AV_20,143.7c) uruyta jaritra yuv ha rit kmo nsaty yuvadrk ||7|| (AV_20,143.8a) mdhumatr adhr dyva po mdhuman no bhavatv antrikam | (AV_20,143.8c) ktrasya ptir mdhumn no astv riyanto nv ena carema ||8|| (AV_20,143.9a) panyya td avin kt v vabh div rjasa pthivy | (AV_20,143.9c) sahsra s ut y gviau srv t t pa yt pbadhyai ||9||