Atharvaveda-Samhita, Saunaka recension
Based on the ed.: Gli inni dell' Atharvaveda (Saunaka),
trasliterazione a cura di Chatia Orlandi, Pisa 1991,
collated with the ed. R. Roth and WḌ. Whitney:
Atharva Veda Sanhita, Berlin 1856.

Input by Vladimir Petr and Petr Vavrousek.
TITUS redaction by Jost Gippert (31 January 1997).
Text of Books 11-20 improved by
Arlo Griffiths, Leiden 18 May 2000 and
Philipp Kubisch, Bonn 13 March 2007.
Revised by Arlo Griffiths, August 2009.



UNACCENTED TEXT


NOTE ON REFERENCES IN BOOKS 11-20:
The basic numbering of Books 11-20 follows the ed. Roth/Whitney.
Numbering in [...] follows the ed. by Vishva Bandhu: Atharvaveda (Saunaka),
with the Pada-Patha and Sayanacarya's commentary, Hoshiarpur 1960-1964
(Vishveshvaranand indological series, 13-17).





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(AVŚ_1,1.1a) ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ |
(AVŚ_1,1.1c) vācas patir balā teṣāṃ tanvo adya dadhātu me ||1||

(AVŚ_1,1.2a) punar ehi vacas pate devena manasā saha |
(AVŚ_1,1.2c) vasoṣ pate ni ramaya mayy evāstu mayi śrutam ||2||

(AVŚ_1,1.3a) ihaivābhi vi tanūbhe ārtnī iva jyayā |
(AVŚ_1,1.3c) vācas patir ni yachatu mayy evāstu mayi śrutam ||3||

(AVŚ_1,1.4a) upahūto vācas patir upāsmān vācaspatir hvayatām |
(AVŚ_1,1.4c) saṃ śrutena gamemahi mā śrutena vi rādhiṣi ||4||



(AVŚ_1,2.1a) vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam |
(AVŚ_1,2.1c) vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam ||1||

(AVŚ_1,2.2a) jyāke pari ṇo namāśmānaṃ tanvaṃ kṛdhi |
(AVŚ_1,2.2c) vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi ||2||

(AVŚ_1,2.3a) vṛkṣaṃ yad gāvaḥ pariṣasvajānā anusphuraṃ śaraṃ arcanty ṛbhum |
(AVŚ_1,2.3c) śarum asmad yāvaya didyum indra ||3||

(AVŚ_1,2.4a) yathā dyāṃ ca pṛthivīṃ cāntas tiṣṭhati tejanam |
(AVŚ_1,2.4c) evā rogaṃ cāsrāvaṃ cāntas tiṣṭhatu muñja it ||4||



(AVŚ_1,3.1a) vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyaṃ |
(AVŚ_1,3.1c) tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti ||1||

(AVŚ_1,3.2a) vidmā śarasya pitaraṃ mitraṃ śatavṛṣṇyaṃ |
(AVŚ_1,3.2c) tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti ||2||

(AVŚ_1,3.3a) vidmā śarasya pitaraṃ varuṇaṃ śatavṛṣṇyaṃ |
(AVŚ_1,3.3c) tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti ||3||

(AVŚ_1,3.4a) vidmā śarasya pitaraṃ candraṃ śatavṛṣṇyaṃ |
(AVŚ_1,3.4c) tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti ||4||

(AVŚ_1,3.5a) vidmā śarasya pitaraṃ sūryaṃ śatavṛṣṇyaṃ |
(AVŚ_1,3.5c) tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti ||5||

(AVŚ_1,3.6a) yad āntreṣu gavīnyor yad vastāv adhi saṃśritam |
(AVŚ_1,3.6c) evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam ||6||

(AVŚ_1,3.7a) pra te bhinadmi mehanaṃ vartraṃ veśantyā iva |
(AVŚ_1,3.7c) evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam ||7||

(AVŚ_1,3.8a) viṣitaṃ te vastibilaṃ samudrasyodadher iva |
(AVŚ_1,3.8c) evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam ||8||

(AVŚ_1,3.9a) yatheṣukā parāpatad avasṛṣṭādhi dhanvanaḥ |
(AVŚ_1,3.9c) evā te mūtraṃ mucyatāṃ bahir bāl iti sarvakam ||9||



(AVŚ_1,4.1a) ambayo yanty adhvabhir jāmayo adhvarīyatām |
(AVŚ_1,4.1c) pṛñcatīr madhunā payaḥ ||1||

(AVŚ_1,4.2a) amūr yā upa sūrye yābhir vā sūryaḥ saha |
(AVŚ_1,4.2c) tā no hinvantv adhvaram ||2||

(AVŚ_1,4.3a) apo devīr upa hvaye yatra gāvaḥ pibanti naḥ |
(AVŚ_1,4.3c) sindhubhyaḥ kartvaṃ haviḥ ||3||

(AVŚ_1,4.4a) apsv antar amṛtam apsu bheṣajam |
(AVŚ_1,4.4c) apām uta praśastibhir aśvā bhavatha vājino gāvo bhavatha vājinīḥ ||4||



(AVŚ_1,5.1a) āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana |
(AVŚ_1,5.1c) mahe raṇāya cakṣase ||1||

(AVŚ_1,5.2a) yo vaḥ śivatamo rasas tasya bhājayateha naḥ |
(AVŚ_1,5.2c) uśatīr iva mātaraḥ ||2||

(AVŚ_1,5.3a) tasmā araṃ gamāma vo yasya kṣayāya jinvatha |
(AVŚ_1,5.3c) āpo janayathā ca naḥ ||3||

(AVŚ_1,5.4a) īśānā vāryāṇāṃ kṣayantīś carṣaṇīnām |
(AVŚ_1,5.4c) apo yācāmi bheṣajam ||4||



(AVŚ_1,6.1a) śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye |
(AVŚ_1,6.1c) śaṃ yor abhi sravantu naḥ ||1||

(AVŚ_1,6.2a) apsu me somo abravīd antar viśvāni bheṣajā |
(AVŚ_1,6.2c) agniṃ ca viśvaśaṃbhuvam ||2||

(AVŚ_1,6.3a) āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama |
(AVŚ_1,6.3c) jyok ca sūryaṃ dṛśe ||3||

(AVŚ_1,6.4a) śaṃ na āpo dhanvanyāḥ śam u santv anūpyāḥ |
(AVŚ_1,6.4c) śaṃ naḥ khanitrimā āpaḥ śam u yāḥ kumbha ābhṛtāḥ |
(AVŚ_1,6.4e) śivā naḥ santu vārṣikīḥ ||4||



(AVŚ_1,7.1a) stuvānam agna ā vaha yātudhānaṃ kimīdinam |
(AVŚ_1,7.1c) tvaṃ hi deva vandito hantā dasyor babhūvitha ||1||

(AVŚ_1,7.2a) ājyasya parameṣṭhin jātavedas tanūvaśin |
(AVŚ_1,7.2c) agne taulasya prāśāna yātudhānān vi lāpaya ||2||

(AVŚ_1,7.3a) vi lapantu yātudhānā attriṇo ye kimīdinaḥ |
(AVŚ_1,7.3c) athedam agne no havir indraś ca prati haryatam ||3||

(AVŚ_1,7.4a) agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān |
(AVŚ_1,7.4c) bravītu sarvo yātumān ayam asmīty etya ||4||

(AVŚ_1,7.5a) paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ |
(AVŚ_1,7.5c) tvayā sarve paritaptāḥ purastāt ta ā yantu prabruvāṇā upedam ||5||

(AVŚ_1,7.6a) ā rabhasva jātavedo 'smākārthāya jajñiṣe |
(AVŚ_1,7.6c) dūto no agne bhūtvā yātudhānān vi lāpaya ||6||

(AVŚ_1,7.7a) tvam agne yātudhānān upabaddhāṃ ihā vaha |
(AVŚ_1,7.7c) athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu ||7||



(AVŚ_1,8.1a) idaṃ havir yātudhānān nādī phenam ivā vahat |
(AVŚ_1,8.1c) ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ ||1||

(AVŚ_1,8.2a) ayaṃ stuvāna āgamad imaṃ sma prati haryata |
(AVŚ_1,8.2c) bṛhaspate vaśe labdhvāgnīṣomā vi vidhyatam ||2||

(AVŚ_1,8.3a) yātudhānasya somapa jahi prajāṃ nayasva ca |
(AVŚ_1,8.3c) ni stuvānasya pātaya param akṣy utāvaram ||3||

(AVŚ_1,8.4a) yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ |
(AVŚ_1,8.4c) tāṃs tvaṃ brahmaṇā vāvṛdhāno jahy eṣāṃ śatatarham agne ||4||



(AVŚ_1,9.1a) asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ |
(AVŚ_1,9.1c) imam ādityā uta viśve ca devā uttarasmin jyotiṣi dhārayantu ||1||

(AVŚ_1,9.2a) asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam |
(AVŚ_1,9.2c) sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam ||2||

(AVŚ_1,9.3a) yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ |
(AVŚ_1,9.3c) tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam ||3||

(AVŚ_1,9.4a) aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne |
(AVŚ_1,9.4c) sapatnā asmad adhare bhavantūttamaṃ nākam adhi rohayemam ||4||



(AVŚ_1,10.1a) ayaṃ devānām asuro vi rājati vaśā hi satyā varuṇasya rājñaḥ |
(AVŚ_1,10.1c) tatas pari brahmaṇā śāśadāna ugrasya manyor ud imaṃ nayāmi ||1||

(AVŚ_1,10.2a) namas te rajan varuṇāstu manyave viśvaṃ hy ugra nicikeṣi drugdham |
(AVŚ_1,10.2c) sahasram anyān pra suvāmi sākaṃ śataṃ jīvāti śaradas tavāyam ||2||

(AVŚ_1,10.3a) yad uvakthānṛtam jihvayā vṛjinaṃ bahu |
(AVŚ_1,10.3c) rājñas tvā satyadharmaṇo muñcāmi varuṇād aham ||3||

(AVŚ_1,10.4a) muñcāmi tvā vaiśvānarād arṇavān mahatas pari |
(AVŚ_1,10.4c) sajātān ugrehā vada brahma cāpa cikīhi naḥ ||4||



(AVŚ_1,11.1a) vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ |
(AVŚ_1,11.1c) sisratāṃ nāry ṛtaprajātā vi parvāṇi jihatāṃ sūtavā u ||1||

(AVŚ_1,11.2a) catasro divaḥ pradiśaś catasro bhūmyā uta |
(AVŚ_1,11.2c) devā garbhaṃ sam airayan taṃ vy ūrṇuvantu sūtave ||2||

(AVŚ_1,11.3a) sūṣā vy ūrṇotu vi yoniṃ hāpayāmasi |
(AVŚ_1,11.3c) śrathayā sūṣaṇe tvam ava tvaṃ biṣkale sṛja ||3||

(AVŚ_1,11.4a) neva māṃse na pīvasi neva majjasv āhatam |
(AVŚ_1,11.4c) avaitu pṛśni śevalaṃ śune jarāyv attave 'va jarāyu padyatām ||4||

(AVŚ_1,11.5a) vi te bhinadmi mehanaṃ vi yoniṃ vi gavīnike |
(AVŚ_1,11.5c) vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām ||5||

(AVŚ_1,11.6a) yathā vāto yathā mano yathā patanti pakṣiṇaḥ |
(AVŚ_1,11.6c) evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām ||6||



(AVŚ_1,12.1a) jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā |
(AVŚ_1,12.1c) sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame ||1||

(AVŚ_1,12.2a) aṅgeaṅge śociṣā śiśriyāṇaṃ namasyantas tvā haviṣā vidhema |
(AVŚ_1,12.2c) aṅkānt samaṅkān haviṣā vidhema yo agrabhīt parvāsyā grabhītā ||2||

(AVŚ_1,12.3a) muñca śīrṣaktyā uta kāsa enaṃ paruṣparur āviveśā yo asya |
(AVŚ_1,12.3c) yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca ||3||

(AVŚ_1,12.4a) śaṃ me parasmai gātrāya śam astv avarāya me |
(AVŚ_1,12.4c) śaṃ me caturbhyo aṅgebhyaḥ śam astu tanve mama ||4||



(AVŚ_1,13.1a) namas te astu vidyute namas te stanayitnave |
(AVŚ_1,13.1c) namas te astv aśmane yenā dūḍāśe asyasi ||1||

(AVŚ_1,13.2a) namas te pravato napād yatas tapaḥ samūhasi |
(AVŚ_1,13.2c) mṛḍayā nas tanūbhyo mayas tokebhyas kṛdhi ||2||

(AVŚ_1,13.3a) pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ |
(AVŚ_1,13.3c) vidma te dhāma paramaṃ guhā yat samudre antar nihitāsi nābhiḥ ||3||

(AVŚ_1,13.4a) yāṃ tvā devā asṛjanta viśva iṣuṃ kṛṇvānā asanāya dhṛṣṇum |
(AVŚ_1,13.4c) sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi ||4||



(AVŚ_1,14.1a) bhagam asyā varca ādiṣy adhi vṛkṣād iva srajam |
(AVŚ_1,14.1c) mahābudhna iva parvato jyok pitṛṣv āstām ||1||

(AVŚ_1,14.2a) eṣā te rājan kanyā vadhūr ni dhūyatām yama |
(AVŚ_1,14.2c) sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ ||2||

(AVŚ_1,14.3a) eṣā te kulapā rājan tām u te pari dadmasi |
(AVŚ_1,14.3c) jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt ||3||

(AVŚ_1,14.4a) asitasya te brahmaṇā kaśyapasya gayasya ca |
(AVŚ_1,14.4c) antaḥkośam iva jāmayo 'pi nahyāmi te bhagam ||4 ||



(AVŚ_1,15.1a) saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ |
(AVŚ_1,15.1c) imaṃ yajñaṃ pradivo me juṣantāṃ saṃsrāvyeṇa haviṣā juhomi ||1||

(AVŚ_1,15.2a) ihaiva havam ā yāta ma iha saṃsrāvaṇā utemaṃ vardhayatā giraḥ |
(AVŚ_1,15.2c) ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ ||2||

(AVŚ_1,15.3a) ye nadīnāṃ saṃsravanty utsāsaḥ sadam akṣitāḥ |
(AVŚ_1,15.3c) tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi ||3||

(AVŚ_1,15.4a) ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca
(AVŚ_1,15.4b) tebhir me sarvaiḥ saṃsrāvair dhanaṃ saṃ srāvayāmasi ||4||
(AVŚ_1,16.1a) ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ |
(AVŚ_1,16.1c) agnis turīyo yātuhā so asmabhyam adhi bravat ||1||

(AVŚ_1,16.2a) sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati |
(AVŚ_1,16.2c) sīsaṃ ma indraḥ prāyachat tad aṅga yātucātanam ||2||

(AVŚ_1,16.3a) idaṃ viṣkandhaṃ sahata idaṃ bādhate attriṇaḥ |
(AVŚ_1,16.3c) anena viśvā sasahe yā jātāni piśācyāḥ ||3||

(AVŚ_1,16.4a) yadi no gāṃ haṃsi yady aśvaṃ yadi pūruṣam |
(AVŚ_1,16.4c) taṃ tvā sīsena vidhyāmo yathā no 'so avīrahā ||4||



(AVŚ_1,17.1a) amūr yā yanti yoṣito hirā lohitavāsasaḥ |
(AVŚ_1,17.1c) abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ ||1||

(AVŚ_1,17.2a) tiṣṭhāvare tiṣṭha para uta tvaṃ tiṣṭha madhyame |
(AVŚ_1,17.2c) kaniṣṭhikā ca tiṣṭhati tiṣṭhād id dhamanir mahī ||2||

(AVŚ_1,17.3a) śatasya dhamanīnāṃ sahasrasya hirāṇām |
(AVŚ_1,17.3c) asthur in madhyamā imāḥ sākam antā araṃsata ||3||

(AVŚ_1,17.4a) pari vaḥ sikatāvatī dhanūr bṛhaty akramīt |
(AVŚ_1,17.4c) tiṣṭhatelayatā su kam ||4||



(AVŚ_1,18.1a) nir lakṣmyaṃ lalāmyaṃ nir arātiṃ suvāmasi |
(AVŚ_1,18.1c) atha yā bhadrā tāni naḥ prajāyā arātiṃ nayāmasi ||1||

(AVŚ_1,18.2a) nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā |
(AVŚ_1,18.2c) nir asmabhyam anumatī rarāṇā premāṃ devā asāviṣuḥ saubhagāya ||2||

(AVŚ_1,18.3a) yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā |
(AVŚ_1,18.3c) sarvaṃ tad vācāpa hanmo vayaṃ devas tvā savitā sūdayatu ||3||

(AVŚ_1,18.4a) riśyapadīṃ vṛṣadatīṃ goṣedhāṃ vidhamām uta |
(AVŚ_1,18.4c) vilīḍhyaṃ lalāmyaṃ tā asman nāśayāmasi ||4||


(AVŚ_1,19.1a) mā no vidan vivyādhino mo abhivyādhino vidan |
(AVŚ_1,19.1c) ārāc charavyā asmad viṣūcīr indra pātaya ||1||

(AVŚ_1,19.2a) viṣvañco asmac charavaḥ patantu ye astā ye cāsyāḥ |
(AVŚ_1,19.2c) daivīr manuṣyesavo mamāmitrān vi vidhyata ||2||

(AVŚ_1,19.3a) yo naḥ svo yo araṇaḥ sajāta uta niṣṭyo yo asmāṃ abhidāsati |
(AVŚ_1,19.3c) rudraḥ śaravyayaitān mamāmitrān vi vidhyatu ||3||

(AVŚ_1,19.4a) yaḥ sapatno yo 'sapatno yaś ca dviṣan chapāti naḥ |
(AVŚ_1,19.4c) devās taṃ sarve dhūrvantu brahma varma mamāntaram ||4||



(AVŚ_1,20.1a) adārasṛd bhavatu deva somāsmin yajñe maruto mṛḍatā naḥ |
(AVŚ_1,20.1c) mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā ||1||

(AVŚ_1,20.2a) yo adya senyo vadho 'ghāyūnām udīrate |
(AVŚ_1,20.2c) yuvaṃ taṃ mitrāvaruṇāv asmad yāvayataṃ pari ||2||

(AVŚ_1,20.3a) itaś ca yad amutaś ca yad vadhaṃ varuṇa yāvaya |
(AVŚ_1,20.3c) vi mahac charma yacha varīyo yāvayā vadham ||3||

(AVŚ_1,20.4a) śāsa itthā mahāṃ asy amitrasāho astṛtaḥ |
(AVŚ_1,20.4c) na yasya hanyate sakhā na jīyate kadā cana ||4||



(AVŚ_1,21.1a) svastidā viśāṃ patir vṛtrahā vimṛdho vaśī |
(AVŚ_1,21.1c) vṛṣendraḥ pura etu naḥ somapā abhayaṃkaraḥ ||1||

(AVŚ_1,21.2a) vi na indra mṛdho jahi nīcā yacha pṛtanyataḥ |
(AVŚ_1,21.2c) adhamaṃ gamayā tamo yo asmāṃ abhidāsati ||2||

(AVŚ_1,21.3a) vi rakṣo vi mṛdho jahi vi vṛtrasya hanū ruja |
(AVŚ_1,21.3c) vi manyum indra vṛtrahann amitrasyābhidāsataḥ ||3||

(AVŚ_1,21.4a) apendra dviṣato mano 'pa jijyāsato vadham |
(AVŚ_1,21.4c) vi mahac charma yacha varīyo yāvayā vadham ||4||



(AVŚ_1,22.1a) anu sūryam ud ayatāṃ hṛddyoto harimā ca te |
(AVŚ_1,22.1c) go rohitasya varṇena tena tvā pari dadhmasi ||1||

(AVŚ_1,22.2a) pari tvā rohitair varṇair dīrghāyutvāya dadhmasi |
(AVŚ_1,22.2c) yathāyam arapā asad atho aharito bhuvat ||2||

(AVŚ_1,22.3a) yā rohiṇīr devatyā gāvo yā uta rohiṇīḥ |
(AVŚ_1,22.3c) rūpaṃrūpaṃ vayovayas tābhiṣ ṭvā pari dadhmasi ||3||

(AVŚ_1,22.4a) śukeṣu te harimāṇaṃ ropaṇākāsu dadhmasi |
(AVŚ_1,22.4c) atho hāridraveṣu te harimāṇaṃ ni dadhmasi ||4||



(AVŚ_1,23.1a) naktaṃjātāsi oṣadhe rāme kṛṣṇe asikni ca |
(AVŚ_1,23.1c) idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat ||1||

(AVŚ_1,23.2a) kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat |
(AVŚ_1,23.2c) ā tvā svo viśatāṃ varṇaḥ parā śuklāni pātaya ||2||

(AVŚ_1,23.3a) asitaṃ te pralayanam āsthānam asitaṃ tava |
(AVŚ_1,23.3c) asiknī asy oṣadhe nir ito nāśayā pṛṣat ||3||

(AVŚ_1,23.4a) asthijasya kilāsasya tanūjasya ca yat tvaci |
(AVŚ_1,23.4c) dūṣyā kṛtasya brahmaṇā lakṣma śvetam anīnaśam ||4||


(AVŚ_1,24.1a) suparṇo jātaḥ prathamas tasya tvaṃ pittam āsitha |
(AVŚ_1,24.1c) tad āsurī yudhā jitā rūpaṃ cakre vanaspatīn ||1||
(AVŚ_1,24.2a) āsurī cakre prathamedaṃ kilāsabheṣajam idaṃ kilāsanāśanam |
(AVŚ_1,24.2c) anīnaśat kilāsaṃ sarūpām akarat tvacam ||2||

(AVŚ_1,24.3a) sarūpā nāma te mātā sarūpo nāma te pitā |
(AVŚ_1,24.3c) sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi ||3||

(AVŚ_1,24.4a) śyāmā sarūpaṃkaraṇī pṛthivyā adhy udbhṛtā |
(AVŚ_1,24.4c) idam ū ṣu pra sādhaya punā rūpāṇi kalpaya ||4||



(AVŚ_1,25.1a) yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi |
(AVŚ_1,25.1c) tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅgdhi takman ||1||

(AVŚ_1,25.2a) yady arcir yadi vāsi śociḥ śakalyeṣi yadi vā te janitram |
(AVŚ_1,25.2c) hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ||2||

(AVŚ_1,25.3a) yadi śoko yadi vābhiśoko yadi vā rājño varuṇasyāsi putraḥ |
(AVŚ_1,25.3c) hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman ||3||

(AVŚ_1,25.4a) namaḥ śītāya takmane namo rūrāya śociṣe kṛṇomi |
(AVŚ_1,25.4c) yo anyedyur ubhayadyur abhyeti tṛtīyakāya namo astu takmane ||4||



(AVŚ_1,26.1a) āre 'sāv asmad astu hetir devāso asat |
(AVŚ_1,26.1c) āre aśmā yam asyatha ||1||

(AVŚ_1,26.2a) sakhāsāv asmabhyam astu rātiḥ sakhendro bhagaḥ |
(AVŚ_1,26.2c) savitā citrarādhāḥ ||2||

(AVŚ_1,26.3a) yūyam naḥ pravato napān marutaḥ sūryatvacasaḥ |
(AVŚ_1,26.3c) śarma yachatha saprathāḥ ||3||

(AVŚ_1,26.4a) suṣūdata mṛḍata mṛḍayā nas tanūbhyo |
(AVŚ_1,26.4c) mayas tokebhyas kṛdhi ||4||



(AVŚ_1,27.1a) amūḥ pāre pṛdākvas triṣaptā nirjarāyavaḥ |
(AVŚ_1,27.1c) tāsām jarāyubhir vayam akṣyāv api vyayāmasy aghāyoḥ paripanthinaḥ ||1||

(AVŚ_1,27.2a) viṣūcy etu kṛntatī pinākam iva bibhratī |
(AVŚ_1,27.2c) viṣvak punarbhuvā mano 'samṛddhā aghāyavaḥ ||2||

(AVŚ_1,27.3a) na bahavaḥ sam aśakan nārbhakā abhi dādhṛṣuḥ |
(AVŚ_1,27.3c) veṇor adgā ivābhito 'samṛddhā aghāyavaḥ ||3||

(AVŚ_1,27.4a) pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān |
(AVŚ_1,27.4c) indrāny etu prathamājītāmuṣitā puraḥ ||4||


(AVŚ_1,28.1a) upa prāgād devo agnī rakṣohāmīvacātanaḥ |
(AVŚ_1,28.1c) dahann apa dvayāvino yātudhānān kimīdinaḥ ||1||

(AVŚ_1,28.2a) prati daha yātudhānān prati deva kimīdinaḥ |
(AVŚ_1,28.2c) pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ ||2||

(AVŚ_1,28.3a) yā śaśāpa śapanena yāghaṃ mūram ādadhe |
(AVŚ_1,28.3c) yā rasasya haraṇāya jātam ārebhe tokam attu sā ||3||

(AVŚ_1,28.4a) putram attu yātudhānīḥ svasāram uta naptyam |
(AVŚ_1,28.4c) adhā mitho vikeśyo vi ghnatāṃ yātudhānyo vi tṛhyantām arāyyaḥ ||4||



(AVŚ_1,29.1a) abhīvartena maṇinā yenendro abhivavṛdhe |
(AVŚ_1,29.1c) tenāsmān brahmaṇas pate 'bhi rāṣṭrāya vardhaya ||1||

(AVŚ_1,29.2a) abhivṛtya sapatnān abhi yā no arātayaḥ |
(AVŚ_1,29.2c) abhi pṛtanyantaṃ tiṣṭhābhi yo no durasyati ||2||

(AVŚ_1,29.3a) abhi tvā devaḥ savitābhi ṣomo avīvṛdhat |
(AVŚ_1,29.3c) abhi tvā viśvā bhūtāny abhīvarto yathāsasi ||3||

(AVŚ_1,29.4a) abhīvarto abhibhavaḥ sapatnakṣayaṇo maṇiḥ |
(AVŚ_1,29.4c) rāṣṭrāya mahyaṃ badhyatāṃ sapatnebhyaḥ parābhuve ||4||

(AVŚ_1,29.5a) ud asau sūryo agād ud idaṃ māmakaṃ vacaḥ |
(AVŚ_1,29.5c) yathāhaṃ śatruho 'sāny asapatnaḥ sapatnahā ||5||

(AVŚ_1,29.6a) sapatnakṣayaṇo vṛṣābhiraṣṭro viṣāsahiḥ |
(AVŚ_1,29.6c) yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca ||6||



(AVŚ_1,30.1a) viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin |
(AVŚ_1,30.1c) memaṃ sanābhir uta vānyanābhir memaṃ prāpat pauruṣeyo vadho yaḥ ||1||

(AVŚ_1,30.2a) ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam |
(AVŚ_1,30.2c) sarvebhyo vaḥ pari dadāmy etaṃ svasty enaṃ jarase vahātha ||2||

(AVŚ_1,30.3a) ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ |
(AVŚ_1,30.3c) te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn ||3||

(AVŚ_1,30.4a) yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ |
(AVŚ_1,30.4c) yeṣāṃ vaḥ pañca pradiśo vibhaktās tān vo asmai satrasadaḥ kṛṇomi ||4||



(AVŚ_1,31.1a) āśānām āśāpālebhyaś caturbhyo amṛtebhyaḥ |
(AVŚ_1,31.1c) idaṃ bhūtasyādhyakṣebhyo vidhema haviṣā vayam ||1||

(AVŚ_1,31.2a) ya āśānām āśāpālāś catvāra sthana devāḥ |
(AVŚ_1,31.2c) te no nirṛtyāḥ pāśebhyo muñcatāṃhasoaṃhasaḥ ||2||

(AVŚ_1,31.3a) asrāmas tvā haviṣā yajāmy aśloṇas tvā ghṛtena juhomi |
(AVŚ_1,31.3c) ya āśānām āśāpālas turīyo devaḥ sa naḥ subhūtam eha vakṣat ||3||

(AVŚ_1,31.4a) svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ |
(AVŚ_1,31.4c) viśvam subhūtam suvidatraṃ no astu jyog eva dṛśema sūryam ||4||


(AVŚ_1,32.1a) idaṃ janāso vidatha mahad brahma vadiṣyati |
(AVŚ_1,32.1c) na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ ||1||

(AVŚ_1,32.2a) antarikṣa āsāṃ sthāma śrāntasadām iva |
(AVŚ_1,32.2c) āsthānam asya bhūtasya viduṣ ṭad vedhaso na vā ||2||

(AVŚ_1,32.3a) yad rodasī rejamāne bhūmiś ca niratakṣatam |
(AVŚ_1,32.3c) ārdraṃ tad adya sarvadā samudrasyeva śrotyāḥ ||3||

(AVŚ_1,32.4a) viśvam anyām abhīvāra tad anyasyām adhi śritam |
(AVŚ_1,32.4c) dive ca viśvavedase pṛthivyai cākaraṃ namaḥ ||4||



(AVŚ_1,33.1a) hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ |
(AVŚ_1,33.1c) yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu ||1||

(AVŚ_1,33.2a) yāsāṃ rājā varuṇo yāti madhye satyānṛte avapaśyan janānām |
(AVŚ_1,33.2c) yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu ||2||

(AVŚ_1,33.3a) yāsāṃ devā divi kṛṇvanti bhakṣaṃ yā antarikṣe bahudhā bhavanti |
(AVŚ_1,33.3c) yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu ||3||

(AVŚ_1,33.4a) śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me |
(AVŚ_1,33.4c) ghṛtaścutaḥ śucayo yāḥ pāvakās tā na āpaḥ śaṃ syonā bhavantu ||4||



(AVŚ_1,34.1a) iyaṃ vīrun madhujātā madhunā tvā khanāmasi |
(AVŚ_1,34.1c) madhor adhi prajātāsi sā no madhumatas kṛdhi ||1||

(AVŚ_1,34.2a) jihvāyā agre madhu me jihvāmūle madhūlakam |
(AVŚ_1,34.2c) mamed aha kratāv aso mama cittam upāyasi ||2||

(AVŚ_1,34.3a) madhuman me nikramaṇaṃ madhuman me parāyaṇam |
(AVŚ_1,34.3c) vācā vadāmi madhumad bhūyāsaṃ madhusaṃdṛśaḥ ||3||
(AVŚ_1,34.4a) madhor asmi madhutaro madughān madhumattaraḥ |
(AVŚ_1,34.4c) mām it kila tvaṃ vanāḥ śākhāṃ madhumatīm iva ||4||

(AVŚ_1,34.5a) pari tvā paritatnunekṣuṇāgām avidviṣe |
(AVŚ_1,34.5c) yathā māṃ kaminy aso yathā man nāpagā asaḥ ||5||

(AVŚ_1,35.1a) yad ābadhnan dākṣāyaṇā hiraṇyaṃ śatānīkāya sumanasyamānāḥ |
(AVŚ_1,35.1c) tat te badnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya ||1||

(AVŚ_1,35.2a) nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajam hy etat |
(AVŚ_1,35.2c) yo bibharti dākṣāyaṇaṃ hiraṇyaṃ sa jīveṣu kṛṇute dīrgham āyuḥ ||2||

(AVŚ_1,35.3a) apāṃ tejo jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi |
(AVŚ_1,35.3c) indra ivendriyāṇy adhi dhārayāmo asmin tad dakṣamāṇo bibharad dhiraṇyam ||3||

(AVŚ_1,35.4a) samānāṃ māsām ṛtubhiṣ ṭvā vayaṃ saṃvatsarasya payasā piparmi |
(AVŚ_1,35.4c) indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ ||4||



(AVŚ_2,1.1a) venas tat paśyat paramaṃ guhā yad yatra viśvaṃ bhavaty ekarūpam |
(AVŚ_2,1.1c) idaṃ pṛśnir aduhaj jāyamānāḥ svarvido abhy anūṣata vrāḥ ||1||

(AVŚ_2,1.2a) pra tad voced amṛtasya vidvān gandharvo dhāma paramaṃ guhā yat |
(AVŚ_2,1.2c) trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat ||2||

(AVŚ_2,1.3a) sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā |
(AVŚ_2,1.3c) yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā ||3||

(AVŚ_2,1.4a) pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya |
(AVŚ_2,1.4c) vācam iva vaktari bhuvaneṣṭhā dhāsyur eṣa nanv eṣo agniḥ ||4||

(AVŚ_2,1.5a) pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam |
(AVŚ_2,1.5c) yatra devā amṛtam ānaśānāḥ samāne yonāv adhy airayanta ||5||



(AVŚ_2,2.1a) divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ |
(AVŚ_2,2.1c) taṃ tvā yaumi brahmaṇā divya deva namas te astu divi te sadhastham ||1||

(AVŚ_2,2.2a) divi spṛṣṭo yajataḥ sūryatvag avayātā haraso daivyasya |
(AVŚ_2,2.2c) mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ ||2||

(AVŚ_2,2.3a) anavadyābhiḥ sam u jagma ābhir apsarāsv api gandharva āsīt |
(AVŚ_2,2.3c) samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti ||3||

(AVŚ_2,2.4a) abhriye didyun nakṣatriye yā viśvāvasuṃ gandharvaṃ sacadhve |
(AVŚ_2,2.4c) tābhyo vo devīr nama it kṛṇomi ||4||

(AVŚ_2,2.5a) yāḥ klandās tamiṣīcayo 'kṣakāmā manomuhaḥ |
(AVŚ_2,2.5c) tābhyo gandharvabhyo 'psarābhyo 'karam namaḥ ||5||



(AVŚ_2,3.1a) ado yad avadhāvaty avatkam adhi parvatāt |
(AVŚ_2,3.1c) tat te kṛṇomi bheṣajaṃ subheṣajaṃ yathāsasi ||1||

(AVŚ_2,3.2a) ād aṅgā kuvid aṅga śataṃ yā bheṣajāni te |
(AVŚ_2,3.2c) teṣām asi tvam uttamam anāsrāvam arogaṇam ||2||

(AVŚ_2,3.3a) nīcaiḥ khananty asurā arusrāṇam idaṃ mahat |
(AVŚ_2,3.3c) tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat ||3||

(AVŚ_2,3.4a) upajīkā ud bharanti samudrād adhi bheṣajam |
(AVŚ_2,3.4c) tad āsrāvasya bheṣajaṃ tad u rogam aśīśamat ||4||

(AVŚ_2,3.5a) arusrāṇam idaṃ mahat pṛthivyā adhy udbhṛtam |
(AVŚ_2,3.5c) tad āsrāvasya bheṣajaṃ tad u rogam anīnaśat ||5||

(AVŚ_2,3.6a) śaṃ no bhavantv apa oṣadhayaḥ śivāḥ |
(AVŚ_2,3.6c) indrasya vajro apa hantu rakṣasa ārād visṛṣṭā iṣavaḥ patantu rakṣasām ||6||



(AVŚ_2,4.1a) dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva |
(AVŚ_2,4.1c) maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam ||1||

(AVŚ_2,4.2a) jaṅgiḍo jambhād viśarād viṣkandhād abhiśocanāt |
(AVŚ_2,4.2c) maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ ||2||

(AVŚ_2,4.3a) ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ |
(AVŚ_2,4.3c) ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ ||3||

(AVŚ_2,4.4a) devair dattena maṇinā jaṅgiḍena mayobhuvā |
(AVŚ_2,4.4c) viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe ||4||

(AVŚ_2,4.5a) śaṇaś ca mā jaṅgiḍaś ca viṣkandhād abhi rakṣatām |
(AVŚ_2,4.5c) araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ ||5||

(AVŚ_2,4.6a) kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ |
(AVŚ_2,4.6c) atho sahasvān jaṅgiḍaḥ pra ṇa āyuṃṣi tāriṣat ||6||



(AVŚ_2,5.1a) indra juṣasva pra vahā yāhi śūra haribhyām |
(AVŚ_2,5.1c) pibā sutasya mater iha madhoś cakānaś cārur madāya ||1||

(AVŚ_2,5.2a) indra jaṭharaṃ navyo na pṛṇasva madhor divo na |
(AVŚ_2,5.2c) asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ ||2||

(AVŚ_2,5.3a) indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na |
(AVŚ_2,5.3c) bibheda valaṃ bhṛgur na sasahe śatrūn made somasya ||3||

(AVŚ_2,5.4a) ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ |
(AVŚ_2,5.4c) śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya ||4||

(AVŚ_2,5.5a) indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī |
(AVŚ_2,5.5c) ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām ||5||

(AVŚ_2,5.6a) ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa |
(AVŚ_2,5.6c) vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ ||6||

(AVŚ_2,5.7a) vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya |
(AVŚ_2,5.7c) ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām ||7||



(AVŚ_2,6.1a) samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā |
(AVŚ_2,6.1c) saṃ divyena dīdihi rocanena viśvā ā māhi pradiśaś catasraḥ ||1||

(AVŚ_2,6.2a) saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya |
(AVŚ_2,6.2c) mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye ||2||

(AVŚ_2,6.3a) tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ |
(AVŚ_2,6.3c) sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayuchan ||3||

(AVŚ_2,6.4a) kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva |
(AVŚ_2,6.4c) sajātānāṃ madhyameṣṭhā rājñām agne vihavyo dīdihīha ||4||

(AVŚ_2,6.5a) ati niho ati sṛdho 'ty acittīr ati dviṣaḥ |
(AVŚ_2,6.5c) viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ ||5||



(AVŚ_2,7.1a) aghadviṣṭā devajātā vīruc chapathayopanī |
(AVŚ_2,7.1c) āpo malam iva prāṇaikṣīt sarvān mac chapathāṃ adhi ||1||

(AVŚ_2,7.2a) yaś ca sāpatnaḥ śapatho jāmyāḥ śapathaś ca yaḥ |
(AVŚ_2,7.2c) brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam ||2||

(AVŚ_2,7.3a) divo mūlam avatataṃ pṛthivyā adhy uttatam |
(AVŚ_2,7.3c) tena sahasrakāṇḍena pari ṇaḥ pāhi viśvataḥ ||3||

(AVŚ_2,7.4a) pari māṃ pari me prajāṃ pari ṇaḥ pāhi yad dhanam |
(AVŚ_2,7.4c) arātir no mā tārīn mā nas tāriśur abhimātayaḥ ||4||

(AVŚ_2,7.5a) śaptāram etu śapatho yaḥ suhārt tena naḥ saha |
(AVŚ_2,7.5c) cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇīmasi ||5||


(AVŚ_2,8.1a) ud agātāṃ bhagavatī vicṛtau nāma tārake |
(AVŚ_2,8.1c) vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam ||1||

(AVŚ_2,8.2a) apeyaṃ rātry uchatv apochantv abhikṛtvarīḥ |
(AVŚ_2,8.2c) vīrut kṣetriyanāśany apa kṣetriyam uchatu ||2||

(AVŚ_2,8.3a) babhror arjunakāṇḍasya yavasya te palālyā tilasya tilapiñjyā |
(AVŚ_2,8.3c) vīrut kṣetriyanāśany apa kṣetriyam uchatu ||3||

(AVŚ_2,8.4a) namas te lāṅgalebhyo nama īṣāyugebhyaḥ |
(AVŚ_2,8.4c) vīrut kṣetriyanāśany apa kṣetriyam uchatu ||4||

(AVŚ_2,8.5a) namaḥ sanisrasākṣebhyo namaḥ saṃdeśyebhyaḥ |
(AVŚ_2,8.5c) namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam uchatu ||5||



(AVŚ_2,9.1a) daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu |
(AVŚ_2,9.1c) atho enam vanaspate jīvānāṃ lokam un naya ||1||

(AVŚ_2,9.2a) āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt |
(AVŚ_2,9.2c) abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ ||2||

(AVŚ_2,9.3a) adhītīr adhy agād ayam adhi jīvapurā agān |
(AVŚ_2,9.3c) śataṃ hy asya bhiṣajaḥ sahasram uta vīrudhaḥ ||3||

(AVŚ_2,9.4a) devās te cītim avidan brahmāṇa uta vīrudhaḥ |
(AVŚ_2,9.4c) cītiṃ te viśve devā avidan bhūmyām adhi ||4||

(AVŚ_2,9.5a) yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ |
(AVŚ_2,9.5c) sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ ||5||



(AVŚ_2,10.1a) kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.1c) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||1||

(AVŚ_2,10.2a) śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ |
(AVŚ_2,10.2c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.2e) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||2||

(AVŚ_2,10.3a) śam te vāto antarikṣe vayo dhāc chaṃ te bhavantu pradiśaś catasraḥ |
(AVŚ_2,10.3c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.3e) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||3||

(AVŚ_2,10.4a) imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe |
(AVŚ_2,10.4c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.4e) anāgasaṃ brahmaṇā tvā kṛnomi śive te dyāvāpṛthivī ubhe stām ||4||

(AVŚ_2,10.5a) tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ |
(AVŚ_2,10.5c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.5e) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||5||

(AVŚ_2,10.6a) amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ |
(AVŚ_2,10.6c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.6e) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||6||

(AVŚ_2,10.7a) ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke |
(AVŚ_2,10.7c) evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.7e) anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||7||

(AVŚ_2,10.8a) sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ |
(AVŚ_2,10.8c) evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt |
(AVŚ_2,10.8e) anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām ||8||



(AVŚ_2,11.1a) dūṣyā dūṣir asi hetyā hetir asi menyā menir asi |
(AVŚ_2,11.1c) āpnuhi śreyāṃsam ati samaṃ krāma ||1||

(AVŚ_2,11.2a) sraktyo 'si pratisaro 'si pratyabhicaraṇo 'si |
(AVŚ_2,11.2c) āpnuhi śreyāṃsam ati samaṃ krāma ||2||

(AVŚ_2,11.3a) prati tam abhi cara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_2,11.3c) āpnuhi śreyāṃsam ati samaṃ krāma ||3||
(AVŚ_2,11.4a) sūrir asi varcodhā asi tanūpāno 'si |
(AVŚ_2,11.4c) āpnuhi śreyāṃsam ati samaṃ krāma ||4||

(AVŚ_2,11.5a) śukro 'si bhrājo 'si svar asi jyotir asi |
(AVŚ_2,11.5c) āpnuhi śreyāṃsam ati samaṃ krāma ||5||



(AVŚ_2,12.1a) dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ |
(AVŚ_2,12.1c) utāntarikṣam uru vātagopaṃ ta iha tapyantāṃ mayi tapyamāne ||1||

(AVŚ_2,12.2a) idaṃ devāḥ śṛṇuta ye yajñiyā stha bharadvājo mahyam ukthāni śaṃsati |
(AVŚ_2,12.2c) pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti ||2||

(AVŚ_2,12.3a) idam indra śṛṇuhi somapa yat tvā hṛdā śocatā johavīmi |
(AVŚ_2,12.3c) vṛścāmi taṃ kuliśeneva vṛkṣaṃ yo asmākaṃ mana idaṃ hinasti ||3||

(AVŚ_2,12.4a) aśītibhis tisṛbhiḥ sāmagebhir ādityebhir vasubhir aṅgirobhiḥ |
(AVŚ_2,12.4c) iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena ||4||

(AVŚ_2,12.5a) dyāvāpṛthivī anu mā dīdhīthāṃ viśve devāso anu mā rabhadhvam |
(AVŚ_2,12.5c) aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ā ṛchatv apakāmasya kartā ||5||

(AVŚ_2,12.6a) atīva yo maruto manyate no brahma vā yo nindiṣat kriyamāṇam |
(AVŚ_2,12.6c) tapūṃṣi tasmai vṛjināni santu brahmadviṣaṃ dyaur abhisaṃtapāti ||6||

(AVŚ_2,12.7a) sapta prāṇān aṣṭau manyas tāṃs te vṛścāmi brahmaṇā |
(AVŚ_2,12.7c) ayā yamasya sādanam agnidūto araṃkṛtaḥ ||7||

(AVŚ_2,12.8a) ā dadhāmi te padaṃ samiddhe jātavedasi |
(AVŚ_2,12.8c) agniḥ śarīraṃ veveṣṭv asuṃ vāg api gachatu ||8||



(AVŚ_2,13.1a) āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne |
(AVŚ_2,13.1c) ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam ||1||

(AVŚ_2,13.2a) pari dhatta dhatta no varcasemam jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ |
(AVŚ_2,13.2c) bṛhaspatiḥ prāyachad vāsa etat somāya rājñe paridhātavā u ||2||
(AVŚ_2,13.3a) parīdaṃ vāso adhithāḥ svastaye 'bhūr gṛṣṭīnām abhiśastipā u |
(AVŚ_2,13.3c) śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva ||3||

(AVŚ_2,13.4a) ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ |
(AVŚ_2,13.4c) kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam ||4||

(AVŚ_2,13.5a) yasya te vāsaḥ prathamavāsyaṃ harāmas taṃ tvā viśve 'vantu devāḥ |
(AVŚ_2,13.5c) taṃ tvā bhrātaraḥ suvṛdhā vardhamānam anu jāyantāṃ bahavaḥ sujātam ||5||



(AVŚ_2,14.1a) niḥsālāṃ dhṛṣṇuṃ dhiṣaṇam ekavādyām jighatsvam |
(AVŚ_2,14.1c) sarvāś caṇḍasya naptyo nāśayāmaḥ sadānvāḥ ||1||

(AVŚ_2,14.2a) nir vo goṣṭhād ajāmasi nir akṣān nir upānaśāt |
(AVŚ_2,14.2c) nir vo magundyā duhitaro gṛhebhyaś cātayāmahe ||2||

(AVŚ_2,14.3a) asau yo adharād gṛhas tatra santv arāyyaḥ |
(AVŚ_2,14.3c) tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ ||3||

(AVŚ_2,14.4a) bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ |
(AVŚ_2,14.4c) gṛhasya budhna āsīnās tā indro vajreṇādhi tiṣṭhatu ||4||

(AVŚ_2,14.5a) yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ |
(AVŚ_2,14.5c) yadi stha dasyubhyo jātā naśyatetaḥ sadānvāḥ ||5||

(AVŚ_2,14.6a) pari dhāmāny āsām āśur gāṣṭhām ivāsaram |
(AVŚ_2,14.6c) ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ ||6||



(AVŚ_2,15.1a) yathā dyauś ca pṛthivī ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.1c) evā me prāṇa mā bibheḥ ||1||

(AVŚ_2,15.2a) yathāhaś ca rātrī ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.2c) evā me prāṇa mā bibheḥ ||2||

(AVŚ_2,15.3a) yathā sūryaś ca candraś ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.3c) evā me prāṇa mā bibheḥ ||3||

(AVŚ_2,15.4a) yathā brahma ca kṣatraṃ ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.4c) evā me prāṇa mā bibheḥ ||4||

(AVŚ_2,15.5a) yathā satyaṃ cānṛtaṃ ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.5c) evā me prāṇa mā bibheḥ ||5||

(AVŚ_2,15.6a) yathā bhūtaṃ ca bhavyaṃ ca na bibhīto na riṣyataḥ |
(AVŚ_2,15.6c) evā me prāṇa mā bibheḥ ||6||



(AVŚ_2,16.1a) prāṇāpānau mṛtyor mā pātaṃ svāhā ||1||

(AVŚ_2,16.2a) dyāvāpṛthivī upaśrutyā mā pātaṃ svāhā ||2||

(AVŚ_2,16.3a) sūrya cakṣuṣā mā pāhi svāhā ||3||

(AVŚ_2,16.4a) agne vaiśvānara viśvair mā devaiḥ pāhi svāhā ||4||

(AVŚ_2,16.5a) viśvambhara viśvena mā bharasā pāhi svāhā ||5||



(AVŚ_2,17.1a) ojo 'sy ojo me dāḥ svāhā |1||

(AVŚ_2,17.2a) saho 'si saho me dāḥ svāhā ||2||

(AVŚ_2,17.3a) balam asi balaṃ dāḥ svāhā ||3||

(AVŚ_2,17.4a) āyur asy āyur me dāḥ svāha ||4||

(AVŚ_2,17.5a) śrotram asi śrotraṃ me dāḥ svāha ||5||

(AVŚ_2,17.6a) cakṣur asi cakṣur me dāḥ svāha ||6||

(AVŚ_2,17.7a) paripāṇam asi paripāṇaṃ me dāḥ svāha ||7||



(AVŚ_2,18.1a) bhrātṛvyakṣayaṇam asi bhrātṛvyacātanaṃ me dāḥ svāha ||1||

(AVŚ_2,18.2a) sapatnakṣayaṇam asi sapatnacātanaṃ me dāḥ svāha ||2||

(AVŚ_2,18.3a) arāyakṣayaṇam asy arāyacātanaṃ me dāḥ svāha ||3||

(AVŚ_2,18.4a) piśācakṣayaṇam asi piśācacātanaṃ me dāḥ svāha ||4||

(AVŚ_2,18.5a) sadānvākṣayaṇam asi sadānvācātanaṃ me dāḥ svāha ||5||



(AVŚ_2,19.1a) agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

(AVŚ_2,19.2a) agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

(AVŚ_2,19.3a) agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

(AVŚ_2,19.4a) agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

(AVŚ_2,19.5a) agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||



(AVŚ_2,20.1a) vāyo yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

(AVŚ_2,20.2a) vāyo yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

(AVŚ_2,20.3a) vāyo yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

(AVŚ_2,20.4a) vāyo yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

(AVŚ_2,20.5a) vāyo yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||



(AVŚ_2,21.1a) sūrya yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

(AVŚ_2,21.2a) sūrya yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

(AVŚ_2,21.3a) sūrya yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

(AVŚ_2,21.4a) sūrya yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

(AVŚ_2,21.5a) sūrya yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||



(AVŚ_2,22.1a) candra yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

(AVŚ_2,22.2a) candra yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

(AVŚ_2,22.3a) candra yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

(AVŚ_2,22.4a) candra yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

(AVŚ_2,22.5a) candra yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||



(AVŚ_2,23.1a) āpo yad vas tapas tena taṃ prati tapata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||1||

(AVŚ_2,23.2a) āpo yad vas haras tena taṃ prati harata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||2||

(AVŚ_2,23.3a) āpo yad vas 'rcis tena taṃ prati arcata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||3||

(AVŚ_2,23.4a) āpo yad vas śocis tena taṃ prati śocata yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||4||

(AVŚ_2,23.5a) āpo yad vas tejas tena tam atejasaṃ kṛṇuta yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||



(AVŚ_2,24.1a) śerabhaka śerabha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.1c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||1||

(AVŚ_2,24.2a) śevṛdhaka śevṛdha punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.2c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||2||

(AVŚ_2,24.3a) mrokānumroka punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.3c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||3||

(AVŚ_2,24.4a) sarpānusarpa punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.4c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||4||

(AVŚ_2,24.5a) jūrṇi punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.5c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||5||

(AVŚ_2,24.6a) upabde punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.6c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||6||

(AVŚ_2,24.7a) arjuni punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.7c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||7||

(AVŚ_2,24.8a) bharūji punar vo yantu yātavaḥ punar hetiḥ kimīdinaḥ |
(AVŚ_2,24.8c) yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta ||8||



(AVŚ_2,25.1a) śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ |
(AVŚ_2,25.1c) ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm ||1||

(AVŚ_2,25.2a) sahamāneyaṃ prathamā pṛśniparṇy ajāyata |
(AVŚ_2,25.2c) tayāhaṃ durṇāmnāṃ śiro vṛścāmi śakuner iva ||2||

(AVŚ_2,25.3a) arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati |
(AVŚ_2,25.3c) garbhādaṃ kaṇvaṃ nāśaya pṛśniparṇi sahasva ca ||3||

(AVŚ_2,25.4a) girim enāṃ ā veśaya kaṇvān jīvitayopanān |
(AVŚ_2,25.4c) tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi ||4||

(AVŚ_2,25.5a) parāca enān pra ṇuda kaṇvān jīvitayopanān |
(AVŚ_2,25.5c) tamāṃsi yatra gachanti tat kravyādo ajīgamam ||5||


(AVŚ_2,26.1a) eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa |
(AVŚ_2,26.1c) tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yachatu ||1||

(AVŚ_2,26.2a) imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan |
(AVŚ_2,26.2c) sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yacha ||2||

(AVŚ_2,26.3a) saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ |
(AVŚ_2,26.3c) saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi ||3||

(AVŚ_2,26.4a) saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam |
(AVŚ_2,26.4c) saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau ||4||

(AVŚ_2,26.5a) ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam |
(AVŚ_2,26.5c) āhṛtā asmākaṃ vīrā ā patnīr idam astakam ||5||



(AVŚ_2,27.1a) nec chatruḥ prāśaṃ jayāti sahamānābhibhūr asi |
(AVŚ_2,27.1c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||1||

(AVŚ_2,27.2a) suparṇas tvānv avindat sūkaras tvākhanan nasā |
(AVŚ_2,27.2c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||2||

(AVŚ_2,27.3a) indro ha cakre tvā bāhāv asurebhya starītave |
(AVŚ_2,27.3c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||3||

(AVŚ_2,27.4a) pāṭām indro vy āśnād asurebhya starītave |
(AVŚ_2,27.4c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||4||

(AVŚ_2,27.5a) tayāhaṃ śatrūnt sākṣa indraḥ sālāvṛkāṃ iva |
(AVŚ_2,27.5c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||5||

(AVŚ_2,27.6a) rudra jalāṣabheṣaja nīlaśikhaṇḍa karmakṛt |
(AVŚ_2,27.6c) prāśaṃ pratiprāśo jahy arasān kṛṇv oṣadhe ||6||

(AVŚ_2,27.7a) tasya prāśaṃ tvaṃ jahi yo na indrābhidāsati |
(AVŚ_2,27.7c) adhi no brūhi śaktibhiḥ prāśi mām uttaraṃ kṛdhi ||7||



(AVŚ_2,28.1a) tubhyam eva jariman vardhatām ayam memam anye mṛtyavo hiṃsiṣuḥ śataṃ ye |
(AVŚ_2,28.1c) māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ ||1||

(AVŚ_2,28.2a) mitra enaṃ varuṇo vā riśādā jarāmṛtyuṃ kṛṇutāṃ saṃvidānau |
(AVŚ_2,28.2c) tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti ||2||

(AVŚ_2,28.3a) tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ |
(AVŚ_2,28.3c) memaṃ prāṇo hāsīn mo apāno memaṃ mitrā vadhiṣur mo amitrāḥ ||3||

(AVŚ_2,28.4a) dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne |
(AVŚ_2,28.4c) yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ ||4||

(AVŚ_2,28.5a) imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan |
(AVŚ_2,28.5c) mātevāsmā adite śarma yacha viśve devā jaradaṣṭir yathāsat ||5||



(AVŚ_2,29.1a) pārthivasya rase devā bhagasya tanvo bale |
(AVŚ_2,29.1c) āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ ||1||

(AVŚ_2,29.2a) āyur asmai dhehi jātavedaḥ prajāṃ tvaṣṭar adhinidhehi asmai |
(AVŚ_2,29.2c) rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam ||2||

(AVŚ_2,29.3a) āśīr ṇa ūrjam uta sauprajāstvaṃ dakṣaṃ dhattaṃ draviṇaṃ sacetasau |
(AVŚ_2,29.3c) jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān ||3||

(AVŚ_2,29.4a) indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prahito no āgan |
(AVŚ_2,29.4c) eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat ||4||

(AVŚ_2,29.5a) ūrjam asmā ūrjasvatī dhattaṃ payo asmai payasvatī dhattam |
(AVŚ_2,29.5c) ūrjam asmai dyāvapṛthivī adhātāṃ viśve devā maruta ūrjam āpaḥ ||5||

(AVŚ_2,29.6a) śivābhiṣ ṭe hṛdayaṃ tarpayāmy anamīvo modiṣīṣṭhāḥ suvarcāḥ |
(AVŚ_2,29.6c) savāsinau pibatāṃ mantham etam aśvino rūpaṃ paridhāya māyām ||6||

(AVŚ_2,29.7a) indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā |
(AVŚ_2,29.7c) tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran ||7||


(AVŚ_2,30.1a) yathedaṃ bhūmyā adhi tṛṇaṃ vāto mathāyati |
(AVŚ_2,30.1c) evā mathnāmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ ||1||

(AVŚ_2,30.2a) saṃ cen nayātho aśvinā kāminā saṃ ca vakṣathaḥ |
(AVŚ_2,30.2c) saṃ vāṃ bhagāso agmata saṃ cittāni sam u vratā ||2||

(AVŚ_2,30.3a) yat suparṇā vivakṣavo anamīvā vivakṣavaḥ |
(AVŚ_2,30.3c) tatra me gachatād dhavaṃ śalya iva kulmalaṃ yathā ||3||

(AVŚ_2,30.4a) yad antaraṃ tad bāhyaṃ yad bāhyaṃ tad antaram |
(AVŚ_2,30.4c) kanyānāṃ viśvarūpāṇāṃ mano gṛbhāyauṣadhe ||4||

(AVŚ_2,30.5a) eyam agan patikāmā janikāmo 'ham āgamam |
(AVŚ_2,30.5c) aśvaḥ kanikradad yathā bhagenāhaṃ sahāgamam ||5||



(AVŚ_2,31.1a) indrasya yā mahī dṛṣat krimer viśvasya tarhaṇī |
(AVŚ_2,31.1c) tayā pinaṣmi saṃ krimīn dṛṣadā khalvāṃ iva ||1||

(AVŚ_2,31.2a) dṛṣṭam adṛṣṭam atṛham atho kurūrum atṛham |
(AVŚ_2,31.2c) algaṇḍūnt sarvān chalunān krimīn vacasā jambhayāmasi ||2||

(AVŚ_2,31.3a) algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan |
(AVŚ_2,31.3c) śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir uchiṣātai ||3||

(AVŚ_2,31.4a) anvāntryaṃ śīrṣaṇyam atho pārṣṭeyaṃ krimīn |
(AVŚ_2,31.4c) avaskavaṃ vyadhvaraṃ krimīn vacasā jambhayāmasi ||4||

(AVŚ_2,31.5a) ye krimayaḥ parvateśu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ |
(AVŚ_2,31.5c) ye asmākaṃ tanvam āviviśuḥ sarvaṃ tad dhanmi janima krimīṇām ||5||



(AVŚ_2,32.1a) udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ |
(AVŚ_2,32.1c) ye antaḥ krimayo gavi ||1||

(AVŚ_2,32.2a) viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam |
(AVŚ_2,32.2c) śṛṇāmy asya pṛṣṭīr api vṛścāmi yac chiraḥ ||2||

(AVŚ_2,32.3a) atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat |
(AVŚ_2,32.3c) agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn ||3||

(AVŚ_2,32.4a) hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ |
(AVŚ_2,32.4c) hato hatamātā krimir hatabhrātā hatasvasā ||4||

(AVŚ_2,32.5a) hatāso asya veśaso hatāsaḥ pariveśasaḥ |
(AVŚ_2,32.5c) atho ye kṣullakā iva sarve te krimayo hatāḥ ||5||

(AVŚ_2,32.6a) pra te śṛṇāmi śṛṅge yābhyāṃ vitudāyasi |
(AVŚ_2,32.6c) bhinādmi te kuṣumbhaṃ yas te viṣadhānaḥ ||6||



(AVŚ_2,33.1a) akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi |
(AVŚ_2,33.1c) yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te ||1||

(AVŚ_2,33.2a) grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
(AVŚ_2,33.2c) yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ||2||

(AVŚ_2,33.3a) hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām |
(AVŚ_2,33.3c) yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi ||3||

(AVŚ_2,33.4a) āntrebhyas te gudābhyo vaniṣṭhor udarād adhi |
(AVŚ_2,33.4c) yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te ||4||

(AVŚ_2,33.5a) ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām |
(AVŚ_2,33.5c) yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te ||5||

(AVŚ_2,33.6a) asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ |
(AVŚ_2,33.6c) yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te ||6||

(AVŚ_2,33.7a) aṅgeaṅge lomnilomni yas te parvaṇiparvaṇi |
(AVŚ_2,33.7c) yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi ||7||



(AVŚ_2,34.1a) ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām |
(AVŚ_2,34.1c) niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām ||1||

(AVŚ_2,34.2a) pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ |
(AVŚ_2,34.2c) upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ ||2||

(AVŚ_2,34.3a) ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca |
(AVŚ_2,34.3c) agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ ||3||

(AVŚ_2,34.4a) ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ |
(AVŚ_2,34.4c) vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ ||4||

(AVŚ_2,34.5a) prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam |
(AVŚ_2,34.5c) divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ ||5||



(AVŚ_2,35.1a) ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ |
(AVŚ_2,35.1c) yā teṣām avayā duriṣṭiḥ sviṣṭiṃ nas tāṃ kṛṇavad viśvakarmā ||1||

(AVŚ_2,35.2a) yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam |
(AVŚ_2,35.2c) mathavyānt stokān apa yān rarādha saṃ naṣ ṭebhiḥ sṛjatu viśvakarmā ||2||

(AVŚ_2,35.3a) adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ |
(AVŚ_2,35.3c) yad enaś cakṛvān baddha eṣa taṃ viśvakarman pra muñcā svastaye ||3||

(AVŚ_2,35.4a) ghorā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca satyam |
(AVŚ_2,35.4c) bṛhaspataye mahiṣa dyumann namo viśvakarman namas te pāhy asmān ||4||

(AVŚ_2,35.5a) yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi |
(AVŚ_2,35.5c) imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ ||5||


(AVŚ_2,36.1a) ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena |
(AVŚ_2,36.1c) juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai ||1||

(AVŚ_2,36.2a) somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam |
(AVŚ_2,36.2c) dhātur devasya satyena kṛṇomi pativedanam ||2||

(AVŚ_2,36.3a) iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti |
(AVŚ_2,36.3c) suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu ||3||

(AVŚ_2,36.4a) yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva |
(AVŚ_2,36.4c) evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī ||4||

(AVŚ_2,36.5a) bhagasya nāvam ā roha pūrṇām anupadasvatīm |
(AVŚ_2,36.5c) tayopapratāraya yo varaḥ pratikāmyaḥ ||5||

(AVŚ_2,36.6a) ā krandaya dhanapate varam āmanasaṃ kṛṇu |
(AVŚ_2,36.6c) sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ ||6||

(AVŚ_2,36.7a) idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ |
(AVŚ_2,36.7c) ete patibhyas tvām aduḥ pratikāmāya vettave ||7
(AVŚ_2,36.7e) ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ |



(AVŚ_3,1.1a) agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim |
(AVŚ_3,1.1c) sa senāṃ mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ ||1||

(AVŚ_3,1.2a) yūyam ugrā maruta īdṛśe sthābhi preta mṛṇata sahadhvam |
(AVŚ_3,1.2c) amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān ||2||

(AVŚ_3,1.3a) amitrasenāṃ maghavann asmān chatrūyatīm abhi |
(AVŚ_3,1.3c) yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati ||3||

(AVŚ_3,1.4a) prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn |
(AVŚ_3,1.4c) jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām ||4||

(AVŚ_3,1.5a) indra senāṃ mohayāmitrāṇām |
(AVŚ_3,1.5c) agner vātasya dhrājyā tān viṣūco vi nāśaya ||5||

(AVŚ_3,1.6a) indraḥ senāṃ mohayatu maruto ghnantv ojasā |
(AVŚ_3,1.6c) cakṣūṃsy agnir ā dattāṃ punar etu parājitā ||6||



(AVŚ_3,2.1a) agnir no dūtaḥ pratyetu vidvān pratidahann abhiśastim arātim |
(AVŚ_3,2.1c) sa cittāni mohayatu pareṣāṃ nirhastāṃś ca kṛṇavaj jātavedāḥ ||1||

(AVŚ_3,2.2a) ayam agnir amūmuhad yāni cittāni vo hṛdi |
(AVŚ_3,2.2c) vi vo dhamatv okasaḥ pra vo dhamatu sarvataḥ ||2||

(AVŚ_3,2.3a) indra cittāni mohayann arvāṅ ākūtyā cara |
(AVŚ_3,2.3c) agner vātasya dhrājyā tān viṣūco vi nāśaya ||3||

(AVŚ_3,2.4a) vy ākūtaya eṣām itātho cittāni muhyata |
(AVŚ_3,2.4c) atho yad adyaiṣāṃ hṛdi tad eṣāṃ pari nir jahi ||4||

(AVŚ_3,2.5a) amīṣāṃ cittāni pratimohayantī gṛhāṇāṅgāny apve parehi |
(AVŚ_3,2.5c) abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn ||5||

(AVŚ_3,2.6a) asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā |
(AVŚ_3,2.6c) tām vidhyata tamasāpavratena yathaiṣām anyo anyaṃ na jānāt ||6||



(AVŚ_3,3.1a) acikradat svapā iha bhuvad agne vy acasva rodasī urūcī |
(AVŚ_3,3.1c) yuñjantu tvā maruto viśvavedasa āmuṃ naya namasā rātahavyam ||1||

(AVŚ_3,3.2a) dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram |
(AVŚ_3,3.2c) yad gāyatrīṃ bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ ||2||

(AVŚ_3,3.3a) adbhyas tvā rāja varuṇo hvayatu somas tvā hvayatu parvatebhyaḥ |
(AVŚ_3,3.3c) indras tvā hvayatu viḍbhya ābhyaḥ śyeno bhūtvā viśa ā patemāḥ ||3|| {4}

(AVŚ_3,3.4a) śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam |
(AVŚ_3,3.4c) aśvinā panthāṃ kṛṇutāṃ sugaṃ ta imaṃ sajātā abhisaṃviśadhvam ||4|| {5}

(AVŚ_3,3.5a) hvayantu tvā pratijanāḥ prati mitrā avṛṣata |
(AVŚ_3,3.5c) indrāgnī viśve devās te viśi kṣemam adīdharan ||5|| {6}

(AVŚ_3,3.6a) yas te havaṃ vivadat sajāto yaś ca niṣṭyaḥ |
(AVŚ_3,3.6c) apāñcam indra taṃ kṛtvāthemam ihāva gamaya ||6|| {7}



(AVŚ_3,4.1a) ā tvā gan rāṣtraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja |
(AVŚ_3,4.1c) sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha ||1||

(AVŚ_3,4.2a) tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ |
(AVŚ_3,4.2c) varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni ||2||

(AVŚ_3,4.3a) acha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai |
(AVŚ_3,4.3c) jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ ||3||

(AVŚ_3,4.4a) aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu |
(AVŚ_3,4.4c) adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni ||4||

(AVŚ_3,4.5a) ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām |
(AVŚ_3,4.5c) tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi ||5||

(AVŚ_3,4.6a) indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ |
(AVŚ_3,4.6c) sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ ||6||

(AVŚ_3,4.7a) pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran |
(AVŚ_3,4.7c) tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha ||7||



(AVŚ_3,5.1a) āyam agan parṇamaṇir balī balena pramṛṇant sapatnān |
(AVŚ_3,5.1c) ojo devānāṃ paya oṣadhīnāṃ varcasā mā jinvantv aprayāvan ||1||

(AVŚ_3,5.2a) mayi kṣatraṃ parṇamaṇe mayi dhārayatād rayim |
(AVŚ_3,5.2c) ahaṃ rāṣṭrasyābhīvarge nijo bhūyāsam uttamaḥ ||2||

(AVŚ_3,5.3a) yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim |
(AVŚ_3,5.3c) tam asmabhyaṃ sahāyuṣā devā dadatu bhartave ||3||

(AVŚ_3,5.4a) somasya parṇaḥ saha ugram āgann indreṇa datto varuṇena śiṣṭaḥ |
(AVŚ_3,5.4c) taṃ priyāsaṃ bahu rocamāno dīrghāyutvāya śataśāradāya ||4||

(AVŚ_3,5.5a) ā mārukṣat parṇamaṇir mahyā ariṣṭatātaye |
(AVŚ_3,5.5c) yathāham uttaro 'sāny aryamṇa uta saṃvidaḥ ||5||

(AVŚ_3,5.6a) ye dhīvāno rathakārāḥ karmārā ye manīṣiṇaḥ |
(AVŚ_3,5.6c) upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān ||6||

(AVŚ_3,5.7a) ye rājāno rājakṛtaḥ sūtā grāmaṇyaś ca ye |
(AVŚ_3,5.7c) upastīn parṇa mahyaṃ tvaṃ sarvān kṛṇv abhito janān ||7||

(AVŚ_3,5.8a) parṇo 'si tanūpānaḥ sayonir vīro vīreṇa mayā |
(AVŚ_3,5.8c) saṃvatsarasya tejasā tena badhnāmi tvā maṇe ||8||



(AVŚ_3,6.1a) pumān puṃsaḥ parijāto 'śvatthaḥ khadirād adhi |
(AVŚ_3,6.1c) sa hantu śatrūn māmakān yān ahaṃ dveṣmi ye ca mām ||1||

(AVŚ_3,6.2a) tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ |
(AVŚ_3,6.2c) indreṇa vṛtraghnā medī mitreṇa varuṇena ca ||2||

(AVŚ_3,6.3a) yathāśvattha nirabhano 'ntar mahaty arṇave |
(AVŚ_3,6.3c) evā tānt sarvān nir bhaṅgdhi yān ahaṃ dveṣmi ye ca mām ||3||

(AVŚ_3,6.4a) yaḥ sahamānaś carasi sāsahāna iva ṛṣabhaḥ |
(AVŚ_3,6.4c) tenāśvattha tvayā vayaṃ sapatnānt sahiṣīmahi ||4||

(AVŚ_3,6.5a) sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ |
(AVŚ_3,6.5c) aśvattha śatrūn māmakān yān ahaṃ dveṣmi ye ca mām ||5||

(AVŚ_3,6.6a) yathāśvattha vānaspatyān ārohan kṛṇuṣe 'dharān |
(AVŚ_3,6.6c) evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca ||6||

(AVŚ_3,6.7a) te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt |
(AVŚ_3,6.7c) na vaibādhapraṇuttānāṃ punar asti nivartanam ||7||

(AVŚ_3,6.8a) praiṇān nude manasā pra cittenota brahmaṇā |
(AVŚ_3,6.8c) praiṇān vṛkṣasya śākhayāśvatthasya nudāmahe ||8||

(AVŚ_3,7.1a) hariṇasya raghuṣyado 'dhi śīrṣaṇi bheṣajam |
(AVŚ_3,7.1c) sa kṣetriyaṃ viṣāṇayā viṣūcīnam anīnaśat ||1||

(AVŚ_3,7.2a) anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt |
(AVŚ_3,7.2c) viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi ||2||

(AVŚ_3,7.3a) ado yad avarocate catuṣpakṣam iva chadiḥ |
(AVŚ_3,7.3c) tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi ||3||

(AVŚ_3,7.4a) amū ye divi subhage vicṛtau nāma tārake |
(AVŚ_3,7.4c) vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam ||4||

(AVŚ_3,7.5a) āpa id vā u bheṣajīr āpo amīvacātanīḥ |
(AVŚ_3,7.5c) āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt ||5||

(AVŚ_3,7.6a) yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe |
(AVŚ_3,7.6c) vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat ||6||

(AVŚ_3,7.7a) apavāse nakṣatrāṇām apavāsa uṣasām uta |
(AVŚ_3,7.7c) apāsmat sarvaṃ durbhūtam apa kṣetriyam uchatu ||7||



(AVŚ_3,8.1a) ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ |
(AVŚ_3,8.1c) athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu ||1||

(AVŚ_3,8.2a) dhātā rātiḥ savitedaṃ juśantām indras tvaṣṭā prati haryantu me vacaḥ |
(AVŚ_3,8.2c) huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni ||2||

(AVŚ_3,8.3a) huve somaṃ savitāraṃ namobhir viśvān ādityāṃ aham uttaratve |
(AVŚ_3,8.3c) ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ ||3||

(AVŚ_3,8.4a) ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat |
(AVŚ_3,8.4c) asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu ||4||

(AVŚ_3,8.5a) saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi |
(AVŚ_3,8.5c) amī ye vivratā sthana tān vaḥ saṃ namayāmasi ||5||

(AVŚ_3,8.6a) ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta |
(AVŚ_3,8.6c) mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta ||6||



(AVŚ_3,9.1a) karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā |
(AVŚ_3,9.1c) yathābhicakra devās tathāpa kṛṇutā punaḥ ||1||

(AVŚ_3,9.2a) aśreṣmāṇo adhārayan tathā tan manunā kṛtam |
(AVŚ_3,9.2c) kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva ||2||

(AVŚ_3,9.3a) piśaṅge sūtre khṛgalaṃ tad ā badhnanti vedhasaḥ |
(AVŚ_3,9.3c) śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ ||3||

(AVŚ_3,9.4a) yenā śravasyavaś caratha devā ivāsuramāyayā |
(AVŚ_3,9.4c) śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca ||4||

(AVŚ_3,9.5a) duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam |
(AVŚ_3,9.5c) ud āśavo rathā iva śapathebhiḥ sariṣyatha ||5||

(AVŚ_3,9.6a) ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu |
(AVŚ_3,9.6c) teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam ||6||



(AVŚ_3,10.1a) prathamā ha vy uvāsa sā dhenur abhavad yame |
(AVŚ_3,10.1c) sā naḥ payasvatī duhām uttarāmuttarām samām ||1||

(AVŚ_3,10.2a) yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm |
(AVŚ_3,10.2c) saṃvatsarasya yā patnī sā no astu sumaṅgalī ||2||

(AVŚ_3,10.3a) saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe |
(AVŚ_3,10.3c) sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja ||3||

(AVŚ_3,10.4a) iyam eva sā yā prathamā vyauchad āsv itarāsu carati praviṣṭā |
(AVŚ_3,10.4c) mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī ||4||

(AVŚ_3,10.5a) vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam |
(AVŚ_3,10.5c) ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām ||5||

(AVŚ_3,10.6a) iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya |
(AVŚ_3,10.6c) ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu ||6||

(AVŚ_3,10.7a) ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma |
(AVŚ_3,10.7c) pūrṇā darve parā pata supūrṇā punar ā pata |
(AVŚ_3,10.7e) sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara ||7||

(AVŚ_3,10.8a) āyam agant saṃvatsaraḥ patir ekāṣṭake tava |
(AVŚ_3,10.8c) sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja ||8||

(AVŚ_3,10.9a) ṛtūn yaja ṛtupatīn ārtavān uta hāyanān |
(AVŚ_3,10.9c) samāḥ saṃvatsarān māsān bhūtasya pataye yaje ||9||

(AVŚ_3,10.10a) ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ |
(AVŚ_3,10.10c) dhātre vidhātre samṛdhe bhūtasya pataye yaje ||10||

(AVŚ_3,10.11a) iḍayā juhvato vayaṃ devān ghṛtavatā yaje |
(AVŚ_3,10.11c) gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ ||11||

(AVŚ_3,10.12a) ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram |
(AVŚ_3,10.12c) tena devā vy asahanta śatrūn hantā dasyūnām abhavac chacīpatiḥ ||12||

(AVŚ_3,10.13a) indraputre somaputre duhitāsi prajāpateḥ |
(AVŚ_3,10.13c) kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ ||13||



(AVŚ_3,11.1a) muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt |
(AVŚ_3,11.1c) grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam ||1||

(AVŚ_3,11.2a) yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva |
(AVŚ_3,11.2c) tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya ||2||

(AVŚ_3,11.3a) sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam |
(AVŚ_3,11.3c) indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram ||3||

(AVŚ_3,11.4a) śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān |
(AVŚ_3,11.4c) śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam ||4||

(AVŚ_3,11.5a) pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam |
(AVŚ_3,11.5c) vy anye yantu mṛtyavo yān āhur itarān chatam ||5||

(AVŚ_3,11.6a) ihaiva staṃ prāṇāpānau māpa gātam ito yuvam |
(AVŚ_3,11.6c) śarīram asyāṅgāni jarase vahataṃ punaḥ ||6||

(AVŚ_3,11.7a) jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā |
(AVŚ_3,11.7c) jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam ||7||

(AVŚ_3,11.8a) abhi tvā jarimāhita gām ukṣaṇam iva rajjvā |
(AVŚ_3,11.8c) yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā |
(AVŚ_3,11.8e) taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ ||8||



(AVŚ_3,12.1a) ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā |
(AVŚ_3,12.1c) tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema ||1||

(AVŚ_3,12.2a) ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī |
(AVŚ_3,12.2c) ūrjasvatī ghṛtavatī payasvaty uc chrayasva mahate saubhagāya ||2||

(AVŚ_3,12.3a) dharuṇy asi śāle bṛhachandāḥ pūtidhānyā |
(AVŚ_3,12.3c) ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ ||3||

(AVŚ_3,12.4a) imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan |
(AVŚ_3,12.4c) ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu ||4||

(AVŚ_3,12.5a) mānasya patni śaraṇā syonā devī devebhir nimitāsy agre |
(AVŚ_3,12.5c) tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ ||5||

(AVŚ_3,12.6a) ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn |
(AVŚ_3,12.6c) mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ ||6||

(AVŚ_3,12.7a) emāṃ kumāras taruṇa ā vatso jagatā saha |
(AVŚ_3,12.7c) emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ ||7||

(AVŚ_3,12.8a) pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām |
(AVŚ_3,12.8c) imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām ||8||

(AVŚ_3,12.9a) imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ |
(AVŚ_3,12.9c) gṛhān upa pra sīdāmy amṛtena sahāgninā ||9||



(AVŚ_3,13.1a) yad adaḥ saṃprayatīr ahāv anadatā hate |
(AVŚ_3,13.1c) tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ ||1||

(AVŚ_3,13.2a) yat preṣitā varuṇenāc chībham samavalgata |
(AVŚ_3,13.2c) tad āpnod indro vo yatīs tasmād āpo anu ṣṭhana ||2||

(AVŚ_3,13.3a) apakāmaṃ syandamānā avīvarata vo hi kam |
(AVŚ_3,13.3c) indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam ||3||

(AVŚ_3,13.4a) ekaḥ vo devo 'py atiṣṭhat syandamānā yathāvaśam |
(AVŚ_3,13.4c) ud āniṣur mahīr iti tasmād udakam ucyate ||4||

(AVŚ_3,13.5a) āpo bhadrā ghṛtam id āpa āsann agnīṣomau bibhraty āpa it tāḥ |
(AVŚ_3,13.5c) tīvro raso madhupṛcām araṃgama ā mā prāṇena saha varcasā gamet ||5||

(AVŚ_3,13.6a) ād it paśyāmy uta vā śṛṇomy ā mā ghoṣo gachati vāṅ māsām |
(AVŚ_3,13.6c) manye bhejāno amṛtasya tarhi hiraṇyavarṇā atṛpaṃ yadā vaḥ ||6||
(AVŚ_3,13.7a) idaṃ va āpo hṛdayam ayaṃ vatsa ṛtāvarīḥ |
(AVŚ_3,13.7c) ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ ||7||



(AVŚ_3,14.1a) saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā |
(AVŚ_3,14.1c) aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi ||1||

(AVŚ_3,14.2a) saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ |
(AVŚ_3,14.2c) sam indro yo dhanaṃjayo mayi puṣyata yad vasu ||2||

(AVŚ_3,14.3a) saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ |
(AVŚ_3,14.3c) bibhratīḥ somyaṃ madhv anamīvā upetana ||3||

(AVŚ_3,14.4a) ihaiva gāva etaneho śakeva puṣyata |
(AVŚ_3,14.4c) ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ ||4||

(AVŚ_3,14.5a) śivo vo goṣṭho bhavatu śāriśākeva puṣyata |
(AVŚ_3,14.5c) ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi ||5||

(AVŚ_3,14.6a) mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ |
(AVŚ_3,14.6c) rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema ||6||



(AVŚ_3,15.1a) indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu |
(AVŚ_3,15.1c) nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam ||1||

(AVŚ_3,15.2a) ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti |
(AVŚ_3,15.2c) te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi ||2||

(AVŚ_3,15.3a) idhmenāgna ichamāno ghṛtena juhomi havyaṃ tarase balāya |
(AVŚ_3,15.3c) yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm ||3||

(AVŚ_3,15.4a) imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram |
(AVŚ_3,15.4c) śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu |
(AVŚ_3,15.4e) idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca ||4||

(AVŚ_3,15.5a) yena dhanena prapaṇaṃ carāmi dhanena devā dhanam ichamānaḥ |
(AVŚ_3,15.5c) tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha ||5||

(AVŚ_3,15.6a) yena dhanena prapaṇaṃ carāmi dhanena devā dhanam ichamānaḥ |
(AVŚ_3,15.6c) tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ ||6||

(AVŚ_3,15.7a) upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ |
(AVŚ_3,15.7c) sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi ||7||

(AVŚ_3,15.8a) viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ |
(AVŚ_3,15.8c) rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma ||8||



(AVŚ_3,16.1a) prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā |
(AVŚ_3,16.1c) prātar bhagaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somam uta rudraṃ havāmahe ||1||

(AVŚ_3,16.2a) prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā |
(AVŚ_3,16.2c) ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha ||2||

(AVŚ_3,16.3a) bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ |
(AVŚ_3,16.3c) bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma ||3||

(AVŚ_3,16.4a) utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām |
(AVŚ_3,16.4c) utoditau maghavant sūryasya vayaṃ devānāṃ sumatau syāma ||4||

(AVŚ_3,16.5a) bhaga eva bhagavāṃ astu devas tenā vayaṃ bhagavantaḥ syāma |
(AVŚ_3,16.5c) taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha ||5||

(AVŚ_3,16.6a) sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
(AVŚ_3,16.6c) arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu ||6||

(AVŚ_3,16.7a) aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ |
(AVŚ_3,16.7c) ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ ||7||



(AVŚ_3,17.1a) sīrā yuñjanti kavayo yugā vi tanvate pṛthak |
(AVŚ_3,17.1c) dhīrā deveṣu sumnayau ||1||

(AVŚ_3,17.2a) yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam |
(AVŚ_3,17.2c) virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan ||2||

(AVŚ_3,17.3a) lāṅgalaṃ pavīravat suśīmaṃ somasatsaru |
(AVŚ_3,17.3c) ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam ||3||
(AVŚ_3,17.4a) indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu |
(AVŚ_3,17.4c) sā naḥ payasvatī duhām uttarāmuttarāṃ samām ||4||

(AVŚ_3,17.5a) śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān |
(AVŚ_3,17.5c) śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai ||5||
(AVŚ_3,17.6a) śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam |
(AVŚ_3,17.6c) śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya ||6||

(AVŚ_3,17.7a) śunāsīreha sma me juṣethām |
(AVŚ_3,17.7c) yad divi cakrathuḥ payas tenemām upa siñcatam ||7||

(AVŚ_3,17.8a) sīte vandāmahe tvārvācī subhage bhava |
(AVŚ_3,17.8c) yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ ||8||

(AVŚ_3,17.9a) ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ |
(AVŚ_3,17.9c) sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā ||9||



(AVŚ_3,18.1a) imāṃ khanāmy oṣadhiṃ vīrudhāṃ balavattamām |
(AVŚ_3,18.1c) yayā sapatnīṃ bādhate yayā saṃvindate patim ||1||

(AVŚ_3,18.2a) uttānaparṇe subhage devajūte sahasvati |
(AVŚ_3,18.2c) sapatnīṃ me parā ṇuda patiṃ me kevalaṃ kṛdhi ||2||

(AVŚ_3,18.3a) nahi te nāma jagrāha no asmin ramase patau |
(AVŚ_3,18.3c) parām eva parāvataṃ sapatnīṃ gamayāmasi ||3||

(AVŚ_3,18.4a) uttarāham uttara uttared uttarābhyaḥ |
(AVŚ_3,18.4c) adhaḥ sapatnī yā mamādharā sādharābhyaḥ ||4||

(AVŚ_3,18.5a) aham asmi sahamānātho tvam asi sāsahiḥ |
(AVŚ_3,18.5c) ubhe sahasvatī bhūtvā sapatnīṃ me sahāvahai ||5||

(AVŚ_3,18.6a) abhi te 'dhāṃ sahamānām upa te 'dhāṃ sahīyasīm |
(AVŚ_3,18.6c) mām anu pra te mano vatsaṃ gaur iva dhāvatu pathā vār iva dhāvatu ||6||



(AVŚ_3,19.1a) saṃśitaṃ ma idaṃ brahma saṃśitaṃ vīryaṃ balam |
(AVŚ_3,19.1c) saṃśitaṃ kṣatram ajaram astu jiṣṇur yeṣām asmi purohitaḥ ||1||

(AVŚ_3,19.2a) sam aham eṣāṃ rāṣṭraṃ syāmi sam ojo vīryaṃ balam |
(AVŚ_3,19.2c) vṛścāmi śatrūṇāṃ bāhūn anena haviṣā aham ||2||

(AVŚ_3,19.3a) nīcaiḥ padyantām adhare bhavantu ye naḥ sūriṃ maghavānaṃ pṛtanyān |
(AVŚ_3,19.3c) kṣiṇāmi brahmaṇāmitrān un nayāmi svān aham ||3||

(AVŚ_3,19.4a) tīkṣṇīyāṃsaḥ paraśor agnes tīkṣṇatarā uta |
(AVŚ_3,19.4c) indrasya vajrāt tīkṣṇīyāṃso yeṣām asmi purohitaḥ ||4||

(AVŚ_3,19.5a) eṣām aham āyudhā saṃ syāmy eṣāṃ rāṣṭraṃ suvīraṃ vardhayāmi |
(AVŚ_3,19.5c) eṣām kṣatram ajaram astu jiṣṇv eṣāṃ cittaṃ viśve 'vantu devāḥ ||5||

(AVŚ_3,19.6a) ud dharṣantāṃ maghavan vājināny ud vīrāṇāṃ jayatām etu ghoṣaḥ |
(AVŚ_3,19.6c) pṛthag ghoṣā ululayaḥ ketumanta ud īratām |
(AVŚ_3,19.6e) devā indrajyeṣṭhā maruto yantu senayā ||6||

(AVŚ_3,19.7a) pretā jayatā nara ugrā vaḥ santu bāhavaḥ |
(AVŚ_3,19.7c) tīkṣṇeṣavo 'baladhanvano hatogrāyudhā abalān ugrabāhavaḥ ||7||

(AVŚ_3,19.8a) avasṛṣṭā parā pata śaravye brahmasaṃśite |
(AVŚ_3,19.8c) jaya amitrān pra padyasva jahy eṣāṃ varaṃvaraṃ māmīṣāṃ moci kaś cana ||8||



(AVŚ_3,20.1a) ayaṃ te yonir ṛtviyo yato jāto arocathāḥ |
(AVŚ_3,20.1c) taṃ jānann agna ā rohādhā no vardhaya rayim ||1||

(AVŚ_3,20.2a) agne achā vadeha naḥ pratyaṅ naḥ sumanā bhava |
(AVŚ_3,20.2c) pra ṇo yacha viśāṃ pate dhanadā asi nas tvam ||2||

(AVŚ_3,20.3a) pra ṇo yachatv aryamā pra bhagaḥ pra bṛhaspatiḥ |
(AVŚ_3,20.3c) pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me ||3||

(AVŚ_3,20.4a) somaṃ rājānam avase 'gniṃ gīrbhir havāmahe |
(AVŚ_3,20.4c) ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim ||4||

(AVŚ_3,20.5a) tvaṃ no agne agnibhir brahma yajñaṃ vardhaya |
(AVŚ_3,20.5c) tvaṃ no deva dātave rayiṃ dānāya codaya ||5||

(AVŚ_3,20.6a) indravāyū ubhāv iha suhaveha havāmahe |
(AVŚ_3,20.6c) yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat ||6||

(AVŚ_3,20.7a) aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya |
(AVŚ_3,20.7c) vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam ||7||

(AVŚ_3,20.8a) vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ |
(AVŚ_3,20.8c) utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yacha ||8||

(AVŚ_3,20.9a) duhrām me pañca pradiṣo duhrām urvīr yathābalam |
(AVŚ_3,20.9c) prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca ||9||

(AVŚ_3,20.10a) gosaniṃ vācam udeyaṃ varcasā mābhyudihi |
(AVŚ_3,20.10c) ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me ||10||



(AVŚ_3,21.1a) ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu |
(AVŚ_3,21.1c) ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat ||1||

(AVŚ_3,21.2a) yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu |
(AVŚ_3,21.2c) ya āviveśa dvipado yas catuṣpadas tebhyo agnibhyo hutam astv etat ||2||

(AVŚ_3,21.3a) ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ |
(AVŚ_3,21.3c) yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat ||3||

(AVŚ_3,21.4a) yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ |
(AVŚ_3,21.4c) yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat ||4||

(AVŚ_3,21.5a) yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ |
(AVŚ_3,21.5c) varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat ||5||

(AVŚ_3,21.6a) ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
(AVŚ_3,21.6c) vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat ||6||

(AVŚ_3,21.7a) divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti |
(AVŚ_3,21.7c) ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat ||7||

(AVŚ_3,21.8a) hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim |
(AVŚ_3,21.8c) viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim ||8||

(AVŚ_3,21.9a) śānto agniḥ kravyāc chāntaḥ puruṣareṣaṇaḥ |
(AVŚ_3,21.9c) atho yo viśvadāvyas taṃ kravyādam aśīśamam ||9||

(AVŚ_3,21.10a) ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ |
(AVŚ_3,21.10c) vātaḥ parjanya ād agnis te kravyādam aśīśaman ||10||



(AVŚ_3,22.1a) hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva |
(AVŚ_3,22.1c) tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ ||1||

(AVŚ_3,22.2a) mitraś ca varuṇaś cendro rudraś ca cetatu |
(AVŚ_3,22.2c) devāso viśvadhāyasas te māñjantu varcasā ||2||

(AVŚ_3,22.3a) yena hastī varcasā saṃbabhūva yena rājā manuṣyesv apsv antaḥ |
(AVŚ_3,22.3c) yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu ||3||

(AVŚ_3,22.4a) yat te varco jātavedo bṛhad bhavaty āhuteḥ |
(AVŚ_3,22.4c) yāvat sūryasya varca āsurasya ca hastinaḥ |
(AVŚ_3,22.4e) tāvan me aśvinā varca ā dhattāṃ puṣkarasrajā ||4||

(AVŚ_3,22.5a) yāvac catasraḥ pradiśaś cakṣur yāvat samaśnute |
(AVŚ_3,22.5c) tāvat samaitv indriyaṃ mayi tad dhastivarcasam ||5||

(AVŚ_3,22.6a) hastī mṛgāṇāṃ suṣadām atiṣṭhāvān babhūva hi |
(AVŚ_3,22.6c) tasya bhagena varcasābhi ṣiñcāmi mām aham ||6||



(AVŚ_3,23.1a) yena vehad babhūvitha nāśayāmasi tat tvat |
(AVŚ_3,23.1c) idaṃ tad anyatra tvad apa dūre ni dadhmasi ||1||

(AVŚ_3,23.2a) ā te yoniṃ garbha etu pumān bāṇa iveṣudhim |
(AVŚ_3,23.2c) ā vīro 'tra jāyatāṃ putras te daśamāsyaḥ ||2||

(AVŚ_3,23.3a) pumāṃsaṃ putraṃ janaya taṃ pumān anu jāyatām |
(AVŚ_3,23.3c) bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān ||3||

(AVŚ_3,23.4a) yāni badrāṇi bījāny ṛṣabhā janayanti ca |
(AVŚ_3,23.4c) tais tvaṃ putraṃ vindasva sā prasūr dhenukā bhava ||4||

(AVŚ_3,23.5a) kṛṇomi te prājāpatyam ā yoniṃ garbha etu te |
(AVŚ_3,23.5c) vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asac cham u tasmai tvam bhava ||5||

(AVŚ_3,23.6a) yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva |
(AVŚ_3,23.6c) tās tvā putravidyāya daivīḥ prāvantv oṣadhayaḥ ||6||



(AVŚ_3,24.1a) payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ |
(AVŚ_3,24.1c) atho payasvatīnām ā bhare 'haṃ sahasraśaḥ ||1||

(AVŚ_3,24.2a) vedāhaṃ payasvantaṃ cakāra dhānyam bahu |
(AVŚ_3,24.2c) saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe ||2||

(AVŚ_3,24.3a) imā yāḥ pañca pradiśo mānavīḥ pañca kṛṣṭayaḥ |
(AVŚ_3,24.3c) vṛṣṭe śāpaṃ nadīr iveha sphātiṃ samāvahān ||3||

(AVŚ_3,24.4a) ud utsaṃ śatadhāraṃ sahasradhāram akṣitam |
(AVŚ_3,24.4c) evāsmākedaṃ dhānyaṃ sahasradhāram akṣitam ||4||

(AVŚ_3,24.5a) śatahasta samāhara sahasrahasta saṃ kira |
(AVŚ_3,24.5c) kṛtasya kāryasya ceha sphātiṃ samāvaha ||5||

(AVŚ_3,24.6a) tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ |
(AVŚ_3,24.6c) tāsāṃ yā sphātimattamā tayā tvābhi mṛśāmasi ||6||

(AVŚ_3,24.7a) upohaś ca samūhaś ca kṣattārau te prajāpate |
(AVŚ_3,24.7c) tāv ihā vahatāṃ sphātiṃ bahuṃ bhūmānam akṣitam ||7||



(AVŚ_3,25.1a) uttudas tvot tudatu mā dhṛthāḥ śayane sve |
(AVŚ_3,25.1c) iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi ||1||

(AVŚ_3,25.2a) ādhīparṇāṃ kāmaśalyām iṣuṃ saṃkalpakulmalām |
(AVŚ_3,25.2c) tāṃ susaṃnatāṃ kṛtvā kāmo vidhyatu tvā hṛdi ||2||

(AVŚ_3,25.3a) yā plīhānaṃ śoṣayati kāmasyeṣuḥ susaṃnatā |
(AVŚ_3,25.3c) prācīnapakṣā vyoṣā tayā vidhyāmi tvā hṛdi ||3||

(AVŚ_3,25.4a) śucā viddhā vyoṣayā śuṣkāsyābhi sarpa mā |
(AVŚ_3,25.4c) mṛdur nimanyuḥ kevalī priyavādiny anuvratā ||4||

(AVŚ_3,25.5a) ājāmi tvājanyā pari mātur atho pituḥ |
(AVŚ_3,25.5c) yathā mama kratāv aso mama cittam upāyasi ||5||

(AVŚ_3,25.6a) vy asyai mitrāvaruṇau hṛdaś cittāny asyatam |
(AVŚ_3,25.6c) athainām akratuṃ kṛtvā mamaiva kṛṇutaṃ vaśe ||6||



(AVŚ_3,26.1a) ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ |
(AVŚ_3,26.1c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||1||

(AVŚ_3,26.2a) ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ |
(AVŚ_3,26.2c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||2||

(AVŚ_3,26.3a) ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ |
(AVŚ_3,26.3c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||3||

(AVŚ_3,26.4a) ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ |
(AVŚ_3,26.4c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||4||

(AVŚ_3,26.5a) ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ |
(AVŚ_3,26.5c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||5||

(AVŚ_3,26.6a) ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ |
(AVŚ_3,26.6c) te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā ||6||



(AVŚ_3,27.1a) prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ |
(AVŚ_3,27.1c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.1e) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ ||1||

(AVŚ_3,27.2a) dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ |
(AVŚ_3,27.2c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.2e) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ ||2||

(AVŚ_3,27.3a) pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam iṣavaḥ |
(AVŚ_3,27.3c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.3e) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ ||3||

(AVŚ_3,27.4a) udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ |
(AVŚ_3,27.4c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.4e) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ ||4||

(AVŚ_3,27.5a) dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ |
(AVŚ_3,27.5c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.5e) yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ ||5||

(AVŚ_3,27.6a) ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ |
(AVŚ_3,27.6c) tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu |
(AVŚ_3,27.6e) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ ||6||


(AVŚ_3,28.1a) ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ |
(AVŚ_3,28.1c) yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī ||1||

(AVŚ_3,28.2a) eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī |
(AVŚ_3,28.2c) utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt ||2||

(AVŚ_3,28.3a) śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā |
(AVŚ_3,28.3c) śivāsmai sarvasmai kṣetrāya śivā na ihaidhi ||3||

(AVŚ_3,28.4a) iha puṣṭir iha rasa iha sahasrasātamā bhava |
(AVŚ_3,28.4c) paśūn yamini poṣaya ||4||

(AVŚ_3,28.5a) yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ |
(AVŚ_3,28.5c) taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca ||5||

(AVŚ_3,28.6a) yatrā suhārdāṃ sukṛtām agnihotrahutām yatra lokaḥ |
(AVŚ_3,28.6c) taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca ||6||



(AVŚ_3,29.1a) yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ |
(AVŚ_3,29.1c) avis tasmāt pra muñcati dattaḥ śitipāt svadhā ||1||

(AVŚ_3,29.2a) sarvān kāmān pūrayaty ābhavan prabhavan bhavan |
(AVŚ_3,29.2c) ākūtipro 'vir dattaḥ śitipānn nopa dasyati ||2||

(AVŚ_3,29.3a) yo dadāti śitipādam aviṃ lokena saṃmitam |
(AVŚ_3,29.3c) sa nākam abhyārohati yatra śulko na kriyate abalena balīyase ||3||

(AVŚ_3,29.4a) pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam |
(AVŚ_3,29.4c) pradātopa jīvati pitṝṇāṃ loke 'kṣitam ||4||

(AVŚ_3,29.5a) pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam |
(AVŚ_3,29.5c) pradātopa jīvati sūryāmāsayor akṣitam ||5||

(AVŚ_3,29.6a) ireva nopa dasyati samudra iva payo mahat |
(AVŚ_3,29.6c) devau savāsināv iva śitipān nopa dasyati ||6||

(AVŚ_3,29.7a) ka idaṃ kasmā adāt kāmaḥ kāmāyādāt |
(AVŚ_3,29.7c) kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa |
(AVŚ_3,29.7e) kāmena tvā prati gṛhnāmi kāmaitat te ||7||
(AVŚ_3,29.8a) bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat |
(AVŚ_3,29.8c) māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi ||8||



(AVŚ_3,30.1a) sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ |
(AVŚ_3,30.1c) anyo anyam abhi haryata vatsaṃ jātam ivāghnyā ||1||

(AVŚ_3,30.2a) anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ |
(AVŚ_3,30.2c) jāyā patye madhumatīṃ vācaṃ vadatu śantivām ||2||

(AVŚ_3,30.3a) mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā |
(AVŚ_3,30.3c) samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā ||3||

(AVŚ_3,30.4a) yena devā na viyanti no ca vidviṣate mithaḥ |
(AVŚ_3,30.4c) tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ ||4||

(AVŚ_3,30.5a) jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ |
(AVŚ_3,30.5c) anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas krṇomi ||5||

(AVŚ_3,30.6a) samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi |
(AVŚ_3,30.6c) samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ ||6||

(AVŚ_3,30.7a) sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān |
(AVŚ_3,30.7c) devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu ||7||



(AVŚ_3,31.1a) vi devā jarasāvṛtan vi tvam agne arātyā |
(AVŚ_3,31.1c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||1||

(AVŚ_3,31.2a) vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā |
(AVŚ_3,31.2c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||2||

(AVŚ_3,31.3a) vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran |
(AVŚ_3,31.3c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||3||

(AVŚ_3,31.4a) vī me dyāvāpṛthivī ito vi panthāno diśaṃdiśam |
(AVŚ_3,31.4c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||4||

(AVŚ_3,31.5a) tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti |
(AVŚ_3,31.5c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||5||

(AVŚ_3,31.6a) agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ |
(AVŚ_3,31.6c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||6||

(AVŚ_3,31.7a) prāṇena viśvatovīryaṃ devāḥ sūryaṃ sam airayan |
(AVŚ_3,31.7c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||7||

(AVŚ_3,31.8a) āyuṣmatām āyuṣkṛtāṃ prāṇena jīva mā mṛthāḥ |
(AVŚ_3,31.8c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||8||

(AVŚ_3,31.9a) prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ |
(AVŚ_3,31.9c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||9||

(AVŚ_3,31.10a) ud āyuṣā sam āyuṣod oṣadhīnāṃ rasena |
(AVŚ_3,31.10c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||10||

(AVŚ_3,31.11a) ā parjanyasya vṛṣṭyod asthāmāmṛtā vayam |
(AVŚ_3,31.11c) vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ||11||



(AVŚ_4,1.1a) brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ |
(AVŚ_4,1.1c) sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ ||1||

(AVŚ_4,1.2a) iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ |
(AVŚ_4,1.2c) tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇantu prathamāya dhāsyave ||2||

(AVŚ_4,1.3a) pra yo jajñe vidvān asya bandhur viśvā devānāṃ janimā vivakti |
(AVŚ_4,1.3c) brahma brahmaṇa uj jabhāra madhyān nicair uccaiḥ svadhā abhi pra tasthau ||3||

(AVŚ_4,1.4a) sa hi vidaḥ sa pṛthivyā ṛtasthā mahī kṣemaṃ rodasī askabhāyat |
(AVŚ_4,1.4c) mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ ||4||

(AVŚ_4,1.5a) sa bhudhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ |
(AVŚ_4,1.5c) ahar yac chukraṃ jyotiṣo janiṣṭātha dyumanto vi vasantu viprāḥ ||5||

(AVŚ_4,1.6a) nūnaṃ tad asya kāvyo hinoti maho devasya pūrvyasya dhāma |
(AVŚ_4,1.6c) eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu ||6||

(AVŚ_4,1.7a) yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gachāt |
(AVŚ_4,1.7c) tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān ||7||



(AVŚ_4,2.1a) ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ |
(AVŚ_4,2.1c) yo 'syeśe dvipado yaś catuṣpadaḥ kasmai devāya haviṣā vidhema ||1||

(AVŚ_4,2.2a) yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva |
(AVŚ_4,2.2c) yasya chāyāmṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema ||2||

(AVŚ_4,2.3a) yaṃ krandasī avataś caskabhāne bhiyasāne rodasī ahvayethām |
(AVŚ_4,2.3c) yasyāsau panthā rajaso vimānaḥ kasmai devāya haviṣā vidhema ||3||

(AVŚ_4,2.4a) yasya dyaur urvī pṛthivī ca mahī yasyāda urv antarikṣam |
(AVŚ_4,2.4c) yasyāsau sūro vitato mahitvā kasmai devāya haviṣā vidhema ||4||

(AVŚ_4,2.5a) yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ |
(AVŚ_4,2.5c) imāś ca pradiśo yasya bāhū kasmai devāya haviṣā vidhema ||5||

(AVŚ_4,2.6a) āpo agre viśvam āvan garbhaṃ dadhānā amṛtā ṛtajñāḥ |
(AVŚ_4,2.6c) yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema ||6||

(AVŚ_4,2.7a) hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt |
(AVŚ_4,2.7c) sa dādhāra pṛthivīm uta dyāṃ kasmai devāya haviṣā vidhema ||7||

(AVŚ_4,2.8a) āpo vatsaṃ janayantīr garbham agre sam airayan |
(AVŚ_4,2.8c) tasyota jāyamānasyolba āsīd dhiraṇyayaḥ kasmai devāya haviṣā vidhema ||8||



(AVŚ_4,3.1a) ud itas trayo akraman vyāghraḥ puruṣo vṛkaḥ |
(AVŚ_4,3.1c) hirug ghi yanti sindhavo hirug devo vanaspatir hiruṅ namantu śatravaḥ ||1||

(AVŚ_4,3.2a) pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ |
(AVŚ_4,3.2c) pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu ||2||

(AVŚ_4,3.3a) akṣyau ca te mukhaṃ ca te vyāghra jambhayāmasi |
(AVŚ_4,3.3c) āt sarvān viṃśatiṃ nakhān ||3||

(AVŚ_4,3.4a) vyāghraṃ datvatāṃ vayaṃ prathamaṃ jambhayāmasi |
(AVŚ_4,3.4c) ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam ||4||

(AVŚ_4,3.5a) yo adya stena āyati sa saṃpiṣṭo apāyati |
(AVŚ_4,3.5c) pathām apadhvaṃsenaitv indro vajreṇa hantu tam ||5||

(AVŚ_4,3.6a) mūrṇā mṛgasya dantā apiśīrṇā u pṛṣṭayaḥ |
(AVŚ_4,3.6c) nimruk te godhā bhavatu nīcāyac chaśayur mṛgaḥ ||6||

(AVŚ_4,3.7a) yat saṃyamo na vi yamo vi yamo yan na saṃyamaḥ |
(AVŚ_4,3.7c) indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam ||7||



(AVŚ_4,4.1a) yāṃ tvā gandharvo akhanad varuṇāya mṛtabhraje |
(AVŚ_4,4.1c) tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm ||1||

(AVŚ_4,4.2a) ud uṣā ud u sūrya ud idaṃ māmakaṃ vacaḥ |
(AVŚ_4,4.2c) ud ejatu prajāpatir vṛṣā śuṣmeṇa vājinā ||2||

(AVŚ_4,4.3a) yathā sma te virohato 'bhitaptam ivānati |
(AVŚ_4,4.3c) tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ ||3||

(AVŚ_4,4.4a) uc chuṣmauṣadhīnāṃ sārā ṛṣabhāṇām |
(AVŚ_4,4.4c) saṃ puṃsām indra vṛṣṇyam asmin dhehi tanūvaśin ||4||

(AVŚ_4,4.5a) apāṃ rasaḥ prathamajo 'tho vanaspatīnām |
(AVŚ_4,4.5c) uta somasya bhrātāsy utārśam asi vṛṣṇyam ||5||

(AVŚ_4,4.6a) adyāgne adya savitar adya devi sarasvati |
(AVŚ_4,4.6c) adyāsya brahmaṇas pate dhanur ivā tānayā pasaḥ ||6||

(AVŚ_4,4.7a) āhaṃ tanomi te paso adhi jyām iva dhanvani |
(AVŚ_4,4.7c) kramasvarśa iva rohitam anavaglāyatā sadā ||7||

(AVŚ_4,4.8a) aśvasyāśvatarasyājasya petvasya ca |
(AVŚ_4,4.8c) atha ṛṣabhasya ye vājās tān asmin dhehi tanūvaśin ||8||



(AVŚ_4,5.1a) sahasraśṛṅgo vṛṣabho yaḥ samudrād udācarat |
(AVŚ_4,5.1c) tenā sahasyenā vayaṃ ni janānt svāpayāmasi ||1||

(AVŚ_4,5.2a) na bhūmiṃ vāto ati vāti nāti paśyati kaś cana |
(AVŚ_4,5.2c) striyaś ca sarvāḥ svāpaya śunaś cendrasakhā caran ||2||

(AVŚ_4,5.3a) proṣṭheśayās talpeśayā nārīr yā vahyaśīvarīḥ |
(AVŚ_4,5.3c) striyo yāḥ puṇyagandhayas tāḥ sarvāḥ svāpayāmasi ||3||

(AVŚ_4,5.4a) ejadejad ajagrabhaṃ cakṣuḥ prāṇam ajagrabham |
(AVŚ_4,5.4c) aṅgāny ajagrabhaṃ sarvā rātrīṇām atiśarvare ||4||

(AVŚ_4,5.5a) ya āste yaś carati yaś ca tiṣṭhan vipaśyati |
(AVŚ_4,5.5c) teṣāṃ saṃ dadhmo akṣīṇi yathedaṃ harmyaṃ tathā ||5||

(AVŚ_4,5.6a) svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ |
(AVŚ_4,5.6c) svapantv asyai jñātayaḥ svaptv ayam abhito janaḥ ||6||

(AVŚ_4,5.7a) svapna svapnābhikaraṇena sarvaṃ ni svāpayā janam |
(AVŚ_4,5.7c) otsūryam anyānt svāpayāvyuṣaṃ jāgṛtād aham indra ivāriṣṭo akṣitaḥ ||7||



(AVŚ_4,6.1a) brāhmaṇo jajñe prathamo daśaśīrṣo daśāsyaḥ |
(AVŚ_4,6.1c) sa somaṃ prathamaḥ papau sa cakārārasaṃ viṣam ||1||

(AVŚ_4,6.2a) yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavo vitaṣṭhire |
(AVŚ_4,6.2c) vācaṃ viṣasya dūṣaṇīṃ tām ito nir avādiṣam ||2||

(AVŚ_4,6.3a) suparṇas tvā garutmān viṣa prathamam āvayat |
(AVŚ_4,6.3c) nāmīmado nārūrupa utāsmā abhavaḥ pituḥ ||3||

(AVŚ_4,6.4a) yas ta āsyat pañcāṅgurir vakrāc cid adhi dhanvanaḥ |
(AVŚ_4,6.4c) apaskambhasya śalyān nir avocam ahaṃ viṣam ||4||

(AVŚ_4,6.5a) śalyād viṣaṃ nir avocam prāñjanād uta parṇadheḥ |
(AVŚ_4,6.5c) apāṣṭhāc chṛṅgāt kulmalān nir avocam aham viṣam ||5||

(AVŚ_4,6.6a) arasas ta iṣo śalyo 'tho te arasaṃ viṣam |
(AVŚ_4,6.6c) utārasasya vṛkṣasya dhanuṣ ṭe arasārasam ||6||

(AVŚ_4,6.7a) ye apīṣan ye adihan ya āsyan ye avāsṛjan |
(AVŚ_4,6.7c) sarve te vadhrayaḥ kṛtā vadhrir viṣagiriḥ kṛtaḥ ||7||

(AVŚ_4,6.8a) vadhrayas te khanitāro vadhris tvam asy oṣadhe |
(AVŚ_4,6.8c) vadhriḥ sa parvato girir yato jātam idaṃ viṣam ||8||



(AVŚ_4,7.1a) vār idam vārayātai varaṇāvatyām adhi |
(AVŚ_4,7.1c) tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam ||1||

(AVŚ_4,7.2a) arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam |
(AVŚ_4,7.2c) athedam adharācyaṃ karambheṇa vi kalpate ||2||

(AVŚ_4,7.3a) karambhaṃ kṛtvā tiryaṃ pībaspākam udārathim |
(AVŚ_4,7.3c) kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ ||3||

(AVŚ_4,7.4a) vi te madaṃ madāvati śaram iva pātayāmasi |
(AVŚ_4,7.4c) pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi ||4||

(AVŚ_4,7.5a) pari grāmam ivācitaṃ vacasā sthāpayāmasi |
(AVŚ_4,7.5c) tiṣṭhā vṛkṣa iva sthāmny abhrikhāte na rūrupaḥ ||5||
(AVŚ_4,7.6a) pavastais tvā pary akrīṇan dūrśebhir ajinair uta |
(AVŚ_4,7.6c) prakrīr asi tvam oṣadhe 'bhrikhāte na rūrupaḥ ||6||

(AVŚ_4,7.7a) anāptā ye vaḥ prathamā yāni karmāṇi cakrire |
(AVŚ_4,7.7c) vīrān no atra mā dabhan tad va etat puro dadhe ||7||


(AVŚ_4,8.1a) bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva |
(AVŚ_4,8.1c) tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ ||1||

(AVŚ_4,8.2a) abhi prehi māpa vena ugraś cettā sapatnahā |
(AVŚ_4,8.2c) ā tiṣṭha mitravardhana tubhyam devā adhi bruvan ||2||

(AVŚ_4,8.3a) ātiṣṭhantaṃ pari viśve abhūṣaṃ chriyaṃ vasānaś carati svarociḥ |
(AVŚ_4,8.3c) mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau ||3||

(AVŚ_4,8.4a) vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ |
(AVŚ_4,8.4c) viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ ||4||

(AVŚ_4,8.5a) yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām |
(AVŚ_4,8.5c) tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā ||5||

(AVŚ_4,8.6a) abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ |
(AVŚ_4,8.6c) yathāso mitravardhanas tathā tvā savitā karat ||6||

(AVŚ_4,8.7a) enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya |
(AVŚ_4,8.7c) samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ ||7||



(AVŚ_4,9.1a) ehi jīvaṃ trāyamāṇaṃ parvatasyāsy akṣyam |
(AVŚ_4,9.1c) viśvebhir devair dattaṃ paridhir jīvanāya kam ||1||

(AVŚ_4,9.2a) paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi |
(AVŚ_4,9.2c) aśvānām arvatām paripāṇāya tasthiṣe ||2||

(AVŚ_4,9.3a) utāsi paripāṇam yātujambhanam āñjana |
(AVŚ_4,9.3c) utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam ||3||

(AVŚ_4,9.4a) yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ |
(AVŚ_4,9.4c) tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva ||4||

(AVŚ_4,9.5a) nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam |
(AVŚ_4,9.5c) nainaṃ viṣkandham aśnute yas tvā bibharty āñjana ||5||

(AVŚ_4,9.6a) asanmantrād duṣvapnyād duṣkṛtāc chamalād uta |
(AVŚ_4,9.6c) durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana ||6||

(AVŚ_4,9.7a) idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam |
(AVŚ_4,9.7c) saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa ||7||

(AVŚ_4,9.8a) trayo dāsā āñjanasya takmā balāsa ād ahiḥ |
(AVŚ_4,9.8c) varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā ||8||

(AVŚ_4,9.9a) yad āñjanaṃ traikakudam jātaṃ himavatas pari |
(AVŚ_4,9.9c) yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ ||9||

(AVŚ_4,9.10a) yadi vāsi traikakudaṃ yadi yāmunam ucyase |
(AVŚ_4,9.10c) ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana ||10||



(AVŚ_4,10.1a) vātāj jāto antarikṣād vidyuto jyotiṣas pari |
(AVŚ_4,10.1c) sa no hiraṇyajāḥ śaṅkhaḥ kṛśanaḥ pātv aṃhasaḥ ||1||

(AVŚ_4,10.2a) yo agrato rocanānāṃ samudrād adhi jajñiṣe |
(AVŚ_4,10.2c) śaṅkhena hatvā rakṣāṃsy attriṇo vi ṣahāmahe ||2||

(AVŚ_4,10.3a) śaṅkhenāmīvām amatiṃ śaṅkhenota sadānvāḥ |
(AVŚ_4,10.3c) śaṅkho no viśvabheṣajaḥ kṛśanaḥ pātv aṃhasaḥ ||3||

(AVŚ_4,10.4a) divi jātaḥ samudrajaḥ sindhutas pary ābhṛtaḥ |
(AVŚ_4,10.4c) sa no hiraṇyajāḥ śaṅkha āyuṣprataraṇo maṇiḥ ||4||

(AVŚ_4,10.5a) samudrāj jāto maṇir vṛtrāj jāto divākaraḥ |
(AVŚ_4,10.5c) so asmānt sarvataḥ pātu hetyā devāsurebhyaḥ ||5||

(AVŚ_4,10.6a) hiraṇyānām eko 'si somāt tvam adhi jajñiṣe |
(AVŚ_4,10.6c) rathe tvam asi darśata iṣudhau rocanas tvaṃ pra ṇa āyūṃṣi tāriṣat ||6||

(AVŚ_4,10.7a) devānām asthi kṛśanaṃ babhūva tad ātmanvac caraty apsv antaḥ |
(AVŚ_4,10.7c) tat te badhnāmy āyuṣe varcase balāya dīrghāyutvāya śataśāradāya kārśanas tvābhi rakṣatu ||7||



(AVŚ_4,11.1a) anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam |
(AVŚ_4,11.1c) anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa ||1||

(AVŚ_4,11.2a) anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāṃ chakro vi mimīte adhvanaḥ |
(AVŚ_4,11.2c) bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni ||2||

(AVŚ_4,11.3a) indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ |
(AVŚ_4,11.3c) suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan ||3||

(AVŚ_4,11.4a) anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt |
(AVŚ_4,11.4c) parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya ||4||

(AVŚ_4,11.5a) yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā |
(AVŚ_4,11.5c) yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt ||5||

(AVŚ_4,11.6a) yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim |
(AVŚ_4,11.6c) tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ ||6||

(AVŚ_4,11.7a) indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ |
(AVŚ_4,11.7c) viśvānare akramata vaiśvānare akramatānaduhy akramata |
(AVŚ_4,11.7e) so 'dṛṃhayata so 'dhārayata ||7||

(AVŚ_4,11.8a) madhyam etad anaḍuho yatraiṣa vaha āhitaḥ |
(AVŚ_4,11.8c) etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ ||8||

(AVŚ_4,11.9a) yo vedānaduho dohān saptānupadasvataḥ |
(AVŚ_4,11.9c) prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ ||9||

(AVŚ_4,11.10a) padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan |
(AVŚ_4,11.10c) srameṇānaḍvān kīlālaṃ kīnāśaś cābhi gachataḥ ||10||

(AVŚ_4,11.11a) dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ |
(AVŚ_4,11.11c) tatropa brahma yo veda tad vā anaḍuho vratam ||11||

(AVŚ_4,11.12a) duhe sāyaṃ duhe prātar duhe madhyaṃdinaṃ pari |
(AVŚ_4,11.12c) dohā ye asya saṃyanti tān vidmānupadasvataḥ ||12||



(AVŚ_4,12.1a) rohaṇy asi rohaṇy asthnaś chinnasya rohaṇī |
(AVŚ_4,12.1c) rohayedam arundhati ||1||

(AVŚ_4,12.2a) yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani |
(AVŚ_4,12.2c) dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ ||2||

(AVŚ_4,12.3a) saṃ te majjā majjñā bhavatu sam u te paruṣā paruḥ |
(AVŚ_4,12.3c) saṃ te māṃsasya visrastaṃ sam asthy api rohatu ||3||

(AVŚ_4,12.4a) majjā majñā saṃ dhīyatāṃ carmaṇā carma rohatu |
(AVŚ_4,12.4c) asṛk te asthi rohatu māṃsaṃ māṃsena rohatu ||4||

(AVŚ_4,12.5a) loma lomnā saṃ kalpayā tvacā saṃ kalpayā tvacam |
(AVŚ_4,12.5c) asṛk te asthi rohatu chinnaṃ saṃ dhehy oṣadhe ||5||

(AVŚ_4,12.6a) sa ut tiṣṭha prehi pra drava rathaḥ sucakraḥ |
(AVŚ_4,12.6c) supaviḥ sunābhiḥ prati tiṣṭhordhvaḥ ||6||

(AVŚ_4,12.7a) yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna |
(AVŚ_4,12.7c) ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ ||7||



(AVŚ_4,13.1a) uta devā avahitaṃ devā un nayathā punaḥ |
(AVŚ_4,13.1c) utāgaś cakruṣaṃ devā devā jīvayathā punaḥ ||1||

(AVŚ_4,13.2a) dvāv imau vātau vāta ā sindhor ā parāvataḥ |
(AVŚ_4,13.2c) dakṣaṃ te anya āvātu vy anyo vātu yad rapaḥ ||2||

(AVŚ_4,13.3a) ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
(AVŚ_4,13.3c) tvaṃ hi viśvabheṣaja devānāṃ dūta īyase ||3||
(AVŚ_4,13.4a) trāyantām imaṃ devās trāyantāṃ marutāṃ gaṇāḥ |
(AVŚ_4,13.4c) trāyantāṃ viśvā bhūtāni yathāyam arapā asat ||4||

(AVŚ_4,13.5a) ā tvāgamaṃ śaṃtātibhir atho ariṣṭatātibhiḥ |
(AVŚ_4,13.5c) dakṣaṃ ta ugram ābhāriṣaṃ parā yakṣmaṃ suvāmi te ||5||

(AVŚ_4,13.6a) ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ |
(AVŚ_4,13.6c) ayaṃ me viśvabheṣajo 'yaṃ śivābhimarśanaḥ ||6||

(AVŚ_4,13.7a) hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī |
(AVŚ_4,13.7c) anāmayitnubhyāṃ hastābhyāṃ tābhyāṃ tvābhi mṛśāmasi ||7||



(AVŚ_4,14.1a) ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre |
(AVŚ_4,14.1c) tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ ||1||

(AVŚ_4,14.2a) kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ |
(AVŚ_4,14.2c) divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam ||2||

(AVŚ_4,14.3a) pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham |
(AVŚ_4,14.3c) divo nākasya pṛṣṭhāt svar jyotir agām aham ||3||

(AVŚ_4,14.4a) svar yanto nāpekṣanta ā dyāṃ rohanti rodasī |
(AVŚ_4,14.4c) yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire ||4||

(AVŚ_4,14.5a) agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām |
(AVŚ_4,14.5c) iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti ||5||

(AVŚ_4,14.6a) ajam anajmi payasā ghṛtena divyaṃ suparnaṃ payasaṃ bṛhantam |
(AVŚ_4,14.6c) tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam ||6||

(AVŚ_4,14.7a) pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam |
(AVŚ_4,14.7c) prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam ||7||

(AVŚ_4,14.8a) pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam |
(AVŚ_4,14.8c) ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya ||8||

(AVŚ_4,14.9a) śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam |
(AVŚ_4,14.9c) sa ut tisṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu ||9||



(AVŚ_4,15.1a) samutpatantu pradiśo nabhasvatīḥ sam abhrāṇi vātajūtāni yantu |
(AVŚ_4,15.1c) mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ||1||

(AVŚ_4,15.2a) sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām |
(AVŚ_4,15.2c) varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ ||2||

(AVŚ_4,15.3a) sam īkṣayasva gāyato nabhāṃsy apām vegāsaḥ pṛthag ud vijantām |
(AVŚ_4,15.3c) varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ ||3||

(AVŚ_4,15.4a) gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak |
(AVŚ_4,15.4c) sargā varṣasya varṣato varṣantu pṛthivīm anu ||4||

(AVŚ_4,15.5a) ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha |
(AVŚ_4,15.5c) mahaṛṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu ||5||

(AVŚ_4,15.6a) abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi |
(AVŚ_4,15.6c) tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam ||6||

(AVŚ_4,15.7a) saṃ vo 'vantu sudānava utsā ajagarā uta |
(AVŚ_4,15.7c) marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu ||7||

(AVŚ_4,15.8a) āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ |
(AVŚ_4,15.8c) marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu ||8||

(AVŚ_4,15.9a) āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta |
(AVŚ_4,15.9c) marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu ||9||

(AVŚ_4,15.10a) apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva |
(AVŚ_4,15.10c) sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari ||10||

(AVŚ_4,15.11a) prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti |
(AVŚ_4,15.11c) pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi ||11||

(AVŚ_4,15.12a) apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja |
(AVŚ_4,15.12c) vadantu pṛśnibāhavo maṇḍūkā iriṇānu ||12||

(AVŚ_4,15.13a) saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ |
(AVŚ_4,15.13c) vācam parjanyajinvitāṃ pra maṇdūkā avādiṣuḥ ||13||

(AVŚ_4,15.14a) upapravada maṇḍūki varṣaṃ ā vada tāduri |
(AVŚ_4,15.14c) madhye hradasya plavasva vigṛhya caturaḥ padaḥ ||14||

(AVŚ_4,15.15a) khaṇvakhā3i khaimakhā3i madhye taduri |
(AVŚ_4,15.15c) varṣaṃ vanudhvaṃ pitaro marutāṃ mana ichata ||15||

(AVŚ_4,15.16a) mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ |
(AVŚ_4,15.16c) tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu ||16||



(AVŚ_4,16.1a) bṛhann eṣām adhiṣṭhātā antikād iva paśyati |
(AVŚ_4,16.1c) ya stāyan manyate carant sarvaṃ devā idaṃ viduḥ ||1||

(AVŚ_4,16.2a) yas tiṣṭhati carati yaś ca vañcati yo nilāyaṃ carati yaḥ prataṅkam |
(AVŚ_4,16.2c) dvau saṃniṣadya yan mantrayete rājā tad veda varuṇas tṛtīyaḥ ||2||

(AVŚ_4,16.3a) uteyaṃ bhūmir varuṇasya rājña utāsau dyaur bṛhatī dūreantā |
(AVŚ_4,16.3c) uto samudrau varuṇasya kukṣī utāsminn alpa udake nilīnaḥ ||3||

(AVŚ_4,16.4a) uta yo dyām atisarpāt parastān na sa mucyātai varuṇasya rājñaḥ |
(AVŚ_4,16.4c) diva spaśaḥ pra carantīdam asya sahasrākṣā ati paśyanti bhūmim ||4||

(AVŚ_4,16.5a) sarvaṃ tad rājā varuṇo vi caṣṭe yad antarā rodasī yat parastāt |
(AVŚ_4,16.5c) saṃkhyātā asya nimiṣo janānām akṣān iva śvaghnī ni minoti tāni ||5||

(AVŚ_4,16.6a) ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ |
(AVŚ_4,16.6c) chinantu sarve anṛtaṃ vadantaṃ yaḥ satyavādy ati taṃ sṛjantu ||6||

(AVŚ_4,16.7a) śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ |
(AVŚ_4,16.7c) āstāṃ jālma udaraṃ śraṃśayitvā kośa ivābandhaḥ parikṛtyamānaḥ ||7||

(AVŚ_4,16.8a) yaḥ samābhyo varuṇo yo vyābhyo yaḥ saṃdeśyo varuṇo yo videśyo |
(AVŚ_4,16.8c) yo daivo varuṇo yaś ca mānuṣaḥ ||8||

(AVŚ_4,16.9a) tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra |
(AVŚ_4,16.9c) tān u te sarvān anusaṃdiśāmi ||9||


(AVŚ_4,17.1a) īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe |
(AVŚ_4,17.1c) cakre sahasravīryam sarvasmā oṣadhe tvā ||1||

(AVŚ_4,17.2a) satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām |
(AVŚ_4,17.2c) sarvāḥ sam ahvy oṣadhīr ito naḥ pārayād iti ||2||

(AVŚ_4,17.3a) yā śaśāpa śapanena yāghaṃ mūram ādadhe |
(AVŚ_4,17.3c) yā rasasya haraṇāya jātam ārebhe tokam attu sā ||3||

(AVŚ_4,17.4a) yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite |
(AVŚ_4,17.4c) āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi ||4||

(AVŚ_4,17.5a) dauṣvapnyaṃ daurjīvityaṃ rakṣo abhvam arāyyaḥ |
(AVŚ_4,17.5c) durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi ||5||

(AVŚ_4,17.6a) kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām |
(AVŚ_4,17.6c) apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe ||6||

(AVŚ_4,17.7a) tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam |
(AVŚ_4,17.7c) apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe ||7||

(AVŚ_4,17.8a) apāmārga oṣadhīnāṃ sarvāsām eka id vaśī |
(AVŚ_4,17.8c) tena te mṛjma āsthitam atha tvam agadaś cara ||8||



(AVŚ_4,18.1a) samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī |
(AVŚ_4,18.1c) kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ ||1||

(AVŚ_4,18.2a) yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham |
(AVŚ_4,18.2c) vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām ||2||

(AVŚ_4,18.3a) amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati |
(AVŚ_4,18.3c) aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikrati ||3||

(AVŚ_4,18.4a) sahasradhāman viśikhān vigrīvāṃ chāyayā tvam |
(AVŚ_4,18.4c) prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara ||4||

(AVŚ_4,18.5a) anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam |
(AVŚ_4,18.5c) yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu ||5||

(AVŚ_4,18.6a) yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim |
(AVŚ_4,18.6c) cakāra bhadram asmabhyam ātmane tapanam tu saḥ ||6||

(AVŚ_4,18.7a) apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ |
(AVŚ_4,18.7c) apāha yātudhānīr apa sarvā arāyyaḥ ||7||

(AVŚ_4,18.8a) apamṛjya yātudhānān apa sarvā arāyyaḥ |
(AVŚ_4,18.8c) apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe ||8||



(AVŚ_4,19.1a) uto asy abandhukṛd uto asi nu jāmikṛt |
(AVŚ_4,19.1c) uto kṛtyākṛtaḥ prajāṃ nadam ivā chindhi vārṣikam ||1||

(AVŚ_4,19.2a) brāhmaṇena paryuktāsi kaṇvena nārṣadena |
(AVŚ_4,19.2c) senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe ||2||

(AVŚ_4,19.3a) agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan |
(AVŚ_4,19.3c) uta trātāsi pākasyātho hantāsi rakṣasaḥ ||3||

(AVŚ_4,19.4a) yad ado devā asurāṃs tvayāgre nirakurvata |
(AVŚ_4,19.4c) tatas tvam adhy oṣadhe 'pāmārgo ajāyathāḥ ||4||

(AVŚ_4,19.5a) vibhindatī śataśākhā vibhindan nāma te pitā |
(AVŚ_4,19.5c) pratyag vi bhindhi tvaṃ taṃ yo asmāṃ abhidāsati ||5||

(AVŚ_4,19.6a) asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ |
(AVŚ_4,19.6c) tad vai tato vidhūpāyat pratyak kartāram ṛchatu ||6||

(AVŚ_4,19.7a) pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam |
(AVŚ_4,19.7c) sarvān mac chapathām adhi varīyo yāvayā vadham ||7||

(AVŚ_4,19.8a) śatena mā pari pāhi sahasreṇābhi rakṣā mā |
(AVŚ_4,19.8c) indras te vīrudhāṃ pata ugra ojmānam ā dadhat ||8||


(AVŚ_4,20.1a) ā paśyati prati paśyati parā paśyati paśyati |
(AVŚ_4,20.1c) divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati ||1||

(AVŚ_4,20.2a) tisro divas tisraḥ pṛthivīḥ ṣaṭ cemāḥ pradiśāḥ pṛthak |
(AVŚ_4,20.2c) tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe ||2||

(AVŚ_4,20.3a) divyasya suparṇasya tasya hāsi kanīnikā |
(AVŚ_4,20.3c) sā bhūmim ā rurohitha vahyaṃ śrāntā vadhūr iva ||3||

(AVŚ_4,20.4a) tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat |
(AVŚ_4,20.4c) tayāhaṃ sarvaṃ paśyāmi yaś ca śūdra utāryaḥ ||4||

(AVŚ_4,20.5a) āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ |
(AVŚ_4,20.5c) atho sahasracakṣo tvaṃ prati paśyāḥ kimīdinaḥ ||5||

(AVŚ_4,20.6a) darśaya mā yātudhānān darśaya yātudhānyaḥ |
(AVŚ_4,20.6c) piśācānt sarvān darśayeti tvā rabha oṣadhe ||6||

(AVŚ_4,20.7a) kaśyapasya cakṣur asi śunyāś ca caturakṣyāḥ |
(AVŚ_4,20.7c) vīdhre sūryam iva sarpantaṃ mā piśācaṃ tiras karaḥ ||7||

(AVŚ_4,20.8a) ud agrabhaṃ paripāṇād yātudhānaṃ kimīdinam |
(AVŚ_4,20.8c) tenāhaṃ sarvaṃ paśyāmy uta śūdram utāryam ||8||

(AVŚ_4,20.9a) yo antarikṣeṇa patati divam yaś ca atisarpati |
(AVŚ_4,20.9c) bhūmiṃ yo manyate nāthaṃ taṃ piśācam pra darśaya ||9||



(AVŚ_4,21.1a) ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme |
(AVŚ_4,21.1c) prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ ||1||

(AVŚ_4,21.2a) indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati |
(AVŚ_4,21.2c) bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum ||2||

(AVŚ_4,21.3a) na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati |
(AVŚ_4,21.3c) devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha ||3||

(AVŚ_4,21.4a) na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi |
(AVŚ_4,21.4c) urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ ||4||

(AVŚ_4,21.5a) gāvo bhago gāva indro ma ichād gāva somasya prathamasya bhakṣaḥ |
(AVŚ_4,21.5c) imā yā gāvaḥ sa janāsa indra ichāmi hṛdā manasā cid indram ||5||

(AVŚ_4,21.6a) yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam |
(AVŚ_4,21.6c) bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu ||6||

(AVŚ_4,21.7a) prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |
(AVŚ_4,21.7c) mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu ||7||



(AVŚ_4,22.1a) imam indra vardhaya kṣatriyaṃ me imaṃ viśām ekavṛṣaṃ kṛṇu tvam |
(AVŚ_4,22.1c) nir amitrān akṣṇuhy asya sarvāṃs tān randhayāsmā ahamuttareṣu ||1||

(AVŚ_4,22.2a) emaṃ bhaja grāme aśveṣu goṣu niṣ ṭaṃ bhaja yo amitro asya |
(AVŚ_4,22.2c) varṣma kṣatrāṇām ayam astu rājendra śatruṃ randhaya sarvam asmai ||2||

(AVŚ_4,22.3a) ayam astu dhanapatir dhanānām ayaṃ viśāṃ viśpatir astu rājā |
(AVŚ_4,22.3c) asminn indra mahi varcāṃsi dhehy avarcasaṃ kṛṇuhi śatrum asya ||3||

(AVŚ_4,22.4a) asmai dyāvāpṛthivī bhūri vāmaṃ duhāthāṃ gharmadughe iva dhenū |
(AVŚ_4,22.4c) ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām ||4||

(AVŚ_4,22.5a) yunajmi ta uttarāvantam indraṃ yena jayanti na parājayante |
(AVŚ_4,22.5c) yas tvā karad ekavṛṣaṃ janānām uta rājñām uttamaṃ mānavānām ||5||

(AVŚ_4,22.6a) uttaras tvam adhare te sapatnā ye ke ca rājan pratiśatravas te |
(AVŚ_4,22.6c) ekavṛṣa indrasakhā jigīvāṃ chatrūyatām ā bharā bhojanāni ||6||

(AVŚ_4,22.7a) siṃhapratīko viśo addhi sarvā vyāghrapratīko 'va bādhasva śatrūn |
(AVŚ_4,22.7c) ekavṛṣa indrasakhā jigīvāṃ chatrūyatām ā khidā bhojanāni ||7||



(AVŚ_4,23.1a) agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate |
(AVŚ_4,23.1c) viśoviśaḥ praviśivāṃsam īmahe sa no muñcatv aṃhasaḥ ||1||

(AVŚ_4,23.2a) yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan |
(AVŚ_4,23.2c) evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ ||2||

(AVŚ_4,23.3a) yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe |
(AVŚ_4,23.3c) rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ ||3||

(AVŚ_4,23.4a) sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum |
(AVŚ_4,23.4c) havyavāhaṃ havāmahe sa no muñcatv aṃhasaḥ ||4||

(AVŚ_4,23.5a) yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ |
(AVŚ_4,23.5c) yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ ||5||

(AVŚ_4,23.6a) yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan |
(AVŚ_4,23.6c) yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ ||6||

(AVŚ_4,23.7a) yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam |
(AVŚ_4,23.7c) staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ ||7||



(AVŚ_4,24.1a) indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ |
(AVŚ_4,24.1c) yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ ||1||

(AVŚ_4,24.2a) ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja |
(AVŚ_4,24.2c) yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ ||2||

(AVŚ_4,24.3a) yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam |
(AVŚ_4,24.3c) yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatv aṃhasaḥ ||3||

(AVŚ_4,24.4a) yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide |
(AVŚ_4,24.4c) yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ ||4||

(AVŚ_4,24.5a) yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau |
(AVŚ_4,24.5c) yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ ||5||

(AVŚ_4,24.6a) yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham |
(AVŚ_4,24.6c) yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ ||6||

(AVŚ_4,24.7a) yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni |
(AVŚ_4,24.7c) staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ ||7||



(AVŚ_4,25.1a) vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ |
(AVŚ_4,25.1c) yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ ||1||

(AVŚ_4,25.2a) yayoḥ saṃkhyātā varimā pārhivāni yābhyāṃ rajo yupitam antarikṣe |
(AVŚ_4,25.2c) yayoḥ prāyaṃ nānv ānaśe kaś cana tau no muñcatam aṃhasaḥ ||2||

(AVŚ_4,25.3a) tava vrate ni viśante janāsas tvayy udite prerate citrabhāno |
(AVŚ_4,25.3c) yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ ||3||

(AVŚ_4,25.4a) apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam |
(AVŚ_4,25.4c) saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ ||4||

(AVŚ_4,25.5a) rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam |
(AVŚ_4,25.5c) ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ ||5||

(AVŚ_4,25.6a) pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ |
(AVŚ_4,25.6c) arvāg vāmasya pravato ni yachataṃ tau no muñcatam aṃhasaḥ ||6||

(AVŚ_4,25.7a) upa śreṣṭhā na āśiṣo devayor dhāmann asthiran |
(AVŚ_4,25.7c) staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ ||7||



(AVŚ_4,26.1a) manve vāṃ dyāvāpṛthivī subhojasau sacetasau ye aprathethām amitā yojanāni |
(AVŚ_4,26.1c) pratiṣṭhe hy abhavataṃ vasūnāṃ te no muñcatam aṃhasaḥ ||1||

(AVŚ_4,26.2a) pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī |
(AVŚ_4,26.2c) dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ ||2||

(AVŚ_4,26.3a) asantāpe sutapasau huve 'ham urvī gambhīre kavibhir namasye |
(AVŚ_4,26.3c) dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ ||3||

(AVŚ_4,26.4a) ye amṛtaṃ bibhṛtho ye havīṃṣi ye srotyā bibhṛtho ye manuṣyān |
(AVŚ_4,26.4c) dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ ||4||

(AVŚ_4,26.5a) ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ |
(AVŚ_4,26.5c) dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ ||5||

(AVŚ_4,26.6a) ye kīlālena tarpayatho ye ghṛtena yābhyām ṛte na kiṃ cana śaknuvanti |
(AVŚ_4,26.6c) dyāvāpṛthivī bhavataṃ me syone te no muñcatam aṃhasaḥ ||6||

(AVŚ_4,26.7a) yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt |
(AVŚ_4,26.7c) staumi dyāvāpṛthivī nāthito johavīmi te no muñcatam aṃhasaḥ ||7||



(AVŚ_4,27.1a) marutāṃ manve adhi me bruvantu premaṃ vājaṃ vājasāte avantu |
(AVŚ_4,27.1c) āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ ||1||

(AVŚ_4,27.2a) utsam akṣitaṃ vyacanti ye sadā ya āsiñcanti rasam oṣadhīṣu |
(AVŚ_4,27.2c) puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ ||2||
(AVŚ_4,27.3a) payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha |
(AVŚ_4,27.3c) śagmā bhavantu maruto naḥ syonās te no muñcantv aṃhasaḥ ||3||

(AVŚ_4,27.4a) apaḥ samudrād divam ud vahanti divas pṛthivīm abhi ye sṛjanti |
(AVŚ_4,27.4c) ye adbhir īśānā marutaś caranti te no muñcantv aṃhasaḥ ||4||

(AVŚ_4,27.5a) ye kīlālena tarpayanti ye ghṛtena ye vā vayo medasā saṃsṛjanti |
(AVŚ_4,27.5c) ye adbhir īśānā maruto varṣayanti te no muñcantv aṃhasaḥ ||5||

(AVŚ_4,27.6a) yadīd idaṃ maruto mārutena yadi devā daivyenedṛg āra |
(AVŚ_4,27.6c) yūyam īśidhve vasavas tasya niṣkṛtes te no muñcantv aṃhasaḥ ||6||

(AVŚ_4,27.7a) tigmam anīkam viditaṃ sahasvan mārutaṃ śardhaḥ pṛtanāsūgram |
(AVŚ_4,27.7c) staumi maruto nāthito johavīmi te no muñcantv aṃhasaḥ ||7||



(AVŚ_4,28.1a) bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate |
(AVŚ_4,28.1c) yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||1||

(AVŚ_4,28.2a) yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau |
(AVŚ_4,28.2c) yāv asyeśathe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||2||

(AVŚ_4,28.3a) sahasrākṣau vṛtrahanā huvehaṃ dūregavyūtī stuvann emy ugrau |
(AVŚ_4,28.3c) yāv asyeśathe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||3||

(AVŚ_4,28.4a) yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu |
(AVŚ_4,28.4c) yāv asyeśathe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||4||

(AVŚ_4,28.5a) yayor vadhān nāpapadyate kaś canāntar deveṣūta mānuṣeṣu |
(AVŚ_4,28.5c) yāv asyeśathe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||5||

(AVŚ_4,28.6a) yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau |
(AVŚ_4,28.6c) yāv asyeśathe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ ||6||

(AVŚ_4,28.7a) adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī |
(AVŚ_4,28.7c) staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ ||7||



(AVŚ_4,29.1a) manve vāṃ mitrāvaruṇāv ṛtāvṛdhau sacetasau druhvaṇo yau nudethe |
(AVŚ_4,29.1c) pra satyāvānam avatho bhareṣu tau no muñcatam aṃhasaḥ ||1||

(AVŚ_4,29.2a) sacetasau druhvaṇo yau nudethe pra satyāvānam avatho bhareṣu |
(AVŚ_4,29.2c) yau gachatho nṛcakṣasau babhruṇā sutaṃ tau no muñcatam aṃhasaḥ ||2||

(AVŚ_4,29.3a) yāv aṅgirasam avatho yāv agastiṃ mitrāvaruṇā jamadagnim attrim |
(AVŚ_4,29.3c) yau kaśyapam avatho yau vasiṣṭhaṃ tau no muñcatam aṃhasaḥ ||3||

(AVŚ_4,29.4a) yau śyāvāśvam avatho vādhryaśvaṃ mitrāvaruṇā purumīḍham attrim |
(AVŚ_4,29.4c) yau vimadam avatho saptavadhriṃ tau no muñcatam aṃhasaḥ ||4||

(AVŚ_4,29.5a) yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam |
(AVŚ_4,29.5c) yau kakṣīvantam avatho prota kaṇvaṃ tau no muñcatam aṃhasaḥ ||5||

(AVŚ_4,29.6a) yau medhātithim avatho yau triśokaṃ mitrāvaruṇāv uśanām kāvyaṃ yau |
(AVŚ_4,29.6c) yau gotamam avatho prota mugdalaṃ tau no muñcatam aṃhasaḥ ||6||

(AVŚ_4,29.7a) yayo rathaḥ satyavartma rjuraśmir mithuyā carantam abhiyāti dūṣayan |
(AVŚ_4,29.7c) staumi mitrāvaruṇau nāthito johavīmi tau no muñcatam aṃhasaḥ ||7||



(AVŚ_4,30.1a) ahaṃ rudrebhir vasubhiś carāmy aham ādityair uta viśvadevaiḥ |
(AVŚ_4,30.1c) ahaṃ mitrāvarunobhā bibharmy aham indrāgnī aham aśvinobhā ||1||

(AVŚ_4,30.2a) ahaṃ rāṣṭrī saṃgamanī vasūnāṃ cikituṣī prathamā yajñiyānām |
(AVŚ_4,30.2c) tāṃ mā devā vy adadhuḥ purutrā bhūristhātrāṃ bhūry āveśayantaḥ ||2||

(AVŚ_4,30.3a) aham eva svayam idaṃ vadāmi juṣṭaṃ devānām uta mānuṣāṇām |
(AVŚ_4,30.3c) yaṃ kāmaye tantam ugraṃ kṛṇomi taṃ brahmāṇaṃ tam ṛṣiṃ taṃ sumedhām ||3||

(AVŚ_4,30.4a) mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam |
(AVŚ_4,30.4c) amantavo māṃ ta upa kṣiyanti śrudhi śruta śruddheyaṃ te vadāmi ||4||

(AVŚ_4,30.5a) ahaṃ rudrāya dhanur ā tanomi brahmadviṣe śarave hantavā u |
(AVŚ_4,30.5c) ahaṃ janāya samadaṃ kṛṇomi aham dyāvāpṛthivī ā viveśa ||5||

(AVŚ_4,30.6a) ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam |
(AVŚ_4,30.6c) ahaṃ dadhāmi draviṇā haviṣmate suprāvyā yajamānāya sunvate ||6||

(AVŚ_4,30.7a) ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre |
(AVŚ_4,30.7c) tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi ||7||

(AVŚ_4,30.8a) aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā |
(AVŚ_4,30.8c) paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva ||8||



(AVŚ_4,31.1a) tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan |
(AVŚ_4,31.1c) tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ ||1||

(AVŚ_4,31.2a) agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi |
(AVŚ_4,31.2c) hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva ||2||

(AVŚ_4,31.3a) sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn |
(AVŚ_4,31.3c) ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam ||3||

(AVŚ_4,31.4a) eko bahūnām asi manya īḍitā viśaṃviśam yuddhāya saṃ śiśādhi |
(AVŚ_4,31.4c) akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi ||4||

(AVŚ_4,31.5a) vijeṣakṛd indra ivānavabravo 'smākaṃ manyo adhipā bhaveha |
(AVŚ_4,31.5c) priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha ||5||

(AVŚ_4,31.6a) ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram |
(AVŚ_4,31.6c) kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji ||6||

(AVŚ_4,31.7a) saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dhattāṃ varuṇaś ca manyuḥ |
(AVŚ_4,31.7c) bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||7||



(AVŚ_4,32.1a) yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak |
(AVŚ_4,32.1c) sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā ||1||

(AVŚ_4,32.2a) manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ |
(AVŚ_4,32.2c) manyuṃ viśa īḍate mānuṣīr yāḥ pahi no manyo tapasā sajoṣāḥ ||2||

(AVŚ_4,32.3a) abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn |
(AVŚ_4,32.3c) amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ ||3||

(AVŚ_4,32.4a) tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ |
(AVŚ_4,32.4c) viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi ||4||

(AVŚ_4,32.5a) abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ |
(AVŚ_4,32.5c) taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi ||5||

(AVŚ_4,32.6a) ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan |
(AVŚ_4,32.6c) manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ ||6||

(AVŚ_4,32.7a) abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri |
(AVŚ_4,32.7c) juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva ||7||



(AVŚ_4,33.1a) apa naḥ śośucad agham agne śuśugdhy ā rayim |
(AVŚ_4,33.1c) apa naḥ śośucad agham ||1||

(AVŚ_4,33.2a) sukṣetriyā sugātuyā vasūyā ca yajāmahe |
(AVŚ_4,33.2c) apa naḥ śośucad agham ||2||

(AVŚ_4,33.3a) pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ |
(AVŚ_4,33.3c) apa naḥ śośucad agham ||3||

(AVŚ_4,33.4a) pra yat te agne sūrayo jāyemahi pra te vayam |
(AVŚ_4,33.4c) apa naḥ śośucad agham ||4||

(AVŚ_4,33.5a) pra yad agneḥ sahasvato viśvato yanti bhānavaḥ |
(AVŚ_4,33.5c) apa naḥ śośucad agham ||5||

(AVŚ_4,33.6a) tvaṃ hi viśvatomukha viśvataḥ paribhūr asi |
(AVŚ_4,33.6c) apa naḥ śośucad agham ||6||

(AVŚ_4,33.7a) dviṣo no viśvatomukhāti nāveva pāraya |
(AVŚ_4,33.7c) apa naḥ śośucad agham ||7||

(AVŚ_4,33.8a) sa naḥ sindhum iva nāvāti parṣa svastaye |
(AVŚ_4,33.8c) apa naḥ śośucad agham ||8||



(AVŚ_4,34.1a) brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya |
(AVŚ_4,34.1c) chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ ||1||

(AVŚ_4,34.2a) anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam |
(AVŚ_4,34.2c) naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām ||2||

(AVŚ_4,34.3a) viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadā cana |
(AVŚ_4,34.3c) āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ ||3||

(AVŚ_4,34.4a) viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ |
(AVŚ_4,34.4c) rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti ||4||

(AVŚ_4,34.5a) eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa |
(AVŚ_4,34.5c) āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphako mulālī |
(AVŚ_4,34.5e) etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||5||

(AVŚ_4,34.6a) ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā |
(AVŚ_4,34.6c) etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||6||

(AVŚ_4,34.7a) caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrnāṃ udakena dadhnā |
(AVŚ_4,34.7c) etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ ||7||

(AVŚ_4,34.8a) imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam |
(AVŚ_4,34.8c) sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu ||8||



(AVŚ_4,35.1a) yam odanaṃ prathamajā ṛtasya prajāpatis tapasā brahmaṇe 'pacat |
(AVŚ_4,35.1c) yo lokānāṃ vidhṛtir nābhireṣāt tenaudanenāti tarāṇi mṛtyum ||1||

(AVŚ_4,35.2a) yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa |
(AVŚ_4,35.2c) yaṃ papāca brahmaṇe brahma pūrvaṃ tenaudanenāti tarāṇi mṛtyum ||2||

(AVŚ_4,35.3a) yo dādhāra pṛthivīṃ viśvabhojasaṃ yo antarikṣam āpṛṇād rasena |
(AVŚ_4,35.3c) yo astabhnād divam ūrdhvo mahimnā tenaudanenāti tarāṇi mṛtyum ||3||

(AVŚ_4,35.4a) yasmān māsā nirmitās triṃśadarāḥ saṃvatsaro yasmān nirmito dvādaśāraḥ |
(AVŚ_4,35.4c) ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum ||4||

(AVŚ_4,35.5a) yaḥ prāṇadaḥ prāṇadavān babhūva yasmai lokā ghṛtavantaḥ kṣaranti |
(AVŚ_4,35.5c) jyotiṣmatīḥ pradiśo yasya sarvās tenaudanenāti tarāṇi mṛtyum ||5||

(AVŚ_4,35.6a) yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva |
(AVŚ_4,35.6c) yasmin vedā nihitā viśvarūpās tenaudanenāti tarāṇi mṛtyum ||6||

(AVŚ_4,35.7a) ava bādhe dviṣantaṃ devapīyuṃ sapatnā ye me 'pa te bhavantu |
(AVŚ_4,35.7c) brahmaudanaṃ viśvajitaṃ pacāmi śṛṇvantu me śraddadhānasya devāḥ ||7||



(AVŚ_4,36.1a) tānt satyaujāḥ pra dahatv agnir vaiśvānaro vṛṣā |
(AVŚ_4,36.1c) yo no durasyād dipsāc cātho yo no arātiyāt ||1||

(AVŚ_4,36.2a) yo no dipsād adipsato dipsato yaś ca dipsati |
(AVŚ_4,36.2c) vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam ||2||

(AVŚ_4,36.3a) ya āgare mṛgayante pratikrośe 'māvāsye |
(AVŚ_4,36.3c) kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe ||3||

(AVŚ_4,36.4a) sahe piśācānt sahasaiṣāṃ draviṇaṃ dade |
(AVŚ_4,36.4c) sarvān durasyato hanmi saṃ ma ākūtir ṛdhyatām ||4||

(AVŚ_4,36.5a) ye devās tena hāsante sūryeṇa mimate javam |
(AVŚ_4,36.5c) nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide ||5||

(AVŚ_4,36.6a) tapano asmi piśācānāṃ vyāghro gomatām iva |
(AVŚ_4,36.6c) śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam ||6||

(AVŚ_4,36.7a) na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ |
(AVŚ_4,36.7c) piśācās tasmān naśyanti yam ahaṃ grāmam āviśe ||7||

(AVŚ_4,36.8a) yaṃ grāmam āviśata idam ugraṃ saho mama |
(AVŚ_4,36.8c) piśācās tasmān naśyanti na pāpam upa jānate ||8||

(AVŚ_4,36.9a) ye mā krodhayanti lapitā hastinaṃ maśakā iva |
(AVŚ_4,36.9c) tān ahaṃ manye durhitān jane alpaśayūn iva ||9||

(AVŚ_4,36.10a) abhi taṃ nirṛtir dhattām aśvam iva aśvābhidhānyā |
(AVŚ_4,36.10c) malvo yo mahyaṃ krudhyati sa u pāśān na mucyate ||10||



(AVŚ_4,37.1a) tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe |
(AVŚ_4,37.1c) tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ ||1||

(AVŚ_4,37.2a) tvayā vayam apsaraso gandharvāṃs cātayāmahe |
(AVŚ_4,37.2c) ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya ||2||

(AVŚ_4,37.3a) nadīṃ yantv apsaraso 'pāṃ tāram avaśvasam |
(AVŚ_4,37.3c) gulgulūḥ pīlā nalady aukṣagandhiḥ pramandanī |
(AVŚ_4,37.3e) tat paretāpsarasaḥ pratibuddhā abhūtana ||3||

(AVŚ_4,37.4a) yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ |
(AVŚ_4,37.4c) tat paretāpsarasaḥ pratibuddhā abhūtana ||4||

(AVŚ_4,37.5a) yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti |
(AVŚ_4,37.5c) tat paretāpsarasaḥ pratibuddhā abhūtana ||5||

(AVŚ_4,37.6a) eyam agann oṣadhīnāṃ vīrudhām vīryāvatī |
(AVŚ_4,37.6c) ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vyṛṣatu ||6||

(AVŚ_4,37.7a) ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ |
(AVŚ_4,37.7c) bhinadmi muṣkāv api yāmi śepaḥ ||7||

(AVŚ_4,37.8a) bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ |
(AVŚ_4,37.8c) tābhir haviradān gandharvān avakādān vyṛṣatu ||8||

(AVŚ_4,37.9a) bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ |
(AVŚ_4,37.9c) tābhir haviradān gandharvān avakādān vyṛṣatu ||9||
(AVŚ_4,37.10a) avakādān abhiśocān apsu jyotaya māmakān |
(AVŚ_4,37.10c) piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca ||10||

(AVŚ_4,37.11a) śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ |
(AVŚ_4,37.11c) priyo dṛśa iva bhūtvā gandharvaḥ sacate striyas |
(AVŚ_4,37.11e) tam ito nāśayāmasi brahmaṇā vīryāvatā ||11||

(AVŚ_4,37.12a) jāyā id vo apsaraso gandharvāḥ patayo yuyam |
(AVŚ_4,37.12c) apa dhāvatāmartyā martyān mā sacadhvam ||12||


(AVŚ_4,38.1a) udbhindatīṃ saṃjayantīm apsarāṃ sādhudevinīm |
(AVŚ_4,38.1c) glahe kṛtāni kṛṇvānām apsarāṃ tām iha huve ||1||
(AVŚ_4,38.2a) vicinvatīm ākirantīm apsarāṃ sādhudevinīm |
(AVŚ_4,38.2c) glahe kṛtāni gṛhṇānām apsarāṃ tām iha huve ||2||

(AVŚ_4,38.3a) yāyaiḥ parinṛtyaty ādadānā kṛtaṃ glahāt |
(AVŚ_4,38.3c) sā naḥ kṛtāni sīṣatī prahām āpnotu māyayā |
(AVŚ_4,38.3e) sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam ||3||

(AVŚ_4,38.4a) yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī |
(AVŚ_4,38.4c) ānandinīṃ pramodinīm apsarāṃ tām iha huve ||4||

(AVŚ_4,38.5a) sūryasya raśmīn anu yāḥ sañcaranti marīcīr vā yā anusañcaranti |
(AVŚ_4,38.5c) yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan |
(AVŚ_4,38.5e) sa na aitu homam imaṃ jusāṇo 'ntarikṣeṇa saha vājinīvān ||5||

(AVŚ_4,38.6a) antarikṣena saha vājinīvan karkīṃ vatsām iha rakṣa vājin |
(AVŚ_4,38.6c) ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu ||6||

(AVŚ_4,38.7a) antarikṣeṇa saha vājinīvan karkīṃ vatsām iha rakṣa vājin |
(AVŚ_4,38.7c) ayaṃ ghāso ayaṃ vraja iha vatsāṃ ni badhnīmaḥ |
(AVŚ_4,38.7e) yathānāma va īśmahe svāhā ||7||



(AVŚ_4,39.1a) pṛthivyām agnaye sam anamant sa ārdhnot |
(AVŚ_4,39.1c) yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||1||

(AVŚ_4,39.2a) pṛthivī dhenus tasyā agnir vatsaḥ |
(AVŚ_4,39.2c) sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām |
(AVŚ_4,39.2e) āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||2||

(AVŚ_4,39.3a) antarikṣe vāyave sam anamant sa ārdhnot |
(AVŚ_4,39.3c) yathāntarikṣe vāyave samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||3||

(AVŚ_4,39.4a) antarikṣaṃ dhenus tasyā vatsaḥ |
(AVŚ_4,39.4c) sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām |
(AVŚ_4,39.4e) āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||4||

(AVŚ_4,39.5a) divyādityāya sam anamant sa ārdhnot |
(AVŚ_4,39.5c) yathā divyādityāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||5||

(AVŚ_4,39.6a) dyaur dhenus tasyā ādityo vatsaḥ |
(AVŚ_4,39.6c) sā ma ādityena vatseneṣam ūrjaṃ kāmaṃ duhām |
(AVŚ_4,39.6e) āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā ||6||

(AVŚ_4,39.7a) dikṣu candrāya sam anamant sa ārdhnot |
(AVŚ_4,39.7c) yathā dikṣu candrāya samanamann evā mahyaṃ saṃnamaḥ saṃ namantu ||7||

(AVŚ_4,39.8a) diśo dhenavas tāsāṃ candro vatsaḥ |
(AVŚ_4,39.8c) tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ posaṃ rayiṃ svāhā ||8||

(AVŚ_4,39.9a) agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u |
(AVŚ_4,39.9c) namaskāreṇa namasā te juhomi mā devānāṃ mithuyā karma bhāgam ||9||

(AVŚ_4,39.10a) hṛdā pūtam manasā jātavedo viśvāni deva vayunāni vidvān |
(AVŚ_4,39.10c) saptāsyāni tava jātavedas tebhyo juhomi sa juṣasva havyam ||10||



(AVŚ_4,40.1a) ye purastāj juhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.1c) agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||1||

(AVŚ_4,40.2a) ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.2c) yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enā pratisareṇa hanmi ||2||

(AVŚ_4,40.3a) ye paścāj juhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.3c) varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||3||

(AVŚ_4,40.4a) ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.4c) somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||4||

(AVŚ_4,40.5a) ye 'dhastāj juhvati jātaveda udīcyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.5c) bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||5||

(AVŚ_4,40.6a) ye 'ntarikṣāj juhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.6c) vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||6||

(AVŚ_4,40.7a) ya upariṣṭāj juhvati jātaveda ūrdhvāyā diśo 'bhidāsanty asmān |
(AVŚ_4,40.7c) sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||7||

(AVŚ_4,40.8a) ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān |
(AVŚ_4,40.8c) brahma rtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi ||8||



(AVŚ_5,1.1a) ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā |
(AVŚ_5,1.1c) adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi ||1||

(AVŚ_5,1.2a) ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi |
(AVŚ_5,1.2c) dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa ||2||

(AVŚ_5,1.3a) yas te śokāya tanvaṃ rireca kṣarad dhiraṇyaṃ śucayo 'nu svāḥ |
(AVŚ_5,1.3c) atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām ||3||

(AVŚ_5,1.4a) pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam |
(AVŚ_5,1.4c) kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām ||4||

(AVŚ_5,1.5a) tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi |
(AVŚ_5,1.5c) yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete ||5||

(AVŚ_5,1.6a) sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt |
(AVŚ_5,1.6c) āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau ||6||

(AVŚ_5,1.7a) utāmṛtāsur vrata emi kṛnvann asur ātmā tanvas tat sumadguḥ |
(AVŚ_5,1.7c) uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ ||7||
(AVŚ_5,1.8a) uta putraḥ pitaraṃ kṣatram īḍe jyeṣṭhaṃ maryādam ahvayant svastaye |
(AVŚ_5,1.8c) darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi ||8||

(AVŚ_5,1.9a) ardham ardhena payasā pṛṇakṣy ardhena śuṣma vardhase amura |
(AVŚ_5,1.9c) aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putram adityā iṣiram |
(AVŚ_5,1.9e) kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā ||9||



(AVŚ_5,2.1a) tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ |
(AVŚ_5,2.1c) sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ ||1||

(AVŚ_5,2.2a) vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti |
(AVŚ_5,2.2c) avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu ||2||

(AVŚ_5,2.3a) tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ |
(AVŚ_5,2.3c) svadoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ ||3||

(AVŚ_5,2.4a) yadi cin nu tvā dhanā jayantaṃ raṇeraṇe anumadanti viprāḥ |
(AVŚ_5,2.4c) ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ||4||

(AVŚ_5,2.5a) tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
(AVŚ_5,2.5c) codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||5||

(AVŚ_5,2.6a) ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe |
(AVŚ_5,2.6c) ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri ||6||

(AVŚ_5,2.7a) stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām |
(AVŚ_5,2.7c) ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ ||7||

(AVŚ_5,2.8a) imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ |
(AVŚ_5,2.8c) maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān ||8||

(AVŚ_5,2.9a) evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
(AVŚ_5,2.9c) svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca ||9||



(AVŚ_5,3.1a) mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema |
(AVŚ_5,3.1c) mahyaṃ namantāṃ pradiśaś catasras tvayādhyakṣeṇa pṛtanā jayema ||1||

(AVŚ_5,3.2a) agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ |
(AVŚ_5,3.2c) apāñco yantu nivatā durasyavo 'maiṣāṃ cittaṃ prabudhāṃ vi neśat ||2||

(AVŚ_5,3.3a) mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ |
(AVŚ_5,3.3c) mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai ||3||

(AVŚ_5,3.4a) mahyaṃ yajantāṃ mama yānīṣṭākūtiḥ satyā manaso me astu |
(AVŚ_5,3.4c) eno mā ni gāṃ katamac canāhaṃ viśve devā abhi rakṣantu meha ||4||

(AVŚ_5,3.5a) mayi devā draviṇam ā yajantāṃ mayi āśīr astu mayi devahūtiḥ |
(AVŚ_5,3.5c) daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ ||5||

(AVŚ_5,3.6a) daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam |
(AVŚ_5,3.6c) mā no vidad abhibhā mo aśastir mā no vidad vṛjinā dveṣyā yā ||6||

(AVŚ_5,3.7a) tisro devīr mahi naḥ śarma yachata prajāyai nas tanve yac ca puṣṭam |
(AVŚ_5,3.7c) mā hāsmahi prajayā mā tanūbhir mā radhāma dviṣate soma rājan ||7||

(AVŚ_5,3.8a) uruvyacā no mahiṣaḥ śarma yachatv asmin have puruhūtaḥ purukṣu |
(AVŚ_5,3.8c) sa naḥ prajāyai haryaśva mṛḍendra mā no rīriṣo mā parā dāḥ ||8||

(AVŚ_5,3.9a) dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ |
(AVŚ_5,3.9c) ādityā rudrā aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt ||9||

(AVŚ_5,3.10a) ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān |
(AVŚ_5,3.10c) ādityā rudrā uparispṛśo no ugraṃ cettāram adhirājam akrata ||10||

(AVŚ_5,3.11a) arvāñcam indram amuto havāmahe yo gojid dhanajid aśvajid yaḥ |
(AVŚ_5,3.11c) imaṃ no yajñaṃ vihave śṛṇotv asmākam abhūr haryaśva medī ||11||



(AVŚ_5,4.1a) yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ |
(AVŚ_5,4.1c) kuṣṭhehi takmanāśana takmānaṃ nāśayann itaḥ ||1||

(AVŚ_5,4.2a) suparṇasuvane girau jātaṃ himavatas pari |
(AVŚ_5,4.2c) dhanair abhi śrutvā yanti vidur hi takmanāśanam ||2||

(AVŚ_5,4.3a) aśvattho devasadanas tṛtīyasyām ito divi |
(AVŚ_5,4.3c) tatrāmṛtasya cakṣaṇaṃ devāḥ kuṣṭham avanvata ||3||

(AVŚ_5,4.4a) hiraṇyayī naur acarad dhiraṇyabandhanā divi |
(AVŚ_5,4.4c) tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata ||4||

(AVŚ_5,4.5a) hiraṇyayāḥ panthāna āsann aritrāṇi hiraṇyayā |
(AVŚ_5,4.5c) nāvo hiraṇyayīr āsan yābhiḥ kuṣṭhaṃ nirāvahan ||5||

(AVŚ_5,4.6a) imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru |
(AVŚ_5,4.6c) tam u me agadaṃ kṛdhi ||6||

(AVŚ_5,4.7a) devebhyo adhi jāto 'si somasyāsi sakhā hitaḥ |
(AVŚ_5,4.7c) sa prāṇāya vyānāya cakṣuṣe me asmai mṛḍa ||7||

(AVŚ_5,4.8a) udaṅ jāto himavataḥ sa prācyāṃ nīyase janam |
(AVŚ_5,4.8c) tatra kuṣṭhasya nāmāny uttamāni vi bhejire ||8||

(AVŚ_5,4.9a) uttamo nāma kuṣṭhasy uttamo nāma te pitā |
(AVŚ_5,4.9c) yakṣmaṃ ca sarvaṃ nāśaya takmānaṃ cārasaṃ kṛdhi ||9||

(AVŚ_5,4.10a) śīrṣāmayam upahatyām akṣyos tanvo rapaḥ |
(AVŚ_5,4.10c) kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam ||10||



(AVŚ_5,5.1a) rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ |
(AVŚ_5,5.1c) silācī nāma vā asi sā devānām asi svasā ||1||

(AVŚ_5,5.2a) yas tvā pibati jīvati trāyase puruṣaṃ tvam |
(AVŚ_5,5.2c) bhartrī hi śaśvatām asi janānāṃ ca nyañcanī ||2||

(AVŚ_5,5.3a) vṛkṣaṃvṛkṣam ā rohasi vṛṣaṇyantīva kanyalā |
(AVŚ_5,5.3c) jayantī pratyātiṣṭhantī sparaṇī nāma vā asi ||3||

(AVŚ_5,5.4a) yad daṇḍena yad iṣvā yad vārur harasā kṛtam |
(AVŚ_5,5.4c) tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam ||4||

(AVŚ_5,5.5a) bhadrāt plakṣān nis tiṣṭhasy aśvatthāt khadirād dhavāt |
(AVŚ_5,5.5c) bhadrān nyagrodhāt parṇāt sā na ehy arundhati ||5||

(AVŚ_5,5.6a) hiraṇyavarṇe subhage sūryavarṇe vapuṣṭame |
(AVŚ_5,5.6c) rutaṃ gachāsi niṣkṛte niṣkṛtir nāma vā asi ||6||

(AVŚ_5,5.7a) hiraṇyavarṇe subhage śuṣme lomaśavakṣane |
(AVŚ_5,5.7c) apām asi svasā lākṣe vāto hātmā babhūva te ||7||

(AVŚ_5,5.8a) silācī nāma kānīno 'jababhru pitā tava |
(AVŚ_5,5.8c) aśvo yamasya yaḥ śyāvas tasya hāsnāsy ukṣitā ||8||

(AVŚ_5,5.9a) aśvasyāsnaḥ saṃpatitā sā vṛkṣāṃ abhi siṣyade |
(AVŚ_5,5.9c) sarā patatriṇī bhūtvā sā na ehy arundhati ||9||



(AVŚ_5,6.1a) brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ |
(AVŚ_5,6.1c) sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ ||1||

(AVŚ_5,6.2a) anāptā ye vaḥ prathamā yāni karmāṇi cakrire |
(AVŚ_5,6.2c) vīrān no atra mā dabhan tad va etat puro dadhe ||2||

(AVŚ_5,6.3a) sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ |
(AVŚ_5,6.3c) tasya spaśo na ni miṣanti bhūrṇayaḥ padepade pāśinaḥ santi setave ||3||

(AVŚ_5,6.4a) pary ū ṣu pra dhanvā vājasātaye pari vṛtrāṇi sakṣaṇiḥ |
(AVŚ_5,6.4c) dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ ||4||

(AVŚ_5,6.5a) nv etenārātsīr asau svāhā |
(AVŚ_5,6.5c) tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ ||5||

(AVŚ_5,6.6a) avaitenārātsīr asau svāhā |
(AVŚ_5,6.6c) tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ ||6||

(AVŚ_5,6.7a) apaitenārātsīr asau svāhā |
(AVŚ_5,6.7c) tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ ||7||

(AVŚ_5,6.8a) mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam ||8||

(AVŚ_5,6.9a) cakṣuṣo hete manaso hete brahmaṇo hete tapasaś ca hete |
(AVŚ_5,6.9c) menyā menir asy amenayas te santu ye 'smāṃ abhyaghāyanti ||9||

(AVŚ_5,6.10a) yo 'smāṃś cakṣuṣā manasā cittyākūtyā ca yo aghāyur abhidāsāt |
(AVŚ_5,6.10c) tvaṃ tān agne menyāmenīn kṛṇu svāhā ||10||
(AVŚ_5,6.11a) indrasya gṛho 'si |
(AVŚ_5,6.11c) taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena ||11||

(AVŚ_5,6.12a) indrasya śarmāsi |
(AVŚ_5,6.12c) taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena ||12||

(AVŚ_5,6.13a) indrasya varmāsi |
(AVŚ_5,6.13c) taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena ||13||

(AVŚ_5,6.14a) indrasya varūtham asi |
(AVŚ_5,6.14c) taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena ||14||



(AVŚ_5,7.1a) ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām |
(AVŚ_5,7.1c) namo vīrtsāyā asamṛddhaye namo astv arātaye ||1||

(AVŚ_5,7.2a) yam arāte purodhatse puruṣaṃ parirāpiṇam |
(AVŚ_5,7.2c) namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama ||2||

(AVŚ_5,7.3a) pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām |
(AVŚ_5,7.3c) arātim anupremo vayaṃ namo astv arātaye ||3||

(AVŚ_5,7.4a) sarasvatīm anumatiṃ bhagaṃ yanto havāmahe |
(AVŚ_5,7.4c) vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu ||4||

(AVŚ_5,7.5a) yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā |
(AVŚ_5,7.5c) śraddhā tam adya vindatu dattā somena babhruṇā ||5||

(AVŚ_5,7.6a) mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni |
(AVŚ_5,7.6c) sarve no adya ditsanto 'rātiṃ prati haryata ||6||

(AVŚ_5,7.7a) paro 'pehy asamṛddhe vi te hetiṃ nayāmasi |
(AVŚ_5,7.7c) veda tvāhaṃ nimīvantīṃ nitudantīm arāte ||7||

(AVŚ_5,7.8a) uta nagnā bobhuvatī svapnayā sacase janam |
(AVŚ_5,7.8c) arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca ||8||

(AVŚ_5,7.9a) yā mahatī mahonmānā viśvā āśā vyānaśe |
(AVŚ_5,7.9c) tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ ||9||

(AVŚ_5,7.10a) hiraṇyavarṇā subhagā hiraṇyakaśipur mahī |
(AVŚ_5,7.10c) tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ ||10||



(AVŚ_5,8.1a) vaikaṅkatenedhmena devebhya ājyaṃ vaha |
(AVŚ_5,8.1c) agne tāṃ iha mādaya sarva ā yantu me havam ||1||

(AVŚ_5,8.2a) indrā yāhi me havam idaṃ kariṣyāmi tac chṛṇu |
(AVŚ_5,8.2c) ima aindrā atisarā ākūtiṃ saṃ namantu me |
(AVŚ_5,8.2e) tebhiḥ śakema vīryaṃ jātavedas tanūvaśin ||2||

(AVŚ_5,8.3a) yad asāv amuto devā adevaḥ saṃścikīrṣati |
(AVŚ_5,8.3c) mā tasyāgnir havyaṃ vākṣīd dhavaṃ devā asya mopa gur mamaiva havam etana ||3||

(AVŚ_5,8.4a) ati dhāvatātisarā indrasya vacasā hata |
(AVŚ_5,8.4c) aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata ||4||

(AVŚ_5,8.5a) yam amī purodadhire brahmāṇam apabhūtaye |
(AVŚ_5,8.5c) indra sa te adhaspadaṃ taṃ praty asyāmi mṛtyave ||5||

(AVŚ_5,8.6a) yadi preyur devapurā brahma varmāṇi cakrire |
(AVŚ_5,8.6c) tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi ||6||

(AVŚ_5,8.7a) yān asāv atisarāṃś cakāra kṛṇavac ca yān |
(AVŚ_5,8.7c) tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṃ janam ||7||

(AVŚ_5,8.8a) yathendra udvācanaṃ labdhvā cakre adhaspadam |
(AVŚ_5,8.8c) kṛṇve 'ham adharān tathā amūñ chaśvatībhyaḥ samābhyaḥ ||8||

(AVŚ_5,8.9a) atrainān indra vṛtrahann ugro marmaṇi vidhya |
(AVŚ_5,8.9c) atraivainān abhi tiṣṭhendra medy ahaṃ tava |
(AVŚ_5,8.9e) anu tvendrā rabhāmahe syāma sumatau tava ||9||



(AVŚ_5,9.1a) dive svāhā ||1||

(AVŚ_5,9.2a) pṛthivyai svāhā ||2||

(AVŚ_5,9.3a) antarikṣāya svāhā ||3||

(AVŚ_5,9.4a) antarikṣāya svāhā ||4||

(AVŚ_5,9.5a) dive svāhā ||5||

(AVŚ_5,9.6a) pṛthivyai svāhā ||6||

(AVŚ_5,9.7a) sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram |
(AVŚ_5,9.7c) astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya ||7||

(AVŚ_5,9.8a) ud āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam |
(AVŚ_5,9.8c) āyuṣkṛd āyuṣpatnī svadhāvantau gopā me staṃ gopāyataṃ mā |
(AVŚ_5,9.8e) ātmasadau me staṃ mā mā hiṃsiṣṭam ||8||



(AVŚ_5,10.1a) aśmavarma me 'si yo mā prācyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.1c) etat sa ṛchāt ||1||

(AVŚ_5,10.2a) aśmavarma me 'si yo mā dakṣiṇāyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.2c) etat sa ṛchāt ||2||

(AVŚ_5,10.3a) aśmavarma me 'si yo mā pratīcyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.3c) etat sa ṛchāt ||3||

(AVŚ_5,10.4a) aśmavarma me 'si yo modīcyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.4c) etat sa ṛchāt ||4||

(AVŚ_5,10.5a) aśmavarma me 'si yo mā dhruvāyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.5c) etat sa ṛchāt ||5||

(AVŚ_5,10.6a) aśmavarma me 'si yo mordhvāyā diśo 'ghāyur abhidāsāt |
(AVŚ_5,10.6c) etat sa ṛchāt ||6||

(AVŚ_5,10.7a) aśmavarma me 'si yo mā diśām antardeśebhyo 'ghāyur abhidāsāt |
(AVŚ_5,10.7c) etat sa ṛchāt ||7||

(AVŚ_5,10.8a) bṛhatā mana upa hvaye mātariśvanā prāṇāpānau |
(AVŚ_5,10.8c) sūryāc cakṣur antarikṣāc chrotraṃ pṛthivyāḥ śarīram |
(AVŚ_5,10.8e) sarasvatyā vācam upa hvayāmahe manoyujā ||8||



(AVŚ_5,11.1a) kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ |
(AVŚ_5,11.1c) pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ ||1||

(AVŚ_5,11.2a) na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje |
(AVŚ_5,11.2c) kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ ||2||

(AVŚ_5,11.3a) satyam ahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ |
(AVŚ_5,11.3c) na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye ||3||

(AVŚ_5,11.4a) na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan |
(AVŚ_5,11.4c) tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya ||4||

(AVŚ_5,11.5a) tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte |
(AVŚ_5,11.5c) kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura ||5||

(AVŚ_5,11.6a) ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk |
(AVŚ_5,11.6c) tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim ||6||

(AVŚ_5,11.7a) tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri |
(AVŚ_5,11.7c) mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ ||7||

(AVŚ_5,11.8a) mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi |
(AVŚ_5,11.8c) stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu ||8||

(AVŚ_5,11.9a) ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu |
(AVŚ_5,11.9c) dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi ||9||

(AVŚ_5,11.10a) samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā |
(AVŚ_5,11.10c) dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi ||10||

(AVŚ_5,11.11a) devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ |
(AVŚ_5,11.11c) ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum |
(AVŚ_5,11.11e) tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ ||11||



(AVŚ_5,12.1a) samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
(AVŚ_5,12.1c) ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ ||1||

(AVŚ_5,12.2a) tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva |
(AVŚ_5,12.2c) manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ ||2||

(AVŚ_5,12.3a) ājuhvāna īḍyo bandyaś cā yāhy agne vasubhiḥ sajoṣāḥ |
(AVŚ_5,12.3c) tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān ||3||

(AVŚ_5,12.4a) prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām |
(AVŚ_5,12.4c) vy u prathate vitaraṃ varīyo devebhyo aditaye syonam ||4||

(AVŚ_5,12.5a) vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ |
(AVŚ_5,12.5c) devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ ||5||

(AVŚ_5,12.6a) ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau |
(AVŚ_5,12.6c) divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne ||6||

(AVŚ_5,12.7a) daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai |
(AVŚ_5,12.7c) pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā ||7||

(AVŚ_5,12.8a) ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī |
(AVŚ_5,12.8c) tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām ||8||

(AVŚ_5,12.9a) ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā |
(AVŚ_5,12.9c) tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān ||9||

(AVŚ_5,12.10a) upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi |
(AVŚ_5,12.10c) vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena ||10||

(AVŚ_5,12.11a) sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ |
(AVŚ_5,12.11c) asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ ||11||


(AVŚ_5,13.1a) dadir hi mahyaṃ varuṇo divaḥ kavir vacobhir ugrair ni riṇāmi te viṣam |
(AVŚ_5,13.1c) khātam akhātam uta saktam agrabham ireva dhanvan ni jajāsa te viṣam ||1||

(AVŚ_5,13.2a) yat te apodakaṃ viṣaṃ tat ta etāsv agrabham |
(AVŚ_5,13.2c) gṛhṇāmi te madhyamam uttamaṃ rasam utāvamam bhiyasā neśad ād u te ||2||

(AVŚ_5,13.3a) vṛṣā me ravo nabhasā na tanyatur ugreṇa te vacasā bādha ād u te |
(AVŚ_5,13.3c) ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ ||3||

(AVŚ_5,13.4a) cakṣuṣā te cakṣur hanmi viṣeṇa hanmi te viṣam |
(AVŚ_5,13.4c) ahe mriyasva mā jīvīḥ pratyag abhy etu tvā viṣam ||4||
(AVŚ_5,13.5a) kairāta pṛśna upatṛṇya babhra ā me śṛṇutāsitā alīkāḥ |
(AVŚ_5,13.5c) mā me sakhyuḥ stāmānam api ṣṭhātāśrāvayanto ni viṣe ramadhvam ||5||

(AVŚ_5,13.6a) asitasya taimātasya babhror apodakasya ca |
(AVŚ_5,13.6c) sātrāsāhasyāhaṃ manyor ava jyām iva dhanvano vi muñcāmi rathāṃ iva ||6||

(AVŚ_5,13.7a) āligī ca viligī ca pitā ca matā ca |
(AVŚ_5,13.7c) vidma vaḥ sarvato bandhv arasāḥ kiṃ kariṣyatha ||7||

(AVŚ_5,13.8a) urugūlāyā duhitā jātā dāsy asiknyā |
(AVŚ_5,13.8c) prataṅkaṃ dadruṣīṇāṃ sarvāsām arasam viṣam ||8||
(AVŚ_5,13.9a) karṇā śvāvit tad abravīd girer avacarantikā |
(AVŚ_5,13.9c) yāḥ kāś cemāḥ khanitrimās tāsām arasatamaṃ viṣam ||9||

(AVŚ_5,13.10a) tābuvaṃ na tābuvaṃ na ghet tvam asi tābuvam |
(AVŚ_5,13.10c) tābuvenārasaṃ viṣam ||10||

(AVŚ_5,13.11a) tastuvaṃ na tastuvaṃ na ghet tvam asi tastuvam |
(AVŚ_5,13.11c) tastuvenārasaṃ viṣam ||11||



(AVŚ_5,14.1a) suparṇas tvānv avindat sūkaras tvākhanan nasā |
(AVŚ_5,14.1c) dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi ||1||

(AVŚ_5,14.2a) ava jahi yātudhānān ava kṛtyākṛtaṃ jahi |
(AVŚ_5,14.2c) atho yo asmān dipsati tam u tvaṃ jahy oṣadhe ||2||

(AVŚ_5,14.3a) riśyasyeva parīśāsaṃ parikṛtya pari tvacaḥ |
(AVŚ_5,14.3c) kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata ||3||

(AVŚ_5,14.4a) punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya |
(AVŚ_5,14.4c) samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat ||4||

(AVŚ_5,14.5a) kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate |
(AVŚ_5,14.5c) sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ||5||

(AVŚ_5,14.6a) yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane |
(AVŚ_5,14.6c) tām u tasmai nayāmasy aśvam ivāśvābhidhānyā ||6||

(AVŚ_5,14.7a) yadi vāsi devakṛtā yadi vā puruṣaiḥ kṛtā |
(AVŚ_5,14.7c) tāṃ tvā punar ṇayāmasīndreṇa sayujā vayam ||7||
(AVŚ_5,14.8a) agne pṛtanāṣāṭ pṛtanāḥ sahasva |
(AVŚ_5,14.8c) punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi ||8||

(AVŚ_5,14.9a) kṛtavyadhani vidhya taṃ yaś cakāra tam ij jahi |
(AVŚ_5,14.9c) na tvām acakruṣe vayaṃ vadhāya saṃ śiśīmahi ||9||

(AVŚ_5,14.10a) putra iva pitaraṃ gacha svaja ivābhiṣṭhito daśa |
(AVŚ_5,14.10c) bandham ivāvakrāmī gacha kṛtye kṛtyākṛtaṃ punaḥ ||10||

(AVŚ_5,14.11a) ud eṇīva vāraṇy abhiskandaṃ mṛgīva |
(AVŚ_5,14.11c) kṛtyā kartāram ṛchatu ||11||

(AVŚ_5,14.12a) iṣvā ṛjīyaḥ patatu dyāvāpṛthivī taṃ prati |
(AVŚ_5,14.12c) sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ ||12||

(AVŚ_5,14.13a) agnir ivaitu pratikūlam anukūlam ivodakam |
(AVŚ_5,14.13c) sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ ||13||


(AVŚ_5,15.1a) ekā ca me daśa ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.1c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||1||
(AVŚ_5,15.2a) dve ca me viṃśatiś ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.2c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||2||

(AVŚ_5,15.3a) tisraś ca me triṃśac ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.3c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||3||

(AVŚ_5,15.4a) catasraś ca me catvāriṃśac ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.4c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||4||

(AVŚ_5,15.5a) pañca ca me pañcāśac ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.5c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||5||

(AVŚ_5,15.6a) ṣaṭ ca me ṣaṣṭiś ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.6c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||6||

(AVŚ_5,15.7a) sapta ca me saptatiś ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.7c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||7||

(AVŚ_5,15.8a) aṣṭa ca me 'śītiś ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.8c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||8||

(AVŚ_5,15.9a) nava ca me navatiś ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.9c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||9||

(AVŚ_5,15.10a) daśa ca me śataṃ ca me 'pavaktāra oṣadhe |
(AVŚ_5,15.10c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||10||

(AVŚ_5,15.11a) śataṃ ca me sahasraṃ cāpavaktāra oṣadhe |
(AVŚ_5,15.11c) ṛtajāta ṛtāvari madhu me madhulā karaḥ ||11||



(AVŚ_5,16.1a) yady ekavṛṣo 'si sṛjāraso 'si ||1||

(AVŚ_5,16.2a) yadi dvivṛṣo 'si sṛjāraso 'si ||2||

(AVŚ_5,16.3a) yadi trivṛso 'si sṛjāraso 'si ||3||

(AVŚ_5,16.4a) yadi caturvṛṣo 'si sṛjāraso 'si ||4||

(AVŚ_5,16.5a) yadi pañcavṛṣo 'si sṛjāraso 'si ||5||

(AVŚ_5,16.6a) yadi ṣaḍvṛṣo 'si sṛjāraso 'si ||6||

(AVŚ_5,16.7a) yadi saptavṛṣo 'si sṛjāraso 'si ||7||

(AVŚ_5,16.8a) yady aṣṭavṛṣo 'si sṛjāraso 'si ||8||

(AVŚ_5,16.9a) yadi navavṛṣo 'si sṛjāraso 'si ||9||

(AVŚ_5,16.10a) yadi daśavṛṣo 'si sṛjāraso 'si ||10||

(AVŚ_5,16.11a) yady ekādaśo 'si so 'podako 'si ||11||



(AVŚ_5,17.1a) te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā |
(AVŚ_5,17.1c) vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya ||1||

(AVŚ_5,17.2a) somo rājā prathamo brahmajāyāṃ punaḥ prāyachad ahṛṇīyamānaḥ |
(AVŚ_5,17.2c) anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya ||2||

(AVŚ_5,17.3a) hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat |
(AVŚ_5,17.3c) na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya ||3||

(AVŚ_5,17.4a) yām āhus tārakaiṣā vikeśīti duchunāṃ grāmam avapadyamānām |
(AVŚ_5,17.4c) sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān ||4||

(AVŚ_5,17.5a) brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam |
(AVŚ_5,17.5c) tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ ||5||

(AVŚ_5,17.6a) devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ |
(AVŚ_5,17.6c) bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman ||6||

(AVŚ_5,17.7a) ye garbhā avapadyante jagad yac cāpalupyate |
(AVŚ_5,17.7c) vīrā ye tṛhyante mitho brahmajāyā hinasti tān ||7||

(AVŚ_5,17.8a) uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ |
(AVŚ_5,17.8c) brahmā ced dhastam agrahīt sa eva patir ekadhā ||8||

(AVŚ_5,17.9a) brāhmaṇa eva patir na rājanyo na vaiśyaḥ |
(AVŚ_5,17.9c) tat sūryaḥ prabruvann eti pañcabhyo mānavebhyaḥ ||9||

(AVŚ_5,17.10a) punar vai devā adaduḥ punar manuṣyā adaduḥ |
(AVŚ_5,17.10c) rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ ||10||

(AVŚ_5,17.11a) punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam |
(AVŚ_5,17.11c) ūrjaṃ pṛthivyā bhaktvorugāyam upāsate ||11||

(AVŚ_5,17.12a) nāsya jāyā śatavāhī kalyāṇī talpam ā śaye |
(AVŚ_5,17.12c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||12||

(AVŚ_5,17.13a) na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate |
(AVŚ_5,17.13c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||13||

(AVŚ_5,17.14a) nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ |
(AVŚ_5,17.14c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||14||

(AVŚ_5,17.15a) nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate |
(AVŚ_5,17.15c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||15||

(AVŚ_5,17.16a) nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam |
(AVŚ_5,17.16c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||16||

(AVŚ_5,17.17a) nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate |
(AVŚ_5,17.17c) yasmin rāṣṭre nirudhyate brahmajāyācittyā ||17||

(AVŚ_5,17.18a) nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram |
(AVŚ_5,17.18c) vijānir yatra brahmaṇo rātriṃ vasati pāpayā ||18||



(AVŚ_5,18.1a) naitāṃ te devā adadus tubhyaṃ nṛpate attave |
(AVŚ_5,18.1c) mā brāhmaṇasya rājanya gāṃ jighatso anādyām ||1||

(AVŚ_5,18.2a) akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ |
(AVŚ_5,18.2c) sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ ||2||

(AVŚ_5,18.3a) āviṣṭitāghaviṣā pṛdākūr iva carmaṇā |
(AVŚ_5,18.3c) sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā ||3||

(AVŚ_5,18.4a) nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam |
(AVŚ_5,18.4c) yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya ||4||

(AVŚ_5,18.5a) ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt |
(AVŚ_5,18.5c) saṃ tasyendro hṛdaye 'gnim indhe ubhe enaṃ dviṣṭo nabhasī carantam ||5||

(AVŚ_5,18.6a) na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva |
(AVŚ_5,18.6c) somo hy asya dāyāda indro asyābhiśastipāḥ ||6||

(AVŚ_5,18.7a) śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam |
(AVŚ_5,18.7c) annaṃ yo brahmaṇām malvaḥ svādv admīti manyate ||7||

(AVŚ_5,18.8a) jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ |
(AVŚ_5,18.8c) tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ ||8||

(AVŚ_5,18.9a) tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā |
(AVŚ_5,18.9c) anuhāya tapasā manyunā cota durād ava bhindanty enam ||9||

(AVŚ_5,18.10a) ye sahasram arājann āsan daśaśatā uta |
(AVŚ_5,18.10c) te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan ||10||

(AVŚ_5,18.11a) gaur eva tān hanyamānā vaitahavyāṃ avātirat |
(AVŚ_5,18.11c) ye kesaraprābandhāyāś caramājām apeciran ||11||

(AVŚ_5,18.12a) ekaśataṃ tā janatā yā bhūmir vyadhūnuta |
(AVŚ_5,18.12c) prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan ||12||

(AVŚ_5,18.13a) devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān |
(AVŚ_5,18.13c) yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam ||13||

(AVŚ_5,18.14a) agnir vai naḥ padavāyaḥ somo dāyāda ucyate |
(AVŚ_5,18.14c) hantābhiśastendras tathā tad vedhaso viduḥ ||14||

(AVŚ_5,18.15a) iṣur iva digdhā nṛpate pṛdākūr iva gopate |
(AVŚ_5,18.15c) sā brāhmaṇasyeṣur ghorā tayā vidhyati pīyataḥ ||15||



(AVŚ_5,19.1a) atimātram avardhanta nod iva divam aspṛśan |
(AVŚ_5,19.1c) bhṛguṃ hiṃsitvā sṛñjayā vaitahavyāḥ parābhavan ||1||

(AVŚ_5,19.2a) ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ |
(AVŚ_5,19.2c) petvas teṣām ubhayādam avis tokāny āvayat ||2||

(AVŚ_5,19.3a) ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñ chulkam īṣire |
(AVŚ_5,19.3c) asnas te madhye kulyāyāḥ keśān khādanta āsate ||3||

(AVŚ_5,19.4a) brahmagavī pacyamānā yāvat sābhi vijaṅgahe |
(AVŚ_5,19.4c) tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā ||4||

(AVŚ_5,19.5a) krūram asyā āśasanaṃ tṛṣṭaṃ piśitam asyate |
(AVŚ_5,19.5c) kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam ||5||

(AVŚ_5,19.6a) ugro rājā manyamāno brāhmaṇaṃ yo jighatsati |
(AVŚ_5,19.6c) parā tat sicyate rāṣṭraṃ brāhmaṇo yatra jīyate ||6||

(AVŚ_5,19.7a) aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ |
(AVŚ_5,19.7c) dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya ||7||

(AVŚ_5,19.8a) tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam |
(AVŚ_5,19.8c) brahmāṇaṃ yatra hiṃsanti tad rāṣṭraṃ hanti duchunā ||8||

(AVŚ_5,19.9a) taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti |
(AVŚ_5,19.9c) yo brāhmaṇasya sad dhanam abhi nārada manyate ||9||

(AVŚ_5,19.10a) viṣam etad devakṛtaṃ rājā varuṇo 'bravīt |
(AVŚ_5,19.10c) na brāhmaṇasya gāṃ jagdhvā rāstre jāgāra kaś cana ||10||

(AVŚ_5,19.11a) navaiva tā navatayo yā bhūmir vyadhūnuta |
(AVŚ_5,19.11c) prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan ||11||

(AVŚ_5,19.12a) yām mṛtāyānubadhnanti kūdyaṃ padayopanīm |
(AVŚ_5,19.12c) tad vai brahmajya te devā upastaraṇam abruvan ||12||

(AVŚ_5,19.13a) aśrūṇi kṛpamānasya yāni jītasya vāvṛtuḥ |
(AVŚ_5,19.13c) taṃ vai brahmajya te devā apāṃ bhāgam adhārayan ||13||

(AVŚ_5,19.14a) yena mṛtaṃ snapayanti śmaśrūṇi yenondate |
(AVŚ_5,19.14c) taṃ vai brahmajya te devā apāṃ bhāgam adhārayan ||14||

(AVŚ_5,19.15a) na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati |
(AVŚ_5,19.15c) nāsmai samitiḥ kalpate na mitraṃ nayate vaśam ||15||



(AVŚ_5,20.1a) uccairghoṣo dundubhiḥ satvanāyan vānaspatyaḥ saṃbhṛta usṛiyābhiḥ |
(AVŚ_5,20.1c) vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi ||1||

(AVŚ_5,20.2a) siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva |
(AVŚ_5,20.2c) vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ ||2||

(AVŚ_5,20.3a) vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit |
(AVŚ_5,20.3c) śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ ||3||

(AVŚ_5,20.4a) saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva |
(AVŚ_5,20.4c) daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ ||4||

(AVŚ_5,20.5a) dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā |
(AVŚ_5,20.5c) nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām ||5||

(AVŚ_5,20.6a) pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ |
(AVŚ_5,20.6c) amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat ||6||

(AVŚ_5,20.7a) antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham |
(AVŚ_5,20.7c) abhi kranda stanayotpipānaḥ ślokakṛn mitratūryāya svardhī ||7||

(AVŚ_5,20.8a) dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni |
(AVŚ_5,20.8c) indramedī satvano ni hvayasva mitrair amitrāṃ ava jaṅghanīhi ||8||

(AVŚ_5,20.9a) saṃkrandanaḥ pravado dhṛṣṇuṣeṇaḥ pravedakṛd bahudhā grāmaghoṣī |
(AVŚ_5,20.9c) śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje ||9||

(AVŚ_5,20.10a) śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi |
(AVŚ_5,20.10c) aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ ||10||

(AVŚ_5,20.11a) śatrūṣāṇ nīṣād abhimātiṣāho gaveṣaṇaḥ sahamāna udbhit |
(AVŚ_5,20.11c) vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha ||11||

(AVŚ_5,20.12a) acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ |
(AVŚ_5,20.12c) indreṇa gupto vidathā nicikyad dhṛddyotano dviṣatāṃ yāhi śībham ||12||


(AVŚ_5,21.1a) vihṛdayaṃ vaimanasyaṃ vadāmitreṣu dundubhe |
(AVŚ_5,21.1c) vidveṣaṃ kaśmaśaṃ bhayam amitreṣu ni dadhmasy ava enān dundubhe jahi ||1||

(AVŚ_5,21.2a) udvepamānā manasā cakṣuṣā hṛdayena ca |
(AVŚ_5,21.2c) dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute ||2||

(AVŚ_5,21.3a) vānaspatyaḥ saṃbhṛta usriyābhir viśvagotryaḥ |
(AVŚ_5,21.3c) pratrāsam amitrebhyo vadājyenābhighāritaḥ ||3||

(AVŚ_5,21.4a) yathā mṛgāḥ saṃvijanta āraṇyāḥ puruṣād adhi |
(AVŚ_5,21.4c) eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya ||4||

(AVŚ_5,21.5a) yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ |
(AVŚ_5,21.5c) eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya ||5||

(AVŚ_5,21.6a) yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathor yathā |
(AVŚ_5,21.6c) eva tvaṃ dundubhe 'mitrān abhi kranda pra trāsayātho cittāni mohaya ||6||

(AVŚ_5,21.7a) parāmitrān dundubhinā hariṇasyājinena ca |
(AVŚ_5,21.7c) sarve devā atitrasan ye saṃgrāmasyeṣate ||7||

(AVŚ_5,21.8a) yair indraḥ prakrīḍate padghoṣaiś chāyayā saha |
(AVŚ_5,21.8c) tair amitrās trasantu no 'mī ye yanty anīkaśaḥ ||8||
(AVŚ_5,21.9a) jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ |
(AVŚ_5,21.9c) senāḥ parājitā yatīr amitrāṇām anīkaśaḥ ||9||

(AVŚ_5,21.10a) āditya cakṣur ā datsva marīcayo 'nu dhāvata |
(AVŚ_5,21.10c) patsaṅginīr ā sajantu vigate bāhuvīrye ||10||

(AVŚ_5,21.11a) yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛnīta śatrūn |
(AVŚ_5,21.11c) somo rājā varuṇo rājā mahādeva uta mṛtyur indraḥ ||11||

(AVŚ_5,21.12a) etā devasenāḥ sūryaketavaḥ sacetasaḥ |
(AVŚ_5,21.12c) amitrān no jayantu svāhā ||12||



(AVŚ_5,22.1a) agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ |
(AVŚ_5,22.1c) vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu ||1||

(AVŚ_5,22.2a) ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan |
(AVŚ_5,22.2c) adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi ||2||

(AVŚ_5,22.3a) yaḥ paruṣaḥ pāruṣeyo 'vadhvaṃsa ivāruṇaḥ |
(AVŚ_5,22.3c) takmānaṃ viśvadhāvīryādharāñcaṃ parā suvā ||3||

(AVŚ_5,22.4a) adharāñcam pra hiṇomi namaḥ kṛtvā takmane |
(AVŚ_5,22.4c) śakambharasya muṣṭihā punar etu mahāvṛṣān ||4||

(AVŚ_5,22.5a) oko asya mūjavanta oko asya mahāvṛṣāḥ |
(AVŚ_5,22.5c) yāvaj jātas takmaṃs tāvān asi balhikeṣu nyocaraḥ ||5||

(AVŚ_5,22.6a) takman vyāla vi gada vyaṅga bhūri yāvaya |
(AVŚ_5,22.6c) dāsīṃ niṣṭakvarīm icha tām vajreṇa sam arpaya ||6||

(AVŚ_5,22.7a) takman mūjavato gacha balhikān vā parastarām |
(AVŚ_5,22.7c) śūdrām icha prapharvyaṃ tāṃ takman vīva dhūnuhi ||7||

(AVŚ_5,22.8a) mahāvṛṣān mūjavato bandhv addhi paretya |
(AVŚ_5,22.8c) praitāni takmane brūmo anyakṣetrāṇi vā imā ||8||

(AVŚ_5,22.9a) anyakṣetre na ramase vaśī san mṛḍayāsi naḥ |
(AVŚ_5,22.9c) abhūd u prārthas takmā sa gamiṣyati balhikān ||9||

(AVŚ_5,22.10a) yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ |
(AVŚ_5,22.10c) bhīmās te takman hetayas tābhiḥ sma pari vṛṅgdhi naḥ ||10||

(AVŚ_5,22.11a) mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam |
(AVŚ_5,22.11c) mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve ||11||

(AVŚ_5,22.12a) takman bhrātrā balāsena svasrā kāsikayā saha |
(AVŚ_5,22.12c) pāpmā bhrātṛvyeṇa saha gachāmum araṇaṃ janam ||12||

(AVŚ_5,22.13a) tṛtīyakaṃ vitṛtīyaṃ sadandim uta śāradam |
(AVŚ_5,22.13c) takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam ||13||

(AVŚ_5,22.14a) gandhāribhyo mūjavadbhyo 'ṅgebhyo magadhebhyaḥ |
(AVŚ_5,22.14c) praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi ||14||



(AVŚ_5,23.1a) ote me dyāvāpṛthivī otā devī sarasvatī |
(AVŚ_5,23.1c) otau ma indraś cāgniś ca krimiṃ jambhayatām iti ||1||

(AVŚ_5,23.2a) asyendra kumārasya krimīn dhanapate jahi |
(AVŚ_5,23.2c) hatā viśvā arātaya ugreṇa vacasā mama ||2||

(AVŚ_5,23.3a) yo akṣyau parisarpati yo nāse parisarpati |
(AVŚ_5,23.3c) datāṃ yo madhyaṃ gachati taṃ krimiṃ jambhayāmasi ||3||

(AVŚ_5,23.4a) sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau |
(AVŚ_5,23.4c) babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ ||4||

(AVŚ_5,23.5a) ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ |
(AVŚ_5,23.5c) ye ke ca viśvarūpās tān krimīn jambhayāmasi ||5||

(AVŚ_5,23.6a) ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā |
(AVŚ_5,23.6c) dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn ||6||

(AVŚ_5,23.7a) yevāṣāsaḥ kaṣkaṣāsa ejatkāḥ śipavitnukāḥ |
(AVŚ_5,23.7c) dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām ||7||

(AVŚ_5,23.8a) hato yevāṣaḥ krimīṇāṃ hato nadanimota |
(AVŚ_5,23.8c) sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṃ iva ||8||

(AVŚ_5,23.9a) triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam |
(AVŚ_5,23.9c) śṛṇāmy asya pṛṣṭīr api vṛścāmi yac chiraḥ ||9||

(AVŚ_5,23.10a) atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat |
(AVŚ_5,23.10c) agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn ||10||

(AVŚ_5,23.11a) hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ |
(AVŚ_5,23.11c) hato hatamātā krimir hatabhrātā hatasvasā ||11||

(AVŚ_5,23.12a) hatāso asya veśaso hatāsaḥ pariveśasaḥ |
(AVŚ_5,23.12c) atho ye kṣullakā iva sarve te krimayo hatāḥ ||12||

(AVŚ_5,23.13a) sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām |
(AVŚ_5,23.13c) bhinadmy aśmanā śiro dahāmy agninā mukham ||13||



(AVŚ_5,24.1a) savitā prasavānām adhipatiḥ sa māvatu |
(AVŚ_5,24.1c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.1e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||1||

(AVŚ_5,24.2a) agnir vanaspatīnām adhipatiḥ sa māvatu |
(AVŚ_5,24.2c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.2e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||2||

(AVŚ_5,24.3a) dyāvāpṛthivī dātṝṇām adhipatiḥ sa māvatu |
(AVŚ_5,24.3c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.3e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||3||

(AVŚ_5,24.4a) varuṇo 'pām adhipatiḥ sa māvatu |
(AVŚ_5,24.4c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.4e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||4||

(AVŚ_5,24.5a) mitrāvaruṇau vṛṣṭyādhipatī tau māvatām |
(AVŚ_5,24.5c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.5e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||5||

(AVŚ_5,24.6a) marutaḥ parvatānām adhipatayas te māvantu |
(AVŚ_5,24.6c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.6e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||6||

(AVŚ_5,24.7a) somo vīrudhām adhipatiḥ sa māvatu |
(AVŚ_5,24.7c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.7e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||7||

(AVŚ_5,24.8a) vāyur antarikṣasyādhipatiḥ sa māvatu |
(AVŚ_5,24.8c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.8e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||8||

(AVŚ_5,24.9a) sūryaś cakṣuṣām adhipatiḥ sa māvatu |
(AVŚ_5,24.9c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.9e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||9||

(AVŚ_5,24.10a) candramā nakṣatrāṇām adhipatiḥ sa māvatu |
(AVŚ_5,24.10c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.10e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||10||

(AVŚ_5,24.11a) indro divo 'dhipatiḥ sa māvatu |
(AVŚ_5,24.11c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.11e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||11||

(AVŚ_5,24.12a) marutāṃ pitā paśūnām adhipatiḥ sa māvatu |
(AVŚ_5,24.12c) asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.12e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||12||

(AVŚ_5,24.13a) mṛtyuḥ prajānām adhipatiḥ sa māvatu |
(AVŚ_5,24.13c) asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.13e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||13||

(AVŚ_5,24.14a) yamaḥ pitṝṇām adhipatiḥ sa māvatu |
(AVŚ_5,24.14c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.14e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||14||

(AVŚ_5,24.15a) pitaraḥ pare te māvantu |
(AVŚ_5,24.15c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.15e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||15||

(AVŚ_5,24.16a) tatā avare te māvantu |
(AVŚ_5,24.16c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratisṭhāyām asyāṃ |
(AVŚ_5,24.16e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||16||

(AVŚ_5,24.17a) tatas tatāmahās te māvantu |
(AVŚ_5,24.17c) asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ |
(AVŚ_5,24.17e) cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā ||17||



(AVŚ_5,25.1a) parvatād divo yoner aṅgādaṅgāt samābhṛtam |
(AVŚ_5,25.1c) śepo garbhasya retodhāḥ sarau parṇam ivā dadhat ||1||

(AVŚ_5,25.2a) yatheyaṃ pṛthivī mahī bhūtānāṃ garbham ādadhe |
(AVŚ_5,25.2c) evā dadhāmi te garbhaṃ tasmai tvām avase huve ||2||

(AVŚ_5,25.3a) garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |
(AVŚ_5,25.3c) garbhaṃ te aśvinobhā dhattāṃ puṣkarasrajā ||3||

(AVŚ_5,25.4a) garbhaṃ te mitrāvaruṇau garbham devo bṛhaspatiḥ |
(AVŚ_5,25.4c) garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te ||4||

(AVŚ_5,25.5a) viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |
(AVŚ_5,25.5c) ā siñcatu prajāpatir dhātā garbhaṃ dadhātu te ||5||

(AVŚ_5,25.6a) yad veda rājā varuṇo yad vā devī sarasvatī |
(AVŚ_5,25.6c) yad indro vṛtrahā veda tad garbhakaraṇaṃ piba ||6||

(AVŚ_5,25.7a) garbho asy oṣadhīnāṃ garbho vanaspatīnām |
(AVŚ_5,25.7c) garbho viśvasya bhūtasya so agne garbham eha dhāḥ ||7||

(AVŚ_5,25.8a) adhi skanda vīrayasva garbham ā dhehi yonyām |
(AVŚ_5,25.8c) vṛṣāsi vṛṣṇyāvan prajāyai tvā nayāmasi ||8||

(AVŚ_5,25.9a) vi jihīṣva bārhatsāme garbhas te yonim ā śayām |
(AVŚ_5,25.9c) aduṣ ṭe devāḥ putraṃ somapā ubhayāvinam ||9||

(AVŚ_5,25.10a) dhātaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |
(AVŚ_5,25.10c) pumāṃsaṃ putram ā dhehi daśame māsi sūtave ||10||

(AVŚ_5,25.11a) tvaṣṭaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |
(AVŚ_5,25.11c) pumāṃsaṃ putram ā dhehi daśame māsi sūtave ||11||

(AVŚ_5,25.12a) savitaḥ śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |
(AVŚ_5,25.12c) pumāṃsaṃ putram ā dhehi daśame māsi sūtave ||12||

(AVŚ_5,25.13a) prajāpate śreṣṭhena rūpeṇāsyā nāryā gavīnyoḥ |
(AVŚ_5,25.13c) pumāṃsaṃ putram ā dhehi daśame māsi sūtave ||13||



(AVŚ_5,26.1a) yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu ||1||

(AVŚ_5,26.2a) yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā ||2||

(AVŚ_5,26.3a) indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā ||3||

(AVŚ_5,26.4a) praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ ||4||

(AVŚ_5,26.5a) chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ ||5||

(AVŚ_5,26.6a) eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā ||6||

(AVŚ_5,26.7a) viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā ||7||

(AVŚ_5,26.8a) tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā ||8||

(AVŚ_5,26.9a) bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā ||9||

(AVŚ_5,26.10a) somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā ||10||

(AVŚ_5,26.11a) indro yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā ||11||

(AVŚ_5,26.12a) aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau |
(AVŚ_5,26.12c) bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā ||12||



(AVŚ_5,27.1a) ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṣy agneḥ |
(AVŚ_5,27.1c) dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ ||1||

(AVŚ_5,27.2a) devo deveṣu devaḥ patho anakti madhvā ghṛtena ||2||

(AVŚ_5,27.3a) madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ ||3||

(AVŚ_5,27.4a) achāyam eti śavasā ghṛtā cid īdāno vahnir namasā ||4||

(AVŚ_5,27.5a) agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ ||5||

(AVŚ_5,27.6a) tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca ||6||

(AVŚ_5,27.7a) dvāro devīr anv asya viśve vrataṃ rakṣanti viśvahā ||7||

(AVŚ_5,27.8a) uruvyacasāgner dhāmnā patyamāne |
(AVŚ_5,27.8c) ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ ||8||
(AVŚ_5,27.9a) daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛnata gṛnatā naḥ sviṣṭaye |
(AVŚ_5,27.9c) tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā ||9||

(AVŚ_5,27.10a) tan nas turīpam adbhutaṃ purukṣu |
(AVŚ_5,27.10c) deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya ||10||

(AVŚ_5,27.11a) vanaspate 'va sṛjā rarāṇaḥ |
(AVŚ_5,27.11c) tmanā devebhyo agnir havyaṃ śamitā svadayatu ||11||

(AVŚ_5,27.12a) agne svāhā kṛṇuhi jātavedaḥ |
(AVŚ_5,27.12c) indrāya yajñaṃ viśve devā havir idaṃ juṣantām ||12||


(AVŚ_5,28.1a) nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya |
(AVŚ_5,28.1c) harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni ||1||

(AVŚ_5,28.2a) agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca |
(AVŚ_5,28.2c) ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu ||2||

(AVŚ_5,28.3a) trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena |
(AVŚ_5,28.3c) annasya bhūmā puruṣasya bhūmā bhūmā paśūnāṃ ta iha śrayantām ||3||

(AVŚ_5,28.4a) imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ |
(AVŚ_5,28.4c) imam indra saṃ sṛja vīryeṇāsmin trivṛc chrayatāṃ poṣayiṣṇu ||4||

(AVŚ_5,28.5a) bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ |
(AVŚ_5,28.5c) vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam ||5||

(AVŚ_5,28.6a) tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat |
(AVŚ_5,28.6c) apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe ||6||

(AVŚ_5,28.7a) tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam |
(AVŚ_5,28.7c) tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam ||7||

(AVŚ_5,28.8a) trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ |
(AVŚ_5,28.8c) praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā ||8||

(AVŚ_5,28.9a) divas tvā pātu haritaṃ madhyāt tvā pātv arjunam |
(AVŚ_5,28.9c) bhūmyā ayasmayaṃ pātu prāgād devapurā ayam ||9||

(AVŚ_5,28.10a) imās tisro devapurās tās tvā rakṣantu sarvataḥ |
(AVŚ_5,28.10c) tās tvaṃ bibhrad varcasvy uttaro dviṣatāṃ bhava ||10||

(AVŚ_5,28.11a) puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre |
(AVŚ_5,28.11c) tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me ||11||

(AVŚ_5,28.12a) ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ |
(AVŚ_5,28.12c) aharjātasya yan nāma tena tvāti cṛtāmasi ||12||

(AVŚ_5,28.13a) ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā |
(AVŚ_5,28.13c) saṃvatsarasya tejasā tena saṃhanu kṛṇmasi ||13||

(AVŚ_5,28.14a) ghṛtād ulluptam madhunā samaktaṃ bhūmidṛṃham acyutam pārayiṣṇu |
(AVŚ_5,28.14c) bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya ||14||



(AVŚ_5,29.1a) purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam |
(AVŚ_5,29.1c) tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema ||1||

(AVŚ_5,29.2a) tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ |
(AVŚ_5,29.2c) yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti ||2||

(AVŚ_5,29.3a) yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ |
(AVŚ_5,29.3c) viśvebhir devair saha saṃvidānaḥ ||3||

(AVŚ_5,29.4a) akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi |
(AVŚ_5,29.4c) piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi ||4||

(AVŚ_5,29.5a) yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ |
(AVŚ_5,29.5c) tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ ||5||

(AVŚ_5,29.6a) āme supakve śabale vipakve yo mā piśāco aśane dadambha |
(AVŚ_5,29.6c) tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu ||6||

(AVŚ_5,29.7a) kṣire mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ |
(AVŚ_5,29.7c) tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu ||7||

(AVŚ_5,29.8a) apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam |
(AVŚ_5,29.8c) tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu ||8||

(AVŚ_5,29.9a) divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam |
(AVŚ_5,29.9c) tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu ||9||

(AVŚ_5,29.10a) kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ |
(AVŚ_5,29.10c) tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ ||10||

(AVŚ_5,29.11a) sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |
(AVŚ_5,29.11c) sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ ||11||

(AVŚ_5,29.12a) samāhara jātavedo yad dhṛtaṃ yat parābhṛtam |
(AVŚ_5,29.12c) gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam ||12||

(AVŚ_5,29.13a) somasyeva jātavedo aṃśur ā pyāyatām ayam |
(AVŚ_5,29.13c) agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu ||13||

(AVŚ_5,29.14a) etās te agne samidhaḥ piśācajambhanīḥ |
(AVŚ_5,29.14c) tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ ||14||

(AVŚ_5,29.15a) tārṣṭāghīr agne samidhaḥ prati gṛhṇāhy arciṣā |
(AVŚ_5,29.15c) jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati ||15||



(AVŚ_5,30.1a) āvatas ta āvataḥ parāvatas ta āvataḥ |
(AVŚ_5,30.1c) ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham ||1||

(AVŚ_5,30.2a) yat tvābhiceruḥ puruṣaḥ svo yad araṇo janaḥ |
(AVŚ_5,30.2c) unmocanapramocane ubhe vācā vadāmi te ||2||

(AVŚ_5,30.3a) yad dudrohitha śepiṣe striyai puṃse acittyā |
(AVŚ_5,30.3c) unmocanapramocane ubhe vācā vadāmi te ||3||

(AVŚ_5,30.4a) yat enaso mātṛkṛtāc cheṣe pitṛkṛtāc ca yat |
(AVŚ_5,30.4c) unmocanapramocane ubhe vācā vadāmi te ||4||

(AVŚ_5,30.5a) yat te mātā yat te pitā jamir bhrātā ca sarjataḥ |
(AVŚ_5,30.5c) pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā ||5||

(AVŚ_5,30.6a) ihaidhi puruṣa sarveṇa manasā saha |
(AVŚ_5,30.6c) dūtau yamasya mānu gā adhi jīvapurā ihi ||6||

(AVŚ_5,30.7a) anuhūtaḥ punar ehi vidvān udayanaṃ pathaḥ |
(AVŚ_5,30.7c) ārohaṇam ākramaṇaṃ jīvatojīvato 'yanam ||7||

(AVŚ_5,30.8a) mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā |
(AVŚ_5,30.8c) nir avocam ahaṃ yakṣmam aṅgebhyo aṅgajvaraṃ tava ||8||

(AVŚ_5,30.9a) aṅgabhedo aṅgajvaro yaś ca te hṛdayāmayaḥ |
(AVŚ_5,30.9c) yakṣmaḥ śyena iva prāpaptad vacā sāḍhaḥ parastarām ||9||

(AVŚ_5,30.10a) ṛṣī bodhapratībodhāv asvapno yaś ca jāgṛviḥ |
(AVŚ_5,30.10c) tau te prāṇasya goptārau divā naktaṃ ca jāgṛtām ||10||

(AVŚ_5,30.11a) ayam agnir upasadya iha sūrya ud etu te |
(AVŚ_5,30.11c) udehi mṛtyor gambhīrāt kṛṣṇāc cit tamasas pari ||11||

(AVŚ_5,30.12a) namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti |
(AVŚ_5,30.12c) utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye ||12||

(AVŚ_5,30.13a) aitu prāṇa aitu mana aitu cakṣur atho balam |
(AVŚ_5,30.13c) śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu ||13||

(AVŚ_5,30.14a) prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena |
(AVŚ_5,30.14c) vetthāmṛtasya mā nu gān mā nu bhūmigṛho bhuvat ||14||

(AVŚ_5,30.15a) mā te prāṇa upa dasan mo apāno 'pi dhāyi te |
(AVŚ_5,30.15c) sūryas tvādhipatir mṛtyor udāyachatu raśmibhiḥ ||15||

(AVŚ_5,30.16a) iyam antar vadati jihvā baddhā paniṣpadā |
(AVŚ_5,30.16c) tvayā yakṣmam nir avocaṃ śataṃ ropīś ca takmanaḥ ||16||

(AVŚ_5,30.17a) ayaṃ lokaḥ priyatamo devānām aparājitaḥ |
(AVŚ_5,30.17c) yasmai tvam iha mṛtyave diṣṭaḥ puruṣa jajñiṣe |
(AVŚ_5,30.17e) sa ca tvānu hvayāmasi mā purā jaraso mṛthāḥ ||17||



(AVŚ_5,31.1a) yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye |
(AVŚ_5,31.1c) āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||1||

(AVŚ_5,31.2a) yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi |
(AVŚ_5,31.2c) avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām ||2||

(AVŚ_5,31.3a) yāṃ te cakrur ekaśaphe paśūnām ubhayādati |
(AVŚ_5,31.3c) gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||3||

(AVŚ_5,31.4a) yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām |
(AVŚ_5,31.4c) kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||4||
(AVŚ_5,31.5a) yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ |
(AVŚ_5,31.5c) śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām ||5||

(AVŚ_5,31.6a) yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane |
(AVŚ_5,31.6c) akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||6||

(AVŚ_5,31.7a) yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe |
(AVŚ_5,31.7c) dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām ||7||

(AVŚ_5,31.8a) yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ |
(AVŚ_5,31.8c) sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām ||8||

(AVŚ_5,31.9a) yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām |
(AVŚ_5,31.9c) mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām ||9||
(AVŚ_5,31.10a) apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi |
(AVŚ_5,31.10c) adhīro maryādhīrebhyaḥ saṃ jabhārācittyā ||10||

(AVŚ_5,31.11a) yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim |
(AVŚ_5,31.11c) cakāra bhadram asmabhyam abhago bhagavadbhyaḥ ||11||

(AVŚ_5,31.12a) kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam |
(AVŚ_5,31.12c) indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā ||12||



(AVŚ_6,1.1a) doṣo gāya bṛhad gāya dyumad dhehi |
(AVŚ_6,1.1c) ātharvaṇa stuhi devaṃ savitāram ||1||

(AVŚ_6,1.2a) tam u ṣṭuhi yo antaḥ sindhau sūnuḥ |
(AVŚ_6,1.2c) satyasya yuvānam adroghavācaṃ suśevam ||2||

(AVŚ_6,1.3a) sa ghā no devaḥ savitā sāviṣad amṛtāni bhūri |
(AVŚ_6,1.3c) ubhe suṣṭutī sugātave ||3||


(AVŚ_6,2.1a) indrāya somam ṛtvijaḥ sunotā ca dhāvata |
(AVŚ_6,2.1c) stotur yo vacaḥ śṛṇavad dhavaṃ ca me ||1||

(AVŚ_6,2.2a) ā yaṃ viśantīndavo vayo na vṛkṣam andhasaḥ |
(AVŚ_6,2.2c) virapśin vi mṛdho jahi rakṣasvinīḥ ||2||

(AVŚ_6,2.3a) sunotā somapāvne somam indrāya vajriṇe |
(AVŚ_6,2.3c) yuvā jeteśānaḥ sa puruṣṭutaḥ ||3||



(AVŚ_6,3.1a) pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ |
(AVŚ_6,3.1c) apāṃ napāt sindhavaḥ sapta pātana pātu no viṣṇur uta dyauḥ ||1||

(AVŚ_6,3.2a) pātāṃ no dyāvāpṛthivī abhiṣṭaye pātu grāvā pātu somo no aṃhasaḥ |
(AVŚ_6,3.2c) pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ ||2||

(AVŚ_6,3.3a) pātām no devāśvinā śubhas patī uṣāsānaktota na uruṣyatām |
(AVŚ_6,3.3c) apāṃ napād abhihrutī gayasya cid deva tvaṣṭar vardhaya sarvatātaye ||3||



(AVŚ_6,4.1a) tvaṣṭā me daivyaṃ vacaḥ parjanyo brahmaṇas patiḥ |
(AVŚ_6,4.1c) putrair bhrātṛbhir aditir nu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ ||1||

(AVŚ_6,4.2a) aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ |
(AVŚ_6,4.2c) apa tasya dveṣo gamed abhihruto yāvayac chatrum antitam ||2||

(AVŚ_6,4.3a) dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayuchan |
(AVŚ_6,4.3c) dyauṣ pitar yāvaya duchunā yā ||3||



(AVŚ_6,5.1a) ud enam uttaraṃ nayāgne ghṛtenāhuta |
(AVŚ_6,5.1c) sam enaṃ varcasā sṛja prajayā ca bahuṃ kṛdhi ||1||

(AVŚ_6,5.2a) indremaṃ prataraṃ kṛdhi sajātānām asad vaśī |
(AVŚ_6,5.2c) rāyas poṣeṇa saṃ sṛja jīvātave jarase naya ||2||

(AVŚ_6,5.3a) yasya kṛṇmo havir gṛhe tam agne vardhayā tvam |
(AVŚ_6,5.3c) tasmai somo adhi bravad ayaṃ ca brahmaṇas patiḥ ||3||



(AVŚ_6,6.1a) yo 'smān brahmaṇas pate 'devo abhimanyate |
(AVŚ_6,6.1c) sarvaṃ tam randhayāsi me yajamānāya sunvate ||1||

(AVŚ_6,6.2a) yo naḥ soma suśaṃsino duḥśaṃsa ādideśati |
(AVŚ_6,6.2c) vajreṇāsya mukhe jahi sa saṃpiṣṭo apāyati ||2||

(AVŚ_6,6.3a) yo naḥ somābhidāsati sanābhir yaś ca niṣṭyaḥ |
(AVŚ_6,6.3c) apa tasya balaṃ tira mahīva dyaur vadhatmanā ||3||



(AVŚ_6,7.1a) yena somāditiḥ pathā mitrā vā yanty adruhaḥ |
(AVŚ_6,7.1c) tenā no 'vasā gahi ||1||

(AVŚ_6,7.2a) yena soma sāhantyāsurān randhayāsi naḥ |
(AVŚ_6,7.2c) tenā no adhi vocata ||2||

(AVŚ_6,7.3a) yena devā asurāṇām ojāṃsy avṛṇīdhvam |
(AVŚ_6,7.3c) tenā naḥ śarma yachata ||3||



(AVŚ_6,8.1a) yathā vṛkṣaṃ libujā samantaṃ pariṣasvaje |
(AVŚ_6,8.1c) evā pari ṣvajasva māṃ yathā māṃ kāminy aso yathā man nāpagā asaḥ ||1||
(AVŚ_6,8.2a) yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām |
(AVŚ_6,8.2c) evā ni hanmi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ ||2||

(AVŚ_6,8.3a) yatheme dyāvāpṛthivī sadyaḥ paryeti sūryaḥ |
(AVŚ_6,8.3c) evā pary emi te mano yathā māṃ kāminy aso yathā man nāpagā asaḥ ||3||


(AVŚ_6,9.1a) vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau |
(AVŚ_6,9.1c) akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu ||1||

(AVŚ_6,9.2a) mama tvā doṣaṇiśriṣaṃ kṛṇomi hṛdayaśriṣam |
(AVŚ_6,9.2c) yathā mama kratāv aso mama cittam upāyasi ||2||

(AVŚ_6,9.3a) yāsāṃ nābhir ārehaṇaṃ hṛdi saṃvananaṃ kṛtam gāvo ghṛtasya mātaro 'mūṃ saṃ vānayantu me ||3||



(AVŚ_6,10.1a) pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā ||1||

(AVŚ_6,10.2a) prāṇāyāntarikṣāya vayobhyo vāyave 'dhipataye svāhā ||2||

(AVŚ_6,10.3a) dive cakṣuṣe nakṣatrebhyaḥ sūryāyādhipataye svāhā ||3||



(AVŚ_6,11.1a) śamīm aśvattha ārūḍhas tatra puṃsuvanaṃ kṛtam |
(AVŚ_6,11.1c) tad vai putrasya vedanaṃ tat strīṣv ā bharāmasi ||1||

(AVŚ_6,11.2a) puṃsi vai reto bhavati tat striyām anu ṣicyate |
(AVŚ_6,11.2c) tad vai putrasya vedanaṃ tat prajāpatir abravīt ||2||

(AVŚ_6,11.3a) prajāpatir anumatiḥ sinīvāly acīkḷpat |
(AVŚ_6,11.3c) straiṣūyam anyatra dadhat pumāṃsam u dadhat iha ||3||



(AVŚ_6,12.1a) pari dyām iva sūryo 'hīnāṃ janimāgamam |
(AVŚ_6,12.1c) rātrī jagad ivānyad dhaṃsāt tenā te vāraye viṣam ||1||

(AVŚ_6,12.2a) yad brahmabhir yad ṛṣibhir yad devair viditaṃ purā |
(AVŚ_6,12.2c) yad bhūtaṃ bhavyam āsanvat tenā te vāraye viṣam ||2||

(AVŚ_6,12.3a) madhvā pṛñce nadyaḥ parvatā girayo madhu |
(AVŚ_6,12.3c) madhu paruṣṇī śīpālā śam āsne astu śaṃ hṛde ||3||



(AVŚ_6,13.1a) namo devavadhebhyo namo rājavadhebhyaḥ |
(AVŚ_6,13.1c) atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te ||1||

(AVŚ_6,13.2a) namas te adhivākāya parāvākāya te namaḥ |
(AVŚ_6,13.2c) sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ ||2||

(AVŚ_6,13.3a) namas te yātudhānebhyo namas te bheṣajebhyaḥ |
(AVŚ_6,13.3c) namas te mṛtyo mūlebhyo brāhmaṇebhya idaṃ namaḥ ||3||



(AVŚ_6,14.1a) asthisraṃsaṃ parusraṃsam āsthitam hṛdayāmayam |
(AVŚ_6,14.1c) balāsaṃ sarvaṃ nāśayāṅgeṣṭhā yaś ca parvasu ||1||

(AVŚ_6,14.2a) nir balāsaṃ balāsinaḥ kṣiṇomi muṣkaraṃ yathā |
(AVŚ_6,14.2c) chinadmy asya bandhanaṃ mūlam urvārvā iva ||2||

(AVŚ_6,14.3a) nir balāsetaḥ pra patāśuṅgaḥ śiśuko yathā |
(AVŚ_6,14.3c) atho ita iva hāyano 'pa drāhy avīrahā ||3||



(AVŚ_6,15.1a) uttamo asy oṣadhīnāṃ tava vṛkṣā upastayaḥ |
(AVŚ_6,15.1c) upastir astu so 'smākaṃ yo asmāṃ abhidāsati ||1||

(AVŚ_6,15.2a) sabandhuś cāsabandhuś ca yo asmāṃ abhidāsati |
(AVŚ_6,15.2c) teṣāṃ sā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ ||2||

(AVŚ_6,15.3a) yathā soma oṣadhīnām uttamo haviṣāṃ kṛtaḥ |
(AVŚ_6,15.3c) talāśā vṛkṣāṇām ivāhaṃ bhūyāsam uttamaḥ ||3||



(AVŚ_6,16.1a) ābayo anābayo rasas ta ugra ābayo |
(AVŚ_6,16.1c) ā te karambham admasi ||1||

(AVŚ_6,16.2a) vihahlo nāma te pitā madāvatī nāma te mātā |
(AVŚ_6,16.2c) sa hina tvam asi yas tvam ātmānam āvayaḥ ||2||

(AVŚ_6,16.3a) tauvilike 'velayāvāyam ailaba ailayīt |
(AVŚ_6,16.3c) babhruś ca babhrukarṇaś cāpehi nir āla ||3||

(AVŚ_6,16.4a) alasālāsi pūrva silāñjālāsy uttarā |
(AVŚ_6,16.4c) nīlāgalasāla ||4||


(AVŚ_6,17.1a) yatheyam pṛthivī mahī bhūtānāṃ garbham ādadhe |
(AVŚ_6,17.1c) evā te dhriyatāṃ garbho anu sūtuṃ savitave ||1||

(AVŚ_6,17.2a) yatheyaṃ pṛthivī mahī dādhāremān vanaspatīn |
(AVŚ_6,17.2c) evā te dhriyatāṃ garbho anu sūtuṃ savitave ||2||

(AVŚ_6,17.3a) yatheyaṃ pṛthivī mahī dādhāra parvatān girīn |
(AVŚ_6,17.3c) evā te dhriyatāṃ garbho anu sūtuṃ savitave ||3||

(AVŚ_6,17.4a) yatheyaṃ pṛthivī mahī dādhāra viṣṭhitaṃ jagat |
(AVŚ_6,17.4c) evā te dhriyatāṃ garbho anu sūtuṃ savitave ||4||



(AVŚ_6,18.1a) īrṣyāyā dhrājiṃ prathamāṃ prathamasyā utāparām |
(AVŚ_6,18.1c) agniṃ hṛdayyaṃ śokaṃ taṃ te nir vāpayāmasi ||1||

(AVŚ_6,18.2a) yathā bhūmir mṛtamanā mṛtān mṛtamanastarā |
(AVŚ_6,18.2c) yathota mamruṣo mana everṣyor mṛtaṃ manaḥ ||2||

(AVŚ_6,18.3a) ado yat te hṛdi śritaṃ manaskaṃ patayiṣṇukam |
(AVŚ_6,18.3c) tatas ta īrṣyāṃ muñcāmi nir ūṣmāṇaṃ dṛter iva ||3||


(AVŚ_6,19.1a) punantu mā devajanāḥ punantu manavo dhiyā |
(AVŚ_6,19.1c) punantu viśvā bhūtāni pavamānaḥ punātu mā ||1||

(AVŚ_6,19.2a) pavamānaḥ punātu mā kratve dakṣāya jīvase |
(AVŚ_6,19.2c) atho ariṣṭatātaye ||2||

(AVŚ_6,19.3a) ubhābhyāṃ deva savitaḥ pavitreṇa savena ca |
(AVŚ_6,19.3c) asmān punīhi cakṣase ||3||



(AVŚ_6,20.1a) agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati |
(AVŚ_6,20.1c) anyam asmad ichatu kaṃ cid avratas tapurvadhāya namo astu takmane ||1||

(AVŚ_6,20.2a) namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate |
(AVŚ_6,20.2c) namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ ||2||

(AVŚ_6,20.3a) ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi |
(AVŚ_6,20.3c) tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane ||3||



(AVŚ_6,21.1a) imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā |
(AVŚ_6,21.1c) tāsām adhi tvaco ahaṃ bheṣajaṃ sam u jagrabham ||1||

(AVŚ_6,21.2a) śreṣṭham asi bheṣajānāṃ vasiṣṭhaṃ vīrudhānām |
(AVŚ_6,21.2c) somo bhaga iva yāmeṣu deveṣu varuṇo yathā ||2||

(AVŚ_6,21.3a) revatīr anādhṛṣaḥ siṣāsavaḥ siṣāsatha |
(AVŚ_6,21.3c) uta stha keśadṛmhaṇīr atho ha keśavardhanīḥ ||3||



(AVŚ_6,22.1a) kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
(AVŚ_6,22.1c) ta āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ ||1||

(AVŚ_6,22.2a) payasvatīḥ kṛṇuthāpa oṣadhīḥ śivā yad ejathā maruto rukmavakṣasaḥ |
(AVŚ_6,22.2c) ūrjaṃ ca tatra sumatiṃ ca pinvata yatrā naro marutaḥ siñcathā madhu ||2||

(AVŚ_6,22.3a) udapruto marutas tāṃ iyarta vṛṣṭir yā viśvā nivatas pṛṇāti |
(AVŚ_6,22.3c) ejāti glahā kanyeva tunnairuṃ tundānā patyeva jāyā ||3||



(AVŚ_6,23.1a) sasruṣīs tad apaso divā naktaṃ ca sasruṣīḥ |
(AVŚ_6,23.1c) vareṇyakratur aham apo devīr upa hvaye ||1||

(AVŚ_6,23.2a) otā āpaḥ karmaṇyā muñcantv itaḥ praṇītaye |
(AVŚ_6,23.2c) sadyaḥ kṛṇvantv etave ||2||

(AVŚ_6,23.3a) devasya savituḥ save karma kṛṇvantu mānuṣāḥ |
(AVŚ_6,23.3c) śaṃ no bhavantv apa oṣadhīḥ śivāḥ ||3||



(AVŚ_6,24.1a) himavataḥ pra sravanti sindhau samaha saṅgamaḥ |
(AVŚ_6,24.1c) āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam ||1||

(AVŚ_6,24.2a) yan me akṣyor ādidyota pārṣṇyoḥ prapadoś ca yat |
(AVŚ_6,24.2c) āpas tat sarvaṃ niṣ karan bhiṣajāṃ subhiṣaktamāḥ ||2||

(AVŚ_6,24.3a) sindhupatnīḥ sindhurājñīḥ sarvā yā nadya sthana |
(AVŚ_6,24.3c) datta nas tasya bheṣajaṃ tenā vo bhunajāmahai ||3||



(AVŚ_6,25.1a) pañca ca yāḥ pañcāśac ca saṃyanti manyā abhi |
(AVŚ_6,25.1c) itas tāḥ sarvā naśyantu vākā apacitām iva ||1||

(AVŚ_6,25.2a) sapta ca yāḥ saptatiś ca saṃyanti graivyā abhi |
(AVŚ_6,25.2c) itas tāḥ sarvā naśyantu vākā apacitām iva ||2||

(AVŚ_6,25.3a) nava ca yā navatiś ca saṃyanti skandhyā abhi |
(AVŚ_6,25.3c) itas tāḥ sarvā naśyantu vākā apacitām iva ||3||



(AVŚ_6,26.1a) ava mā pāpmant sṛja vaśī san mṛdayāsi naḥ |
(AVŚ_6,26.1c) ā mā bhadrasya loke pāpman dhehy avihrutam ||1||

(AVŚ_6,26.2a) yo naḥ pāpman na jahāsi tam u tvā jahimo vayam |
(AVŚ_6,26.2c) pathām anu vyāvartane 'nyaṃ pāpmānu padyatām ||2||

(AVŚ_6,26.3a) anyatrāsman ny ucyatu sahasrākṣo amartyaḥ |
(AVŚ_6,26.3c) yaṃ dveṣāma tam ṛchatu yam u dviṣmas tam ij jahi ||3||



(AVŚ_6,27.1a) devāḥ kapota iṣito yad ichan dūto nirṛtyā idam ājagāma |
(AVŚ_6,27.1c) tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade ||1||

(AVŚ_6,27.2a) śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛhaṃ naḥ |
(AVŚ_6,27.2c) agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu ||2||

(AVŚ_6,27.3a) hetiḥ pakṣiṇī na dabhāty asmān āṣṭrī padaṃ kṛṇute agnidhāne |
(AVŚ_6,27.3c) śivo gobhya uta puruṣebhyo no astu mā no devā iha hiṃsīt kapota ||3||



(AVŚ_6,28.1a) ṛcā kapotaṃ nudata praṇodam iṣaṃ madantaḥ pari gāṃ nayāmaḥ |
(AVŚ_6,28.1c) saṃlobhayanto duritā padāni hitvā na ūrjaṃ pra padāt pathiṣṭhaḥ ||1||

(AVŚ_6,28.2a) parīme 'gnim arṣata parīme gām aneṣata |
(AVŚ_6,28.2c) deveṣv akrata śravaḥ ka imāṃ ā dadharṣati ||2||

(AVŚ_6,28.3a) yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ |
(AVŚ_6,28.3c) yo 'syeśe dvipado yaś catuṣpadas tasmai yamāya namo astu mṛtyave ||3||



(AVŚ_6,29.1a) amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat |
(AVŚ_6,29.1c) yad vā kapota padam agnau kṛṇoti ||1||

(AVŚ_6,29.2a) yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ |
(AVŚ_6,29.2c) kapotolūkābhyām apadaṃ tad astu ||2||

(AVŚ_6,29.3a) avairahatyāyedam ā papatyāt suvīratāyā idam ā sasadyāt |
(AVŚ_6,29.3c) parāṅ eva parā vada parācīm anu saṃvatam |
(AVŚ_6,29.3e) yathā yamasya tvā gṛhe 'rasaṃ praticākaśān ābhūkaṃ praticākaśān ||3||



(AVŚ_6,30.1a) devā imaṃ madhunā saṃyutaṃ yavaṃ sarasvatyām adhi maṇāv acarkṛṣuḥ |
(AVŚ_6,30.1c) indra āsīt sīrapatiḥ śatakratuḥ kīnāśā āsan marutaḥ sudānavaḥ ||1||

(AVŚ_6,30.2a) yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi |
(AVŚ_6,30.2c) ārāt tvad anyā vanāni vṛkṣi tvaṃ śami śatavalśā vi roha ||2||

(AVŚ_6,30.3a) bṛhatpalāśe subhage varṣavṛddha ṛtāvari |
(AVŚ_6,30.3c) māteva putrebhyo mṛḍa keśebhyaḥ śami ||3||



(AVŚ_6,31.1a) āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ |
(AVŚ_6,31.1c) pitaram ca prayant svaḥ ||1||

(AVŚ_6,31.2a) antaś carati rocanā asya prāṇād apānataḥ |
(AVŚ_6,31.2c) vy akhyan mahiṣaḥ svaḥ ||2||

(AVŚ_6,31.3a) triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat |
(AVŚ_6,31.3c) prati vastor ahar dyubhiḥ ||3||



(AVŚ_6,32.1a) antardāve juhuta sv etad yātudhānakṣayaṇaṃ ghṛtena |
(AVŚ_6,32.1c) ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi ||1||

(AVŚ_6,32.2a) rudro vo grīvā aśarait piśācāḥ pṛṣṭīr vo 'pi śṛṇātu yātudhānāḥ |
(AVŚ_6,32.2c) vīrud vo viśvatovīryā yamena sam ajīgamat ||2||

(AVŚ_6,32.3a) abhayaṃ mitrāvaruṇāv ihāstu no 'rciṣāttriṇo nudataṃ pratīcaḥ |
(AVŚ_6,32.3c) mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum ||3||



(AVŚ_6,33.1a) yasyedam ā rajo yujas tuje janā navaṃ svaḥ |
(AVŚ_6,33.1c) indrasya rantyaṃ bṛhat ||1||
(AVŚ_6,33.2a) nādhṛṣa ā dadhṛṣate dhṛṣāṇo dhṛṣitaḥ śavaḥ |
(AVŚ_6,33.2c) purā yathā vyathiḥ śrava indrasya nādhṛṣe śavaḥ ||2||

(AVŚ_6,33.3a) sa no dadātu tāṃ rayim uruṃ piśaṅgasaṃdṛśam |
(AVŚ_6,33.3c) indraḥ patis tuviṣṭamo janeṣv ā ||3||



(AVŚ_6,34.1a) prāgnaye vācam īraya vṛṣabhāya kṣitīnām |
(AVŚ_6,34.1c) sa naḥ parṣad ati dviṣaḥ ||1||

(AVŚ_6,34.2a) yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā |
(AVŚ_6,34.2c) sa naḥ parṣad ati dviṣaḥ ||2||

(AVŚ_6,34.3a) yaḥ parasyāḥ parāvatas tiro dhanvātirocate |
(AVŚ_6,34.3c) sa naḥ parṣad ati dviṣaḥ ||3||

(AVŚ_6,34.4a) yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati |
(AVŚ_6,34.4c) sa naḥ parṣad ati dviṣaḥ ||4||

(AVŚ_6,34.5a) yo asya pāre rajasaḥ śukro agnir ajāyata |
(AVŚ_6,34.5c) sa naḥ parṣad ati dviṣaḥ ||5||



(AVŚ_6,35.1a) vaiśvānaro na ūtaya ā pra yātu parāvataḥ |
(AVŚ_6,35.1c) agnir naḥ suṣṭutīr upa ||1||

(AVŚ_6,35.2a) vaiśvānaro na āgamad imaṃ yajñaṃ sajūr upa |
(AVŚ_6,35.2c) agnir uktheṣv aṃhasu ||2||

(AVŚ_6,35.3a) vaiśvānaro 'ṅgirasāṃ stomam ukthaṃ ca cākḷpat |
(AVŚ_6,35.3c) aiṣu dyumnaṃ svar yamat ||3||



(AVŚ_6,36.1a) ṛtāvānaṃ vaiśvānaram ṛtasya jyotiṣas patim |
(AVŚ_6,36.1c) ajasraṃ gharmam īmahe ||1||

(AVŚ_6,36.2a) sa viśvā prati cākḷpa ṛtūṃr ut sṛjate vaśī |
(AVŚ_6,36.2c) yajñasya vaya uttiran ||2||

(AVŚ_6,36.3a) agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya |
(AVŚ_6,36.3c) samrād eko vi rājati ||3||



(AVŚ_6,37.1a) upa prāgāt sahasrākṣo yuktvā śapatho ratham |
(AVŚ_6,37.1c) śaptāram anvichan mama vṛka ivāvimato gṛham ||1||

(AVŚ_6,37.2a) pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan |
(AVŚ_6,37.2c) śaptāram atra no jahi divo vṛkṣam ivāśaniḥ ||2||

(AVŚ_6,37.3a) yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt |
(AVŚ_6,37.3c) śune peṣṭram ivāvakṣāmaṃ taṃ praty asyāmi mṛtyave ||3||



(AVŚ_6,38.1a) siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā |
(AVŚ_6,38.1c) indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ||1||

(AVŚ_6,38.2a) yā hastini dvīpini yā hiraṇye tviṣir apsu goṣu yā puruṣeṣu |
(AVŚ_6,38.2c) indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ||2||

(AVŚ_6,38.3a) rathe akṣeṣv ṛṣabhasya vāje vāte parjanye varuṇasya śuṣme |
(AVŚ_6,38.3c) indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā ||3||

(AVŚ_6,38.4a) rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau |
(AVŚ_6,38.4c) indram yā devī subhagā jajāna sā na aitu varcasā samvidānā ||4||



(AVŚ_6,39.1a) yaśo havir vardhatām indrajūtaṃ sahasravīryaṃ subhṛtaṃ sahaskṛtam |
(AVŚ_6,39.1c) prasarsrāṇam anu dīrghāya cakṣase haviṣmantaṃ mā vardhaya jyeṣṭhatātaye ||1||

(AVŚ_6,39.2a) achā na indraṃ yaśasaṃ yaśobhir yaśasvinaṃ namasānā vidhema |
(AVŚ_6,39.2c) sa no rāsva rāṣṭram indrajūtaṃ tasya te rātau yaśasaḥ syāma ||2||

(AVŚ_6,39.3a) yaśā indro yaśā agnir yaśāḥ somo ajāyata |
(AVŚ_6,39.3c) yaśā viśvasya bhūtasya aham asmi yaśastamaḥ ||3||



(AVŚ_6,40.1a) abhayaṃ dyāvāpṛthivī ihāstu no 'bhayaṃ somaḥ savitā naḥ kṛṇotu |
(AVŚ_6,40.1c) abhayaṃ no 'stūrv antarikṣaṃ saptaṛṣīṇāṃ ca haviṣābhayaṃ no astu ||1||

(AVŚ_6,40.2a) asmai grāmāya pradiśaś catasra ūrjaṃ subhūtaṃ svasti savitā naḥ kṛṇotu |
(AVŚ_6,40.2c) aśatrv indro abhayaṃ naḥ kṛṇotv anyatra rājñām abhi yātu manyuḥ ||2||

(AVŚ_6,40.3a) anamitraṃ no adharād anamitraṃ na uttarāt |
(AVŚ_6,40.3c) indrānamitraṃ naḥ paścād anamitraṃ puras kṛdhi ||3||



(AVŚ_6,41.1a) manase cetase dhiya ākūtaya uta cittaye |
(AVŚ_6,41.1c) matyai śrutāya cakṣase vidhema haviṣā vayam ||1||

(AVŚ_6,41.2a) apānāya vyānāya prāṇāya bhūridhāyase |
(AVŚ_6,41.2c) sarasvatyā uruvyace vidhema haviṣā vayam ||2||

(AVŚ_6,41.3a) mā no hāsiṣur ṛṣayo daivyā ye tanūpā ye nas tanvas tanūjāḥ |
(AVŚ_6,41.3c) amartyā martyāṃ abhi naḥ sacadhvam āyur dhatta prataraṃ jīvase naḥ ||3||



(AVŚ_6,42.1a) ava jyām iva dhanvano manyuṃ tanomi te hṛdaḥ |
(AVŚ_6,42.1c) yathā saṃmanasau bhūtvā sakhāyāv iva sacāvahai ||1||

(AVŚ_6,42.2a) sakhāyāv iva sacāvahā ava manyuṃ tanomi te |
(AVŚ_6,42.2c) adhas te aśmano manyum upāsyāmasi yo guruḥ ||2||

(AVŚ_6,42.3a) abhi tiṣṭhāmi te manyuṃ pārṣṇyā prapadena ca |
(AVŚ_6,42.3c) yathāvaśo na vādiṣo mama cittam upāyasi ||3||



(AVŚ_6,43.1a) ayaṃ darbho vimanyukaḥ svāya cāraṇāya ca |
(AVŚ_6,43.1c) manyor vimanyukasyāyaṃ manyuśamana ucyate ||1||

(AVŚ_6,43.2a) ayaṃ yo bhūrimūlaḥ samudram avatiṣṭhati |
(AVŚ_6,43.2c) darbhaḥ pṛthivyā utthito manyuśamana ucyate ||2||

(AVŚ_6,43.3a) vi te hanavyāṃ śaraṇiṃ vi te mukhyāṃ nayāmasi |
(AVŚ_6,43.3c) yathāvaśo na vādiṣo mama cittam upāyasi ||3||



(AVŚ_6,44.1a) asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat |
(AVŚ_6,44.1c) asthur vṛkṣā ūrdhvasvapnās tiṣṭhād rogo ayaṃ tava ||1||

(AVŚ_6,44.2a) śataṃ yā bheṣajāni te sahasraṃ saṃgatāni ca |
(AVŚ_6,44.2c) śreṣṭham āsrāvabheṣajaṃ vasiṣṭhaṃ roganāśanam ||2||

(AVŚ_6,44.3a) rudrasya mūtram asy amṛtasya nābhiḥ |
(AVŚ_6,44.3c) viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī ||3||



(AVŚ_6,45.1a) paro 'pehi manaspāpa kim aśastāni śaṃsasi |
(AVŚ_6,45.1c) parehi na tvā kāmaye vṛkṣāṃ vanāni saṃ cara gṛheṣu goṣu me manaḥ ||1||

(AVŚ_6,45.2a) avaśasā niḥśasā yat parāśasopārima jāgrato yat svapantaḥ |
(AVŚ_6,45.2c) agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu ||2||

(AVŚ_6,45.3a) yad indra brahmaṇas pate 'pi mṛṣā carāmasi |
(AVŚ_6,45.3c) pracetā na āṅgiraso duritāt pātv aṃhasaḥ ||3||



(AVŚ_6,46.1a) yo na jīvo 'si na mṛto devānām amṛtagarbho 'si svapna |
(AVŚ_6,46.1c) varuṇānī te mātā yamaḥ pitārarur nāmāsi ||1||

(AVŚ_6,46.2a) vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ |
(AVŚ_6,46.2c) antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi ||2||

(AVŚ_6,46.3a) yathā kalāṃ yathā śaphaṃ yatharṇaṃ saṃnayanti |
(AVŚ_6,46.3c) evā duṣvapnyaṃ sarvaṃ dviṣate saṃ nayāmasi ||3||



(AVŚ_6,47.1a) agniḥ prātaḥsavane pātv asmān vaiśvānaro viśvakṛd viśvaśaṃbhūḥ |
(AVŚ_6,47.1c) sa naḥ pāvako draviṇe dadhātv āyuṣmantaḥ sahabhakṣāḥ syāma ||1||

(AVŚ_6,47.2a) viśve devā maruta indro asmān asmin dvitīye savane na jahyuḥ |
(AVŚ_6,47.2c) āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma ||2||

(AVŚ_6,47.3a) idaṃ tṛtīyaṃ savanaṃ kavīnām ṛtena ye camasam airayanta |
(AVŚ_6,47.3c) te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no abhi vasyo nayantu ||3||



(AVŚ_6,48.1a) śyeno 'si gāyatrachandā anu tvā rabhe |
(AVŚ_6,48.1c) svasti mā saṃ vahāsya yajñasyodṛci svāhā ||1||

(AVŚ_6,48.2a) ṛbhur asi jagachandā anu tvā rabhe |
(AVŚ_6,48.2c) svasti mā saṃ vahāsya yajñasyodṛci svāhā ||2||

(AVŚ_6,48.3a) vṛṣāsi triṣṭupchandā anu tvā rabhe |
(AVŚ_6,48.3c) svasti mā saṃ vahāsya yajñasyodṛci svāhā ||3||



(AVŚ_6,49.1a) nahi te agne tanvaḥ krūram ānaṃśa martyaḥ |
(AVŚ_6,49.1c) kapir babhasti tejanaṃ svaṃ jarāyu gaur iva ||1||

(AVŚ_6,49.2a) meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ |
(AVŚ_6,49.2c) śīrṣṇā śiro 'psasāpso ardayann aṃśūn babhasti haritebhir āsabhiḥ ||2||

(AVŚ_6,49.3a) suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ |
(AVŚ_6,49.3c) ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ ||3||



(AVŚ_6,50.1a) hataṃ tardaṃ samaṅkam ākhum aśvinā chintaṃ śiro api pṛṣṭīḥ śṛṇītam |
(AVŚ_6,50.1c) yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya ||1||

(AVŚ_6,50.2a) tarda hai pataṅga hai jabhya hā upakvasa |
(AVŚ_6,50.2c) brahmevāsaṃsthitaṃ havir anadanta imān yavān ahiṃsanto apodita ||2||

(AVŚ_6,50.3a) tardāpate vaghāpate tṛṣṭajambhā ā śṛṇota me |
(AVŚ_6,50.3c) ya āraṇyā vyadvarā ye ke ca stha vyadvarās tānt sarvān jambhayāmasi ||3||



(AVŚ_6,51.1a) vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ |
(AVŚ_6,51.1c) indrasya yujaḥ sakhā ||1||

(AVŚ_6,51.2a) āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu |
(AVŚ_6,51.2c) viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi ||2||

(AVŚ_6,51.3a) yat kiṃ cedaṃ varuṇa daivye jane 'bhidrohaṃ manuṣyāś caranti |
(AVŚ_6,51.3c) acittyā cet tava dharma yuyopima mā nas tasmād enaso deva rīriṣaḥ ||3||


(AVŚ_6,52.1a) ut sūryo diva eti puro rakṣāṃsi nijūrvan |
(AVŚ_6,52.1c) ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā ||1||

(AVŚ_6,52.2a) ni gāvo goṣṭhe asadan ni mṛgāso avikṣata |
(AVŚ_6,52.2c) ny ūrmayo nadīnaṃ ny adṛṣṭā alipsata ||2||

(AVŚ_6,52.3a) āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham |
(AVŚ_6,52.3c) ābhāriṣaṃ viśvabheṣajīm asyādṛṣṭān ni śamayat ||3||



(AVŚ_6,53.1a) dyauś ca ma idaṃ pṛthivī ca pracetasau śukro bṛhan dakṣiṇayā pipartu |
(AVŚ_6,53.1c) anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca ||1||

(AVŚ_6,53.2a) punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu |
(AVŚ_6,53.2c) vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā ||2||

(AVŚ_6,53.3a) saṃ varcasā payasā saṃ tanūbhir aganmahi manasā saṃ śivena |
(AVŚ_6,53.3c) tvaṣṭā no atra varīyaḥ kṛṇotv anu no mārṣṭu tanvo yad viriṣṭam ||3||


(AVŚ_6,54.1a) idaṃ tad yuja uttaram indraṃ śumbhāmy aṣṭaye |
(AVŚ_6,54.1c) asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam ||1||

(AVŚ_6,54.2a) asmai kṣatram agnīṣomāv asmai dhārayataṃ rayim |
(AVŚ_6,54.2c) imaṃ rāṣṭrasyābhīvarge kṛṇutam yuja uttaram ||2||

(AVŚ_6,54.3a) sabandhuś cāsabandhuś ca yo asmāṃ abhidāsati |
(AVŚ_6,54.3c) sarvaṃ taṃ randhayāsi me yajamānāya sunvate ||3||



(AVŚ_6,55.1a) ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti |
(AVŚ_6,55.1c) teṣām ajyāniṃ yatamo vahāti tasmai mā devāḥ pari datteha sarve ||1||

(AVŚ_6,55.2a) grīṣmo hemantaḥ śiśiro vasantaḥ śarad varṣāḥ svite no dadhāta |
(AVŚ_6,55.2c) ā no goṣu bhajatā prajāyāṃ nivāta id vaḥ śaraṇe syāma ||2||

(AVŚ_6,55.3a) idāvatsarāya parivatsarāya saṃvatsarāya kṛṇutā bṛhan namaḥ |
(AVŚ_6,55.3c) teṣāṃ vayaṃ sumatau yajñiyānām api bhadre sau manase syāma ||3||



(AVŚ_6,56.1a) mā no devā ahir vadhīt satokānt sahapuruṣān |
(AVŚ_6,56.1c) samyataṃ na vi ṣparad vyāttaṃ na saṃ yaman namo devajanebhyaḥ |

(AVŚ_6,56.2a) namo 'stv asitāya namas tiraścirājaye |
(AVŚ_6,56.2c) svajāya babhrave namo namo devajanebhyaḥ ||2||

(AVŚ_6,56.3a) saṃ te hanmi datā dataḥ sam u te hanvā hanū |
(AVŚ_6,56.3c) saṃ te jihvayā jihvāṃ sam v āsnāha āsyam ||3||



(AVŚ_6,57.1a) idam id vā u bheṣajam idaṃ rudrasya bheṣajam |
(AVŚ_6,57.1c) yeneṣum ekatejanāṃ śataśalyām apabravat ||1||

(AVŚ_6,57.2a) jālāṣeṇābhi ṣiñcata jālāṣeṇopa siñcata |
(AVŚ_6,57.2c) jālāṣam ugraṃ bheṣajaṃ tena no mṛḍa jīvase ||2||

(AVŚ_6,57.3a) śaṃ ca no mayaś ca no mā ca naḥ kiṃ canāmamat |
(AVŚ_6,57.3c) kṣamā rapo viśvaṃ no astu bheṣajaṃ sarvaṃ no astu bheṣajam ||3||



(AVŚ_6,58.1a) yaśasaṃ mendro maghavān kṛṇotu yaśasaṃ dyāvāpṛthivī ubhe ime |
(AVŚ_6,58.1c) yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām ||1||

(AVŚ_6,58.2a) yathendro dyāvāpṛthivyor yaśasvān yathāpa oṣadhīṣu yaśasvatīḥ |
(AVŚ_6,58.2c) evā viśveṣu deveṣu vayaṃ sarveṣu yaśasaḥ syāma ||2||

(AVŚ_6,58.3a) yaśā indro yaśā agnir yaśāḥ somo ajāyata |
(AVŚ_6,58.3c) yaśā viśvasya bhūtasyāham asmi yaśastamaḥ ||3||



(AVŚ_6,59.1a) anaḍudbhyas tvaṃ prathamaṃ dhenubhyas tvam arundhati |
(AVŚ_6,59.1c) adhenave vayase śarma yacha catuṣpade ||1||

(AVŚ_6,59.2a) śarma yachatv oṣadhiḥ saha devīr arundhatī |
(AVŚ_6,59.2c) karat payasvantaṃ goṣṭham ayakṣmāṃ uta pūruṣān ||2||

(AVŚ_6,59.3a) viśvarūpāṃ subhagām achāvadāmi jīvalām |
(AVŚ_6,59.3c) sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ ||3||



(AVŚ_6,60.1a) ayam ā yāty aryamā purastād viṣitastupaḥ |
(AVŚ_6,60.1c) asyā ichann agruvai patim uta jāyām ajānaye ||1||

(AVŚ_6,60.2a) aśramad iyam aryamann anyāsāṃ samanaṃ yatī |
(AVŚ_6,60.2c) aṅgo nv aryamann asyā anyāḥ samanam āyati ||2||

(AVŚ_6,60.3a) dhātā dādhāra pṛthivīm dhātā dyām uta sūryam |
(AVŚ_6,60.3c) dhātāsyā agruvai patim dadhātu pratikāmyam ||3||



(AVŚ_6,61.1a) mahyam āpo madhumad erayantāṃ mahyaṃ sūro abharaj jyotiṣe kam |
(AVŚ_6,61.1c) mahyaṃ devā uta viśve tapojā mahyaṃ devaḥ savitā vyaco dhāt ||1||

(AVŚ_6,61.2a) ahaṃ viveca pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sākam |
(AVŚ_6,61.2c) ahaṃ satyam anṛtaṃ yad vadāmy ahaṃ daivīṃ pari vācam viśaś ca ||2||

(AVŚ_6,61.3a) ahaṃ jajāna pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sindhūn |
(AVŚ_6,61.3c) ahaṃ satvam anṛtaṃ yad vadāmi yo agnīṣomāv ajuṣe sakhāyā ||3||



(AVŚ_6,62.1a) vaiśvānaro raśmibhir naḥ punātu vātaḥ prāṇeneṣiro nabhobhiḥ |
(AVŚ_6,62.1c) dyāvāpṛthivī payasā payasvatī ṛtāvarī yajñiye na punītām ||1||

(AVŚ_6,62.2a) vaiśvānarīṃ sūnṛtām ā rabhadhvaṃ yasyā āśās tanvo vītapṛṣṭhāḥ |
(AVŚ_6,62.2c) tayā gṛṇantaḥ sadhamādeṣu vayaṃ syāma patayo rayīnām ||2||

(AVŚ_6,62.3a) vaiśvānarīṃ varcasa ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ |
(AVŚ_6,62.3c) iheḍayā sadhamādaṃ madanto jyok paśyema sūryam uccarantam ||3||



(AVŚ_6,63.1a) yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat |
(AVŚ_6,63.1c) tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ ||1||

(AVŚ_6,63.2a) namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān |
(AVŚ_6,63.2c) yamo mahyam punar it tvām dadāti tasmai yamāya namo astu mṛtyave ||2||

(AVŚ_6,63.3a) ayasmaye drupade bedhiṣa ihābhihito mṛtyubhir ye sahasram |
(AVŚ_6,63.3c) yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam ||3||

(AVŚ_6,63.4a) saṃsam id yuvase vṛṣann agne viśvāny arya ā |
(AVŚ_6,63.4c) iḍas pade sam idhyase sa no vasūny ā bhara ||4||



(AVŚ_6,64.1a) saṃ jānīdhvaṃ saṃ pṛcyadhvaṃ saṃ vo manāṃsi jānatām |
(AVŚ_6,64.1c) devā bhāgaṃ yathā pūrve samjānānā upāsate ||1||

(AVŚ_6,64.2a) samāno mantraḥ samitiḥ samānī samānaṃ vrataṃ saha cittam eṣām |
(AVŚ_6,64.2c) samānena vo haviṣā juhomi samānaṃ ceto abhisaṃviśadhvam ||2||

(AVŚ_6,64.3a) samānī va ākūtiḥ samānā hṛdayāni vaḥ |
(AVŚ_6,64.3c) samānam astu vo manaḥ yathā vaḥ susahāsati ||3||



(AVŚ_6,65.1a) ava manyur avāyatāva bāhū manoyujā |
(AVŚ_6,65.1c) parāśara tvaṃ teṣām parāñcaṃ śuṣmam ardayādhā no rayim ā kṛdhi ||1||

(AVŚ_6,65.2a) nirhastebhyo nairhastam yaṃ devāḥ śarum asyatha |
(AVŚ_6,65.2c) vṛścāmi śatrūṇāṃ bāhūn anena haviṣā 'ham ||2||

(AVŚ_6,65.3a) indraś cakāra prathamaṃ nairhastam asurebhyaḥ |
(AVŚ_6,65.3c) jayantu satvāno mama sthireṇendreṇa medinā ||3||



(AVŚ_6,66.1a) nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān |
(AVŚ_6,66.1c) sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ ||1||

(AVŚ_6,66.2a) ātanvānā āyachanto 'syanto ye ca dhāvatha |
(AVŚ_6,66.2c) nirhastāḥ śatravaḥ sthanendro vo 'dya parāśarīt ||2||

(AVŚ_6,66.3a) nirhastāḥ santu śatravo 'ṅgaiṣāṃ mlāpayāmasi |
(AVŚ_6,66.3c) athaiṣām indra vedāṃsi śataśo vi bhajāmahai ||3||


(AVŚ_6,67.1a) pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ |
(AVŚ_6,67.1c) muhyantv adyāmūḥ senā amitrāṇāṃ parastarām ||1||

(AVŚ_6,67.2a) mūḍhā amitrāś caratāśīrṣāṇa ivāhayaḥ |
(AVŚ_6,67.2c) teṣāṃ vo agnimūḍhānām indro hantu varaṃvaram ||2||

(AVŚ_6,67.3a) aiṣu nahya vṛṣājinaṃ hariṇasya bhiyaṃ kṛdhi |
(AVŚ_6,67.3c) parāṅ amitra eṣatv arvācī gaur upeṣatu ||3||



(AVŚ_6,68.1a) āyam agant savitā kṣureṇoṣṇena vāya udakenehi |
(AVŚ_6,68.1c) ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ ||1||

(AVŚ_6,68.2a) aditiḥ śmaśru vapatv āpa undantu varcasā |
(AVŚ_6,68.2c) cikitsatu prajāpatir dīrghāyutvāya cakṣase ||2||

(AVŚ_6,68.3a) yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān |
(AVŚ_6,68.3c) tena brahmāṇo vapatedam asya gomān aśvavān ayam astu prajāvān ||3||



(AVŚ_6,69.1a) girāv aragarāṭeṣu hiranye goṣu yad yaśaḥ |
(AVŚ_6,69.1c) surāyāṃ sicyamānāyāṃ kīlāle madhu tan mayi ||1||

(AVŚ_6,69.2a) aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī |
(AVŚ_6,69.2c) yathā bhargasvatīṃ vācam āvadāni janāṃ anu ||2||

(AVŚ_6,69.3a) mayi varco atho yaśo 'tho yajñasya yat payaḥ |
(AVŚ_6,69.3c) tan mayi prajāpatir divi dyām iva dṛṃhatu ||3||



(AVŚ_6,70.1a) yathā māṃsam yathā surā yathākṣā adhidevane |
(AVŚ_6,70.1c) yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |
(AVŚ_6,70.1e) evā te aghnye mano 'dhi vatse ni hanyatām ||1||

(AVŚ_6,70.2a) yathā hastī hastinyāḥ padena padam udyuje |
(AVŚ_6,70.2c) yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |
(AVŚ_6,70.2e) evā te aghnye mano 'dhi vatse ni hanyatām ||2||

(AVŚ_6,70.3a) yathā pradhir yathopadhir yathā nabhyaṃ pradhāv adhi |
(AVŚ_6,70.3c) yathā puṃso vṛṣaṇyata striyāṃ nihanyate manaḥ |
(AVŚ_6,70.3e) evā te aghnye mano 'dhi vatse ni hanyatām ||3||



(AVŚ_6,71.1a) yad annam admi bahudhā virūpaṃ hiraṇyam aśvam uta gām ajām avim |
(AVŚ_6,71.1c) yad eva kiṃ ca pratijagrahāham agniṣ ṭad dhotā suhutaṃ kṛnotu ||1||

(AVŚ_6,71.2a) yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ |
(AVŚ_6,71.2c) yasmān me mana ud iva rārajīty agniṣ ṭad dhotā suhutaṃ kṛṇotu ||2||

(AVŚ_6,71.3a) yad annam admy anṛtena devā dāsyann adāsyann uta saṃgṛṇāmi |
(AVŚ_6,71.3c) vaiśvānarasya mahato mahimnā śivaṃ mahyaṃ madhumad astv annam ||3||



(AVŚ_6,72.1a) yathāsitaḥ prathayate vaśām anu vapūṃṣi kṛṇvann asurasya māyayā |
(AVŚ_6,72.1c) evā te śepaḥ sahasāyam arko 'ṅgenāṅgaṃ saṃsamakaṃ kṛṇotu ||1||

(AVŚ_6,72.2a) yathā pasas tāyādaraṃ vātena sthūlabhaṃ kṛtam |
(AVŚ_6,72.2c) yāvat parasvataḥ pasas tāvat te vardhatāṃ pasaḥ ||2||

(AVŚ_6,72.3a) yāvadaṅgīnaṃ pārasvataṃ hāstinaṃ gārdabham ca yat |
(AVŚ_6,72.3c) yāvad aśvasya vājinas tāvat te vardhatāṃ pasaḥ ||3||



(AVŚ_6,73.1a) eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu |
(AVŚ_6,73.1c) asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ ||1||

(AVŚ_6,73.2a) yo vaḥ śuṣmo hṛdayeṣv antar ākūtir yā vo manasi praviṣṭā |
(AVŚ_6,73.2c) tānt sīvayāmi haviṣā ghṛtena mayi sajātā ramatir vo astu ||2||

(AVŚ_6,73.3a) ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu |
(AVŚ_6,73.3c) vāstoṣ patir anu vo johavītu mayi sajātā ramatiḥ vo astu ||3||



(AVŚ_6,74.1a) saṃ vaḥ pṛcyantāṃ tanvaḥ saṃ manāṃsi sam u vratā |
(AVŚ_6,74.1c) sam vo 'yam brahmaṇas patir bhagaḥ saṃ vo ajīgamat ||1||

(AVŚ_6,74.2a) samjñapanaṃ vo manaso 'tho samjñapanam hṛdaḥ |
(AVŚ_6,74.2c) atho bhagasya yac chrāntaṃ tena saṃjñapayāmi vaḥ ||2||

(AVŚ_6,74.3a) yathādityā vasubhiḥ sambabhūvur marudbhir ugrā ahṛṇīyamānāḥ |
(AVŚ_6,74.3c) evā triṇāmann ahṛṇīyamāna imān janānt saṃmanasas kṛdhīha ||3||



(AVŚ_6,75.1a) nir amuṃ nuda okasaḥ sapatno yaḥ pṛtanyati |
(AVŚ_6,75.1c) nairbādhyena haviṣendra enaṃ parāśarīt ||1||

(AVŚ_6,75.2a) paramāṃ taṃ parāvatam indro nudatu vṛtrahā |
(AVŚ_6,75.2c) yato na punar āyati śaśvatībhyaḥ samābhyaḥ ||2||

(AVŚ_6,75.3a) etu tisraḥ parāvata etu pañca janāṃ ati |
(AVŚ_6,75.3c) etu tisro 'ti rocanā yato na punar āyati |
(AVŚ_6,75.3e) śaśvatībhyaḥ samābhyo yāvat sūryo asad divi ||3||



(AVŚ_6,76.1a) ya enaṃ pariṣīdanti samādadhati cakṣase |
(AVŚ_6,76.1c) saṃpreddho agnir jihvābhir ud etu hṛdayād adhi ||1||

(AVŚ_6,76.2a) agneḥ sāmtapanasyāham āyuṣe padam ā rabhe |
(AVŚ_6,76.2c) addhātir yasya paśyati dhūmam udyantam āsyataḥ ||2||

(AVŚ_6,76.3a) yo asya samidhaṃ veda kṣatriyeṇa samāhitām |
(AVŚ_6,76.3c) nābhihvāre padaṃ ni dadhāti sa mṛtyave ||3||

(AVŚ_6,76.4a) nainaṃ ghnanti paryāyiṇo na sannāṃ ava gachati |
(AVŚ_6,76.4c) agner yaḥ kṣatriyo vidvān nāma gṛhnāti āyuṣe ||4||



(AVŚ_6,77.1a) asthād dyaur asthāt pṛthivy asthād viśvam idaṃ jagat |
(AVŚ_6,77.1c) āsthāne parvatā asthu sthāmny aśvāṃ atiṣṭhipam ||1||

(AVŚ_6,77.2a) ya udānat parāyaṇaṃ ya udānaṇ nyāyanam |
(AVŚ_6,77.2c) āvartanam nivartanaṃ yo gopā api taṃ huve ||2||

(AVŚ_6,77.3a) jātavedo ni vartaya śataṃ te santv āvṛtaḥ |
(AVŚ_6,77.3c) sahasraṃ ta upāvṛtas tābhir naḥ punar ā kṛdhi ||3||



(AVŚ_6,78.1a) tena bhūtena haviṣāyam ā pyāyatāṃ punaḥ |
(AVŚ_6,78.1c) jāyām yām asmā āvākṣus tām rasenābhi vardhatām ||1||

(AVŚ_6,78.2a) abhi vardhatāṃ payasābhi rāṣṭreṇa vardhatām |
(AVŚ_6,78.2c) rayyā sahasravarcasemau stām anupakṣitau ||2||

(AVŚ_6,78.3a) tvaṣṭā jāyām ajanayat tvaṣṭāsyai tvāṃ patim |
(AVŚ_6,78.3c) tvaṣṭā sahasram āyuṃṣi dīrgham āyuḥ kṛṇotu vām ||3||



(AVŚ_6,79.1a) ayaṃ no nabhasas patiḥ saṃsphāno abhi rakṣatu |
(AVŚ_6,79.1c) asamātim gṛheṣu naḥ ||1||

(AVŚ_6,79.2a) tvaṃ no nabhasas pate ūrjaṃ gṛhesu dhāraya |
(AVŚ_6,79.2c) ā puṣṭam etv ā vasu ||2||

(AVŚ_6,79.3a) deva saṃsphāna sahasrāpoṣasyeśiṣe |
(AVŚ_6,79.3c) tasya no rāsva tasya no dhehi tasya te bhaktivāmsaḥ syāma ||3||



(AVŚ_6,80.1a) antarikṣeṇa patati viśvā bhūtāvacākaśat |
(AVŚ_6,80.1c) śuno divyasya yan mahas tenā te haviṣā vidhema ||1||

(AVŚ_6,80.2a) ye trayaḥ kālakāñjā divi devā iva śritāḥ |
(AVŚ_6,80.2c) tānt sarvān ahva ūtaye 'smā ariṣṭatātaye ||2||

(AVŚ_6,80.3a) apsu te janma divi te sadhasthaṃ samudre antar mahimā te pṛthivyām |
(AVŚ_6,80.3c) śuno divyasya yan mahas tenā te haviṣā vidhema ||3||



(AVŚ_6,81.1a) yantāsi yachase hastāv apa rakṣāṃsi sedhasi |
(AVŚ_6,81.1c) prajāṃ dhanaṃ ca gṛhṇānaḥ parihasto abhūd ayam ||1||

(AVŚ_6,81.2a) parihasta vi dhāraya yoniṃ garbhāya dhātave |
(AVŚ_6,81.2c) maryāde putram ā dhehi taṃ tvam ā gamayāgame ||2||

(AVŚ_6,81.3a) yaṃ parihastam abibhar aditiḥ putrakāmyā |
(AVŚ_6,81.3c) tvaṣṭā tam asyā ā badhnād yathā putraṃ janād ||3||



(AVŚ_6,82.1a) āgachata āgatasya nāma gṛhṇāmy āyataḥ |
(AVŚ_6,82.1c) indrasya vṛtraghno vanve vāsavasya śatakratoḥ ||1||

(AVŚ_6,82.2a) yena sūryāṃ sāvitrīm aśvinohatuḥ pathā |
(AVŚ_6,82.2c) tena mām abravīd bhago jayām ā vahatād iti ||2||

(AVŚ_6,82.3a) yas te 'ṅkuśo vasudāno bṛhann indra hiraṇyayaḥ |
(AVŚ_6,82.3c) tenā janiyate jāyāṃ mahyaṃ dhehi śacīpate ||3||



(AVŚ_6,83.1a) apacitaḥ pra patata suparṇo vasater iva |
(AVŚ_6,83.1c) sūryaḥ kṛṇotu bheṣajaṃ candramā vo 'pochatu ||1||

(AVŚ_6,83.2a) eny ekā śyeny ekā kṛṣṇaikā rohiṇī dve |
(AVŚ_6,83.2c) sarvāsām agrabhaṃ nāmāvīraghnīr apetana ||2||

(AVŚ_6,83.3a) asūtikā rāmāyaṇy apacit pra patiṣyati |
(AVŚ_6,83.3c) glaur itaḥ pra patiṣyati sa galunto naśiṣyati ||3||

(AVŚ_6,83.4a) vīhi svām āhutiṃ juṣāno manasā svāhā manasā yad idaṃ juhomi ||4||



(AVŚ_6,84.1a) yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam |
(AVŚ_6,84.1c) bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ ||1||

(AVŚ_6,84.2a) bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu |
(AVŚ_6,84.2c) muñcemān amūn enasaḥ svāhā ||2||

(AVŚ_6,84.3a) evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān |
(AVŚ_6,84.3c) yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave ||3||

(AVŚ_6,84.4a) ayasmaye drupade bedhiṣa ihābhihito mṛtyubhir ye sahasram |
(AVŚ_6,84.4c) yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam ||4||



(AVŚ_6,85.1a) varaṇo vārayātā ayaṃ devo vanaspatiḥ |
(AVŚ_6,85.1c) yakṣmo yo asminn āviṣṭas tam u devā avīvaran ||1||

(AVŚ_6,85.2a) indrasya vacasā vayaṃ mitrasya varuṇasya ca |
(AVŚ_6,85.2c) devānāṃ sarveṣāṃ vācā yakṣmaṃ te vārayāmahe ||2||

(AVŚ_6,85.3a) yathā vṛtra imā āpas tastambha viśvadhā yatīḥ |
(AVŚ_6,85.3c) evā te agninā yakṣmaṃ vaiśvānareṇa vāraye ||3||



(AVŚ_6,86.1a) vṛṣendrasya vṛṣā divo vṛsā pṛthivyā ayam |
(AVŚ_6,86.1c) vṛṣā viśvasya bhūtasya tvam ekavṛṣo bhava ||1||

(AVŚ_6,86.2a) samudra īśe sravatām agniḥ pṛthivyā vaśī |
(AVŚ_6,86.2c) candramā nakṣatrāṇām īśe tvam ekavṛṣo bhava ||2||

(AVŚ_6,86.3a) samrāḍ asy asurāṇāṃ kakun manuṣyānām |
(AVŚ_6,86.3c) devānām ardhabhāg asi tvam ekavṛṣo bhava ||3||



(AVŚ_6,87.1a) ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat |
(AVŚ_6,87.1c) viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat ||1||

(AVŚ_6,87.2a) ihaivaidhi māpa cyoṣṭhāḥ parvata ivāvicācalat |
(AVŚ_6,87.2c) indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya ||2||

(AVŚ_6,87.3a) indra etam adīdharat dhruvaṃ dhruveṇa haviṣā |
(AVŚ_6,87.3c) tasmai somo adhi bravad ayaṃ ca brahmaṇas patiḥ ||3||



(AVŚ_6,88.1a) dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat |
(AVŚ_6,88.1c) dhruvāsaḥ parvatā ime dhruvo rājā viśām ayam ||1||

(AVŚ_6,88.2a) dhruvaṃ te rājā varuṇo dhruvam devo bṛhaspatiḥ |
(AVŚ_6,88.2c) dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam ||2||

(AVŚ_6,88.3a) dhruvo 'cyutaḥ pra mṛṇīhi śatrūn chatrūyato 'dharān pādayasva |
(AVŚ_6,88.3c) sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha ||3||



(AVŚ_6,89.1a) idaṃ yat preṇyaḥ śiro dattaṃ somena vṛṣṇyam |
(AVŚ_6,89.1c) tataḥ pari prajātena hārdiṃ te śocayāmasi ||1||

(AVŚ_6,89.2a) śocayāmasi te hārdiṃ śocayāmasi te manaḥ |
(AVŚ_6,89.2c) vātaṃ dhūma iva sadhryaṅ mām evānv etu ye manaḥ ||2||

(AVŚ_6,89.3a) mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī |
(AVŚ_6,89.3c) mahyaṃ tvā madhyaṃ bhūmyā ubhāv antau sam asyatām ||3||



(AVŚ_6,90.1a) yāṃ te rudra iṣum āsyad aṅgebhyo hṛdayāya ca |
(AVŚ_6,90.1c) idaṃ tām adya tvad vayaṃ viṣūcīṃ vi vṛhāmasi ||1||

(AVŚ_6,90.2a) yās te śataṃ dhamanayo 'ṅgāny anu viṣṭhitāḥ |
(AVŚ_6,90.2c) tāsāṃ te sarvāsām vayaṃ nir viṣāṇi hvayāmasi ||2||

(AVŚ_6,90.3a) namas te rudrāsyate namaḥ pratihitāyai |
(AVŚ_6,90.3c) namo visṛjyamānāyai namo nipatitāyai ||3||



(AVŚ_6,91.1a) imaṃ yavam aṣṭāyogaiḥ ṣadyogebhir acarkṛṣuḥ |
(AVŚ_6,91.1c) tenā te tanvo rapo 'pācīnam apa vyaye ||1||

(AVŚ_6,91.2a) nyag vāto vāti nyak tapati sūryaḥ |
(AVŚ_6,91.2c) nīcīnam aghnyā duhe nyag bhavatu te rapaḥ ||2||

(AVŚ_6,91.3a) āpa id vā u bheṣajīr āpo amīvacātanīḥ |
(AVŚ_6,91.3c) āpo viśvasya bheṣajīs tās te kṛṇvantu bheṣajam ||3||



(AVŚ_6,92.1a) vātaraṃhā bhava vājin yujamāna indrasya yāhi prasave manojavāḥ |
(AVŚ_6,92.1c) yuñjantu tvā maruto viśvavedasa ā te tvastā patsu javaṃ dadhātu ||1||

(AVŚ_6,92.2a) javas te arvan nihito guhā yaḥ śyene vāte uta yo 'carat parīttaḥ |
(AVŚ_6,92.2c) tena tvaṃ vājin balavān balenājiṃ jaya samane parayiṣṇuḥ ||2||

(AVŚ_6,92.3a) tanūṣ ṭe vājin tanvaṃ nayantī vāmam asmabhyaṃ dhāvatu śarma tubhyam |
(AVŚ_6,92.3c) ahruto maho dharuṇāya devo divīva jyotiḥ svam ā mimīyāt ||3||



(AVŚ_6,93.1a) yamo mṛtyur aghamāro nirṛtho babhruḥ śarvo 'stā nīlaśikhaṇḍaḥ |
(AVŚ_6,93.1c) devajanāḥ senayottasthivāṃsas te asmākaṃ pari vṛñjantu vīrān ||1||

(AVŚ_6,93.2a) manasā homair harasā ghṛtena śarvāyāstra uta rājñe bhavāya |
(AVŚ_6,93.2c) namasyebhyo nama ebhyaḥ kṛṇomy anyatrāsmad aghaviṣā nayantu ||2||

(AVŚ_6,93.3a) trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ |
(AVŚ_6,93.3c) agnīṣomā varuṇaḥ pūtadakṣā vātāparjanyayoḥ sumatau syāma ||3||



(AVŚ_6,94.1a) saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi |
(AVŚ_6,94.1c) amī ye vivratā sthana tān vaḥ saṃ namayāmasi ||1||

(AVŚ_6,94.2a) ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta |
(AVŚ_6,94.2c) mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta ||2||

(AVŚ_6,94.3a) ote me dyāvāpṛthivī otā devī sarasvatī |
(AVŚ_6,94.3c) otau ma indraś cāgniś ca rdhyāsmedaṃ sarasvati ||3||



(AVŚ_6,95.1a) aśvattho devasadanas tṛtīyasyām ito divi |
(AVŚ_6,95.1c) tatrāmṛtasya cakṣaṇam devāḥ kuṣṭham avanvata ||1||

(AVŚ_6,95.2a) hiraṇyayī naur acarad dhiraṇyabandhanā divi |
(AVŚ_6,95.2c) tatrāmṛtasya puṣpaṃ devāḥ kuṣṭham avanvata ||2||

(AVŚ_6,95.3a) garbho asy oṣadhīnāṃ garbho himavatām uta |
(AVŚ_6,95.3c) garbho viśvasya bhūtasyemaṃ me agadaṃ kṛdhi ||3||


(AVŚ_6,96.1a) yā oṣadhayaḥ somarājñīr bahvīḥ śatavicakṣaṇāḥ |
(AVŚ_6,96.1c) bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ ||1||

(AVŚ_6,96.2a) muñcantu mā śapathyād atho varuṇyād uta |
(AVŚ_6,96.2c) atho yamasya paḍvīśād viśvasmād devakilbiṣāt ||2||

(AVŚ_6,96.3a) yac cakṣuṣā manasā yac ca vācopārima jāgrato yat svapantaḥ |
(AVŚ_6,96.3c) somas tāni svadhayā naḥ punātu ||3||



(AVŚ_6,97.1a) abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ |
(AVŚ_6,97.1c) abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ ||1||

(AVŚ_6,97.2a) svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam |
(AVŚ_6,97.2c) bādhethāṃ dūraṃ nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat ||2||

(AVŚ_6,97.3a) imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam |
(AVŚ_6,97.3c) grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā ||3||



(AVŚ_6,98.1a) indro jayāti na parā jayātā adhirājo rājasu rājayātai |
(AVŚ_6,98.1c) carkṛtya īḍyo vandyaś copasadyo namasyś bhaveha ||1||

(AVŚ_6,98.2a) tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām |
(AVŚ_6,98.2c) tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu ||2||

(AVŚ_6,98.3a) prācyā diśas tvam indrāsi rājotodīcyā diśo vṛtrahan chatruho 'si |
(AVŚ_6,98.3c) yatra yanti srotyās taj jitaṃ te dakṣiṇato vṛṣabha eṣi havyaḥ ||3||



(AVŚ_6,99.1a) abhi tvendra varimataḥ purā tvāṃhūraṇād dhuve |
(AVŚ_6,99.1c) hvayāmy ugraṃ cettāraṃ puruṇāmānam ekajam ||1||

(AVŚ_6,99.2a) yo adya senyo vadho jighāṃsan na udīrate |
(AVŚ_6,99.2c) indrasya tatra bāhū samantaṃ pari dadmaḥ ||2||

(AVŚ_6,99.3a) pari dadma indrasya bāhū samantaṃ trātus trāyatāṃ naḥ |
(AVŚ_6,99.3c) deva savitaḥ soma rājant sumanasaṃ mā kṛṇu svastaye ||3||



(AVŚ_6,100.1a) devā aduḥ sūryo dyaur adāt pṛthivy adāt |
(AVŚ_6,100.1c) tisraḥ sarasvatir aduḥ sacittā viṣadūṣaṇam ||1||

(AVŚ_6,100.2a) yad vo devā upajīkā āsiñcan dhanvany udakam |
(AVŚ_6,100.2c) tena devaprasūtenedaṃ dūṣayatā viṣam ||2||
(AVŚ_6,100.3a) asurāṇāṃ duhitāsi sā devānām asi svasā |
(AVŚ_6,100.3c) divas pṛthivyāḥ saṃbhūtā sā cakarthārasaṃ viṣam ||3||



(AVŚ_6,101.1a) ā vṛṣāyasva śvasihi vardhasva prathayasva ca |
(AVŚ_6,101.1c) yathāṅgaṃ vardhatāṃ śepas tena yoṣitam ij jahi ||1||

(AVŚ_6,101.2a) yena kṛṣaṃ vājayanti yena hinvanty āturam |
(AVŚ_6,101.2c) tenāsya brahmaṇas pate dhanur ivā tānayā pasaḥ ||2||

(AVŚ_6,101.3a) āhaṃ tanomi te paso adhi jyām iva dhanvani |
(AVŚ_6,101.3c) kramasva ṛṣa iva rohitam anavaglāyatā sadā ||3||



(AVŚ_6,102.1a) yathāyaṃ vāho aśvinā samaiti saṃ ca vartate |
(AVŚ_6,102.1c) evā mām abhi te manaḥ samaitu saṃ ca vartatām ||1||

(AVŚ_6,102.2a) āhaṃ khidāmi te mano rājāśvaḥ pṛṣṭyām iva |
(AVŚ_6,102.2c) reṣmachinnam yathā tṛṇaṃ mayi te veṣṭatāṃ manaḥ ||2||

(AVŚ_6,102.3a) āñjanasya madughasya kuṣṭhasya naladasya ca |
(AVŚ_6,102.3c) turo bhagasya hastābhyām anurodhanam ud bhare ||3||



(AVŚ_6,103.1a) saṃdānaṃ vo bṛhaspatiḥ saṃdānaṃ savitā karat |
(AVŚ_6,103.1c) saṃdānaṃ mitro aryamā saṃdānaṃ bhago aśvinā ||1||

(AVŚ_6,103.2a) sam paramānt sam avamān atho saṃ dyāmi madhyamān |
(AVŚ_6,103.2c) indras tān pary ahār dāmnā tān agne saṃ dyā tvam ||2||

(AVŚ_6,103.3a) amī ye yudham āyanti ketūn kṛtvānīkaśaḥ |
(AVŚ_6,103.3c) indras tān pary ahār dāmna tān agne saṃ dyā tvam ||3||


(AVŚ_6,104.1a) ādānena saṃdānenāmitrān ā dyāmasi |
(AVŚ_6,104.1c) apānā ye caiṣāṃ prāṇā asunāsūnt sam achidan ||1||

(AVŚ_6,104.2a) idam ādānam akaraṃ tapasendreṇa saṃśitam |
(AVŚ_6,104.2c) amitrā ye 'tra naḥ santi tān agna ā dyā tvam ||2||

(AVŚ_6,104.3a) ainān dyatām indrāgnī somo rājā ca medinau |
(AVŚ_6,104.3c) indro marutvān ādānam amitrebhyaḥ kṛṇotu naḥ ||3||



(AVŚ_6,105.1a) yathā mano manasketaiḥ parāpataty āśumat |
(AVŚ_6,105.1c) evā tvaṃ kāse pra pata manaso 'nu pravāyyam ||1||

(AVŚ_6,105.2a) yathā bāṇaḥ susaṃśitaḥ parāpataty āśumat |
(AVŚ_6,105.2c) evā tvaṃ kāse pra pata pṛthivyā anu saṃvatam ||2||

(AVŚ_6,105.3a) yathā sūryasya raśmayaḥ parāpatanty āśumat |
(AVŚ_6,105.3c) evā tvaṃ kāse pra pata samudrasyānu vikṣaram ||3||



(AVŚ_6,106.1a) āyane te parāyane dūrvā rohantu puṣpiṇīḥ |
(AVŚ_6,106.1c) utso vā tatra jāyatām hrado vā puṇḍarīkavān ||1||

(AVŚ_6,106.2a) apām idaṃ nyayanaṃ samudrasya niveśanam |
(AVŚ_6,106.2c) madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi ||2||

(AVŚ_6,106.3a) himasya tvā jarāyuṇā śāle pari vyayāmasi |
(AVŚ_6,106.3c) śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam ||3||



(AVŚ_6,107.1a) viśvajit trāyamāṇāyai mā pari dehi |
(AVŚ_6,107.1c) trāyamāṇe dvipāc ca sarvaṃ no rakṣa catuṣpāḍ yac ca naḥ svam ||1||

(AVŚ_6,107.2a) trāyamāṇe viśvajite mā pari dehi |
(AVŚ_6,107.2c) viśvajid dvipāc ca sarvaṃ no rakṣa catuṣpāḍ yac ca naḥ svam ||2||

(AVŚ_6,107.3a) viśvajit kalyāṇyai mā pari dehi |
(AVŚ_6,107.3c) kalyāṇi dvipāc ca sarvaṃ no rakṣa catuṣpāḍ yac ca naḥ svam ||3||

(AVŚ_6,107.4a) kalyāṇi sarvavide mā pari dehi |
(AVŚ_6,107.4c) sarvavid dvipāc ca sarvaṃ no rakṣa catuṣpāḍ yac ca naḥ svam ||4||



(AVŚ_6,108.1a) tvaṃ no medhe prathamā gobhir aśvebhir ā gahi |
(AVŚ_6,108.1c) tvaṃ sūryasya raśmibhis tvam no asi yajñiyā ||1||

(AVŚ_6,108.2a) medhām ahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtām ṛṣiṣṭutām |
(AVŚ_6,108.2c) prapītāṃ brahmacāribhir devānām avase huve ||2||

(AVŚ_6,108.3a) yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ |
(AVŚ_6,108.3c) ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi ||3||

(AVŚ_6,108.4a) yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ |
(AVŚ_6,108.4c) tayā mām adya medhayāgne medhāvinaṃ kṛṇu ||4||

(AVŚ_6,108.5a) medhāṃ sāyaṃ medhāṃ prātar medhāṃ madhyandinaṃ pari |
(AVŚ_6,108.5c) medhāṃ sūryasya raśmibhir vacasā veśayāmahe ||5||



(AVŚ_6,109.1a) pippalī kṣiptabheṣajy utātividdhabheṣajī |
(AVŚ_6,109.1c) tāṃ devāḥ sam akalpayann iyaṃ jīvitavā alam ||1||

(AVŚ_6,109.2a) pippalyaḥ sam avadantāyatīr jananād adhi |
(AVŚ_6,109.2c) yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ ||2||

(AVŚ_6,109.3a) asurās tvā ny akhanan devās tvod avapan punaḥ |
(AVŚ_6,109.3c) vātīkṛtasya bheṣajīm atho kṣiptasya bheṣajīm ||3||



(AVŚ_6,110.1a) pratno hi kam īḍyo adhvareṣu sanāc ca hotā navyaś ca satsi |
(AVŚ_6,110.1c) svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva ||1||

(AVŚ_6,110.2a) jyeṣṭhaghnyāṃ jāto vicṛtor yamasya mūlabarhaṇāt pari pāhy enam |
(AVŚ_6,110.2c) aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya ||2||

(AVŚ_6,110.3a) vyāghre 'hny ajaniṣṭa vīro nakṣatrajā jāyamānaḥ suvīraḥ |
(AVŚ_6,110.3c) sa mā vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm ||3||



(AVŚ_6,111.1a) imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti |
(AVŚ_6,111.1c) ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati ||1||

(AVŚ_6,111.2a) agniṣ ṭe ni śamayatu yadi te mana udyutam |
(AVŚ_6,111.2c) kṛṇomi vidvān bheṣajaṃ yathānunmadito 'sasi ||2||

(AVŚ_6,111.3a) devainasād unmaditam unmattam rakṣasas pari |
(AVŚ_6,111.3c) kṛṇomi vidvān bheṣajaṃ yadānunmadito 'sati ||3||

(AVŚ_6,111.4a) punas tvā dur apsarasaḥ punar indraḥ punar bhagaḥ |
(AVŚ_6,111.4c) punas tvā dur viśve devā yathānunmadito 'sasi ||4||


(AVŚ_6,112.1a) mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam |
(AVŚ_6,112.1c) sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve ||1||

(AVŚ_6,112.2a) un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan |
(AVŚ_6,112.2c) sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān ||2||

(AVŚ_6,112.3a) yebhiḥ pāśaiḥ parivitto vibaddho 'ṅgeaṅga ārpita utsitaś ca |
(AVŚ_6,112.3c) vi te mucyantaṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva ||3||



(AVŚ_6,113.1a) trite devā amṛjataitad enas trita enan manuṣyeṣu mamṛje |
(AVŚ_6,113.1c) tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu ||1||

(AVŚ_6,113.2a) marīcīr dhūmān pra viśānu pāpmann udārān gachota vā nīhārān |
(AVŚ_6,113.2c) nadīnaṃ phenāṃ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva ||2||

(AVŚ_6,113.3a) dvādaśadhā nihitaṃ tritasyāpamṛṣṭam manuṣyainasāni |
(AVŚ_6,113.3c) tato yadi tvā grāhir ānaśe tāṃ te devā brahmaṇā nāśayantu ||3||



(AVŚ_6,114.1a) yad devā devaheḍanaṃ devāsaś cakṛma vayam |
(AVŚ_6,114.1c) ādityās tasmān no yuyam ṛtasya ṛtena muñcata ||1||

(AVŚ_6,114.2a) ṛtasya ṛtenādityā yajatrā muñcateha naḥ |
(AVŚ_6,114.2c) yajñaṃ yad yajñavāhasaḥ śikṣanto nopaśekima ||2||

(AVŚ_6,114.3a) medasvatā yajamānāḥ srucājyāni juhvataḥ |
(AVŚ_6,114.3c) akāmā viśve vo devāḥ śikṣanto nopa śekima ||3||



(AVŚ_6,115.1a) yad vidvāṃso yad avidvāṃsa enāṃsi cakṛmā vayam |
(AVŚ_6,115.1c) yūyaṃ nas tasmān muñcata viśve devāḥ sajoṣasaḥ ||1||

(AVŚ_6,115.2a) yadi jāgrad yadi svapann ena enasyo 'karam |
(AVŚ_6,115.2c) bhūtaṃ mā tasmād bhavyaṃ ca drupadād iva muñcatām ||2||

(AVŚ_6,115.3a) drupadād iva mumucānaḥ svinnaḥ snātvā malād iva |
(AVŚ_6,115.3c) pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ ||3||



(AVŚ_6,116.1a) yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā |
(AVŚ_6,116.1c) vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam ||1||

(AVŚ_6,116.2a) vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti |
(AVŚ_6,116.2c) mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīde ||2||

(AVŚ_6,116.3a) yadīdaṃ mātur yadi pitur naḥ pari bhrātuḥ putrāc cetasa ena āgan |
(AVŚ_6,116.3c) yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ ||3||



(AVŚ_6,117.1a) apamityam apratīttaṃ yad asmi yamasya yena balinā carāmi |
(AVŚ_6,117.1c) idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān ||1||

(AVŚ_6,117.2a) ihaiva santaḥ prati dadma enaj jīvā jīvebhyo ni harāma enat |
(AVŚ_6,117.2c) apamitya dhānyaṃ yaj jaghasāham idaṃ tad agne anṛṇo bhavāmi ||2||

(AVŚ_6,117.3a) anṛṇā asminn anṛṇāḥ parasmin tṛtīye loke anṛṇāḥ syāma |
(AVŚ_6,117.3c) ye devayānāḥ pitṛyāṇaś ca lokāḥ sarvān patho anṛṇā ā kṣiyema ||3||



(AVŚ_6,118.1a) yad dhastābhyāṃ cakṛma kilbiṣāṇy akṣāṇāṃ gatnum upalipsamānāḥ |
(AVŚ_6,118.1c) ugraṃpaśye ugrajitau tad adyāpsarasāv anu dattām ṛṇaṃ naḥ ||1||

(AVŚ_6,118.2a) ugraṃpaśye rāṣṭrabhṛt kilbiṣāṇi yad akṣavṛttam anu dattam na etat |
(AVŚ_6,118.2c) ṛṇān no na ṛṇam ertsamāno yamasya loke adhirajjur āyat ||2||

(AVŚ_6,118.3a) yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ |
(AVŚ_6,118.3c) te vācaṃ vādiṣur mottarāṃ mad devapatnī apsarasāv adhītam ||3||



(AVŚ_6,119.1a) yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi |
(AVŚ_6,119.1c) vaiśvānaro no adhipā vasiṣṭha ud in nayāti sukṛtasya lokam ||1||

(AVŚ_6,119.2a) vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu |
(AVŚ_6,119.2c) sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema ||2||

(AVŚ_6,119.3a) vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām |
(AVŚ_6,119.3c) anājānan manasā yācamāno yat tatraino apa tat suvāmi ||3||



(AVŚ_6,120.1a) yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima |
(AVŚ_6,120.1c) ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam ||1||

(AVŚ_6,120.2a) bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ |
(AVŚ_6,120.2c) dyaur naḥ pitā pitryāc chaṃ bhavāti jāmim ṛtvā māva patsi lokāt ||2||

(AVŚ_6,120.3a) yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ |
(AVŚ_6,120.3c) aślonā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān ||3||



(AVŚ_6,121.1a) viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye |
(AVŚ_6,121.1c) duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gachema sukṛtasya lokam ||1||

(AVŚ_6,121.2a) yad dāruṇi badhyase yac ca rajjvāṃ yad bhūmyāṃ badhyase yac ca vācā |
(AVŚ_6,121.2c) ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam ||2||

(AVŚ_6,121.3a) ud agātāṃ bhagavatī vicṛtau nāma tārake |
(AVŚ_6,121.3c) prehāmṛtasya yachatāṃ praitu baddhakamocanam ||3||

(AVŚ_6,121.4a) vi jihīṣva lokam kṛṇu bandhān muñcāsi baddhakam |
(AVŚ_6,121.4c) yonyā iva pracyuto garbhaḥ pathaḥ sarvāṃ anu kṣiya ||4||



(AVŚ_6,122.1a) etaṃ bhāgaṃ pari dadāmi vidvān viśvakarman prathamajā ṛtasya |
(AVŚ_6,122.1c) asmābhir dattaṃ jarasaḥ parastād achinnaṃ tantum anu saṃ tarema ||1||

(AVŚ_6,122.2a) tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena |
(AVŚ_6,122.2c) abandhv eke dadataḥ prayachanto dātuṃ cec chikṣānt sa svarga eva ||2||

(AVŚ_6,122.3a) anvārabhethām anusaṃrabhethām etaṃ lokaṃ śraddadhānāḥ sacante |
(AVŚ_6,122.3c) yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām ||3||

(AVŚ_6,122.4a) yajñam yantaṃ manasā bṛhantam anvārohāmi tapasā sayoniḥ |
(AVŚ_6,122.4c) upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema ||4||

(AVŚ_6,122.5a) śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi |
(AVŚ_6,122.5c) yatkāma idaṃ abhiṣiñcāmi vo 'haṃ indro marutvānt sa dadātu tan me ||5||



(AVŚ_6,123.1a) etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ |
(AVŚ_6,123.1c) anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman ||1||

(AVŚ_6,123.2a) jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra |
(AVŚ_6,123.2c) anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai ||2||

(AVŚ_6,123.3a) devāḥ pitaraḥ pitaro devāḥ |
(AVŚ_6,123.3c) yo asmi so asmi ||3||

(AVŚ_6,123.4a) sa pacāmi sa dadāmi |
(AVŚ_6,123.4c) sa yaje sa dattān mā yūṣam ||4||

(AVŚ_6,123.5a) nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu |
(AVŚ_6,123.5c) viddhi pūrtasya no rājant sa deva sumanā bhava ||5||



(AVŚ_6,124.1a) divo nu mām bṛhato antarikṣād apāṃ stoko abhy apaptad rasena |
(AVŚ_6,124.1c) sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena ||1||

(AVŚ_6,124.2a) yadi vṛkṣād abhyapaptat phalaṃ tad yady antarikṣāt sa u vāyur eva |
(AVŚ_6,124.2c) yatrāspṛkṣat tanvo yac ca vāsasa āpo nudantu nirṛtiṃ parācaiḥ ||2||

(AVŚ_6,124.3a) abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva |
(AVŚ_6,124.3c) sarvā pavitrā vitatādhy asmat tan mā tārīn nirṛtir mo arātiḥ ||3||



(AVŚ_6,125.1a) vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ |
(AVŚ_6,125.1c) gobhiḥ saṃnaddho asi vīḍayasvāsthātā te jayatu jetvāni ||1||

(AVŚ_6,125.2a) divas pṛthivyāḥ pary oja udbhṛtaṃ vanaspatibhyaḥ pary ābhṛtaṃ sahaḥ |
(AVŚ_6,125.2c) apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja ||2||

(AVŚ_6,125.3a) indrasyaujo marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ |
(AVŚ_6,125.3c) sa imāṃ no havyadātiṃ juṣāṇo deva ratha prati havyā gṛbhāya ||3||


(AVŚ_6,126.1a) upa śvāsaya pṛthivīm uta dyaṃ purutrā te vanvatāṃ viṣṭhitam jagat |
(AVŚ_6,126.1c) sa dundubhe sajūr indreṇa devair dūrād davīyo apa sedha śatrūn ||1||

(AVŚ_6,126.2a) ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ |
(AVŚ_6,126.2c) apa sedha dundubhe duchunām ita indrasya muṣṭir asi vīḍayasva ||2||

(AVŚ_6,126.3a) prāmūṃ jayābhīme jayantu ketumad dundubhir vāvadītu |
(AVŚ_6,126.3c) sam aśvaparṇāḥ patantu no naro 'smākam indra rathino jayantu ||3||



(AVŚ_6,127.1a) vidradhasya balāsasya lohitasya vanaspate |
(AVŚ_6,127.1c) visalpakasyauṣadhe moc chiṣaḥ piśitaṃ cana ||1||

(AVŚ_6,127.2a) yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau |
(AVŚ_6,127.2c) vedāhaṃ tasya bheṣajaṃ cīpudrur abhicakṣaṇam ||2||

(AVŚ_6,127.3a) yo aṅgyo yaḥ karṇyo yo akṣyor visalpakaḥ |
(AVŚ_6,127.3c) vi vṛhāmo visalpakaṃ vidradhaṃ hṛdayāmayam |
(AVŚ_6,127.3e) parā tam ajñātam yakṣmam adharāñcaṃ suvāmasi ||3||



(AVŚ_6,128.1a) śakadhūmaṃ nakṣatrāṇi yad rājānam akurvata |
(AVŚ_6,128.1c) bhadrāham asmai prāyachan idaṃ rāṣṭram asād iti ||1||

(AVŚ_6,128.2a) bhadrāhaṃ no madhyaṃdine bhadrāhaṃ sāyam astu naḥ |
(AVŚ_6,128.2c) bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ ||2||

(AVŚ_6,128.3a) ahorātrābhyāṃ nakṣatrebhyaḥ suryācandramasābhyām |
(AVŚ_6,128.3c) bhadrāham asmabhyaṃ rājan chakadhūma tvaṃ kṛdhi ||3||

(AVŚ_6,128.4a) yo no bhadrāham akaraḥ sāyaṃ naktam atho divā |
(AVŚ_6,128.4c) tasmai te nakṣatrarāja śakadhūma sadā namaḥ ||4||



(AVŚ_6,129.1a) bhagena mā śāṃśapena sākam indreṇa medinā |
(AVŚ_6,129.1c) kṛṇomi bhaginaṃ māpa drāntv arātayaḥ ||1||

(AVŚ_6,129.2a) yena vṛkṣāṃ abhyabhavo bhagena varcasā saha |
(AVŚ_6,129.2c) tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ ||2||

(AVŚ_6,129.3a) yo andho yaḥ punaḥsaro bhago vṛkṣeṣv āhitaḥ |
(AVŚ_6,129.3c) tena mā bhaginaṃ kṛṇv apa drāntv arātayaḥ ||3||



(AVŚ_6,130.1a) rathajitāṃ rāthajiteyīnām apsarasām ayaṃ smaraḥ |
(AVŚ_6,130.1c) devāḥ pra hiṇuta smaram asau mām anu śocatu ||1||

(AVŚ_6,130.2a) asau me smaratād iti priyo me smaratād iti |
(AVŚ_6,130.2c) devāḥ pra hiṇuta smaram asau mām anu śocatu ||2||

(AVŚ_6,130.3a) yathā mama smarād asau nāmuṣyāhaṃ kadā cana |
(AVŚ_6,130.3c) devāḥ pra hiṇuta smaram asau mām anu śocatu ||3||

(AVŚ_6,130.4a) un mādayata maruta ud antarikṣa mādaya |
(AVŚ_6,130.4c) agna un mādayā tvam asau mām anu śocatu ||4||



(AVŚ_6,131.1a) ni śīrṣato ni pattata ādhyo ni tirāmi te |
(AVŚ_6,131.1c) devāḥ pra hiṇuta smaram asau mām anu śocatu ||1||

(AVŚ_6,131.2a) anumate 'nv idaṃ manyasvākute sam idaṃ namaḥ |
(AVŚ_6,131.2c) devāḥ pra hiṇuta smaram asau mām anu śocatu ||2||

(AVŚ_6,131.3a) yad dhāvasi triyojanaṃ pañcayojanam āśvinam |
(AVŚ_6,131.3c) tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā ||3||



(AVŚ_6,132.1a) yaṃ devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā |
(AVŚ_6,132.1c) taṃ te tapāmi varuṇasya dharmaṇā ||1||

(AVŚ_6,132.2a) yaṃ viśve devāḥ smaram asiñcann apsv antaḥ śośucānaṃ sahādhyā |
(AVŚ_6,132.2c) taṃ te tapāmi varuṇasya dharmaṇā ||2||

(AVŚ_6,132.3a) yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā |
(AVŚ_6,132.3c) taṃ te tapāmi varuṇasya dharmaṇā ||3||

(AVŚ_6,132.4a) yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā |
(AVŚ_6,132.4c) taṃ te tapāmi varuṇasya dharmaṇā ||4||

(AVŚ_6,132.5a) yam mitrāvaruṇau smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā |
(AVŚ_6,132.5c) taṃ te tapāmi varuṇasya dharmaṇā ||5||



(AVŚ_6,133.1a) ya imāṃ devo mekhalām ābabandha yaḥ saṃnanāha ya u no yuyoja |
(AVŚ_6,133.1c) yasya devasya praśiṣā carāmaḥ sa pāram ichāt sa u no vi muñcāt ||1||

(AVŚ_6,133.2a) āhutāsy abhihuta ṛṣīṇām asy āyudham |
(AVŚ_6,133.2c) pūrvā vratasya prāśnatī vīraghnī bhava mekhale ||2||

(AVŚ_6,133.3a) mṛtyor ahaṃ brahmacārī yad asmi niryācan bhūtāt puruṣaṃ yamāya |
(AVŚ_6,133.3c) tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi ||3||

(AVŚ_6,133.4a) śraddhāyā duhitā tapaso 'dhi jātā svasā ṛṣīṇāṃ bhūtakṛtāṃ babhūva |
(AVŚ_6,133.4c) sā no mekhale matim ā dhehi medhām atho no dhehi tapa indriyaṃ ca ||4||

(AVŚ_6,133.5a) yāṃ tvā pūrve bhūtakṛta ṛṣayaḥ paribedhire |
(AVŚ_6,133.5c) sā tvaṃ pari ṣvajasva māṃ dīrghāyutvāya mekhale ||5||



(AVŚ_6,134.1a) ayaṃ vajras tarpayatām ṛtasyāvāsya rāṣṭram apa hantu jīvitam |
(AVŚ_6,134.1c) śṛṇātu grīvāḥ pra śṛṇātūṣṇihā vṛtrasyeva śacīpatiḥ ||1||

(AVŚ_6,134.2a) adharo'dhara uttarebhyo gūḍhaḥ pṛthivyā mot sṛpat |
(AVŚ_6,134.2c) vajreṇāvahataḥ śayām ||2||

(AVŚ_6,134.3a) yo jināti tam anvicha yo jināti tam ij jahi |
(AVŚ_6,134.3c) jinato vajra tvaṃ sīmantam anvañcam anu pātaya ||3||



(AVŚ_6,135.1a) yad aśnāmi balaṃ kurva itthaṃ vajram ā dade |
(AVŚ_6,135.1c) skandhān amuṣya śātayan vṛtrasyeva śacīpatiḥ ||1||

(AVŚ_6,135.2a) yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ |
(AVŚ_6,135.2c) prāṇān amuṣya saṃpāya saṃ pibāmo amuṃ vayam ||2||

(AVŚ_6,135.3a) yad girāmi saṃ girāmi samudra iva saṃgiraḥ |
(AVŚ_6,135.3c) prāṇān amuṣya saṃgīrya saṃ girāmo amum vayam ||3||



(AVŚ_6,136.1a) devī devyām adhi jātā pṛthivyām asy oṣadhe |
(AVŚ_6,136.1c) tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi ||1||

(AVŚ_6,136.2a) dṛṃha pratnān janayājātān jātān u varṣīyasas kṛdhi ||2||

(AVŚ_6,136.3a) yas te keśo 'vapadyate samūlo yaś ca vṛścate |
(AVŚ_6,136.3c) idaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā ||3||



(AVŚ_6,137.1a) yāṃ jamadagnir akhanad duhitre keśavardhanīm |
(AVŚ_6,137.1c) tāṃ vītahavya ābharad asitasya gṛhebhyaḥ ||1||

(AVŚ_6,137.2a) abhīśunā meyā āsan vyāmenānumeyāḥ |
(AVŚ_6,137.2c) keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari ||2||

(AVŚ_6,137.3a) dṛṃha mūlam āgraṃ yacha vi madhyaṃ yāmayauṣadhe |
(AVŚ_6,137.3c) keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari ||3||



(AVŚ_6,138.1a) tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe |
(AVŚ_6,138.1c) imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi ||1||

(AVŚ_6,138.2a) klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi |
(AVŚ_6,138.2c) athāsyendro grāvabhyām ubhe bhinattv āṇḍyau ||2||

(AVŚ_6,138.3a) klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram |
(AVŚ_6,138.3c) kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi ||3||

(AVŚ_6,138.4a) ye te nādyau devakṛte yayos tiṣṭhati vṛṣṇyam |
(AVŚ_6,138.4c) te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ ||4||

(AVŚ_6,138.5a) yathā naḍam kaśipune striyo bhindanty aśmanā |
(AVŚ_6,138.5c) evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ ||5||



(AVŚ_6,139.1a) nyastikā rurohitha subhagaṃkaraṇī mama |
(AVŚ_6,139.1c) śataṃ tava pratānās trayastriṃśan nitānāḥ ||
(AVŚ_6,139.1e) tayā sahasraparṇyā hṛdayaṃ śoṣayāmi te ||1||

(AVŚ_6,139.2a) śuṣyatu mayi te hṛdayam atho śuṣyatv āsyam |
(AVŚ_6,139.2c) atho ni śuṣya māṃ kāmenātho śuṣkāsyā cara ||2||

(AVŚ_6,139.3a) saṃvananī samuṣpalā babhru kalyāṇi saṃ nuda |
(AVŚ_6,139.3c) amūṃ ca māṃ ca saṃ nuda samānaṃ hṛdayaṃ kṛdhi ||3||

(AVŚ_6,139.4a) yathodakam apapuṣo 'paśuṣyaty āsyam |
(AVŚ_6,139.4c) evā ni śuṣya māṃ kāmenātho śuṣkāsyā cara ||4||

(AVŚ_6,139.5a) yathā nakulo vichidya saṃdadhāty ahiṃ punaḥ |
(AVŚ_6,139.5c) evā kāmasya vichinnaṃ saṃ dhehi vīryāvati ||5||



(AVŚ_6,140.1a) yau vyāghrāv avarūdhau jighatsataḥ pitaraṃ mātaraṃ ca |
(AVŚ_6,140.1c) tau dantaṃ brahmaṇas pate śivau kṛṇu jātavedaḥ ||1||

(AVŚ_6,140.2a) vrīhim attaṃ yavam attam atho māṣam atho tilam |
(AVŚ_6,140.2c) eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca ||2||

(AVŚ_6,140.3a) upahūtau sayujau syonau dantau sumaṅgalau |
(AVŚ_6,140.3c) anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca ||3||



(AVŚ_6,141.1a) vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām |
(AVŚ_6,141.1c) indra ābhyo adhi bravad rudro bhūmne cikitsatu ||1||

(AVŚ_6,141.2a) lohitena svadhitinā mithunaṃ karṇayoḥ kṛdhi |
(AVŚ_6,141.2c) akartām aśvinā lakṣma tad astu prajayā bahu ||2||

(AVŚ_6,141.3a) yathā cakrur devāsurā yathā manuṣyā uta |
(AVŚ_6,141.3c) evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā ||3||


(AVŚ_6,142.1a) uc chrayasva bahur bhava svena mahasā yava |
(AVŚ_6,142.1c) mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt ||1||

(AVŚ_6,142.2a) āśṛṇvantaṃ yavaṃ devaṃ yatra tvāchāvadāmasi |
(AVŚ_6,142.2c) tad uc chrayasva dyaur iva samudra ivaidhy akṣitaḥ ||2||

(AVŚ_6,142.3a) akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ |
(AVŚ_6,142.3c) pṛṇanto akṣitāḥ santv attāraḥ santv akṣitāḥ ||3||



(AVŚ_7,1.1a) dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni |
(AVŚ_7,1.1c) tṛtīyena brahmaṇā vāvṛdhānās turīyeṇāmanvata nāma dhenoḥ ||1||

(AVŚ_7,1.2a) sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ |
(AVŚ_7,1.2c) sa dyām aurṇod antarikṣaṃ svaḥ sa idaṃ viśvam abhavat sa ābharat ||2||



(AVŚ_7,2.1a) atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam |
(AVŚ_7,2.1c) ya imaṃ yajñam manasā ciketa pra ṇo vocas tam iheha bravaḥ ||1||



(AVŚ_7,3.1a) ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ |
(AVŚ_7,3.1c) sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata ||1||


(AVŚ_7,4.1a) ekayā ca daśabhiś ca suhute dvābhyām iṣṭaye viṃśatyā ca |
(AVŚ_7,4.1c) tisṛbhiś ca vahase triṃśatā ca viyugbhir vāya iha tā vi muñca ||1||



(AVŚ_7,5.1a) yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan |
(AVŚ_7,5.1c) te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||1||

(AVŚ_7,5.2a) yajño babhūva sa ā babhūva sa pra jajñe sa u vāvṛdhe punaḥ |
(AVŚ_7,5.2c) sa devānām adhipatir babhūva so asmāsu draviṇam ā dadhātu ||2||

(AVŚ_7,5.3a) yad devā devān haviṣā 'yajantāmartyān manasā martyena |
(AVŚ_7,5.3c) madema tatra parame vyoman paśyema tad uditau sūryasya ||3||

(AVŚ_7,5.4a) yat puruṣeṇa haviṣā yajñaṃ devā atanvata |
(AVŚ_7,5.4c) asti nu tasmād ojīyo yad vihavyenejire ||4||

(AVŚ_7,5.5a) mugdhā devā uta śunā 'yajantota gor aṅgaiḥ purudhā 'yajanta |
(AVŚ_7,5.5c) ya imaṃ yajñaṃ manasā ciketa pra ṇo vocas tam iheha bravaḥ ||5||



(AVŚ_7,6.1a) aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ |
(AVŚ_7,6.1c) viśve devā aditir pañca janā aditir jātam aditir janitvam ||1||

(AVŚ_7,6.2a) mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe |
(AVŚ_7,6.2c) tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim ||2||

(AVŚ_7,6.3a) sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim |
(AVŚ_7,6.3c) daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye ||1||

(AVŚ_7,6.4a) vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe |
(AVŚ_7,6.4c) yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yachāt ||2||



(AVŚ_7,7.1a) diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām |
(AVŚ_7,7.1c) teṣāṃ hi dhāma gabhiṣak samudriyaṃ nainān namasā paro asti kaścana ||1||



(AVŚ_7,8.1a) bhadrād adhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu |
(AVŚ_7,8.1c) athemam asyā vara ā pṛthivyā āreśatruṃ kṛṇuhi sarvavīram ||1||



(AVŚ_7,9.1a) prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ |
(AVŚ_7,9.1c) ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan ||1||

(AVŚ_7,9.2a) pūṣemā āśā anu veda sarvāḥ so asmāṃ abhayatamena neṣat |
(AVŚ_7,9.2c) svastidā āghṛṇiḥ sarvavīro 'prayuchan pura etu prajānan ||2||

(AVŚ_7,9.3a) pūṣan tava vrate vayaṃ na riṣyema kadā cana |
(AVŚ_7,9.3c) stotāras ta iha smasi ||3||

(AVŚ_7,9.4a) pari pūṣā parastād dhastaṃ dadhātu dakṣiṇam |
(AVŚ_7,9.4c) punar no naṣṭam ājatu saṃ naṣṭena gamemahi ||4||



(AVŚ_7,10.1a) yas te stanaḥ śaśayur yo mayobhūr yaḥ sumnayuḥ suhavo yaḥ sudatraḥ |
(AVŚ_7,10.1c) yena viśvā puṣyasi vāryāṇi sarasvati tam iha dhātave kaḥ ||1||



(AVŚ_7,11.1a) yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam |
(AVŚ_7,11.1c) mā no vadhīr vidyutā deva sasyaṃ mota vadhī raśmibhiḥ sūryasya ||1||



(AVŚ_7,12.1a) sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne |
(AVŚ_7,12.1c) yenā saṃgachā upa mā sa śikṣāc cāru vadāni pitaraḥ saṃgateṣu ||1||

(AVŚ_7,12.2a) vidma te sabhe nāma nariṣṭā nāma vā asi |
(AVŚ_7,12.2c) ye te ke ca sabhāsadas te me santu savācasaḥ ||2||

(AVŚ_7,12.3a) eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade |
(AVŚ_7,12.3c) asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu ||3||

(AVŚ_7,12.4a) yad vo manaḥ parāgataṃ yad baddham iha veha vā |
(AVŚ_7,12.4c) tad va ā vartayāmasi mayi vo ramatāṃ manaḥ ||4||



(AVŚ_7,13.1a) yathā sūryo nakṣatrāṇām udyaṃs tejāṃsy ādade |
(AVŚ_7,13.1c) evā strīṇāṃ ca puṃsāṃ ca dviṣatāṃ varca ā dade ||1||

(AVŚ_7,13.2a) yāvanto mā sapatnānām āyantaṃ pratipaśyatha |
(AVŚ_7,13.2c) udyant sūrya iva suptānāṃ dviṣatām varca ā dade ||2||



(AVŚ_7,14.1a) abhi tyaṃ devaṃ savitāram oṇyoḥ kavikratum |
(AVŚ_7,14.1c) arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim ||1||

(AVŚ_7,14.2a) urdhvā yasyāmatir bhā adidyutat savīmani |
(AVŚ_7,14.2c) hiraṇyapāṇir amimīta sukratuḥ kṛpāt svaḥ ||2||

(AVŚ_7,14.3a) sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai |
(AVŚ_7,14.3c) athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ ||3||

(AVŚ_7,14.4a) damūnā devaḥ savitā vareṇyo dadhad ratnaṃ pitṛbhya āyūṃṣi |
(AVŚ_7,14.4c) pibāt somaṃ mamadad enam iṣṭe parijmā cit kramate asya dharmaṇi ||4||



(AVŚ_7,15.1a) tāṃ savitaḥ satyasavāṃ sucitrām āhaṃ vṛṇe sumatiṃ viśvavārām |
(AVŚ_7,15.1c) yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya ||1||



(AVŚ_7,16.1a) bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya |
(AVŚ_7,16.1c) saṃśitaṃ cit saṃtaraṃ saṃ śiśādhi viśva enam anu madantu devāḥ ||1||



(AVŚ_7,17.1a) dhātā dadhātu no rayim īśāno jagatas patiḥ |
(AVŚ_7,17.1c) sa naḥ pūrṇena yachatu ||1||

(AVŚ_7,17.2a) dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām |
(AVŚ_7,17.2c) vayam devasya dhīmahi sumatiṃ viśvarādhasaḥ ||2||

(AVŚ_7,17.3a) dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe |
(AVŚ_7,17.3c) tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ ||3||

(AVŚ_7,17.4a) dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ |
(AVŚ_7,17.4c) tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu ||4||



(AVŚ_7,18.1a) pra nabhasva pṛthivi bhinddhīdaṃ divyaṃ nabhaḥ |
(AVŚ_7,18.1c) udno divyasya no dhātar īśāno vi ṣyā dṛtim ||1||

(AVŚ_7,18.2a) na ghraṃs tatāpa na himo jaghāna pra nabhatāṃ pṛthivī jīradānuḥ |
(AVŚ_7,18.2c) āpaś cid asmai ghṛtam it kṣaranti yatra somaḥ sadam it tatra bhadram ||2||



(AVŚ_7,19.1a) prajāpatir janayati prajā imā dhātā dadhātu sumanasyamānaḥ |
(AVŚ_7,19.1c) saṃjānānāḥ saṃmanasaḥ sayonayo mayi puṣṭaṃ puṣṭapatir dadhātu ||1||



(AVŚ_7,20.1a) anv adya no 'numatir yajñaṃ deveṣu manyatām |
(AVŚ_7,20.1c) agniś ca havyavāhano bhavatāṃ dāśuṣe mama ||1||

(AVŚ_7,20.2a) anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi |
(AVŚ_7,20.2c) juṣasva havyam āhutaṃ prajāṃ devi rarāsva naḥ ||2||

(AVŚ_7,20.3a) anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam |
(AVŚ_7,20.3c) tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma ||3||

(AVŚ_7,20.4a) yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu |
(AVŚ_7,20.4c) tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ||4||

(AVŚ_7,20.5a) emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam |
(AVŚ_7,20.5c) bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā ||5||

(AVŚ_7,20.6a) anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati |
(AVŚ_7,20.6c) tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ ||6||



(AVŚ_7,21.1a) sameta viśve vacasā patiṃ diva eko vibhūr atithir janānām |
(AVŚ_7,21.1c) sa pūrvyo nūtanam āvivāsat taṃ vartanir anu vāvṛta ekam it puru ||1||

(AVŚ_7,22.1a) ayaṃ sahasram ā no dṛśe kavīnāṃ matir jyotir vidharmaṇi ||1||

(AVŚ_7,22.2a) bradhnaḥ samīcīr uṣasaḥ sam airayan |
(AVŚ_7,22.2c) arepasaḥ sacetasaḥ svasare manyumattamāś cite goḥ ||2||



(AVŚ_7,23.1a) dauṣvapnyam daurjīvityaṃ rakṣo abhvam arāyyaḥ |
(AVŚ_7,23.1c) durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi ||1||



(AVŚ_7,24.1a) yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ |
(AVŚ_7,24.1c) tad asmabhyaṃ savitā satyadharmā prajāpatir anumatir ni yachāt ||1||



(AVŚ_7,25.1a) yayor ojasā skabhitā rajāṃsi yau vīryair vīratamā śaviṣṭhā |
(AVŚ_7,25.1c) yau patyete apratītau sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ ||1||

(AVŚ_7,25.2a) yasyedaṃ pradiśi yad virocate pra cānati vi ca caṣṭe śacībhiḥ |
(AVŚ_7,25.2c) purā devasya dharmaṇā sahobhir viṣṇum agan varuṇaṃ pūrvahūtiḥ ||2||



(AVŚ_7,26.1a) viṣṇor nu kaṃ prā vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi |
(AVŚ_7,26.1c) yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ ||1||

(AVŚ_7,26.2a) pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |
(AVŚ_7,26.2c) parāvata ā jagamyāt parasyāḥ ||2||

(AVŚ_7,26.3a) yasyoruṣu triṣu vikramaneṣv adhikṣiyanti bhuvanāni viśvā |
(AVŚ_7,26.3c) uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi |
(AVŚ_7,26.3e) ghṛtam ghṛtayone piba prapra yajñapatiṃ tira ||3||

(AVŚ_7,26.4a) idaṃ viṣṇur vi cakrame tredhā ni dadhe padā |
(AVŚ_7,26.4c) samūḍham asya paṃsure ||4||

(AVŚ_7,26.5a) trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ |
(AVŚ_7,26.5c) ito dharmāṇi dhārayan ||5||

(AVŚ_7,26.6a) viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe |
(AVŚ_7,26.6c) indrasya yujyaḥ sakhā ||6||

(AVŚ_7,26.7a) tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |
(AVŚ_7,26.7c) divīva cakṣur ātatam ||7||

(AVŚ_7,26.8a) divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt |
(AVŚ_7,26.8c) hastau pṛṇasva bahubhir vasavyair āprayacha dakṣiṇād ota savyāt ||8||


(AVŚ_7,27.1a) iḍaivāsmāṃ anu vastāṃ vratena yasyāḥ pade punate devayantaḥ |
(AVŚ_7,27.1c) ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī ||1||


(AVŚ_7,28.1a) vedaḥ svastir drughaṇaḥ svastiḥ paraśur vediḥ paraśur naḥ svasti |
(AVŚ_7,28.1c) haviṣkṛto yajñiyā yajñakāmās te devāso yajñam imaṃ juṣantām ||1||



(AVŚ_7,29.1a) agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma |
(AVŚ_7,29.1c) damedame sapta ratnā dadhānau prati vāṃ jihvā ghṛtam ā caraṇyāt ||1||

(AVŚ_7,29.2a) agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau |
(AVŚ_7,29.2c) damedame suṣṭutyā vāvṛdhānau prati vāṃ jihvā ghṛtam uc caraṇyāt ||2||



(AVŚ_7,30.1a) svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam |
(AVŚ_7,30.1c) svāktaṃ me brahmaṇas patiḥ svāktaṃ savitā karat ||1||


(AVŚ_7,31.1a) indrotibhir bahulābhir no adya yāvacchreṣṭhābhir maghavan chūra jinva |
(AVŚ_7,31.1c) yo no dveṣṭy adhara sas padīṣṭa yam u dviṣmas tam u prāṇo jahātu ||1||



(AVŚ_7,32.1a) upa priyaṃ panipnatam yuvānam āhutīvṛdham |
(AVŚ_7,32.1c) aganma bibhrato namo dīrgham āyuḥ kṛṇotu me ||1||



(AVŚ_7,33.1a) saṃ mā siñcantu marutaḥ saṃ pūṣā saṃ bṛhaspatiḥ |
(AVŚ_7,33.1c) saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me ||1||



(AVŚ_7,34.1a) agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva |
(AVŚ_7,34.1c) adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma ||1||



(AVŚ_7,35.1a) prānyānt sapatnānt sahasā sahasva praty ajātān jātavedo nudasva |
(AVŚ_7,35.1c) idaṃ rāṣṭraṃ pipṛhi saubhagāya viśva enam anu madantu devāḥ ||1||

(AVŚ_7,35.2a) imā yās te śataṃ hirāḥ sahasraṃ dhamanīr uta |
(AVŚ_7,35.2c) tāsāṃ te sarvāsām aham aśmanā bilam apy adhām ||2||

(AVŚ_7,35.3a) paraṃ yoner avaraṃ te kṛṇomi mā tvā prajābhi bhūn mota sūtuḥ |
(AVŚ_7,35.3c) asvaṃ tvāprajasaṃ kṛṇomy aśmānaṃ te apidhānam kṛṇomi ||3||



(AVŚ_7,36.1a) akṣyau nau madhusaṃkāśe anīkam nau samañjanam |
(AVŚ_7,36.1c) antaḥ kṛṣṇuṣva māṃ hṛdi mana in nau sahāsati ||1||



(AVŚ_7,37.1a) abhi tvā manujātena dadhāmi mama vāsasā |
(AVŚ_7,37.1c) yāthā 'so mama kevalo nānyāsāṃ kīrtayāś cana ||1||


(AVŚ_7,38.1a) idam khanāmi bheṣajaṃ māṃpaśyam abhirorudam |
(AVŚ_7,38.1c) parāyato nivartanam āyataḥ pratinandanam ||1||
(AVŚ_7,38.2a) yenā nicakra āsurīndraṃ devebhyas pari |
(AVŚ_7,38.2c) tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā ||2||

(AVŚ_7,38.3a) pratīcī somam asi pratīcī uta sūryam |
(AVŚ_7,38.3c) pratīcī viśvān devān tāṃ tvāchāvadāmasi ||3||

(AVŚ_7,38.4a) ahaṃ vadāmi net tvaṃ sabhāyām aha tvaṃ vada |
(AVŚ_7,38.4c) mamed asas tvaṃ kevalo nānyāsāṃ kīrtayāś cana ||4||
(AVŚ_7,38.5a) yadi vāsi tirojanaṃ yadi vā nadyas tiraḥi |
(AVŚ_7,38.5c) iyaṃ ha mahyaṃ tvām oṣadhir baddhveva nyānayat ||5||



(AVŚ_7,39.1a) divyaṃ suparṇaṃ payasaṃ bṛhantam apāṃ garbhaṃ vṛṣabham oṣadhīnām |
(AVŚ_7,39.1c) abhīpato vṛṣṭyā tarpayantam ā no goṣṭhe rayiṣṭhāṃ sthāpayāti ||1||


(AVŚ_7,40.1a) yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ |
(AVŚ_7,40.1c) yasya vrate puṣṭapatir niviṣṭas taṃ sarasvantam avase havāmahe ||1||

(AVŚ_7,40.2a) ā pratyañcaṃ dāśuṣe dāśvaṃsaṃ sarasvantaṃ puṣṭapatiṃ rayiṣṭhām |
(AVŚ_7,40.2c) rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām ||2||



(AVŚ_7,41.1a) ati dhanvāny aty apas tatarda śyeno nṛcakṣā avasānadarśaḥ |
(AVŚ_7,41.1c) taran viśvāny avarā rajaṃsīndreṇa sakhyā śiva ā jagamyāt ||1||

(AVŚ_7,41.2a) śyeno nṛcakṣā divyaḥ suparṇaḥ sahasrapāc chatayonir vayodhāḥ |
(AVŚ_7,41.2c) sa no ni yachād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat ||2||



(AVŚ_7,42.1a) somārudrā vi vṛhataṃ viṣūcīm amīvā yā no gayam āviveśa |
(AVŚ_7,42.1c) bādhethāṃ dūraṃ nirṛtim parācaiḥ kṛtaṃ cid enaḥ pra mumuktam asmat ||1||

(AVŚ_7,42.2a) somārudrā yuvam etāny asmad viśvā tanūṣu bheṣajāni dhattam |
(AVŚ_7,42.2c) ava syataṃ muñcataṃ yan no asat tanūṣu baddhaṃ kṛtam eno asmat ||2||



(AVŚ_7,43.1a) śivās ta ekā aśivās ta ekāḥ sarvā bibharṣi sumanasyamānaḥ |
(AVŚ_7,43.1c) tisro vāco nihitā antar asmin tāsām ekā vi papātānu ghoṣam ||1||



(AVŚ_7,44.1a) ubhā jigyathur na parā jayethe na parā jigye kataraś canainayoḥ |
(AVŚ_7,44.1c) indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām ||1||



(AVŚ_7,45.1a) janād viśvajanīnāt sindhutas pary ābhṛtam |
(AVŚ_7,45.1c) dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam ||1||

(AVŚ_7,45.2a) agner ivāsya dahato dāvasya dahataḥ pṛthak |
(AVŚ_7,45.2c) etām etasyerṣyām udrāgnim iva śamaya ||1||


(AVŚ_7,46.1a) sinīvāli pṛthuṣṭuke yā devānām asi svasā |
(AVŚ_7,46.1c) juṣasva havyam āhutaṃ prajāṃ devi didiḍḍhi naḥ ||1||

(AVŚ_7,46.2a) yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī |
(AVŚ_7,46.2c) tasyai viśpatnyai haviḥ sinīvālyai juhotana ||2||

(AVŚ_7,46.3a) yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī |
(AVŚ_7,46.3c) viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva ||3||



(AVŚ_7,47.1a) kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi |
(AVŚ_7,47.1c) sā no rayiṃ viśvavāraṃ ni yachād dadātu vīram śatadāyam ukthyam ||1||

(AVŚ_7,47.2a) kuhūr devānām amṛtasya patnī havyā no asya haviṣo juṣeta |
(AVŚ_7,47.2c) śṛnotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu ||2||



(AVŚ_7,48.1a) rākām ahaṃ suhavā suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā |
(AVŚ_7,48.1c) sīvyatv apaḥ sūcyāchidyamānayā dadātu vīraṃ śatadāyam ukthyam ||1||

(AVŚ_7,48.2a) yās te rāke sumatayaḥ supeśaso yābhir dadāsi dāśuṣe vasūni |
(AVŚ_7,48.2c) tābhir no adya sumanā upāgahi sahasrāpoṣam subhage rarāṇā ||2||



(AVŚ_7,49.1a) devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye |
(AVŚ_7,49.1c) yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yachantu ||1||

(AVŚ_7,49.2a) uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ |
(AVŚ_7,49.2c) ā rodasī varunānī śṛṇotu vyantu devīr ya ṛtur janīnām ||2||



(AVŚ_7,50.1a) yathā vṛkṣam aśanir viśvāhā hanty aprati |
(AVŚ_7,50.1c) evāham adya kitavān akṣair badhyāsam aprati ||1||

(AVŚ_7,50.2a) turāṇām aturāṇāṃ viśām avarjuṣīṇām |
(AVŚ_7,50.2c) samaitu viśvato bhago antarhastaṃ kṛtaṃ mama ||2||

(AVŚ_7,50.3a) īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ |
(AVŚ_7,50.3c) rathair iva pra bhare vājayadbhiḥ pradakṣiṇaṃ marutāṃ stomam ṛdhyām ||3||

(AVŚ_7,50.4a) vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud ava bharebhare |
(AVŚ_7,50.4c) asmabhyam indra varīyaḥ sugaṃ kṛdhi pra śatrūṇāṃ maghavan vṛṣṇyā ruja ||4||

(AVŚ_7,50.5a) ajaiṣaṃ tvā saṃlikhitam ajaiṣam uta saṃrudham |
(AVŚ_7,50.5c) aviṃ vṛko yathā mathad evā mathnāmi te kṛtam ||5||

(AVŚ_7,50.6a) uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle |
(AVŚ_7,50.6c) yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ ||6||

(AVŚ_7,50.7a) gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve |
(AVŚ_7,50.7c) vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema ||7||

(AVŚ_7,50.8a) kṛtaṃ me dakṣiṇe haste jayo me savya āhitaḥ |
(AVŚ_7,50.8c) gojid bhūyāsam aśvajid dhanaṃjayo hiraṇyajit ||8||

(AVŚ_7,50.9a) akṣāḥ phalavatīm dyuvaṃ datta gāṃ kṣīriṇīm iva |
(AVŚ_7,50.9c) saṃ mā kṛtasya dhārayā dhanuḥ snāvneva nahyata ||9||



(AVŚ_7,51.1a) bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghayoḥ |
(AVŚ_7,51.1c) indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu ||1||



(AVŚ_7,52.1a) saṃjñānaṃ naḥ svebhiḥ saṃjñānam araṇebhiḥ |
(AVŚ_7,52.1c) saṃjñānam aśvinā yuvam ihāsmāsu ni yachatam ||1||

(AVŚ_7,52.2a) saṃ jānāmahai manasā saṃ cikitvā mā yuṣmahi manasā daivyena |
(AVŚ_7,52.2c) mā ghoṣā ut sthur bahule vinirhate meṣuḥ paptad indrasyāhany āgate ||2||



(AVŚ_7,53.1a) amutrabhūyād adhi yad yamasya bṛhaspate abhiśaster amuñcaḥ |
(AVŚ_7,53.1c) praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ ||1||

(AVŚ_7,53.2a) saṃ krāmataṃ mā jahītaṃ śarīraṃ prāṇāpānau te sayujāv iha stām |
(AVŚ_7,53.2c) śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ ||2||

(AVŚ_7,53.3a) āyur yat te atihitaṃ parācair apānaḥ prāṇaḥ punar ā tāv itām |
(AVŚ_7,53.3c) agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te ||3||

(AVŚ_7,53.4a) memaṃ prāṇo hāsīn mo apāno 'vahāya parā gāt |
(AVŚ_7,53.4c) saptarṣibhya enaṃ pari dadāmi te enaṃ svasti jarase vahantu ||4||

(AVŚ_7,53.5a) pra viṣataṃ prāṇāpānāv anaḍvāhāv iva vrajam |
(AVŚ_7,53.5c) ayaṃ jarimnaḥ śevadhir ariṣṭa iha vardhatām ||5||

(AVŚ_7,53.6a) ā te prāṇaṃ suvāmasi parā yakṣmaṃ suvāmi te |
(AVŚ_7,53.6c) āyur no viśvato dadhad ayam agnir vareṇyaḥ ||6||

(AVŚ_7,53.7a) ud vayaṃ tamasas pari rohanto nākam uttamam |
(AVŚ_7,53.7c) devaṃ devatrā sūryam aganma jyotir uttamam ||7||



(AVŚ_7,54.1a) ṛcaṃ sāma yajāmahe yābhyāṃ karmāṇi kurvate |
(AVŚ_7,54.1c) ete sadasi rājato yajñaṃ deveṣu yachataḥ ||1||

(AVŚ_7,54.2a) ṛcaṃ sāma yad aprākṣaṃ havir ojo yajur balam |
(AVŚ_7,54.2c) eṣa mā tasmān mā hiṃsīd vedaḥ pṛṣṭaḥ śacīpate ||1||



(AVŚ_7,55.1a) ye te panthāno 'va divo yebhir viśvam airayaḥ |
(AVŚ_7,55.1c) tebhiḥ sumnayā dhehi no vaso ||2||



(AVŚ_7,56.1a) tiraścirājer asitāt pṛdākoḥ pari saṃbhṛtam |
(AVŚ_7,56.1c) tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat ||1||

(AVŚ_7,56.2a) iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ |
(AVŚ_7,56.2c) sā vihrutasya bheṣajy atho maśakajambhanī ||2||

(AVŚ_7,56.3a) yato daṣṭaṃ yato dhītaṃ tatas te nir hvayāmasi |
(AVŚ_7,56.3c) arbhasya tṛpradaṃśino maśakasyārasaṃ viṣam ||3||

(AVŚ_7,56.4a) ayaṃ yo vakro viparur vyaṅgo mukhāni vakrā vṛjinā kṛṇoṣi |
(AVŚ_7,56.4c) tāni tvaṃ brahmaṇas pate iṣīkām iva saṃ namaḥ ||4||

(AVŚ_7,56.5a) arasasya śarkoṭasya nīcīnasyopasarpataḥ |
(AVŚ_7,56.5c) viṣaṃ hy asyādiṣy atho enam ajījabham ||5||

(AVŚ_7,56.6a) na te bāhvor balam asti na śīrṣe nota madhyataḥ |
(AVŚ_7,56.6c) atha kiṃ pāpayā 'muyā puche bibharṣy arbhakam ||6||

(AVŚ_7,56.7a) adanti tvā pipīlikā vi vṛścanti mayūryaḥ |
(AVŚ_7,56.7c) sarve bhala bravātha śārkoṭam arasaṃ viṣam ||7||

(AVŚ_7,56.8a) ya ubhābhyāṃ praharasi puchena cāsyena ca |
(AVŚ_7,56.8c) āsye na te viṣaṃ kim u te puchadhāv asat ||8||



(AVŚ_7,57.1a) yad āśasā vadato me vicukṣubhe yad yācamānasya carato janāṃ anu |
(AVŚ_7,57.1c) yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena ||1||

(AVŚ_7,57.2a) sapta kṣaranti siśave marutvate pitre putrāso apy avīvṛtann ṛtāni |
(AVŚ_7,57.2c) ubhe id asyobhe asya rājata ubhe yatete ubhe asya puṣyataḥ ||2||



(AVŚ_7,58.1a) indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratau |
(AVŚ_7,58.1c) yuvo ratho adhvaro devavītaye prati svasaram upa yātu pītaye ||1||

(AVŚ_7,58.2a) indrāvaruṇā madhumattamasya vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām |
(AVŚ_7,58.2c) idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām ||2||



(AVŚ_7,59.1a) yo naḥ śapād aśapataḥ śapato yaś ca naḥ śapāt |
(AVŚ_7,59.1c) vṛkṣa iva vidyutā hata ā mūlād anu śuṣyatu ||1||



(AVŚ_7,60.1a) ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa |
(AVŚ_7,60.1c) gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat ||1||

(AVŚ_7,60.2a) ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ |
(AVŚ_7,60.2c) pūrṇā vāmena tiṣṭhantas te no jānantv āyataḥ ||2||

(AVŚ_7,60.3a) yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ |
(AVŚ_7,60.3c) gṛhān upa hvayāmahe te no jānantv āyataḥ ||3||

(AVŚ_7,60.4a) upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ |
(AVŚ_7,60.4c) akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana ||4||

(AVŚ_7,60.5a) upahūtā iha gāva upahūtā ajāvayaḥ |
(AVŚ_7,60.5c) atho annasya kīlāla upahūto gṛheṣu ||5||

(AVŚ_7,60.6a) sūnṛtāvantaḥ subhagā irāvanto hasāmudāḥ |
(AVŚ_7,60.6c) atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana ||6||

(AVŚ_7,60.7a) ihaiva sta mānu gāta viśvā rūpāṇi puṣyata |
(AVŚ_7,60.7c) aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā ||7||



(AVŚ_7,61.1a) yad agne tapasā tapa upatapyāmahe tapaḥ |
(AVŚ_7,61.1c) priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ ||1||

(AVŚ_7,61.2a) agne tapas tapyāmaha upa tapyāmahe tapaḥ |
(AVŚ_7,61.2c) śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ ||2||


(AVŚ_7,62.1a) ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ |
(AVŚ_7,62.1c) nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ ||1||



(AVŚ_7,63.1a) pṛtanājitaṃ sahamānam agnim ukthyair havāmahe paramāt sadhasthāt |
(AVŚ_7,63.1c) sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ ||1||



(AVŚ_7,64.1a) idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat |
(AVŚ_7,64.1c) āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ ||1||

(AVŚ_7,64.2a) idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena |
(AVŚ_7,64.2c) agnir mā tasmād enaso gārhapatyaḥ pra muñcatu ||2||


(AVŚ_7,65.1a) pratīcīnaphalo hi tvam apāmārga rurohitha |
(AVŚ_7,65.1c) sarvān mac chapathām adhi varīyo yavayā itaḥ ||1||

(AVŚ_7,65.2a) yad duṣkṛtaṃ yac chamalaṃ yad vā cerima pāpayā |
(AVŚ_7,65.2c) tvayā tad viśvatomukhāpāmārgāpa mṛjmahe ||2||

(AVŚ_7,65.3a) śyāvadatā kunakhinā baṇḍena yat sahāsima |
(AVŚ_7,65.3c) apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe ||3||


(AVŚ_7,66.1a) yady antarikṣe yadi vāta āsa yadi vṛkṣeṣu yadi volapeṣu |
(AVŚ_7,66.1c) yad aśravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu ||1||



(AVŚ_7,67.1a) punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca |
(AVŚ_7,67.1c) punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva ||1||


(AVŚ_7,68.1a) sarasvati vrateṣu te divyeṣu devi dhāmasu |
(AVŚ_7,68.1c) juṣasva havyam āhutaṃ prajām devi rarāsva naḥ ||1||

(AVŚ_7,68.2a) idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat |
(AVŚ_7,68.2c) imāni ta uditā śamtamāni tebhir vayaṃ madhumantaḥ syāma ||2||

(AVŚ_7,68.3a) śivā naḥ śaṃtamā bhava sumṛḍīkā sarasvati |
(AVŚ_7,68.3c) mā te yuyoma saṃdṛśaḥ ||1||



(AVŚ_7,69.1a) śaṃ no vāto vātu śaṃ nas tapatu sūryaḥ |
(AVŚ_7,69.1c) ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ |
(AVŚ_7,69.1e) śaṃ uṣā no vy uchatu ||1||


(AVŚ_7,70.1a) yat kiṃ cāsau manasā yac ca vācā yajñair juhoti haviṣā yajuṣā |
(AVŚ_7,70.1c) tan mṛtyunā nirṛtiḥ saṃvidānā purā satyād āhutiṃ hantv asya ||1||

(AVŚ_7,70.2a) yātudhānā nirṛtir ād u rakṣas te asya ghnantv anṛtena satyam |
(AVŚ_7,70.2c) indreṣitā devā ājam asya mathnantu mā tat saṃ pādi yad asau juhoti ||2||

(AVŚ_7,70.3a) ajirādhirājau śyenau saṃpātināv iva |
(AVŚ_7,70.3c) ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati ||3||

(AVŚ_7,70.4a) apāñcau ta ubhau bāhū api nahyāmy āsyam |
(AVŚ_7,70.4c) agner devasya manyunā tena te 'vadhiṣaṃ haviḥ ||4||
(AVŚ_7,70.5a) api nahyāmi te bāhū api nahyāmy āsyam |
(AVŚ_7,70.5c) agner ghorasya manyunā tena 'vadhiṣaṃ haviḥ ||5||



(AVŚ_7,71.1a) pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
(AVŚ_7,71.1c) dhṛṣadvarṇaṃ divedive hantāraṃ bhaṅgurāvataḥ ||1||



(AVŚ_7,72.1a) ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam |
(AVŚ_7,72.1c) yadi śrātam juhotana yady aśrātaṃ mamattana ||1||

(AVŚ_7,72.2a) śrātam havir o ṣv indra pra yāhi jagāma sūro adhvano vi madhyam |
(AVŚ_7,72.2c) pari tvāsate nidhibhiḥ sakhāyaḥ kulapā na vrājapatim carantam ||2||

(AVŚ_7,72.3a) śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ |
(AVŚ_7,72.3c) mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ ||1||


(AVŚ_7,73.1a) samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu |
(AVŚ_7,73.1c) vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ ||1||

(AVŚ_7,73.2a) samiddho agnir aśvinā tapto vāṃ gharma ā gatam |
(AVŚ_7,73.2c) duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ ||2||

(AVŚ_7,73.3a) ivāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ |
(AVŚ_7,73.3c) tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti ||3||

(AVŚ_7,73.4a) yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam |
(AVŚ_7,73.4c) mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ ||4||

(AVŚ_7,73.5a) tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān |
(AVŚ_7,73.5c) madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ ||5||

(AVŚ_7,73.6a) upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ |
(AVŚ_7,73.6c) vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati ||6||

(AVŚ_7,73.7a) upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām |
(AVŚ_7,73.7c) śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat ||7||

(AVŚ_7,73.8a) hiṅkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasā nyāgan |
(AVŚ_7,73.8c) duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya ||8||

(AVŚ_7,73.9a) juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
(AVŚ_7,73.9c) viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni ||9||

(AVŚ_7,73.10a) agne śardha mahate saubhagāya tava dyumnāny uttamāni santu |
(AVŚ_7,73.10c) saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi ||10||

(AVŚ_7,73.11a) sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma |
(AVŚ_7,73.11c) addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī ||11||



(AVŚ_7,74.1a) apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma |
(AVŚ_7,74.1c) muner devasya mūlena sarvā vidhyāmi tā aham ||1||

(AVŚ_7,74.2a) vidhyāmy āsāṃ prathamāṃ vidhyāmi uta madhyamām |
(AVŚ_7,74.2c) idaṃ jaghanyām āsām ā chinadmi stukām iva ||2||

(AVŚ_7,74.3a) tvāṣṭreṇāhaṃ vacasā vi ta īrṣyām amīmadam |
(AVŚ_7,74.3c) atho yo manyuṣ ṭe pate tam u te śamayāmasi ||3||

(AVŚ_7,74.4a) vratena tvaṃ vratapate samakto viśvāhā sumanā dīdihīha |
(AVŚ_7,74.4c) taṃ tvā vayaṃ jātavedaḥ samiddhaṃ prajāvanta upa sadema sarve ||4||



(AVŚ_7,75.1a) prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ |
(AVŚ_7,75.1c) mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu ||1||

(AVŚ_7,75.2a) padajñā stha ramatayaḥ saṃhitā viśvanāmnīḥ |
(AVŚ_7,75.2c) upa mā devīr devebhir eta |
(AVŚ_7,75.2e) imaṃ goṣṭham idaṃ sado ghṛtenāsmānt sam ukṣata ||2||



(AVŚ_7,76.1a) ā susrasaḥ susraso asatībhyo asattarāḥ |
(AVŚ_7,76.1c) sehor arasatarā havaṇād vikledīyasīḥ ||1||

(AVŚ_7,76.2a) yā graivyā apacito 'tho yā upapakṣyāḥ |
(AVŚ_7,76.2c) vijāmni yā apacitaḥ svayaṃsrasaḥ ||2||

(AVŚ_7,76.3a) yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati |
(AVŚ_7,76.3c) nir hās taṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ ||3||

(AVŚ_7,76.4a) pakṣī jāyānyaḥ patati sa ā viśati pūruṣam |
(AVŚ_7,76.4c) tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca ||4||

(AVŚ_7,76.5a) vidma vai te jāyānya jānaṃ yato jāyānya jāyase |
(AVŚ_7,76.5c) kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe ||1||

(AVŚ_7,76.6a) dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām |
(AVŚ_7,76.6c) mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi ||2||



(AVŚ_7,77.1a) sāṃtapanā idaṃ havir marutas taj jujuṣṭana |
(AVŚ_7,77.1c) asmākotī riśādasaḥ ||1||

(AVŚ_7,77.2a) yo no marto maruto durhṛṇāyus tiraś cittāni vasavo jighāṃsati |
(AVŚ_7,77.2c) druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam ||2||

(AVŚ_7,77.3a) samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ |
(AVŚ_7,77.3c) te asmat pāśān pra muñcantv enasas sāṃtapanā matsarā mādayiṣṇavaḥ ||3||



(AVŚ_7,78.1a) vi te muñcāmi raśanāṃ vi yoktraṃ vi niyojanam |
(AVŚ_7,78.1c) ihaiva tvam ajasra edhy agne ||1||

(AVŚ_7,78.2a) asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena |
(AVŚ_7,78.2c) dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu ||2||



(AVŚ_7,79.1a) yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā |
(AVŚ_7,79.1c) tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram ||1||

(AVŚ_7,79.2a) aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme |
(AVŚ_7,79.2c) mayi devā ubhaye sādyāś cendrajyeṣṭhāḥ sam agachanta sarve ||2||

(AVŚ_7,79.3a) āgan rātrī saṅgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī |
(AVŚ_7,79.3c) amāvāsyāyai haviṣa vidhemorjaṃ duhānā payasā na āgan ||3||

(AVŚ_7,79.4a) amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna |
(AVŚ_7,79.4c) yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayiṇām ||4||



(AVŚ_7,80.1a) paurṇamāsī jigāya |
(AVŚ_7,80.1c) tasyāṃ devaiḥ saṃvasanto mahitvā nākasya pṛṣṭhe sam iṣā madema ||1||

(AVŚ_7,80.2a) vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe |
(AVŚ_7,80.2c) sa no dadātv akṣitāṃ rayim anupadasvatīm ||2||

(AVŚ_7,80.3a) prajāpate na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna |
(AVŚ_7,80.3c) yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām ||3||

(AVŚ_7,80.4a) paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu |
(AVŚ_7,80.4c) ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ ||4||



(AVŚ_7,81.1a) pūrvāparaṃ carato mayayaitau śiśū krīḍantau pari yāto 'rṇavam |
(AVŚ_7,81.1c) viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ ||1||

(AVŚ_7,81.2a) navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram |
(AVŚ_7,81.2c) bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dhīrgham āyuḥ ||2||

(AVŚ_7,81.3a) somasyāmśo yudhāṃ pate 'nūno nāma vā asi |
(AVŚ_7,81.3c) anūnam darśa mā kṛdhi prajayā ca dhanena ca ||3||

(AVŚ_7,81.4a) darśo 'si darśato 'si samagro 'si samantaḥ |
(AVŚ_7,81.4c) samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena ||4||

(AVŚ_7,81.5a) yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva |
(AVŚ_7,81.5c) ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena ||5||

(AVŚ_7,81.6a) yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti |
(AVŚ_7,81.6c) tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ ||6||



(AVŚ_7,82.1a) abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta |
(AVŚ_7,82.1c) imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām ||1||

(AVŚ_7,82.2a) mayy agre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena |
(AVŚ_7,82.2c) mayi prajāṃ mayy āyur dadhāmi svāhā mayy agnim ||2||

(AVŚ_7,82.3a) ihaivāgne adhy dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ |
(AVŚ_7,82.3c) kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ ||3||

(AVŚ_7,82.4a) anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ |
(AVŚ_7,82.4c) anu sūrya uṣaso anu raśmīn anu dyāvāpṛthivī ā viveśa ||4||

(AVŚ_7,82.5a) praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ |
(AVŚ_7,82.5c) prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ||5||

(AVŚ_7,82.6a) ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā sam indhe |
(AVŚ_7,82.6c) ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne ||6||



(AVŚ_7,83.1a) apsu te rājan varuṇa gṛho hiraṇyayo mitaḥ |
(AVŚ_7,83.1c) tato dhṛtavrato rājā sarvā dhāmāni muñcatu ||1||

(AVŚ_7,83.2a) dāmnodāmno rājann ito varuṇa muñca naḥ |
(AVŚ_7,83.2c) yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ ||2||

(AVŚ_7,83.3a) ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya |
(AVŚ_7,83.3c) adhā vayam āditya vrate tavānāgaso aditaye syāma ||3||

(AVŚ_7,83.4a) prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye |
(AVŚ_7,83.4c) duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gachema sukṛtasya lokam ||4||



(AVŚ_7,84.1a) anādhṛṣyo jātavedā amartyo virāḍ agne kṣatrabhṛd dīdihīha |
(AVŚ_7,84.1c) viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya pari pāhi no gayam ||1||

(AVŚ_7,84.2a) indra kṣatram abhi vāmam ojo 'jāyathā vṛṣabha carṣaṇīnām |
(AVŚ_7,84.2c) apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam ||2||

(AVŚ_7,84.3a) mṛgo na bhīmaḥ kucaro giriṣṭhāḥ parāvata ā jagamyāt parasyāḥ |
(AVŚ_7,84.3c) sṛkaṃ saṃśāya pavim indra tigmaṃ vi śatrūn tāḍhi vi mṛdho nudasva ||3||



(AVŚ_7,85.1a) tyam ū ṣu vājinaṃ devajūtaṃ sahovānaṃ tarutāraṃ rathānām |
(AVŚ_7,85.1c) ariṣṭanemiṃ pṛtanājim āśuṃ svastaye tārkṣyam ihā huvema ||1||



(AVŚ_7,86.1a) trātāram indram avitāram indraṃ havehave suhavaṃ śūram indram |
(AVŚ_7,86.1c) huve nu śakraṃ puruhūtam indraṃ svasti na indro maghavān kṛṇotu ||1||


(AVŚ_7,87.1a) yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa |
(AVŚ_7,87.1c) ya imāviśvā bhuvanāni cākḷpe tasmai rudrāya namo astv agnaye ||1||



(AVŚ_7,88.1a) apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ |
(AVŚ_7,88.1c) ahim evābhyapehi taṃ jahi ||1||


(AVŚ_7,89.1a) apo divyā acāyiṣam rasena sam apṛkṣmahi |
(AVŚ_7,89.1c) payasvān agna āgamaṃ tam mā saṃ sṛja varcasā ||1||

(AVŚ_7,89.2a) saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā |
(AVŚ_7,89.2c) vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||2||

(AVŚ_7,89.3a) idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat |
(AVŚ_7,89.3c) yac cābhidudrohānṛtaṃ yac ca śepe abhīruṇam ||3||

(AVŚ_7,89.4a) edho 'sy edhiṣīya samid asi sam edhiṣīya |
(AVŚ_7,89.4c) tejo 'si tejo mayi dhehi ||4||



(AVŚ_7,90.1a) api vṛśca purāṇavad vratater iva guṣpitam |
(AVŚ_7,90.1c) ojo dāsasya dambhaya ||1||

(AVŚ_7,90.2a) vayaṃ tad asya sambhṛtaṃ vasv indrena vi bhajāmahai |
(AVŚ_7,90.2c) mlāpayāmi bhrajaḥ śibhraṃ varuṇasya vratena te ||2||

(AVŚ_7,90.3a) yathā śepo apāyātai strīṣu cāsad anāvayāḥ |
(AVŚ_7,90.3c) avasthasya knadīvataḥ śāṅkurasya nitodinaḥ |
(AVŚ_7,90.3e) yad ātatam ava tat tanu yad uttataṃ ni tat tanu ||3||



(AVŚ_7,91.1a) indraḥ sutrāmā svavāṃ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ |
(AVŚ_7,91.1c) bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma ||1||



(AVŚ_7,92.1a) sa sutrāmā svavāṃ indro asmad ārāc cid dveṣaḥ sanutar yuyotu |
(AVŚ_7,92.1c) tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||1||



(AVŚ_7,93.1a) indreṇa manyunā vayam abhi ṣyāma pṛtanyataḥ |
(AVŚ_7,93.1c) ghnanto vṛtrāṇy aprati ||1||



(AVŚ_7,94.1a) dhruvaṃ dhruveṇa haviṣāva somaṃ nayāmasi |
(AVŚ_7,94.1c) yathā na indraḥ kevalīr viśaḥ saṃmanasas karat ||1||



(AVŚ_7,95.1a) ud asya śyāvau vithurau gṛdhrau dyām iva petatuḥ |
(AVŚ_7,95.1c) ucchocanapraśocanav asyocchocanau hṛdaḥ ||1||

(AVŚ_7,95.2a) aham enāv ud atiṣṭhipaṃ gāvau śrāntasadāv iva |
(AVŚ_7,95.2c) kurkurāv iva kūjantāv udavantau vṛkāv iva ||2||

(AVŚ_7,95.3a) ātodinau nitodināv atho saṃtodināv uta |
(AVŚ_7,95.3c) api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra ||3||



(AVŚ_7,96.1a) asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ |
(AVŚ_7,96.1c) āsthāne parvatā asthuḥ sthāmni vṛkkāv atiṣṭhipam ||1||



(AVŚ_7,97.1a) yad adya tvā prayati yajñe asmin hotaś cikitvann avṛṇīmahīha |
(AVŚ_7,97.1c) dhruvam ayo dhruvam utā śaviṣṭhaipravidvān yajñam upa yāhi somam ||1||

(AVŚ_7,97.2a) sam indra no manasā neṣa gobhiḥ saṃ sūribhir harivant saṃ svastyā |
(AVŚ_7,97.2c) saṃ brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatau yajñiyānām ||2||

(AVŚ_7,97.3a) yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe |
(AVŚ_7,97.3c) jakṣivāṃsaḥ papivāṃso madhūny asmai dhatta vasavo vasūni ||3||

(AVŚ_7,97.4a) sugā vo devāḥ sadanā akarma ya ājagma savane mā juṣāṇāḥ |
(AVŚ_7,97.4c) vahamānā bharamāṇāḥ svā vasūni vasuṃ gharmaṃ divam ā rohatānu ||4||

(AVŚ_7,97.5a) yajña yajñaṃ gacha yajñapatiṃ gacha |
(AVŚ_7,97.5c) svāṃ yoniṃ gacha svāhā ||5||

(AVŚ_7,97.6a) eṣa te yajño yajñapate sahasūktavākaḥ |
(AVŚ_7,97.6c) suvīryaḥ svāhā ||6||

(AVŚ_7,97.7a) vaṣaḍ dhutebhyo vaṣaḍ ahutebhyaḥ |
(AVŚ_7,97.7c) devā gātuvido gātuṃ vittvā gātum ita ||7||



(AVŚ_7,97.8a) manasas pata imaṃ no divi deveṣu yajñam |
(AVŚ_7,97.8c) svāhā divi svāhā pṛthivyāṃ svāhāntarikṣe svāhā vāte dhāṃ svāhā ||8||



(AVŚ_7,98.1a) saṃ barhir aktaṃ haviṣā ghṛtena sam indreṇa vasunā saṃ marudbhiḥ |
(AVŚ_7,98.1c) saṃ devair viśvadevebhir aktam indraṃ gachatu haviḥ svāhā ||1||



(AVŚ_7,99.1a) pari stṛṇīhi pari dhehi vediṃ mā jāmiṃ moṣīr amuyā śayānām |
(AVŚ_7,99.1c) hotṛṣadanam haritaṃ hiraṇyayaṃ niṣkā ete yajamānasya loke ||1||



(AVŚ_7,100.1a) paryāvarte duṣvapnyāt pāpāt svapnyād abhūtyāḥ |
(AVŚ_7,100.1c) brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ ||1||



(AVŚ_7,101.1a) yat svapne annam aśnāmi na prātar adhigamyate |
(AVŚ_7,101.1c) sarvaṃ tad astu me śivaṃ nahi tad dṛṣyate divā ||1||



(AVŚ_7,102.1a) namaskṛtya dyāvāpṛthivībhyām antarikṣāya mṛtyave |
(AVŚ_7,102.1c) mekṣāmy ūrdhvas tiṣṭhan mā mā hiṃsiṣur īśvarāḥ ||1||



(AVŚ_7,103.1a) ko asyā no druho 'vadyavatyā un neṣyati kṣatriyo vasya ichan |
(AVŚ_7,103.1c) ko yajñakāmaḥ ka u pūrtikāmaḥ ko deveṣu vanute dīrgham āyuḥ ||1||



(AVŚ_7,104.1a) kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām |
(AVŚ_7,104.1c) bṛhaspatinā sakhyaṃ juṣaṇo yathāvaśaṃ tanvaḥ kalpayāti ||1||



(AVŚ_7,105.1a) apakrāman pauruṣeyād vṛṇāno daivyaṃ vacaḥ |
(AVŚ_7,105.1c) praṇītīr abhyāvartasva viśvebhiḥ sakhibhiḥ saha ||1||



(AVŚ_7,106.1a) yad asmṛti cakṛma kiṃ cid agna upārima caraṇe jātavedaḥ |
(AVŚ_7,106.1c) tataḥ pāhi tvaṃ naḥ pracetaḥ śubhe sakhibhyo amṛtatvam astu naḥ ||1||



(AVŚ_7,107.1a) ava divas tārayanti sapta sūryasya raśmayaḥ |
(AVŚ_7,107.1c) āpaḥ samudriyā dhārās tās śalyam asisrasan ||1||



(AVŚ_7,108.1a) yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne |
(AVŚ_7,108.1c) pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam ||1||

(AVŚ_7,108.2a) yo naḥ suptān jāgrato vābhidāsāt tiṣṭhato vā carato jātavedaḥ |
(AVŚ_7,108.2c) vaiśvānareṇa sayujā sajoṣās tān pratīco nir daha jātavedaḥ ||2||



(AVŚ_7,109.1a) idam ugrāya babhrave namo yo akṣeṣu tanūvaśī |
(AVŚ_7,109.1c) ghṛtena kaliṃ śikṣāmi sa no mṛḍātīdṛśe ||1||

(AVŚ_7,109.2a) ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca |
(AVŚ_7,109.2c) yathābhagaṃ havyadātiṃ juṣāṇā madanti devā ubhayāni havyā ||2||

(AVŚ_7,109.3a) apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca |
(AVŚ_7,109.3c) tā me hastau saṃ sṛjantu ghṛtena sapatnaṃ me kitavam randhayantu ||3||

(AVŚ_7,109.4a) ādinavaṃ pratidīvne ghṛtenāsmāṃ abhi kṣara |
(AVŚ_7,109.4c) vṛkṣam ivāśanyā jahi yo asmān pratidīvyati ||4||

(AVŚ_7,109.5a) yo no dyuve dhanam idaṃ cakāra yo akṣāṇāṃ glahanaṃ śeṣaṇaṃ ca |
(AVŚ_7,109.5c) sa no devo havir idaṃ juṣāṇo gandharvebhiḥ sadhamādaṃ madema ||5||

(AVŚ_7,109.6a) saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ |
(AVŚ_7,109.6c) tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām ||6||

(AVŚ_7,109.7a) devān yan nāthito huve brahmacaryaṃ yad ūṣima |
(AVŚ_7,109.7c) akṣān yad babhrūn ālabhe te no mṛḍantv īdṛśe ||7||


(AVŚ_7,110.1a) agna indraś ca dāśuṣe hato vṛtrāṇy aprati |
(AVŚ_7,110.1c) ubhā hi vṛtrahantamā ||1||

(AVŚ_7,110.2a) yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā |
(AVŚ_7,110.2c) pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham ||2||

(AVŚ_7,110.3a) upa tvā devo agramīc camasena bṛhaspatiḥ |
(AVŚ_7,110.3c) indra gīrbhir na ā viśa yajamānāya sunvate ||3||



(AVŚ_7,111.1a) indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām |
(AVŚ_7,111.1c) iha prajā janaya yās ta āsu yā anyatreha tās te ramantām ||1||



(AVŚ_7,112.1a) śumbhanī dyāvāpṛthivī antisumne mahivrate |
(AVŚ_7,112.1c) āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ ||1||

(AVŚ_7,112.2a) muñcantu mā śapathyād atho varuṇyād uta |
(AVŚ_7,112.2c) atho yamasya paḍvīśād viśvasmād devakilbiṣāt ||2||


(AVŚ_7,113.1a) tṛṣṭike tṛṣṭavandana ud amūṃ chindhi tṛṣṭike |
(AVŚ_7,113.1c) yathā kṛtadviṣṭāso 'muṣmai śepyāvate ||1||

(AVŚ_7,113.2a) tṛṣṭāsi tṛṣṭikā viṣā viṣātaky asi |
(AVŚ_7,113.2c) parivṛktā yathāsasy ṛṣabhasya vaśeva ||2||



(AVŚ_7,114.1a) ā te dade vakṣaṇābhya ā te 'haṃ hṛdayād dade |
(AVŚ_7,114.1c) ā te mukhasya saṅkāśāt sarvaṃ te varca ā dade ||1||

(AVŚ_7,114.2a) preto yantu vyādhyaḥ prānudhyāḥ pro aśastayaḥ |
(AVŚ_7,114.2c) agnī rakṣasvinīr hantu somo hantu durasyatīḥ ||2||



(AVŚ_7,115.1a) pra patetaḥ pāpi lakṣmi naśyetaḥ prāmutaḥ pata |
(AVŚ_7,115.1c) ayasmayenāṅkena dviṣate tvā sajāmasi ||1||

(AVŚ_7,115.2a) yā mā lakṣmīḥ patayālūr ajuṣṭābhicaskanda vandaneva vṛkṣam |
(AVŚ_7,115.2c) anyatrāsmat savitas tām ito dhā hiraṇyahasto vasu no rarāṇaḥ ||2||

(AVŚ_7,115.3a) ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo 'dhi jātāḥ |
(AVŚ_7,115.3c) tāsāṃ pāpiṣṭhā nir itaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyacha ||3||

(AVŚ_7,115.4a) etā enā vyākaraṃ khile gā viṣṭhitā iva |
(AVŚ_7,115.4c) ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam ||4||



(AVŚ_7,116.1a) namo rūrāya cyavanāya nodanāya dhṛṣṇave |
(AVŚ_7,116.1c) namaḥ śītāya pūrvakāmakṛtvane ||1||

(AVŚ_7,116.2a) yo anyedyur ubhayadyur abhyetīmaṃ maṇḍūkam |
(AVŚ_7,116.2c) abhy etv avrataḥ ||2||



(AVŚ_7,117.1a) ā mandrair indra haribhir yāhi mayūraromabhiḥ |
(AVŚ_7,117.1c) mā tvā ke cid vi yaman viṃ na pāśino 'ti dhanveva tāṃ ihi ||1||

(AVŚ_7,118.1a) marmāṇi te varmaṇā chādayāmi somas tvā rājāmṛtenānu vastām |
(AVŚ_7,118.1c) uror varīyo varuṇas te kṛṇotu jayantaṃ tvānu devā madantu ||1||



(AVŚ_8,1.1a) antakāya mṛtyave namaḥ prānā apānā iha te ramantām |
(AVŚ_8,1.1c) ihāyam astu puruṣaḥ sahāsunā sūryasya bhāge amṛtasya loke ||1||

(AVŚ_8,1.2a) ud enaṃ bhago agrabhīd ud enaṃ somo aṃśumān |
(AVŚ_8,1.2c) ud enaṃ maruto devā ud indrāgnī svastaye ||2||

(AVŚ_8,1.3a) iha te 'sur iha prāṇa ihāyur iha te manaḥ |
(AVŚ_8,1.3c) ut tvā nirṛtyāḥ pāśebhyo daivyā vacā bharāmasi ||3||

(AVŚ_8,1.4a) ut krāmātaḥ puruṣa māva patthā mṛtyoḥ paḍvīṣam avamuñcamānaḥ |
(AVŚ_8,1.4c) mā chitthā asmāl lokād agneḥ sūryasya saṃdṛśaḥ ||4||

(AVŚ_8,1.5a) tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ |
(AVŚ_8,1.5c) sūryas te tanve śaṃ tapāti tvām mṛtyur dayatāṃ mā pra meṣṭhāḥ ||5||

(AVŚ_8,1.6a) udyānaṃ te puruṣa nāvayānaṃ jīvātuṃ te dakṣatātiṃ kṛnomi |
(AVŚ_8,1.6c) ā hi rohemam amṛtaṃ sukhaṃ ratham atha jirvir vidatham ā vadāsi ||6||

(AVŚ_8,1.7a) mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn |
(AVŚ_8,1.7c) viśve devā abhi rakṣantu tveha ||7||

(AVŚ_8,1.8a) mā gatānām ā dīdhīthā ye nayanti parāvatam |
(AVŚ_8,1.8c) ā roha tamaso jyotir ehy ā te hastau rabhāmahe ||8||

(AVŚ_8,1.9a) śyāmaś ca tvā mā śabalaś ca preṣitau yamasya yau pathirakṣī śvānau |
(AVŚ_8,1.9c) arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ ||9||
(AVŚ_8,1.10a) maitaṃ panthām anu gā bhīma eṣa yena pūrvaṃ neyatha taṃ bravīmi |
(AVŚ_8,1.10c) tama etat puruṣa mā pra patthā bhayaṃ parastād abhayaṃ te arvāk ||10|| {1}

(AVŚ_8,1.11a) rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate |
(AVŚ_8,1.11c) vaiśvānaro rakṣatu jātavedā divyas tvā mā pra dhāg vidyutā saha ||11||

(AVŚ_8,1.12a) mā tvā kravyād abhi maṃstārāt saṃkasukāc cara rakṣatu tvā dyau rakṣatu |
(AVŚ_8,1.12c) pṛthivī sūryaś ca tvā rakṣatāṃ candramāś ca |
(AVŚ_8,1.12e) antarikṣaṃ rakṣatu devahetyāḥ ||12||

(AVŚ_8,1.13a) bodhaś ca tvā pratibodhaś ca rakṣatām asvapnaś ca tvānavadrāṇaś ca rakṣatām |
(AVŚ_8,1.13c) gopāyaṃś ca tvā jāgṛviś ca rakṣatām ||13||

(AVŚ_8,1.14a) te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā ||14||

(AVŚ_8,1.15a) jīvebhyas tvā samude vāyur indro dhātā dadhātu savitā trāyamāṇaḥ |
(AVŚ_8,1.15c) mā tvā prāṇo balaṃ hāsīd asuṃ te 'nu hvayāmasi ||15||

(AVŚ_8,1.16a) mā tvā jambhaḥ saṃhanur mā tamo vidan mā jihvā barhis pramayuḥ kathā syāḥ |
(AVŚ_8,1.16c) ut tvādityā vasavo bharantūd indrāgnī svastaye ||16||

(AVŚ_8,1.17a) ut tvā dyaur ut pṛthivy ut prajāpatir agrabhīt |
(AVŚ_8,1.17c) ut tvā mṛtyor oṣadhayaḥ somarājñīr apīparan ||17||

(AVŚ_8,1.18a) ayaṃ devā ihaivāstv ayaṃ māmutra gād itaḥ |
(AVŚ_8,1.18c) imaṃ sahasravīryeṇa mṛtyor ut pārayāmasi ||18||

(AVŚ_8,1.19a) ut tvā mṛtyor apīparaṃ saṃ dhamantu vayodhasaḥ |
(AVŚ_8,1.19c) mā tvā vyastakeśyo mā tvāgharudo rudan ||19||

(AVŚ_8,1.20a) āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ |
(AVŚ_8,1.20c) sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||20||

(AVŚ_8,1.21a) vy avāt te jyotir abhūd apa tvat tamo akramīt |
(AVŚ_8,1.21c) apa tvan mṛtyuṃ nirṛtim apa yakṣmaṃ ni dadhmasi ||21|| {2}



(AVŚ_8,2.1a) ā rabhasvemām amṛtasya śnuṣṭim achidyamānā jaradaṣṭir astu te |
(AVŚ_8,2.1c) asuṃ ta āyuḥ punar ā bharāmi rajas tamo mopa gā mā pra meṣṭhāḥ ||1||

(AVŚ_8,2.2a) jīvatāṃ jyotir abhyehy arvāṅ ā tvā harāmi śataśāradāya |
(AVŚ_8,2.2c) avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi ||2||

(AVŚ_8,2.3a) vātāt te prānam avidaṃ sūryāc cakṣur ahaṃ tava |
(AVŚ_8,2.3c) yat te manas tvayi tad dhārayāmi saṃ vitsvāṅgair vada jihvayālapan ||3||

(AVŚ_8,2.4a) prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi |
(AVŚ_8,2.4c) namas te mṛtyo cakṣuṣe namaḥ prāṇāya te 'karam ||4||

(AVŚ_8,2.5a) ayaṃ jīvatu mā mṛtemaṃ sam īrayāmasi |
(AVŚ_8,2.5c) kṛṇomy asmai bheṣajaṃ mṛtyo mā puruṣaṃ vadhīḥ ||5||

(AVŚ_8,2.6a) jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham |
(AVŚ_8,2.6c) trāyamāṇāṃ sahamānāṃ sahasvatīm iha huve 'smā ariṣṭatātaye ||6||

(AVŚ_8,2.7a) adhi brūhi mā rabhathāḥ sṛjemaṃ tavaiva sant sarvahāyāḥ ihāstu |
(AVŚ_8,2.7c) bhavāśarvau mṛḍataṃ śarma yachatam apasidhya duritaṃ dhattam āyuḥ ||7||

(AVŚ_8,2.8a) asmai mṛtyo adhi brūhīmaṃ dayasvod ito 'yam etu |
(AVŚ_8,2.8c) ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām ||8||

(AVŚ_8,2.9a) devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam |
(AVŚ_8,2.9c) ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi ||9||

(AVŚ_8,2.10a) yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam |
(AVŚ_8,2.10c) patha imaṃ tasmād rakṣanto brahmāsmai varma kṛṇmasi ||10|| {3}

(AVŚ_8,2.11a) kṛṇomi te prāṇāpānau jarāṃ mṛtyuṃ dīrgham āyuḥ svasti |
(AVŚ_8,2.11c) vaivasvatena prahitān yamadūtāṃś carato 'pa sedhāmi sarvān ||11||

(AVŚ_8,2.12a) ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān |
(AVŚ_8,2.12c) rakṣo yat sarvaṃ durbhūtaṃ tat tama ivāpa hanmasi ||12||

(AVŚ_8,2.13a) agneṣ ṭa prānam amṛtād āyuṣmato vanve jātavedasaḥ |
(AVŚ_8,2.13c) yathā na riṣyā amṛtaḥ sajūr asas tat te kṛṇomi tad u te sam ṛdhyatām ||13||

(AVŚ_8,2.14a) śive te stāṃ dyāvāpṛthivī asaṃtāpe abhiśriyau |
(AVŚ_8,2.14c) śaṃ te sūrya ā tapatu śaṃ vāto vātu te hṛde |
(AVŚ_8,2.14e) śivā abhi kṣarantu tvāpo divyāḥ payasvatīḥ ||14||

(AVŚ_8,2.15a) śivās te santv oṣadhaya ut tvāhārṣam adharasyā uttarāṃ pṛthivīm abhi |
(AVŚ_8,2.15c) tatra tvādityau rakṣatāṃ sūryācandramasāv ubhā ||15||

(AVŚ_8,2.16a) yat te vāsaḥ paridhānaṃ yāṃ nīviṃ kṛṇuṣe tvam |
(AVŚ_8,2.16c) śivaṃ te tanve tat kṛṇmaḥ saṃsparśe 'drūkṣṇam astu te ||16||

(AVŚ_8,2.17a) yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru |
(AVŚ_8,2.17c) śubhaṃ mukhaṃ mā na āyuḥ pra moṣīḥ ||17||

(AVŚ_8,2.18a) śivau te stāṃ vrīhiyavāv abalāsāv adomadhau |
(AVŚ_8,2.18c) etau yakṣmaṃ vi bādhete etau muñcato aṃhasaḥ ||18||

(AVŚ_8,2.19a) yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ |
(AVŚ_8,2.19c) yad ādyaṃ yad anādyaṃ sarvaṃ te annam aviṣaṃ kṛṇomi ||19||

(AVŚ_8,2.20a) ahne ca tvā rātraye cobhābhyāṃ pari dadmasi |
(AVŚ_8,2.20c) arāyebhyo jighatsubhya imaṃ me pari rakṣata ||20|| {4}

(AVŚ_8,2.21a) śataṃ te 'yutaṃ hāyanān dve yuge trīṇi catvāri kṛṇmaḥ |
(AVŚ_8,2.21c) indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ ||21||

(AVŚ_8,2.22a) śarade tvā hemantāya vasantāya grīṣmāya pari dadmasi |
(AVŚ_8,2.22c) varṣāṇi tubhyaṃ syonāni yeṣu vardhanta oṣadhīḥ ||22||

(AVŚ_8,2.23a) mṛtyur īśe dvipadāṃ mṛtyur īśe catuṣpadām |
(AVŚ_8,2.23c) tasmāt tvāṃ mṛtyor gopater ud bharāmi sa mā bibheḥ ||23||

(AVŚ_8,2.24a) so 'riṣṭa na mariṣyasi na mariṣyasi mā bibheḥ |
(AVŚ_8,2.24c) na vai tatra mriyante no yanti adhamaṃ tamaḥ ||24||

(AVŚ_8,2.25a) sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ |
(AVŚ_8,2.25c) yatredaṃ brahma kriyate paridhir jīvanāya kam ||25||

(AVŚ_8,2.26a) pari tvā pātu samānebhyo 'bhicārāt sabandhubhyaḥ |
(AVŚ_8,2.26c) amamrir bhavāmṛto 'tijīvo mā te hāsiṣur asavaḥ śarīram ||26||

(AVŚ_8,2.27a) ye mṛtyava ekaśataṃ yā nāṣṭrā atitāryāḥ |
(AVŚ_8,2.27c) muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi ||27||

(AVŚ_8,2.28a) agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā |
(AVŚ_8,2.28c) atho amīvacātanaḥ pūtudrur nāma bheṣajam ||28|| {5}



(AVŚ_8,3.1a) rakṣohaṇaṃ vājinam ā jigharmi mitraṃ prathiṣṭham upa yāmi śarma |
(AVŚ_8,3.1c) śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam ||1||

(AVŚ_8,3.2a) ayodaṃṣṭro arciṣā yātudhānān upa spṛśa jātavedaḥ samiddhaḥ |
(AVŚ_8,3.2c) ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan ||2||

(AVŚ_8,3.3a) ubhobhayāvinn upa dhehi daṃṣṭrau hiṃsraḥ śiśāno 'varaṃ paraṃ ca |
(AVŚ_8,3.3c) utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān ||3||

(AVŚ_8,3.4a) agne tvacaṃ yātudhānasya bhindhi hiṃsrāśanir harasā hantv enam |
(AVŚ_8,3.4c) pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam ||4||

(AVŚ_8,3.5a) yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta vā carantam |
(AVŚ_8,3.5c) utāntarikṣe patantaṃ yātudhānaṃ tam astā vidhya śarvā śiśānaḥ ||5||

(AVŚ_8,3.6a) yajñair iṣūḥ saṃnamamāno agne ivācā śalyāṃ aśanibhir dihānaḥ |
(AVŚ_8,3.6c) tābhir vidhya hṛdaye yātudhānān pratīco bāhūn prati bhaṅgdhy eṣām ||6||

(AVŚ_8,3.7a) utārabdhānt spṛnuhi jātaveda utārebhāṇāṃ ṛṣṭibhir yātudhānān |
(AVŚ_8,3.7c) agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ ||7||

(AVŚ_8,3.8a) iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti |
(AVŚ_8,3.8c) tam ā rabhasva samidhā yaviṣṭha nṛcakṣasaś cakṣuṣe randhayainam ||8||

(AVŚ_8,3.9a) tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ |
(AVŚ_8,3.9c) hiṃsraṃ rakṣāṃsy abhi śośucānaṃ mā tvā dabhan yātudhānā nṛcakṣaḥ ||9||

(AVŚ_8,3.10a) nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā |
(AVŚ_8,3.10c) tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca ||10|| {6}

(AVŚ_8,3.11a) trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti |
(AVŚ_8,3.11c) tam arciṣā sphūrjayan jātavedaḥ samakṣam enam gṛṇate ni yuṅgdhi ||11||

(AVŚ_8,3.12a) yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ |
(AVŚ_8,3.12c) manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||12||

(AVŚ_8,3.13a) parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |
(AVŚ_8,3.13c) parārciṣā mūradevān chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi ||13||

(AVŚ_8,3.14a) parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu sṛṣṭāḥ |
(AVŚ_8,3.14c) vācāstenaṃ śarava ṛchantu marman viśvasyaitu prasitiṃ yātudhānaḥ ||14||

(AVŚ_8,3.15a) yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ |
(AVŚ_8,3.15c) yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca ||15||

(AVŚ_8,3.16a) viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ |
(AVŚ_8,3.16c) paraiṇān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām ||16||

(AVŚ_8,3.17a) saṃvatsarīṇaṃ paya usriyāyās tasya māśīd yātudhāno nṛcakṣaḥ |
(AVŚ_8,3.17c) pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi ||17||

(AVŚ_8,3.18a) sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ |
(AVŚ_8,3.18c) sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ ||18||

(AVŚ_8,3.19a) tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt |
(AVŚ_8,3.19c) prati tye te ajarāsas tapiṣṭhā aghaśaṃsaṃ śośucato dahantu ||19||

(AVŚ_8,3.20a) paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne |
(AVŚ_8,3.20c) sakhā sakhāyam ajaro jarimne agne martāṃ amartyas tvaṃ naḥ ||20|| {7}

(AVŚ_8,3.21a) tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān |
(AVŚ_8,3.21c) atharvavaj jyotiṣā daivyena satyaṃ dhūrvantam acitaṃ nyoṣa ||21||

(AVŚ_8,3.22a) pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
(AVŚ_8,3.22c) dhṛṣadvarṇaṃ divedive hantāraṃ bhaṅgurāvataḥ ||22||

(AVŚ_8,3.23a) viṣeṇa bhaṅgurāvataḥ prati sma rakṣaso jahi |
(AVŚ_8,3.23c) agne tigmena śociṣā tapuragrābhir arcibhiḥ ||23||

(AVŚ_8,3.24a) vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā |
(AVŚ_8,3.24c) prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅge rakṣobhyo vinikṣe ||24||

(AVŚ_8,3.25a) ye te śṛṅge ajare jātavedas tigmahetī brahmasaṃśite |
(AVŚ_8,3.25c) tābhyāṃ durhārdam abhidāsantaṃ kimīdinaṃ |
(AVŚ_8,3.25e) pratyañcam arciṣā jātavedo vi nikṣva ||25||

(AVŚ_8,3.26a) agnī rakṣāṃsi sedhati śukraśocir amartyaḥ |
(AVŚ_8,3.26c) śuciḥ pāvaka īḍyaḥ ||26|| {8}



(AVŚ_8,4.1a) indrāsomā tapataṃ rakṣa ubjataṃ ny arpayataṃ vṛṣaṇā tamovṛdhaḥ |
(AVŚ_8,4.1c) parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam attriṇaḥ ||1||

(AVŚ_8,4.2a) indrāsomā sam aghaśaṃsam abhy aghaṃ tapur yayastu carur agnimāṃ iva |
(AVŚ_8,4.2c) brahmadviṣe kravyāde ghoracakṣase dveṣo dhattam anavāyaṃ kimīdine ||2||

(AVŚ_8,4.3a) indrāsomā duṣkṛto vavre antar anārambhaṇe tamasi pra vidhyatam |
(AVŚ_8,4.3c) yato naiṣāṃ punar ekaś canodayat tad vām astu sahase manyumac chavaḥ ||3||

(AVŚ_8,4.4a) indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam |
(AVŚ_8,4.4c) ut takṣataṃ svaryaṃ1 parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ ||4||

(AVŚ_8,4.5a) indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ |
(AVŚ_8,4.5c) tapurvadhebhir ajarebhir attriṇo ni parśāne vidhyataṃ yantu nisvaram ||5||

(AVŚ_8,4.6a) indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā |
(AVŚ_8,4.6c) yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatī iva jinvatam ||6||

(AVŚ_8,4.7a) prati smarethāṃ tujayadbhir evair hataṃ druho rakṣaso bhaṅgurāvataḥ |
(AVŚ_8,4.7c) indrāsomā duṣkṛte mā sugaṃ bhūd yo mā kadā cid abhidāsati druhuḥ ||7||

(AVŚ_8,4.8a) yo mā pākena manasā carantam abhicaṣṭe anṛtebhir vacobhiḥ |
(AVŚ_8,4.8c) āpa iva kāśinā samgṛbhītā asann astv asataḥ indra vaktā ||8||

(AVŚ_8,4.9a) ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ |
(AVŚ_8,4.9c) ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upaṣṭhe ||9||

(AVŚ_8,4.10a) yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām |
(AVŚ_8,4.10c) ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca ||10|| {9}

(AVŚ_8,4.11a) paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ |
(AVŚ_8,4.11c) prati śuṣyatu yaśo asya devā yo mā divā dipsati yaś ca naktam ||11||

(AVŚ_8,4.12a) suvijñānaṃ cikituṣe janāya sac cāsac ca vacasī paspṛdhāte |
(AVŚ_8,4.12c) tasyor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat ||12||

(AVŚ_8,4.13a) na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam |
(AVŚ_8,4.13c) hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte ||13||

(AVŚ_8,4.14a) yadi vāham anṛtadevo asmi moghaṃ vā devāṃ apyūhe agne |
(AVŚ_8,4.14c) kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām ||14||

(AVŚ_8,4.15a) adyā murīya yadi yātudhāno asmi yadi vāyus tatapa puruṣasya |
(AVŚ_8,4.15c) adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha ||15||

(AVŚ_8,4.16a) yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śicir asmīty āha |
(AVŚ_8,4.16c) indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa ||16||

(AVŚ_8,4.17a) pra yā jigāti khargaleva naktam apa druhus tanvaṃ1 gūhamānā |
(AVŚ_8,4.17c) vavram anantam ava sā padīṣṭia grāvāṇo ghnantu rakṣasa upabdaiḥ ||17||

(AVŚ_8,4.18a) vi tiṣṭhadhvam maruto vikṣv ichata gṛbhāyata rakṣasaḥ saṃ pinaṣṭan |
(AVŚ_8,4.18c) vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare ||18||

(AVŚ_8,4.19a) pra vartaya divo 'śmānam indra somaśitaṃ maghavant saṃ śiśādhi |
(AVŚ_8,4.19c) prākto apākto adharād udakto 'bhi jahi rakṣasaḥ parvatena ||19||

(AVŚ_8,4.20a) eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam |
(AVŚ_8,4.20c) śiśīte śakraḥ piśunebhyo vadhaṃ nunaṃ sṛjad aśaniṃ yātumadbhyaḥ ||20|| {10}

(AVŚ_8,4.21a) indro yātūnām abhavat parāśaro havirmathīnām abhy āvivāsatām |
(AVŚ_8,4.21c) abhīd u śakraḥ paraśur yathā vanaṃ pātreva bhindant sata etu rakṣasaḥ ||21||

(AVŚ_8,4.22a) ulūkayātuṃ śuśulūkayātuṃ jahi śvayātum uta kokayātum |
(AVŚ_8,4.22c) suparṇayātum uta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra ||22||

(AVŚ_8,4.23a) mā no rakṣo abhi naḍ yātumāvad apochantu mithunā ye kimīdinaḥ |
(AVŚ_8,4.23c) pṛthivī naḥ pārthivāt pātv aṃhaso 'ntarikṣaṃ divyāt pātv asmān ||23||

(AVŚ_8,4.24a) indra jahi pumāṃsaṃ yātudhānam uta striyaṃ māyayā śāśadānām |
(AVŚ_8,4.24c) vigrīvāso mūradevā ṛdantu mā te dṛśant sūryam uccarantam ||24||
(AVŚ_8,4.25a) prati cakṣva vi cakṣvendraś ca soma jāgṛtam |
(AVŚ_8,4.25c) rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ ||25|| {11}



(AVŚ_8,5.1a) ayaṃ pratisaro maṇir vīro vīrāya badhyate |
(AVŚ_8,5.1c) vīryavānt sapatnahā śūravīraḥ paripāṇaḥ sumaṅgalaḥ ||1||

(AVŚ_8,5.2a) ayaṃ maṇiḥ sapatnahā suvīraḥ sahasvān vājī sahamāna ugraḥ |
(AVŚ_8,5.2c) pratyak kṛtyā dūṣayann eti vīraḥ ||2||

(AVŚ_8,5.3a) anenendro maṇinā vṛtram ahann anenāsurān parābhāvayan manīṣī |
(AVŚ_8,5.3c) anenājayad dyāvāpṛthivī ubhe ime anenājayat pradiśaś catasraḥ ||3||

(AVŚ_8,5.4a) ayaṃ srāktyo maṇiḥ pratīvartaḥ pratisaraḥ |
(AVŚ_8,5.4c) ojasvān vimṛdho vaśī so asmān pātu sarvataḥ ||4||

(AVŚ_8,5.5a) tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ |
(AVŚ_8,5.5c) te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu ||5||

(AVŚ_8,5.6a) antar dadhe dyāvāpṛthivī utāhar uta sūryam |
(AVŚ_8,5.6c) te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu ||6||

(AVŚ_8,5.7a) ye srāktyaṃ maṇiṃ janā varmāṇi kṛṇvate |
(AVŚ_8,5.7c) sūrya iva divam āruhya vi kṛtyā bādhate vaśī ||7||

(AVŚ_8,5.8a) srāktyena maṇinā ṛṣiṇeva manīṣiṇā |
(AVŚ_8,5.8c) ajaiṣaṃ sarvāḥ pṛtanā vi mṛdho hanmi rakṣasaḥ ||8||

(AVŚ_8,5.9a) yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ |
(AVŚ_8,5.9c) kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ |
(AVŚ_8,5.9e) ubhayīs tāḥ parā yantu parāvato navatiṃ nāvyā ati ||9||

(AVŚ_8,5.10a) asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ |
(AVŚ_8,5.10c) prajāpatiḥ parameṣṭhī virāḍ vaiśvānara ṛṣayaś ca sarve ||10|| {12}

(AVŚ_8,5.11a) uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva |
(AVŚ_8,5.11ḍ) yam aichāmāvidāma taṃ pratispāśanam antitam ||11||

(AVŚ_8,5.12a) sa id vyāghro bhavaty atho siṃho atho vṛṣā |
(AVŚ_8,5.12c) atho sapatnakarśano yo bibhartīmaṃ maṇim ||12||

(AVŚ_8,5.13a) nainaṃ ghnanty apsaraso na gandharvā na martyāḥ |
(AVŚ_8,5.13c) sarvā diśo vi rājati yo bibhartīmaṃ maṇim ||13||

(AVŚ_8,5.14a) kaśyapas tvām asṛjata kaśyapas tvā sam airayat |
(AVŚ_8,5.14c) abibhas tvendro mānuṣe bibhrat saṃśreṣiṇe 'jayat |
(AVŚ_8,5.14e) maṇiṃ sahasravīryaṃ varma devā akṛṇvata ||14||

(AVŚ_8,5.15a) yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati |
(AVŚ_8,5.15c) pratyak tvam indra taṃ jahi vajreṇa śataparvaṇā ||15||

(AVŚ_8,5.16a) ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ |
(AVŚ_8,5.16c) prajāṃ dhanaṃ ca rakṣatu paripāṇaḥ sumaṅgalaḥ ||16||

(AVŚ_8,5.17a) asapatnaṃ no adharād asapatnaṃ na uttarāt |
(AVŚ_8,5.17c) indrāsapatnaṃ naḥ paścāj jyotiḥ śūra puras kṛdhi ||17||

(AVŚ_8,5.18a) varma me dyāvāpṛthivī varmāhar varma sūryaḥ |
(AVŚ_8,5.18c) varma ma indraś cāgniś ca varma dhātā dadhātu me ||18||

(AVŚ_8,5.19a) aindrāgnaṃ varma bahulaṃ yad ugraṃ viśve devā nātividhyanti sarve |
(AVŚ_8,5.19c) tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṃ jaradaṣṭir yathāsāni ||19||

(AVŚ_8,5.20a) ā mārukṣad devamaṇir mahyā ariṣṭatātaye |
(AVŚ_8,5.20c) imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase ||20||

(AVŚ_8,5.21a) asminn indro ni dadhātu nṛmṇam imaṃ devāso abhisaṃviśadhvam |
(AVŚ_8,5.21c) dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat ||21||

(AVŚ_8,5.22a) svastidā viśāṃ patir vṛtrahā vimṛdho vaśī |
(AVŚ_8,5.22c) indro badhnātu te maṇiṃ jigīvāṃ aparājitaḥ |
(AVŚ_8,5.22e) somapā abhayaṅkaro vṛṣā |



(AVŚ_8,6.1a) yau te mātonmamārja jātāyāḥ pativedanau |
(AVŚ_8,6.1c) durṇāmā tatra mā gṛdhad aliṃśa uta vatsapaḥ ||1||

(AVŚ_8,6.2a) palālānupalālau śarkuṃ kokaṃ malimlucaṃ palījakam |
(AVŚ_8,6.2c) āśreṣaṃ vavrivāsasam ṛkṣagrīvaṃ pramīlinam ||2||

(AVŚ_8,6.3a) mā saṃ vṛto mopa sṛpa ūrū māva sṛpo 'ntarā |
(AVŚ_8,6.3c) kṛṇomy asyai bheṣajaṃ bajaṃ durṇāmacātanam ||3||

(AVŚ_8,6.4a) durṇāmā ca sunāmā cobhā samvṛtam ichataḥ |
(AVŚ_8,6.4c) arāyān apa hanmaḥ sunāmā straiṇam ichatām ||4||

(AVŚ_8,6.5a) yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ |
(AVŚ_8,6.5c) arāyān asyā muṣkābhyāṃ bhaṃsaso 'pa hanmasi ||5||

(AVŚ_8,6.6a) anujighraṃ pramṛśantaṃ kravyādam uta reriham |
(AVŚ_8,6.6c) arāyāṃ chvakiṣkiṇo bajaḥ piṅgo anīnaśat ||6||

(AVŚ_8,6.7a) yas tvā svapne nipadyate bhrātā bhūtvā piteva ca |
(AVŚ_8,6.7c) bajas tānt sahatām itaḥ klībarūpāṃs tirīṭinaḥ ||7||

(AVŚ_8,6.8a) yas tvā svapantīṃ tsarati yas tvā dipsati jāgratīm |
(AVŚ_8,6.8c) chāyām iva pra tānt sūryaḥ parikrāmann anīnaśat ||8||

(AVŚ_8,6.9a) yaḥ kṛṇoti mṛtavatsām avatokām imāṃ striyam |
(AVŚ_8,6.9c) tam oṣadhe tvaṃ nāśayāsyāḥ kamalam añjivam ||9||

(AVŚ_8,6.10a) ye śālāḥ parinṛtyanti sāyaṃ gardabhanādinaḥ |
(AVŚ_8,6.10c) kusūlā ye ca kukṣilāḥ kakubhāḥ karumāḥ srimāḥ |
(AVŚ_8,6.10e) tān oṣadhe tvaṃ gandhena viṣūcīnān vi nāśaya ||10|| {14}

(AVŚ_8,6.11a) ye kukundhāḥ kukirabhāḥ kṛttīr dūrśāni bibhrati |
(AVŚ_8,6.11c) klībā iva pranṛtyanto vane ye kurvate ghoṣaṃ tān ito nāśayāmasi ||11||

(AVŚ_8,6.12a) ye sūryaṃ na titikṣanta ātapantam amuṃ divaḥ |
(AVŚ_8,6.12c) arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi ||12||

(AVŚ_8,6.13a) ya ātmānam atimātram aṃsa ādhāya bibhrati |
(AVŚ_8,6.13c) strīṇāṃ śroṇipratodina indra rakṣāṃsi nāśaya ||13||

(AVŚ_8,6.14a) ye pūrve badhvo yanti haste śṛṅgāni bibhrataḥ |
(AVŚ_8,6.14c) āpākesthāḥ prahāsina stambe ye kurvate jyotis tān ito nāśayāmasi ||14||

(AVŚ_8,6.15a) yeṣām paścāt prapadāni puraḥ pārṣṇīḥ puro mukhā |
(AVŚ_8,6.15c) khalajāḥ śakadhūmajā uruṇḍā ye ca maṭmaṭāḥ kumbhamuṣkā ayāśavaḥ |
(AVŚ_8,6.15e) tān asyā brahmaṇas pate pratībodhena nāśaya ||15||

(AVŚ_8,6.16a) paryastākṣā apracaṅkaśā astraiṇāḥ santu paṇḍagāḥ |
(AVŚ_8,6.16c) ava bheṣaja pādaya ya imāṃ saṃvivṛtsaty apatiḥ svapatiṃ striyam ||16||

(AVŚ_8,6.17a) uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam |
(AVŚ_8,6.17c) upeṣantam udumbalaṃ tuṇḍelam uta śāluḍam |
(AVŚ_8,6.17e) padā pra vidhya pārṣṇyā sthālīṃ gaur iva spandanā ||17||

(AVŚ_8,6.18a) yas te garbhaṃ pratimṛśāj jātaṃ vā mārayāti te |
(AVŚ_8,6.18c) piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham ||18||

(AVŚ_8,6.19a) ye amno jatān mārayanti sūtikā anuśerate |
(AVŚ_8,6.19c) strībhāgān piṅgo gandharvān vāto abhram ivājatu ||19||

(AVŚ_8,6.20a) parisṛṣṭaṃ dharayatu yad dhitaṃ māva pādi tat |
(AVŚ_8,6.20c) garbhaṃ ta ugrau rakṣatām bheṣajau nīvibhāryau ||20|| {15}

(AVŚ_8,6.21a) pavīnasāt taṅgalvāc chāyakād uta nagnakāt |
(AVŚ_8,6.21c) prajāyai patye tvā piṅgaḥ pari pātu kimīdinaḥ ||21||

(AVŚ_8,6.22a) dvyāsyāc caturakṣāt pañcapadād anaṅgureḥ |
(AVŚ_8,6.22c) vṛntād abhi prasarpataḥ pari pāhi varīvṛtāt ||22||

(AVŚ_8,6.23a) ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ |
(AVŚ_8,6.23c) garbhān khādanti keśavās tān ito nāśayāmasi ||23||

(AVŚ_8,6.24a) ye sūryāt parisarpanti snuṣeva śvaśurād adhi |
(AVŚ_8,6.24c) bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi ni vidhyatām ||24||

(AVŚ_8,6.25a) piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran |
(AVŚ_8,6.25c) āṇḍādo garbhān mā dabhan bādhasvetaḥ kimīdinaḥ ||25||

(AVŚ_8,6.26a) aprajāstvaṃ mārtavatsam ād rodam agham āvayam |
(AVŚ_8,6.26c) vṛkṣād iva srajam kṛtvāpriye prati muñca tat ||26|| {16}



(AVŚ_8,7.1a) yā babhravo yāś ca śukrā rohiṇīr uta pṛśnayaḥ |
(AVŚ_8,7.1c) asiknīḥ kṛṣṇā oṣadhīḥ sarvā achāvadāmasi ||1||

(AVŚ_8,7.2a) trāyantām imaṃ purusaṃ yakṣmād deveṣitād adhi |
(AVŚ_8,7.2c) yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva ||2||

(AVŚ_8,7.3a) āpo agraṃ divyā oṣadhayaḥ |
(AVŚ_8,7.3c) tās te yakṣmam enasyam aṅgādaṅgād anīnaśan ||3||

(AVŚ_8,7.4a) prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi |
(AVŚ_8,7.4c) aṃśumatīḥ kaṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ ||4||

(AVŚ_8,7.5a) yad vaḥ sahaḥ sahamānā vīryaṃ1 yac ca vo balam |
(AVŚ_8,7.5c) tenemam asmād yakṣmāt puruṣaṃ muñcatauṣadhīr atho kṛṇomi bheṣajam ||5||

(AVŚ_8,7.6a) jīvalāṃ naghāriṣāṃ jīvantīm oṣadhīm aham |
(AVŚ_8,7.6c) arundhatīm unnayantīṃ puṣpām madhumatīm iha huve 'smā ariṣṭatātaye ||6||

(AVŚ_8,7.7a) ihā yantu pracetaso medinīr vacaso mama |
(AVŚ_8,7.7c) yathemaṃ pārayāmasi puruṣaṃ duritād adhi ||7||

(AVŚ_8,7.8a) agner ghāso apāṃ garbho yā rohanti punarṇavāḥ |
(AVŚ_8,7.8c) dhruvāḥ sahasranāmnīr bheṣajīḥ santv ābhṛtāḥ ||8||

(AVŚ_8,7.9a) avakolbā udakātmāna oṣadhayaḥ |
(AVŚ_8,7.9c) vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ ||9||

(AVŚ_8,7.10a) unmuñcantīr vivaruṇā ugrā yā viṣadūṣanīḥ |
(AVŚ_8,7.10c) atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ ||10|| {17}

(AVŚ_8,7.11a) apakrītāḥ sahīyasīr vīrudho yā abhiṣṭutāḥ |
(AVŚ_8,7.11c) trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum ||11||

(AVŚ_8,7.12a) madhuman mūlaṃ madhumad agram āsām madhuman madhyaṃ vīrudhāṃ babhūva |
(AVŚ_8,7.12c) madhumat parṇaṃ madhumat puṣpam āsāṃ madhoḥ sambhaktā amṛtasya bhakṣo ghṛtam annaṃ duhratāṃ gopurogavam ||12||

(AVŚ_8,7.13a) yāvatīḥ kiyatīś cemāḥ pṛthivyām adhy oṣadhīḥ |
(AVŚ_8,7.13c) tā mā sahasraparṇyo mṛtyor muñcantv aṃhasaḥ ||13||

(AVŚ_8,7.14a) vaiyāghro maṇir vīrudhāṃ trāyamāno 'bhiśastipāḥ |
(AVŚ_8,7.14c) amīvāḥ sarvā rakṣāṃsy apa hantv adhi dūram asmat ||14||

(AVŚ_8,7.15a) siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ |
(AVŚ_8,7.15c) gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ ||15||

(AVŚ_8,7.16a) mumucānā oṣadhayo 'gner vaiśvānarād adhi |
(AVŚ_8,7.16c) bhūmiṃ saṃtanvatīr ita yāsāṃ rājā vanaspatiḥ ||16||

(AVŚ_8,7.17a) yā rohanty āṅgirasīḥ parvateṣu sameṣu ca |
(AVŚ_8,7.17c) tā naḥ payasvatīḥ śivā oṣadhīḥ santu śaṃ hṛde ||17||

(AVŚ_8,7.18a) yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā |
(AVŚ_8,7.18c) ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam ||18||

(AVŚ_8,7.19a) sarvāḥ samagrā oṣadhīr bodhantu vacaso mama |
(AVŚ_8,7.19c) yathemaṃ pārayāmasi puruṣam duritād adhi ||19||

(AVŚ_8,7.20a) aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ |
(AVŚ_8,7.20c) vrīhir yavaś ca bheṣajau divasi putrāv amartyau ||20|| {18}

(AVŚ_8,7.21a) uj jihīdhve stanayaty abhikrandaty oṣadhīḥ |
(AVŚ_8,7.21c) yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati ||21||
(AVŚ_8,7.22a) tasyāmṛtasyemaṃ balaṃ puruṣaṃ payayāmasi |
(AVŚ_8,7.22c) atho kṛṇomi bheṣajaṃ yathāsac chatahāyanaḥ ||22||

(AVŚ_8,7.23a) varāho veda vīrudhaṃ nakulo veda bheṣajīm |
(AVŚ_8,7.23c) sarpā gandharvā yā vidus tā asmā avase huve ||23||

(AVŚ_8,7.24a) yāḥ suparṇā āṅgirasīr divyā yā raghato viduḥ |
(AVŚ_8,7.24c) vayāṃsi haṃsā yā vidur yās ca sarve patatriṇaḥ |
(AVŚ_8,7.24e) mṛgā yā vidur oṣadhīs tā asmā avase huve ||24||

(AVŚ_8,7.25a) yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yavatīnām ajāvayaḥ |
(AVŚ_8,7.25c) tāvatīs tubhyam oṣadhīḥ śarma yachantv ābhṛtāḥ ||25||

(AVŚ_8,7.26a) yāvatīṣu manuṣyā bheṣajaṃ bhiṣajo viduḥ |
(AVŚ_8,7.26c) tāvatīr viśvabheṣajīr ā bharāmi tvām abhi ||26||

(AVŚ_8,7.27a) puṣpavatīḥ prasūmatīḥ phalinīr aphalā uta |
(AVŚ_8,7.27c) saṃmātara iva duhrām asmā ariṣṭatātaye ||27||

(AVŚ_8,7.28a) ut tvāhārṣaṃ pañcaśalād atho daśaśalād uta |
(AVŚ_8,7.28c) atho yamasya paḍvīśād viśvasmād devakilbiṣāt ||28|| {19}


(AVŚ_8,8.1a) indro manthatu manthitā śakraḥ śūraḥ puraṃdaraḥ |
(AVŚ_8,8.1c) yathā hanāma senā amitrāṇāṃ sahasraśaḥ ||1||

(AVŚ_8,8.2a) pūtirajjur upadhmānī pūtiṃ senāṃ kṛṇotv amūm |
(AVŚ_8,8.2c) dhūmam agnim parādṛśyā 'mitrā hṛtsv ā dadhatāṃ bhayam ||2||

(AVŚ_8,8.3a) amūn aśvattha niḥ śṛṇīhi khādāmūn khadirājiram |
(AVŚ_8,8.3c) tājadbhaṅga iva bhajantāṃ hantv enān vadhako vadhaiḥ ||3||

(AVŚ_8,8.4a) paruṣān amūn paruṣāhvaḥ kṛṇotu hantv enān vadhako vadhaiḥ |
(AVŚ_8,8.4c) kṣipraṃ śara iva bhajantāṃ bṛhajjālena saṃditāḥ ||4||

(AVŚ_8,8.5a) antarikṣaṃ jālam āsīj jāladaṇḍā diśo mahīḥ |
(AVŚ_8,8.5c) tenābhidhāya dasyūnāṃ śakraḥ senām apāvapat ||5||

(AVŚ_8,8.6a) bṛhad dhi jālaṃ bṛhataḥ śakrasya vājinīvataḥ |
(AVŚ_8,8.6c) tena śatrūn abhi sarvān ny ubja yathā na mucyātai katamaś canaiṣām ||6||

(AVŚ_8,8.7a) bṛhat te jālaṃ bṛhata indra śūra sahasrārghasya śatavīryasya |
(AVŚ_8,8.7c) tena śataṃ sahasram ayutaṃ nyarbudaṃ jaghāna śakro dasyūnām abhidhāya senayā ||7||

(AVŚ_8,8.8a) ayaṃ loko jālam āsīc chakrasya mahato mahān |
(AVŚ_8,8.8c) tenāham indrajālenāmūṃs tamasābhi dadhāmi sarvān ||8||

(AVŚ_8,8.9a) sedir ugrā vyṛddhir ārtiś cānapavācanā |
(AVŚ_8,8.9c) śramas tandrīś ca mohaś ca tair amūn abhi dadhāmi sarvān ||9||

(AVŚ_8,8.10a) mṛtyave 'mūn pra yachāmi mṛtyupāśair amī sitāḥ |
(AVŚ_8,8.10c) mṛtyor ye aghalā dūtās tebhya enān prati nayāmi baddhvā ||10|| {20}

(AVŚ_8,8.11a) nayatāmūn mṛtyudūtā yamadūtā apombhata |
(AVŚ_8,8.11c) paraḥsahasrā hanyantāṃ tṛṇeḍhv enān matyaṃ bhavasya ||11||

(AVŚ_8,8.12a) sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā |
(AVŚ_8,8.12c) rudrā ekaṃ vasava ekam ādityair eka udyataḥ ||12||

(AVŚ_8,8.13a) viśve devāḥ upariṣṭād ubjanto yantv ojasā |
(AVŚ_8,8.13c) madhyena ghnanto yantu senām aṅgiraso mahīm ||13||

(AVŚ_8,8.14a) vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ |
(AVŚ_8,8.14c) dvipāc catuṣpād iṣṇāmi yathā senām amūṃ hanan ||14||

(AVŚ_8,8.15a) gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn |
(AVŚ_8,8.15c) dṛṣṭān adṛṣṭān iṣṇāmi yathā senām amūṃ hanan ||15||

(AVŚ_8,8.16a) ima uptā mṛtyupāśā yān ākramya na mucyase |
(AVŚ_8,8.16c) amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ ||16||

(AVŚ_8,8.17a) gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ |
(AVŚ_8,8.17c) bhavaś ca pṛśnibāhuś ca śarva senām amūṃ hatam ||17||

(AVŚ_8,8.18a) mṛtyor āṣam ā padyantāṃ kṣudhaṃ sediṃ vadham bhayam |
(AVŚ_8,8.18c) indraś cākṣujālābhyāṃ śarva senām amūṃ hatam ||18||

(AVŚ_8,8.19a) parājitāḥ pra trasatāmitrā nuttā dhāvata brahmaṇā |
(AVŚ_8,8.19c) bṛhaspatipranuttānāṃ māmīṣāṃ moci kaś cana ||19||

(AVŚ_8,8.20a) ava padyantām eṣām āyudhāni mā śakan pratidhām iṣum |
(AVŚ_8,8.20c) athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi ||20||

(AVŚ_8,8.21a) saṃ krośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ |
(AVŚ_8,8.21c) mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum ||21||

(AVŚ_8,8.22a) diśaś catasro 'śvataryo devarathasya purodāśāḥ śaphā antarikṣam uddhiḥ |
(AVŚ_8,8.22c) dyāvāpṛthivī pakṣasī ṛtavo 'bhīśavo 'ntardeśāḥ kimkarā vāk parirathyam ||22||

(AVŚ_8,8.23a) saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham |
(AVŚ_8,8.23c) indraḥ savyaṣṭhāś candramāḥ sārathiḥ ||23||

(AVŚ_8,8.24a) ito jayeto vi jaya saṃ jaya jaya svāhā |
(AVŚ_8,8.24c) ime jayantu parāmī jayantāṃ svāhaibhyo durāhāmībhyaḥ |
(AVŚ_8,8.24e) nīlalohitenāmūn abhyavatanomi ||24|| {21}



(AVŚ_8,9.1a) kutas tau jātau katamaḥ so ardhaḥ kasmāl lokāt katamasyāḥ pṛthivyāḥ |
(AVŚ_8,9.1c) vatsau virājaḥ salilād ud aitāṃ tau tvā pṛchāmi katareṇa dugdhā ||1||

(AVŚ_8,9.2a) yo akrandayat salilaṃ mahitvā yoniṃ kṛtvā tribhujaṃ śayānaḥ |
(AVŚ_8,9.2c) vatsaḥ kāmadugho virājaḥ sa guhā cakre tanvaḥ parācaiḥ ||2||

(AVŚ_8,9.3a) yāni trīṇi bṛhanti yeṣāṃ caturthaṃ viyunakti vācam |
(AVŚ_8,9.3c) brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam ||3||

(AVŚ_8,9.4a) bṛhataḥ pari sāmāni ṣaṣṭhāt pañcādhi nirmitā |
(AVŚ_8,9.4c) bṛhad bṛhatyā nirmitaṃ kuto 'dhi bṛhatī mitā ||4||

(AVŚ_8,9.5a) bṛhatī pari mātrāyā mātur mātrādhi nirmitā |
(AVŚ_8,9.5c) māyā ha jajñe māyāyā māyāyā mātalī pari ||5||

(AVŚ_8,9.6a) vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ |
(AVŚ_8,9.6c) tataḥ ṣaṣṭhād āmuto yanti stomā ud ito yanty abhi ṣaṣṭham ahnaḥ ||6||

(AVŚ_8,9.7a) ṣaṭ tvā pṛchāma ṛṣayaḥ kaśyapeme tvaṃ hi yuktaṃ yuyukṣe yogyaṃ ca |
(AVŚ_8,9.7c) virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vi dhehi yatidhā sakhibhyaḥ ||7||

(AVŚ_8,9.8a) yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām |
(AVŚ_8,9.8c) yasyā vrate prasave yakṣam ejati sā virāṭ ṛṣayaḥ parame vyoman ||8||

(AVŚ_8,9.9a) aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhy eti paścāt |
(AVŚ_8,9.9c) viśvaṃ mṛśantīm abhirūpāṃ virājaṃ paśyanti tve na tve paśyanty enām ||9||

(AVŚ_8,9.10a) ko virājo mithunatvaṃ pra veda ka ṛtūn ka u kalpam asyāḥ |
(AVŚ_8,9.10c) kramān ko asyāḥ katidhā vidugdhān ko asyā dhāma katidhā vyuṣṭīḥ ||10|| {22}

(AVŚ_8,9.11a) iyam eva sā yā prathamā vyauchad āsv itarāsu carati praviṣṭā |
(AVŚ_8,9.11c) mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī ||11||

(AVŚ_8,9.12a) chandaḥpakṣe uṣasā pepiśāne samānaṃ yonim anu saṃ careme |
(AVŚ_8,9.12c) sūryapatnī saṃ carataḥ prajānatī ketumatī ajare bhūriretasā ||12||

(AVŚ_8,9.13a) ṛtasya panthām anu tisra āgus trayo gharmā anu reta āguḥ |
(AVŚ_8,9.13c) prajām ekā jinvaty ūrjam ekā rāṣṭram ekā rakṣati devayūnām ||13||

(AVŚ_8,9.14a) agnīṣomāv adadhur yā turīyāsīd yajñasya pakṣāv ṛṣayaḥ kalpayantaḥ |
(AVŚ_8,9.14c) gāyatrīṃ triṣṭubhaṃ jagatīm anuṣṭubhaṃ bṛhadarkīṃ yajamānāya svar ābharantīm ||14||

(AVŚ_8,9.15a) pañca vyuṣṭīr anu pañca dohā gāṃ pañcanāmnīm ṛtavo 'nu pañca |
(AVŚ_8,9.15c) pañca diśaḥ pañcadaśena kḷptās tā ekamūrdhnīr abhi lokam ekam ||15||

(AVŚ_8,9.16a) ṣaṭ jātā bhūtā prathamajā ṛtasya ṣaṭ u sāmāni ṣaṭahaṃ vahanti |
(AVŚ_8,9.16c) ṣaṭyogaṃ sīram anu sāmasāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ ||16||

(AVŚ_8,9.17a) ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ |
(AVŚ_8,9.17c) sapta suparṇāḥ kavayo ni ṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ ||17||

(AVŚ_8,9.18a) sapta homāḥ samidho ha sapta madhūni sapta ṛtavo ha sapta |
(AVŚ_8,9.18c) saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam ||18||

(AVŚ_8,9.19a) sapta chandāṃsi caturuttarāṇy anyo anyasminn adhy ārpitāni |
(AVŚ_8,9.19c) kathaṃ stomāḥ prati tiṣṭhanti teṣu tāni stomeṣu katham ārpitāni ||19||

(AVŚ_8,9.20a) kathaṃ gāyatrī trivṛtaṃ vy āpa kathaṃ triṣṭup pañcadaśena kalpate |
(AVŚ_8,9.20c) trayastriṃśena jagatī katham anuṣṭup katham ekaviṃśaḥ ||20|| {23}

(AVŚ_8,9.21a) aṣṭa jātā bhūtā prathamajā ṛtasyāṣṭendra ṛtvijo daivyā ye |
(AVŚ_8,9.21c) aṣṭayonir aditir aṣṭaputrāstamīṃ rātrim abhi havyam eti ||21||

(AVŚ_8,9.22a) itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā |
(AVŚ_8,9.22c) samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃ carati prajānan ||22||
(AVŚ_8,9.23a) aṣṭendrasya ṣaḍ yamasya ṛṣīṇāṃ sapta saptadhā |
(AVŚ_8,9.23c) apo manuṣyān oṣadhīs tāṃ u pañcānu secire ||23||

(AVŚ_8,9.24a) kevalīndrāya duduhe hi gṛṣṭir vaśam pīyūṣaṃ prathamaṃ duhānā |
(AVŚ_8,9.24c) athātarpayac caturaś caturdhā devān manuṣyāṃ asurān uta ṛṣīn ||24||

(AVŚ_8,9.25a) ko nu gauḥ ka ekaṛṣiḥ kim u dhāma kā āśiṣaḥ |
(AVŚ_8,9.25c) yakṣam pṛthivyām ekavṛd ekartuḥ katamo nu saḥ ||25||

(AVŚ_8,9.26a) eko gaur eka ekaṛṣir ekaṃ dhāmaikadhāśiṣaḥ |
(AVŚ_8,9.26c) yakṣaṃ pṛthivyām ekavṛd ekartur nāti ricyate ||26|| {24}



(AVŚ_8,10.1a) virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti ||1||

(AVŚ_8,10.2a) sod akrāmat sā gārhapatye ny akrāmat |
(AVŚ_8,10.2c) gṛhamedhī gṛhapatir bhavati ya evaṃ veda ||2||

(AVŚ_8,10.3a) sod akrāmat sāhavanīye ny akrāmat |
(AVŚ_8,10.3c) yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda ||3||

(AVŚ_8,10.4a) sod akrāmat sā dakṣiṇāgnau ny akrāmat |
(AVŚ_8,10.4c) yajñarto dakṣiṇīyo vāsateyo bhavati ya evaṃ veda ||4||

(AVŚ_8,10.5a) sod akrāmat sā sabhāyāṃ ny akrāmat |
(AVŚ_8,10.5c) yanty asya sabhāṃ sabhyo bhavati ya evaṃ veda ||5||

(AVŚ_8,10.6a) sod akrāmat sā samitau ny akrāmat |
(AVŚ_8,10.6c) yanty asya samitiṃ sāmityo bhavati ya evaṃ veda ||6||

(AVŚ_8,10.7a) sod akrāmat sāmantraṇe ny akrāmat |
(AVŚ_8,10.7c) yanty asyāmantraṇam āmantraṇīyo bhavati ya evaṃ veda ||7|| {25}

(AVŚ_8,10.8a) sod akrāmat sāntarikṣe caturdhā vikrāntātiṣṭhat ||8||

(AVŚ_8,10.9a) tāṃ devamanuṣyā abruvann iyam eva tad veda yad ubhaya upajīvememām upa hvayāmahā iti ||9||

(AVŚ_8,10.10a) tām upāhvayanta ||10||

(AVŚ_8,10.11a) ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti ||11||

(AVŚ_8,10.12a) tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ ||12||

(AVŚ_8,10.13a) bṛhac ca rathaṃtaraṃ ca dvau stanāv āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca dvau ||13||

(AVŚ_8,10.14a) oṣadhīr eva rathaṃtareṇa devā aduhran vyaco bṛhatā ||14||

(AVŚ_8,10.15a) apo vāmadevyena yajñaṃ yajñāyajñiyena ||15||

(AVŚ_8,10.16a) oṣadhīr evāsmai rathaṃtaraṃ duhe vyaco bṛhat ||16||

(AVŚ_8,10.17a) apo vāmadevyaṃ yajñaṃ yajñāyajñiyaṃ ya veda ||17|| {26}

(AVŚ_8,10.18a) sod akrāmat sā vanaspatīn āgachat tāṃ vanaspatayo 'ghnata sā saṃvatsare sam abhavat |
(AVŚ_8,10.18c) tasmād vanaspatīnāṃ saṃvatsare vṛkṇam api rohati vṛścate 'syāpriyo bhrātṛvyo ya evaṃ veda ||18||

(AVŚ_8,10.19a) sod akrāmat sā pitṝn āgachat tāṃ pitaro 'ghnata sā māsi sam abhavat |
(AVŚ_8,10.19c) tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda ||19||

(AVŚ_8,10.20a) sod akrāmat sā devān āgachat tāṃ devā aghnata sārdhamāse sam abhavat |
(AVŚ_8,10.20c) tasmād devebhyo 'rdhamāse vaṣaṭ kurvanti pra devayānaṃ panthāṃ jānāti ya evaṃ veda ||20||

(AVŚ_8,10.21a) sod akrāmat sā manuṣyān āgachat tāṃ manuṣyā aghnata sā sadyaḥ sam abhavat |
(AVŚ_8,10.21c) tasmān manuṣyebhya ubhayadyur upa haranty upāsya gṛhe haranti ya evaṃ veda ||21|| {27}

(AVŚ_8,10.22a) sod akrāmat sāsurān āgachat tām asurā upāhvayanta māya ehīti |
(AVŚ_8,10.22c) tasyā virocanaḥ prāhrādir vatsa āsīd ayaspātraṃ pātram |
(AVŚ_8,10.22e) tāṃ dvimūrdhārtvyo 'dhok tāṃ māyām evādhok ||
(AVŚ_8,10.22g) tāṃ māyām asurā upa jīvanty upajīvanīyo bhavati ya evaṃ veda ||22||

(AVŚ_8,10.23a) sod akrāmat sā pitṝn āgachat tāṃ pitara upāhvayanta svadha ehīti |
(AVŚ_8,10.23c) tasyā yamo rājā vatsa āsīd rajatapātraṃ pātram |
(AVŚ_8,10.23e) tām antako mārtyavo 'dhok tāṃ svadhām evādhok |
(AVŚ_8,10.23g) tāṃ svadhāṃ pitara upa jīvanty upajīvanīyo bhavati ya evaṃ veda ||23||

(AVŚ_8,10.24a) sod akrāmat sā manuṣyān āgachat tāṃ manuṣyā upāhvayanterāvaty ehīti |
(AVŚ_8,10.24c) tasyā manur vaivasvato vatsa āsīt pṛthivī pātram |
(AVŚ_8,10.24e) tāṃ pṛthī vainyo 'dhok tāṃ kṛṣiṃ ca sasyaṃ cādhok |
(AVŚ_8,10.24g) te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upa jīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda ||24||

(AVŚ_8,10.25a) sod akrāmat sā saptaṛṣīn āgachat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti |
(AVŚ_8,10.25c) tasyāḥ somo rājā vatsa āsīc chandaḥ pātram |
(AVŚ_8,10.25e) tāṃ bṛhaspatir āṅgiraso 'dhok tāṃ brahma ca tapaś cādhok |
(AVŚ_8,10.25g) tad brahma ca tapaś ca saptaṛṣaya upa jīvanti brahmavarcasy upajīvanīyo bhavati ya evaṃ veda ||25|| {28}

(AVŚ_8,10.26a) sod akrāmat sā devān āgachat tāṃ devā upāhvayantorja ehīti |
(AVŚ_8,10.26c) tasyā indro vatsa āsīc camasaḥ pātram |
(AVŚ_8,10.26e) tāṃ devaḥ savitādhok tām ūrjām evādhok |
(AVŚ_8,10.26g) tāṃ ūrjāṃ devā upa jīvanty upajīvanīyo bhavati ya evaṃ veda ||26||

(AVŚ_8,10.27a) sod akrāmat sā gandharvāpsarasa āgachat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti |
(AVŚ_8,10.27c) tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram |
(AVŚ_8,10.27e) tāṃ vasuruciḥ sauryavarcaso 'dhok tāṃ puṇyam eva gandham adhok |
(AVŚ_8,10.27g) taṃ puṇyaṃ gandhaṃ gandharvāpsarasa upa jīvanti puṇyagandhir upajīvanīyo bhavati ya evaṃ veda ||27||

(AVŚ_8,10.28a) sod akrāmat setarajanān āgachat tām itarajanā upāhvayanta tirodha ehīti |
(AVŚ_8,10.28c) tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram |
(AVŚ_8,10.28e) tāṃ rajatanābhiḥ kaberako 'dhok tāṃ tirodhām evādhok |
(AVŚ_8,10.28g) tāṃ tirodhām atirajanā pitara upa jīvanti tiro dhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda ||28||

(AVŚ_8,10.29a) sod akrāmat sā sarpān āgachat tāṃ sarpā upāhvayanta viṣavaty ehīti |
(AVŚ_8,10.29c) tasyās takṣako vaiśaleyo vatsa āsīd alābupātraṃ pātraṃ |
(AVŚ_8,10.29e) tāṃ dhṛtarāṣṭra airāvato 'dhok tāṃ viṣam evādhok |
(AVŚ_8,10.29g) tad viṣaṃ sarvā upa jīvanty upajīvanīyo bhavati ya evaṃ veda ||29|| {29}

(AVŚ_8,10.30a) tad yasmā evaṃ viduṣe 'lābunābhiṣiñcet pratyāhanyāt ||30||

(AVŚ_8,10.31a) na ca pratyāhanyān manasā tvā pratyāhanmīti pratyāhanyāt ||31||

(AVŚ_8,10.32a) yat pratyāhanti viṣam eva tat pratyāhanti ||32||

(AVŚ_8,10.33a) viṣam evāsyāpriyaṃ bhrātṛvyam anuviṣicyate ya evaṃ veda ||33|| {30}


(AVŚ_9,1.1a) divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe |
(AVŚ_9,1.1c) tāṃ cāyitvāmṛtaṃ vasānāṃ hṛdbhiḥ prajāḥ prati nandanti sarvāḥ ||1||

(AVŚ_9,1.2a) mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ |
(AVŚ_9,1.2c) yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam ||2||

(AVŚ_9,1.3a) paśyanty asyāś caritaṃ pṛthivyāṃ pṛthaṅ naro bahudhā mīmāṃsamānāḥ |
(AVŚ_9,1.3c) agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ ||3||

(AVŚ_9,1.4a) mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ |
(AVŚ_9,1.4c) hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu ||4||

(AVŚ_9,1.5a) madhoḥ kaśām ajanayanta devās tasyā garbho abhavad viśvarūpaḥ |
(AVŚ_9,1.5c) taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe ||5||

(AVŚ_9,1.6a) kas taṃ pra veda ka u taṃ ciketa yo asyā hṛdaḥ kalaśaḥ somadhāno akṣitaḥ |
(AVŚ_9,1.6c) brahmā sumedhāḥ so asmin madeta ||6||

(AVŚ_9,1.7a) sa tau pra veda sa u tau ciketa yāv asyāḥ stanau sahasradhārāv akṣitau |
(AVŚ_9,1.7c) ūrjaṃ duhāte anapasphurantau ||7||

(AVŚ_9,1.8a) hiṅkarikratī bṛhatī vayodhā uccairghoṣābhyeti yā vratam |
(AVŚ_9,1.8c) trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ ||8||

(AVŚ_9,1.9a) yām āpīnām upasīdanty āpaḥ śākvarā vṛṣabhā ye svarājaḥ |
(AVŚ_9,1.9c) te varṣanti te varṣayanti tadvide kāmam ūrjam āpaḥ ||9||

(AVŚ_9,1.10a) stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyām adhi |
(AVŚ_9,1.10c) agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ ||10|| {1}

(AVŚ_9,1.11a) yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ |
(AVŚ_9,1.11c) evā me aśvinā varca ātmani dhriyatām ||11||

(AVŚ_9,1.12a) yathā somo dvitīye savana indrāgnyor bhavati priyaḥ |
(AVŚ_9,1.12c) evā ma indrāgnī varca ātmani dhriyatām ||12||

(AVŚ_9,1.13a) yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ |
(AVŚ_9,1.13c) evā ma ṛbhavo varca ātmani dhriyatām ||13||

(AVŚ_9,1.14a) madhu janiṣīya madhu vaṃsiṣīya |
(AVŚ_9,1.14c) payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ||14||

(AVŚ_9,1.15a) saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā |
(AVŚ_9,1.15c) vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||15||

(AVŚ_9,1.16a) yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi |
(AVŚ_9,1.16c) evā me aśvinā varca ātmani dhriyatām ||16||

(AVŚ_9,1.17a) yathā makṣāḥ idaṃ madhu nyañjanti madhāv adhi |
(AVŚ_9,1.17c) evā me aśvinā varcas tejo balam ojaś ca dhriyatām ||17||

(AVŚ_9,1.18a) yad giriṣu parvateṣu goṣv aśveṣu yan madhu |
(AVŚ_9,1.18c) surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi ||18||

(AVŚ_9,1.19a) aśvinā sāragheṇa mā madhunāṅktaṃ śubhas patī |
(AVŚ_9,1.19c) yathā varcasvatīṃ vācam āvadāni janāṃ anu ||19||

(AVŚ_9,1.20a) stanayitnus te vāk prajāpate vṛṣā śuṣmaṃ kṣipasi bhūmyāṃ divi |
(AVŚ_9,1.20c) tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti ||20||

(AVŚ_9,1.21a) pṛthivī daṇḍo 'ntarikṣaṃ garbho dyauḥ kaśā vidyut prakaśo hiraṇyayo binduḥ ||21||

(AVŚ_9,1.22a) yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati |
(AVŚ_9,1.22c) brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam ||22||

(AVŚ_9,1.23a) madhumān bhavati madhumad asyāhāryaṃ bhavati |
(AVŚ_9,1.23c) madhumato lokān jayati ya evaṃ veda ||23||

(AVŚ_9,1.24a) yad vīdhre stanayati prajāpatir eva tat prajābhyaḥ prādur bhavati |
(AVŚ_9,1.24c) tasmāt prācīnopavītas tiṣṭhe prajāpate 'nu mā budhyasveti |
(AVŚ_9,1.24e) anv enaṃ prajā anu prajāpatir budhyate ya evaṃ veda ||24|| {2}



(AVŚ_9,2.1a) sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena |
(AVŚ_9,2.1c) nīcaiḥ sapatnān mama padaya tvam abhiṣṭuto mahatā vīryeṇa ||1||

(AVŚ_9,2.2a) yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati |
(AVŚ_9,2.2c) tad duṣvapnyaṃ prati muñcāmi sapatne kāmaṃ stutvod ahaṃ bhideyam ||2||

(AVŚ_9,2.3a) duṣvapnyaṃ kāma duritaṃ ca kamāprajastām asvagatām avartim |
(AVŚ_9,2.3c) ugra īśānaḥ prati muñca tasmin yo asmabhyam aṃhūraṇā cikitsāt ||3||

(AVŚ_9,2.4a) nudasva kāma pra ṇudasva kāmāvartiṃ yantu mama ye sapatnāḥ |
(AVŚ_9,2.4c) teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam ||4||

(AVŚ_9,2.5a) sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam |
(AVŚ_9,2.5c) tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ||5||

(AVŚ_9,2.6a) kāmasyendrasya varuṇasya rājño viṣṇor balena savituḥ savena |
(AVŚ_9,2.6c) agner hotreṇa pra ṇude sapatnāṃ chambīva nāvam udakeṣu dhīraḥ ||6||

(AVŚ_9,2.7a) adhyakṣo vājī mama kāma ugraḥ kṛṇotu mahyam asapatnam eva |
(AVŚ_9,2.7c) viśve devā mama nāthaṃ bhavantu sarve devā havam ā yantu ma imam ||7||

(AVŚ_9,2.8a) idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam |
(AVŚ_9,2.8c) kṛṇvanto mahyam asapatnam eva ||8||

(AVŚ_9,2.9a) indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ |
(AVŚ_9,2.9c) teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anunirdaha tvam ||9||

(AVŚ_9,2.10a) jahi tvam kāma mama ye sapatnā andhā tamāṃsy ava pādayainān |
(AVŚ_9,2.10c) nirindriyā arasāḥ santu sarve mā te jīviṣuḥ katamac canāhaḥ ||10|| {3}

(AVŚ_9,2.11a) avadhīt kāmo mama ye sapatnā uruṃ lokam akaran mahyam edhatum |
(AVŚ_9,2.11c) mahyaṃ namantāṃ pradiśaś catasro mahyaṃ ṣaḍ urvīr ghṛtam ā vahantu ||11||

(AVŚ_9,2.12a) te 'dharāñcaḥ pra plavantāṃ chinnā naur iva bandhanāt |
(AVŚ_9,2.12c) na sāyakapraṇuttānāṃ punar asti nivartanam ||12||

(AVŚ_9,2.13a) agnir yava indro yavaḥ somo yavaḥ |
(AVŚ_9,2.13c) yavayāvāno devā yavayantv enam ||13||

(AVŚ_9,2.14a) asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām |
(AVŚ_9,2.14c) uta pṛthivyām ava syanti vidyuta ugro vo devaḥ pra mṛṇat sapatnān ||14||

(AVŚ_9,2.15a) cyutā ceyaṃ bṛhaty acyutā ca vidyud bibharti stanayitnūṃś ca sarvān |
(AVŚ_9,2.15c) udyann ādityo draviṇena tejasā nīcaiḥ sapatnān nudatāṃ me sahasvān ||15||

(AVŚ_9,2.16a) yat te kāma śarma trivarūtham udbhu brahma varma vitatam anativyādhyaṃ kṛtam |
(AVŚ_9,2.16c) tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu ||16||

(AVŚ_9,2.17a) yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya |
(AVŚ_9,2.17c) tena tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram ||17||

(AVŚ_9,2.18a) yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe |
(AVŚ_9,2.18c) tathā tvaṃ kāma mama ye sapatnās tān asmāl lokāt pra ṇudasva dūram ||18||

(AVŚ_9,2.19a) kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ |
(AVŚ_9,2.19c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛnomi ||19||

(AVŚ_9,2.20a) yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ |
(AVŚ_9,2.20c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi ||20|| {4}

(AVŚ_9,2.21a) yāvatīr diśaḥ pradiśo viṣūcīr yāvatīr āśā abhicakṣaṇā divaḥ |
(AVŚ_9,2.21c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi ||21||

(AVŚ_9,2.22a) yāvatīr bhṛṅgā jatvaḥ kurūravo yāvatīr vaghā vṛkṣasarpyo babhūvuḥ |
(AVŚ_9,2.22c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi ||22||

(AVŚ_9,2.23a) jyāyān nimiṣato 'si tiṣṭhato jyāyānt samudrād asi kāma manyo |
(AVŚ_9,2.23c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛnomi ||23||

(AVŚ_9,2.24a) na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ |
(AVŚ_9,2.24c) tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi ||24||

(AVŚ_9,2.25a) yās te śivās tanvaḥ kāma bhadrā yābhiḥ satyaṃ bhavati yad vṛṇiṣe |
(AVŚ_9,2.25c) tābhiṣ ṭvam asmāṃ abhisaṃviśasvānyatra pāpīr apa veśayā dhiyaḥ ||25|| {5}


(AVŚ_9,3.1a) upamitāṃ pratimitām atho parimitām uta |
(AVŚ_9,3.1c) śālāyā viśvavārāyā naddhāni vi cṛtāmasi ||1||

(AVŚ_9,3.2a) yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ |
(AVŚ_9,3.2c) bṛhaspatir ivāhaṃ balaṃ vācā vi sraṃsayāmi tat ||2||

(AVŚ_9,3.3a) ā yayāma saṃ babarha granthīṃś cakāra te dṛḍhān |
(AVŚ_9,3.3c) parūṃṣi vidvāṃ chastevendreṇa vi cṛtāmasi ||3||

(AVŚ_9,3.4a) vaṃśānāṃ te nahanānāṃ prāṇāhasya tṛṇasya ca |
(AVŚ_9,3.4c) pakṣāṇāṃ viśvavāre te naddhāni vi cṛtāmasi ||4||

(AVŚ_9,3.5a) saṃdaṃśānāṃ paladānāṃ pariṣvañjalyasya ca |
(AVŚ_9,3.5c) idaṃ mānasya patnyā naddhāni vi cṛtāmasi ||5||

(AVŚ_9,3.6a) yāni te 'ntaḥ śikyāny ābedhū raṇyāya kam |
(AVŚ_9,3.6c) pra te tāni cṛtāmasi śivā mānasya patni na uddhitā tanve bhava ||6||

(AVŚ_9,3.7a) havirdhānam agniśālaṃ patnīnāṃ sadanaṃ sadaḥ |
(AVŚ_9,3.7c) sado devānām asi devi śāle ||7||

(AVŚ_9,3.8a) akṣum opaśaṃ vitataṃ sahasrākṣaṃ viṣūvati |
(AVŚ_9,3.8c) avanaddham abhihitaṃ brahmaṇā vi cṛtāmasi ||8||

(AVŚ_9,3.9a) yas tvā śāle pratigṛhṇāti yena cāsi mitā tvam |
(AVŚ_9,3.9c) ubhau mānasya patni tau jīvatāṃ jaradaṣṭī ||9||

(AVŚ_9,3.10a) amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā |
(AVŚ_9,3.10c) yasyās te vicṛtāmasy aṅgamaṅgaṃ paruṣparuḥ ||10|| {6}

(AVŚ_9,3.11a) yas tvā śāle nimimāya saṃjabhāra vanaspatīn |
(AVŚ_9,3.11c) prajāyai cakre tvā śāle parameṣṭhī prajāpatiḥ ||11||

(AVŚ_9,3.12a) namas tasmai namo dātre śālāpataye ca kṛṇmaḥ |
(AVŚ_9,3.12c) namo 'gnaye pracarate puruṣāya ca te namaḥ ||12||

(AVŚ_9,3.13a) gobhyo aśvebhyo namo yac chālāyāṃ vijāyate |
(AVŚ_9,3.13c) vijāvati prajāvati vi te pāśāṃś cṛtāmasi ||13||

(AVŚ_9,3.14a) agnim antaś chādayasi puruṣān paśubhiḥ saha |
(AVŚ_9,3.14c) vijāvati prajāvati vi te pāśāṃś cṛtāmasi ||14||

(AVŚ_9,3.15a) antarā dyāṃ ca pṛthivīṃ ca yad vyacas tena śālāṃ prati gṛhṇāmi ta imām |
(AVŚ_9,3.15c) yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ |
(AVŚ_9,3.15e) tena śālāṃ prati gṛhṇāmi tasmai ||15||

(AVŚ_9,3.16a) ūrjasvatī payasvatī pṛthivyāṃ nimitā mitā |
(AVŚ_9,3.16c) viśvānnaṃ bibhratī śāle mā hiṃsīḥ pratigṛhṇataḥ ||16||

(AVŚ_9,3.17a) tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī |
(AVŚ_9,3.17c) mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī ||17||

(AVŚ_9,3.18a) iṭasya te vi cṛtāmy apinaddham aporṇuvan |
(AVŚ_9,3.18c) varuṇena samubjitāṃ mitraḥ prātar vy ubjatu ||18||

(AVŚ_9,3.19a) brahmaṇā śālāṃ nimitāṃ kavibhir nimitāṃ mitām |
(AVŚ_9,3.19c) indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ ||19||

(AVŚ_9,3.20a) kulāye 'dhi kulāyaṃ kośe kośaḥ samubjitaḥ |
(AVŚ_9,3.20c) tatra marto vi jāyate yasmād viśvaṃ prajāyate ||20|| {7}

(AVŚ_9,3.21a) yā dvipakṣā catuṣpakṣā ṣaṭpakṣā yā nimīyate |
(AVŚ_9,3.21c) aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye ||21||

(AVŚ_9,3.22a) pratīcīṃ tvā pratīcīnaḥ śāle praimy ahiṃsatīm |
(AVŚ_9,3.22c) agnir hy antar āpaś ca ṛtasya prathamā dvāḥ ||22||

(AVŚ_9,3.23a) imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ |
(AVŚ_9,3.23c) gṛhān upa pra sīdāmy amṛtena sahāgninā ||23||

(AVŚ_9,3.24a) mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava |
(AVŚ_9,3.24c) vadhūm iva tvā śāle yatrakāmaṃ bharāmasi ||24||

(AVŚ_9,3.25a) prācyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||25||

(AVŚ_9,3.26a) dakṣiṇāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||26||

(AVŚ_9,3.27a) pratīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||27||

(AVŚ_9,3.28a) udīcyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||28||

(AVŚ_9,3.29a) dhruvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||29||

(AVŚ_9,3.30a) ūrdhvāyā diśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||30||

(AVŚ_9,3.31a) diśodiśaḥ śālāyā namo mahimne svāhā devebhyaḥ svāhyebhyaḥ ||31|| {8}



(AVŚ_9,4.1a) sāhasras tveṣa ṛṣabhaḥ payasvān viśvā rūpāṇi vakṣaṇāsu bibhrat |
(AVŚ_9,4.1c) bhadraṃ dātre yajamānāya śīkṣan bārhaspatya usriyas tantum ātān ||1||

(AVŚ_9,4.2a) apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī |
(AVŚ_9,4.2c) pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu ||2||

(AVŚ_9,4.3a) pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti |
(AVŚ_9,4.3c) tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ ||3||

(AVŚ_9,4.4a) pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām |
(AVŚ_9,4.4c) vatso jarāyu pratidhuk pīyūṣa āmikṣā ghṛtaṃ tad v asya retaḥ ||4||

(AVŚ_9,4.5a) devānāṃ bhāga upanāha eṣo 'pāṃ rasa oṣadhīnāṃ ghṛtasya |
(AVŚ_9,4.5c) somasya bhakṣam avṛṇīta śakro bṛhann adrir abhavad yac charīram ||5||

(AVŚ_9,4.6a) somena pūrṇaṃ kalaśaṃ bibharṣi tvastā rupāṇāṃ janitā paśūnām |
(AVŚ_9,4.6c) śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yacha yā amūḥ ||6||

(AVŚ_9,4.7a) ājaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ |
(AVŚ_9,4.7c) indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ ||7||

(AVŚ_9,4.8a) indrasyaujo varuṇasya bāhū aśvinor aṃsau marutām iyaṃ kakut |
(AVŚ_9,4.8c) bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ ||8||

(AVŚ_9,4.9a) daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ |
(AVŚ_9,4.9c) sahasraṃ sa ekamukhā dadāti yo brāhmaṇa ṛṣabham ājuhoti ||9||
(AVŚ_9,4.10a) bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ |
(AVŚ_9,4.10c) antarikṣe manasā tvā juhomi barhiṣ ṭe dyāvāpṛthivī ubhe stām ||10|| {9}

(AVŚ_9,4.11a) ya indra iva deveṣu goṣv eti vivāvadat |
(AVŚ_9,4.11c) tasya ṛṣabhasyāṅgāni brahmā saṃ stautu bhadrayā ||11||

(AVŚ_9,4.12a) pārśve āstām anumatyā bhagasyāstām anūvṛjau |
(AVŚ_9,4.12c) aṣṭhīvantāv abravīn mitro mamaitau kevalāv iti ||12||

(AVŚ_9,4.13a) bhasad āsīd ādityānāṃ śroṇī āstāṃ bṛhaspateḥ |
(AVŚ_9,4.13c) puchaṃ vātasya devasya tena dhūnoty oṣadhīḥ ||13||

(AVŚ_9,4.14a) gudā āsant sinīvālyāḥ sūryāyās tvacam abruvan |
(AVŚ_9,4.14c) utthātur abruvan pada ṛṣabhaṃ yad akalpayan ||14||

(AVŚ_9,4.15a) kroḍa āsīj jāmiśaṃsasya somasya klaśo dhṛtaḥ |
(AVŚ_9,4.15c) devāḥ saṃgatya yat sarva ṛṣabhaṃ vyakalpayan ||15||

(AVŚ_9,4.16a) te kuṣṭhikāḥ saramāyai kurmebhyo adadhuḥ śaphān |
(AVŚ_9,4.16c) ūbadhyam asya kītebhyaḥ śvavartebhyo adhārayan ||16||

(AVŚ_9,4.17a) śṛṅgābhyāṃ rakṣa ṛṣaty avartim hanti cakṣuṣā |
(AVŚ_9,4.17c) śṛṇoti bhadraṃ karṇābhyāṃ gavāṃ yaḥ patir aghnyaḥ ||17||

(AVŚ_9,4.18a) śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ |
(AVŚ_9,4.18c) jinvanti viśve taṃ devā yo brāhmaṇa ṛṣabham ājuhoti ||18||

(AVŚ_9,4.19a) brāhmaṇebhya ṛṣabhaṃ dattvā varīyaḥ kṛṇute manaḥ |
(AVŚ_9,4.19c) puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate ||19||

(AVŚ_9,4.20a) gāvaḥ santu prajāḥ santv atho astu tanūbalam |
(AVŚ_9,4.20c) tat sarvam anu manyantāṃ devā ṛṣabhadāyine ||20||

(AVŚ_9,4.21a) ayaṃ pipāna indra id rayiṃ dadhātu cetanīm |
(AVŚ_9,4.21c) ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ ||21||

(AVŚ_9,4.22a) piśaṅgarūpo nabhaso vayodhā aindraḥ śuṣmo viśvarūpo na āgan |
(AVŚ_9,4.22c) āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām ||22||

(AVŚ_9,4.23a) upehopaparcanāsmin goṣṭha upa pṛñca naḥ |
(AVŚ_9,4.23c) upa ṛṣabhasya yad reta upendra tava vīryam ||23||

(AVŚ_9,4.24a) etaṃ vo yuvānaṃ prati dadhmo atra tena krīḍantīś carata vaśāṃ anu |
(AVŚ_9,4.24c) mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam ||24|| {10}



(AVŚ_9,5.1a) ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan |
(AVŚ_9,5.1c) tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam ||1||

(AVŚ_9,5.2a) indrāya bhāgaṃ pari tvā nayāmy asmin yajñe yajamānāya sūrim |
(AVŚ_9,5.2c) ye no dviṣanty anu tān rabhasvānāgaso yajamānasya vīrāḥ ||2||

(AVŚ_9,5.3a) pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan |
(AVŚ_9,5.3c) tīrtvā tamāṃsi bahudhā vipaśyann ajo nākam ā kramatāṃ tṛtīyam ||3||

(AVŚ_9,5.4a) anuchya śyāmena tvacam etāṃ viśastar yathāparv asinā mābhi maṃsthāḥ |
(AVŚ_9,5.4c) mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam ||4||

(AVŚ_9,5.5a) ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam |
(AVŚ_9,5.5c) paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ ||5||

(AVŚ_9,5.6a) ut krāmātaḥ pari ced ataptas taptāc caror adhi nākaṃ tṛtīyam |
(AVŚ_9,5.6c) agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam ||6||

(AVŚ_9,5.7a) ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ |
(AVŚ_9,5.7c) ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ ||7||

(AVŚ_9,5.8a) pañcaudanaḥ pañcadhā vi kramatām ākraṃsyamānas trīṇi jyotīṃṣi |
(AVŚ_9,5.8c) ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva ||8||

(AVŚ_9,5.9a) ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ |
(AVŚ_9,5.9c) pañcaudano brahmaṇe dīyamānaḥ sa dātāraṃ tṛptyā tarpayāti ||9||

(AVŚ_9,5.10a) ajas trināke tridive tripṛṣṭhe nākasya pṛṣṭhe dadivāṃsaṃ dadhāti |
(AVŚ_9,5.10c) pañcaudano brahmaṇe dīyamāno viśvarūpā dhenuḥ kāmadughāsy ekā ||10|| {11}

(AVŚ_9,5.11a) etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti |
(AVŚ_9,5.11c) ajas tamāṃsy apa hanti dūram asmiṃl loke śraddadhānena dattaḥ ||11||

(AVŚ_9,5.12a) ījānānāṃ sukṛtāṃ lokam īpsan pañcaudanaṃ brahmaṇe 'jaṃ dadāti |
(AVŚ_9,5.12c) sa vyāptim abhi lokaṃ jayaitaṃ śivo 'smabhyaṃ pratigṛhīto astu ||12||

(AVŚ_9,5.13a) ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit |
(AVŚ_9,5.13c) iṣṭaṃ pūrtam abhipūrtaṃ vaṣaṭkṛtaṃ tad devā ṛtuśaḥ kalpayantu ||13||

(AVŚ_9,5.14a) amotaṃ vāso dadyād dhiraṇyam api dakṣiṇām |
(AVŚ_9,5.14c) tathā lokānt sam āpnoti ye divyā ye ca pārthivāḥ ||14||

(AVŚ_9,5.15a) etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ |
(AVŚ_9,5.15c) stabhān pṛthivīm uta dyāṃ nākasya pṛṣṭhe 'dhi saptaraśmau ||15||

(AVŚ_9,5.16a) ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan |
(AVŚ_9,5.16c) taṃ lokaṃ puṇyaṃ pra jñeṣam ||16||

(AVŚ_9,5.17a) yenā sahasraṃ vahasi yenāgne sarvavedasam |
(AVŚ_9,5.17c) tenemaṃ yajñaṃ no vaha svar deveṣu gantave ||17||

(AVŚ_9,5.18a) ajaḥ pakvaḥ svarge loke dadhāti pañcaudano nirṛtiṃ bādhamānaḥ |
(AVŚ_9,5.18c) tena lokānt sūryavato jayema ||18||

(AVŚ_9,5.19a) yaṃ brāhmaṇe nidadhe yaṃ ca vikṣu yā vipruṣa odanānām ajasya |
(AVŚ_9,5.19c) sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām ||19||

(AVŚ_9,5.20a) ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭiham |
(AVŚ_9,5.20c) antarikṣaṃ madhyam diśaḥ pārśve samudrau kukṣī ||20|| {12}

(AVŚ_9,5.21a) satyaṃ ca rtaṃ ca cakṣuṣī viśvaṃ satyaṃ śraddhā prāṇo virāṭ śiraḥ |
(AVŚ_9,5.21c) eṣa vā aparimito yajño yad ajaḥ pañcaudanaḥ ||21||

(AVŚ_9,5.22a) aparimitam eva yajñam āpnoty aparimitaṃ lokam ava runddhe |
(AVŚ_9,5.22c) yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||22||

(AVŚ_9,5.23a) nāsyāsthīni bhindyān na majjño nir dhayet |
(AVŚ_9,5.23c) sarvam enaṃ samādāyedamidaṃ pra veśayet ||23||

(AVŚ_9,5.24a) idamidam evāsya rūpaṃ bhavati tenainaṃ saṃ gamayati |
(AVŚ_9,5.24c) iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti ||24||

(AVŚ_9,5.25a) pañca rukmā pañca navāni vastrā pañcāsmai dhenavaḥ kāmadughā bhavanti |
(AVŚ_9,5.25c) yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣaṃ dadāti ||25||

(AVŚ_9,5.26a) pañca rukmā jyotir asmai bhavanti varma vāsāṃsi tanve bhavanti |
(AVŚ_9,5.26c) svargaṃ lokam aśnute yo 'jaṃ pañcaudanaṃ dakṣiṇājyotiṣam dadāti ||26||

(AVŚ_9,5.27a) yā pūrvaṃ patiṃ vittvā 'thānyaṃ vindate 'param |
(AVŚ_9,5.27c) pañcaudanaṃ ca tāv ajaṃ dadāto na vi yoṣataḥ ||27||

(AVŚ_9,5.28a) samānaloko bhavati punarbhuvāparaḥ patiḥ |
(AVŚ_9,5.28c) yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti ||28||

(AVŚ_9,5.29a) anupūrvavatsāṃ dhenum anaḍvāham upabarhaṇam |
(AVŚ_9,5.29c) vāso hiraṇyaṃ dattvā te yanti divam uttamām ||29||

(AVŚ_9,5.30a) ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham |
(AVŚ_9,5.30c) jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye ||30|| {13}

(AVŚ_9,5.31a) yo vai naidāghaṃ nāma rtuṃ veda |
(AVŚ_9,5.31c) eṣa vai naidāgho nāma rtur yad ajaḥ pañcaudanaḥ |
(AVŚ_9,5.31e) nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā |

(AVŚ_9,5.32a) yo vai kurvantaṃ nāma rtuṃ veda |
(AVŚ_9,5.32c) kurvatīṃkurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte |
(AVŚ_9,5.32e) eṣa vai kurvan nāma rtur yad ajaḥ pañcaudanaḥ |

(AVŚ_9,5.33a) yo vai saṃyantaṃ nāma rtuṃ veda |
(AVŚ_9,5.33c) saṃyatīṃsaṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte |
(AVŚ_9,5.33e) eṣa vai saṃyan nāma rtur yad ajaḥ pañcaudanaḥ |

(AVŚ_9,5.34a) yo vai pinvantaṃ nāma rtum veda |
(AVŚ_9,5.34c) pinvatīṃpinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte |
(AVŚ_9,5.34e) eṣa vai pinvan nāma rtur yad ajaḥ pañcaudanaḥ |

(AVŚ_9,5.35a) yo vā udyantaṃ nāma rtuṃ veda |
(AVŚ_9,5.35c) udyatīṃudyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte |
(AVŚ_9,5.35e) eṣa vā udyann nāma rtur yad ajaḥ pañcaudanaḥ |

(AVŚ_9,5.36a) yo vā abhibhuvaṃ nāma rtuṃ veda |
(AVŚ_9,5.36c) abhibhavantīmabhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte |
(AVŚ_9,5.36e) eṣa vā abhibhūr nāma rtur yad ajaḥ pañcaudanaḥ |

(AVŚ_9,5.37a) ajaṃ ca pacata pañca caudanān |
(AVŚ_9,5.37c) sarvā diśaḥ saṃmanasaḥ sadhrīcīḥ sāntardeśāḥ prati gṛhnantu ta etam ||37||

(AVŚ_9,5.38a) tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi ||38|| {14}



(AVŚ_9,6.1a) yo vidyād brahma pratyakṣaṃ parūṃṣi yasya saṃbhārā ṛco yasyānūkyam ||1||

(AVŚ_9,6.2a) sāmāni yasya lomāni yajur hṛdayam ucyate paristaraṇam id dhaviḥ ||2||

(AVŚ_9,6.3a) yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate ||3||

(AVŚ_9,6.4a) yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati ||4||

(AVŚ_9,6.5a) yā eva yajña āpaḥ praṇīyante tā eva tāḥ ||5||

(AVŚ_9,6.6a) yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ ||6||

(AVŚ_9,6.7a) yad āvasathān kalpayanti sadohavirdhānāny eva tat kalpayanti ||7||

(AVŚ_9,6.8a) yad upastṛṇanti barhir eva tat ||8||

(AVŚ_9,6.9a) yad upariśayanam āharanti svargam eva tena lokam ava runddhe ||9||

(AVŚ_9,6.10a) yat kaśipūpabarhaṇam āharanti paridhaya eva te ||10||

(AVŚ_9,6.11a) yad āñjanābhyañjanam āharanty ājyam eva tat ||11||

(AVŚ_9,6.12a) yat purā pariveṣāt svādam āharanti purodāśāv eva tau ||12||

(AVŚ_9,6.13a) yad aśanakṛtaṃ hvayanti haviṣkṛtam eva tad dhvayanti ||13||

(AVŚ_9,6.14a) ye vrīhayo yavā nirupyante 'ṃśava eva te ||14||

(AVŚ_9,6.15a) yāny ulūkhalamusalāni grāvāṇa eva te ||15||

(AVŚ_9,6.16a) śūrpaṃ pavitraṃ tuṣā ṛjīṣābhiṣavaṇīr āpaḥ ||16||

(AVŚ_9,6.17a) srug darvir nekṣaṇam āyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni pātrāṇīyam eva kṛṣṇājinam ||17|| {15}

(AVŚ_9,6.18a) yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti ||18||

(AVŚ_9,6.19a) yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute ||19||

(AVŚ_9,6.20a) upa harati havīṃṣy ā sādayati ||20||

(AVŚ_9,6.21a) teṣām āsannānām atithir ātman juhoti ||21||

(AVŚ_9,6.22a) srucā hastena prāṇe yūpe srukkāreṇa vaṣaṭkāreṇa ||22||

(AVŚ_9,6.23a) ete vai priyāś cāpriyāś ca rtvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ ||23||

(AVŚ_9,6.24a) sa ya evaṃ vidvān na dviṣann aśnīyān na dviṣato 'nnam aśnīyān na mīmāṃsitasya na mīmāṃsamānasya ||24||

(AVŚ_9,6.25a) sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti ||25||

(AVŚ_9,6.26a) sarvo vā eso 'jagdhapāpmā yasyānnam nāśnanti ||26||

(AVŚ_9,6.27a) sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati ||27||

(AVŚ_9,6.28a) prājāpatyo vā etasya yajño vitato ya upaharati ||28||

(AVŚ_9,6.29a) prajāpater vā eṣa vikramān anuvikramate ya upaharati ||29||

(AVŚ_9,6.30a) yo 'tithīnāṃ sa āhavanīyo yo veśmani sa gārhapatyo yasmin pacanti sa dakṣiṇāgniḥ ||30|| {16}

(AVŚ_9,6.31a) iṣṭaṃ ca vā eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||31||

(AVŚ_9,6.32a) payaś ca vā eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||32||

(AVŚ_9,6.33a) ūrjāṃ ca vā eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||33||

(AVŚ_9,6.34a) prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||34||

(AVŚ_9,6.35a) kīrtiṃ vā eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||35||

(AVŚ_9,6.36a) śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti ||36||

(AVŚ_9,6.37a) eṣa vā atithir yac chrotriyas tasmāt pūrvo nāśnīyāt ||37||

(AVŚ_9,6.38a) aśitāvaty atithāv aśnīyād yajñasya sātmatvāya yajñasyāvichedāya tad vratam ||38||

(AVŚ_9,6.39a) etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt ||39|| {17}

(AVŚ_9,6.40a) sa ya evaṃ vidvān kṣīram upasicyopaharati |
(AVŚ_9,6.40c) yāvad agniṣṭomeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe ||40||

(AVŚ_9,6.41a) sa ya evaṃ vidvānt sarpir upasicyopaharati |
(AVŚ_9,6.41c) yāvad atirātreṇeṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe ||41||

(AVŚ_9,6.42a) sa ya evaṃ vidvān madhūpasicyopaharati |
(AVŚ_9,6.42c) yāvad sattrasadyeneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe ||42||

(AVŚ_9,6.43a) sa ya evaṃ vidvān māṃsam upasicyopaharati |
(AVŚ_9,6.43c) yāvad dvādaśāheneṣṭvā susamṛddhenāvarunddhe tāvad enenāva runddhe ||43||

(AVŚ_9,6.44a) sa ya evaṃ vidvān udakam upasicyopaharati |
(AVŚ_9,6.44c) prajānāṃ prajananāya gachati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati ||44|| {18}

(AVŚ_9,6.45a) tasmā uṣā hiṅ kṛṇoti savitā pra stauti |
(AVŚ_9,6.45c) bṛhaspatir ūrjayod gāyati tvaṣṭā puṣṭyā prati harati viśve devā nidhanam ||2||
(AVŚ_9,6.45e) nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda ||45||

(AVŚ_9,6.46a) tasmā udyant sūryo hiṅ kṛṇoti saṃgavaḥ pra stauti |
(AVŚ_9,6.46c) madhyandina ud gāyaty aparāhṇaḥ prati haraty astaṃyan nidhanam |
(AVŚ_9,6.46e) nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda ||46||

(AVŚ_9,6.47a) tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti |
(AVŚ_9,6.47c) vidyotamānaḥ prati harati varṣann ud gāyaty udgṛhṇan nidhanam |
(AVŚ_9,6.47e) nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda ||47||

(AVŚ_9,6.48a) atithīn prati paśyati hiṅ kṛṇoty abhi vadati pra stauty udakam yācaty ud gāyati |
(AVŚ_9,6.48c) upa harati prati haraty ucchiṣṭaṃ nidhanam |
(AVŚ_9,6.48e) nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda ||48|| {19}
(AVŚ_9,6.48a) yat kṣattāraṃ hvayaty ā śrāvayaty eva tat ||49||

(AVŚ_9,6.50a) yat pratiśṛṇoti pratyāśrāvayaty eva tat ||50||

(AVŚ_9,6.51a) yat pariveṣṭāraḥ pātrahastāḥ pūrve cāpare ca prapadyante camasādhvaryava eva te ||51||

(AVŚ_9,6.52a) teṣāṃ na kaś canāhotā ||52||

(AVŚ_9,6.53a) yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti ||53||

(AVŚ_9,6.54a) yat sabhāgayati dakṣiṇāḥ sabhāgayati yad anutiṣṭhata udavasyaty eva tat ||54||

(AVŚ_9,6.55a) sa upahūtaḥ pṛthivyāṃ bhakṣayaty upahūtas tasmin yat pṛthivyāṃ viśvarūpam ||55||

(AVŚ_9,6.56a) sa upahūto 'ntarikṣe bhakṣayaty upahūtas tasmin yad divi viśvarūpam ||56||

(AVŚ_9,6.57a) sa upahūto divi bhakṣayaty upahūtas tasmin yad divi viśvarūpam ||57||

(AVŚ_9,6.58a) sa upahūto deveṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam ||58||

(AVŚ_9,6.59a) sa upahūto lokeṣu bhakṣayaty upahūtas tasmin yad divi viśvarūpam ||59||

(AVŚ_9,6.60a) sa upahūta upahūtaḥ ||60||

(AVŚ_9,6.61a) āpnotīmaṃ lokam āpnoty amum ||61||

(AVŚ_9,6.62a) jyotiṣmato lokān jayati ya evaṃ veda ||62|| {20}



(AVŚ_9,7.1a) prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam ||1||

(AVŚ_9,7.2a) somo rājā mastiṣko dyaur uttarahanuḥ pṛthivy adharahanuḥ ||2||

(AVŚ_9,7.3a) vidyuj jihvā maruto dantā revatir grīvāḥ kṛttikā skandhā gharmo vahaḥ ||3||

(AVŚ_9,7.4a) viśvaṃ vāyuḥ svargo lokaḥ kṛṣṇadraṃ vidharaṇī niveṣyaḥ ||4||

(AVŚ_9,7.5a) śyenaḥ kroto 'ntarikṣaṃ pājasyaṃ bṛhaspatiḥ kakud bṛhatīḥ kīkasāḥ ||5||

(AVŚ_9,7.6a) devānāṃ patnīḥ pṛṣṭaya upasadaḥ parśavaḥ ||6||

(AVŚ_9,7.7a) mitraś ca varuṇaś cāṃsau tvaṣṭā cāryamā ca doṣaṇī mahādevo bāhū ||7||

(AVŚ_9,7.8a) indrāṇī bhasad vāyuḥ puchaṃ pavamāno bālāḥ ||8||

(AVŚ_9,7.9a) brahma ca kṣatraṃ ca śroṇī balam ūrū ||9||

(AVŚ_9,7.10a) dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ ||10||

(AVŚ_9,7.11a) ceto hṛdayaṃ yakṛn medhā vrataṃ purītat ||11||

(AVŚ_9,7.12a) kṣut kukṣir irā vaniṣṭhuḥ parvatāḥ plāśayaḥ ||12||

(AVŚ_9,7.13a) krodho vṛkkau manyur āṇḍau prajā śepaḥ ||13||

(AVŚ_9,7.14a) nadī sūtrī varṣasya pataya stanā stanayitnur ūdhaḥ ||14||

(AVŚ_9,7.15a) viśvavyacās carmauṣadhayo lomāni nakṣatrāṇi rūpam ||15||

(AVŚ_9,7.16a) devajanā gudā manuṣyā āntrāṇy atrā udaram ||16||

(AVŚ_9,7.17a) rakṣāṃsi lohitam itarajanā ūbadhyam ||17||

(AVŚ_9,7.18a) abhraṃ pībo majjā nidhanam ||18||

(AVŚ_9,7.19a) agnir āsīna utthito 'śvinā ||19||

(AVŚ_9,7.20a) indraḥ prāṅ tiṣṭhan dakṣiṇā tiṣṭhan yamaḥ ||20||

(AVŚ_9,7.21a) pratyaṅ tiṣṭhan dhātodaṅ tiṣṭhant savitā ||21||

(AVŚ_9,7.22a) tṛṇāni prāptaḥ somo rājā ||22||

(AVŚ_9,7.23a) mitra īkṣamāṇa āvṛtta ānandaḥ ||23||

(AVŚ_9,7.24a) yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam ||24||

(AVŚ_9,7.25a) etad vai viśvarūpaṃ sarvarūpaṃ gorūpam ||25||

(AVŚ_9,7.26a) upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda ||26|| {21}



(AVŚ_9,8.1a) śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam |
(AVŚ_9,8.1c) sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe ||1||

(AVŚ_9,8.2a) karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam |
(AVŚ_9,8.2c) sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe ||2||

(AVŚ_9,8.3a) yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ |
(AVŚ_9,8.3c) sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe ||3||
(AVŚ_9,8.4a) yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam |
(AVŚ_9,8.4c) sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe ||4||

(AVŚ_9,8.5a) aṅgabhedam aṅgajvaram viśvāṅgyaṃ visalpakam |
(AVŚ_9,8.5c) sarvaṃ śīrṣanyaṃ te rogaṃ bahir nir mantrayāmahe ||5||

(AVŚ_9,8.6a) yasya bhīmaḥ pratīkāśa udvepayati pūruṣam |
(AVŚ_9,8.6c) takmānaṃ viśvaśāradaṃ bahir nir mantrayāmahe ||6||

(AVŚ_9,8.7a) ya ūrū anusarpaty atho eti gavīnike |
(AVŚ_9,8.7c) yakṣmaṃ te antar aṅgebhyo bahir nir mantrayāmahe ||7||

(AVŚ_9,8.8a) yadi kāmād apakāmād dhṛdayāj jāyate pari |
(AVŚ_9,8.8c) hṛdo balāsam aṅgebhyo bahir nir mantrayāmahe ||8||

(AVŚ_9,8.9a) harimāṇaṃ te aṅgebhyo 'pvām antarodarāt |
(AVŚ_9,8.9c) yakṣmodhām antar ātmano bahir nir mantrayāmahe ||9||

(AVŚ_9,8.10a) āso balāso bhavatu mūtraṃ bhavatv āmayat |
(AVŚ_9,8.10c) yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat ||10|| {22}

(AVŚ_9,8.11a) bahir bilaṃ nir dravatu kāhābāhaṃ tavodarāt |
(AVŚ_9,8.11c) yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat ||11||

(AVŚ_9,8.12a) udarāt te klomno nābhyā hṛdayād adhi |
(AVŚ_9,8.12c) yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat ||12||

(AVŚ_9,8.13a) yāḥ sīmānaṃ virujanti mūrdhānaṃ praty arṣanīḥ |
(AVŚ_9,8.13c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||13||

(AVŚ_9,8.14a) yā hṛdayam uparṣanty anutanvanti kīkasāḥ |
(AVŚ_9,8.14c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||14||

(AVŚ_9,8.15a) yāḥ pārśve uparṣanty anunikṣanti pṛṣṭīḥ |
(AVŚ_9,8.15c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||15||

(AVŚ_9,8.16a) yās tiraścīḥ uparṣanty arṣaṇīr vakṣaṇāsu te |
(AVŚ_9,8.16c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||16||

(AVŚ_9,8.17a) yā gudā anusarpanty āntrāṇi mohayanti ca |
(AVŚ_9,8.17c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||17||

(AVŚ_9,8.18a) yā majjño nirdhayanti parūṃṣi virujanti ca |
(AVŚ_9,8.18c) ahiṃsantīr anāmayā nir dravantu bahir bilam ||18||

(AVŚ_9,8.19a) ye aṅgāni madayanti yakṣmāso ropaṇās tava |
(AVŚ_9,8.19c) yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat ||19||

(AVŚ_9,8.20a) visalpasya vidradhasya vātīkārasya vālajeḥ |
(AVŚ_9,8.20c) yakṣmāṇāṃ sarveṣāṃ viṣaṃ nir avocam ahaṃ tvat ||20||

(AVŚ_9,8.21a) pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ |
(AVŚ_9,8.21c) anūkād arṣaṇīr uṣṇihābhyaḥ śīrṣṇo rogam anīnaśam ||21||

(AVŚ_9,8.22a) saṃ te śīrṣṇaḥ kapālāni hṛdayasya ca yo vidhuḥ |
(AVŚ_9,8.22c) udyann āditya raśmibhiḥ śīrṣṇo rogam anīnaśo 'ṅgabhedam aśīśamaḥ ||22|| {23}



(AVŚ_9,9.1a) asya vāmasya palitasya hotus tasya bhrātā madhyamo asty aśnaḥ |
(AVŚ_9,9.1c) tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṃ viśpatiṃ saptaputram ||1||

(AVŚ_9,9.2a) sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā |
(AVŚ_9,9.2c) trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ ||2||

(AVŚ_9,9.3a) imaṃ ratham adhi ye sapta tasthuḥ saptacakraṃ sapta vahanty aśvāḥ |
(AVŚ_9,9.3c) sapta svasāro abhi saṃ navanta yatra gavām nihitā sapta nāma ||3||

(AVŚ_9,9.4a) ko dadarśa prathamaṃ jāyamānam asthanvantaṃ yad anasthā bibharti |
(AVŚ_9,9.4c) bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat ||4||

(AVŚ_9,9.5a) iha bravītu ya īm aṅga vedāsya vāmasya nihitaṃ padaṃ veḥ |
(AVŚ_9,9.5c) śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ ||5||

(AVŚ_9,9.6a) pākaḥ pṛchāmi manasā 'vijānan devānām enā nihitā padāni |
(AVŚ_9,9.6c) vatse baṣkaye 'dhi sapta tantūn vi tatnire kavaya otavā u ||6||

(AVŚ_9,9.7a) acikitvāṃs cikituṣaś cid atra kavīn pṛchāmi vidvano na vidvān |
(AVŚ_9,9.7c) vi yas tastambha ṣaṭ imā rajāṃsy ajasya rūpe kiṃ api svid ekam ||7||

(AVŚ_9,9.8a) mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme |
(AVŚ_9,9.8c) sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ ||8||

(AVŚ_9,9.9a) yuktā mātāsid dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ |
(AVŚ_9,9.9c) amīmed vatso anu gām apaśyad viśvarūpyaṃ triṣu yoganeṣu ||9||

(AVŚ_9,9.10a) tisro matṝs trīn pitṝn bibhrad eka urdhvas tasthau nem ava glāpayanta |
(AVŚ_9,9.10c) mantrayante divo amuṣya pṛṣṭhe viśvavido vācam aviśvavinnām ||10|| {24}

(AVŚ_9,9.11a) pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā |
(AVŚ_9,9.11c) tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ ||11||

(AVŚ_9,9.12a) pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam |
(AVŚ_9,9.12c) atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam ||12||

(AVŚ_9,9.13a) dvādaśāraṃ nahi taj jarāya varvarti cakraṃ pari dyām ṛtasya |
(AVŚ_9,9.13c) ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ ||13||

(AVŚ_9,9.14a) sanemi cakram ajaraṃ vi vavṛta uttānāyāṃ daśa yuktā vahanti |
(AVŚ_9,9.14c) sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā ||14||

(AVŚ_9,9.15a) striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvānn vi cetad andhaḥ |
(AVŚ_9,9.15c) kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat ||15||

(AVŚ_9,9.16a) sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti |
(AVŚ_9,9.16c) teṣām iṣṭāni vihitāni dhāmaśa sthātre rejante vikṛtāni rūpaśaḥ ||16||

(AVŚ_9,9.17a) avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt |
(AVŚ_9,9.17c) sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin ||17||

(AVŚ_9,9.18a) avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa |
(AVŚ_9,9.18c) kavīyamānaḥ ka iha pra vocad devaṃ manaḥ kuto adhi prajātam ||18||

(AVŚ_9,9.19a) ye arvāñcas tām u parāca āhur ye parāñcas tāṃ u arvāca āhuḥ |
(AVŚ_9,9.19c) indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti ||19||

(AVŚ_9,9.20a) dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pari ṣasvajāte |
(AVŚ_9,9.20c) tayor anyaḥ pippalaṃ svādv atty anaśnann anyo abhi cākaśīti ||20||

(AVŚ_9,9.21a) yasmin vṛkṣe madhvadaḥ suparṇā niviśante suvate cādhi viśve |
(AVŚ_9,9.21c) tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda ||21||

(AVŚ_9,9.22a) yatrā suparṇā amṛtasya bhakṣam animeṣaṃ vidathābhisvaranti |
(AVŚ_9,9.22c) enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa ||22|| {25}



(AVŚ_9,10.1a) yad gāyatre adhi gāyatram āhitaṃ traiṣṭubhaṃ vā traiṣṭubhān niratakṣata |
(AVŚ_9,10.1c) yad vā jagaj jagaty āhitaṃ padaṃ ya it tad vidus te amṛtatvam ānuśuḥ ||1||

(AVŚ_9,10.2a) gāyatreṇa prati mimīte arkam arkeṇa sāma traiṣṭubhena vākam |
(AVŚ_9,10.2c) vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ ||2||

(AVŚ_9,10.3a) jagatā sindhuṃ divy askabhāyad rathaṃtare sūryaṃ pary apaśyat |
(AVŚ_9,10.3c) gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā ||3||

(AVŚ_9,10.4a) upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām |
(AVŚ_9,10.4c) śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat ||4||

(AVŚ_9,10.5a) hiṅkṛṇvatī vasupatnī vasūnāṃ vatsam ichantī manasābhyāgāt |
(AVŚ_9,10.5c) duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya ||5||

(AVŚ_9,10.6a) gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u |
(AVŚ_9,10.6c) sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ ||6||

(AVŚ_9,10.7a) ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti mayuṃ dhvasanāv adhi śritā |
(AVŚ_9,10.7c) sā cittibhir ni hi cakāra martyān vidyud bhavantī prati vavrim auhata ||7||

(AVŚ_9,10.8a) anac chaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām |
(AVŚ_9,10.8c) jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ ||8||

(AVŚ_9,10.9a) vidhuṃ dadrāṇaṃ salilasya pṛṣṭhe yuvānaṃ santaṃ palito jagāra |
(AVŚ_9,10.9c) devasya paśya kāvyaṃ mahitvādya mamāra sa hyaḥ sam āna ||9||

(AVŚ_9,10.10a) ya īṃ cakāra na so asya veda ya īṃ dadarśa hirug in nu tasmāt |
(AVŚ_9,10.10c) sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa ||10|| {26}

(AVŚ_9,10.11a) apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
(AVŚ_9,10.11c) sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||11||

(AVŚ_9,10.12a) dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam |
(AVŚ_9,10.12c) uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt ||12||

(AVŚ_9,10.13a) pṛchāmi tvā param antaṃ pṛthivyāḥ pṛchāmi vṛṣṇo aśvasya retaḥ |
(AVŚ_9,10.13c) pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma ||13||
(AVŚ_9,10.14a) iyaṃ vediḥ paro antaḥ pṛthivyā ayaṃ somo vṛṣṇo aśvasya retaḥ |
(AVŚ_9,10.14c) ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma ||14||
(AVŚ_9,10.15a) na vi jānāmi yad ivedam asmi niṇyaḥ saṃnaddho manasā carāmi |
(AVŚ_9,10.15c) yadā māgan prathamajā ṛtasyād id vāco aśnuve bhāgam asyāḥ ||15||

(AVŚ_9,10.16a) apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ |
(AVŚ_9,10.16c) tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam ||16||

(AVŚ_9,10.17a) saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi |
(AVŚ_9,10.17c) te dhītibhir manasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ ||17||

(AVŚ_9,10.18a) ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ |
(AVŚ_9,10.18c) yas tan na veda kim ṛcā kariṣyati ya it tad vidus te amī sam āsate ||18||

(AVŚ_9,10.19a) ṛcaḥ padaṃ mātrayā kalpayanto 'rdharcena cakḷpur viśvam ejat |
(AVŚ_9,10.19c) tripād brahma pururūpaṃ vi taṣṭhe tena jīvanti pradiśaś catasraḥ ||19||

(AVŚ_9,10.20a) sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma |
(AVŚ_9,10.20c) addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī ||20|| {27}

(AVŚ_9,10.21a) gaur in mimāya salilāni takṣatī ekapadī dvipadī sā catuṣpadī |
(AVŚ_9,10.21c) aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti ||21||

(AVŚ_9,10.22a) kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
(AVŚ_9,10.22c) taṃ āvavṛtrant sadanād ṛtasyād id ghṛtena pṛthivīṃ vy ūduḥ ||22||

(AVŚ_9,10.23a) apād eti prathamā padvatīnāṃ kas tad vāṃ mitrāvaruṇā ciketa |
(AVŚ_9,10.23c) garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti ||23||

(AVŚ_9,10.24a) virāḍ vāg virāṭ pṛthivī virāḍ antarikṣaṃ virāṭ prajāpatiḥ |
(AVŚ_9,10.24c) virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu ||24||

(AVŚ_9,10.25a) śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa |
(AVŚ_9,10.25c) ukṣāṇaṃ pṛśnim apacanta vīrās tāni dharmāṇi prathamāny āsan ||25||

(AVŚ_9,10.26a) trayaḥ keśina ṛtuthā vi cakṣate saṃvatsare vapata eka eṣām |
(AVŚ_9,10.26c) viśvam anyo abhicaṣṭe śacībhir dhrājir ekasya dadṛśe na rūpam ||26||

(AVŚ_9,10.27a) catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ |
(AVŚ_9,10.27c) guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ||27||

(AVŚ_9,10.28a) indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān |
(AVŚ_9,10.28c) ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ ||28|| {28}



(AVŚ_10,1.1a) yāṃ kalpayanti vahatau vadhūm iva viśvarūpāṃ hastakṛtāṃ cikitsavaḥ |
(AVŚ_10,1.1c) sārād etv apa nudāma enām ||1||

(AVŚ_10,1.2a) śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā |
(AVŚ_10,1.2c) sārād etv apa nudāma enām ||2||

(AVŚ_10,1.3a) śūdrakṛtā rājakṛtā strīkṛtā brahmabhiḥ kṛtā |
(AVŚ_10,1.3c) jāyā patyā nutteva kartāraṃ bandhv ṛchatu ||3||

(AVŚ_10,1.4a) anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam |
(AVŚ_10,1.4c) yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu ||4||

(AVŚ_10,1.5a) agham astv aghakṛte śapathaḥ śapathīyate |
(AVŚ_10,1.5c) pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat ||5||

(AVŚ_10,1.6a) pratīcīna āṅgiraso 'dhyakṣo naḥ purohitaḥ |
(AVŚ_10,1.6c) pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi ||6||

(AVŚ_10,1.7a) yas tvovāca parehīti pratikūlam udāyyam |
(AVŚ_10,1.7c) taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ ||7||

(AVŚ_10,1.8a) yas te parūṃṣi saṃdadhau rathasyeva rbhur dhiyā |
(AVŚ_10,1.8c) taṃ gacha tatra te 'yanam ajñātas te 'yaṃ janaḥ ||8||

(AVŚ_10,1.9a) ye tvā kṛtvālebhire vidvalā abhicāriṇaḥ |
(AVŚ_10,1.9c) śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi ||9||

(AVŚ_10,1.10a) yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima |
(AVŚ_10,1.10c) apaitu sarvaṃ mat pāpaṃ draviṇaṃ mopa tiṣṭhatu ||10|| {1}

(AVŚ_10,1.11a) yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ |
(AVŚ_10,1.11c) saṃdeśyāt sarvasmāt pāpād imā muñcantu tvauṣadhīḥ ||11||

(AVŚ_10,1.12a) devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt |
(AVŚ_10,1.12c) muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām ||12||

(AVŚ_10,1.13a) yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram |
(AVŚ_10,1.13c) evā mat sarvaṃ durbhūtaṃ brahmanuttam apāyati ||13||

(AVŚ_10,1.14a) apa krāma nānadatī vinaddhā gardabhīva |
(AVŚ_10,1.14c) kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā ||14||

(AVŚ_10,1.15a) ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ |
(AVŚ_10,1.15c) tenābhi yāhi bhañjaty anasvatīva vāhinī viśvarūpā kurūtinī ||15||

(AVŚ_10,1.16a) parāk te jyotir apathaṃ te arvāg anyatrāsmad ayanā kṛṇuṣva |
(AVŚ_10,1.16c) pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi ||16||

(AVŚ_10,1.17a) vāta iva vṛkṣān ni mṛṇīhi pādaya mā gām aśvaṃ puruṣam uc chiṣa eṣām |
(AVŚ_10,1.17c) kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya ||17||

(AVŚ_10,1.18a) yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ |
(AVŚ_10,1.18c) agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam ||18||

(AVŚ_10,1.19a) upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram |
(AVŚ_10,1.19c) tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām ||19||

(AVŚ_10,1.20a) svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi |
(AVŚ_10,1.20c) ut tiṣṭhaiva parehīto 'jñāte kim ihechasi ||20|| {2}

(AVŚ_10,1.21a) grīvās te kṛtye pādau cāpi kartsyāmi nir drava |
(AVŚ_10,1.21c) indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī ||21||

(AVŚ_10,1.22a) somo rājādhipā mṛḍitā ca bhūtasya naḥ patayo mṛḍayantu ||22||

(AVŚ_10,1.23a) bhavāśarvāv asyatāṃ pāpakṛte kṛtyākṛte |
(AVŚ_10,1.23c) duṣkṛte vidyutaṃ devahetim ||23||

(AVŚ_10,1.24a) yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā |
(AVŚ_10,1.24c) seto 'ṣṭāpadī bhūtvā punaḥ parehi duchune ||24||

(AVŚ_10,1.25a) abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi |
(AVŚ_10,1.25c) jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam ||25||

(AVŚ_10,1.26a) parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya |
(AVŚ_10,1.26c) mṛgaḥ sa mṛgayus tvaṃ na tvā nikartum arhati ||26||

(AVŚ_10,1.27a) uta hanti pūrvāsinaṃ pratyādāyāpara iṣvā |
(AVŚ_10,1.27c) uta pūrvasya nighnato ni hanty aparaḥ prati ||27||

(AVŚ_10,1.28a) etad dhi śṛṇu me vaco 'thehi yata eyatha |
(AVŚ_10,1.28c) yas tvā cakāra taṃ prati ||28||

(AVŚ_10,1.29a) anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ |
(AVŚ_10,1.29c) yatrayatrāsi nihitā tatas tvot thāpayāmasi parṇāl laghīyasī bhava ||29||

(AVŚ_10,1.30a) yadi stha tamasāvṛtā jālenabhihitā iva |
(AVŚ_10,1.30c) sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi ||30||

(AVŚ_10,1.31a) kṛtyākṛto valagino 'bhiniṣkāriṇaḥ prajām |
(AVŚ_10,1.31c) mṛṇīhi kṛtye moc chiṣo 'mūn kṛtyākṛto jahi ||31||

(AVŚ_10,1.32a) yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn |
(AVŚ_10,1.32c) evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi ||32|| {3}



(AVŚ_10,2.1a) kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau |
(AVŚ_10,2.1c) kenāṅgulīḥ peśanīḥ kena khāni kenocchlaṅkhau madhyataḥ kaḥ pratiṣṭhām ||1||

(AVŚ_10,2.2a) kasmān nu gulphāv adharāv akṛṇvann aṣṭhīvantāv uttarau puruṣasya |
(AVŚ_10,2.2c) jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa ||2||

(AVŚ_10,2.3a) catuṣṭayaṃ yujate saṃhitāntaṃ jānubhyām ūrdhvaṃ śithiraṃ kabandham |
(AVŚ_10,2.3c) śroṇī yad ūrū ka u taj jajāna yābhyāṃ kusindhaṃ sudṛḍhaṃ babhūva ||3||

(AVŚ_10,2.4a) kati devāḥ katame ta āsan ya uro grīvāś cikyuḥ puruṣasya |
(AVŚ_10,2.4c) kati stanau vy adadhuḥ kaḥ kaphodau kati skandhān kati pṛṣṭīr acinvan ||4||

(AVŚ_10,2.5a) ko asya bāhū sam abharad vīryāṃ karavād iti |
(AVŚ_10,2.5c) aṃsau ko asya tad devaḥ kusindhe adhy ā dadhau ||5||

(AVŚ_10,2.6a) kaḥ sapta khāni vi tatarda śīrṣaṇi karṇāv imau nāsike cakṣaṇī mukham |
(AVŚ_10,2.6c) yeṣāṃ purutrā vijayasya mahnani catuṣpādo dvipado yanti yāmam ||6||

(AVŚ_10,2.7a) hanvor hi jihvām adadhāt purūcīm adhā mahīm adhi śiśrāya vācam |
(AVŚ_10,2.7c) sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa ||7||

(AVŚ_10,2.8a) mastiṣkam asya yatamo lalātaṃ kakāṭikāṃ prathamo yaḥ kapālam |
(AVŚ_10,2.8c) citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ ||8||

(AVŚ_10,2.9a) priyāpriyāṇi bahulā svapnaṃ saṃbādhatandyaḥ |
(AVŚ_10,2.9c) ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ ||9||

(AVŚ_10,2.10a) ārtir avartir nirṛtiḥ kuto nu puruṣe 'matiḥ |
(AVŚ_10,2.10c) rāddhiḥ samṛddhir avyṛddhir matir uditayaḥ kutaḥ ||10|| {4}

(AVŚ_10,2.11a) ko asminn āpo vy adadhāt viṣūvṛtaḥ purūvṛtaḥ sindhusṛtyāya jātāḥ |
(AVŚ_10,2.11c) tīvrā aruṇā lohinīs tāmradhūmrā ūrdhvā avācīḥ puruṣe tiraścīḥ ||11||

(AVŚ_10,2.12a) ko asmin rūpam adadhāt ko mahmānaṃ ca nāma ca |
(AVŚ_10,2.12c) gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe ||12||

(AVŚ_10,2.13a) ko asmin prāṇaṃ avayat ko apānaṃ vyānam u |
(AVŚ_10,2.13c) samānam asmin ko devo 'dhi śiśrāya puruṣe ||13||

(AVŚ_10,2.14a) ko asmin yajñam adadhād eko devo 'dhi puruṣe |
(AVŚ_10,2.14c) ko asmint satyaṃ ko 'nṛtaṃ kuto mṛtyuḥ kuto 'mṛtam ||14||

(AVŚ_10,2.15a) ko asmai vāsaḥ pary adadhāt ko asyāyur akalpayat |
(AVŚ_10,2.15c) balaṃ ko asmai prāyachat ko asyākalpayaj javam ||15||

(AVŚ_10,2.16a) kenāpo anv atanuta kenāhar akarod ruce |
(AVŚ_10,2.16c) uṣasaṃ kenānv ainddha kena sāyaṃbhavaṃ dade ||16||

(AVŚ_10,2.17a) ko asmin reto ny adadhāt tantur ā tāyatām iti |
(AVŚ_10,2.17c) medhāṃ ko asminn adhy auhat ko bāṇaṃ ko nṛto dadhau ||17||

(AVŚ_10,2.18a) kenemāṃ bhūmim aurṇot kena pary abhavad divam |
(AVŚ_10,2.18c) kenābhi mahnā parvatān kena karmāṇi puruṣaḥ ||18||

(AVŚ_10,2.19a) kena parjanyam anv eti kena somaṃ vicakṣaṇam |
(AVŚ_10,2.19c) kena yajñam ca śraddhāṃ ca kenāsmin nihitaṃ manaḥ ||19||

(AVŚ_10,2.20a) kena śrotriyam āpnoti kenemaṃ parameṣṭhinam |
(AVŚ_10,2.20c) kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame ||20|| {5}

(AVŚ_10,2.21a) brahma śrotriyam āpnoti brahmemaṃ parameṣṭhinam |
(AVŚ_10,2.21c) brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame ||21||

(AVŚ_10,2.22a) kena devāṃ anu kṣiyati kena daivajanīr viśaḥ |
(AVŚ_10,2.22c) kenedam anyan nakṣatraṃ kena sat kṣatram ucyate ||22||

(AVŚ_10,2.23a) brahma devāṃ anu kṣiyati brahma daivajanīr viśaḥ |
(AVŚ_10,2.23c) brahmedam anyan nakṣatraṃ brahma sat kṣatram ucyate ||23||

(AVŚ_10,2.24a) keneyaṃ bhūmir vihitā kena dyaur uttarā hitā |
(AVŚ_10,2.24c) kenedam ūrdhvaṃ tiryak cāntarikṣam vyaco hitam ||24||

(AVŚ_10,2.25a) brahmaṇā bhūmir vihitā brahma dyaur uttarā hitā |
(AVŚ_10,2.25c) brahmedam ūrdhvaṃ tiryak cāntarikṣaṃ vyaco hitam ||25||

(AVŚ_10,2.26a) mūrdhānam asya saṃsīvyātharvā hṛdayaṃ ca yat |
(AVŚ_10,2.26c) mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ ||26||

(AVŚ_10,2.27a) tad vā atharvaṇaḥ śiro devakośaḥ samubjitaḥ |
(AVŚ_10,2.27c) tat prāṇo abhi rakṣati śiro annam atho manaḥ ||27||

(AVŚ_10,2.28a) ūrdhvo nu sṛṣṭā3s tiryaṅ nu sṛṣṭā3s sarvā diśaḥ puruṣa ā babhūvā3ṃ |
(AVŚ_10,2.28c) puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ||28||

(AVŚ_10,2.29a) yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram |
(AVŚ_10,2.29c) tasmai brahma ca brāhmāś ca cakṣuḥ prāṇaṃ prajāṃ daduḥ ||29||

(AVŚ_10,2.30a) na vai tam cakṣur jahāti na prāṇo jarasaḥ purā |
(AVŚ_10,2.30c) puraṃ yo brahmaṇo veda yasyāḥ puruṣa ucyate ||30||

(AVŚ_10,2.31a) aṣṭācakrā navadvārā devānāṃ pūr ayodhyā |
(AVŚ_10,2.31c) tasyāṃ hiraṇyayaḥ kośaḥ svargo jyotiṣāvṛtaḥ ||31||

(AVŚ_10,2.32a) tasmin hiraṇyaye kośe tryare tripratiṣṭhite |
(AVŚ_10,2.32c) tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ ||32||

(AVŚ_10,2.33a) prabhrājamānāṃ hariṇīṃ yaśasā saṃparīvṛtām |
(AVŚ_10,2.33c) puraṃ hiraṇyayīṃ brahmā viveśāparājitām ||33|| {6}



(AVŚ_10,3.1a) ayaṃ me varaṇo maṇiḥ sapatnakṣayaṇo vṛṣā |
(AVŚ_10,3.1c) tenā rabhasva tvaṃ śatrūn pra mṛṇīhi durasyataḥ ||1||

(AVŚ_10,3.2a) praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt |
(AVŚ_10,3.2c) avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥśvaḥ ||2||

(AVŚ_10,3.3a) ayaṃ maṇir varaṇo viśvabheṣajaḥ sahasrākṣo harito hiraṇyayaḥ |
(AVŚ_10,3.3c) sa te śatrūn adharān pādayāti pūrvas tān dabhnuhi ye tvā dviṣanti ||3||

(AVŚ_10,3.4a) ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt |
(AVŚ_10,3.4c) ayaṃ tvā sarvasmāt pāpād varaṇo vārayiṣyate ||4||

(AVŚ_10,3.5a) varaṇo vārayātā ayaṃ devo vanaspatiḥ |
(AVŚ_10,3.5c) yakṣmo yo asminn āviṣṭas tam u devā avīvaran ||5||

(AVŚ_10,3.6a) svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām |
(AVŚ_10,3.6c) parikṣavāc chakuneḥ pāpavādād ayaṃ maṇir varaṇo vārayiṣyate ||6||

(AVŚ_10,3.7a) arātyās tvā nirṛtyā abhicārād atho bhayāt |
(AVŚ_10,3.7c) mṛtyor ojīyaso vadhād varaṇo vārayiṣyate ||7||

(AVŚ_10,3.8a) yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam |
(AVŚ_10,3.8c) tato no vārayiṣyate 'yaṃ devo vanaspatiḥ ||8||

(AVŚ_10,3.9a) varaṇena pravyathitā bhrātṛvyā me sabandhavaḥ |
(AVŚ_10,3.9c) asūrtaṃ rajo apy agus te yantv adhamaṃ tamaḥ ||9||

(AVŚ_10,3.10a) ariṣṭo 'ham ariṣṭagur āyuṣmānt sarvapūruṣaḥ |
(AVŚ_10,3.10c) tam māyaṃ varaṇo maṇiḥ pari pātu diśodiśaḥ ||10|| {7}

(AVŚ_10,3.11a) ayaṃ me varaṇa urasi rājā devo vanaspatiḥ |
(AVŚ_10,3.11c) sa me śatrūn vi bādhatām indro dasyūn ivāsurān ||11||

(AVŚ_10,3.12a) imaṃ bibharmi varaṇam āyuṣmān chataśāradaḥ |
(AVŚ_10,3.12c) sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat ||12||

(AVŚ_10,3.13a) yathā vāto vanaspatīn vṛkṣān bhanakty ojasā |
(AVŚ_10,3.13c) evā sapatnān me bhaṅgdhi pūrvān jātāṃ utāparān varaṇas tvābhi rakṣatu ||13||

(AVŚ_10,3.14a) yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn |
(AVŚ_10,3.14c) evā sapatnān me psāhi pūrvān jātāṃ utāparān varaṇas tvābhi rakṣatu ||14||

(AVŚ_10,3.15a) yathā vātena prakṣīṇā vṛkṣāḥ śere nyarpitāḥ |
(AVŚ_10,3.15c) evā sapatnāṃs tvaṃ mama pra kṣiṇīhi ny arpaya |
(AVŚ_10,3.15e) pūrvān jātāṃ utāparān varaṇas tvābhi rakṣatu ||15||

(AVŚ_10,3.16a) tāṃs tvaṃ pra chinddhi varaṇa purā diṣṭāt purāyuṣaḥ |
(AVŚ_10,3.16c) ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ ||16||

(AVŚ_10,3.17a) yathā sūryo atibhāti yathāsmin teja āhitam |
(AVŚ_10,3.17c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.17e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||17||

(AVŚ_10,3.18a) yathā yaśaś candramasy āditye ca nṛcakṣasi |
(AVŚ_10,3.18c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.18e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||18||

(AVŚ_10,3.19a) yathā yaśaḥ pṛthivyāṃ yathāsmin jātavedasi |
(AVŚ_10,3.19c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.19e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||19||

(AVŚ_10,3.20a) yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe |
(AVŚ_10,3.20c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.20e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||20|| {8}

(AVŚ_10,3.21a) yathā yaśaḥ somapīthe madhuparke yathā yaśaḥ |
(AVŚ_10,3.21c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.21e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||21||

(AVŚ_10,3.22a) yathā yaśo 'gnihotre vaṣaṭkāre yathā yaśaḥ |
(AVŚ_10,3.22c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.22e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||22||

(AVŚ_10,3.23a) yathā yaśo yajamāne yathāsmin yajña āhitam |
(AVŚ_10,3.23c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.23e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||23||

(AVŚ_10,3.24a) yathā yaśaḥ prajāpatau yathāsmin parameṣṭhini |
(AVŚ_10,3.24c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.24e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||24||

(AVŚ_10,3.25a) yathā deveṣv amṛtaṃ yathaiṣu satyam āhitam |
(AVŚ_10,3.25c) evā me varaṇo maṇiḥ kīrtiṃ bhūtiṃ ni yachatu |
(AVŚ_10,3.25e) tejasā mā sam ukṣatu yaśasā sam anaktu mā ||25|| {9}



(AVŚ_10,4.1a) indrasya prathamo ratho devānām aparo ratho varuṇasya tṛtīya it |
(AVŚ_10,4.1c) ahīnām apamā ratha sthānum ārad athārṣat ||1||

(AVŚ_10,4.2a) darbhaḥ śocis tarūṇakam aśvasya vāraḥ paruṣasya vāraḥ |
(AVŚ_10,4.2c) rathasya bandhuram ||2||

(AVŚ_10,4.3a) ava śveta padā jahi pūrveṇa cāpareṇa ca |
(AVŚ_10,4.3c) udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram ||3||

(AVŚ_10,4.4a) araṃghuṣo nimajyonmaja punar abravīt |
(AVŚ_10,4.4c) udaplutam iva dārv ahīnām arasaṃ viṣaṃ vār ugram ||4||

(AVŚ_10,4.5a) paidvo hanti kasarṇīlaṃ paidvaḥ śvitram utāsitam |
(AVŚ_10,4.5c) paidvo ratharvyāḥ śiraḥ saṃ bibheda pṛdākvāḥ ||5||

(AVŚ_10,4.6a) paidva prehi prathamo 'nu tvā vayam emasi |
(AVŚ_10,4.6c) ahīn vy asyatāt patho yena smā vayam emasi ||6||

(AVŚ_10,4.7a) idaṃ paidvo ajāyatedam asya parāyaṇam |
(AVŚ_10,4.7c) imāny arvataḥ padāhighnyo vājinīvataḥ ||7||

(AVŚ_10,4.8a) saṃyataṃ na vi ṣparad vyāttaṃ na saṃ yamat |
(AVŚ_10,4.8c) asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā ||8||

(AVŚ_10,4.9a) arasāsa ihāhayo ye anti ye ca dūrake |
(AVŚ_10,4.9c) ghanena hanmi vṛścikam ahiṃ daṇḍenāgatam ||9||

(AVŚ_10,4.10a) aghāśvasyedaṃ bheṣajam ubhayo svajasya ca |
(AVŚ_10,4.10c) indro me 'him aghāyantam ahiṃ paidvo arandhayat ||10|| {10}

(AVŚ_10,4.11a) paidvasya manmahe vayaṃ sthirasya sthiradhāmnaḥ |
(AVŚ_10,4.11c) ime paścā pṛdākavaḥ pradīdhyata āsate ||11||

(AVŚ_10,4.12a) naṣṭāsavo naṣṭaviṣā hatā indreṇa vajriṇā |
(AVŚ_10,4.12c) jaghānendro jaghnimā vayam ||12||

(AVŚ_10,4.13a) hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ |
(AVŚ_10,4.13c) darviṃ karikrataṃ śvitraṃ darbheṣv asitaṃ jahi ||13||

(AVŚ_10,4.14a) kairātikā kumārikā sakā khanati bheṣajam |
(AVŚ_10,4.14c) hiraṇyayībhir abhribhir girīnām upa sānuṣu ||14||

(AVŚ_10,4.15a) āyam agan yuvā bhiṣak pṛśnihāparājitaḥ |
(AVŚ_10,4.15c) sa vai svajasya jambhana ubhayor vṛścikasya ca ||15||

(AVŚ_10,4.16a) indro me 'him arandhayan mitraś ca varuṇaś ca |
(AVŚ_10,4.16c) vātāparjanyobhā ||16||

(AVŚ_10,4.17a) indro me 'him arandhayat pṛdākuṃ ca pṛdākvam |
(AVŚ_10,4.17c) svajaṃ tiraścirājiṃ kasarṇīlaṃ daśonasim ||17||

(AVŚ_10,4.18a) indro jaghāna prathamaṃ janitāram ahe tava |
(AVŚ_10,4.18c) teṣām u tṛhyamāṇānāṃ kaḥ svit teṣām asad rasaḥ ||18||

(AVŚ_10,4.19a) saṃ hi śīrṣāṇy agrabhaṃ pauñjiṣṭha iva karvaram |
(AVŚ_10,4.19c) sindhor madhyaṃ paretya vy anijam aher viṣam ||19||

(AVŚ_10,4.20a) ahīnāṃ sarveṣāṃ viṣaṃ parā vahantu sindhavaḥ |
(AVŚ_10,4.20c) hatās tiraścirājayo nipiṣṭāsaḥ pṛdākavaḥ ||20|| {11}

(AVŚ_10,4.21a) oṣadhīnām ahaṃ vṛṇa urvarīr iva sādhuyā |
(AVŚ_10,4.21c) nayāmy arvatīr ivāhe niraitu viṣam ||21||

(AVŚ_10,4.22a) yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat |
(AVŚ_10,4.22c) kāndāviṣaṃ kanaknakaṃ niraitv aitu te viṣam ||22||

(AVŚ_10,4.23a) ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ |
(AVŚ_10,4.23c) yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema ||23||

(AVŚ_10,4.24a) taudī nāmāsi kanyā ghṛtācī nāma vā asi |
(AVŚ_10,4.24c) adhaspadena te padam ā dade viṣadūṣaṇam ||24||

(AVŚ_10,4.25a) aṅgādaṅgāt pra cyāvaya hṛdayam pari varjaya |
(AVŚ_10,4.25c) adhā viṣasya yat tejo 'vācīnaṃ tad etu te ||25||

(AVŚ_10,4.26a) āre abhūd viṣam araud viṣe viṣam aprāg api |
(AVŚ_10,4.26c) agnir viṣam aher nir adhāt somo nir aṇayīt |
(AVŚ_10,4.26e) daṃṣṭāram anv agād viṣam ahir amṛta ||26|| {12}



(AVŚ_10,5.1a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.1c) jiṣṇave yogāya brahmayogair vo yunajmi ||1||

(AVŚ_10,5.2a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.2c) jiṣṇave yogāya kṣatrayogair vo yunajmi ||2||

(AVŚ_10,5.3a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.3c) jiṣṇave yogāyendrayogair vo yunajmi ||3||

(AVŚ_10,5.4a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.4c) jiṣṇave yogāya somayogair vo yunajmi ||4||

(AVŚ_10,5.5a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.5c) jiṣṇave yogāyāpsuyogair vo yunajmi ||5||

(AVŚ_10,5.6a) indrasyauja sthendrasya saha sthendrasya balaṃ sthendrasya vīryaṃ sthendrasya nṛmṇaṃ stha |
(AVŚ_10,5.6c) jiṣṇave yogāya viśvāni mā bhūtāny upa tiṣṭhantu yuktā ma āpa stha ||6||

(AVŚ_10,5.7a) agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.7c) prajāpater vo dhāmnāsmai lokāya sādaye ||7||

(AVŚ_10,5.8a) indrasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.8c) prajāpater vo dhāmnāsmai lokāya sādaye ||8||

(AVŚ_10,5.9a) somasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.9c) prajāpater vo dhāmnāsmai lokāya sādaye ||9||

(AVŚ_10,5.10a) varuṇasya bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.10c) prajāpater vo dhāmnāsmai lokāya sādaye ||10|| {13}

(AVŚ_10,5.11a) mitrāvaruṇayor bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.11c) prajāpater vo dhāmnāsmai lokāya sādaye ||11||

(AVŚ_10,5.12a) yamasya bhāga stha apām śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.12c) prajāpater vo dhāmnāsmai lokāya sādaye ||12||

(AVŚ_10,5.13a) pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.13c) prajāpater vo dhāmnāsmai lokāya sādaye ||13||

(AVŚ_10,5.14a) devasya savitur bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta |
(AVŚ_10,5.14c) prajāpater vo dhāmnāsmai lokāya sādaye ||14||

(AVŚ_10,5.15a) yo va āpo 'pāṃ bhāgo 'psv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.15c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.15e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.15g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 15 ||

(AVŚ_10,5.16a) yo va āpo 'pām ūrmir apsv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.16c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.16e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.16g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 16 ||

(AVŚ_10,5.17a) yo va āpo 'pām vatso 'psv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.17c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.17e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.17g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 17 ||

(AVŚ_10,5.18a) yo va āpo 'pāṃ vṛṣabho 'psv antar yajuṣyo devayajanaḥ ||
(AVŚ_10,5.18c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.18e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||
(AVŚ_10,5.18g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 18 ||

(AVŚ_10,5.19a) yo va āpo 'pāṃ hiraṇyagarbho 'psv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.19c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.19e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.19g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 19 ||

(AVŚ_10,5.20a) yo va āpo 'pāṃ aśmā pṛśnir divyo 'psv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.20c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.20e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.20g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 20 ||

(AVŚ_10,5.21a) yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ |
(AVŚ_10,5.21c) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi |
(AVŚ_10,5.21e) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.21g) taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā || 21 ||

(AVŚ_10,5.22a) yad arvācīnaṃ traihāyaṇād anṛtaṃ kiṃ codima |
(AVŚ_10,5.22c) āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ ||22||

(AVŚ_10,5.23a) samudraṃ vaḥ pra hiṇomi svāṃ yonim apītana |
(AVŚ_10,5.23c) ariṣṭāḥ sarvahāyaso mā ca naḥ kiṃ canāmamat ||23||

(AVŚ_10,5.24a) ariprā āpo apa ripram asmat |
(AVŚ_10,5.24c) prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu ||24||

(AVŚ_10,5.25a) viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ |
(AVŚ_10,5.25c) pṛthivīm anu vi krame 'haṃ pṛthivyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.25e) sa mā jīvīt taṃ prāno jahātu ||25||

(AVŚ_10,5.26a) viṣṇoḥ kramo 'si sapatnahāntarikṣasaṃśito vāyutejāḥ |
(AVŚ_10,5.26c) antarikṣam anu vi krame 'haṃ antarikṣāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.26e) sa mā jīvīt taṃ prāno jahātu ||26||

(AVŚ_10,5.27a) viṣṇoḥ kramo 'si sapatnahā dyausaṃśitaḥ sūryatejāḥ |
(AVŚ_10,5.27c) divam anu vi krame 'haṃ divas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.27e) sa mā jivīt taṃ prāno jahātu ||27||

(AVŚ_10,5.28a) viṣṇoḥ kramo 'si sapatnahā diksaṃśito manastejāḥ |
(AVŚ_10,5.28c) diśo anu vi krame 'haṃ digbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.28e) sa mā jīvīt taṃ prāno jahātu ||28||

(AVŚ_10,5.29a) viṣṇoḥ kramo 'si sapatnahāśāsaṃśito vātatejāḥ |
(AVŚ_10,5.29c) āśā anu vi krame 'haṃ āśābhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.29e) sa mā jīvīt taṃ prāno jahātu ||29||

(AVŚ_10,5.30a) viṣṇoḥ kramo 'si sapatnahā ṛksaṃśito sāmatejāḥ |
(AVŚ_10,5.30c) ṛco 'nu vi krame 'haṃ ṛgbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.30e) sa mā jīvīt taṃ prāno jahātu ||30|| {15}

(AVŚ_10,5.31a) viṣṇoḥ kramo 'si sapatnahā yajñasaṃśito brahmatejāḥ |
(AVŚ_10,5.31c) yajñam anu vi krame 'haṃ yajñāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.31e) sa mā jīvīt taṃ prāno jahātu ||31||

(AVŚ_10,5.32a) viṣṇoḥ kramo 'si sapatnahauṣadhīsaṃśito somatejāḥ |
(AVŚ_10,5.32c) oṣadhīr anu vi krame 'haṃ oṣadhībhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.32e) sa mā jīvīt taṃ prāno jahātu ||32||

(AVŚ_10,5.33a) viṣṇoḥ kramo 'si sapatnahāpsusaṃśito varuṇatejāḥ |
(AVŚ_10,5.33c) apo 'nu vi krame 'haṃ adbhyas taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.33e) sa mā jīvīt taṃ prāno jahātu ||33||

(AVŚ_10,5.34a) viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ |
(AVŚ_10,5.34c) kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.34e) sa mā jīvīt taṃ prāno jahātu ||34||

(AVŚ_10,5.35a) visṇoḥ kramo 'si sapatnahā prāṇasaṃśitaḥ puruṣatejāḥ |
(AVŚ_10,5.35c) prāṇam anu vi krame 'haṃ prāṇāt taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ |
(AVŚ_10,5.35e) sa mā jīvīt taṃ prāno jahātu ||35||
(AVŚ_10,5.36a) jitam asmākam udbhinnam asmākam abhy aṣṭhāṃ viśvāḥ pṛtanā arātīḥ |
(AVŚ_10,5.36c) idam aham āmuṣyāyaṇasyāmuṣyāḥ putrasya varcas tejaḥ prāṇam āyur ni veṣṭayāmīdam enam adharāñcaṃ pādayāmi ||36||

(AVŚ_10,5.37a) sūryasyāvṛtam anvāvarte dakṣiṇām anv āvṛtam |
(AVŚ_10,5.37c) sā me draviṇaṃ yachatu sā me brāhmaṇavarcasam ||37||

(AVŚ_10,5.38a) diśo jyotiṣmatīr abhyāvarte |
(AVŚ_10,5.38c) tā me draviṇaṃ yachantu tā me brāhmaṇavarcasam ||38||

(AVŚ_10,5.39a) saptaṛṣīn abhyāvarte |
(AVŚ_10,5.39c) te me draviṇaṃ yachantu te me brāhmaṇavarcasam ||39||

(AVŚ_10,5.40a) brahmābhyāvarte |
(AVŚ_10,5.40c) tan me draviṇaṃ yachantu tan me brāhmaṇavarcasam ||40|| {16}

(AVŚ_10,5.41a) brāhmaṇāṃ abhyāvarte |
(AVŚ_10,5.41c) te me draviṇaṃ yachantu te me brāhmaṇavarcasam ||41||

(AVŚ_10,5.42a) yam vayaṃ mṛgayāmahe taṃ vadhai stṛṇavāmahai |
(AVŚ_10,5.42c) vyātte parameṣṭhino brahmaṇāpīpadāma tam ||42||

(AVŚ_10,5.43a) vaiśvānarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi |
(AVŚ_10,5.43c) iyaṃ taṃ psātv āhutiḥ samid devī sahīyasī ||43||

(AVŚ_10,5.44a) rājño varuṇasya bandho 'si |
(AVŚ_10,5.44c) so 'mum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna ||44||

(AVŚ_10,5.45a) yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu |
(AVŚ_10,5.45c) tasya nas tvaṃ bhuvas pate saṃprayacha prajāpate ||45||

(AVŚ_10,5.46a) apo divyā acāyiṣaṃ rasena sam apṛkṣmahi |
(AVŚ_10,5.46c) payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā ||46||

(AVŚ_10,5.47a) saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā |
(AVŚ_10,5.47c) vidyur me asya devā indro vidyāt saha ṛṣibhiḥ ||47||

(AVŚ_10,5.48a) yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ |
(AVŚ_10,5.48c) manyor manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ||48||

(AVŚ_10,5.49a) parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi |
(AVŚ_10,5.49c) parārciṣā mūradevāṃ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi ||49||

(AVŚ_10,5.50a) apām asmai vajraṃ pra harāmi caturbhṛṣṭiṃ śīrṣabhidyāya vidvān |
(AVŚ_10,5.50c) so asyāṅgāni pra śṛṇātu sarvā tan me devā anu jānantu viśve ||50|| {17}



(AVŚ_10,6.1a) arātīyor bhrātṛvyasya durhārdo dviṣataḥ śiraḥ |
(AVŚ_10,6.1c) api vṛścāmy ojasā ||1||

(AVŚ_10,6.2a) varma mahyam ayaṃ maṇiḥ phālāj jātaḥ kariṣyati |
(AVŚ_10,6.2c) pūrṇo manthena māgamad rasena saha varcasā ||2||

(AVŚ_10,6.3a) yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā |
(AVŚ_10,6.3c) āpas tvā tasmaj jīvalāḥ punantu śucayaḥ śucim ||3||

(AVŚ_10,6.4a) hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat |
(AVŚ_10,6.4c) gṛhe vasatu no 'tithiḥ ||4||

(AVŚ_10,6.5a) tasmai ghṛtaṃ suraṃ madhv annamannam kṣadāmahe |
(AVŚ_10,6.5c) sa naḥ piteva putrebhyaḥ śreyaḥśreyaś cikitsatu bhūyobhūyaḥ śvaḥśvo devebhyo maṇir etya ||5||

(AVŚ_10,6.6a) yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ kadhiram ojase |
(AVŚ_10,6.6c) tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||6||

(AVŚ_10,6.7a) yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ kadhiram ojase |
(AVŚ_10,6.7c) tam indraḥ praty amuñcataujase vīryāya kam |
(AVŚ_10,6.7e) so asmai balam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||7||

(AVŚ_10,6.8a) yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram kadhiram ojase |
(AVŚ_10,6.8c) taṃ somaḥ praty amuñcata mahe śrotrāya cakṣase |
(AVŚ_10,6.8e) so asmai varca id duhe bhūyobhūyaḥ śvaḥśvas tena tvam dviṣato jahi ||8||

(AVŚ_10,6.9a) yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase |
(AVŚ_10,6.9c) taṃ sūryaḥ praty amuñcata tenemā ajayad diśaḥ |
(AVŚ_10,6.9e) so asmai bhūtim id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||9||

(AVŚ_10,6.10a) yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase |
(AVŚ_10,6.10c) tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ |
(AVŚ_10,6.10e) so asmai śriyam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||10|| {18}

(AVŚ_10,6.11a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.11c) so asmai vājinam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||11||

(AVŚ_10,6.12a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.12c) tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ |
(AVŚ_10,6.12e) sa bhiṣagbhyāṃ maho duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||12||

(AVŚ_10,6.13a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.13c) tam bibhrat savitā maṇiṃ tenedam ajayat svaḥ |
(AVŚ_10,6.13e) so asmai sūnṛtāṃ duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||13||

(AVŚ_10,6.14a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.14c) tam āpo bibhratīr maṇiṃ sadā dhāvanty akṣitāḥ |
(AVŚ_10,6.14e) sa ābhyo 'mṛtam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||14||

(AVŚ_10,6.15a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.15c) tam rājā varuṇo maṇiṃ praty amuñcata śaṃbhuvam |
(AVŚ_10,6.15e) so asmai satyam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||15||

(AVŚ_10,6.16a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.16c) taṃ devā bibhrato maṇiṃ sarvāṃl lokān yudhājayan |
(AVŚ_10,6.16e) sa ebhyo jitim id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||16||

(AVŚ_10,6.17a) yam abadhnād bṛhaspatir vātāya maṇim āśave |
(AVŚ_10,6.17c) tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam |
(AVŚ_10,6.17e) sa ābhyo viśvam id duhe bhūyobhūyaḥ śvaḥśvas tena tvaṃ dviṣato jahi ||17||

(AVŚ_10,6.18a) ṛtavas tam abadhnatārtavās tam abadhnata |
(AVŚ_10,6.18c) saṃvatsaras taṃ baddhvā sarvaṃ bhūtaṃ vi rakṣati ||18||

(AVŚ_10,6.19a) antardeśā abadhnata pradiśas tam abadhnata |
(AVŚ_10,6.19c) prajāpatisṛṣṭo maṇir dviṣato me 'dharāṃ akaḥ ||19||

(AVŚ_10,6.20a) atharvāṇo abadhnatātharvaṇā abadhnata |
(AVŚ_10,6.20c) tair medino aṅgiraso dasyūnāṃ bibhiduḥ puras tena tvam dviṣato jahi ||20|| {19}

(AVŚ_10,6.21a) taṃ dhātā praty amuñcata sa bhūtaṃ vy akalpayat |
(AVŚ_10,6.21c) tena tvaṃ dviṣato jahi ||21||

(AVŚ_10,6.22a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.22c) sa māyaṃ maṇir āgamad rasena saha varcasā ||22||

(AVŚ_10,6.23a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.23c) sa māyaṃ maṇir āgamat saha gobhir ajāvibhir annena prajayā saha ||23||

(AVŚ_10,6.24a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.24c) sa māyaṃ maṇir āgamat saha vrīhiyavābhyāṃ mahasā bhūtyā saha ||24||

(AVŚ_10,6.25a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.25c) sa māyaṃ maṇir āgaman madhor ghṛtasya dhārayā kīlālena maṇiḥ saha ||25||

(AVŚ_10,6.26a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.26c) sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha ||26||

(AVŚ_10,6.27a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.27c) sa māyaṃ maṇir āgamat tejasā tviṣyā saha yaśasā kīrtyā saha ||27||

(AVŚ_10,6.28a) yam abadhnād bṛhaspatir devebhyo asurakṣitim |
(AVŚ_10,6.28c) sa māyaṃ maṇir āgamat sarvābhir bhūtibhiḥ saha ||28||

(AVŚ_10,6.29a) tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye |
(AVŚ_10,6.29c) abhibhuṃ kṣatravardhanaṃ sapatnadambhanaṃ maṇim ||29||

(AVŚ_10,6.30a) brahmaṇā tejasā saha prati muñcāmi me śivam |
(AVŚ_10,6.30c) asapatnaḥ sapatnahā sapatnān me 'dharāṃ akaḥ ||30|| {20}

(AVŚ_10,6.31a) uttaraṃ dviṣato mām ayaṃ maṇiḥ kṛṇotu devajāḥ |
(AVŚ_10,6.31c) yasya lokā ime trayaḥ payo dugdham upāsate |
(AVŚ_10,6.31e) sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ||31||

(AVŚ_10,6.32a) yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā |
(AVŚ_10,6.32c) sa māyam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ||32||

(AVŚ_10,6.33a) yathā bījam urvarāyāṃ kṛṣṭe phālena rohati |
(AVŚ_10,6.33c) evā mayi prajā paśavo 'nnamannaṃ vi rohatu ||33||

(AVŚ_10,6.34a) yasmai tvā yajñavardhana maṇe pratyamucaṃ śivam |
(AVŚ_10,6.34c) taṃ tvaṃ śatadakṣiṇa maṇe śraiṣṭhyāya jinvatāt ||34||

(AVŚ_10,6.35a) etam idhmaṃ samāhitaṃ juṣaṇo agne prati harya homaiḥ |
(AVŚ_10,6.35c) tasmin vidhema sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā ||35|| {21}



(AVŚ_10,7.1a) kasminn aṅge tapo asyādhi tiṣṭhati kasminn aṅga ṛtam asyādhy āhitam |
(AVŚ_10,7.1c) kva vrataṃ kva śraddhāsya tiṣṭhati kasminn aṅge satyam asya pratiṣṭhitam ||1||

(AVŚ_10,7.2a) kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśva |
(AVŚ_10,7.2c) kasmād aṅgād vi mimīte 'dhi candramā maha skambhasya mimāno aṅgam ||2||

(AVŚ_10,7.3a) kasminn aṅge tiṣṭhati bhūmir asya kasminn aṅge tiṣṭhaty antarikṣam |
(AVŚ_10,7.3c) kasminn aṅge tiṣṭhaty āhitā dyauḥ kasminn aṅge tiṣṭhaty uttaraṃ divaḥ ||3||

(AVŚ_10,7.4a) kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā |
(AVŚ_10,7.4c) yatra prepsantīr abhiyanty āvṛtaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||4||

(AVŚ_10,7.5a) kvārdhamāsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ |
(AVŚ_10,7.5c) yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||5||

(AVŚ_10,7.6a) kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne |
(AVŚ_10,7.6c) yatra prepsantīr abhiyanty āpaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||6||

(AVŚ_10,7.7a) yasmint stabdhvā prajāpatir lokānt sarvāṃ adhārayat |
(AVŚ_10,7.7c) skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||7||

(AVŚ_10,7.8a) yat paramam avamam yac ca madhyamaṃ prajāpatiḥ sasṛje viśvarūpam |
(AVŚ_10,7.8c) kiyatā skambhaḥ pra viveśa tatra yan na prāviśat kiyat tad babhūva ||8||

(AVŚ_10,7.9a) kiyatā skambhaḥ pra viveśa bhūtam kiyad bhaviṣyad anvāśaye 'sya |
(AVŚ_10,7.9c) ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra ||9||

(AVŚ_10,7.10a) yatra lokāmś ca kośāṃś cāpo brahma janā viduḥ |
(AVŚ_10,7.10c) asac ca yatra sac cānta skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||10|| {22}

(AVŚ_10,7.11a) yatra tapaḥ parākramya vrataṃ dhārayaty uttaram |
(AVŚ_10,7.11c) ṛtaṃ ca yatra śraddhā cāpo brahma samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||11||

(AVŚ_10,7.12a) yasmin bhūmir antarikṣaṃ dyaur yasminn adhy āhitā |
(AVŚ_10,7.12c) yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||12||

(AVŚ_10,7.13a) yasya trayastriṃśad devā aṅge sarve samāhitāḥ |
(AVŚ_10,7.13c) skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||13||

(AVŚ_10,7.14a) yatra ṛṣayaḥ prathamajā ṛcaḥ sāma yajur mahī |
(AVŚ_10,7.14c) ekarṣir yasminn ārpitaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||14||

(AVŚ_10,7.15a) yatrāmṛtaṃ ca mṛtyuś ca puruṣe 'dhi samāhite |
(AVŚ_10,7.15c) samudro yasya nāḍyaḥ puruṣe 'dhi samāhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||15||

(AVŚ_10,7.16a) yasya catasraḥ pradiśo nāḍyas tiṣṭhanti prathamāḥ |
(AVŚ_10,7.16c) yajño yatra parākrāntaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||16||

(AVŚ_10,7.17a) ye puruṣe brahma vidus te viduḥ parameṣṭhinam |
(AVŚ_10,7.17c) yo veda parameṣṭhinaṃ yaś ca veda prajāpatim |
(AVŚ_10,7.17e) jyeṣṭhaṃ ye brāhmaṇaṃ vidus te skambham anusaṃviduḥ ||17||

(AVŚ_10,7.18a) yasya śiro vaiśvānaraś cakṣur aṅgiraso 'bhavan |
(AVŚ_10,7.18c) aṅgāni yasya yātavaḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||18||

(AVŚ_10,7.19a) yasya brahma mukham āhur jihvāṃ madhukaśām uta |
(AVŚ_10,7.19c) virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||19||

(AVŚ_10,7.20a) yasmād ṛco apātakṣan yajur yasmād apākaṣan |
(AVŚ_10,7.20c) sāmāni yasya lomāny atharvāṅgiraso mukhaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||20|| {23}

(AVŚ_10,7.21a) asaccākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ |
(AVŚ_10,7.21c) uto san manyante 'vare ye te śākhām upāsate ||21||

(AVŚ_10,7.22a) yatrādityāś ca rudrāś ca vasavaś ca samāhitāḥ |
(AVŚ_10,7.22c) bhūtaṃ ca yatra bhavyaṃ ca sarve lokāḥ pratiṣṭhitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||22||

(AVŚ_10,7.23a) yasya trayastriṃśad devā nidhiṃ rakṣanti sarvadā |
(AVŚ_10,7.23c) nidhiṃ tam adya ko veda yaṃ devā abhirakṣatha ||23||

(AVŚ_10,7.24a) yatra devā brahmavido brahma jyeṣṭham upāsate |
(AVŚ_10,7.24c) yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt ||24||

(AVŚ_10,7.25a) bṛhanto nāma te devā ye 'sataḥ pari jajñire |
(AVŚ_10,7.25c) ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ ||25||

(AVŚ_10,7.26a) yatra skambhaḥ prajanayan purāṇaṃ vyavartayat |
(AVŚ_10,7.26c) ekaṃ tad aṅgaṃ skambhasya purāṇam anusaṃviduḥ ||26||

(AVŚ_10,7.27a) yasya trayastriṃśad devā aṅge gātrā vibhejire |
(AVŚ_10,7.27c) tān vai trayastriṃśad devān eke brahamvido viduḥ ||27||

(AVŚ_10,7.28a) hiraṇyagarbham paramam anatyudyaṃ janā viduḥ |
(AVŚ_10,7.28c) skambhas tad agre prāsiñcad dhiraṇyaṃ loke antarā ||28||

(AVŚ_10,7.29a) skambhe lokāḥ skambhe tapaḥ skambhe 'dhy ṛtam āhitam |
(AVŚ_10,7.29c) skambha tvā veda pratyakṣam indre sarvaṃ samāhitam ||29||

(AVŚ_10,7.30a) indre lokā indre tapa indre 'dhy ṛtam āhitam |
(AVŚ_10,7.30c) indraṃ tvā veda pratyakṣaṃ skambhe sarvaṃ pratiṣṭhitam ||30|| {24}

(AVŚ_10,7.31a) nāma nāmnā johavīti purā sūryāt puroṣasaḥ |
(AVŚ_10,7.31c) yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam ||31||

(AVŚ_10,7.32a) yasya bhūmiḥ pramāntarikṣam utodaram |
(AVŚ_10,7.32c) divaṃ yaś cakre mūrdhānaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||32||

(AVŚ_10,7.33a) yasya sūryaś cakṣuś candramāś ca punarṇavaḥ |
(AVŚ_10,7.33c) agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||33||

(AVŚ_10,7.34a) yasya vātaḥ prāṇāpānau cakṣur aṅgiraso 'bhavan |
(AVŚ_10,7.34c) diśo yaś cakre prajñānīs tasmai jyeṣṭhāya brahmaṇe namaḥ ||34||
(AVŚ_10,7.35a) skambho dādhāra dyāvāpṛthivī ubhe ime skambho dādhārorv antarikṣam |
(AVŚ_10,7.35c) skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa ||35||

(AVŚ_10,7.36a) yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe |
(AVŚ_10,7.36c) somaṃ yaś cakre kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||36||

(AVŚ_10,7.37a) kathaṃ vāto nelayati kathaṃ na ramate manaḥ |
(AVŚ_10,7.37c) kim āpaḥ satyaṃ prepsantīr nelayanti kadā cana ||37||

(AVŚ_10,7.38a) mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe |
(AVŚ_10,7.38c) tasmin chrayante ya u ke ca devā vṛkṣasya skandhaḥ parita iva śākhāḥ ||38||
(AVŚ_10,7.39a) yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā |
(AVŚ_10,7.39c) yasmai devāḥ sadā baliṃ prayachanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ ||39||

(AVŚ_10,7.40a) apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā |
(AVŚ_10,7.40c) sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau ||40||

(AVŚ_10,7.41a) yo vetasaṃ hiraṇyayaṃ tiṣṭhantaṃ salile veda |
(AVŚ_10,7.41c) sa vai guhyaḥ prajāpatiḥ ||41||

(AVŚ_10,7.42a) tantram eke yuvatī virūpe abhyākrāmaṃ vayataḥ ṣaṇmayūkham |
(AVŚ_10,7.42c) prānyā tantūṃs tirate dhatte anyā nāpa vṛñjāte na gamāto antam ||42||

(AVŚ_10,7.43a) tayor ahaṃ parinṛtyantyor iva na vi jānāmi yatarā parastāt |
(AVŚ_10,7.43c) pumān enad vayaty ud gṛṇanti pumān enad vi jabhārādhi nāke ||43||

(AVŚ_10,7.44a) ime mayūkhā upa tastabhur divaṃ sāmāni cakrus tasarāṇi vātave ||44|| {25}



(AVŚ_10,8.1a) yo bhūtaṃ ca bhavyaṃ ca sarvaṃ yaś cādhitiṣṭhati |
(AVŚ_10,8.1c) sv aryasya ca kevalaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ ||1||

(AVŚ_10,8.2a) skambheneme viṣṭabhite dyauś ca bhūmiś ca tiṣṭhataḥ |
(AVŚ_10,8.2c) skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat ||2||

(AVŚ_10,8.3a) tisro ha prajā atyāyam āyan ny anyā arkam abhito 'viśanta |
(AVŚ_10,8.3c) bṛhan ha tasthau rajaso vimāno harito hariṇīr ā viveśa ||3||

(AVŚ_10,8.4a) dvādaśa pradhayaś cakram ekaṃ trīṇi nabhyāni ka u tac ciketa |
(AVŚ_10,8.4c) tatrāhatās trīṇi śatāni śaṅkavaḥ ṣaṣṭiś ca khīlā avicācalā ye ||4||

(AVŚ_10,8.5a) idaṃ savitar vi jānīhi ṣaḍ yamā eka ekajaḥ |
(AVŚ_10,8.5c) tasmin hāpitvam ichante ya eṣām eka ekajaḥ ||5||

(AVŚ_10,8.6a) āviḥ san nihitaṃ guhā jaran nāma mahat padam |
(AVŚ_10,8.6c) tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam ||6||

(AVŚ_10,8.7a) ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā |
(AVŚ_10,8.7c) ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva ||7||

(AVŚ_10,8.8a) pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti |
(AVŚ_10,8.8c) ayātam asya dadṛśe na yātaṃ paraṃ nedīyo 'varaṃ davīyaḥ ||8||

(AVŚ_10,8.9a) tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam |
(AVŚ_10,8.9c) tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ ||9||

(AVŚ_10,8.10a) yā purastād yujyate yā ca paścād yā viśvato yujyate yā ca sarvataḥ |
(AVŚ_10,8.10c) yayā yajñaḥ prāṅ tāyate tāṃ tvā pṛchāmi katamā sā ṛcām ||10|| {26}

(AVŚ_10,8.11a) yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat |
(AVŚ_10,8.11c) tad dādhāra pṛthivīṃ viśvarūpaṃ tat saṃbhūya bhavaty ekam eva ||11||

(AVŚ_10,8.12a) anantaṃ vitataṃ purutrānantam antavac cā samante |
(AVŚ_10,8.12c) te nākapālaś carati vicinvan vidvān bhūtam uta bhavyam asya ||12||

(AVŚ_10,8.13a) prajāpatiś carati garbhe antar adṛśyamāno bahudhā vi jāyate |
(AVŚ_10,8.13c) ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ ||13||

(AVŚ_10,8.14a) ūrdhvaṃ bharantam udakaṃ kumbhenevodahāryam |
(AVŚ_10,8.14c) paśyanti sarve cakṣuṣā na sarve manasā viduḥ ||14||

(AVŚ_10,8.15a) dūre pūrṇena vasati dūra ūnena hīyate |
(AVŚ_10,8.15c) mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti ||15||

(AVŚ_10,8.16a) yataḥ sūryaḥ udety astaṃ yatra ca gachati |
(AVŚ_10,8.16c) tad eva manye 'haṃ jyeṣṭhaṃ tad u nāty eti kiṃ cana ||16||

(AVŚ_10,8.17a) ye arvāṅ madhya uta vā purāṇaṃ vedaṃ vidvāṃsam abhito vadanti |
(AVŚ_10,8.17c) ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam ||17||

(AVŚ_10,8.18a) sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam |
(AVŚ_10,8.18c) sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā ||18||

(AVŚ_10,8.19a) satyenordhvas tapati brahmaṇārvāṅ vi paśyati |
(AVŚ_10,8.19c) prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam ||19||

(AVŚ_10,8.20a) yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu |
(AVŚ_10,8.20c) sa vidvān jyeṣṭhaṃ manyeta sa vidyād brāhmaṇaṃ mahat ||20|| {27}

(AVŚ_10,8.21a) apād agre sam abhavat so agre svar ābharat |
(AVŚ_10,8.21c) catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam ||21||

(AVŚ_10,8.22a) bhogyo bhavad atho annam adad bahu |
(AVŚ_10,8.22c) yo devam uttarāvantam upāsātai sanātanam ||22||

(AVŚ_10,8.23a) sanātanam enam āhur utādya syāt punarṇavaḥ |
(AVŚ_10,8.23c) ahorātre pra jāyete anyo anyasya rūpayoḥ ||23||

(AVŚ_10,8.24a) śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam |
(AVŚ_10,8.24c) tad asya ghnanty abhipaśyata eva tasmād devo rocat eṣa etat ||24||

(AVŚ_10,8.25a) bālād ekam aṇīyaskam utaikaṃ neva dṛśyate |
(AVŚ_10,8.25c) tataḥ pariṣvajīyasī devatā sā mama priyā ||25||

(AVŚ_10,8.26a) iyaṃ kalyāṇy ajarā martyasyāmṛtā gṛhe |
(AVŚ_10,8.26c) yasmai kṛtā śaye sa yaś cakāra jajāra saḥ ||26||

(AVŚ_10,8.27a) tvaṃ strī tvaṃ pumān asi tvaṃ kumāra uta vā kumārī||
(AVŚ_10,8.27b) tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ ||27||

(AVŚ_10,8.28a) utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ |
(AVŚ_10,8.28c) eko ha devo manasi praviṣṭaḥ prathamo jātaḥ sa u garbhe antaḥ ||28||

(AVŚ_10,8.29a) pūrṇāt pūrṇam ud acati pūrṇaṃ pūrṇena sicyate |
(AVŚ_10,8.29c) uto tad adya vidyāma yatas tat pariṣicyate ||29||

(AVŚ_10,8.30a) eṣā sanatnī sanam eva jātaiṣā purāṇī pari sarvaṃ babhūva |
(AVŚ_10,8.30c) mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe ||30|| {28}

(AVŚ_10,8.31a) avir vai nāma devatartenāste parīvṛtā |
(AVŚ_10,8.31c) tasyā rūpeṇeme vṛkṣā haritā haritasrajaḥ ||31||

(AVŚ_10,8.32a) anti santaṃ na jahāty anti santaṃ na paśyati |
(AVŚ_10,8.32c) devasya paśya kāvyaṃ na mamāra na jīryati ||32||

(AVŚ_10,8.33a) apūrveṇeṣitā vācas tā vadanti yathāyatham |
(AVŚ_10,8.33c) vadantīr yatra gachanti tad āhur brāhmaṇaṃ mahat ||33||

(AVŚ_10,8.34a) yatra devāś ca manuṣyāś cārā nābhāv iva śritāḥ |
(AVŚ_10,8.34c) apāṃ tvā puṣpaṃ pṛchāmi yatra tan māyayā hitam ||34||

(AVŚ_10,8.35a) yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ |
(AVŚ_10,8.35c) ya āhutim atyamanyanta devā apāṃ netāraḥ katame ta āsan ||35||

(AVŚ_10,8.36a) imām eṣāṃ pṛthivīṃ vasta eko 'ntarikṣaṃ pary eko babhūva |
(AVŚ_10,8.36c) divam eṣāṃ dadate yo vidhartā viśvā āśāḥ prati rakṣanty eke ||36||

(AVŚ_10,8.37a) yo vidyāt sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ |
(AVŚ_10,8.37c) sūtraṃ sūtrasya yo vidyād sa vidyād brāhmaṇaṃ mahat ||37||

(AVŚ_10,8.38a) vedāhaṃ sūtraṃ vitataṃ yasminn otāḥ prajā imāḥ |
(AVŚ_10,8.38c) sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahad ||38||

(AVŚ_10,8.39a) yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ |
(AVŚ_10,8.39c) yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm ||39||

(AVŚ_10,8.40a) apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan||
(AVŚ_10,8.40b) bṛhan ha tasthau rajaso vimānaḥ pavamāno harita ā viveśa ||40||

(AVŚ_10,8.41a) uttareṇeva gayatrīm amṛte 'dhi vi cakrame |
(AVŚ_10,8.41c) sāmnā ye sāma saṃvidur ajas tad dadṛśe kva ||41||

(AVŚ_10,8.42a) niveśanaḥ saṃgamano vasūnāṃ deva iva savitā satyadharmā |
(AVŚ_10,8.42c) indro na tasthau samare dhanānām ||42||

(AVŚ_10,8.43a) puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam |
(AVŚ_10,8.43c) tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ ||43||

(AVŚ_10,8.44a) akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaś canonaḥ |
(AVŚ_10,8.44c) tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam ||44|| {29}



(AVŚ_10,9.1a) aghāyatām api nahyā mukhāni sapatneṣu vajram arpayaitam |
(AVŚ_10,9.1c) indreṇa dattā prathamā śataudanā bhrātṛvyaghnī yajamānasya gātuḥ ||1||

(AVŚ_10,9.2a) vediṣ ṭe carma bhavatu barhir lomāni yāni te |
(AVŚ_10,9.2c) eṣā tvā raśanāgrabhīd grāvā tvaiṣo 'dhi nṛtyatu ||2||

(AVŚ_10,9.3a) bālās te prokṣaṇīḥ santu jīhvā saṃ mārṣṭu aghnye |
(AVŚ_10,9.3c) śuddhā tvaṃ yajñiyā bhūtvā divaṃ prehi śataudane ||3||

(AVŚ_10,9.4a) yaḥ śataudanāṃ pacati kāmapreṇa sa kalpate |
(AVŚ_10,9.4c) prītā hy asya ṛtvijaḥ sarve yanti yathāyatham ||4||

(AVŚ_10,9.5a) sa svargam ā rohati yatrādas tridivaṃ divaḥ |
(AVŚ_10,9.5c) apūpanābhiṃ kṛtvā yo dadāti śataudanām ||5||
(AVŚ_10,9.6a) sa tāṃl lokānt sam āpnoti ye divyā ye ca pārthivāḥ |
(AVŚ_10,9.6c) hiraṇyajyotiṣaṃ kṛtvā yo dadāti śataudanām ||6||

(AVŚ_10,9.7a) ye te devi śamitāraḥ paktāro ye ca te janāḥ |
(AVŚ_10,9.7c) te tvā sarve gopsyanti maibhyo bhaiṣīḥ śataudane ||7||

(AVŚ_10,9.8a) vasavas tvā dakṣiṇata uttarān marutas tvā |
(AVŚ_10,9.8c) ādityāḥ paścād gopsyanti sāgniṣṭomam ati drava ||8||

(AVŚ_10,9.9a) devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye |
(AVŚ_10,9.9c) te tvā sarve gopsyanti sātirātram ati drava ||9||

(AVŚ_10,9.10a) antarikṣaṃ divaṃ bhūmim ādityān maruto diśaḥ |
(AVŚ_10,9.10c) lokānt sa sarvān āpnoti yo dadāti śataudanām ||10|| {30}

(AVŚ_10,9.11a) ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati |
(AVŚ_10,9.11c) paktāram aghnye mā hiṃsīr divaṃ prehi śataudane ||11||

(AVŚ_10,9.12a) ye devā diviṣado antarikṣasadaś ca ye ye ceme bhūmyām adhi |
(AVŚ_10,9.12c) tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu ||12||

(AVŚ_10,9.13a) yat te śiro yat te mukhaṃ yau karṇau ye ca te hanū |
(AVŚ_10,9.13c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||13||

(AVŚ_10,9.14a) yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī |
(AVŚ_10,9.14c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||14||

(AVŚ_10,9.15a) yat te klomā yad dhṛdayaṃ purītat sahakaṇṭhikā |
(AVŚ_10,9.15c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||15||

(AVŚ_10,9.16a) yat te yakṛd ye matasne yad āntram yāś ca te gudāḥ |
(AVŚ_10,9.16c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||16||

(AVŚ_10,9.17a) yas te plāśir yo vaniṣṭhur yau kukṣī yac ca carma te |
(AVŚ_10,9.17c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||17||

(AVŚ_10,9.18a) yat te majjā yad asthi yan maṃsaṃ yac ca lohitam |
(AVŚ_10,9.18c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||18||

(AVŚ_10,9.19a) yau te bāhū ye doṣaṇī yāv aṃsau yā ca te kakut |
(AVŚ_10,9.19c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||19||

(AVŚ_10,9.20a) yās te grīvā ye skandhā yāḥ pṛṣṭīr yāś ca parśavaḥ |
(AVŚ_10,9.20c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||20|| {31}

(AVŚ_10,9.21a) yau ta urū aṣṭhīvantau ye śroṇī yā ca te bhasat |
(AVŚ_10,9.21c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||21||

(AVŚ_10,9.22a) yat te puchaṃ ye te bālā yad ūdho ye ca te stanāḥ |
(AVŚ_10,9.22c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||22||

(AVŚ_10,9.23a) yās te jaṅghāḥ yāḥ kuṣṭhikā ṛcharā ye ca te śaphāḥ |
(AVŚ_10,9.23c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||23||

(AVŚ_10,9.24a) yat te carma śataudane yāni lomāny aghnye |
(AVŚ_10,9.24c) āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu ||24||

(AVŚ_10,9.25a) kroḍau te stāṃ purodāśāv ājyenābhighāritau |
(AVŚ_10,9.25c) tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha ||25||

(AVŚ_10,9.26a) ulūkhale musale yaś ca carmaṇi yo vā śūrpe taṇḍulaḥ kaṇaḥ |
(AVŚ_10,9.26c) yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭad dhotā suhutaṃ kṛṇotu ||26||

(AVŚ_10,9.27a) apo devīr madhumatīr ghṛtaścuto brahmaṇāṃ hasteṣu prapṛthak sādayāmi |
(AVŚ_10,9.27c) yatkāma idam abhiṣiñcāmi vo 'haṃ tan me sarvaṃ saṃ padyatāṃ vayaṃ syāma patayo rayīṇām ||27|| {32}



(AVŚ_10,10.1a) namas te jāyamānāyai jātāyā uta te namaḥ |
(AVŚ_10,10.1c) bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ ||1||

(AVŚ_10,10.2a) yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ |
(AVŚ_10,10.2c) śiro yajñasya yo vidyāt sa vaśāṃ prati gṛhṇīyāt ||2||

(AVŚ_10,10.3a) vedāhaṃ sapta pravataḥ sapta veda parāvataḥ |
(AVŚ_10,10.3c) śiro yajñasyāhaṃ veda somaṃ cāsyāṃ vicakṣaṇam ||3||

(AVŚ_10,10.4a) yayā dyaur yayā pṛthivī yayāpo gupitā imāḥ |
(AVŚ_10,10.4c) vaśāṃ sahasradhārāṃ brahmaṇāchāvadāmasi ||4||

(AVŚ_10,10.5a) śataṃ kaṃsāḥ śataṃ dogdhāraḥ śataṃ goptāro adhi pṛṣṭhe asyāḥ |
(AVŚ_10,10.5c) ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā ||5||

(AVŚ_10,10.6a) yajñapadīrākṣīrā svadhāprāṇā mahīlukā |
(AVŚ_10,10.6c) vaśā parjanyapatnī devāṃ apy eti brahmaṇā ||6||

(AVŚ_10,10.7a) anu tvāgniḥ prāviśad anu somo vaśe tvā |
(AVŚ_10,10.7c) ūdhas te bhadre parjanyo vidyutas te stanā vaśe ||7||

(AVŚ_10,10.8a) apas tvaṃ dhukṣe prathamā urvarā aparā vaśe |
(AVŚ_10,10.8c) tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam ||8||

(AVŚ_10,10.9a) yad ādityair hūyamānopātiṣṭha ṛtavari |
(AVŚ_10,10.9c) indraḥ sahasraṃ pātrānt somaṃ tvāpāyayad vaśe ||9||

(AVŚ_10,10.10a) yad anūcīndram air āt tvā ṛṣabho 'hvayat |
(AVŚ_10,10.10c) tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe ||10|| {33}

(AVŚ_10,10.11a) yat te kruddho dhanapatir ā kṣīram aharad vaśe |
(AVŚ_10,10.11c) idaṃ tad adya nākas triṣu pātreṣu rakṣati ||11||

(AVŚ_10,10.12a) triṣu pātreṣu taṃ somam ā devy aharad vaśā |
(AVŚ_10,10.12c) atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye ||12||

(AVŚ_10,10.13a) saṃ hi somenāgata sam u sarveṇa padvatā |
(AVŚ_10,10.13c) vaśā samudram adhy aṣṭhad gandharvaiḥ kalibhiḥ saha ||13||

(AVŚ_10,10.14a) saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ |
(AVŚ_10,10.14c) vaśā samudre prānṛtyad ṛcaḥ sāmāni bibhratī ||14||

(AVŚ_10,10.15a) saṃ hi sūryeṇāgata sam u sarveṇa cakṣuṣā |
(AVŚ_10,10.15c) vaśā samudram aty akhyad bhadrā jyotīṃṣi bibhratī ||15||

(AVŚ_10,10.16a) abhīvṛtā hiraṇyena yad atiṣṭha ṛtāvari |
(AVŚ_10,10.16c) aśvaḥ samudro bhūtvādhy askandad vaśe tvā ||16||

(AVŚ_10,10.17a) tad bhadrāḥ sam agachanta vaśā deṣṭry atho svadhā |
(AVŚ_10,10.17c) atharvā yatra dīkṣito barhiṣy āsta hiraṇyaye ||17||

(AVŚ_10,10.18a) vaśā mātā rājanyasya vaśā mātā svadhe tava |
(AVŚ_10,10.18c) vaśāyā yajña āyudhaṃ tataś cittam ajāyata ||18||

(AVŚ_10,10.19a) ūrdhvo bindur ud acarad brahmaṇaḥ kakudād adhi |
(AVŚ_10,10.19c) tatas tvaṃ jajñiṣe vaśe tato hotājāyata ||19||

(AVŚ_10,10.20a) āsnas te gāthā abhavann uṣṇihābhyo balaṃ vaśe |
(AVŚ_10,10.20c) pājasyāj jajñe yajña stanebhyo raśmayas tava ||20|| {34}

(AVŚ_10,10.21a) īrmābhyām ayanaṃ jātaṃ sakthibhyāṃ ca vaśe tava |
(AVŚ_10,10.21c) āntrebhyo jajñire atrā udarād adhi vīrudhaḥ ||21||

(AVŚ_10,10.22a) yad udaraṃ varuṇasyānuprāviśathā vaśe |
(AVŚ_10,10.22c) tatas tvā brahmod ahvayat sa hi netram avet tava ||22||

(AVŚ_10,10.23a) sarve garbhād avepanta jāyamānād asūsvaḥ |
(AVŚ_10,10.23c) sasūva hi tām āhu vaśeti brahmabhiḥ kḷptaḥ sa hy asyā bandhuḥ ||23||

(AVŚ_10,10.24a) yudha ekaḥ saṃ sṛjati yo asyā eka id vaśī |
(AVŚ_10,10.24c) tarāṃsi yajñā abhavan tarasāṃ cakṣur abhavad vaśā ||24||

(AVŚ_10,10.25a) vaśā yajñaṃ praty agṛhṇād vaśā sūryam adhārayat |
(AVŚ_10,10.25c) vaśāyām antar aviśad odano brahmaṇā saha ||25||

(AVŚ_10,10.26a) vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate |
(AVŚ_10,10.26c) vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ ||26||

(AVŚ_10,10.27a) ya evaṃ vidyāt sa vaśāṃ prati gṛhṇīyāt |
(AVŚ_10,10.27c) tathā hi yajñaḥ sarvapād duhe dātre 'napasphuran ||27||

(AVŚ_10,10.28a) tisro jihvā varuṇasyāntar dīdyaty āsani |
(AVŚ_10,10.28c) tāsāṃ yā madhye rājati sā vaśā duṣpratigrahā ||28||

(AVŚ_10,10.29a) caturdhā reto abhavad vaśāyāḥ |
(AVŚ_10,10.29c) āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam ||29||

(AVŚ_10,10.30a) vaśā dyaur vaśā pṛthivī vaśā viṣṇuḥ prajāpatiḥ |
(AVŚ_10,10.30c) vaśāyā dugdham apibant sādhyā vasavaś ca ye ||30||

(AVŚ_10,10.31a) vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye |
(AVŚ_10,10.31c) te vai bradhnasya viṣṭapi payo asyā upāsate ||31||

(AVŚ_10,10.32a) somam enām eke duhre ghṛtam eka upāsate |
(AVŚ_10,10.32c) ya evaṃ viduṣe vaśāṃ dadus te gatās tridivaṃ divaḥ ||32||

(AVŚ_10,10.33a) brāhmaṇebhyo vaśāṃ dattvā sarvāṃl lokānt sam aśnute |
(AVŚ_10,10.33c) ṛtaṃ hy asyām ārpitam api brahmātho tapaḥ ||33||

(AVŚ_10,10.34a) vaśāṃ devā upa jīvanti vaśāṃ manuṣyā uta |
(AVŚ_10,10.34c) vaśedaṃ sarvam abhavad yāvat sūryo vipaśyati ||34|| {35}




(AVŚ_11,1.1a) agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā |
(AVŚ_11,1.1c) saptaṛṣayo bhūtakṛtas te tvā manthantu prajayā saheha ||1||

(AVŚ_11,1.2a) kṛṇuta dhūmaṃ vṛṣaṇaḥ sakhāyo 'droghāvitā vācam acha |
(AVŚ_11,1.2c) ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn ||2||

(AVŚ_11,1.3a) agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ |
(AVŚ_11,1.3c) saptaṛṣayo bhūtakṛtas te tvājījanann asyai rayiṃ sarvavīraṃ ni yacha ||3||

(AVŚ_11,1.4a) samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṃ eha vakṣaḥ |
(AVŚ_11,1.4c) tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam ||4||

(AVŚ_11,1.5a) tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām |
(AVŚ_11,1.5c) aṃśāṃ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti ||5||

(AVŚ_11,1.6a) agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān |
(AVŚ_11,1.6c) iyaṃ mātrā mīyamānā mitā ca sajātāṃs te balihṛtaḥ kṛṇotu ||6||

(AVŚ_11,1.7a) sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya |
(AVŚ_11,1.7c) ūrdhvo nākasyādhi roha viṣṭapaṃ svargo loka iti yaṃ vadanti ||7||

(AVŚ_11,1.8a) iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā |
(AVŚ_11,1.8c) atha gachema sukṛtasya lokam ||8||

(AVŚ_11,1.9a) etau grāvāṇau sayujā yuṅdhi carmaṇi nirbindhy aṃśūn yajamānāya sādhu |
(AVŚ_11,1.9c) avaghnatī ni jahi ya imāṃ pṛtanyava ūrdhvaṃ prajām udbharanty ud ūha ||9||

(AVŚ_11,1.10a) gṛhāṇa grāvāṇau sakṛtau vīra hasta ā te devā yajñiyā yajñam aguḥ |
(AVŚ_11,1.10c) trayo varā yatamāṃs tvaṃ vṛṇīṣe tās te samṛddhīr iha rādhayāmi ||10|| {1}

(AVŚ_11,1.11a) iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā |
(AVŚ_11,1.11c) parā punīhi ya imāṃ pṛtanyavo 'syai rayiṃ sarvavīraṃ ni yacha ||11||

(AVŚ_11,1.12a) upaśvase druvaye sīdatā yūyaṃ vi vicyadhvaṃ yajñiyāsas tuṣaiḥ |
(AVŚ_11,1.12c) śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi ||12||

(AVŚ_11,1.13a) parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya |
(AVŚ_11,1.13c) tāsāṃ gṛhṇītād yatamā yajñiyā asan vibhājya dhīrītarā jahītāt ||13||

(AVŚ_11,1.14a) emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva |
(AVŚ_11,1.14c) supatnī patyā prajayā prajāvaty ā tvāgan yajñaḥ prati kumbhaṃ gṛbhāya ||14||

(AVŚ_11,1.15a) ūrjo bhāgo nihito yaḥ purā va ṛṣipraśiṣṭāpa ā bharaitāḥ |
(AVŚ_11,1.15c) ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu ||15||

(AVŚ_11,1.16a) agne carur yajñiyas tvādhy arukṣac chucis tapiṣṭhas tapasā tapainam |
(AVŚ_11,1.16c) ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu ||16||

(AVŚ_11,1.17a) śuddhāḥ pūtā yoṣito yajñiyā imā āpaś carum ava sarpantu śubhrāḥ |
(AVŚ_11,1.17c) aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam ||17||

(AVŚ_11,1.18a) brahmaṇā śuddhā uta pūtā ghṛtena somasyāṃśavas taṇḍulā yajñiyā ime |
(AVŚ_11,1.18c) apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam ||18||

(AVŚ_11,1.19a) uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke |
(AVŚ_11,1.19c) pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśas te asmi ||19||

(AVŚ_11,1.20a) sahasrapṛṣṭhaḥ śatadhāro akṣito brahmaudano devayānaḥ svargaḥ |
(AVŚ_11,1.20c) amūṃs ta ā dadhāmi prajayā reṣayainān balihārāya mṛḍatān mahyam eva ||20|| {2}

(AVŚ_11,1.21a) udehi vediṃ prajayā vardhayaināṃ nudasva rakṣaḥ prataraṃ dhehy enām |
(AVŚ_11,1.21c) śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi ||21||

(AVŚ_11,1.22a) abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi |
(AVŚ_11,1.22c) mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja ||22||

(AVŚ_11,1.23a) ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre |
(AVŚ_11,1.23c) aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām ||23||

(AVŚ_11,1.24a) aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan |
(AVŚ_11,1.24c) sā gātrāṇi viduṣy odanasya darvir vedyām adhy enaṃ cinotu ||24||

(AVŚ_11,1.25a) śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda |
(AVŚ_11,1.25c) somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ ||25||

(AVŚ_11,1.26a) soma rājant saṃjñānam ā vapaibhyaḥ subrāhmaṇā yatame tvopasīdān |
(AVŚ_11,1.26c) ṛṣīn ārṣeyāṃs tapaso 'dhi jātān brahmaudane suhavā johavīmi ||26||

(AVŚ_11,1.27a) śuddhāḥ pūtā yoṣito yajñiyā imā brahmaṇāṃ hasteṣu prapṛthak sādayāmi |
(AVŚ_11,1.27c) yatkāma idam abhiṣiñcāmi vo 'ham indro marutvānt sa dadād idaṃ me ||27||

(AVŚ_11,1.28a) idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā |
(AVŚ_11,1.28c) idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ||28||

(AVŚ_11,1.29a) agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṃ apa mṛḍḍhi dūram |
(AVŚ_11,1.29c) etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam ||29||

(AVŚ_11,1.30a) śrāmyataḥ pacato viddhi sunvataḥ panthāṃ svargam adhi rohayainam |
(AVŚ_11,1.30c) yena rohāt param āpadya yad vaya uttamaṃ nākaṃ paramaṃ vyoma ||30|| {3}

(AVŚ_11,1.31a) babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān |
(AVŚ_11,1.31c) ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ ||31||

(AVŚ_11,1.32a) babhre rakṣaḥ samadam ā vapaibhyo 'brāhmaṇā yatame tvopasīdān |
(AVŚ_11,1.32c) purīṣiṇaḥ prathamānāḥ purastād ārṣeyās te mā riṣan prāśitāraḥ ||32||

(AVŚ_11,1.33a) ārṣeyeṣu ni dadha odana tvā nānārṣeyāṇām apy asty atra |
(AVŚ_11,1.33c) agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam ||33||

(AVŚ_11,1.34a) yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām |
(AVŚ_11,1.34c) prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema ||34||

(AVŚ_11,1.35a) vṛṣabho 'si svarga ṛṣīn ārṣeyān gacha |
(AVŚ_11,1.35c) sukṛtāṃ loke sīda tatra nau saṃskṛtam ||35||

(AVŚ_11,1.36a) samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān |
(AVŚ_11,1.36c) etaiḥ sukṛtair anu gachema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau ||36||

(AVŚ_11,1.37a) yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam |
(AVŚ_11,1.37c) tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam ||37|| {4}



(AVŚ_11,2.1a) bhavāśarvau mṛḍataṃ mābhi yātaṃ bhūtapatī paśupatī namo vām |
(AVŚ_11,2.1c) pratihitām āyatāṃ mā vi srāṣṭaṃ mā no hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ ||1||

(AVŚ_11,2.2a) śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ |
(AVŚ_11,2.2c) makṣikās te paśupate vayāṃsi te vighase mā vidanta ||2||

(AVŚ_11,2.3a) krandāya te prāṇāya yāś ca te bhava ropayaḥ |
(AVŚ_11,2.3c) namas te rudra kṛṇmaḥ sahasrākṣāyāmartya ||3||

(AVŚ_11,2.4a) purastāt te namaḥ kṛṇma uttarād adharād uta |
(AVŚ_11,2.4c) abhīvargād divas pary antarikṣāya te namaḥ ||4||

(AVŚ_11,2.5a) mukhāya te paśupate yāni cakṣūṃṣi te bhava |
(AVŚ_11,2.5c) tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ ||5||

(AVŚ_11,2.6a) aṅgebhyas ta udarāya jihvāyā āsyāya te |
(AVŚ_11,2.6c) dadbhyo gandhāya te namaḥ ||6||

(AVŚ_11,2.7a) astrā nīlaśikhaṇḍena sahasrākṣeṇa vājinā |
(AVŚ_11,2.7c) rudreṇārdhakaghātinā tena mā sam arāmahi ||7||

(AVŚ_11,2.8a) sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ |
(AVŚ_11,2.8c) mā no 'bhi māṃsta namo astv asmai ||8||

(AVŚ_11,2.9a) catur namo aṣṭakṛtvo bhavāya daśa kṛtvaḥ paśupate namas te |
(AVŚ_11,2.9c) taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ ||9||

(AVŚ_11,2.10a) tava catasraḥ pradiśas tava dyaus tava pṛthivī tavedam ugrorv antarikṣam |
(AVŚ_11,2.10c) tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu ||10|| {5}

(AVŚ_11,2.11a) uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ |
(AVŚ_11,2.11c) sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ ||11||

(AVŚ_11,2.12a) dhanur bibharṣi haritaṃ hiraṇyayaṃ sahasraghniṃ śatavadhaṃ śikhaṇḍin |
(AVŚ_11,2.12c) rudrasyeṣuś carati devahetis tasyai namo yatamasyāṃ diśītaḥ ||12||

(AVŚ_11,2.13a) yo 'bhiyāto nilayate tvāṃ rudra nicikīrṣati |
(AVŚ_11,2.13c) paścād anuprayuṅkṣe taṃ viddhasya padanīr iva ||13||

(AVŚ_11,2.14a) bhavārudrau sayujā saṃvidānāv ubhāv ugrau carato vīryāya |
(AVŚ_11,2.14c) tābhyāṃ namo yatamasyāṃ diśītaḥ ||14||

(AVŚ_11,2.15a) namas te astv āyate namo astu parāyate |
(AVŚ_11,2.15c) namas te rudra tiṣṭhata āsīnāyota te namaḥ ||15||

(AVŚ_11,2.16a) namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā |
(AVŚ_11,2.16c) bhavāya ca śarvāya cobhābhyām akaraṃ namaḥ ||16||

(AVŚ_11,2.17a) sahasrākṣam atipaśyaṃ purastād rudram asyantaṃ bahudhā vipaścitam |
(AVŚ_11,2.17c) mopārāma jihvayeyamānam ||17||

(AVŚ_11,2.18a) śyāvāśvaṃ kṛṣṇam asitaṃ mṛṇantaṃ bhīmaṃ rathaṃ keśinaḥ pādayantam |
(AVŚ_11,2.18c) pūrve pratīmo namo astv asmai ||18||

(AVŚ_11,2.19a) mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te |
(AVŚ_11,2.19c) anyatrāsmad divyāṃ śākhāṃ vi dhūnu ||19||

(AVŚ_11,2.20a) mā no hiṃsīr adhi no brūhi pari ṇo vṛṅdhi mā krudhaḥ |
(AVŚ_11,2.20c) mā tvayā sam arāmahi ||20|| {6}

(AVŚ_11,2.21a) mā no goṣu puruṣeṣu mā gṛdho no ajāviṣu |
(AVŚ_11,2.21c) anyatrogra vi vartaya piyārūṇāṃ prajāṃ jahi ||21||

(AVŚ_11,2.22a) yasya takmā kāsikā hetir ekam aśvasyeva vṛṣaṇaḥ kranda eti |
(AVŚ_11,2.22c) abhipūrvaṃ nirṇayate namo astv asmai ||22||

(AVŚ_11,2.23a) yo 'ntarikṣe tiṣṭhati viṣṭabhito 'yajvanaḥ pramṛṇan devapīyūn |
(AVŚ_11,2.23c) tasmai namo daśabhiḥ śakvarībhiḥ ||23||

(AVŚ_11,2.24a) tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi |
(AVŚ_11,2.24c) tava yakṣaṃ paśupate apsv antas tubhyaṃ kṣaranti divyā āpo vṛdhe ||24||

(AVŚ_11,2.25a) śiṃśumārā ajagarāḥ purīkayā jaṣā matsyā rajasā yebhyo asyasi |
(AVŚ_11,2.25c) na te dūraṃ na pariṣṭhāsti te bhava sadyaḥ sarvāṃ pari paśyasi bhūmiṃ pūrvasmād dhaṃsy uttarasmint samudre ||25||

(AVŚ_11,2.26a) mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā |
(AVŚ_11,2.26c) anyatrāsmad vidyutaṃ pātayaitām ||26||

(AVŚ_11,2.27a) bhavo divo bhava īśe pṛthivyā bhava ā papra urv antarikṣam |
(AVŚ_11,2.27c) tasyai namo yatamasyāṃ diśītaḥ ||27||

(AVŚ_11,2.28a) bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha |
(AVŚ_11,2.28c) yaḥ śraddadhāti santi devā iti catuṣpade dvipade 'sya mṛḍa ||28||

(AVŚ_11,2.29a) mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ |
(AVŚ_11,2.29c) mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ ||29||

(AVŚ_11,2.30a) rudrasyailabakārebhyo 'saṃsūktagilebhyaḥ |
(AVŚ_11,2.30c) idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ ||30||

(AVŚ_11,2.31a) namas te ghoṣiṇībhyo namas te keśinībhyaḥ |
(AVŚ_11,2.31c) namo namaskṛtābhyo namaḥ saṃbhuñjatībhyaḥ |
(AVŚ_11,2.31e) namas te deva senābhyaḥ svasti no abhayaṃ ca naḥ ||31|| {7}


(AVŚ_11,3.1a) tasyaudanasya bṛhaspatiḥ śiro brahma mukham ||1||

(AVŚ_11,3.2a) dyāvāpṛthivī śrotre sūryācandramasāv akṣiṇī saptaṛṣayaḥ prāṇāpānāḥ ||2||

(AVŚ_11,3.3a) cakṣur musalaṃ kāma ulūkhalam ||3||

(AVŚ_11,3.4a) ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak ||4||

(AVŚ_11,3.5a) aśvāḥ kaṇā gāvas taṇḍulā maśakās tuṣāḥ ||5||

(AVŚ_11,3.6a) kabru phalīkaraṇāḥ śaro 'bhram ||6||

(AVŚ_11,3.7a) śyāmam ayo 'sya māṃsāni lohitam asya lohitam ||7||

(AVŚ_11,3.8a) trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ ||8||

(AVŚ_11,3.9a) khalaḥ pātraṃ sphyāv aṃsāv īṣe anūkye ||9||

(AVŚ_11,3.10a) āntrāṇi jatravo gudā varatrāḥ ||10||

(AVŚ_11,3.11a) iyam eva pṛthivī kumbhī bhavati rādhyamānasyaudanasya dyaur apidhānam ||11||

(AVŚ_11,3.12a) sītāḥ parśavaḥ sikatā ūbadhyam ||12||

(AVŚ_11,3.13a) ṛtaṃ hastāvanejanaṃ kulyopasecanam ||13||

(AVŚ_11,3.14a) ṛcā kumbhy adhihitārtvijyena preṣitā ||14||

(AVŚ_11,3.15a) brahmaṇā parigṛhītā sāmnā paryūḍhā ||15||

(AVŚ_11,3.16a) bṛhad āyavanaṃ rathantaraṃ darviḥ ||16||

(AVŚ_11,3.17a) ṛtavaḥ paktāra ārtavāḥ sam indhate ||17||

(AVŚ_11,3.18a) caruṃ pañcabilam ukhaṃ gharmo 'bhīndhe ||18|| [note CORRIGENDA ed. ŚPP]
(AVŚ_11,3.19a) odanena yajñavataḥ sarve lokāḥ samāpyāḥ ||19||

(AVŚ_11,3.20a) yasmint samudro dyaur bhūmis trayo 'varaparaṃ śritāḥ ||20||

(AVŚ_11,3.21a) yasya devā akalpantocchiṣṭe ṣaḍ aśītayaḥ ||21||

(AVŚ_11,3.22a) taṃ tvaudanasya pṛchāmi yo asya mahimā mahān ||22||

(AVŚ_11,3.23a) sa ya odanasya mahimānaṃ vidyāt ||23||

(AVŚ_11,3.24a) nālpa iti brūyān nānupasecana iti nedaṃ ca kiṃ ceti ||24||

(AVŚ_11,3.25a) yāvad dātābhimanasyeta tan nāti vadet ||25||

(AVŚ_11,3.26a) brahmavādino vadanti parāñcam odanaṃ prāśī3ḥ pratyañcā3m iti ||26||

(AVŚ_11,3.27a) tvam odanaṃ prāśī3s tvām odanā3 iti ||27||

(AVŚ_11,3.28a) parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha ||28||

(AVŚ_11,3.29a) pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha ||29||

(AVŚ_11,3.30a) naivāham odanaṃ na mām odanaḥ ||30||

(AVŚ_11,3.31a) odana evaudanaṃ prāśīt ||31|| {8}



(AVŚ_11,3.32[4.1]a) tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.32[4.1]b) jyeṣṭhatas te prajā mariṣyatīty enam āha |
(AVŚ_11,3.32[4.1]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.32[4.1]d) bṛhaspatinā śīrṣṇā |
(AVŚ_11,3.32[4.1]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.32[4.1]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.32[4.1]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||32|| [1]

(AVŚ_11,3.33[4.2]a) tataś cainam anyābhyāṃ śrotrābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.33[4.2]b) badhiro bhaviṣyasīty enam āha |
(AVŚ_11,3.33[4.2]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.33[4.2]d) dyāvāpṛthivībhyāṃ śrotrābhyām |
(AVŚ_11,3.33[4.2]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.33[4.2]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.33[4.2]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||33|| [2]

(AVŚ_11,3.34[4.3]a) tataś cainam anyābhyām akṣībhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.34[4.3]b) andho bhaviṣyasīty enam āha |
(AVŚ_11,3.34[4.3]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.34[4.3]d) sūryācandramasābhyām akṣībhyām |
(AVŚ_11,3.34[4.3]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.34[4.3]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.34[4.3]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||34|| [3]

(AVŚ_11,3.35[4.4]a) tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.35[4.4]b) mukhatas te prajā mariṣyatīty enam āha |
(AVŚ_11,3.35[4.4]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.35[4.4]d) brahmaṇā mukhena |
(AVŚ_11,3.35[4.4]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.35[4.4]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.35[4.4]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||35|| [4]

(AVŚ_11,3.36[4.5]a) tataś cainam anyayā jihvayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.36[4.5]b) jihvā te mariṣyatīty enam āha |
(AVŚ_11,3.36[4.5]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.36[4.5]d) agner jihvayā |
(AVŚ_11,3.36[4.5]e) tayainaṃ prāśiṣaṃ tayainam ajīgamam |
(AVŚ_11,3.36[4.5]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.36[4.5]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||36|| [5]

(AVŚ_11,3.37[4.6]a) tataś cainam anyair dantaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.37[4.6]b) dantās te śatsyantīty enam āha |
(AVŚ_11,3.37[4.6]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.37[4.6]d) ṛtubhir dantaiḥ |
(AVŚ_11,3.37[4.6]e) tair enaṃ prāśiṣaṃ tair enam ajīgamam |
(AVŚ_11,3.37[4.6]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.37[4.6]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||37|| [6]

(AVŚ_11,3.38[4.7]a) tataś cainam anyaiḥ prāṇāpānaiḥ prāśīr yaiś caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.38[4.7]b) prāṇāpānās tvā hāsyantīty enam āha |
(AVŚ_11,3.38[4.7]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.38[4.7]d) saptaṛṣibhiḥ prāṇāpānaiḥ |
(AVŚ_11,3.38[4.7]e) tair enaṃ prāśiṣaṃ tair enam ajīgamam |
(AVŚ_11,3.38[4.7]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.38[4.7]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||38|| [7]

(AVŚ_11,3.39[4.8]a) tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.39[4.8]b) rājayakṣmas tvā haniṣyatīty enam āha |
(AVŚ_11,3.39[4.8]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.39[4.8]d) antarikṣeṇa vyacasā |
(AVŚ_11,3.39[4.8]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.39[4.8]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.39[4.8]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||39|| [8]

(AVŚ_11,3.40[4.9]a) tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.40[4.9]b) vidyut tvā haniṣyatīty enam āha |
(AVŚ_11,3.40[4.9]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.40[4.9]d) divā pṛṣṭhena |
(AVŚ_11,3.40[4.9]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.40[4.9]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.40[4.9]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||40|| [9]

(AVŚ_11,3.41[4.10]a) tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.41[4.10]b) kṛṣyā na rātsyasīty enam āha |
(AVŚ_11,3.41[4.10]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.41[4.10]d) pṛthivyorasā |
(AVŚ_11,3.41[4.10]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.41[4.10]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.41[4.10]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||41|| [10]

(AVŚ_11,3.42[4.11]a) tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.42[4.11]b) udaradāras tvā haniṣyatīty enam āha |
(AVŚ_11,3.42[4.11]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.42[4.11]d) satyenodareṇa |
(AVŚ_11,3.42[4.11]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.42[4.11]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.42[4.11]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||42|| [11]

(AVŚ_11,3.43[4.12]a) tataś cainam anyena vastinā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.43[4.12]b) apsu mariṣyasīty enam āha |
(AVŚ_11,3.43[4.12]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.43[4.12]d) samudreṇa vastinā |
(AVŚ_11,3.43[4.12]e) tenainaṃ prāśiṣaṃ tenainam ajīgamam |
(AVŚ_11,3.43[4.12]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.43[4.12]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||43|| [12]

(AVŚ_11,3.44[4.13]a) tataś cainam anyābhyām ūrubhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.44[4.13]b) ūrū te mariṣyata ity enam āha |
(AVŚ_11,3.44[4.13]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.44[4.13]d) mitrāvaruṇayor ūrubhyām |
(AVŚ_11,3.44[4.13]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.44[4.13]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.44[4.13]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||44|| [13]

(AVŚ_11,3.45[4.14]a) tataś cainam anyābhyām aṣṭhīvadbhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.45[4.14]b) srāmo bhaviṣyasīty enam āha |
(AVŚ_11,3.45[4.14]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.45[4.14]d) tvaṣṭur aṣṭhīvadbhyām |
(AVŚ_11,3.45[4.14]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.45[4.14]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.45[4.14]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||45|| [14]

(AVŚ_11,3.46[4.15]a) tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.46[4.15]b) bahucārī bhaviṣyasīty enam āha |
(AVŚ_11,3.46[4.15]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.46[4.15]d) aśvinoḥ pādābhyām |
(AVŚ_11,3.46[4.15]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.46[4.15]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.46[4.15]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||46|| [15]

(AVŚ_11,3.47[4.16]a) tataś cainam anyābhyāṃ prapadābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.47[4.16]b) sarpas tvā haniṣyatīty enam āha |
(AVŚ_11,3.47[4.16]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.47[4.16]d) savituḥ prapadābhyām |
(AVŚ_11,3.47[4.16]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.47[4.16]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.47[4.16]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||47|| [16]

(AVŚ_11,3.48[4.17]a) tataś cainam anyābhyāṃ hastābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.48[4.17]b) brāhmaṇaṃ haniṣyasīty enam āha |
(AVŚ_11,3.48[4.17]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.48[4.17]d) ṛtasya hastābhyām |
(AVŚ_11,3.48[4.17]e) tābhyām enaṃ prāśiṣaṃ tābhyām enam ajīgamam |
(AVŚ_11,3.48[4.17]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.48[4.17]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||48|| [17]

(AVŚ_11,3.49[4.18]a) tataś cainam anyayā pratiṣṭhayā prāśīr yayā caitaṃ pūrva ṛṣayaḥ prāśnan |
(AVŚ_11,3.49[4.18]b) apratiṣṭhāno 'nāyatano mariṣyasīty enam āha |
(AVŚ_11,3.49[4.18]c) taṃ vā ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam |
(AVŚ_11,3.49[4.18]d) satye pratiṣṭhāya |
(AVŚ_11,3.49[4.18]e) tayainaṃ prāśiṣaṃ tayainam ajīgamam |
(AVŚ_11,3.49[4.18]f) eṣa vā odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ |
(AVŚ_11,3.49[4.18]g) sarvāṅga eva sarvaparuḥ sarvatanūḥ saṃ bhavati ya evaṃ veda ||49|| [18] {9}



(AVŚ_11,3.50[5.1]a) etad vai bradhnasya viṣṭapaṃ yad odanaḥ ||50|| [1]

(AVŚ_11,3.51[5.2]a) bradhnaloko bhavati bradhnasya viṣṭapi śrayate ya evaṃ veda ||51|| [2]

(AVŚ_11,3.52[5.3]a) etasmād vā odanāt trayastriṃśataṃ lokān nir amimīta prajāpatiḥ ||52|| [3]

(AVŚ_11,3.53[5.4]a) teṣāṃ prajñānāya yajñam asṛjata ||53|| [4]

(AVŚ_11,3.54[5.5]a) sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi ||54|| [5]

(AVŚ_11,3.55[5.6]a) na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate ||55|| [6]

(AVŚ_11,3.56[5.7]a) na ca sarvajyāniṃ jīyate purainaṃ jarasaḥ prāṇo jahāti ||56|| [7] {10}



(AVŚ_11,4[6].1a) prāṇāya namo yasya sarvam idaṃ vaśe |
(AVŚ_11,4[6].1c) yo bhūtaḥ sarvasyeśvaro yasmint sarvaṃ pratiṣṭhitam ||1||

(AVŚ_11,4[6].2a) namas te prāṇa krandāya namas te stanayitnave |
(AVŚ_11,4[6].2c) namas te prāṇa vidyute namas te prāṇa varṣate ||2||

(AVŚ_11,4[6].3a) yat prāṇa stanayitnunābhikrandaty oṣadhīḥ |
(AVŚ_11,4[6].3c) pra vīyante garbhān dadhate 'tho bahvīr vi jāyante ||3||

(AVŚ_11,4[6].4a) yat prāṇa ṛtāv āgate 'bhikrandaty oṣadhīḥ |
(AVŚ_11,4[6].4c) sarvaṃ tadā pra modate yat kiṃ ca bhūmyām adhi ||4||
(AVŚ_11,4[6].5a) yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm |
(AVŚ_11,4[6].5c) paśavas tat pra modante maho vai no bhaviṣyati ||5||

(AVŚ_11,4[6].6a) abhivṛṣṭā oṣadhayaḥ prāṇena sam avādiran |
(AVŚ_11,4[6].6c) āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ ||6||

(AVŚ_11,4[6].7a) namas te astv āyate namo astu parāyate |
(AVŚ_11,4[6].7c) namas te prāṇa tiṣṭhata āsīnāyota te namaḥ ||7||

(AVŚ_11,4[6].8a) namas te prāṇa prāṇate namo astv apānate |
(AVŚ_11,4[6].8c) parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai ta idaṃ namaḥ ||8||

(AVŚ_11,4[6].9a) yā te prāṇa priyā tanūr yo te prāṇa preyasī |
(AVŚ_11,4[6].9c) atho yad bheṣajaṃ tava tasya no dhehi jīvase ||9||
(AVŚ_11,4[6].10a) prāṇaḥ prajā anu vaste pitā putram iva priyam |
(AVŚ_11,4[6].10c) prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na ||10|| {11}

(AVŚ_11,4[6].11a) prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate |
(AVŚ_11,4[6].11c) prāṇo ha satyavādinam uttame loka ā dadhat ||11||

(AVŚ_11,4[6].12a) prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate |
(AVŚ_11,4[6].12c) prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim ||12||

(AVŚ_11,4[6].13a) prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate |
(AVŚ_11,4[6].13c) yave ha prāṇa āhito 'pāno vrīhir ucyate ||13||

(AVŚ_11,4[6].14a) apānati prāṇati puruṣo garbhe antarā |
(AVŚ_11,4[6].14c) yadā tvaṃ prāṇa jinvasy atha sa jāyate punaḥ ||14||

(AVŚ_11,4[6].15a) prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate |
(AVŚ_11,4[6].15c) prāṇe ha bhūtaṃ bhavyaṃ ca prāṇe sarvaṃ pratiṣṭhitam ||15||

(AVŚ_11,4[6].16a) ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta |
(AVŚ_11,4[6].16c) oṣadhayaḥ pra jāyante yadā tvaṃ prāṇa jinvasi ||16||

(AVŚ_11,4[6].17a) yadā prāṇo abhyavarṣīd varṣeṇa pṛthivīṃ mahīm |
(AVŚ_11,4[6].17c) oṣadhayaḥ pra jāyante 'tho yāḥ kāś ca vīrudhaḥ ||17||

(AVŚ_11,4[6].18a) yas te prāṇedaṃ veda yasmiṃś cāsi pratiṣṭhitaḥ |
(AVŚ_11,4[6].18c) sarve tasmai baliṃ harān amuṣmiṃl loka uttame ||18||

(AVŚ_11,4[6].19a) yathā prāṇa balihṛtas tubhyaṃ sarvāḥ prajā imāḥ |
(AVŚ_11,4[6].19c) evā tasmai baliṃ harān yas tvā śṛṇavat suśravaḥ ||19||

(AVŚ_11,4[6].20a) antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ |
(AVŚ_11,4[6].20c) sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ ||20|| {12}

(AVŚ_11,4[6].21a) ekaṃ pādaṃ not khidati salilād dhaṃsa uccaran |
(AVŚ_11,4[6].21c) yad aṅga sa tam utkhiden naivādya na śvaḥ syāt |
(AVŚ_11,4[6].21e) na rātrī nāhaḥ syān na vy uchet kadā cana ||21||

(AVŚ_11,4[6].22a) aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā |
(AVŚ_11,4[6].22c) ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ ||22||

(AVŚ_11,4[6].23a) yo asya viśvajanmana īśe viśvasya ceṣṭataḥ |
(AVŚ_11,4[6].23c) anyeṣu kṣipradhanvane tasmai prāṇa namo 'stu te ||23||

(AVŚ_11,4[6].24a) yo asya sarvajanmana īśe sarvasya ceṣṭataḥ |
(AVŚ_11,4[6].24c) atandro brahmaṇā dhīraḥ prāṇo mānu tiṣṭhatu ||24||

(AVŚ_11,4[6].25a) ūrdhvaḥ supteṣu jāgāra nanu tiryaṅ ni padyate |
(AVŚ_11,4[6].25c) na suptam asya supteṣv anu śuśrāva kaś cana ||25||

(AVŚ_11,4[6].26a) prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi |
(AVŚ_11,4[6].26c) apāṃ garbham iva jīvase prāṇa badhnāmi tvā mayi ||26|| {13}



(AVŚ_11,5[7].1a) brahmacārīṣṇaṃś carati rodasī ubhe tasmin devāḥ saṃmanaso bhavanti |
(AVŚ_11,5[7].1c) sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti ||1||

(AVŚ_11,5[7].2a) brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve |
(AVŚ_11,5[7].2c) gandharvā enam anv āyan trayastriṃśat triśatāḥ ṣaṭsahasrāḥ sarvānt sa devāṃs tapasā piparti ||2||

(AVŚ_11,5[7].3a) ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ |
(AVŚ_11,5[7].3c) taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ ||3||

(AVŚ_11,5[7].4a) iyaṃ samit pṛthivī dyaur dvitīyotāntarikṣaṃ samidhā pṛṇāti |
(AVŚ_11,5[7].4c) brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti ||4||

(AVŚ_11,5[7].5a) pūrvo jāto brahmaṇo brahmacārī gharmaṃ vasānas tapasod atiṣṭhat |
(AVŚ_11,5[7].5c) tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam ||5||

(AVŚ_11,5[7].6a) brahmacāry eti samidhā samiddhaḥ kārṣṇaṃ vasāno dīkṣito dīrghaśmaśruḥ |
(AVŚ_11,5[7].6c) sa sadya eti pūrvasmād uttaraṃ samudraṃ lokānt saṃgṛbhya muhur ācarikrat ||6||

(AVŚ_11,5[7].7a) brahmacārī janayan brahmāpo lokaṃ prajāpatiṃ parameṣṭhinaṃ virājam |
(AVŚ_11,5[7].7c) garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha ||7||

(AVŚ_11,5[7].8a) ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca |
(AVŚ_11,5[7].8c) te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanaso bhavanti ||8||

(AVŚ_11,5[7].9a) imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca |
(AVŚ_11,5[7].9c) te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā ||9||

(AVŚ_11,5[7].10a) arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya |
(AVŚ_11,5[7].10c) tau rakṣati tapasā brahmacārī tat kevalaṃ kṛṇute brahma vidvān ||10|| {14}

(AVŚ_11,5[7].11a) arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme |
(AVŚ_11,5[7].11c) tayoḥ śrayante raśmayo 'dhi dṛḍhās tān ā tiṣṭhati tapasā brahmacārī ||11||

(AVŚ_11,5[7].12a) abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra |
(AVŚ_11,5[7].12c) brahmacārī siñcati sānau retaḥ pṛthivyāṃ tena jīvanti pradiśaś catasraḥ ||12||

(AVŚ_11,5[7].13a) agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti |
(AVŚ_11,5[7].13c) tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ ||13||

(AVŚ_11,5[7].14a) ācāryo mṛtyur varuṇaḥ soma oṣadhayaḥ payaḥ |
(AVŚ_11,5[7].14c) jīmūtā āsant satvānas tair idaṃ svar ābhṛtam ||14||

(AVŚ_11,5[7].15a) amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ |
(AVŚ_11,5[7].15c) yadyad aichat prajāpatau tad brahmacārī prāyachat svān mitro adhy ātmanaḥ ||15||

(AVŚ_11,5[7].16a) ācāryo brahmacārī brahmacārī prajāpatiḥ |
(AVŚ_11,5[7].16c) prajāpatir vi rājati virāḍ indro 'bhavad vaśī ||16||

(AVŚ_11,5[7].17a) brahmacaryeṇa tapasā rājā rāṣṭraṃ vi rakṣati |
(AVŚ_11,5[7].17c) ācāryo brahmacaryeṇa brahmacāriṇam ichate ||17||

(AVŚ_11,5[7].18a) brahmacaryeṇa kanyā yuvānaṃ vindate patim |
(AVŚ_11,5[7].18c) anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati ||18||

(AVŚ_11,5[7].19a) brahmacaryeṇa tapasā devā mṛtyum apāghnata |
(AVŚ_11,5[7].19c) indro ha brahmacaryeṇa devebhyaḥ svar ābharat ||19||

(AVŚ_11,5[7].20a) oṣadhayo bhūtabhavyam ahorātre vanaspatiḥ |
(AVŚ_11,5[7].20c) saṃvatsaraḥ saha ṛtubhis te jātā brahmacāriṇaḥ ||20|| {15}

(AVŚ_11,5[7].21a) pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye |
(AVŚ_11,5[7].21c) apakṣāḥ pakṣiṇaś ca ye te jātā brahmacāriṇaḥ ||21||

(AVŚ_11,5[7].22a) pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati |
(AVŚ_11,5[7].22c) tānt sarvān brahma rakṣati brahmacāriṇy ābhṛtam ||22||

(AVŚ_11,5[7].23a) devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānam |
(AVŚ_11,5[7].23c) tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam ||23||

(AVŚ_11,5[7].24a) brahmacārī brahma bhrājad bibharti tasmin devā adhi viśve samotāḥ |
(AVŚ_11,5[7].24c) prāṇāpānau janayann ād vyānaṃ vācaṃ mano hṛdayaṃ brahma medhām ||24||

(AVŚ_11,5[7].25a) cakṣuḥ śrotraṃ yaśo asmāsu dhehy annaṃ reto lohitam udaram ||25||

(AVŚ_11,5[7].26a) tāni kalpan brahmacārī salilasya pṛṣṭhe tapo 'tiṣṭhat tapyamānaḥ samudre |
(AVŚ_11,5[7].26c) sa snāto babhruḥ piṅgalaḥ pṛthivyāṃ bahu rocate ||26|| {16}



(AVŚ_11,6[8].1a) agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ |
(AVŚ_11,6[8].1c) indraṃ bṛhaspatiṃ sūryaṃ te no muñcantv aṃhasaḥ ||1||

(AVŚ_11,6[8].2a) brūmo rājānaṃ varuṇaṃ mitraṃ viṣṇum atho bhagam |
(AVŚ_11,6[8].2c) aṃśaṃ vivasvantaṃ brūmas te no muñcantv aṃhasaḥ ||2||

(AVŚ_11,6[8].3a) brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam |
(AVŚ_11,6[8].3c) tvaṣṭāram agriyaṃ brūmas te no muñcantv aṃhasaḥ ||3||

(AVŚ_11,6[8].4a) gandharvāpsaraso brūmo aśvinā brahmaṇaspatim |
(AVŚ_11,6[8].4c) aryamā nāma yo devas te no muñcantv aṃhasaḥ ||4||

(AVŚ_11,6[8].5a) ahorātre idaṃ brūmaḥ sūryācandramasāv ubhā |
(AVŚ_11,6[8].5c) viśvān ādityān brūmas te no muñcantv aṃhasaḥ ||5||

(AVŚ_11,6[8].6a) vātaṃ brūmaḥ parjanyam antarikṣam atho diśaḥ |
(AVŚ_11,6[8].6c) āśāś ca sarvā brūmas te no muñcantv aṃhasaḥ ||6||

(AVŚ_11,6[8].7a) muñcantu mā śapathyād ahorātre atho uṣāḥ |
(AVŚ_11,6[8].7c) somo mā devo muñcatu yam āhuś candramā iti ||7||

(AVŚ_11,6[8].8a) pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ |
(AVŚ_11,6[8].8c) śakuntān pakṣiṇo brūmas te no muñcantv aṃhasaḥ ||8||

(AVŚ_11,6[8].9a) bhavāśarvāv idaṃ brūmo rudraṃ paśupatiś ca yaḥ |
(AVŚ_11,6[8].9c) iṣūr yā eṣāṃ saṃvidma tā naḥ santu sadā śivāḥ ||9||

(AVŚ_11,6[8].10a) divaṃ brūmo nakṣatrāṇi bhūmiṃ yakṣāṇi parvatān |
(AVŚ_11,6[8].10c) samudrā nadyo veśantās te no muñcantv aṃhasaḥ ||10|| {17}

(AVŚ_11,6[8].11a) saptaṛṣīn vā idaṃ brūmo 'po devīḥ prajāpatim |
(AVŚ_11,6[8].11c) pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ |11||

(AVŚ_11,6[8].12a) ye devā diviṣado antarikṣasadaś ca ye |
(AVŚ_11,6[8].12c) pṛthivyāṃ śakrā ye śritās te no muñcantv aṃhasaḥ ||12||

(AVŚ_11,6[8].13a) ādityā rudrā vasavo divi devā atharvāṇaḥ |
(AVŚ_11,6[8].13c) aṅgiraso manīṣiṇas te no muñcantv aṃhasaḥ ||13||

(AVŚ_11,6[8].14a) yajñaṃ brūmo yajamānam ṛcaḥ sāmāni bheṣajā |
(AVŚ_11,6[8].14c) yajūṃṣi hotrā brūmas te no muñcantv aṃhasaḥ ||14||

(AVŚ_11,6[8].15a) pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ |
(AVŚ_11,6[8].15c) darbho bhaṅgo yavaḥ sahas te no muñcantv aṃhasaḥ ||15||

(AVŚ_11,6[8].16a) arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn |
(AVŚ_11,6[8].16c) mṛtyūn ekaśataṃ brūmas te no muñcantv aṃhasaḥ ||16||

(AVŚ_11,6[8].17a) ṛtūn brūma ṛtupatīn ārtavān uta hāyanān |
(AVŚ_11,6[8].17c) samāḥ saṃvatsarān māsāṃs te no muñcantv aṃhasaḥ ||17||

(AVŚ_11,6[8].18a) eta devā dakṣiṇataḥ paścāt prāñca udeta |
(AVŚ_11,6[8].18c) purastād uttarāc chakrā viśve devāḥ sametya te no muñcantv aṃhasaḥ ||18||

(AVŚ_11,6[8].19a) viśvān devān idaṃ brūmaḥ satyasandhān ṛtāvṛdhaḥ |
(AVŚ_11,6[8].19c) viśvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ ||19||

(AVŚ_11,6[8].20a) sarvān devān idaṃ brūmaḥ satyasandhān ṛtāvṛdhaḥ |
(AVŚ_11,6[8].20c) sarvābhiḥ patnībhiḥ saha te no muñcantv aṃhasaḥ ||20||

(AVŚ_11,6[8].21a) bhūtaṃ brūmo bhūtapatiṃ bhūtānām uta yo vaśī |
(AVŚ_11,6[8].21c) bhūtāni sarvā saṃgatya te no muñcantv aṃhasaḥ ||21||

(AVŚ_11,6[8].22a) yā devīḥ pañca pradiśo ye devā dvādaśa ṛtavaḥ |
(AVŚ_11,6[8].22c) saṃvatsarasya ye daṃṣṭrās te naḥ santu sadā śivāḥ ||22||

(AVŚ_11,6[8].23a) yan mātalī rathakrītam amṛtaṃ veda bheṣajam |
(AVŚ_11,6[8].23c) tad indro apsu prāveśayat tad āpo datta bheṣajam ||23|| {18}



(AVŚ_11,7[9].1a) ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ |
(AVŚ_11,7[9].1c) ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam ||1||

(AVŚ_11,7[9].2a) ucchiṣṭe dyāvāpṛthivī viśvaṃ bhūtaṃ samāhitam |
(AVŚ_11,7[9].2c) āpaḥ samudra ucchiṣṭe candramā vāta āhitaḥ ||2||

(AVŚ_11,7[9].3a) sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ |
(AVŚ_11,7[9].3c) laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi ||3||

(AVŚ_11,7[9].4a) dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa |
(AVŚ_11,7[9].4c) nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ ||4||

(AVŚ_11,7[9].5a) ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam |
(AVŚ_11,7[9].5c) hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiś ca tan mayi ||5||

(AVŚ_11,7[9].6a) aindrāgnaṃ pāvamānaṃ mahānāmnīr mahāvratam |
(AVŚ_11,7[9].6c) ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari ||6||

(AVŚ_11,7[9].7a) rājasūyaṃ vājapeyam agniṣṭomaṣ tad adhvaraḥ |
(AVŚ_11,7[9].7c) arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ ||7||

(AVŚ_11,7[9].8a) agnyādheyam atho dīkṣā kāmapraś chandasā saha |
(AVŚ_11,7[9].8c) utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ ||8||

(AVŚ_11,7[9].9a) agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ |
(AVŚ_11,7[9].9c) dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ ||9||

(AVŚ_11,7[9].10a) ekarātro dvirātraḥ sadyaḥkrīḥ prakrīr ukthyaḥ |
(AVŚ_11,7[9].10c) otaṃ nihitam ucchiṣṭe yajñasyāṇūni vidyayā ||10|| {19}

(AVŚ_11,7[9].11a) catūrātraḥ pañcarātraḥ ṣaḍrātraś cobhayaḥ saha |
(AVŚ_11,7[9].11c) ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ ||11||

(AVŚ_11,7[9].12a) pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ |
(AVŚ_11,7[9].12c) sāhnātirātrāv ucchiṣṭe dvādaśāho 'pi tan mayi ||12||

(AVŚ_11,7[9].13a) sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ |
(AVŚ_11,7[9].13c) ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ ||13||

(AVŚ_11,7[9].14a) nava bhūmīḥ samudrā ucchiṣṭe 'dhi śritā divaḥ |
(AVŚ_11,7[9].14c) ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi ||14||
(AVŚ_11,7[9].15a) upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ |
(AVŚ_11,7[9].15c) bibharti bhartā viśvasyocchiṣṭo janituḥ pitā ||15||

(AVŚ_11,7[9].16a) pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ |
(AVŚ_11,7[9].16c) sa kṣiyati viśvasyeśāno vṛṣā bhūmyām atighnyaḥ ||16||

(AVŚ_11,7[9].17a) ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca |
(AVŚ_11,7[9].17c) bhūtaṃ bhaviṣyad ucchiṣṭe vīryaṃ lakṣmīr balaṃ bale ||17||

(AVŚ_11,7[9].18a) samṛddhir oja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍ urvyaḥ |
(AVŚ_11,7[9].18c) saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ ||18||

(AVŚ_11,7[9].19a) caturhotāra āpriyaś cāturmāsyāni nīvidaḥ |
(AVŚ_11,7[9].19c) ucchiṣṭe yajñā hotrāḥ paśubandhās tad iṣṭayaḥ ||19||

(AVŚ_11,7[9].20a) ardhamāsāś ca māsāś cārtavā ṛtubhiḥ saha |
(AVŚ_11,7[9].20c) ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī ||20|| {20}

(AVŚ_11,7[9].21a) śarkarāḥ sikatā aśmāna oṣadhayo vīrudhas tṛṇā |
(AVŚ_11,7[9].21c) abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā ||21||

(AVŚ_11,7[9].22a) rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ |
(AVŚ_11,7[9].22c) atyāptir ucchiṣṭe bhūtiś cāhitā nihitā hitā ||22||

(AVŚ_11,7[9].23a) yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā |
(AVŚ_11,7[9].23c) ucchiṣṭāj jajñire sarve divi devā diviśritaḥ ||23||

(AVŚ_11,7[9].24a) ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha |
(AVŚ_11,7[9].24c) ucchiṣṭāj jajñire sarve divi devā diviśritaḥ ||24||

(AVŚ_11,7[9].25a) prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā |
(AVŚ_11,7[9].25c) ucchiṣṭāj jajñire sarve divi devā diviśritaḥ ||25||

(AVŚ_11,7[9].26a) ānandā modāḥ pramudo 'bhīmodamudaś ca ye |
(AVŚ_11,7[9].26c) ucchiṣṭāj jajñire sarve divi devā diviśritaḥ ||26||

(AVŚ_11,7[9].27a) devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye |
(AVŚ_11,7[9].27c) ucchiṣṭāj jajñire sarve divi devā diviśritaḥ ||27|| {21}



(AVŚ_11,8[10].1a) yan manyur jāyām āvahat saṃkalpasya gṛhād adhi |
(AVŚ_11,8[10].1c) ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat ||1||

(AVŚ_11,8[10].2a) tapaś caivāstāṃ karma cāntar mahaty arṇave |
(AVŚ_11,8[10].2c) ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat ||2||

(AVŚ_11,8[10].3a) daśa sākam ajāyanta devā devebhyaḥ purā |
(AVŚ_11,8[10].3c) yo vai tān vidyāt pratyakṣaṃ sa vā adya mahad vadet ||3||

(AVŚ_11,8[10].4a) prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā |
(AVŚ_11,8[10].4c) vyānodānau vāṅ manas te vā ākūtim āvahan ||4||

(AVŚ_11,8[10].5a) ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ |
(AVŚ_11,8[10].5c) indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata ||5||

(AVŚ_11,8[10].6a) tapaś caivāstāṃ karma cāntar mahaty arṇave |
(AVŚ_11,8[10].6c) tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata ||6||

(AVŚ_11,8[10].7a) yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ |
(AVŚ_11,8[10].7c) yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit ||7||

(AVŚ_11,8[10].8a) kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata |
(AVŚ_11,8[10].8c) kutas tvaṣṭā sam abhavat kuto dhātājāyata ||8||

(AVŚ_11,8[10].9a) indrād indraḥ somāt somo agner agnir ajāyata |
(AVŚ_11,8[10].9c) tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata ||9||

(AVŚ_11,8[10].10a) ye ta āsan daśa jātā devā devebhyaḥ purā |
(AVŚ_11,8[10].10c) putrebhyo lokaṃ dattvā kasmiṃs te loka āsate ||10|| {22}

(AVŚ_11,8[10].11a) yadā keśān asthi snāva māṃsaṃ majjānam ābharat |
(AVŚ_11,8[10].11c) śarīraṃ kṛtvā pādavat kaṃ lokam anu prāviśat ||11||

(AVŚ_11,8[10].12a) kutaḥ keśān kutaḥ snāva kuto asthīny ābharat |
(AVŚ_11,8[10].12c) aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat ||12||

(AVŚ_11,8[10].13a) saṃsico nāma te devā ye saṃbhārānt samabharan |
(AVŚ_11,8[10].13c) sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan ||13||

(AVŚ_11,8[10].14a) ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham |
(AVŚ_11,8[10].14c) pṛṣṭīr barjahye pārśve kas tat sam adadhād ṛṣiḥ ||14||

(AVŚ_11,8[10].15a) śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ |
(AVŚ_11,8[10].15c) tvacā prāvṛtya sarvaṃ tat saṃdhā sam adadhān mahī ||15||

(AVŚ_11,8[10].16a) yat tac charīram aśayat saṃdhayā saṃhitaṃ mahat |
(AVŚ_11,8[10].16c) yenedam adya rocate ko asmin varṇam ābharat ||16||

(AVŚ_11,8[10].17a) sarve devā upāśikṣan tad ajānād vadhūḥ satī |
(AVŚ_11,8[10].17c) īśā vaśasya yā jāyā sāsmin varṇam ābharat ||17||

(AVŚ_11,8[10].18a) yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ |
(AVŚ_11,8[10].18c) gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan ||18||

(AVŚ_11,8[10].19a) svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ |
(AVŚ_11,8[10].19c) jarā khālatyaṃ pālityaṃ śarīram anu prāviśan ||19||

(AVŚ_11,8[10].20a) steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat |
(AVŚ_11,8[10].20c) balaṃ ca kṣatram ojaś ca śarīram anu prāviśan ||20|| {23}

(AVŚ_11,8[10].21a) bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ |
(AVŚ_11,8[10].21c) kṣudhaś ca sarvās tṛṣṇāś ca śarīram anu prāviśan ||21||

(AVŚ_11,8[10].22a) nindāś ca vā anindāś ca yac ca hanteti neti ca |
(AVŚ_11,8[10].22c) śarīraṃ śraddhā dakṣiṇāśraddhā cānu prāviśan ||22||

(AVŚ_11,8[10].23a) vidyāś ca vā avidyāś ca yac cānyad upadeśyam |
(AVŚ_11,8[10].23c) śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ ||23||

(AVŚ_11,8[10].24a) ānandā modāḥ pramudo 'bhīmodamudaś ca ye |
(AVŚ_11,8[10].24c) haso nariṣṭā nṛttāni śarīram anu prāviśan ||24||

(AVŚ_11,8[10].25a) ālāpāś ca pralāpāś cābhīlāpalapaś ca ye |
(AVŚ_11,8[10].25c) śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ ||25||

(AVŚ_11,8[10].26a) prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā |
(AVŚ_11,8[10].26c) vyānodānau vāṅ manaḥ śarīreṇa ta īyante ||26||

(AVŚ_11,8[10].27a) āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ |
(AVŚ_11,8[10].27c) cittāni sarve saṃkalpāḥ śarīram anu prāviśan ||27||

(AVŚ_11,8[10].28a) āsteyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ |
(AVŚ_11,8[10].28c) guhyāḥ śukrā sthūlā apas tā bībhatsāv asādayan ||28||

(AVŚ_11,8[10].29a) asthi kṛtvā samidhaṃ tad aṣṭāpo asādayan |
(AVŚ_11,8[10].29c) retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan ||29||

(AVŚ_11,8[10].30a) yā āpo yāś ca devatā yā virāḍ brahmaṇā saha |
(AVŚ_11,8[10].30c) śarīraṃ brahma prāviśac charīre 'dhi prajāpatiḥ ||30||

(AVŚ_11,8[10].31a) sūryaś cakṣur vātaḥ prāṇaṃ puruṣasya vi bhejire |
(AVŚ_11,8[10].31c) athāsyetaram ātmānaṃ devāḥ prāyachann agnaye ||31||

(AVŚ_11,8[10].32a) tasmād vai vidvān puruṣam idaṃ brahmeti manyate |
(AVŚ_11,8[10].32c) sarvā hy asmin devatā gāvo goṣṭha ivāsate ||32||

(AVŚ_11,8[10].33a) prathamena pramāreṇa tredhā viṣvaṅ vi gachati |
(AVŚ_11,8[10].33c) ada ekena gachaty ada ekena gachatīhaikena ni ṣevate ||33||

(AVŚ_11,8[10].34a) apsu stīmāsu vṛddhāsu śarīram antarā hitam |
(AVŚ_11,8[10].34c) tasmiṃ chavo 'dhy antarā tasmāc chavo 'dhy ucyate ||34|| {24}



(AVŚ_11,9[11].1a) ye bāhavo yā iṣavo dhanvanāṃ vīryāṇi ca |
(AVŚ_11,9[11].1c) asīn paraśūn āyudhaṃ cittākūtaṃ ca yad dhṛdi |
(AVŚ_11,9[11].1e) sarvaṃ tad arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pra darśaya ||1||

(AVŚ_11,9[11].2a) ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam |
(AVŚ_11,9[11].2c) saṃdṛṣṭā guptā vaḥ santu yā no mitrāṇy arbude ||2||

(AVŚ_11,9[11].3a) ut tiṣṭhatam ā rabhetām ādānasaṃdānābhyām |
(AVŚ_11,9[11].3c) amitrāṇāṃ senā abhi dhattam arbude ||3||

(AVŚ_11,9[11].4a) arbudir nāma yo deva īśānaś ca nyarbudiḥ |
(AVŚ_11,9[11].4c) yābhyām antarikṣam āvṛtam iyaṃ ca pṛthivī mahī |
(AVŚ_11,9[11].4e) tābhyām indramedibhyām ahaṃ jitam anv emi senayā ||4||

(AVŚ_11,9[11].5a) ut tiṣṭha tvaṃ devajanārbude senayā saha |
(AVŚ_11,9[11].5c) bhañjann amitrāṇāṃ senāṃ bhogebhiḥ pari vāraya ||5||

(AVŚ_11,9[11].6a) sapta jātān nyarbuda udārāṇāṃ samīkṣayan |
(AVŚ_11,9[11].6c) tebhiṣ ṭvam ājye hute sarvair ut tiṣṭha senayā ||6||

(AVŚ_11,9[11].7a) pratighnānāśrumukhī kṛdhukarṇī ca krośatu |
(AVŚ_11,9[11].7c) vikeśī puruṣe hate radite arbude tava ||7||

(AVŚ_11,9[11].8a) saṃkarṣantī karūkaraṃ manasā putram ichantī |
(AVŚ_11,9[11].8c) patiṃ bhrātaram āt svān radite arbude tava ||8||

(AVŚ_11,9[11].9a) aliklavā jāṣkamadā gṛdhrāḥ śyenāḥ patatriṇaḥ |
(AVŚ_11,9[11].9c) dhvāṅkṣāḥ śakunayas tṛpyantv amitreṣu samīkṣayan radite arbude tava ||9||

(AVŚ_11,9[11].10a) atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ |
(AVŚ_11,9[11].10c) pauruṣeye 'dhi kuṇape radite arbude tava ||10|| {25}

(AVŚ_11,9[11].11a) ā gṛhṇītaṃ saṃ bṛhataṃ prāṇāpānān nyarbude |
(AVŚ_11,9[11].11c) nivāśā ghoṣāḥ saṃ yantv amitreṣu samīkṣayan radite arbude tava ||11||

(AVŚ_11,9[11].12a) ud vepaya saṃ vijantāṃ bhiyāmitrānt saṃ sṛja |
(AVŚ_11,9[11].12c) urugrāhair bāhvaṅkair vidhyāmitrān nyarbude ||12||

(AVŚ_11,9[11].13a) muhyantv eṣāṃ bāhavaś cittākūtaṃ ca yad dhṛdi |
(AVŚ_11,9[11].13c) maiṣām uc cheṣi kiṃ cana radite arbude tava ||13||

(AVŚ_11,9[11].14a) pratighnānāḥ saṃ dhāvantūraḥ paṭaurāv āghnānāḥ |
(AVŚ_11,9[11].14c) aghāriṇīr vikeśyo rudatyaḥ puruṣe hate radite arbude tava ||14||

(AVŚ_11,9[11].15a) śvanvatīr apsaraso rūpakā utārbude |
(AVŚ_11,9[11].15c) antaḥpātre rerihatīṃ riśāṃ durṇihitaiṣiṇīm |
(AVŚ_11,9[11].15e) sarvās tā arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pra darśaya ||15||

(AVŚ_11,9[11].16a) khaḍūre 'dhicaṅkramāṃ kharvikāṃ kharvavāsinīm |
(AVŚ_11,9[11].16c) ya udārā antarhitā gandharvāpsarasaś ca ye |
(AVŚ_11,9[11].16e) sarpā itarajanā rakṣāṃsi ||16||

(AVŚ_11,9[11].17a) caturdaṃṣṭrāṃ chyāvadataḥ kumbhamuṣkāṃ asṛṅmukhān |
(AVŚ_11,9[11].17c) svabhyasā ye codbhyasāḥ ||17||

(AVŚ_11,9[11].18a) ud vepaya tvam arbude 'mitrāṇām amūḥ sicaḥ |
(AVŚ_11,9[11].18c) jayaṃś ca jiṣṇuś cāmitrāṃ jayatām indramedinau ||18||

(AVŚ_11,9[11].19a) prablīno mṛditaḥ śayāṃ hato 'mitro nyarbude |
(AVŚ_11,9[11].19c) agnijihvā dhūmaśikhā jayantīr yantu senayā ||19||

(AVŚ_11,9[11].20a) tayārbude praṇuttānām indro hantu varaṃvaram |
(AVŚ_11,9[11].20c) amitrāṇāṃ śacīpatir māmīṣāṃ moci kaś cana ||20|| {26}

(AVŚ_11,9[11].21a) ut kasantu hṛdayāny ūrdhvaḥ prāṇa ud īṣatu |
(AVŚ_11,9[11].21c) śauṣkāsyam anu vartatām amitrān mota mitriṇaḥ ||21||

(AVŚ_11,9[11].22a) ye ca dhīrā ye cādhīrāḥ parāñco badhirāś ca ye |
(AVŚ_11,9[11].22c) tamasā ye ca tūparā atho bastābhivāsinaḥ |
(AVŚ_11,9[11].22e) sarvāṃs tāṃ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pra darśaya ||22||

(AVŚ_11,9[11].23a) arbudiś ca triṣandhiś cāmitrān no vi vidhyatām |
(AVŚ_11,9[11].23c) yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ ||23||

(AVŚ_11,9[11].24a) vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ |
(AVŚ_11,9[11].24c) gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn |
(AVŚ_11,9[11].24e) sarvāṃs tāṃ arbude tvam amitrebhyo dṛśe kurūdārāṃś ca pra darśaya ||24||

(AVŚ_11,9[11].25a) īśāṃ vo maruto deva ādityo brahmaṇaspatiḥ |
(AVŚ_11,9[11].25c) īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ |
(AVŚ_11,9[11].25e) īśāṃ va ṛṣayaś cakrur amitreṣu samīkṣayan radite arbude tava ||25||

(AVŚ_11,9[11].26a) teṣāṃ sarveṣām īśānā ut tiṣṭhata saṃ nahyadhvam |
(AVŚ_11,9[11].26c) mitrā devajanā yūyam imaṃ saṃgrāmaṃ saṃjitya yathālokaṃ vi tiṣṭhadhvam ||26|| {27}



(AVŚ_11,10[12].1a) ut tiṣṭhata saṃ nahyadhvam udārāḥ ketubhiḥ saha |
(AVŚ_11,10[12].1c) sarpā itarajanā rakṣāṃsy amitrān anu dhāvata ||1||

(AVŚ_11,10[12].2a) īśāṃ vo veda rājyaṃ triṣandhe aruṇaiḥ ketubhiḥ saha |
(AVŚ_11,10[12].2c) ye antarikṣe ye divi pṛthivyāṃ ye ca mānavāḥ |
(AVŚ_11,10[12].2e) triṣandhes te cetasi durṇāmāna upāsatām ||2||

(AVŚ_11,10[12].3a) ayomukhāḥ sūcīmukhā atho vikaṅkatīmukhāḥ |
(AVŚ_11,10[12].3c) kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā ||3||

(AVŚ_11,10[12].4a) antar dhehi jātaveda āditya kuṇapaṃ bahu |
(AVŚ_11,10[12].4c) triṣandher iyaṃ senā suhitāstu me vaśe ||4||

(AVŚ_11,10[12].5a) ut tiṣṭha tvaṃ devajanārbude senayā saha |
(AVŚ_11,10[12].5c) ayaṃ balir va āhutas triṣandher āhutiḥ priyā ||5||

(AVŚ_11,10[12].6a) śitipadī saṃ dyatu śaravyeyaṃ catuṣpadī |
(AVŚ_11,10[12].6c) kṛtye 'mitrebhyo bhava triṣandheḥ saha senayā ||6||

(AVŚ_11,10[12].7a) dhūmākṣī saṃ patatu kṛdhukarṇī ca krośatu |
(AVŚ_11,10[12].7c) triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ ||7||

(AVŚ_11,10[12].8a) avāyantāṃ pakṣiṇo ye vayāṃsy antarikṣe divi ye caranti |
(AVŚ_11,10[12].8c) śvāpado makṣikāḥ saṃ rabhantām āmādo gṛdhrāḥ kuṇape radantām ||8||

(AVŚ_11,10[12].9a) yām indreṇa saṃdhāṃ samadhatthā brahmaṇā ca bṛhaspate |
(AVŚ_11,10[12].9c) tayāham indrasaṃdhayā sarvān devān iha huva ito jayata māmutaḥ ||9||

(AVŚ_11,10[12].10a) bṛhaspatir āṅgirasa ṛṣayo brahmasaṃśitāḥ |
(AVŚ_11,10[12].10c) asurakṣayaṇaṃ vadhaṃ triṣandhiṃ divy āśrayan ||10|| {28}

(AVŚ_11,10[12].11a) yenāsau gupta āditya ubhāv indraś ca tiṣṭhataḥ |
(AVŚ_11,10[12].11c) triṣandhiṃ devā abhajantaujase ca balāya ca ||11||

(AVŚ_11,10[12].12a) sarvāṃl lokānt sam ajayan devā āhutyānayā |
(AVŚ_11,10[12].12c) bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham ||12||

(AVŚ_11,10[12].13a) bṛhaspatir āṅgiraso vajraṃ yam asiñcatāsurakṣayaṇaṃ vadham |
(AVŚ_11,10[12].13c) tenāham amūṃ senāṃ ni limpāmi bṛhaspate 'mitrān hanmy ojasā ||13||

(AVŚ_11,10[12].14a) sarve devā atyāyanti ye aśnanti vaṣaṭkṛtam |
(AVŚ_11,10[12].14c) imāṃ juṣadhvam āhutim ito jayata māmutaḥ ||14||

(AVŚ_11,10[12].15a) sarve devā atyāyantu triṣandher āhutiḥ priyā |
(AVŚ_11,10[12].15c) saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ ||15||

(AVŚ_11,10[12].16a) vāyur amitrāṇām iṣvagrāṇy āñcatu |
(AVŚ_11,10[12].16c) indra eṣāṃ bāhūn prati bhanaktu mā śakan pratidhām iṣum |
(AVŚ_11,10[12].16e) āditya eṣām astraṃ vi nāśayatu candramā yutām agatasya panthām ||16||

(AVŚ_11,10[12].17a) yadi preyur devapurā brahma varmāṇi cakrire |
(AVŚ_11,10[12].17c) tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi ||17||

(AVŚ_11,10[12].18a) kravyādānuvartayan mṛtyunā ca purohitam |
(AVŚ_11,10[12].18c) triṣandhe prehi senayā jayāmitrān pra padyasva ||18||
(AVŚ_11,10[12].19a) triṣandhe tamasā tvam amitrān pari vāraya |
(AVŚ_11,10[12].19c) pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaś cana ||19||

(AVŚ_11,10[12].20a) śitipadī saṃ patatv amitrāṇām amūḥ sicaḥ |
(AVŚ_11,10[12].20c) muhyantv adyāmūḥ senā amitrāṇāṃ nyarbude ||20|| {29}

(AVŚ_11,10[12].21a) mūḍhā amitrā nyarbude jahy eṣāṃ varaṃvaram |
(AVŚ_11,10[12].21c) anayā jahi senayā ||21||

(AVŚ_11,10[12].22a) yaś ca kavacī yaś cākavaco 'mitro yaś cājmani |
(AVŚ_11,10[12].22c) jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām ||22||

(AVŚ_11,10[12].23a) ye varmiṇo ye 'varmāṇo amitrā ye ca varmiṇaḥ |
(AVŚ_11,10[12].23c) sarvāṃs tāṃ arbude hatāṃ chvāno 'dantu bhūmyām ||23||

(AVŚ_11,10[12].24a) ye rathino ye arathā asādā ye ca sādinaḥ |
(AVŚ_11,10[12].24c) sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ ||24||

(AVŚ_11,10[12].25a) sahasrakuṇapā śetām āmitrī senā samare vadhānām |
(AVŚ_11,10[12].25c) vividdhā kakajākṛtā ||25||

(AVŚ_11,10[12].26a) marmāvidhaṃ roruvataṃ suparṇair adantu duścitaṃ mṛditaṃ śayānam |
(AVŚ_11,10[12].26c) ya imāṃ pratīcīm āhutim amitro no yuyutsati ||26||

(AVŚ_11,10[12].27a) yāṃ devā anutiṣṭhanti yasyā nāsti virādhanam |
(AVŚ_11,10[12].27c) tayendro hantu vṛtrahā vajreṇa triṣandhinā ||27|| {30}



(AVŚ_12,1.1a) satyaṃ bṛhad ṛtam ugraṃ dīkṣā tapo brahma yajñaḥ pṛthivīṃ dhārayanti |
(AVŚ_12,1.1c) sā no bhūtasya bhavyasya patny uruṃ lokaṃ pṛthivī naḥ kṛṇotu ||1||

(AVŚ_12,1.2a) asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu |
(AVŚ_12,1.2c) nānāvīryā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ ||2||

(AVŚ_12,1.3a) yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ |
(AVŚ_12,1.3c) yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu ||3||

(AVŚ_12,1.4a) yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ |
(AVŚ_12,1.4c) yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu ||4||

(AVŚ_12,1.5a) yasyāṃ pūrve pūrvajanā vicakrire yasyāṃ devā asurān abhyavartayan |
(AVŚ_12,1.5c) gavām aśvānāṃ vayasaś ca viṣṭhā bhagaṃ varcaḥ pṛthivī no dadhātu ||5||

(AVŚ_12,1.6a) viśvaṃbharā vasudhānī pratiṣṭhā hiraṇyavakṣā jagato niveśanī |
(AVŚ_12,1.6c) vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu ||6||

(AVŚ_12,1.7a) yāṃ rakṣanty asvapnā viśvadānīṃ devā bhūmiṃ pṛthivīm apramādam |
(AVŚ_12,1.7c) sā no madhu priyaṃ duhām atho ukṣatu varcasā ||7||

(AVŚ_12,1.8a) yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ |
(AVŚ_12,1.8c) yasyā hṛdayaṃ parame vyomant satyenāvṛtam amṛtaṃ pṛthivyāḥ |
(AVŚ_12,1.8e) sā no bhūmis tviṣiṃ balaṃ rāṣṭre dadhātūttame ||8||

(AVŚ_12,1.9a) yasyām āpaḥ paricarāḥ samānīr ahorātre apramādaṃ kṣaranti |
(AVŚ_12,1.9c) sā no bhūmir bhūridhārā payo duhām atho ukṣatu varcasā ||9||

(AVŚ_12,1.10a) yām aśvināv amimātāṃ viṣṇur yasyāṃ vicakrame |
(AVŚ_12,1.10c) indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ |
(AVŚ_12,1.10e) sā no bhūmir vi sṛjatāṃ mātā putrāya me payaḥ ||10|| {1}

(AVŚ_12,1.11a) girayas te parvatā himavanto 'raṇyaṃ te pṛthivi syonam astu |
(AVŚ_12,1.11c) babhruṃ kṛṣṇāṃ rohiṇīṃ viśvarūpāṃ dhruvāṃ bhūmiṃ pṛthivīm indraguptām |
(AVŚ_12,1.11e) ajīto 'hato akṣato 'dhy aṣṭhām pṛthivīm aham ||11||

(AVŚ_12,1.12a) yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ |
(AVŚ_12,1.12c) tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu ||12||

(AVŚ_12,1.13a) yasyāṃ vediṃ parigṛhṇanti bhūmyāṃ yasyāṃ yajñaṃ tanvate viśvakarmāṇaḥ |
(AVŚ_12,1.13c) yasyāṃ mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrā āhutyāḥ purastāt |
(AVŚ_12,1.13e) sā no bhūmir vardhayad vardhamānā ||13||

(AVŚ_12,1.14a) yo no dveṣat pṛthivi yaḥ pṛtanyād yo 'bhidāsān manasā yo vadhena |
(AVŚ_12,1.14c) taṃ no bhūme randhaya pūrvakṛtvari ||14||

(AVŚ_12,1.15a) tvaj jātās tvayi caranti martyās tvaṃ bibharṣi dvipadas tvaṃ catuṣpadaḥ |
(AVŚ_12,1.15c) taveme pṛthivi pañca mānavā yebhyo jyotir amṛtaṃ martyebhya udyant sūryo raśmibhir ātanoti ||15||

(AVŚ_12,1.16a) tā naḥ prajāḥ saṃ duhratāṃ samagrā vāco madhu pṛthivi dhehi mahyam ||16||

(AVŚ_12,1.17a) viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām |
(AVŚ_12,1.17c) śivāṃ syonām anu carema viśvahā ||17||

(AVŚ_12,1.18a) mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe |
(AVŚ_12,1.18c) mahāṃs tvendro rakṣaty apramādam |
(AVŚ_12,1.18e) sā no bhūme pra rocaya hiraṇyasyeva saṃdṛśi mā no dvikṣata kaś cana ||18||

(AVŚ_12,1.19a) agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu |
(AVŚ_12,1.19c) agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ ||19||

(AVŚ_12,1.20a) agnir diva ā tapaty agner devasyorv antarikṣam |
(AVŚ_12,1.20c) agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam ||20|| {2}

(AVŚ_12,1.21a) agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu ||21||

(AVŚ_12,1.22a) bhūmyāṃ devebhyo dadati yajñaṃ havyam araṃkṛtam |
(AVŚ_12,1.22c) bhūmyāṃ manuṣyā jīvanti svadhayānnena martyāḥ |
(AVŚ_12,1.22e) sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu ||22||

(AVŚ_12,1.23a) yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ |
(AVŚ_12,1.23c) yaṃ gandharvā apsarasaś ca bhejire tena mā surabhiṃ kṛṇu mā no dvikṣata kaś cana ||23||

(AVŚ_12,1.24a) yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe |
(AVŚ_12,1.24c) amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaś cana ||24||

(AVŚ_12,1.25a) yas te gandhaḥ puruṣeṣu strīṣu puṃsu bhago ruciḥ |
(AVŚ_12,1.25c) yo aśveṣu vīreṣu yo mṛgeṣūta hastiṣu |
(AVŚ_12,1.25e) kanyāyāṃ varco yad bhūme tenāsmāṃ api saṃ sṛja mā no dvikṣata kaś cana ||25||

(AVŚ_12,1.26a) śilā bhūmir aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā |
(AVŚ_12,1.26c) tasyai hiraṇyavakṣase pṛthivyā akaraṃ namaḥ ||26||

(AVŚ_12,1.27a) yasyāṃ vṛkṣā vānaspatyā dhruvās tiṣṭhanti viśvahā |
(AVŚ_12,1.27c) pṛthivīṃ viśvadhāyasaṃ dhṛtām achāvadāmasi ||27||

(AVŚ_12,1.28a) udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ |
(AVŚ_12,1.28c) padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām ||28||

(AVŚ_12,1.29a) vimṛgvarīṃ pṛthivīm ā vadāmi kṣamāṃ bhūmiṃ brahmaṇā vāvṛdhānām |
(AVŚ_12,1.29c) ūrjaṃ puṣṭaṃ bibhratīm annabhāgaṃ ghṛtaṃ tvābhi ni ṣīdema bhūme ||29||

(AVŚ_12,1.30a) śuddhā na āpas tanve kṣarantu yo naḥ sedur apriye taṃ ni dadhmaḥ |
(AVŚ_12,1.30c) pavitreṇa pṛthivi mot punāmi ||30|| {3}

(AVŚ_12,1.31a) yās te prācīḥ pradiśo yā udīcīr yās te bhūme adharād yāś ca paścāt |
(AVŚ_12,1.31c) syonās tā mahyaṃ carate bhavantu mā ni paptaṃ bhuvane śiśriyāṇaḥ ||31||

(AVŚ_12,1.32a) mā naḥ paścān mā purastān nudiṣṭhā mottarād adharād uta |
(AVŚ_12,1.32c) svasti bhūme no bhava mā vidan paripanthino varīyo yāvayā vadham ||32||

(AVŚ_12,1.33a) yāvat te 'bhi vipaśyāmi bhūme sūryeṇa medinā |
(AVŚ_12,1.33c) tāvan me cakṣur mā meṣṭottarāmuttarāṃ samām ||33||

(AVŚ_12,1.34a) yac chayānaḥ paryāvarte dakṣiṇaṃ sakhyam abhi bhūme pārśvam uttānās tvā pratīcīṃ yat pṛṣṭībhir adhiśemahe |
(AVŚ_12,1.34c) mā hiṃsīs tatra no bhūme sarvasya pratiśīvari ||34||

(AVŚ_12,1.35a) yat te bhūme vikhanāmi kṣipraṃ tad api rohatu |
(AVŚ_12,1.35c) mā te marma vimṛgvari mā te hṛdayam arpipam ||35||

(AVŚ_12,1.36a) grīṣmas te bhūme varṣāṇi śarad dhemantaḥ śiśiro vasantaḥ |
(AVŚ_12,1.36c) ṛtavas te vihitā hāyanīr ahorātre pṛthivi no duhātām ||36||

(AVŚ_12,1.37a) yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ |
(AVŚ_12,1.37c) parā dasyūn dadatī devapīyūn indraṃ vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe ||37||

(AVŚ_12,1.38a) yasyāṃ sadohavirdhāne yūpo yasyāṃ nimīyate |
(AVŚ_12,1.38c) brahmāṇo yasyām arcanty ṛgbhiḥ sāmnā yajurvidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave ||38||

(AVŚ_12,1.39a) yasyāṃ pūrve bhūtakṛta ṛṣayo gā udānṛcuḥ |
(AVŚ_12,1.39c) sapta satreṇa vedhaso yajñena tapasā saha ||39||

(AVŚ_12,1.40a) sā no bhūmir ā diśatu yad dhanaṃ kāmayāmahe |
(AVŚ_12,1.40c) bhago anuprayuṅktām indra etu purogavaḥ ||40|| {4}

(AVŚ_12,1.41a) yasyāṃ gāyanti nṛtyanti bhūmyāṃ martyā vyailabāḥ |
(AVŚ_12,1.41c) yudhyante yasyām ākrando yasyām vadati dundubhiḥ |
(AVŚ_12,1.41e) sā no bhūmiḥ pra ṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu ||41||

(AVŚ_12,1.42a) yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ |
(AVŚ_12,1.42c) bhūmyai parjanyapatnyai namo 'stu varṣamedase ||42||

(AVŚ_12,1.43a) yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate |
(AVŚ_12,1.43c) prajāpatiḥ pṛthivīṃ viśvagarbhām āśāmāśāṃ raṇyāṃ naḥ kṛṇotu ||43||

(AVŚ_12,1.44a) nidhiṃ bibhratī bahudhā guhā vasu maṇiṃ hiraṇyaṃ pṛthivī dadātu me |
(AVŚ_12,1.44c) vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā ||44||

(AVŚ_12,1.45a) janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam |
(AVŚ_12,1.45c) sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī ||45||

(AVŚ_12,1.46a) yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye |
(AVŚ_12,1.46c) krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopa sṛpad yac chivaṃ tena no mṛḍa ||46||

(AVŚ_12,1.47a) ye te panthāno bahavo janāyanā rathasya vartmānasaś ca yātave |
(AVŚ_12,1.47c) yaiḥ saṃcaranty ubhaye bhadrapāpās taṃ panthānaṃ jayemānamitram ataskaraṃ yac chivaṃ tena no mṛḍa ||47||

(AVŚ_12,1.48a) malvaṃ bibhratī gurubhṛd bhadrapāpasya nidhanaṃ titikṣuḥ |
(AVŚ_12,1.48c) varāheṇa pṛthivī saṃvidānā sūkarāya vi jihīte mṛgāya ||48||

(AVŚ_12,1.49a) ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti |
(AVŚ_12,1.49c) ulaṃ vṛkaṃ pṛthivi duchunām ita ṛkṣīkāṃ rakṣo apa bādhayāsmat ||49||

(AVŚ_12,1.50a) ye gandharvā apsaraso ye cārāyāḥ kimīdinaḥ |
(AVŚ_12,1.50c) piśācānt sarvā rakṣāṃsi tān asmad bhūme yāvaya ||50|| {5}

(AVŚ_12,1.51a) yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi |
(AVŚ_12,1.51c) yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān |
(AVŚ_12,1.51e) vātasya pravām upavām anu vāty arciḥ ||51||

(AVŚ_12,1.52a) yasyāṃ kṛṣṇam aruṇaṃ ca saṃhite ahorātre vihite bhūmyām adhi |
(AVŚ_12,1.52c) varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmanidhāmani ||52||

(AVŚ_12,1.53a) dyauś ca ma idaṃ pṛthivī cāntarikṣaṃ ca me vyacaḥ |
(AVŚ_12,1.53c) agniḥ sūrya āpo medhāṃ viśve devāś ca saṃ daduḥ ||53||

(AVŚ_12,1.54a) aham asmi sahamāna uttaro nāma bhūmyām |
(AVŚ_12,1.54c) abhīṣāḍ asmi viśvāṣāḍ āśāmāśāṃ viṣāsahiḥ ||54||

(AVŚ_12,1.55a) ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam |
(AVŚ_12,1.55c) ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaś catasraḥ ||55||

(AVŚ_12,1.56a) ye grāmā yad araṇyaṃ yāḥ sabhā adhi bhūmyām |
(AVŚ_12,1.56c) ye saṃgrāmāḥ samitayas teṣu cāru vadema te ||56||

(AVŚ_12,1.57a) aśva iva rajo dudhuve vi tān janān ya ākṣiyan pṛthivīṃ yād ajāyata |
(AVŚ_12,1.57c) mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām ||57||

(AVŚ_12,1.58a) yad vadāmi madhumat tad vadāmi yad īkṣe tad vananti mā |
(AVŚ_12,1.58c) tviṣīmān asmi jūtimān avānyān hanmi dodhataḥ ||58||

(AVŚ_12,1.59a) śantivā surabhiḥ syonā kīlālodhnī payasvatī |
(AVŚ_12,1.59c) bhūmir adhi bravītu me pṛthivī payasā saha ||59||

(AVŚ_12,1.60a) yām anvaichad dhaviṣā viśvakarmāntar arṇave rajasi praviṣṭām |
(AVŚ_12,1.60c) bhujiṣyaṃ pātraṃ nihitaṃ guhā yad āvir bhoge abhavan mātṛmadbhyaḥ ||60||

(AVŚ_12,1.61a) tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā |
(AVŚ_12,1.61c) yat ta ūnaṃ tat ta ā pūrayāti prajāpatiḥ prathamajā ṛtasya ||61||

(AVŚ_12,1.62a) upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ |
(AVŚ_12,1.62c) dīrghaṃ na āyuḥ pratibudhyamānā vayaṃ tubhyaṃ balihṛtaḥ syāma ||62||

(AVŚ_12,1.63a) bhūme mātar ni dhehi mā bhadrayā supratiṣṭhitam |
(AVŚ_12,1.63c) saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām ||63|| {6}



(AVŚ_12,2.1a) naḍam ā roha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi |
(AVŚ_12,2.1c) yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi ||1||

(AVŚ_12,2.2a) aghaśaṃsaduḥśaṃsābhyāṃ kareṇānukareṇa ca |
(AVŚ_12,2.2c) yakṣmaṃ ca sarvaṃ teneto mṛtyuṃ ca nir ajāmasi ||2||

(AVŚ_12,2.3a) nir ito mṛtyuṃ nirṛtiṃ nir arātim ajāmasi |
(AVŚ_12,2.3c) yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te pra suvāmasi ||3||

(AVŚ_12,2.4a) yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ |
(AVŚ_12,2.4c) taṃ māṣājyaṃ kṛtvā pra hiṇomi dūraṃ sa gachatv apsuṣado 'py agnīn ||4||

(AVŚ_12,2.5a) yat tvā kruddhāḥ pracakrur manyunā puruṣe mṛte |
(AVŚ_12,2.5c) sukalpam agne tat tvayā punas tvod dīpayāmasi ||5||

(AVŚ_12,2.6a) punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne |
(AVŚ_12,2.6c) punas tvā brahmaṇas patir ādhād dīrghāyutvāya śataśāradāya ||6||
(AVŚ_12,2.7a) yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam |
(AVŚ_12,2.7c) taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe ||7||

(AVŚ_12,2.8a) kravyādam agniṃ pra hiṇomi dūram yamarājño gachatu ripravāhaḥ |
(AVŚ_12,2.8c) ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan ||8||

(AVŚ_12,2.9a) kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum |
(AVŚ_12,2.9c) ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu ||9||

(AVŚ_12,2.10a) kravyādam agniṃ śaśamānam ukthyaṃ pra hiṇomi pathibhiḥ pitṛyāṇaiḥ |
(AVŚ_12,2.10c) mā devayānaiḥ punar ā gā atraivaidhi pitṛṣu jāgṛhi tvam ||10|| {7}

(AVŚ_12,2.11a) sam indhate saṃkasukaṃ svastaye śuddhā bhavantaḥ śucayaḥ pāvakāḥ |
(AVŚ_12,2.11c) jahāti ripram aty ena eti samiddho agniḥ supunā punāti ||11||

(AVŚ_12,2.12a) devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat |
(AVŚ_12,2.12c) mucyamāno nir eṇaso 'mog asmāṃ aśastyāḥ ||12||

(AVŚ_12,2.13a) asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe |
(AVŚ_12,2.13c) abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat ||13||

(AVŚ_12,2.14a) saṃkasuko vikasuko nirṛtho yaś ca nisvaraḥ |
(AVŚ_12,2.14c) te te yakṣmaṃ savedaso dūrād dūram anīnaśan ||14||

(AVŚ_12,2.15a) yo no aśveṣu vīreṣu yo no goṣv ajāviṣu |
(AVŚ_12,2.15c) kravyādaṃ nir ṇudāmasi yo agnir janayopanaḥ ||15||

(AVŚ_12,2.16a) anyebhyas tvā puruṣebhyo gobhyo aśvebhyas tvā |
(AVŚ_12,2.16c) niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ ||16||

(AVŚ_12,2.17a) yasmin devā amṛjata yasmin manuṣyā uta |
(AVŚ_12,2.17c) tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha ||17||

(AVŚ_12,2.18a) samiddho agna āhuta sa no mābhyapakramīḥ |
(AVŚ_12,2.18c) atraiva dīdihi dyavi jyok ca sūryaṃ dṛśe ||18||

(AVŚ_12,2.19a) sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat |
(AVŚ_12,2.19c) atho avyāṃ rāmāyāṃ śīrṣaktim upabarhaṇe ||19||

(AVŚ_12,2.20a) sīse malaṃ sādayitvā śīrṣaktim upabarhaṇe |
(AVŚ_12,2.20c) avyām asiknyāṃ mṛṣṭvā śuddhā bhavata yajñiyāḥ ||20|| {8}

(AVŚ_12,2.21a) paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt |
(AVŚ_12,2.21c) cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu ||21||

(AVŚ_12,2.22a) ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahutir no adya |
(AVŚ_12,2.22c) prāñco agāma nṛtaye hasāya suvīrāso vidatham ā vadema ||22||

(AVŚ_12,2.23a) imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam |
(AVŚ_12,2.23c) śataṃ jīvantaḥ śaradaḥ purūcīs tiro mṛtyuṃ dadhatām parvatena ||23||

(AVŚ_12,2.24a) ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati stha |
(AVŚ_12,2.24c) tān vas tvaṣṭā sujanimā sajoṣāḥ sarvam āyur nayatu jīvanāya ||24||

(AVŚ_12,2.25a) yathāhāny anupūrvaṃ bhavanti yatha rtava ṛtubhir yanti sākam |
(AVŚ_12,2.25c) yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām ||25||

(AVŚ_12,2.26a) aśmanvatī rīyate saṃ rabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ |
(AVŚ_12,2.26c) atrā jahīta ye asan durevā anamīvān ut taremābhi vājān ||26||

(AVŚ_12,2.27a) ut tiṣṭhatā pra taratā sakhāyo 'śmanvatī nadī syandata iyam |
(AVŚ_12,2.27c) atrā jahīta ye asann aśivāḥ śivānt syonān ut taremābhi vājān ||27||

(AVŚ_12,2.28a) vaiśvadevīṃ varcasā ā rabhadhvaṃ śuddhā bhavantaḥ śucayaḥ pāvakāḥ |
(AVŚ_12,2.28c) atikrāmanto duritā padāni śataṃ himāḥ sarvavīrā madema ||28||

(AVŚ_12,2.29a) udīcīnaiḥ pathibhir vāyumadbhir atikrāmanto 'varān parebhiḥ |
(AVŚ_12,2.29c) triḥ sapta kṛtva ṛṣayaḥ paretā mṛtyuṃ praty auhan padayopanena ||29||

(AVŚ_12,2.30a) mṛtyoḥ padaṃ yopayanta eta drāghīya āyuḥ prataraṃ dadhānāḥ |
(AVŚ_12,2.30c) āsīnā mṛtyuṃ nudatā sadhasthe 'tha jīvāso vidatham ā vadema ||30|| {9}

(AVŚ_12,2.31a) imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām |
(AVŚ_12,2.31c) anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre ||31||

(AVŚ_12,2.32a) vyākaromi haviṣāham etau tau brahmaṇā vy ahaṃ kalpayāmi |
(AVŚ_12,2.32c) svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi ||32||

(AVŚ_12,2.33a) yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu |
(AVŚ_12,2.33c) mayy ahaṃ taṃ pari gṛhṇāmi devaṃ mā so asmān dvikṣata mā vayaṃ tam ||33||

(AVŚ_12,2.34a) apāvṛtya gārhapatyāt kravyādā preta dakṣiṇā |
(AVŚ_12,2.34c) priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam ||34||

(AVŚ_12,2.35a) dvibhāgadhanam ādāya pra kṣiṇāty avartyā |
(AVŚ_12,2.35c) agniḥ putrasya jyeṣṭhasya yaḥ kravyād anirāhitaḥ ||35||

(AVŚ_12,2.36a) yat kṛṣate yad vanute yac ca vasnena vindate |
(AVŚ_12,2.36c) sarvaṃ martyasya tan nāsti kravyāc ced anirāhitaḥ ||36||

(AVŚ_12,2.37a) ayajñiyo hatavarcā bhavati nainena havir attave |
(AVŚ_12,2.37c) chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate ||37||

(AVŚ_12,2.38a) muhur gṛdhyaiḥ pra vadaty ārtim martyo nītya |
(AVŚ_12,2.38c) kravyād yān agnir antikād anuvidvān vitāvati ||38||

(AVŚ_12,2.39a) grāhyā gṛhāḥ saṃ sṛjyante striyā yan mriyate patiḥ |
(AVŚ_12,2.39c) brahmaiva vidvān eṣyo yaḥ kravyādaṃ nirādadhat ||39||
(AVŚ_12,2.40a) yad ripraṃ śamalaṃ cakṛma yac ca duṣkṛtam |
(AVŚ_12,2.40c) āpo mā tasmāc chumbhantv agneḥ saṃkasukāc ca yat ||40|| {10}

(AVŚ_12,2.41a) tā adharād udīcīr āvavṛtran prajānaitīḥ pathibhir devayānaiḥ |
(AVŚ_12,2.41c) parvatasya vṛṣabhasyādhi pṛṣṭhe navāś caranti saritaḥ purāṇīḥ ||41||

(AVŚ_12,2.42a) agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha ||42||

(AVŚ_12,2.43a) imaṃ kravyād ā viveśāyaṃ kravyādam anv agāt |
(AVŚ_12,2.43c) vyāghrau kṛtvā nānānaṃ taṃ harāmi śivāparam ||43||

(AVŚ_12,2.44a) antardhir devānāṃ paridhir manuṣyāṇām agnir gārhapatya ubhayān antarā śritaḥ ||44||

(AVŚ_12,2.45a) jīvānām āyuḥ pra tira tvam agne pitṝṇāṃ lokam api gachantu ye mṛtāḥ |
(AVŚ_12,2.45c) sugārhapatyo vitapann arātim uṣāmuṣāṃ śreyasīṃ dhehy asmai ||45||

(AVŚ_12,2.46a) sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi ||46||

(AVŚ_12,2.47a) imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nir vakṣad duritād avadyāt |
(AVŚ_12,2.47c) tenāpa hata śarum āpatantaṃ tena rudrasya pari pātāstām ||47||

(AVŚ_12,2.48a) anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nir vakṣad duritād avadyāt |
(AVŚ_12,2.48c) ā rohata savitur nāvam etāṃ ṣaḍbhir urvībhir amatiṃ tarema ||48||

(AVŚ_12,2.49a) ahorātre anv eṣi bibhrat kṣemyas tiṣṭhan prataraṇaḥ suvīraḥ |
(AVŚ_12,2.49c) anāturānt sumanasas talpa bibhraj jyog eva naḥ puruṣagandhir edhi ||49||

(AVŚ_12,2.50a) te devebhya ā vṛścante pāpaṃ jīvanti sarvadā |
(AVŚ_12,2.50c) kravyād yān agnir antikād aśva ivānuvapate naḍam ||50|| {11}

(AVŚ_12,2.51a) ye 'śraddhā dhanakāmyā kravyādā samāsate |
(AVŚ_12,2.51c) te vā anyeṣāṃ kumbhīṃ paryādadhati sarvadā ||51||

(AVŚ_12,2.52a) preva pipatiṣati manasā muhur ā vartate punaḥ |
(AVŚ_12,2.52c) kravyād yān agnir antikād anuvidvān vitāvati ||52||

(AVŚ_12,2.53a) aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ |
(AVŚ_12,2.53c) māṣāḥ piṣṭā bhāgadheyaṃ te havyam araṇyānyā gahvaraṃ sacasva ||53||

(AVŚ_12,2.54a) iṣīkāṃ jaratīm iṣṭvā tilpiñjaṃ daṇḍanaṃ naḍam |
(AVŚ_12,2.54c) tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau ||54||

(AVŚ_12,2.55a) pratyañcam arkaṃ pratyarpayitvā pravidvān panthāṃ vi hy āviveśa |
(AVŚ_12,2.55c) parāmīṣām asūn dideśa dīrgheṇāyuṣā sam imānt sṛjāmi ||55|| {12}



(AVŚ_12,3.1a) pumān puṃso 'dhi tiṣṭha carmehi tatra hvayasva yatamā priyā te |
(AVŚ_12,3.1c) yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam ||1||

(AVŚ_12,3.2a) tāvad vāṃ cakṣus tati vīryāṇi tāvat tejas tatidhā vājināni |
(AVŚ_12,3.2c) agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃ bhavāthaḥ ||2||

(AVŚ_12,3.3a) sam asmiṃl loke sam u devayāne saṃ smā sametaṃ yamarājyeṣu |
(AVŚ_12,3.3c) pūtau pavitrair upa tad dhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva ||3||

(AVŚ_12,3.4a) āpas putrāso abhi saṃ viśadhvam imaṃ jīvaṃ jīvadhanyāḥ sametya |
(AVŚ_12,3.4c) tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī ||4||

(AVŚ_12,3.5a) yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ |
(AVŚ_12,3.5c) sa odanaḥ śatadhāraḥ svarga ubhe vy āpa nabhasī mahitvā ||5||

(AVŚ_12,3.6a) ubhe nabhasī ubhayāṃś ca lokān ye yajvanām abhijitāḥ svargāḥ |
(AVŚ_12,3.6c) teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃ śrayethām ||6||

(AVŚ_12,3.7a) prācīṃprācīṃ pradiśam ā rabhethām etaṃ lokaṃ śraddadhānāḥ sacante |
(AVŚ_12,3.7c) yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃ śrayethām ||7||

(AVŚ_12,3.8a) dakṣiṇāṃ diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat |
(AVŚ_12,3.8c) tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ ni yachāt ||8||

(AVŚ_12,3.9a) pratīcī diśām iyam id varaṃ yasyāṃ somo adhipā mṛḍitā ca |
(AVŚ_12,3.9c) tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃ bhavāthaḥ ||9||

(AVŚ_12,3.10a) uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram |
(AVŚ_12,3.10c) pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha saṃ bhavema ||10|| {13}

(AVŚ_12,3.11a) dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu |
(AVŚ_12,3.11c) sā no devy adite viśvavāra irya iva gopā abhi rakṣa pakvam ||11||

(AVŚ_12,3.12a) piteva putrān abhi saṃ svajasva naḥ śivā no vātā iha vāntu bhūmau |
(AVŚ_12,3.12c) yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu ||12||

(AVŚ_12,3.13a) yadyad kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda |
(AVŚ_12,3.13c) yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ ||13||

(AVŚ_12,3.14a) ayaṃ grāvā pṛthubudhno vayodhāḥ pūtaḥ pavitrair apa hantu rakṣaḥ |
(AVŚ_12,3.14c) ā roha carma mahi śarma yacha mā daṃpatī pautram aghaṃ ni gātām ||14||

(AVŚ_12,3.15a) vanaspatiḥ saha devair na āgan rakṣaḥ piśācāṃ apabādhamānaḥ |
(AVŚ_12,3.15c) sa uc chrayātai pra vadāti vācaṃ tena lokāṃ abhi sarvān jayema ||15||

(AVŚ_12,3.16a) sapta medhān paśavaḥ pary agṛhṇan ya eṣāṃ jyotiṣmāṃ uta yaś cakarśa |
(AVŚ_12,3.16c) trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam ||16||

(AVŚ_12,3.17a) svargaṃ lokam abhi no nayāsi saṃ jāyayā saha putraiḥ syāma |
(AVŚ_12,3.17c) gṛhṇāmi hastam anu maitv atra mā nas tārīn nirṛtir mo arātiḥ ||17||

(AVŚ_12,3.18a) grāhiṃ pāpmānam ati tāṃ ayāma tamo vy asya pra vadāsi valgu |
(AVŚ_12,3.18c) vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ vi śarīr devayantam ||18||

(AVŚ_12,3.19a) viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upa yāhy etam |
(AVŚ_12,3.19c) varṣavṛddham upa yacha śūrpaṃ tuṣaṃ palāvān apa tad vinaktu ||19||

(AVŚ_12,3.20a) trayo lokāḥ saṃmitā brāhmaṇena dyaur evāsau pṛthivy antarikṣam |
(AVŚ_12,3.20c) aṃśūn gṛbhītvānvārabhethām ā pyāyantāṃ punar ā yantu śūrpam ||20|| {14}

(AVŚ_12,3.21a) pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā |
(AVŚ_12,3.21c) etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā ||21||

(AVŚ_12,3.22a) pṛthivīṃ tvā pṛthivyām ā veśayāmi tanūḥ samānī vikṛtā ta eṣā |
(AVŚ_12,3.22c) yadyad dyuttaṃ likhitam arpaṇena tena mā susror brahmaṇāpi tad vapāmi ||22||

(AVŚ_12,3.23a) janitrīva prati haryāsi sūnuṃ saṃ tvā dadhāmi pṛthivīṃ pṛthivyā |
(AVŚ_12,3.23c) ukhā kumbhī vedyāṃ mā vyathiṣṭhā yajñāyudhair ājyenātiṣaktā ||23||

(AVŚ_12,3.24a) agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān |
(AVŚ_12,3.24c) varuṇas tvā dṛṃhād dharuṇe pratīcyā uttarāt tvā somaḥ saṃ dadātai ||24||

(AVŚ_12,3.25a) pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān |
(AVŚ_12,3.25c) tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām ||25||

(AVŚ_12,3.26a) ā yanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam |
(AVŚ_12,3.26c) śuddhāḥ satīs tā u śumbhanta eva tā naḥ svargam abhi lokaṃ nayantu ||26||

(AVŚ_12,3.27a) uteva prabhvīr uta saṃmitāsa uta śukrāḥ śucayaś cāmṛtāsaḥ |
(AVŚ_12,3.27c) tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ ||27||

(AVŚ_12,3.28a) saṃkhyātā stokāḥ pṛthivīṃ sacante prāṇāpānaiḥ saṃmitā oṣadhībhiḥ |
(AVŚ_12,3.28c) asaṃkhyātā opyamānāḥ suvarṇāḥ sarvaṃ vyāpuḥ śucayaḥ śucitvam ||28||

(AVŚ_12,3.29a) ud yodhanty abhi valganti taptāḥ phenam asyanti bahulāṃś ca bindūn |
(AVŚ_12,3.29c) yoṣeva dṛṣṭvā patim ṛtviyāyaitais taṇḍulair bhavatā sam āpaḥ ||29||

(AVŚ_12,3.30a) ut thāpaya sīdato budhna enān adbhir ātmānam abhi saṃ spṛśantām |
(AVŚ_12,3.30c) amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ ||30|| {15}

(AVŚ_12,3.31a) pra yacha parśuṃ tvarayā harausam ahiṃsanta oṣadhīr dāntu parvan |
(AVŚ_12,3.31c) vāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu ||31||

(AVŚ_12,3.32a) navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu |
(AVŚ_12,3.32c) tasmin devāḥ saha daivīr viśantv imaṃ prāśnantv ṛtubhir niṣadya ||32||

(AVŚ_12,3.33a) vanaspate stīrṇam ā sīda barhir agniṣṭobhaiḥ saṃmito devatābhiḥ |
(AVŚ_12,3.33c) tvaṣṭreva rūpaṃ sukṛtaṃ svadhityainā ehāḥ pari pātre dadṛśrām ||33||

(AVŚ_12,3.34a) ṣaṣṭyāṃ śaratsu nidhipā abhīchāt svaḥ pakvenābhy aśnavātai |
(AVŚ_12,3.34c) upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ ||34||

(AVŚ_12,3.35a) dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu |
(AVŚ_12,3.35c) taṃ tvā daṃpatī jīvantau jīvaputrāv ud vāsayātaḥ pary agnidhānāt ||35||

(AVŚ_12,3.36a) sarvānt samāgā abhijitya lokān yāvantaḥ kāmāḥ sam atītṛpas tān |
(AVŚ_12,3.36c) vi gāhethām āyavanaṃ ca darvir ekasmin pātre adhy ud dharainam ||36||

(AVŚ_12,3.37a) upa stṛṇīhi prathaya purastād ghṛtena pātram abhi ghārayaitat |
(AVŚ_12,3.37c) vāśrevosrā taruṇaṃ stanasyum imaṃ devāso abhihiṅkṛṇota ||37||

(AVŚ_12,3.38a) upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ |
(AVŚ_12,3.38c) tasmiṃ chrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ pra yachān ||38||

(AVŚ_12,3.39a) yadyaj jāyā pacati tvat paraḥparaḥ patir vā jāye tvat tiraḥ |
(AVŚ_12,3.39c) saṃ tat sṛjethāṃ saha vāṃ tad astu saṃpādayantau saha lokam ekam ||39||

(AVŚ_12,3.40a) yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ |
(AVŚ_12,3.40c) sarvāṃs tāṃ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān ||40|| {16}

(AVŚ_12,3.41a) vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ |
(AVŚ_12,3.41c) sarvās tā ava rundhe svargaḥ ṣaṣṭyāṃ śaratsu nidhipā abhīchāt ||41||

(AVŚ_12,3.42a) nidhiṃ nidhipā abhy enam ichād anīśvarā abhitaḥ santu ye 'nye |
(AVŚ_12,3.42c) asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat ||42||

(AVŚ_12,3.43a) agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā pra pāsta |
(AVŚ_12,3.43c) nudāma enam apa rudhmo asmad ādityā enam aṅgirasaḥ sacantām ||43||
(AVŚ_12,3.44a) ādityebhyo aṅgirobhyo madhv idaṃ ghṛtena miśraṃ prati vedayāmi |
(AVŚ_12,3.44c) śuddhahastau brāhmaṇasyānihatyaitaṃ svargaṃ sukṛtāv apītam ||44||

(AVŚ_12,3.45a) idaṃ prāpam uttamaṃ kāṇḍam asya yasmāl lokāt parameṣṭhī samāpa |
(AVŚ_12,3.45c) ā siñca sarpir ghṛtavat sam aṅgdhy eṣa bhāgo aṅgiraso no atra ||45||

(AVŚ_12,3.46a) satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ pari dadma etam |
(AVŚ_12,3.46c) mā no dyūte 'va gān mā samityāṃ mā smānyasmā ut sṛjatā purā mat ||46||

(AVŚ_12,3.47a) ahaṃ pacāmy ahaṃ dadāmi mamed u karman karuṇe 'dhi jāyā |
(AVŚ_12,3.47c) kaumāro loko ajaniṣṭa putro 'nvārabhethāṃ vaya uttarāvat ||47||

(AVŚ_12,3.48a) na kilbiṣam atra nādhāro asti na yan mitraiḥ samamamāna eti |
(AVŚ_12,3.48c) anūnaṃ pātraṃ nihitaṃ na etat paktāraṃ pakvaḥ punar ā viśāti ||48||

(AVŚ_12,3.49a) priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti |
(AVŚ_12,3.49c) dhenur anaḍvān vayovaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu ||49||

(AVŚ_12,3.50a) sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn |
(AVŚ_12,3.50c) yāvanto devā divy ātapanti hiraṇyaṃ jyotiḥ pacato babhūva ||50|| {17}

(AVŚ_12,3.51a) eṣā tvacāṃ puruṣe saṃ babhūvānagnāḥ sarve paśavo ye anye |
(AVŚ_12,3.51c) kṣatreṇātmānaṃ pari dhāpayātho 'motaṃ vāso mukham odanasya ||51||

(AVŚ_12,3.52a) yad akṣeṣu vadā yat samityāṃ yad vā vadā anṛtaṃ vittakāmyā |
(AVŚ_12,3.52c) samānaṃ tantum abhi samvasānau tasmint sarvaṃ śamalaṃ sādayāthaḥ ||52||

(AVŚ_12,3.53a) varṣaṃ vanuṣvāpi gacha devāṃs tvaco dhūmaṃ pary ut pātayāsi |
(AVŚ_12,3.53c) viśvavyacā ghṛtapṛṣṭho bhaviṣyant sayonir lokam upa yāhy etam ||53||

(AVŚ_12,3.54a) tanvaṃ svargo bahudhā vi cakre yathā vida ātmann anyavarṇām |
(AVŚ_12,3.54c) apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi ||54||

(AVŚ_12,3.55a) prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate |
(AVŚ_12,3.55c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.55e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||55||

(AVŚ_12,3.56a) dakṣiṇāyai tvā diśa indrāyādhipataye tiraścirājaye rakṣitre yamāyeṣumate |
(AVŚ_12,3.56c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.56e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||56||

(AVŚ_12,3.57a) pratīcyai tvā diśe varuṇāyādhipataye pṛdākave rakṣitre 'nnāyeṣumate |
(AVŚ_12,3.57c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.57e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||57||

(AVŚ_12,3.58a) udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai |
(AVŚ_12,3.58c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.58e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||58||

(AVŚ_12,3.59a) dhruvāyai tvā diśe viṣṇave 'dhipataye kalmāṣagrīvāya rakṣitra oṣadhībhya iṣumatībhyaḥ |
(AVŚ_12,3.59c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.59e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||59||

(AVŚ_12,3.60a) ūrdhvāyai tvā diśe bṛhaspataye 'dhipataye śvitrāya rakṣitre varṣāyeṣumate |
(AVŚ_12,3.60c) etaṃ pari dadmas taṃ no gopāyatāsmākam aitoḥ |
(AVŚ_12,3.60e) diṣṭaṃ no atra jarase ni neṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha saṃ bhavema ||60|| {18}



(AVŚ_12,4.1a) dadāmīty eva brūyād anu cainām abhutsata |
(AVŚ_12,4.1c) vaśāṃ brahmabhyo yācadbhyas tat prajāvad apatyavat ||1||

(AVŚ_12,4.2a) prajayā sa vi krīṇīte paśubhiś copa dasyati |
(AVŚ_12,4.2c) ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati ||2||

(AVŚ_12,4.3a) kūṭayāsya saṃ śīryante śloṇayā kāṭam ardati |
(AVŚ_12,4.3c) baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam ||3||

(AVŚ_12,4.4a) vilohito adhiṣṭhānāc chakno vindati gopatim |
(AVŚ_12,4.4c) tathā vaśāyāḥ saṃvidyaṃ duradabhnā hy ucyase ||4||

(AVŚ_12,4.5a) pador asyā adhiṣṭhānād viklindur nāma vindati |
(AVŚ_12,4.5c) anāmanāt saṃ śīryante yā mukhenopajighrati ||5||

(AVŚ_12,4.6a) yo asyāḥ karṇāv āskunoty ā sa deveṣu vṛścate |
(AVŚ_12,4.6c) lakṣma kurva iti manyate kanīyaḥ kṛṇute svam ||6||

(AVŚ_12,4.7a) yad asyāḥ kasmai cid bhogāya bālān kaś cit prakṛntati |
(AVŚ_12,4.7c) tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ ||7||

(AVŚ_12,4.8a) yad asyā gopatau satyā loma dhvāṅkṣo ajīhiḍat |
(AVŚ_12,4.8c) tataḥ kumārā mriyante yakṣmo vindaty anāmanāt ||8||

(AVŚ_12,4.9a) yad asyāḥ palpūlanaṃ śakṛd dāsī samasyati |
(AVŚ_12,4.9c) tato 'parūpaṃ jāyate tasmād avyeṣyad enasaḥ ||9||

(AVŚ_12,4.10a) jāyamānābhi jāyate devānt sabrāhmaṇān vaśā |
(AVŚ_12,4.10c) tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam ||10|| {19}

(AVŚ_12,4.11a) ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā |
(AVŚ_12,4.11c) brahmajyeyaṃ tad abruvan ya enāṃ nipriyāyate ||11||

(AVŚ_12,4.12a) ya ārṣeyebhyo yācadbhyo devānāṃ gāṃ na ditsati |
(AVŚ_12,4.12c) ā sa deveṣu vṛścate brāhmaṇānāṃ ca manyave ||12||

(AVŚ_12,4.13a) yo asya syād vaśābhogo anyām icheta tarhi saḥ |
(AVŚ_12,4.13c) hiṃste adattā puruṣaṃ yācitāṃ ca na ditsati ||13||

(AVŚ_12,4.14a) yathā śevadhir nihito brāhmaṇānāṃ tathā vaśā |
(AVŚ_12,4.14c) tām etad achāyanti yasmin kasmiṃś ca jāyate ||14||

(AVŚ_12,4.15a) svam etad achāyanti yad vaśāṃ brāhmaṇā abhi |
(AVŚ_12,4.15c) yathainān anyasmin jinīyād evāsyā nirodhanam ||15||

(AVŚ_12,4.16a) cared evā traihāyaṇād avijñātagadā satī |
(AVŚ_12,4.16c) vaśāṃ ca vidyān nārada brāhmaṇās tarhy eṣyāḥ ||16||

(AVŚ_12,4.17a) ya enām avaśām āha devānāṃ nihitaṃ nidhim |
(AVŚ_12,4.17c) ubhau tasmai bhavāśarvau parikramyeṣum asyataḥ ||17||

(AVŚ_12,4.18a) yo asyā ūdho na vedātho asyā stanān uta |
(AVŚ_12,4.18c) ubhayenaivāsmai duhe dātuṃ ced aśakad vaśām ||18||

(AVŚ_12,4.19a) duradabhnainam ā śaye yācitāṃ ca na ditsati |
(AVŚ_12,4.19c) nāsmai kāmāḥ sam ṛdhyante yām adattvā cikīrṣati ||19||

(AVŚ_12,4.20a) devā vaśām ayācan mukhaṃ kṛtvā brāhmaṇam |
(AVŚ_12,4.20c) teṣāṃ sarveṣām adadad dheḍaṃ ny eti mānuṣaḥ ||20|| {20}

(AVŚ_12,4.21a) heḍaṃ paśūnāṃ ny eti brāhmaṇebhyo 'dadad vaśām |
(AVŚ_12,4.21c) devānāṃ nihitaṃ bhāgaṃ martyaś cen nipriyāyate ||21||

(AVŚ_12,4.22a) yad anye śataṃ yāceyur brāhmaṇā gopatiṃ vaśām |
(AVŚ_12,4.22c) athaināṃ devā abruvann evaṃ ha viduṣo vaśā ||22||

(AVŚ_12,4.23a) ya evaṃ viduṣe 'dattvāthānyebhyo dadad vaśām |
(AVŚ_12,4.23c) durgā tasmā adhiṣṭhāne pṛthivī sahadevatā ||23||

(AVŚ_12,4.24a) devā vaśām ayācan yasminn agre ajāyata |
(AVŚ_12,4.24c) tām etāṃ vidyān nāradaḥ saha devair ud ājata ||24||

(AVŚ_12,4.25a) anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam |
(AVŚ_12,4.25c) brāhmaṇaiś ca yācitām athaināṃ nipriyāyate ||25||

(AVŚ_12,4.26a) agnīṣomābhyāṃ kāmāya mitrāya varuṇāya ca |
(AVŚ_12,4.26c) tebhyo yācanti brāhmaṇās teṣv ā vṛścate 'dadat ||26||

(AVŚ_12,4.27a) yāvad asyā gopatir nopaśṛṇuyād ṛcaḥ svayam |
(AVŚ_12,4.27c) cared asya tāvad goṣu nāsya śrutvā gṛhe vaset ||27||

(AVŚ_12,4.28a) yo asyā ṛca upaśrutyātha goṣv acīcarat |
(AVŚ_12,4.28c) āyuś ca tasya bhūtiṃ ca devā vṛścanti hīḍitāḥ ||28||

(AVŚ_12,4.29a) vaśā carantī bahudhā devānāṃ nihito nidhiḥ |
(AVŚ_12,4.29c) āviṣ kṛṇuṣva rūpāṇi yadā sthāma jighāṃsati ||29||

(AVŚ_12,4.30a) āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati |
(AVŚ_12,4.30c) atho ha brahmabhyo vaśā yāñcyāya kṛṇute manaḥ ||30|| {21}

(AVŚ_12,4.31a) manasā saṃ kalpayati tad devāṃ api gachati |
(AVŚ_12,4.31c) tato ha brahmāṇo vaśām upaprayanti yācitum ||31||

(AVŚ_12,4.32a) svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ |
(AVŚ_12,4.32c) dānena rājanyo vaśāyā mātur heḍam na gachati ||32||

(AVŚ_12,4.33a) vaśā mātā rājanyasya tathā saṃbhūtam agraśaḥ |
(AVŚ_12,4.33c) tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate ||33||

(AVŚ_12,4.34a) yathājyaṃ pragṛhītam ālumpet sruco agnaye |
(AVŚ_12,4.34c) evā ha brahmabhyo vaśām agnaya ā vṛścate 'dadat ||34||

(AVŚ_12,4.35a) puroḍāśavatsā sudughā loke 'smā upa tiṣṭhati |
(AVŚ_12,4.35c) sāsmai sarvān kāmān vaśā pradaduṣe duhe ||35||

(AVŚ_12,4.36a) sarvān kāmān yamarājye vaśā pradaduṣe duhe |
(AVŚ_12,4.36c) athāhur nārakaṃ lokaṃ nirundhānasya yācitām ||36||

(AVŚ_12,4.37a) pravīyamānā carati kruddhā gopataye vaśā |
(AVŚ_12,4.37c) vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām ||37||

(AVŚ_12,4.38a) yo vehataṃ manyamāno 'mā ca pacate vaśām |
(AVŚ_12,4.38c) apy asya putrān pautrāṃś ca yācayate bṛhaspatiḥ ||38||

(AVŚ_12,4.39a) mahad eṣāva tapati carantī goṣu gaur api |
(AVŚ_12,4.39c) atho ha gopataye vaśādaduṣe viṣaṃ duhe ||39||

(AVŚ_12,4.40a) priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate |
(AVŚ_12,4.40c) atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt ||40|| {22}

(AVŚ_12,4.41a) yā vaśā udakalpayan devā yajñād udetya |
(AVŚ_12,4.41c) tāsāṃ viliptyaṃ bhīmām udākuruta nāradaḥ ||41||

(AVŚ_12,4.42a) tāṃ devā amīmāṃsanta vaśeyā3m avaśeti |
(AVŚ_12,4.42c) tām abravīn nārada eṣā vaśānāṃ vaśatameti ||42||

(AVŚ_12,4.43a) kati nu vaśā nārada yās tvaṃ vettha manuṣyajāḥ |
(AVŚ_12,4.43c) tās tvā pṛchāmi vidvāṃsaṃ kasyā nāśnīyād abrāhmaṇaḥ ||43||

(AVŚ_12,4.44a) viliptyā bṛhaspate yā ca sūtavaśā vaśā |
(AVŚ_12,4.44c) tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām ||44||

(AVŚ_12,4.45a) namas te astu nāradānuṣṭhu viduṣe vaśā |
(AVŚ_12,4.45c) katamāsāṃ bhīmatamā yām adattvā parābhavet ||45||

(AVŚ_12,4.46a) viliptī yā bṛhaspate 'tho sūtavaśā vaśā |
(AVŚ_12,4.46c) tasyā nāśnīyād abrāhmaṇo ya āśaṃseta bhūtyām ||46||

(AVŚ_12,4.47a) trīṇi vai vaśājātāni viliptī sūtavaśā vaśā |
(AVŚ_12,4.47c) tāḥ pra yached brahmabhyaḥ so 'nāvraskaḥ prajāpatau ||47||

(AVŚ_12,4.48a) etad vo brāhmaṇā havir iti manvīta yācitaḥ |
(AVŚ_12,4.48c) vaśāṃ ced enaṃ yāceyur yā bhīmādaduṣo gṛhe ||48||

(AVŚ_12,4.49a) devā vaśāṃ pary avadan na no 'dād iti hīḍitāḥ |
(AVŚ_12,4.49c) etābhir ṛgbhir bhedaṃ tasmād vai sa parābhavat ||49||

(AVŚ_12,4.50a) utaināṃ bhedo nādadād vaśām indreṇa yācitaḥ |
(AVŚ_12,4.50c) tasmāt taṃ devā āgaso 'vṛścann ahamuttare ||50||

(AVŚ_12,4.51a) ye vaśāyā adānāya vadanti parirāpiṇaḥ |
(AVŚ_12,4.51c) indrasya manyave jālmā ā vṛścante acittyā ||51||

(AVŚ_12,4.52a) ye gopatiṃ parāṇīyāthāhur mā dadā iti |
(AVŚ_12,4.52c) rudrasyāstāṃ te hetīṃ pari yanty acittyā ||52||

(AVŚ_12,4.53a) yadi hutaṃ yady ahutām amā ca pacate vaśām |
(AVŚ_12,4.53c) devānt sabrāhmaṇān ṛtvā jihmo lokān nir ṛchati ||53|| {23}


(AVŚ_12,5.53a) śrameṇa tapasā sṛṣṭā brahmaṇā vittā rte śritā ||1||

(AVŚ_12,5.2a) satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā ||2||

(AVŚ_12,5.3a) svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam ||3||

(AVŚ_12,5.4a) brahma padavāyaṃ brāhmaṇo 'dhipatiḥ ||4||

(AVŚ_12,5.5a) tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya ||5||

(AVŚ_12,5.6a) apa krāmati sūnṛtā vīryaṃ punyā lakṣmīḥ ||6|| {24}

(AVŚ_12,5.7a) ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca ||7||

(AVŚ_12,5.8a) brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca ||8||

(AVŚ_12,5.9a) āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca ||9||

(AVŚ_12,5.10a) payaś ca rasaś cānnaṃ cānnādyaṃ ca rtaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca ||10||

(AVŚ_12,5.11a) tāni sarvāṇy apa krāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya ||11|| {25}

(AVŚ_12,5.12a) saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā ||12||

(AVŚ_12,5.13a) sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ ||13||

(AVŚ_12,5.14a) sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ ||14||

(AVŚ_12,5.15a) sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ padvīṣa ā dyati ||15||

(AVŚ_12,5.16a) meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā ||16||

(AVŚ_12,5.17a) tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā ||17||

(AVŚ_12,5.18a) vajro dhāvantī vaiśvānara udvītā ||18||

(AVŚ_12,5.19a) hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā ||19||

(AVŚ_12,5.20a) kṣurapavir īkṣamāṇā vāśyamānābhi sphūrjati ||20||

(AVŚ_12,5.21a) mṛtyur hiṅkṛṇvaty ugro devaḥ puchaṃ paryasyantī ||21||

(AVŚ_12,5.22a) sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī ||22||

(AVŚ_12,5.23a) menir duhyamānā śīrṣaktir dugdhā ||23||

(AVŚ_12,5.24a) sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā ||24||
(AVŚ_12,5.25a) śaravyā mukhe 'pinahyamāna ṛtir hanyamānā ||25||

(AVŚ_12,5.26a) aghaviṣā nipatantī tamo nipatitā ||26||

(AVŚ_12,5.27a) anugachantī prāṇān upa dāsayati brahmagavī brahmajyasya ||27|| {26}

(AVŚ_12,5.28a) vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā ||28||

(AVŚ_12,5.29a) devahetir hriyamāṇā vyṛddhir hṛtā ||29||

(AVŚ_12,5.30a) pāpmādhidhīyamānā pāruṣyam avadhīyamānā ||30||

(AVŚ_12,5.31a) viṣaṃ prayasyantī takmā prayastā ||31||

(AVŚ_12,5.32a) aghaṃ pracyamānā duṣvapnyaṃ pakvā ||32||
(AVŚ_12,5.33a) mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā ||33||

(AVŚ_12,5.34a) asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā ||34||

(AVŚ_12,5.35a) abhūtir upahriyamāṇā parābhūtir upahṛtā ||35||

(AVŚ_12,5.36a) śarvaḥ kruddhaḥ piśyamānā śimidā piśitā ||36||

(AVŚ_12,5.37a) avartir aśyamānā nirṛtir aśitā ||37||

(AVŚ_12,5.38a) aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca ||38|| {27}

(AVŚ_12,5.39a) tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam ||39||

(AVŚ_12,5.40a) asvagatā parihṇutā ||40||

(AVŚ_12,5.41a) agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti ||41||

(AVŚ_12,5.42a) sarvāsyāṅgā parvā mūlāni vṛścati ||42||

(AVŚ_12,5.43a) chinatty asya pitṛbandhu parā bhāvayati mātṛbandhu ||43||

(AVŚ_12,5.44a) vivāhāṃ jñātīnt sarvān api kṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā ||44||

(AVŚ_12,5.45a) avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate ||45||

(AVŚ_12,5.46a) ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte ||46|| {28}

(AVŚ_12,5.47a) kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam ||47||

(AVŚ_12,5.48a) kṣipraṃ vai tasyādahanaṃ pari nṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam ||48||

(AVŚ_12,5.49a) kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam ||49||

(AVŚ_12,5.50a) kṣipraṃ vai tasya pṛchanti yat tad āsī3d idaṃ nu tā3d iti ||50||

(AVŚ_12,5.51a) chindhy ā chindhi pra chindhy api kṣāpaya kṣāpaya ||51||

(AVŚ_12,5.52a) ādadānam āṅgirasi brahmajyam upa dāsaya ||52||

(AVŚ_12,5.53a) vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā ||53||

(AVŚ_12,5.54a) oṣantī samoṣantī brahmaṇo vajraḥ ||54||

(AVŚ_12,5.55a) kṣurapavir mṛtyur bhūtvā vi dhāva tvam ||55||

(AVŚ_12,5.56a) ā datse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ ||56||

(AVŚ_12,5.57a) ādāya jītaṃ jītāya loke 'muṣmin pra yachasi ||57||

(AVŚ_12,5.58a) aghnye padavīr bhava brāhmaṇasyābhiśastyā ||58||

(AVŚ_12,5.59a) meniḥ śaravyā bhavāghād aghaviṣā bhava ||59||

(AVŚ_12,5.60a) aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ ||60||

(AVŚ_12,5.61a) tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam ||61|| {29}

(AVŚ_12,5.62a) vṛśca pra vṛśca saṃ vṛśca daha pra daha saṃ daha ||62||

(AVŚ_12,5.63a) brahmajyaṃ devy aghnya ā mūlād anusaṃdaha ||63||

(AVŚ_12,5.64a) yathāyād yamasādanāt pāpalokān parāvataḥ ||64||

(AVŚ_12,5.65a) evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ ||65||

(AVŚ_12,5.66a) vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā ||66||

(AVŚ_12,5.67a) pra skandhān pra śiro jahi ||67||

(AVŚ_12,5.68a) lomāny asya saṃ chindhi tvacam asya vi veṣṭaya ||68||

(AVŚ_12,5.69a) māṃsāny asya śātaya snāvāny asya saṃ vṛha ||69||

(AVŚ_12,5.70a) asthīny asya pīḍaya majjānam asya nir jahi ||70||

(AVŚ_12,5.71a) sarvāsyāṅgā parvāṇi vi śrathaya ||71||

(AVŚ_12,5.72a) agnir enaṃ kravyāt pṛthivyā nudatām ud oṣatu vāyur antarikṣān mahato varimṇaḥ ||72||

(AVŚ_12,5.73a) sūrya enaṃ divaḥ pra ṇudatāṃ ny oṣatu ||73|| {30}



(AVŚ_13,1.1a) udehi vājin yo apsv antar idaṃ rāṣṭraṃ pra viśa sūnṛtāvat |
(AVŚ_13,1.1c) yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu ||1||

(AVŚ_13,1.2a) ud vāja ā gan yo apsv antar viśa ā roha tvadyonayo yāḥ |
(AVŚ_13,1.2c) somaṃ dadhāno 'pa oṣadhīr gāś catuṣpado dvipada ā veśayeha ||2||

(AVŚ_13,1.3a) yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn |
(AVŚ_13,1.3c) ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ ||3||

(AVŚ_13,1.4a) ruho ruroha rohita ā ruroha garbho janīnāṃ januṣām upastham |
(AVŚ_13,1.4c) tābhiḥ saṃrabdham anv avindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ ||4||

(AVŚ_13,1.5a) ā te rāṣṭram iha rohito 'hārṣīd vy āsthan mṛdho abhayaṃ te abhūt |
(AVŚ_13,1.5c) tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātām iha śakvarībhiḥ ||5||

(AVŚ_13,1.6a) rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna |
(AVŚ_13,1.6c) tatra śiśriye 'ja ekapādo 'dṛṃhad dyāvāpṛthivī balena ||6||

(AVŚ_13,1.7a) rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ |
(AVŚ_13,1.7c) tenāntarikṣaṃ vimitā rajāṃsi tena devā amṛtam anv avindan ||7||

(AVŚ_13,1.8a) vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca |
(AVŚ_13,1.8c) divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena ||8||

(AVŚ_13,1.9a) yās te ruhaḥ praruho yās ta āruho yābhir āpṛṇāsi divam antarikṣam |
(AVŚ_13,1.9c) tāsāṃ brahmaṇā payasā vavṛdhāno viśi rāṣṭre jāgṛhi rohitasya ||9||

(AVŚ_13,1.10a) yas te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ |
(AVŚ_13,1.10c) tās tvā viśantu manasā śivena saṃmātā vatso abhy etu rohitaḥ ||10|| {1}

(AVŚ_13,1.11a) ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ |
(AVŚ_13,1.11c) tigmenāgnir jyotiṣā vi bhāti tṛtīye cakre rajasi priyāṇi ||11||

(AVŚ_13,1.12a) sahasraśṛṅgo vṛṣabho jātavedā ghṛtāhutaḥ somapṛṣṭhaḥ suvīraḥ |
(AVŚ_13,1.12c) mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi ||12||

(AVŚ_13,1.13a) rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi |
(AVŚ_13,1.13c) rohitaṃ devā yanti sumanasyamānāḥ sa mā rohaiḥ sāmityai rohayatu ||13||

(AVŚ_13,1.14a) rohito yajñaṃ vy adadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ |
(AVŚ_13,1.14c) voceyaṃ te nābhiṃ bhuvanasyādhi majmani ||14||

(AVŚ_13,1.15a) ā tvā ruroha bṛhaty uta paṅktir ā kakub varcasā jātavedaḥ |
(AVŚ_13,1.15c) ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha ||15||

(AVŚ_13,1.16a) ayaṃ vaste garbhaṃ pṛthivyā divaṃ vaste 'yam antarikṣam |
(AVŚ_13,1.16c) ayaṃ bradhnasya viṣṭapi svar lokān vy ānaśe ||16||

(AVŚ_13,1.17a) vācas pate pṛthivī naḥ syonā syonā yonis talpā naḥ suśevā |
(AVŚ_13,1.17c) ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu ||17||

(AVŚ_13,1.18a) vācas pata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ |
(AVŚ_13,1.18c) ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu ||18||

(AVŚ_13,1.19a) vācas pate saumanasaṃ manaś ca goṣṭhe no gā janaya yoniṣu prajāḥ |
(AVŚ_13,1.19c) ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary aham āyuṣā varcasā dadhātu ||19||

(AVŚ_13,1.20a) pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā |
(AVŚ_13,1.20c) sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sunṛtāvat ||20|| {2}

(AVŚ_13,1.21a) yaṃ tvā pṛṣatī rathe praṣṭir vahati rohita |
(AVŚ_13,1.21c) śubhā yāsi riṇann apaḥ ||21||

(AVŚ_13,1.22a) anuvratā rohiṇī rohitasya sūriḥ suvarṇā bṛhatī suvarcāḥ |
(AVŚ_13,1.22c) tayā vājān viśvarūpāṃ jayema tayā viśvāḥ pṛtanā abhi ṣyāma ||22||

(AVŚ_13,1.23a) idaṃ sado rohiṇī rohitasyāsau panthāḥ pṛṣatī yena yāti |
(AVŚ_13,1.23c) tāṃ gandharvāḥ kaśyapā un nayanti tāṃ rakṣanti kavayo 'pramādam ||23||

(AVŚ_13,1.24a) sūryasyāśvā harayaḥ ketumantaḥ sadā vahanty amṛtāḥ sukhaṃ ratham |
(AVŚ_13,1.24c) ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm ā viveśa ||24||

(AVŚ_13,1.25a) yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva |
(AVŚ_13,1.25c) yo viṣṭabhnāti pṛthivīṃ divaṃ ca tasmād devā adhi sṛṣṭīḥ sṛjante ||25||

(AVŚ_13,1.26a) rohito divam āruhan mahataḥ pary arṇavāt |
(AVŚ_13,1.26c) sarvo ruroha rohito ruhaḥ ||26||

(AVŚ_13,1.27a) vi mimīṣva payasvatīṃ ghṛtācīṃ devānāṃ dhenur anapaspṛg eṣā |
(AVŚ_13,1.27c) indraḥ somaṃ pibatu kṣemo astv agniḥ pra stautu vi mṛdho nudasva ||27||

(AVŚ_13,1.28a) samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ |
(AVŚ_13,1.28c) abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama ||28||

(AVŚ_13,1.29a) hantv enān pra dahatv arir yo naḥ pṛtanyati |
(AVŚ_13,1.29c) kravyādāgninā vayaṃ sapatnān pra dahāmasi ||29||

(AVŚ_13,1.30a) avācīnān ava jahīndra vajreṇa bāhumān |
(AVŚ_13,1.30c) adhā sapatnān māmakān agnes tejobhir ādiṣi ||30|| {3}

(AVŚ_13,1.31a) agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate |
(AVŚ_13,1.31c) indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ ||31||

(AVŚ_13,1.32a) udyaṃs tvaṃ deva sūrya sapatnān ava me jahi |
(AVŚ_13,1.32c) avainān aśmanā jahi te yantv adhamaṃ tamaḥ ||32||

(AVŚ_13,1.33a) vatso virājo vṛṣabho matīnām ā ruroha śukrapṛṣṭho 'ntarikṣam |
(AVŚ_13,1.33c) ghṛtenārkam abhy arcanti vatsaṃ brahma santaṃ brahmaṇā vardhayanti ||33||

(AVŚ_13,1.34a) divaṃ ca roha pṛthivīṃ ca roha rāṣṭraṃ ca roha draviṇaṃ ca roha |
(AVŚ_13,1.34c) prajāṃ ca rohāmṛtaṃ ca roha rohitena tanvaṃ saṃ spṛṣasva ||34||

(AVŚ_13,1.35a) ye devā rāṣṭrabhṛto 'bhito yanti sūryam |
(AVŚ_13,1.35c) taiṣ ṭe rohitaḥ samvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ ||35||

(AVŚ_13,1.36a) ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti |
(AVŚ_13,1.36c) tiraḥ samudram ati rocase 'rṇavam ||36||

(AVŚ_13,1.37a) rohite dyāvāpṛthivī adhi śrite vasujiti gojiti saṃdhanājiti |
(AVŚ_13,1.37c) sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani ||37||

(AVŚ_13,1.38a) yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām |
(AVŚ_13,1.38c) yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ ||38||

(AVŚ_13,1.39a) amutra sann iha vetthetaḥ saṃs tāni paśyasi |
(AVŚ_13,1.39c) itaḥ paśyanti rocanaṃ divi sūryaṃ vipaścitam ||39||

(AVŚ_13,1.40a) devo devān marcayasy antaś carasy arṇave |
(AVŚ_13,1.40c) samānam agnim indhate taṃ viduḥ kavayaḥ pare ||40|| {4}

(AVŚ_13,1.41a) avaḥ pareṇa para enāvareṇa padā vatsaṃ bibratī gaur ud asthāt |
(AVŚ_13,1.41c) sā kadrīcī kaṃ svid ardhaṃ parāgāt kva svit sūte nahi yūthe asmin ||41||

(AVŚ_13,1.42a) ekapadī dvipadī sā catuṣpady aṣṭāpadī navapadī babhūvuṣī |
(AVŚ_13,1.42c) sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti ||42||

(AVŚ_13,1.43a) ārohan dyām amṛtaḥ prāva me vacaḥ |
(AVŚ_13,1.43c) ut tvā yajñā brahmapūtā vahanty adhvagato harayas tvā vahanti ||43||

(AVŚ_13,1.44a) veda tat te amartya yat ta ākramaṇaṃ divi |
(AVŚ_13,1.44c) yat te sadhasthaṃ parame vyoman ||44||

(AVŚ_13,1.45a) sūryo dyāṃ sūryaḥ pṛṭhivīṃ sūrya āpo'ti paśyati |
(AVŚ_13,1.45c) sūryo bhūtasyaikaṃ cakṣur ā ruroha divaṃ mahīm ||45||

(AVŚ_13,1.46a) urvīr āsan paridhayo vedir bhūmir akalpata |
(AVŚ_13,1.46c) tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ ||46||

(AVŚ_13,1.47a) himaṃ ghraṃsaṃ cādhāya yūpān kṛtvā parvatān |
(AVŚ_13,1.47c) varṣājyāv agnī ījāte rohitasya svarvidaḥ ||47||

(AVŚ_13,1.48a) svarvido rohitasya brahmaṇāgniḥ sam idhyate |
(AVŚ_13,1.48c) tasmād ghraṃsas tasmād dhimas tasmād yajño 'jāyata ||48||

(AVŚ_13,1.49a) brahmaṇāgnī vāvṛdhānau brahmavṛddhau brahmāhutau |
(AVŚ_13,1.49c) brahmeddhāv agnī ījāte rohitasya svarvidaḥ ||49||

(AVŚ_13,1.50a) satye anyaḥ samāhito 'psv anyaḥ sam idhyate |
(AVŚ_13,1.50c) brahmeddhāv agnī ījāte rohitasya svarvidaḥ ||50|| {5}

(AVŚ_13,1.51a) yaṃ vātaḥ pariśumbhati yaṃ vendro brahmaṇaspatiḥ |
(AVŚ_13,1.51c) brahmeddhāvagnī ījāte rohitasya svarvidaḥ ||51||

(AVŚ_13,1.52a) vediṃ bhūmiṃ kalpayitvā divaṃ kṛtvā dakṣiṇām |
(AVŚ_13,1.52c) ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ ||52||

(AVŚ_13,1.53a) varṣam ājam ghraṃso agnir vedir bhūmir akalpata |
(AVŚ_13,1.53c) tatraitān parvatān agnir gīrbhir ūrdhvāṃ akalpayat ||53||

(AVŚ_13,1.54a) gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt |
(AVŚ_13,1.54c) tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam ||54||

(AVŚ_13,1.55a) sa yajñaḥ prathamo bhūto bhavyo ajāyata |
(AVŚ_13,1.55c) tasmād dha jajña idaṃ sarvaṃ yat kiṃ cedaṃ virocate rohitena ṛṣiṇābhṛtam ||55||

(AVŚ_13,1.56a) yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati |
(AVŚ_13,1.56c) tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param ||56||

(AVŚ_13,1.57a) yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā |
(AVŚ_13,1.57c) tasya vṛścāmi te mūlaṃ na chāyāṃ karavo 'param ||57||

(AVŚ_13,1.58a) yo adya deva sūrya tvāṃ ca māṃ cāntarāyati |
(AVŚ_13,1.58c) duṣvapnyaṃ tasmiṃ chamalaṃ duritāni ca mṛjmahe ||58||

(AVŚ_13,1.59a) mā pra gāma patho vayaṃ mā yajñād indra sominaḥ |
(AVŚ_13,1.59c) mānta sthur no arātayaḥ ||59||

(AVŚ_13,1.60a) yo yajñasya prasādhanas tantur deveṣv ātataḥ |
(AVŚ_13,1.60c) tam āhutam aśīmahi ||60|| {6}



(AVŚ_13,2.1a) ud asya ketavo divi śukrā bhrājanta īrate |
(AVŚ_13,2.1c) ādityasya nṛcakṣaso mahivratasya mīḍhuṣaḥ ||1||

(AVŚ_13,2.2a) diśāṃ prajñānāṃ svarayantam arciṣā supakṣam āśuṃ patayantam arṇave |
(AVŚ_13,2.2c) stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ ||2||

(AVŚ_13,2.3a) yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā |
(AVŚ_13,2.3c) tad āditya mahi tat te mahi śravo yad eko viśvaṃ pari bhūma jāyase ||3||

(AVŚ_13,2.4a) vipaścitaṃ taraṇiṃ bhrājamānaṃ vahanti yaṃ haritaḥ sapta bahvīḥ |
(AVŚ_13,2.4c) srutād yam attrir divam unnināya taṃ tvā paśyanti pariyāntam ājim ||4||

(AVŚ_13,2.5a) mā tvā dabhan pariyāntam ājiṃ svasti durgāṃ ati yāhi śībham |
(AVŚ_13,2.5c) divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi ||5||

(AVŚ_13,2.6a) svasti te sūrya carase rathāya yenobhāv antau pariyāsi sadyaḥ |
(AVŚ_13,2.6c) yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ ||6||

(AVŚ_13,2.7a) sukhaṃ sūrya ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭha vājinam |
(AVŚ_13,2.7c) yaṃ te vahanti harito vahiṣṭhāḥ śatam aśvā yadi vā sapta bahvīḥ ||7||

(AVŚ_13,2.8a) sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta |
(AVŚ_13,2.8c) amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat ||8||

(AVŚ_13,2.9a) ut ketunā bṛhatā deva āgann apāvṛk tamo 'bhi jyotir aśrait |
(AVŚ_13,2.9c) divyaḥ suparṇaḥ sa vīro vy akhyad aditeḥ putro bhuvanāni viśvā ||9||

(AVŚ_13,2.10a) udyan raśmīn ā tanuṣe viśvā rupāṇi puṣyasi |
(AVŚ_13,2.10c) ubhā samudrau kratunā vi bhāsi sarvāṃl lokān paribhūr bhrājamānaḥ ||10|| {7}

(AVŚ_13,2.11a) pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam |
(AVŚ_13,2.11c) viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti ||11||

(AVŚ_13,2.12a) divi tvāttrir adhārayat sūryā māsāya kartave |
(AVŚ_13,2.12c) sa eṣi sudhṛtas tapan viśvā bhūtāvacākaśat ||12||

(AVŚ_13,2.13a) ubhāv antau sam arṣasi vatsaḥ saṃmātarāv iva |
(AVŚ_13,2.13c) nanv etad itaḥ purā brahma devā amī viduḥ ||13||

(AVŚ_13,2.14a) yat samudram anu śritaṃ tat siṣāsati sūryaḥ |
(AVŚ_13,2.14c) adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ ||14||

(AVŚ_13,2.15a) taṃ sam āpnoti jūtibhis tato nāpa cikitsati |
(AVŚ_13,2.15c) tenāmṛtasya bhakṣaṃ devānāṃ nāva rundhate ||15||

(AVŚ_13,2.16a) ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
(AVŚ_13,2.16c) dṛśe viśvāya sūryam ||16||

(AVŚ_13,2.17a) apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ |
(AVŚ_13,2.17c) sūrāya viśvacakṣase ||17||

(AVŚ_13,2.18a) adṛśrann asya ketavo vi raśmayo janāṃ anu |
(AVŚ_13,2.18c) bhrājanto agnayo yathā ||18||

(AVŚ_13,2.19a) taraṇir viśvadarśato jyotiṣkṛd asi sūrya |
(AVŚ_13,2.19c) viśvam ā bhāsi rocana ||19||

(AVŚ_13,2.20a) pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣīḥ |
(AVŚ_13,2.20c) pratyaṅ viśvaṃ svar dṛśe ||20|| {8}

(AVŚ_13,2.21a) yenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu |
(AVŚ_13,2.21c) tvaṃ varuṇa paśyasi ||21||

(AVŚ_13,2.22a) vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ |
(AVŚ_13,2.22c) paśyan janmāni sūrya ||22||

(AVŚ_13,2.23a) sapta tvā harito rathe vahanti deva sūrya |
(AVŚ_13,2.23c) śociṣkeśaṃ vicakṣaṇam ||23||

(AVŚ_13,2.24a) ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
(AVŚ_13,2.24c) tābhir yāti svayuktibhiḥ ||24||

(AVŚ_13,2.25a) rohito divam āruhat tapasā tapasvī |
(AVŚ_13,2.25c) sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva ||25||

(AVŚ_13,2.26a) yo viśvacarṣaṇir uta viśvatomukho yo viśvataspāṇir uta viśvataspṛthaḥ |
(AVŚ_13,2.26c) saṃ bāhubhyāṃ bharati saṃ patatrair dyāvāpṛthivī janayan deva ekaḥ ||26||

(AVŚ_13,2.27a) ekapād dvipado bhūyo vi cakrame dvipāt tripādam abhy eti paścāt |
(AVŚ_13,2.27c) dvipād dha ṣaṭpado bhūyo vi cakrame ta ekapadas tanvaṃ sam āsate ||27||

(AVŚ_13,2.28a) atandro yāsyan harito yad āsthād dve rūpe kṛṇute rocamānaḥ |
(AVŚ_13,2.28c) ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vi bhāsi ||28||

(AVŚ_13,2.29a) baṇ mahāṃ asi sūrya baḍ āditya mahāṃ asi |
(AVŚ_13,2.29c) mahāṃs te mahato mahimā tvam āditya mahāṃ asi ||29||

(AVŚ_13,2.30a) rocase divi rocase antarikṣe pataṅga pṛthivyāṃ rocase rocase apsv antaḥ |
(AVŚ_13,2.30c) ubhā samudrau rucyā vy āpitha devo devāsi mahiṣaḥ svarjit ||30|| {9}

(AVŚ_13,2.31a) arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ |
(AVŚ_13,2.31c) viṣṇur vicittaḥ śavasādhitiṣṭhan pra ketunā sahate viśvam ejat ||31||

(AVŚ_13,2.32a) citrāś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam |
(AVŚ_13,2.32c) ahorātre pari sūryaṃ vasāne prāsya viśvā tirato vīryāṇi ||32||

(AVŚ_13,2.33a) tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ |
(AVŚ_13,2.33c) jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ ||33||

(AVŚ_13,2.34a) citraṃ devānām ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan |
(AVŚ_13,2.34c) divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ ||34||

(AVŚ_13,2.35a) citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ |
(AVŚ_13,2.35c) āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca ||35||

(AVŚ_13,2.36a) uccā patantam aruṇaṃ suparṇaṃ madhye divas taraṇiṃ bhrājamānam |
(AVŚ_13,2.36c) paśyama tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ ||36||

(AVŚ_13,2.37a) divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upa yāmi bhītaḥ |
(AVŚ_13,2.37c) sa naḥ sūrya pra tira dīrgham āyur mā riṣāma sumatau te syāma ||37||

(AVŚ_13,2.38a) sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam |
(AVŚ_13,2.38c) sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā ||38||

(AVŚ_13,2.39a) rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ |
(AVŚ_13,2.39c) rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat ||39||

(AVŚ_13,2.40a) rohito loko abhavad rohito 'ty atapad divam |
(AVŚ_13,2.40c) rohito raśmibhir bhūmiṃ samudram anu saṃ carat ||40|| {10}

(AVŚ_13,2.41a) sarvā diśaḥ sam acarad rohito 'dhipatir divaḥ |
(AVŚ_13,2.41c) divaṃ samudram ād bhūmiṃ sarvaṃ bhūtaṃ vi rakṣati ||41||

(AVŚ_13,2.42a) ārohan chukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ |
(AVŚ_13,2.42c) citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti ||42||

(AVŚ_13,2.43a) abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ |
(AVŚ_13,2.43c) sūryaṃ vayaṃ rajasi kṣiyantaṃ gātuvidaṃ havāmahe nādhamānāḥ ||43||

(AVŚ_13,2.44a) pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva |
(AVŚ_13,2.44c) viśvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi ||44||

(AVŚ_13,2.45a) pary asya mahimā pṛthivīṃ samudraṃ jyotiṣā vibhrājan pari dyām antarikṣam |
(AVŚ_13,2.45c) sarvaṃ saṃpaśyant suvidatro yajatra idaṃ śṛṇotu yad ahaṃ bravīmi ||45||

(AVŚ_13,2.46a) abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam |
(AVŚ_13,2.46c) yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha ||46|| {11}



(AVŚ_13,3.1a) ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste |
(AVŚ_13,3.1c) yasmin kṣiyanti pradiśaḥ ṣaḍ urvīr yāḥ pataṅgo anu vicākaśīti |
(AVŚ_13,3.1e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.2a) yasmād vātā ṛtuthā pavante yasmāt samudrā adhi vikṣaranti |
(AVŚ_13,3.2c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.2e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||2||

(AVŚ_13,3.3a) yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā |
(AVŚ_13,3.3c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.3e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||3||

(AVŚ_13,3.4a) yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti |
(AVŚ_13,3.4c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.4e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||4||

(AVŚ_13,3.5a) yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ |
(AVŚ_13,3.5c) yaḥ parasya prāṇaṃ paramasya teja ādade |
(AVŚ_13,3.5e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.6a) yasmin ṣaḍ urvīḥ pañca diśo adhiśritāś catasra āpo yajñasya trayo 'kṣarāḥ |
(AVŚ_13,3.6c) yo antarā rodasī kruddhaś cakṣuṣaikṣata |
(AVŚ_13,3.6e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇam jināti |

(AVŚ_13,3.7a) yo annādo annapatir babhūva brahmaṇas patir uta yaḥ |
(AVŚ_13,3.7c) bhūto bhaviṣyat bhuvanasya yas patiḥ |
(AVŚ_13,3.7e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.8a) ahorātrair vimitaṃ triṃśadaṅgaṃ trayodaśaṃ māsaṃ yo nirmimīte |
(AVŚ_13,3.8c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.8e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||8||

(AVŚ_13,3.9a) kṛsṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam ut patanti |
(AVŚ_13,3.9c) ta āvavṛtrant sadanād ṛtasya |
(AVŚ_13,3.9e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.10a) yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam |
(AVŚ_13,3.10c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.10e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||10|| {12}

(AVŚ_13,3.11a) bṛhad enam anu vaste purastād rathaṃtaraṃ prati gṛhṇāti paścāt |
(AVŚ_13,3.11c) jyotir vasāne sadam apramādam |
(AVŚ_13,3.11e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.12a) bṛhad anyataḥ pakṣa āsīd rathaṃtaram anyataḥ sabale sadhrīcī |
(AVŚ_13,3.12c) yad rohitam ajanayanta devāḥ |
(AVŚ_13,3.12e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.13a) sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan |
(AVŚ_13,3.13c) sa savitā bhūtvāntarikṣeṇa yāti sa indro bhūtvā tapati madhyato divam |
(AVŚ_13,3.13e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.14a) sahasrāhṇyaṃ viyatāv asya pakṣau harer haṃsasya patataḥ svargam |
(AVŚ_13,3.14c) sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā |
(AVŚ_13,3.14e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.15a) ayaṃ sa devo apsv antaḥ sahasramūlaḥ paruśāko attriḥ |
(AVŚ_13,3.15c) ya idaṃ viśvaṃ bhuvanaṃ jajāna |
(AVŚ_13,3.15e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.16a) śukraṃ vahanti harayo raghuṣyado devaṃ divi varcasā bhrājamānam |
(AVŚ_13,3.16c) yasyordhvā divaṃ tanvas tapanty arvāṅ suvarṇaiḥ paṭarair vi bhāti |
(AVŚ_13,3.16e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.17a) yenādityān haritaḥ samvahanti yena yajñena bahavo yanti prajānantaḥ |
(AVŚ_13,3.17c) yad ekaṃ jyotir bahudhā vibhāti |
(AVŚ_13,3.17e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.18a) sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā |
(AVŚ_13,3.18c) trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ |
(AVŚ_13,3.18e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.19a) aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām |
(AVŚ_13,3.19c) ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā |
(AVŚ_13,3.19e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.20a) saṃyañcaṃ tantuṃ pradiśo 'nu sarvā antar gāyatryām amṛtasya garbhe |
(AVŚ_13,3.20c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.20e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||20|| {13}

(AVŚ_13,3.21a) nimrucas tisro vyuṣo ha tisras trīṇi rajāṃsi divo aṅga tisraḥ |
(AVŚ_13,3.21c) vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma |
(AVŚ_13,3.21e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.22a) vi ya aurṇot pṛthivīṃ jāyamāna ā samudram adadhāt antarikṣe |
(AVŚ_13,3.22c) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |
(AVŚ_13,3.22e) ud vepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ||22||

(AVŚ_13,3.23a) tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha ud arocathā divi |
(AVŚ_13,3.23c) kim abhy ārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ |
(AVŚ_13,3.23e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.24a) ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ |
(AVŚ_13,3.24c) yo 'syeśe dvipado yaś catuṣpadaḥ |
(AVŚ_13,3.24e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.25a) ekapād dvipado bhūyo vi cakrame dvipāt tripādam abhy eti paścāt |
(AVŚ_13,3.25c) catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ |
(AVŚ_13,3.25e) tasya devasya kruddhasyaitad āgo ya evaṃ vidvāṃsaṃ brāhmaṇaṃ jināti |

(AVŚ_13,3.26a) kṛṣṇāyaḥ putro arjuno rātryā vatso 'jāyata |
(AVŚ_13,3.26c) sa ha dyām adhi rohati ruho ruroha rohitaḥ ||26|| {14}


(AVŚ_13,4.26a) sa eti savitā svar divas pṛṣṭhe 'vacākaśat ||1||

(AVŚ_13,4.2a) raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ ||2||

(AVŚ_13,4.3a) sa dhātā sa vidhartā sa vāyur nabha ucchritam ||3||

(AVŚ_13,4.4a) so 'ryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ ||4||

(AVŚ_13,4.5a) so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ ||5||

(AVŚ_13,4.6a) taṃ vatsā upa tiṣṭhanty ekaśīrṣāṇo yutā daśa ||6||

(AVŚ_13,4.7a) paścāt prāñca ā tanvanti yad udeti vi bhāsati ||7||

(AVŚ_13,4.8a) tasyaiṣa māruto gaṇaḥ sa eti śikyākṛtaḥ ||8||

(AVŚ_13,4.9a) raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ ||9||

(AVŚ_13,4.10a) tasyeme nava kośā viṣṭambhā navadhā hitāḥ ||10||

(AVŚ_13,4.11a) sa prajābhyo vi paśyati yac ca prāṇati yac ca na ||11||

(AVŚ_13,4.12a) tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva ||12||

(AVŚ_13,4.13a) ete asmin devā ekavṛto bhavanti ||13|| {15}

(AVŚ_13,4.14a) kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||14||

(AVŚ_13,4.15a) ya etaṃ devam ekavṛtaṃ veda ||15||

(AVŚ_13,4.16a) na dvitīyo na tṛtīyaś caturtho nāpy ucyate ||16||

(AVŚ_13,4.17a) na pañcamo na ṣaṣṭhaḥ saptamo nāpy ucyate ||17||

(AVŚ_13,4.18a) nāṣṭamo na navamo daśamo nāpy ucyate ||18||

(AVŚ_13,4.19a) sa sarvasmai vi paśyati yac ca prāṇati yac ca na ||19||

(AVŚ_13,4.20a) tam idaṃ nigataṃ sahaḥ sa eṣa eka ekavṛd eka eva ||20||

(AVŚ_13,4.21a) sarve asmin devā ekavṛto bhavanti ||21|| {16}

(AVŚ_13,4.22a) brahma ca tapaś ca kīrtiś ca yaśaś cāmbhaś ca nabhaś ca brāhmaṇavarcasaṃ cānnaṃ cānnādyaṃ ca ||2||

(AVŚ_13,4.23a) bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca ||23||

(AVŚ_13,4.24a) ya etaṃ devam ekavṛtaṃ veda ||24||

(AVŚ_13,4.25a) sa eva mṛtyuḥ so 'mṛtaṃ so 'bhvaṃ sa rakṣaḥ ||25||

(AVŚ_13,4.26a) sa rudro vasuvanir vasudeye namovāke vaṣaṭkāro 'nu saṃhitaḥ ||26||

(AVŚ_13,4.27a) tasyeme sarve yātava upa praśiṣam āsate ||27||

(AVŚ_13,4.28a) tasyāmū sarvā nakṣatrā vaśe candramasā saha ||28|| {17}

(AVŚ_13,4.29a) sa vā ahno 'jāyata tasmād ahar ajāyata ||29||

(AVŚ_13,4.30a) sa vai rātryā ajāyata tasmād rātrir ajāyata ||30||

(AVŚ_13,4.31a) sa vā antarikṣād ajāyata tasmād antarikṣam ajāyata ||31||

(AVŚ_13,4.32a) sa vai vāyor ajāyata tasmād vāyur ajāyata ||32||

(AVŚ_13,4.33a) sa vai divo 'jāyata tasmād dyaur adhi ajāyata ||33||

(AVŚ_13,4.34a) sa vai digbhyo 'jāyata tasmād diśo 'jāyanta ||34||

(AVŚ_13,4.35a) sa vai bhūmer ajāyata tasmād bhūmir ajāyata ||35||

(AVŚ_13,4.36a) sa vā agner ajāyata tasmād agnir ajāyata ||36||

(AVŚ_13,4.37a) sa vā adbhyo 'jāyata tasmād āpo 'jāyanta ||37||

(AVŚ_13,4.38a) sa vā ṛgbhyo 'jāyata tasmād ṛco 'jāyanta ||38||

(AVŚ_13,4.39a) sa vai yajñād ajāyata tasmād yajño 'jāyata ||39||

(AVŚ_13,4.40a) sa yajñas tasya yajñaḥ sa yajñasya śiras kṛtam ||40||

(AVŚ_13,4.41a) sa stanayati sa vi dyotate sa u aśmānam asyati ||41||

(AVŚ_13,4.42a) pāpāya vā bhadrāya vā puruṣāyāsurāya vā ||42||

(AVŚ_13,4.43a) yad vā kṛṇoṣy oṣadhīr yad vā varṣasi bhadrayā yad vā janyam avīvṛdhaḥ ||43||

(AVŚ_13,4.44a) tāvāṃs te maghavan mahimopo te tanvaḥ śatam ||44||

(AVŚ_13,4.45a) upo te badhve baddhāni yadi vāsi nyarbudam ||45|| {18}

(AVŚ_13,4.46a) bhūyān indro namurād bhūyān indrāsi mṛtyubhyaḥ ||46||

(AVŚ_13,4.47a) bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam ||47||

(AVŚ_13,4.48a) namas te astu paśyata paśya mā paśyata ||48||

(AVŚ_13,4.49a) annādyena yaśasā tejasā brāhmaṇavarcasena ||49||

(AVŚ_13,4.50a) ambho amo mahaḥ saha iti tvopāsmahe vayam ||50||

(AVŚ_13,4.51a) ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam ||51|| {19}

(AVŚ_13,4.52a) uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam ||52||

(AVŚ_13,4.53a) pratho varo vyaco loka iti tvopāsmahe vayam ||53||

(AVŚ_13,4.54a) bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam ||54||

(AVŚ_13,4.55a) namas te astu paśyata paśya mā paśyata ||55||

(AVŚ_13,4.56a) annādyena yaśasā tejasā brāhmaṇavarcasena ||56|| {20}



(AVŚ_14,1.1a) satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
(AVŚ_14,1.1c) ṛtenādityās tiṣṭhanti divi somo adhi śritaḥ ||1||

(AVŚ_14,1.2a) somenādityā balinaḥ somena pṛthivī mahī |
(AVŚ_14,1.2c) atho nakṣatrāṇām eṣām upasthe soma āhitaḥ ||2||

(AVŚ_14,1.3a) somaṃ manyate papivān yat saṃpiṃṣanty oṣadhim |
(AVŚ_14,1.3c) somaṃ yaṃ brahmāṇo vidur na tasyāśnāti pārthivaḥ ||3||

(AVŚ_14,1.4a) yat tvā soma prapibanti tata ā pyāyase punaḥ |
(AVŚ_14,1.4c) vāyuḥ somasya rakṣitā samānāṃ māsa ākṛtiḥ ||4||

(AVŚ_14,1.5a) āchadvidhānair gupito bārhataiḥ soma rakṣitaḥ |
(AVŚ_14,1.5c) grāvṇām ic chṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||5||

(AVŚ_14,1.6a) cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam |
(AVŚ_14,1.6c) dyaur bhūmiḥ kośa āsīd yad ayāt sūryā patim ||6||

(AVŚ_14,1.7a) raibhy āsīd anudeyī nārāśaṃsī nyocanī |
(AVŚ_14,1.7c) suryāyā bhadram id vāso gāthayati pariṣkṛtā ||7||

(AVŚ_14,1.8a) stomā āsan pratidhayaḥ kurīraṃ chanda opaśaḥ |
(AVŚ_14,1.8c) sūryāyā aśvinā varāgnir āsīt purogavaḥ ||8||

(AVŚ_14,1.9a) somo vadhūyur abhavad aśvināstām ubhā varā |
(AVŚ_14,1.9c) sūryāṃ yat patye śaṃsantīṃ manasā savitādadāt ||9||

(AVŚ_14,1.10a) mano asyā ana āsīd dyaur āsīd uta chadiḥ |
(AVŚ_14,1.10c) śukrāv anaḍvāhāv āstāṃ yad ayāt sūryā patim ||10|| {1}

(AVŚ_14,1.11a) ṛksāmābhyām abhihitau gāvau te sāmanāv aitām |
(AVŚ_14,1.11c) śrotre te cakre āstāṃ divi panthāś carācaraḥ ||11||

(AVŚ_14,1.12a) śucī te cakre yātyā vyāno akṣa āhataḥ |
(AVŚ_14,1.12c) ano manasmayaṃ sūryārohat prayatī patim ||12||

(AVŚ_14,1.13a) sūryāyā vahatuḥ prāgāt savitā yam avāsṛjat |
(AVŚ_14,1.13c) maghāsu hanyante gāvaḥ phalgunīṣu vy uhyate ||13||

(AVŚ_14,1.14a) yad aśvinā pṛchamānāv ayātaṃ tricakreṇa vahatuṃ sūryāyāḥ |
(AVŚ_14,1.14c) kvaikaṃ cakraṃ vām āsīt kva deṣṭrāya tasthathuḥ ||14||

(AVŚ_14,1.15a) yad ayātaṃ śubhas patī vareyaṃ sūryām upa |
(AVŚ_14,1.15c) viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā ||15||

(AVŚ_14,1.16a) dve te cakre sūrye brahmāṇa ṛtuthā viduḥ |
(AVŚ_14,1.16c) athaikaṃ cakraṃ yad guhā tad addhātaya id viduḥ ||16||

(AVŚ_14,1.17a) aryamaṇaṃ yajāmahe subandhuṃ pativedanam |
(AVŚ_14,1.17c) urvārukam iva bandhanāt preto muñcāmi nāmutaḥ ||17||

(AVŚ_14,1.18a) preto muñcāmi nāmutaḥ subaddhām amutas karam |
(AVŚ_14,1.18c) yatheyam indra mīḍhvaḥ suputrā subhagāsati ||18||

(AVŚ_14,1.19a) pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ |
(AVŚ_14,1.19c) ṛtasya yonau sukṛtasya loke syonaṃ te astu sahasaṃbhalāyai ||19||
(AVŚ_14,1.20a) bhagas tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena |
(AVŚ_14,1.20c) gṛhān gacha gṛhapatnī yathāso vaśinī tvaṃ vidatham ā vadāsi ||20|| {2}

(AVŚ_14,1.21a) iha priyaṃ prajāyai te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi |
(AVŚ_14,1.21c) enā patyā tanvaṃ saṃ spṛśasvātha jirvir vidatham ā vadāsi ||21||

(AVŚ_14,1.22a) ihaiva staṃ mā vi yauṣṭaṃ viśvam āyur vy aśnutam |
(AVŚ_14,1.22c) krīḍantau putrair naptṛbhir modamānau svastakau ||22||

(AVŚ_14,1.23a) pūrvāparaṃ carato māyaitau śiśū krīḍantau pari yāto 'rṇavam |
(AVŚ_14,1.23c) viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ ||23||

(AVŚ_14,1.24a) navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram |
(AVŚ_14,1.24c) bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ ||24||
(AVŚ_14,1.25a) parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu |
(AVŚ_14,1.25c) kṛtyaiṣā padvatī bhūtvā jāyā viśate patim ||25||

(AVŚ_14,1.26a) nīlalohitaṃ bhavati kṛtyāsaktir vy ajyate |
(AVŚ_14,1.26c) edhante asyā jñātayaḥ patir bandheṣu badhyate ||26||

(AVŚ_14,1.27a) aślīlā tanūr bhavati ruśatī pāpayāmuyā |
(AVŚ_14,1.27c) patir yad vadhvo vāsasaḥ svam aṅgam abhyūrṇute ||27||

(AVŚ_14,1.28a) āśasanaṃ viśasanam atho adhivikartanam |
(AVŚ_14,1.28c) sūryāyāḥ paśya rūpāṇi tāni brahmota śumbhati ||28||

(AVŚ_14,1.29a) tṛṣṭam etat kaṭukam apāṣṭhavad viṣavan naitad attave |
(AVŚ_14,1.29c) sūryāṃ yo brahmā veda sa id vādhūyam arhati ||29||

(AVŚ_14,1.30a) sa it tat syonaṃ harati brahmā vāsaḥ sumaṅgalam |
(AVŚ_14,1.30c) prāyaścittiṃ yo adhyeti yena jāyā na riṣyati ||30|| {3}

(AVŚ_14,1.31a) yuvaṃ bhagaṃ saṃ bharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu |
(AVŚ_14,1.31c) brahmaṇas pate patim asyai rocaya cāru saṃbhalo vadatu vācam etām ||31||

(AVŚ_14,1.32a) ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha |
(AVŚ_14,1.32c) śubhaṃ yatīr usriyāḥ somavarcaso viśve devāḥ krann iha vo manāṃsi ||32||

(AVŚ_14,1.33a) imaṃ gāvaḥ prajayā saṃ viśāthāyaṃ devānāṃ na mināti bhāgam |
(AVŚ_14,1.33c) asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti ||33||

(AVŚ_14,1.34a) anṛkṣarā ṛjavaḥ santu panthano yebhiḥ sakhāyo yanti no vareyam |
(AVŚ_14,1.34c) saṃ bhagena sam aryamṇā saṃ dhātā sṛjatu varcasā ||34||

(AVŚ_14,1.35a) yac ca varco akṣeṣu surāyāṃ ca yad āhitam |
(AVŚ_14,1.35c) yad goṣv aśvinā varcas tenemāṃ varcasāvatam ||35||

(AVŚ_14,1.36a) yena mahānaghnyā jaghanam aśvinā yena vā surā |
(AVŚ_14,1.36c) yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam ||36||

(AVŚ_14,1.37a) yo anidhmo dīdayad apsv antar yaṃ viprāsa īḍate adhvareṣu |
(AVŚ_14,1.37c) apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān ||37||

(AVŚ_14,1.38a) idam ahaṃ ruśantaṃ grābhaṃ tanūdūṣim apohāmi |
(AVŚ_14,1.38c) yo bhadro rocanas tam ud acāmi ||38||

(AVŚ_14,1.39a) āsyai brāhmaṇāḥ snapanīr harantv avīraghnīr ud ajantv āpaḥ |
(AVŚ_14,1.39c) aryamṇo agniṃ pary etu pūṣan pratīkṣante śvaśuro devaraś ca ||39||

(AVŚ_14,1.40a) śaṃ te hiraṇyaṃ śam u santv āpaḥ śaṃ methir bhavatu śaṃ yugasya tardma |
(AVŚ_14,1.40c) śaṃ ta āpaḥ śatapavitrā bhavantu śam u patyā tanvaṃ saṃ spṛśasva ||40|| {4}

(AVŚ_14,1.41a) khe rathasya khe 'nasaḥ khe yugasya śatakrato |
(AVŚ_14,1.41c) apālām indra triṣ pūtvākṛṇoḥ sūryatvacam ||41||

(AVŚ_14,1.42a) āśāsānā saumanasaṃ prajāṃ saubhāgyaṃ rayim |
(AVŚ_14,1.42c) patyur anuvratā bhūtvā saṃ nahyasvāmṛtāya kam ||42||

(AVŚ_14,1.43a) yathā sindhur nadīnāṃ sāmrājyaṃ suṣuve vṛṣā |
(AVŚ_14,1.43c) evā tvaṃ samrājñy edhi patyur astaṃ paretya ||43||

(AVŚ_14,1.44a) samrājñy edhi śvaśureṣu samrājñy uta devṛṣu |
(AVŚ_14,1.44c) nanānduḥ samrājñy edhi samrājñy uta śvaśrvāḥ ||44||

(AVŚ_14,1.45a) yā akṛntann avayan yāś ca tatnire yā devīr antāṃ abhito 'dadanta |
(AVŚ_14,1.45c) tās tvā jarase saṃ vyayantv āyuṣmatīdaṃ pari dhatsva vāsaḥ ||45||

(AVŚ_14,1.46a) jīvaṃ rudanti vi nayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ |
(AVŚ_14,1.46c) vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje ||46||

(AVŚ_14,1.47a) syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe |
(AVŚ_14,1.47c) tam ā tiṣṭhānumādyā suvarcā dīrghaṃ ta āyuḥ savitā kṛṇotu ||47||

(AVŚ_14,1.48a) yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam |
(AVŚ_14,1.48c) tena gṛhṇāmi te hastaṃ mā vyathiṣṭhā mayā saha prajayā ca dhanena ca ||48||

(AVŚ_14,1.49a) devas te savitā hastaṃ gṛhṇātu somo rājā suprajasaṃ kṛṇotu |
(AVŚ_14,1.49c) agniḥ subhagāṃ jatavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu ||49||

(AVŚ_14,1.50a) gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ |
(AVŚ_14,1.50c) bhago aryamā savitā puraṃdhir mahyaṃ tvādur gārhapatyāya devāḥ ||50|| {5}
(AVŚ_14,1.51a) bhagas te hastam agrahīt savitā hastam agrahīt |
(AVŚ_14,1.51c) patnī tvam asi dharmaṇāhaṃ gṛhapatis tava ||51||

(AVŚ_14,1.52a) mameyam astu poṣyā mahyaṃ tvādād bṛhaspatiḥ |
(AVŚ_14,1.52c) mayā patyā prajāvati saṃ jīva śaradaḥ śatam ||52||

(AVŚ_14,1.53a) tvaṣṭā vāso vy adadhāc chubhe kaṃ bṛhaspateḥ praśiṣā kavīnām |
(AVŚ_14,1.53c) tenemāṃ nārīṃ savitā bhagaś ca sūryām iva pari dhattāṃ prajayā ||53||

(AVŚ_14,1.54a) indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā |
(AVŚ_14,1.54c) bṛhaspatir maruto brahma soma imāṃ nāriṃ prajayā vardhayantu ||54||
(AVŚ_14,1.55a) bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṃ akalpayat |
(AVŚ_14,1.55c) tenemām aśvinā nārīṃ patye saṃ śobhayāmasi ||55||

(AVŚ_14,1.56a) idaṃ tad rūpaṃ yad avasta yoṣā jāyāṃ jijñāse manasā carantīm |
(AVŚ_14,1.56c) tām anv artiṣye sakhibhir navagvaiḥ ka imān vidvān vi cacarta pāśān ||56||

(AVŚ_14,1.57a) ahaṃ vi ṣyāmi mayi rūpam asyā vedad it paśyan manasaḥ kulāyam |
(AVŚ_14,1.57c) na steyam admi manasod amucye svayaṃ śrathnāno varuṇasya pāśān ||57||

(AVŚ_14,1.58a) pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ |
(AVŚ_14,1.58c) uruṃ lokaṃ sugam atra panthāṃ kṛṇomi tubhyaṃ sahapatnyai vadhu ||58||

(AVŚ_14,1.59a) ud yachadhvam apa rakṣo hanāthemaṃ nārīṃ sukṛte dadhāta |
(AVŚ_14,1.59c) dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan ||59||

(AVŚ_14,1.60a) bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣpalāni |
(AVŚ_14,1.60c) tvaṣṭā pipeśa madhyato 'nu vardhrānt sā no astu sumaṅgalī ||60||

(AVŚ_14,1.61a) sukiṃśukaṃ vahatuṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram |
(AVŚ_14,1.61c) ā roha sūrye amṛtasya lokaṃ syonaṃ patibhyo vahatuṃ kṛṇu tvam ||61||

(AVŚ_14,1.62a) abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate |
(AVŚ_14,1.62c) indrāpatighnīm putriṇīm āsmabhyaṃ savitar vaha ||62||

(AVŚ_14,1.63a) mā hiṃsiṣṭaṃ kumāryaṃ sthūṇe devakṛte pathi |
(AVŚ_14,1.63c) śālāyā devyā dvāraṃ syonaṃ kṛṇmo vadhūpatham ||63||

(AVŚ_14,1.64a) brahmāparaṃ yujyatāṃ brahma pūrvaṃ brahmāntato madhyato brahma sarvataḥ |
(AVŚ_14,1.64c) anāvyādhāṃ devapurāṃ prapadya śivā syonā patiloke vi rāja ||64|| {6}



(AVŚ_14,2.1a) tubhyam agre pary avahant sūryāṃ vahatunā saha |
(AVŚ_14,2.1c) sa naḥ patibhyo jāyāṃ dā agne prajayā saha ||1||

(AVŚ_14,2.2a) punaḥ patnīm agnir adād āyuṣā saha varcasā |
(AVŚ_14,2.2c) dīrghāyur asyā yaḥ patir jīvāti śaradaḥ śatam ||2||

(AVŚ_14,2.3a) somasya jāyā prathamaṃ gandharvas te 'paraḥ patiḥ |
(AVŚ_14,2.3c) tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ ||3||

(AVŚ_14,2.4a) somo dadad gandharvāya gandharvo dadad agnaye |
(AVŚ_14,2.4c) rayiṃ ca putrāṃs cādād agnir mahyam atho imām ||4||

(AVŚ_14,2.5a) ā vām agant sumatir vājinīvasū ny aśvinā hṛtsu kāmā araṃsata |
(AVŚ_14,2.5c) abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi ||5||

(AVŚ_14,2.6a) sā mandasānā manasā śivena rayiṃ dhehi sarvavīraṃ vacasyam |
(AVŚ_14,2.6c) sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam ||6||

(AVŚ_14,2.7a) yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā |
(AVŚ_14,2.7c) tās tvā vadhu prajāvatīṃ patye rakṣantu rakṣasaḥ ||7||

(AVŚ_14,2.8a) emaṃ panthām arukṣāma sugaṃ svastivāhanam |
(AVŚ_14,2.8c) yasmin vīro na riṣyaty anyeṣāṃ vindate vasu ||8||

(AVŚ_14,2.9a) idaṃ su me naraḥ śṛṇuta yayāśiṣā daṃpatī vāmam aśnutaḥ |
(AVŚ_14,2.9c) ye gandharvā apsarasaś ca devīr eṣu vānaspatyeṣu ye 'dhi tasthuḥ |
(AVŚ_14,2.9e) syonās te asyai vadhvai bhavantu mā hiṃsiṣur vahatum uhyamānam ||9||

(AVŚ_14,2.10a) ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṃ anu |
(AVŚ_14,2.10c) punas tān yajñiyā devā nayantu yata āgatāḥ ||10|| {7}

(AVŚ_14,2.11a) mā vidan paripanthino ya āsīdanti daṃpatī |
(AVŚ_14,2.11c) sugena durgam atītām apa drāntv arātayaḥ ||11||

(AVŚ_14,2.12a) saṃ kāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa |
(AVŚ_14,2.12c) paryāṇaddhaṃ viśvarūpaṃ yad asti syonaṃ patibhyaḥ savitā tat kṛṇotu ||12||

(AVŚ_14,2.13a) śivā nārīyam astam āgann imaṃ dhātā lokam asyai dideśa |
(AVŚ_14,2.13c) tām aryamā bhago aśvinobhā prajāpatiḥ prajayā vardhayantu ||13||

(AVŚ_14,2.14a) ātmanvaty urvarā nārīyam āgan tasyāṃ naro vapata bījam asyām |
(AVŚ_14,2.14c) sā vaḥ prajāṃ janayad vakṣaṇābhyo bibhratī dugdham ṛṣabhasya retaḥ ||14||

(AVŚ_14,2.15a) prati tiṣṭha virāḍ asi viṣṇur iveha sarasvati |
(AVŚ_14,2.15c) sinīvāli pra jāyatāṃ bhagasya sumatāv asat ||15||

(AVŚ_14,2.16a) ud va ūrmiḥ śamyā hantv āpo yoktrāṇi muñcata |
(AVŚ_14,2.16c) māduṣkṛtau vyenasāv aghnyāv aśunam āratām ||16||

(AVŚ_14,2.17a) aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ |
(AVŚ_14,2.17c) vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumasyamānā ||17||

(AVŚ_14,2.18a) adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ |
(AVŚ_14,2.18c) prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya ||18||

(AVŚ_14,2.19a) ut tiṣṭhetaḥ kim ichantīdam āgā ahaṃ tveḍe abhibhūḥ svād gṛhāt |
(AVŚ_14,2.19c) śūnyaiṣī nirṛte yājaganthot tiṣṭhārāte pra pata meha raṃsthāḥ ||19||

(AVŚ_14,2.20a) yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam |
(AVŚ_14,2.20c) adhā sarasvatyai nāri pitṛbhyaś ca namas kuru ||20|| {8}

(AVŚ_14,2.21a) śarma varmaitad ā harāsyai nāryā upastire |
(AVŚ_14,2.21c) sinīvāli pra jāyatāṃ bhagasya sumatāv asat ||21||

(AVŚ_14,2.22a) yaṃ balbajaṃ nyasyatha carma copastṛṇīthana |
(AVŚ_14,2.22c) tad ā rohatu suprajā yā kanyā vindate patim ||22||

(AVŚ_14,2.23a) upa stṛṇīhi balbajam adhi carmaṇi rohite |
(AVŚ_14,2.23c) tatropaviśya suprajā imam agniṃ saparyatu ||23||

(AVŚ_14,2.24a) ā roha carmopa sīdāgnim eṣa devo hanti rakṣāṃsi sarvā |
(AVŚ_14,2.24c) iha prajāṃ janaya patye asmai sujyaiṣṭhyo bhavat putras ta eṣaḥ ||24||

(AVŚ_14,2.25a) vi tiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ |
(AVŚ_14,2.25c) sumaṅgaly upa sīdemam agniṃ saṃpatnī prati bhūṣeha devān ||25||

(AVŚ_14,2.26a) sumaṅgalī prataraṇī gṛhāṇāṃ suśevā patye śvaśurāya śaṃbhūḥ |
(AVŚ_14,2.26c) syonā śvaśrvai pra gṛhān viśemān ||26||

(AVŚ_14,2.27a) syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ |
(AVŚ_14,2.27c) syonāsyai sarvasyai viśe syonā puṣṭāyaiṣāṃ bhava ||27||

(AVŚ_14,2.28a) sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata |
(AVŚ_14,2.28c) saubhāgyam asyai dattvā daurbhāgyair viparetana ||28||

(AVŚ_14,2.29a) yā durhārdo yuvatayo yāś ceha jaratīr api |
(AVŚ_14,2.29c) varco nv asyai saṃ dattāthāstaṃ viparetana ||29||

(AVŚ_14,2.30a) rukmaprastaraṇaṃ vahyaṃ viśvā rūpāṇi bibhratam |
(AVŚ_14,2.30c) ārohat sūryā sāvitrī bṛhate saubhagāya kam ||30|| {9}

(AVŚ_14,2.31a) ā roha talpaṃ sumanasyamāneha prajāṃ janaya patye asmai |
(AVŚ_14,2.31c) indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ prati jāgarāsi ||31||

(AVŚ_14,2.32a) devā agre ny apadyanta patnīḥ sam aspṛśanta tanvas tanūbhiḥ |
(AVŚ_14,2.32c) sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃ bhaveha ||32||

(AVŚ_14,2.33a) ut tiṣṭheto viśvāvaso namaseḍāmahe tvā |
(AVŚ_14,2.33c) jāmim icha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi ||33||

(AVŚ_14,2.34a) apsarasaḥ sadhamādaṃ madanti havirdhānam antarā sūryaṃ ca |
(AVŚ_14,2.34c) tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi ||34||

(AVŚ_14,2.35a) namo gandharvasya namase namo bhāmāya cakṣuṣe ca kṛṇmaḥ |
(AVŚ_14,2.35c) viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi ||35||

(AVŚ_14,2.36a) rāyā vayaṃ sumanasaḥ syāmod ito gandharvam āvīvṛtāma |
(AVŚ_14,2.36c) agant sa devaḥ paramaṃ sadhastham aganma yatra pratiranta āyuḥ ||36||

(AVŚ_14,2.37a) saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ |
(AVŚ_14,2.37c) marya iva yoṣām adhi rohayaināṃ prajāṃ kṛṇvāthām iha puṣyataṃ rayim ||37||

(AVŚ_14,2.38a) tāṃ pūṣaṃ chivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti |
(AVŚ_14,2.38c) yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ ||38||

(AVŚ_14,2.39a) ā rohorum upa dhatsva hastaṃ pari ṣvajasva jāyāṃ sumanasyamānaḥ |
(AVŚ_14,2.39c) prajāṃ kṛṇvāthām iha modamānau dīrghaṃ vām āyuḥ savitā kṛṇotu ||39||

(AVŚ_14,2.40a) ā vāṃ prajāṃ janayatu prajāpatir ahorātrābhyāṃ sam anaktv aryamā |
(AVŚ_14,2.40c) adurmaṅgalī patilokam ā viśemaṃ śaṃ no bhava dvipade śaṃ catuṣpade ||40|| {10}

(AVŚ_14,2.41a) devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram |
(AVŚ_14,2.41c) yo brahmaṇe cikituṣe dadāti sa id rakṣāṃsi talpāni hanti ||41||

(AVŚ_14,2.42a) yaṃ me datto brahmabhāgaṃ vadhūyor vādhūyaṃ vāso vadhvaś ca vastram |
(AVŚ_14,2.42c) yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam ||42||

(AVŚ_14,2.43a) syonād yoner adhi badhyamānau hasāmudau mahasā modamānau |
(AVŚ_14,2.43c) sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ ||43||

(AVŚ_14,2.44a) navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ |
(AVŚ_14,2.44c) āṇḍāt patatrīvāmukṣi viśvasmād enasas pari ||44||

(AVŚ_14,2.45a) śumbhanī dyāvāpṛthivī antisumne mahivrate |
(AVŚ_14,2.45c) āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ ||45||

(AVŚ_14,2.46a) sūryāyai devebhyo mitrāya varuṇāya ca |
(AVŚ_14,2.46c) ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ ||46||

(AVŚ_14,2.47a) ya ṛte cid abhiśriṣaḥ purā jatrubhya ātṛdaḥ |
(AVŚ_14,2.47c) saṃdhātā saṃdhiṃ maghavā purūvasur niṣkartā vihrutaṃ punaḥ ||47||

(AVŚ_14,2.48a) apāsmat tama uchatu nīlaṃ piśaṅgam uta lohitaṃ yat |
(AVŚ_14,2.48c) nirdahanī yā pṛṣātaky asmin tāṃ sthāṇāv adhy ā sajāmi ||48||

(AVŚ_14,2.49a) yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ |
(AVŚ_14,2.49c) vyṛddhayo yā asamṛddhayo yā asmin tā sthāṇāv adhi sādayāmi ||49||

(AVŚ_14,2.50a) yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ |
(AVŚ_14,2.50c) tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma ||50|| {11}

(AVŚ_14,2.51a) ye antā yāvatīḥ sico ya otavo ye ca tantavaḥ |
(AVŚ_14,2.51c) vāso yat patnībhir utaṃ tan na syonam upa spṛśāt ||51||

(AVŚ_14,2.52a) uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ |
(AVŚ_14,2.52c) ava dīkṣām asṛkṣata svāhā ||52||

(AVŚ_14,2.53a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.53c) varco goṣu praviṣṭaṃ yat tenemāṃ saṃ sṛjāmasi ||53||

(AVŚ_14,2.54a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.54c) tejo goṣu praviṣṭaṃ yat tenemāṃ saṃ sṛjāmasi ||54||

(AVŚ_14,2.55a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.55c) bhajo goṣu praviṣṭo yas tenemāṃ saṃ sṛjāmasi ||55||

(AVŚ_14,2.56a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.56c) yaśo goṣu praviṣṭaṃ yat tenemāṃ saṃ sṛjāmasi ||56||

(AVŚ_14,2.57a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.57c) payo goṣu praviṣṭaṃ yat tenemāṃ saṃ sṛjāmasi ||57||

(AVŚ_14,2.58a) bṛhaspatināvasṛṣṭāṃ viśve devā adhārayan |
(AVŚ_14,2.58c) raso goṣu praviṣṭo yas tenemāṃ saṃ sṛjāmasi ||58||

(AVŚ_14,2.59a) yadīme keśino janā gṛhe te samanartiṣū rodena kṛṇvanto 'gham |
(AVŚ_14,2.59c) agniṣ ṭvā tasmād enasaḥ savitā ca pra muñcatām ||59||

(AVŚ_14,2.60a) yadīyaṃ duhitā tava vikeśy arudad gṛhe rodena kṛṇvaty agham |
(AVŚ_14,2.60c) agniṣ ṭvā tasmād enasaḥ savitā ca pra muñcatām ||60|| {12}

(AVŚ_14,2.61a) yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham |
(AVŚ_14,2.61c) agniṣ ṭvā tasmād enasaḥ savitā ca pra muñcatām ||61||

(AVŚ_14,2.62a) yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam |
(AVŚ_14,2.62c) agniṣ ṭvā tasmād enasaḥ savitā ca pra muñcatām ||62||

(AVŚ_14,2.63a) iyaṃ nāry upa brūte pūlyāny āvapantikā |
(AVŚ_14,2.63c) dīrghāyur astu me patir jīvāti śaradaḥ śatam ||63||

(AVŚ_14,2.64a) ihemāv indra saṃ nuda cakravākeva daṃpatī |
(AVŚ_14,2.64c) prajayainau svastakau viśvam āyur vy aśnutām ||64||

(AVŚ_14,2.65a) yad āsandyām upadhāne yad vopavāsane kṛtam |
(AVŚ_14,2.65c) vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ ni dadhmasi ||65||

(AVŚ_14,2.66a) yad duṣkṛtaṃ yac chamalaṃ vivāhe vahatau ca yat |
(AVŚ_14,2.66c) tat saṃbhalasya kambale mṛjmahe duritaṃ vayam ||66||

(AVŚ_14,2.67a) saṃbhale malaṃ sādayitvā kambale duritaṃ vayam |
(AVŚ_14,2.67c) abhūma yajñiyāḥ śuddhāḥ pra ṇa āyūṃṣi tāriṣat ||67||

(AVŚ_14,2.68a) kṛtrimaḥ kaṇṭakaḥ śatadan ya eṣaḥ |
(AVŚ_14,2.68c) apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt ||68||

(AVŚ_14,2.69a) aṅgādaṅgād vayam asyā apa yakṣmaṃ ni dadhmasi |
(AVŚ_14,2.69c) tan mā prāpat pṛthivīṃ mota devān divaṃ mā prāpad urv antarikṣam |
(AVŚ_14,2.69e) apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān ||69||

(AVŚ_14,2.70a) saṃ tvā nahyāmi payasā pṛthivyāḥ saṃ tvā nahyāmi payasauṣadhīnām |
(AVŚ_14,2.70c) saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam emam ||70|| {13}

(AVŚ_14,2.71a) amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam |
(AVŚ_14,2.71c) tāv iha saṃ bhavāva prajām ā janayāvahai ||71||

(AVŚ_14,2.72a) janiyanti nāv agravaḥ putriyanti sudānavaḥ |
(AVŚ_14,2.72c) ariṣṭāsū sacevahi bṛhate vājasātaye ||72||

(AVŚ_14,2.73a) ye pitaro vadhūdarśā imaṃ vahatum āgaman |
(AVŚ_14,2.73c) te asyai vadhvai saṃpatnyai prajāvac charma yachantu ||73||

(AVŚ_14,2.74a) yedaṃ pūrvāgan raśanāyamānā prajām asyai draviṇaṃ ceha dattvā |
(AVŚ_14,2.74c) tāṃ vahantv agatasyānu panthāṃ virāḍ iyaṃ suprajā aty ajaiṣīt ||74||

(AVŚ_14,2.75a) pra budhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya |
(AVŚ_14,2.75c) gṛhān gacha gṛhapatnī yathāso dīrghaṃ ta āyuḥ savitā kṛṇotu ||75|| {14}


(AVŚ_15,1.1a) vrātya āsīd īyamāna eva sa prajāpatiṃ sam airayat ||1||

(AVŚ_15,1.2a) sa prajāpatiḥ suvarṇam ātmann apaśyat tat prājanayat ||2||

(AVŚ_15,1.3a) tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata ||3||

(AVŚ_15,1.4a) so 'vardhata sa mahān abhavat sa mahādevo 'bhavat ||4||

(AVŚ_15,1.5a) sa devānām īśāṃ pary ait sa īśāno 'bhavat ||5||

(AVŚ_15,1.6a) sa ekavrātyo 'bhavat sa dhanur ādatta tad evendradhanuḥ ||6||

(AVŚ_15,1.7a) nīlam asyodaraṃ lohitaṃ pṛṣṭham ||7||

(AVŚ_15,1.8a) nīlenaivāpriyaṃ bhrātṛvyaṃ prorṇoti lohitena dviṣantaṃ vidhyatīti brahmavādino vadanti ||8||



(AVŚ_15,2.1[2.1]a) sa ud atiṣṭhat sa prācīṃ diśam anu vy acalat | [1]
(AVŚ_15,2.1[2.2]b) taṃ bṛhac ca rathantaraṃ cādityāś ca viśve ca devā anuvyacalan | [2]
(AVŚ_15,2.1[2.3]c) bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya ā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati | [3]
(AVŚ_15,2.1[2.4]d) bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda | [4]
(AVŚ_15,2.1[2.5]e) tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ | [5]
(AVŚ_15,2.1[2.6-7]f) bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau | [6-7]
(AVŚ_15,2.1[2.8]g) ainaṃ kīrtir gachaty ā yaśo gachati ya evaṃ veda ||1|| [8]

(AVŚ_15,2.2[2.9]a) sa ud atiṣṭhat sa dakṣiṇāṃ diśam anu vy acalat | [9]
(AVŚ_15,2.2[2.10]b) taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan | [10]
(AVŚ_15,2.2[2.11]c) yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati | [11]
(AVŚ_15,2.2[2.12]d) yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda | [12]
(AVŚ_15,2.2[2.13]e) tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ | [13]
(AVŚ_15,2.2[2.14]f) amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau |
(AVŚ_15,2.2[2.14]g) ainaṃ kīrtir gachaty ā yaśo gachati ya evaṃ veda ||2|| [14]

(AVŚ_15,2.3[2.15]a) sa ud atiṣṭhat sa pratīcīṃ diśam anu vy acalat | [15]
(AVŚ_15,2.3[2.16]b) taṃ vairūpaṃ ca vairājaṃ cāpaś ca varuṇaś ca rājānuvyacalan | [16]
(AVŚ_15,2.3[2.17]c) vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati | [17]
(AVŚ_15,2.3[2.18]d) vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda | [18]
(AVŚ_15,2.3[2.19]e) tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ | [19]
(AVŚ_15,2.3[2.20]f) ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau |
(AVŚ_15,2.3[2.20]g) ainaṃ kīrtir gachaty ā yaśo gachati ya evaṃ veda ||3|| [20]

(AVŚ_15,2.4[2.21]a) sa ud atiṣṭhat sa udīcīṃ diśam anu vy acalat | [21]
(AVŚ_15,2.4[2.22]b) taṃ śyaitaṃ ca naudhasaṃ ca saptarṣayaś ca somaś ca rājānuvyacalan | [22]
(AVŚ_15,2.4[2.23]c) śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña ā vṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati | [23]
(AVŚ_15,2.4[2.24]d) śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda | [24]
(AVŚ_15,2.4[2.25]e) tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ | [25]
(AVŚ_15,2.4[2.26-27]f) śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau | [26-27]
(AVŚ_15,2.4[2.28]g) ainaṃ kīrtir gachaty ā yaśo gachati ya evaṃ veda ||4|| [28]



(AVŚ_15,3.1a) sa saṃvatsaram ūrdhvo 'tiṣṭhat taṃ devā abruvan vrātya kiṃ nu tiṣṭhasīti ||1||

(AVŚ_15,3.2a) so 'bravīd āsandīṃ me saṃ bharantv iti ||2||

(AVŚ_15,3.3a) tasmai vrātyāyāsandīṃ sam abharan ||3||

(AVŚ_15,3.4a) tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau ||4||

(AVŚ_15,3.5a) bṛhac ca rathantaraṃ cānūcye āstāṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca tiraścye ||5||

(AVŚ_15,3.6a) ṛcaḥ prāñcas tantavo yajūṃṣi tiryañcaḥ ||6||

(AVŚ_15,3.7a) veda āstaraṇaṃ brahmopabarhaṇam ||7||

(AVŚ_15,3.8a) sāmāsāda udgītho 'paśrayaḥ ||8||

(AVŚ_15,3.9a) tām āsandīṃ vrātya ārohat ||9||

(AVŚ_15,3.10a) tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ ||10||

(AVŚ_15,3.11a) viśvāny evāsya bhūtāny upasado bhavanti ya evaṃ veda ||11||



(AVŚ_15,4.1[4.1]a) tasmai prācyā diśaḥ | [1]
(AVŚ_15,4.1[4.2]b) vāsantau māsau goptārāv akurvan bṛhac ca rathantaraṃ cānuṣṭhātārau | [2]
(AVŚ_15,4.1[4.3]c) vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānu tiṣṭhato ya evaṃ veda ||1|| [3]

(AVŚ_15,4.2[4.4]a) tasmai dakṣiṇāyā diśaḥ | [4]
(AVŚ_15,4.2[4.5]b) graiṣmau māsau goptārāv akurvan yajñāyajñiyaṃ ca vāmadevyaṃ cānuṣṭhātārau | [5]
(AVŚ_15,4.2[4.6]c) graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānu tiṣṭhato ya evaṃ veda ||2|| [6]

(AVŚ_15,4.3[4.7]a) tasmai pratīcyā diśaḥ | [7]
(AVŚ_15,4.3[4.8]b) vārṣikau māsau goptārāv akurvan vairūpaṃ ca vairājaṃ cānuṣṭhātārau | [8]
(AVŚ_15,4.3[4.9]c) vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānu tiṣṭhato ya evaṃ veda ||3|| [9]

(AVŚ_15,4.4[4.10]a) tasmā udīcyā diśaḥ | [10]
(AVŚ_15,4.4[4.11]b) śāradau māsau goptārāv akurvaṃ chyaitaṃ ca naudhasaṃ cānuṣṭhātārau | [11]
(AVŚ_15,4.4[4.12]c) śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānu tiṣṭhato ya evaṃ veda ||4|| [12]

(AVŚ_15,4.5[4.13]a) tasmai dhruvāyā diśaḥ | [13]
(AVŚ_15,4.5[4.14]b) haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau | [14]
(AVŚ_15,4.5[4.15]c) haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānu tiṣṭhato ya evaṃ veda ||5|| [15]

(AVŚ_15,4.6[4.16]a) tasmā ūrdhvāyā diśaḥ | [16]
(AVŚ_15,4.6[4.17]b) śaiśirau māsau goptārāv akurvan divaṃ cādityaṃ cānuṣṭhātārau | [17]
(AVŚ_15,4.6[4.18]c) śaiśirāv enaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānu tiṣṭhato ya evaṃ veda ||6|| [18]



(AVŚ_15,5.1[5.1]a) tasmai prācyā diśo antardeśād bhavam iṣvāsam anuṣṭhātāram akurvan | [1]
(AVŚ_15,5.1[5.2-3]b) bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||1|| [2-3]

(AVŚ_15,5.2[5.4]a) tasmai dakṣiṇāyā diśo antardeśāc charvam iṣvāsam anuṣṭhātāram akurvan | [4]
(AVŚ_15,5.2[5.5]b) śarva enam iśvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||2|| [5]

(AVŚ_15,5.3[5.6]a) tasmai pratīcyā diśo antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan | [6]
(AVŚ_15,5.3[5.7]b) paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||3|| [7]

(AVŚ_15,5.4[5.8]a) tasmā udīcyā diśo antardeśād ugraṃ devam iṣvāsam anuṣṭhātāram akurvan | [8]
(AVŚ_15,5.4[5.9]b) ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||4|| [9]

(AVŚ_15,5.5[5.10]a) tasmai dhruvāyā diśo antardeśād rudram iṣvāsam anuṣṭhātāram akurvan | [10]
(AVŚ_15,5.5[5.11]b) rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||5|| [11]

(AVŚ_15,5.6[5.12]a) tasmā ūrdhvāyā diśo antardeśān mahādevam iṣvāsam anuṣṭhātāram akurvan | [12]
(AVŚ_15,5.6[5.13]b) mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||6|| [13]

(AVŚ_15,5.7[5.14]a) tasmai sarvebhyo antardeśebhya īśānam iṣvāsam anuṣṭhātāram akurvan | [14]
(AVŚ_15,5.7[5.15-16]b) īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānu tiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda ||7|| [15-16]



(AVŚ_15,6.1[6.1]a) sa dhruvāṃ diśam anu vy acalat | [1]
(AVŚ_15,6.1[6.2]b) taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan | [2]
(AVŚ_15,6.1[6.3]c) bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||1|| [3]

(AVŚ_15,6.2[6.4]a) sa ūrdhvāṃ diśam anu vy acalat | [4]
(AVŚ_15,6.2[6.5]b) tam ṛtaṃ ca satyaṃ ca sūryaś ca candraś ca nakṣatrāṇi cānuvyacalan | [5]
(AVŚ_15,6.2[6.6]c) ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||2|| [6]

(AVŚ_15,6.3[6.7]a) sa uttamāṃ diśam anu vy acalat | [7]
(AVŚ_15,6.3[6.8]b) tam ṛcaś ca sāmāni ca yajūṃṣi ca brahma cānuvyacalan | [8]
(AVŚ_15,6.3[6.9]c) ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda ||3|| [9]

(AVŚ_15,6.4[6.10]a) sa bṛhatīṃ diśam anu vy acalat | [10]
(AVŚ_15,6.4[6.11]b) tam itihāsaś ca purāṇaṃ ca gāthāś ca nārāśaṃsīś cānuvyacalan | [11]
(AVŚ_15,6.4[6.12]c) itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||4|| [12]

(AVŚ_15,6.5[6.13]a) sa paramāṃ diśam anu vy acalat | [13]
(AVŚ_15,6.5[6.14]b) tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan | [14]
(AVŚ_15,6.5[6.15]c) āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda ||5|| [15]

(AVŚ_15,6.6[6.16]a) so 'nādiṣṭāṃ diśam anu vy acalat | [16]
(AVŚ_15,6.6[6.17]b) tam ṛtavaś cārtavāś ca lokāś ca laukyāś ca māsāś cārdhamāsāś cāhorātre cānuvyacalan | [17]
(AVŚ_15,6.6[6.18]c) ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda ||6|| [18]

(AVŚ_15,6.7[6.19]a) so 'nāvṛttāṃ diśam anu vy acalat tato nāvartsyann amanyata | [19]
(AVŚ_15,6.7[6.20]b) taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan | [20]
(AVŚ_15,6.7[6.21]c) diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda ||7|| [21]

(AVŚ_15,6.8[6.22]a) sa diśo 'nu vy acalat taṃ virāḍ anu vy acalat sarve ca devāḥ sarvāś ca devatāḥ | [22]
(AVŚ_15,6.8[6.23]b) virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda ||8|| [23]

(AVŚ_15,6.9[6.24]a) sa sarvān antardeśān anu vy acalat | [24]
(AVŚ_15,6.9[6.25]b) taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan | [25]
(AVŚ_15,6.9[6.26]c) prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda ||9|| [26]



(AVŚ_15,7.1a) sa mahimā sadrur bhūtvāntaṃ pṛthivyā agachat samudro 'bhavat ||1||

(AVŚ_15,7.2a) taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta ||2||

(AVŚ_15,7.3a) ainam āpo gachanty ainaṃ śraddhā gachaty ainaṃ varṣaṃ gachati ya evaṃ veda ||3||

(AVŚ_15,7.4a) taṃ śraddhā ca yajñaś ca lokaś cānnaṃ cānnādyaṃ ca bhūtvābhiparyāvartanta ||4||

(AVŚ_15,7.5a) ainaṃ śraddhā gachaty ainaṃ yajño gachaty ainaṃ loko gachaty ainam annaṃ gachaty ainam annādyaṃ gachati ya evaṃ veda ||5||



(AVŚ_15,8.1a) so 'rajyata tato rājanyo 'jāyata ||1||

(AVŚ_15,8.2a) sa viśaḥ sabandhūn annam annādyam abhyudatiṣṭhat ||2||

(AVŚ_15,8.3a) viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda ||3||



(AVŚ_15,9.1a) sa viśo 'nu vy acalat ||1||

(AVŚ_15,9.2a) taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan ||2||

(AVŚ_15,9.3a) sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda ||3||



(AVŚ_15,10.1a) tad yasyaivaṃ vidvān vrātyo rājño 'tithir gṛhān āgachet ||1||

(AVŚ_15,10.2a) śreyāṃsam enam ātmano mānayet tathā kṣatrāya nā vṛścate tathā rāṣṭrāya nā vṛścate ||2||

(AVŚ_15,10.3a) ato vai brahma ca kṣatraṃ cod atiṣṭhatāṃ te abrūtāṃ kaṃ pra viśāveti ||3||

(AVŚ_15,10.4a) bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā vā iti ||4||

(AVŚ_15,10.5a) ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram ||5||

(AVŚ_15,10.6a) iyaṃ vā u pṛthivī bṛhaspatir dyaur evendraḥ ||6||

(AVŚ_15,10.7a) ayaṃ vā u agnir brahmāsāv ādityaḥ kṣatram ||7||

(AVŚ_15,10.8a) ainaṃ brahma gachati brahmavarcasī bhavati ||8||

(AVŚ_15,10.9a) yaḥ pṛthivīṃ bṛhaspatim agniṃ brahma veda ||9||

(AVŚ_15,10.10a) ainam indriyaṃ gachatīndriyavān bhavati ||10||

(AVŚ_15,10.11a) ya ādityaṃ kṣatraṃ divam indraṃ veda ||11||



(AVŚ_15,11.1a) tad yasyaivaṃ vidvān vrātyo 'tithir gṛhān āgachet ||1||

(AVŚ_15,11.2a) svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti ||2||

(AVŚ_15,11.3a) yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān ava rundhe ||3||

(AVŚ_15,11.4a) yad enam āha vrātyodakam ity apa eva tenāva rundhe ||4||

(AVŚ_15,11.5a) yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute ||5||

(AVŚ_15,11.6a) yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāva rundhe ||6||

(AVŚ_15,11.7a) ainaṃ priyaṃ gachati priyaḥ priyasya bhavati ya evaṃ veda ||7||

(AVŚ_15,11.8a) yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāva rundhe ||8||

(AVŚ_15,11.9a) ainaṃ vaśo gachati vaśī vaśināṃ bhavati ya evaṃ veda ||9||

(AVŚ_15,11.10a) yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāva rundhe ||10||

(AVŚ_15,11.11a) ainaṃ nikāmo gachati nikāme nikāmasya bhavati ya evaṃ veda ||11||



(AVŚ_15,12.1a) tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgachet ||1||

(AVŚ_15,12.2a) svayam enam abhyudetya brūyād vrātyāti sṛja hoṣyāmīti ||2||

(AVŚ_15,12.3a) sa cātisṛjej juhuyān na cātisṛjen na juhuyāt ||3||

(AVŚ_15,12.4a) sa ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ||4||

(AVŚ_15,12.5a) pra pitṛyāṇaṃ panthāṃ jānāti pra devayānam ||5||

(AVŚ_15,12.6a) na deveṣv ā vṛścate hutam asya bhavati ||6||

(AVŚ_15,12.7a) pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti ||7||

(AVŚ_15,12.8a) atha ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ||8||

(AVŚ_15,12.9a) na pitṛyāṇaṃ panthāṃ jānāti na devayānam ||9||

(AVŚ_15,12.10a) ā deveṣu vṛścate ahutam asya bhavati ||10||

(AVŚ_15,12.11a) nāsyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti ||11||


(AVŚ_15,13.1[13.1]a) tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati | [1]
(AVŚ_15,13.1[13.2]b) ye pṛthivyāṃ puṇyā lokās tān eva tenāva rundhe ||1|| [2]

(AVŚ_15,13.2[13.3]a) tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati | [3]
(AVŚ_15,13.2[13.4]b) ye 'ntarikṣe puṇyā lokās tān eva tenāva rundhe ||2|| [4]
(AVŚ_15,13.3[13.5]a) tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati | [5]
(AVŚ_15,13.3[13.6]b) ye divi puṇyā lokās tān eva tenāva rundhe ||3|| [6]

(AVŚ_15,13.4[13.7]a) tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati | [7]
(AVŚ_15,13.4[13.8]b) ye puṇyānāṃ puṇyā lokās tān eva tenāva rundhe ||4|| [8]

(AVŚ_15,13.5[13.9]a) tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati | [9]
(AVŚ_15,13.5[13.10]b) ya evāparimitāḥ puṇyā lokās tān eva tenāva rundhe ||5|| [10]

(AVŚ_15,13.6[13.11]a) atha yasyāvrātyo vrātyabruvo nāmabibhraty atithir gṛhān āgachet ||6|| [11]

(AVŚ_15,13.7[13.12]a) karṣed enaṃ na cainaṃ karṣet ||7|| [12]

(AVŚ_15,13.8[13.13]a) asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pari veveṣmīty enaṃ pari veviṣyāt ||8|| [13]

(AVŚ_15,13.9[13.14]a) tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda ||9|| [14]



(AVŚ_15,14.1[14.1]a) sa yat prācīṃ diśam anu vyacalan mārutaṃ śardho bhūtvānuvyacalan mano 'nnādaṃ kṛtvā | [1]
(AVŚ_15,14.1[14.2]b) manasānnādenānnam atti ya evaṃ veda ||1|| [2]

(AVŚ_15,14.2[14.3]a) sa yad dakṣiṇāṃ diśam anu vyacalad indro bhūtvānuvyacalad balam annādaṃ kṛtvā | [3]
(AVŚ_15,14.2[14.4]b) balenānnādenānnam atti ya evaṃ veda ||2|| [4]

(AVŚ_15,14.3[14.5]a) sa yat pratīcīṃ diśam anu vyacalad varuṇo rājā bhūtvānuvyacalad apo 'nnādīḥ kṛtvā | [5]
(AVŚ_15,14.3[14.6]b) adbhir annādībhir annam atti ya evaṃ veda ||3|| [6]

(AVŚ_15,14.4[14.7]a) sa yad udīcīṃ diśam anu vyacalat somo rājā bhūtvānuvyacalat saptarṣibhir huta āhutim annādīṃ kṛtvā | [7]
(AVŚ_15,14.4[14.8]b) āhutyānnādyānnam atti ya evaṃ veda ||4|| [8]

(AVŚ_15,14.5[14.9]a) sa yad dhruvāṃ diśam anu vyacalad viṣṇur bhūtvānuvyacalad virājam annādīṃ kṛtvā | [9]
(AVŚ_15,14.5[14.10]b) virājānnādyānnam atti ya evaṃ veda ||5|| [10]

(AVŚ_15,14.6[14.11]a) sa yat paśūn anu vyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā | [11]
(AVŚ_15,14.6[14.12]b) oṣadhībhir annādībhir annam atti ya evaṃ veda ||6|| [12]

(AVŚ_15,14.7[14.13]a) sa yat pitṝn anu vyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā | [13]
(AVŚ_15,14.7[14.14]b) svadhākāreṇānnādenānnam atti ya evaṃ veda ||7|| [14]

(AVŚ_15,14.8[14.15]a) sa yan manuṣyān anu vyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā | [15]
(AVŚ_15,14.8[14.16]b) svāhākāreṇānnādenānnam atti ya evaṃ veda ||8|| [16]

(AVŚ_15,14.9[14.17]a) sa yad ūrdhvāṃ diśam anu vyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā | [17]
(AVŚ_15,14.9[14.18]b) vaṣaṭkāreṇānnādenānnam atti ya evaṃ veda ||9|| [18]

(AVŚ_15,14.10[14.19]a) sa yad devān anu vyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā | [19]
(AVŚ_15,14.10[14.20]b) manyunānnādenānnam atti ya evaṃ veda ||10|| [20]

(AVŚ_15,14.11[14.21]a) sa yat prajā anu vyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā | [21]
(AVŚ_15,14.11[14.22]b) prāṇenānnādenānnam atti ya evaṃ veda ||11|| [22]

(AVŚ_15,14.12[14.23]a) sa yat sarvān antardeśān anu vyacalat parameṣṭhī bhūtvānuvyacalad brahmānnādaṃ kṛtvā | [23]
(AVŚ_15,14.12[14.24]b) brahmaṇānnādenānnam atti ya evaṃ veda ||12|| [24]



(AVŚ_15,15.1a) tasya vrātyasya ||1||

(AVŚ_15,15.2a) sapta prāṇāḥ saptāpānāḥ sapta vyānāḥ ||2||

(AVŚ_15,15.3a) yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ ||3||

(AVŚ_15,15.4a) yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ ||4||

(AVŚ_15,15.5a) yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ ||5||

(AVŚ_15,15.6a) yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ ||6||

(AVŚ_15,15.7a) yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ ||7||

(AVŚ_15,15.8a) yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ ||8||

(AVŚ_15,15.9a) yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ ||9||



(AVŚ_15,16.1a) yo 'sya prathamo 'pānaḥ sā paurṇamāsī ||1||

(AVŚ_15,16.2a) yo 'sya dvitīyo 'pānaḥ sāṣṭakā ||2||

(AVŚ_15,16.3a) yo 'sya tṛtīyo 'pānaḥ sāmāvāsyā ||3||

(AVŚ_15,16.4a) yo 'sya caturtho 'pānaḥ sā śraddhā ||4||

(AVŚ_15,16.5a) yo 'sya pañcamo 'pānaḥ sā dīkṣā ||5||

(AVŚ_15,16.6a) yo 'sya ṣaṣṭho 'pānaḥ sa yajñaḥ ||6||

(AVŚ_15,16.7a) yo 'sya saptamo 'pānas tā imā dakṣiṇāḥ ||7||



(AVŚ_15,17.1a) yo 'sya prathamo vyānaḥ seyaṃ bhūmiḥ ||1||

(AVŚ_15,17.2a) yo 'sya dvitīyo vyānas tad antarikṣam ||2||

(AVŚ_15,17.3a) yo 'sya tṛtīyo vyānaḥ sā dyauḥ ||3||

(AVŚ_15,17.4a) yo 'sya caturtho vyānas tāni nakṣatrāṇi ||4||

(AVŚ_15,17.5a) yo 'sya pañcamo vyānas ta ṛtavaḥ ||5||

(AVŚ_15,17.6a) yo 'sya ṣaṣṭho vyānas ta ārtavāḥ ||6||

(AVŚ_15,17.7a) yo 'sya saptamo vyānaḥ sa saṃvatsaraḥ ||7||

(AVŚ_15,17.8a) samānam arthaṃ pari yanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca ||8||

(AVŚ_15,17.9a) yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca ||9||

(AVŚ_15,17.10a) ekaṃ tad eṣām amṛtatvam ity āhutir eva ||10||



(AVŚ_15,18.1a) tasya vrātyasya ||1||

(AVŚ_15,18.2a) yad asya dakṣiṇam akṣy asau sa ādityo yad asya savyam akṣy asau sa candramāḥ ||2||

(AVŚ_15,18.3a) yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ ||3||

(AVŚ_15,18.4a) ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ ||4||

(AVŚ_15,18.5a) ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya ||5||


(AVŚ_16,1.1a) atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ ||1||

(AVŚ_16,1.2a) rujan parirujan mṛṇan pramṛṇan ||2||

(AVŚ_16,1.3a) mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ ||3||

(AVŚ_16,1.4a) idaṃ tam ati sṛjāmi taṃ mābhyavanikṣi ||4||

(AVŚ_16,1.5a) tena tam abhyatisṛjāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ ||5||

(AVŚ_16,1.6a) apām agram asi samudraṃ vo 'bhyavasṛjāmi ||6||

(AVŚ_16,1.7a) yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim ||7||

(AVŚ_16,1.8a) yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat ||8||

(AVŚ_16,1.9a) indrasya va indriyeṇābhi ṣiñcet ||9||

(AVŚ_16,1.10a) ariprā āpo apa ripram asmat ||10||
(AVŚ_16,1.11a) prāsmad eno vahantu pra duṣvapnyaṃ vahantu ||11||

(AVŚ_16,1.12a) śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me ||12||

(AVŚ_16,1.13a) śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ ||13||



(AVŚ_16,2.1a) nir durarmaṇya ūrjā madhumatī vāk ||1||

(AVŚ_16,2.2a) madhumatī stha madhumatīṃ vācam udeyam ||2||

(AVŚ_16,2.3a) upahūto me gopāḥ upahūto gopīthaḥ ||3||

(AVŚ_16,2.4a) suśrutau karṇau bhadraśrutau karṇau bhadraṃ ślokaṃ śrūyāsam ||4||

(AVŚ_16,2.5a) suśrutiś ca mopaśrutiś ca mā hāsiṣṭāṃ sauparṇaṃ cakṣur ajasraṃ jyotiḥ ||5||

(AVŚ_16,2.6a) ṛṣīṇāṃ prastaro 'si namo 'stu daivāya prastarāya ||6||



(AVŚ_16,3.1a) mūrdhāhaṃ rayīṇāṃ mūrdhā samānānāṃ bhūyāsam ||1||

(AVŚ_16,3.2a) rujaś ca mā venaś ca mā hāsiṣṭāṃ mūrdhā ca mā vidharmā ca mā hāsiṣṭām ||2||

(AVŚ_16,3.3a) urvaś ca mā camasaś ca mā hāsiṣṭāṃ dhartā ca mā dharuṇaś ca mā hāsiṣṭām ||3||

(AVŚ_16,3.4a) vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām ||4||

(AVŚ_16,3.5a) bṛhaspatir ma ātmā nṛmaṇā nāma hṛdyaḥ ||5||

(AVŚ_16,3.6a) asaṃtāpaṃ me hṛdayam urvī gavyūtiḥ samudro asmi vidharmaṇā ||6||



(AVŚ_16,4.1a) nābhir ahaṃ rayīṇāṃ nābhiḥ samānānāṃ bhūyāsam ||1||

(AVŚ_16,4.2a) svāsad asi sūṣā amṛto martyeśv ā ||2||

(AVŚ_16,4.3a) mā māṃ prāṇo hāsīn mo apāno 'vahāya parā gāt ||3||

(AVŚ_16,4.4a) sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ ||4||

(AVŚ_16,4.5a) prāṇāpanau mā mā hāsiṣṭam mā jane pra meṣi ||5||

(AVŚ_16,4.6a) svasty adyoṣaso doṣasaś ca sarva āpaḥ sarvagaṇo aśīya ||6||

(AVŚ_16,4.7a) śakvarī stha paśavo mopa stheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu ||7||



(AVŚ_16,5.1a) vidma te svapna janitraṃ grāhyāḥ putro 'si yamasya karaṇaḥ |
(AVŚ_16,5.1b) antako 'si mṛtyur asi |
(AVŚ_16,5.1c) taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi ||1||

(AVŚ_16,5.2a) vidma te svapna janitraṃ nirṛtyāḥ putro 'si yamasya karaṇaḥ | [...] || 2 ||

(AVŚ_16,5.3a) vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya [...] || 3 ||

(AVŚ_16,5.4a) vidma te svapna janitraṃ nirbhūtyāḥ putro 'si [...] || 4 ||

(AVŚ_16,5.5a) vidma te svapna janitraṃ parābhūtyāḥ putro 'si [...] || 5 ||

(AVŚ_16,5.6a) vidma te svapna janitraṃ devajāmīnāṃ putro 'si yamasya karaṇaḥ |
(AVŚ_16,5.6b) antako 'si mṛtyur asi |
(AVŚ_16,5.6c) taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi ||6||



(AVŚ_16,6.1a) ajaiṣmādyāsanām adyāmūm anāgaso vayam ||1||

(AVŚ_16,6.2a) uṣo yasmād duṣvapnyād abhaiṣmāpa tad uchatu ||2||

(AVŚ_16,6.3a) dviṣate tat parā vaha śapate tat parā vaha ||3||

(AVŚ_16,6.4a) yaṃ dviṣmo yaś ca no dveṣṭi tasmā enad gamayāmaḥ ||4||

(AVŚ_16,6.5a) uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā ||5||

(AVŚ_16,6.6a) uṣas patir vācas patinā saṃvidāno vācas patinā saṃvidānaḥ ||6||

(AVŚ_16,6.7a) te 'muṣmai parā vahantv arāyān durṇāmnaḥ sadānvāḥ ||7||

(AVŚ_16,6.8a) kumbhīkāḥ dūṣīkāḥ pīyakān ||8||

(AVŚ_16,6.9a) jāgradduṣvapnyaṃ svapneduṣvapnyam ||9||

(AVŚ_16,6.10a) anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān ||10||

(AVŚ_16,6.11a) tad amuṣmā agne devāḥ parā vahantu vaghrir yathāsad vithuro na sādhuḥ ||11||



(AVŚ_16,7.1a) tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi ||1||

(AVŚ_16,7.2a) devānām enaṃ ghoraiḥ krūraiḥ praiṣair abhipreṣyāmi ||2||

(AVŚ_16,7.3a) vaiśvānarasyainaṃ daṃṣṭrayor api dadhāmi ||3||

(AVŚ_16,7.4a) evānevāva sā garat ||4||

(AVŚ_16,7.5a) yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu ||5||

(AVŚ_16,7.6a) nir dviṣantaṃ divo niḥ pṛthivyā nir antarikṣād bhajāma ||6||

(AVŚ_16,7.7a) suyāmaṃś cākṣuṣa ||7||

(AVŚ_16,7.8a) idam aham āmuṣyāyaṇe 'muṣyāḥ putre duṣvapnyaṃ mṛje ||8||

(AVŚ_16,7.9a) yad adoado abhyagachaṃ yad doṣā yat pūrvāṃ rātrim ||9||

(AVŚ_16,7.10a) yaj jāgrad yat supto yad divā yan naktam ||10||

(AVŚ_16,7.11a) yad aharahar abhigachāmi tasmād enam ava daye ||11||

(AVŚ_16,7.12a) taṃ jahi tena mandasva tasya pṛṣṭīr api śṛṇīhi ||12||

(AVŚ_16,7.13a) sa mā jīvīt taṃ prāṇo jahātu ||13||

(AVŚ_16,8.1a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejas asmākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam ||1||

(AVŚ_16,8.2a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.2c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.2e) sa nirṛtyāḥ pāśān mā moci ||2||

(AVŚ_16,8.3a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.3c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.3e) so 'bhūtyāḥ pāśān mā moci ||3||

(AVŚ_16,8.4a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.4c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.4e) sa nirbhūtyāḥ pāśān mā moci ||4||

(AVŚ_16,8.5a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.5c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.5e) sa parābhūtyāḥ pāśān mā moci ||5||

(AVŚ_16,8.6a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.6c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.6e) sa devajāmīnāṃ pāśān mā moci ||6||

(AVŚ_16,8.7a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.7c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.7e) sa bṛhaspateḥ pāśān mā moci ||7||

(AVŚ_16,8.8a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.8c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.8e) sa prajāpateḥ pāśān mā moci ||8||

(AVŚ_16,8.9a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.9c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.9e) sa ṛṣīṇāṃ pāśān mā moci ||9||

(AVŚ_16,8.10a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.10c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.10e) sa ārṣeyāṇāṃ pāśān mā moci ||10||

(AVŚ_16,8.11a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.11c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.11e) so 'ṅgirasāṃ pāśān mā moci ||11||

(AVŚ_16,8.12a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.12c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.12e) sa āṅgirasānāṃ pāśān mā moci ||12||

(AVŚ_16,8.13a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.13c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.13e) so 'tharvaṇām pāśān mā moci ||13||

(AVŚ_16,8.14a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.14c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.14e) sa ātharvaṇānāṃ pāśān mā moci ||14||

(AVŚ_16,8.15a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.15c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.15e) sa vanaspatīṇāṃ pāśān mā moci ||15||

(AVŚ_16,8.16a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.16c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.16e) sa vānaspatyānāṃ pāśān mā moci ||16||

(AVŚ_16,8.17a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.17c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.17e) sa ṛtūnāṃ pāśān mā moci ||17||

(AVŚ_16,8.18a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.18c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.18e) sa ārtavānāṃ pāśān mā moci ||18||

(AVŚ_16,8.19a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.19c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.19e) sa māsānāṃ pāśān mā moci ||19||

(AVŚ_16,8.20a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.20c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.20e) so 'rdhamāsānāṃ pāśān mā moci ||20||

(AVŚ_16,8.21a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.21c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.21e) so 'horātrayoḥ pāśān mā moci ||21||

(AVŚ_16,8.22a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.22c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.22e) so 'hnoḥ saṃyatoḥ pāśān mā moci ||22||

(AVŚ_16,8.23a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.23c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.23e) sa dyāvāpṛthivyoḥ pāśān mā moci ||23||

(AVŚ_16,8.24a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.24c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.24e) sa indrāgnyoḥ pāśān mā moci ||24||

(AVŚ_16,8.25a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.25c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.25e) sa mitrāvaruṇayoḥ pāśān mā moci ||25||

(AVŚ_16,8.26a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam |
(AVŚ_16,8.26c) tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ |
(AVŚ_16,8.26e) sa rājño varuṇasya pāśān mā moci ||26||

(AVŚ_16,8.27a) jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam ||27||



(AVŚ_16,9.1a) jitam asmākam udbhinnam asmākam abhy aṣṭhāṃ viśvāḥ pṛtanā arātīḥ ||1||

(AVŚ_16,9.2a) tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke ||2||

(AVŚ_16,9.3a) aganma svaḥ svar aganma saṃ sūryasya jyotiṣāganma ||3||

(AVŚ_16,9.4a) vasyobhūyāya vasumān yajño vasu vaṃsiṣīya vasumān bhūyāsaṃ vasu mayi dhehi ||4||



(AVŚ_17,1.1a) viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam |
(AVŚ_17,1.1c) sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam |
(AVŚ_17,1.1e) īḍyaṃ nāma hva indram āyuṣmān bhūyāsam ||1||

(AVŚ_17,1.2a) viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam |
(AVŚ_17,1.2c) sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam |
(AVŚ_17,1.2e) īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam ||2||

(AVŚ_17,1.3a) viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam |
(AVŚ_17,1.3c) sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam |
(AVŚ_17,1.3e) īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam ||3||

(AVŚ_17,1.4a) viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam |
(AVŚ_17,1.4c) sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam |
(AVŚ_17,1.4e) īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam ||4||

(AVŚ_17,1.5a) viṣāsahiṃ sahamānaṃ sāsahānaṃ sahīyāṃsam |
(AVŚ_17,1.5c) sahamānaṃ sahojitaṃ svarjitaṃ gojitaṃ saṃdhanājitam |
(AVŚ_17,1.5e) īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam ||5||

(AVŚ_17,1.6a) ud ihy ud ihi sūrya varcasā mābhyudihi |
(AVŚ_17,1.6c) dviṣaṃś ca mahyaṃ radhyatu mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahūdhā vīryāni |
(AVŚ_17,1.6e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||6||

(AVŚ_17,1.7a) ud ihy ud ihi sūrya varcasā mābhyudihi |
(AVŚ_17,1.7c) āṃś ca paśyāmi yāṃś ca na teṣu mā sumatiṃ kṛdhi taved viṣṇo bahūdhā vīryāni |
(AVŚ_17,1.7e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||7||

(AVŚ_17,1.8a) mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra |
(AVŚ_17,1.8c) hitvāśastiṃ divam ārukṣa etāṃ sa no mṛḍa sumatau te syāma taved viṣṇo bahūdhā vīryāni |
(AVŚ_17,1.8e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||8||

(AVŚ_17,1.9a) tvaṃ na indra mahate saubhagāyādabdhebhiḥ pari pāhy aktubhis taved viṣṇo bahūdhā vīryāni |
(AVŚ_17,1.9c) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||9||

(AVŚ_17,1.10a) tvaṃ na indrotibhiḥ śivābhiḥ śaṃtamo bhava |
(AVŚ_17,1.10c) ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahūdhā vīryāni |
(AVŚ_17,1.10e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||10|| {1}

(AVŚ_17,1.11a) tvam indrāsi viśvajit sarvavit puruhūtas tvam indra |
(AVŚ_17,1.11c) tvam indremaṃ suhavaṃ stomam erayasva sa no mṛḍa sumatau te syāma taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.11e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||11||

(AVŚ_17,1.12a) adabdho divi pṛthivyām utāsi na ta āpur mahimānam antarikṣe |
(AVŚ_17,1.12c) adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi saṃ charma yacha taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.12e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||12||

(AVŚ_17,1.13a) yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi |
(AVŚ_17,1.13c) yayendra tanvā 'ntarikṣaṃ vyāpitha tayā na indra tanvā śarma yacha taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.13e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||13||

(AVŚ_17,1.14a) tvām indra brahmaṇā vardhayantaḥ sattraṃ ni ṣedur ṛṣayo nādhamānās taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.14c) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||14||

(AVŚ_17,1.15a) tvaṃ tṛtaṃ tvaṃ pary eṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.15c) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||15||

(AVŚ_17,1.16a) tvaṃ rakṣase pradiśaś catasras tvaṃ śociṣā nabhasī vi bhāsi |
(AVŚ_17,1.16c) tvam imā viśvā bhuvanānu tiṣṭhasa ṛtasya panthām anv eṣi vidvāṃs taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.16e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||16||

(AVŚ_17,1.17a) pañcabhiḥ parāṅ tapasy ekayārvāṅ aśastim eṣi sudine bādhamānas taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.17c) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||17||

(AVŚ_17,1.18a) tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ |
(AVŚ_17,1.18c) tubhyaṃ yajño vi tāyate tubhyaṃ juhvati juhvatas taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.18e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||18||

(AVŚ_17,1.19a) asati sat pratiṣṭhitaṃ sati bhūtaṃ pratiṣṭhitam |
(AVŚ_17,1.19c) bhūtam ha bhavya āhitaṃ bhavyaṃ bhūte pratiṣṭhitaṃ taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.19e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||19||

(AVŚ_17,1.20a) śukro 'si bhrājo 'si |
(AVŚ_17,1.20c) sa yathā tvaṃ bhrājatā bhrājo 'sy evāhaṃ bhrājatā bhrājyāsam ||20|| {2}

(AVŚ_17,1.21a) rucir asi roco 'si |
(AVŚ_17,1.21c) sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya ||21||

(AVŚ_17,1.22a) udyate nama udāyate nama uditāya namaḥ |
(AVŚ_17,1.22c) virāje namaḥ svarāje namaḥ samrāje namaḥ ||22||

(AVŚ_17,1.23a) astaṃyate namo 'stameṣyate namo 'stamitāya namaḥ |
(AVŚ_17,1.23c) virāje namaḥ svarāje namaḥ samrāje namaḥ ||23||

(AVŚ_17,1.24a) ud agād ayam ādityo viśvena tapasā saha |
(AVŚ_17,1.24c) sapatnān mahyaṃ randhayan mā cāhaṃ dviṣate radhaṃ taved viṣṇo bahūdhā vīryāṇi |
(AVŚ_17,1.24e) tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ||24||

(AVŚ_17,1.25a) āditya nāvam ārukṣaḥ śatāritrāṃ svastaye |
(AVŚ_17,1.25c) ahar māty apīparo rātriṃ satrāti pāraya ||25||

(AVŚ_17,1.26a) sūrya nāvam ārukṣaḥ śatāritrāṃ svastaye |
(AVŚ_17,1.26c) rātriṃ māty apīparo 'haḥ satrāti pāraya ||26||

(AVŚ_17,1.27a) prajāpater āvṛto brahmaṇā varmaṇāhaṃ kaśyapasya jyotiṣā varcasā ca |
(AVŚ_17,1.27c) jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam ||27||

(AVŚ_17,1.28a) parivṛto brahmaṇā varmaṇāham kaśyapasya jyotiṣā varcasā ca |
(AVŚ_17,1.28c) mā mā prāpann iṣavo daivyā yā mā mānuṣīr avasṛṣṭāḥ vadhāya ||28||

(AVŚ_17,1.29a) ṛtena gupta ṛtubhiś ca sarvair bhūtena gupto bhavyena cāham |
(AVŚ_17,1.29c) mā mā prāpat pāpmā mota mṛtyur antar dadhe 'haṃ salilena vācaḥ ||29||

(AVŚ_17,1.30a) agnir mā goptā pari pātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān |
(AVŚ_17,1.30c) vyuchantīr uṣasaḥ parvatā dhruvāḥ sahasraṃ prāṇā mayy ā yatantām ||30|| {3}



(AVŚ_18,1.1a) o cit sakhāyaṃ sakhyā vavṛtyāṃ tiraḥ puru cid arṇavaṃ jaganvān |
(AVŚ_18,1.1c) pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ ||1||

(AVŚ_18,1.2a) na te sakhā sakhyaṃ vaṣṭy etat salakṣmā yad viṣurūpā bhavati |
(AVŚ_18,1.2c) mahas putrāso asurasya vīrā divo dhartāra urviyā pari khyan ||2||

(AVŚ_18,1.3a) uśanti ghā te amṛtāsa etad ekasya cit tyajasaṃ martyasya |
(AVŚ_18,1.3c) ni te mano manasi dhāyy asme janyuḥ patis tanvam ā viviṣyāḥ ||3||

(AVŚ_18,1.4a) na yat purā cakṛmā kad dha nūnam ṛtaṃ vadanto anṛtaṃ rapema |
(AVŚ_18,1.4c) gandharvo apsv apyā ca yoṣā sā nau nābhiḥ paramaṃ jāmi tan nau ||4||

(AVŚ_18,1.5a) garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ |
(AVŚ_18,1.5c) nakir asya pra minanti vratāni veda nāv asya pṛthivī uta dyauḥ ||5||

(AVŚ_18,1.6a) ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn |
(AVŚ_18,1.6c) āsanniṣūn hṛtsvaso mayobhūn ya eṣāṃ bhṛtyām ṛṇadhat sa jīvāt ||6||

(AVŚ_18,1.7a) ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pra vocat |
(AVŚ_18,1.7c) bṛhan mitrasya varuṇasya dhāma kad u brava āhano vīcyā nṝn ||7||

(AVŚ_18,1.8a) yamasya mā yamyaṃ kāma āgant samāne yonau sahaśeyyāya |
(AVŚ_18,1.8c) jāyeva patye tanvaṃ riricyāṃ vi cid vṛheva rathyeva cakrā ||8||

(AVŚ_18,1.9a) na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti |
(AVŚ_18,1.9c) anyena mad āhano yāhi tūyaṃ tena vi vṛha rathyeva cakrā ||9||

(AVŚ_18,1.10a) rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt |
(AVŚ_18,1.10c) divā pṛthivyā mithunā sabandhū yamīr yamasya vivṛhād ajāmi ||10|| {1}

(AVŚ_18,1.11a) ā ghā tā gachān uttarā yugāni yatra jāmayaḥ kṛṇavann ajāmi |
(AVŚ_18,1.11c) upa barbṛhi vṛṣabhāya bāhum anyam ichasva subhage patiṃ mat ||11||
(AVŚ_18,1.12a) kiṃ bhrātāsad yad anāthaṃ bhavāti kim u svasā yan nirṛtir nigachāt |
(AVŚ_18,1.12c) kāmamūtā bahv etad rapāmi tanvā me tanvaṃ saṃ pipṛgdhi ||12||

(AVŚ_18,1.13a) na te nāthaṃ yamy atrāham asmi na te tanūṃ tanvā sam papṛcyām |
(AVŚ_18,1.13c) anyena mat pramudaḥ kalpayasva na te bhrātā subhage vaṣṭy etat ||13||

(AVŚ_18,1.14a) na vā u te tanūṃ tanvā saṃ pipṛcyāṃ pāpam āhur yaḥ svasāraṃ nigachāt |
(AVŚ_18,1.14c) asaṃyad etan manaso hṛdo me bhrātā svasuḥ śayane yac chayīya ||14||

(AVŚ_18,1.15a) bato batāsi yama naiva te mano hṛdayaṃ cāvidām ā |
(AVŚ_18,1.15c) anyā kila tvāṃ kakṣyeva yuktaṃ pari ṣvajātau libujeva vṛkṣam ||15||

(AVŚ_18,1.16a) anyam ū ṣu yamy anya u tvāṃ pari ṣvajātau libujeva vṛkṣam |
(AVŚ_18,1.16c) tasya vā tvaṃ mana ichā sa vā tavādhā kṛṇuṣva saṃvidaṃ subhadrām ||16||

(AVŚ_18,1.17a) trīṇi chandāṃsi kavayo vi yetire pururūpaṃ darśataṃ viśvacakṣaṇam |
(AVŚ_18,1.17c) āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni ||17||
(AVŚ_18,1.18a) vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ |
(AVŚ_18,1.18c) viśvaṃ sa veda varuṇo yathā dhiyā sa yajñiyo yajati yajñiyāṃ ṛtūn ||18||

(AVŚ_18,1.19a) rapad gandharvīr apyā ca yoṣaṇā nadasya nāde pari pātu no manaḥ |
(AVŚ_18,1.19c) iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati ||19||

(AVŚ_18,1.20a) so cit nu bhadrā kṣumatī yaśasvaty uṣā uvāsa manave svarvatī |
(AVŚ_18,1.20c) yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan ||20|| {2}

(AVŚ_18,1.21a) adha tyaṃ drapsaṃ vibhvaṃ vicakṣanaṃ vir ābharad iṣiraḥ śyeno adhvare |
(AVŚ_18,1.21c) yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata ||21||

(AVŚ_18,1.22a) sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ |
(AVŚ_18,1.22c) viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṃ upayāsi bhūribhiḥ ||22||

(AVŚ_18,1.23a) ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati |
(AVŚ_18,1.23c) vivakti vahniḥ svapasyate makhas taviṣyate asuro vepate matī ||23||

(AVŚ_18,1.24a) yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve |
(AVŚ_18,1.24c) iṣaṃ dadhāno vahamāno aśvair ā sa dyumāṃ amavān bhūṣati dyūn ||24||

(AVŚ_18,1.25a) śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum |
(AVŚ_18,1.25c) ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ ||25||

(AVŚ_18,1.26a) yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra |
(AVŚ_18,1.26c) ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt ||26||

(AVŚ_18,1.27a) anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ |
(AVŚ_18,1.27c) anu sūrya uṣaso anu raśmīn dyāvāpṛthivī ā viveśa ||27||

(AVŚ_18,1.28a) praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ |
(AVŚ_18,1.28c) prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ||28||

(AVŚ_18,1.29a) dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā |
(AVŚ_18,1.29c) devo yan martān yajathāya kṛṇvant sīdad dhotā pratyaṅ svam asuṃ yan ||29||

(AVŚ_18,1.30a) devo devān paribhūr ṛtena vahā no havyaṃ prathamaś cikitvān |
(AVŚ_18,1.30c) dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān ||30|| {3}
(AVŚ_18,1.31a) arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me |
(AVŚ_18,1.31c) ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām ||31||

(AVŚ_18,1.32a) svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī |
(AVŚ_18,1.32c) viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtam vāḥ ||32||

(AVŚ_18,1.33a) kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda |
(AVŚ_18,1.33c) mitras cid dhi ṣmā juhurāṇo devāṃ chloko na yātām api vājo asti ||33||

(AVŚ_18,1.34a) durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti |
(AVŚ_18,1.34c) yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayuchan ||34||

(AVŚ_18,1.35a) yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante |
(AVŚ_18,1.35c) sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā ||35||

(AVŚ_18,1.36a) yasmin devā manmani saṃcaranty apīcye na vayam asya vidma |
(AVŚ_18,1.36c) mitro no atrāditir anāgānt savitā devo varuṇāya vocat ||36||

(AVŚ_18,1.37a) sakhāya ā śiṣāmahe brahmendrāya vajriṇe |
(AVŚ_18,1.37c) stuṣa ū ṣu nṛtamāya dhṛṣṇave ||37||

(AVŚ_18,1.38a) śavasā hy asi śruto vṛtrahatyena vṛtrahā |
(AVŚ_18,1.38c) maghair maghono ati śūra dāśasi ||38||

(AVŚ_18,1.39a) stego na kṣām aty eṣi pṛthivīṃ mahī no vātā iha vāntu bhūmau |
(AVŚ_18,1.39c) mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam ||39||

(AVŚ_18,1.40a) stuhi śrutaṃ gartasadaṃ janānāṃ rājānaṃ bhīmam upahatnum ugram |
(AVŚ_18,1.40c) mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam ||40|| {4}

(AVŚ_18,1.41a) sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne |
(AVŚ_18,1.41c) sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt ||41||

(AVŚ_18,1.42a) sarasvatīṃ pitaro havante dakṣinā yajñam abhinakṣamāṇāḥ |
(AVŚ_18,1.42c) āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme ||42||

(AVŚ_18,1.43a) sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī |
(AVŚ_18,1.43c) sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamānāya dhehi ||43||

(AVŚ_18,1.44a) ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ |
(AVŚ_18,1.44c) asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu ||44||

(AVŚ_18,1.45a) āhaṃ pitṝnt suvidatrāṃ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ |
(AVŚ_18,1.45c) barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ ||45||

(AVŚ_18,1.46a) idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ |
(AVŚ_18,1.46c) ye pārthive rajasy ā niṣaktā ye vā nūnaṃ suvṛjanāsu dikṣu ||46||

(AVŚ_18,1.47a) mātalī kavyair yamo aṅgirobhir bṛhaspatir ṛkvabhir vāvṛdhānaḥ |
(AVŚ_18,1.47c) yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu ||47||

(AVŚ_18,1.48a) svāduṣ kilāyaṃ madhumāṃ utāyaṃ tīvraḥ kilāyaṃ rasavāṃ utāyam |
(AVŚ_18,1.48c) uto nv asya papivāṃsam indraṃ na kaś cana sahata āhaveṣu ||48||

(AVŚ_18,1.49a) pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam |
(AVŚ_18,1.49c) vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata ||49||

(AVŚ_18,1.50a) yamo no gātuṃ prathamo viveda naiṣā gavyūtir apabhartavā u |
(AVŚ_18,1.50c) yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ ||50|| {5}

(AVŚ_18,1.51a) barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam |
(AVŚ_18,1.51c) ta ā gatāvasā śaṃtamenādhā naḥ śaṃ yor arapo dadhāta ||51||

(AVŚ_18,1.52a) ācyā jānu dakṣiṇato niṣadyedaṃ no havir abhi gṛṇantu viśve |
(AVŚ_18,1.52c) mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma ||52||

(AVŚ_18,1.53a) tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti |
(AVŚ_18,1.53c) yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa ||53||

(AVŚ_18,1.54a) prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ |
(AVŚ_18,1.54c) ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam ||54||

(AVŚ_18,1.55a) apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran |
(AVŚ_18,1.55c) ahobhir adbhir aktubhir vyaktaṃ yamo dadāty avasānam asmai ||55||

(AVŚ_18,1.56a) uśantas tvedhīmahy uśantaḥ sam idhīmahi |
(AVŚ_18,1.56c) uśann uśata ā vaha pitṝn haviṣe attave ||56||

(AVŚ_18,1.57a) dyumantas tvedhīmahi dyumantaḥ sam idhīmahi |
(AVŚ_18,1.57c) dyumān dyumata ā vaha pitṝn haviṣe attave ||57||

(AVŚ_18,1.58a) aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ |
(AVŚ_18,1.58c) teṣāṃ vayaṃ sumatau yajñiyānām api bhadre saumanase syāma ||58||

(AVŚ_18,1.59a) aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva |
(AVŚ_18,1.59c) vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya ||59||

(AVŚ_18,1.60a) imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ |
(AVŚ_18,1.60c) ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva ||60||

(AVŚ_18,1.61a) ita eta udāruhan divas pṛṣṭhānv āruhan |
(AVŚ_18,1.61c) pra bhūrjayo yathā pathā dyām aṅgiraso yayuḥ ||61|| {6}



(AVŚ_18,2.1a) yamāya somaḥ pavate yamāya kriyate haviḥ |
(AVŚ_18,2.1c) yamaṃ ha yajño gachaty agnidūto araṃkṛtaḥ ||1||

(AVŚ_18,2.2a) yamāya madhumattamaṃ juhotā pra ca tiṣṭhata |
(AVŚ_18,2.2c) idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ||2||

(AVŚ_18,2.3a) yamāya ghṛtavat payo rājñe havir juhotana |
(AVŚ_18,2.3c) sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase ||3||

(AVŚ_18,2.4a) mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram |
(AVŚ_18,2.4c) śṛtaṃ yadā karasi jātavedo 'them enaṃ pra hiṇutāt pitṝṃr upa ||4||

(AVŚ_18,2.5a) yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ |
(AVŚ_18,2.5c) yado gachāty asunītim etām atha devānāṃ vaśanīr bhavāti ||5||

(AVŚ_18,2.6a) trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat |
(AVŚ_18,2.6c) triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā ||6||

(AVŚ_18,2.7a) sūryaṃ cakṣuṣā gacha vātam ātmanā divaṃ ca gacha pṛthivīṃ ca dharmabhiḥ |
(AVŚ_18,2.7c) apo vā gacha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ ||7||

(AVŚ_18,2.8a) ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ |
(AVŚ_18,2.8c) yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam ||8||

(AVŚ_18,2.9a) yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam |
(AVŚ_18,2.9c) ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi ||9||

(AVŚ_18,2.10a) ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān |
(AVŚ_18,2.10c) āyur vasāna upa yātu śeṣaḥ saṃ gachatāṃ tanvā suvarcāḥ ||10|| {7}

(AVŚ_18,2.11a) ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā |
(AVŚ_18,2.11c) adhā pitṝnt suvidatrāṃ apīhi yamena ye sadhamādaṃ madanti ||11||

(AVŚ_18,2.12a) yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā |
(AVŚ_18,2.12c) tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi ||12||

(AVŚ_18,2.13a) urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṃ anu |
(AVŚ_18,2.13c) tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram ||13||

(AVŚ_18,2.14a) soma ekebhyaḥ pavate ghṛtam eka upāsate |
(AVŚ_18,2.14c) yebhyo madhu pradhāvati tāṃś cid evāpi gachatāt ||14||

(AVŚ_18,2.15a) ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ |
(AVŚ_18,2.15c) ṛṣīn tapasvato yama tapojāṃ api gachatāt ||15||

(AVŚ_18,2.16a) tapasā ye anādhṛṣyās tapasā ye svar yayuḥ |
(AVŚ_18,2.16c) tapo ye cakrire mahas tāṃś cid evāpi gachatāt ||16||

(AVŚ_18,2.17a) ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ |
(AVŚ_18,2.17c) ye vā sahasradakṣiṇās tāṃ cid evāpi gachatāt ||17||

(AVŚ_18,2.18a) sahasraṇīthāḥ kavayo ye gopāyanti sūryam |
(AVŚ_18,2.18c) ṛṣīn tapasvato yama tapojāṃ api gachatāt ||18||

(AVŚ_18,2.19a) syonāsmai bhava pṛthivy anṛkṣarā niveśanī |
(AVŚ_18,2.19c) yachāsmai śarma saprathāḥ ||19||

(AVŚ_18,2.20a) asaṃbādhe pṛthivyā urau loke ni dhīyasva |
(AVŚ_18,2.20c) svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ ||20|| {8}

(AVŚ_18,2.21a) hvayāmi te manasā mana ihemān gṛhām upa jujuṣāṇa ehi |
(AVŚ_18,2.21c) saṃ gachasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ ||21||

(AVŚ_18,2.22a) ut tvā vahantu maruta udavāhā udaprutaḥ |
(AVŚ_18,2.22c) ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti ||22||

(AVŚ_18,2.23a) ud ahvam āyur āyuṣe kratve dakṣāya jīvase |
(AVŚ_18,2.23c) svān gachatu te mano adhā pitṝṃr upa drava ||23||

(AVŚ_18,2.24a) mā te mano māsor māṅgānāṃ mā rasasya te |
(AVŚ_18,2.24c) mā te hāsta tanvaḥ kiṃ caneha ||24||

(AVŚ_18,2.25a) mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī |
(AVŚ_18,2.25c) lokaṃ pitṛṣu vittvaidhasva yamarājasu ||25||

(AVŚ_18,2.26a) yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ |
(AVŚ_18,2.26c) tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu ||26||

(AVŚ_18,2.27a) apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ |
(AVŚ_18,2.27c) mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃ cakāra ||27||

(AVŚ_18,2.28a) ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti |
(AVŚ_18,2.28c) parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt ||28||

(AVŚ_18,2.29a) saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ |
(AVŚ_18,2.29c) tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ ||29||

(AVŚ_18,2.30a) yāṃ te dhenuṃ nipṛṇāmi yam u kṣīra odanam |
(AVŚ_18,2.30c) tenā janasyāso bhartā yo 'trāsad ajīvanaḥ ||30|| {9}

(AVŚ_18,2.31a) aśvāvatīṃ pra tara yā suśevā rkṣākaṃ vā prataraṃ navīyaḥ |
(AVŚ_18,2.31c) yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam ||31||

(AVŚ_18,2.32a) yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃ cana |
(AVŚ_18,2.32c) yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna ||32||

(AVŚ_18,2.33a) apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate |
(AVŚ_18,2.33c) utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ ||33||

(AVŚ_18,2.34a) ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ |
(AVŚ_18,2.34c) sarvāṃs tān agna ā vaha pitṝn haviṣe attave ||34||

(AVŚ_18,2.35a) ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante |
(AVŚ_18,2.35c) tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām ||35||

(AVŚ_18,2.36a) śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ |
(AVŚ_18,2.36c) vaṇeṣu śuṣmo astu te pṛthivyām astu yad dharaḥ ||36||

(AVŚ_18,2.37a) dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha |
(AVŚ_18,2.37c) yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha ||37||

(AVŚ_18,2.38a) imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.38c) śate śaratsu no purā ||38||

(AVŚ_18,2.39a) premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.39c) śate śaratsu no purā ||39||

(AVŚ_18,2.40a) apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.40c) śate śaratsu no purā ||40|| {10}

(AVŚ_18,2.41a) vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.41c) śate śaratsu no purā ||41||

(AVŚ_18,2.42a) nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.42c) śate śaratsu no purā ||42||
(AVŚ_18,2.43a) ud imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.43c) śate śaratsu no purā ||43||

(AVŚ_18,2.44a) sam imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai |
(AVŚ_18,2.44c) śate śaratsu no purā ||44||

(AVŚ_18,2.45a) amāsi mātrāṃ svar agām āyuṣmān bhūyāsam |
(AVŚ_18,2.45c) yathāparaṃ na māsātai śate śaratsu no purā ||45||
(AVŚ_18,2.46a) prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya |
(AVŚ_18,2.46c) aparipareṇa pathā yamarājñaḥ pitṝn gacha ||46||

(AVŚ_18,2.47a) ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ |
(AVŚ_18,2.47c) te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ ||47||

(AVŚ_18,2.48a) udanvatī dyaur avamā pīlumatīti madhyamā |
(AVŚ_18,2.48c) tṛtīyā ha pradyaur iti yasyāṃ pitara āsate ||48||

(AVŚ_18,2.49a) ye na pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam |
(AVŚ_18,2.49c) ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema ||49||

(AVŚ_18,2.50a) idam id vā u nāparaṃ divi paśyasi sūryam |
(AVŚ_18,2.50c) mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi ||50|| {11}

(AVŚ_18,2.51a) idam id vā u nāparaṃ jarasy anyad ito 'param |
(AVŚ_18,2.51c) jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi ||51||

(AVŚ_18,2.52a) abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā |
(AVŚ_18,2.52c) jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi ||52||

(AVŚ_18,2.53a) agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam |
(AVŚ_18,2.53c) upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gachatam ||53||

(AVŚ_18,2.54a) pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ |
(AVŚ_18,2.54c) sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ ||54||

(AVŚ_18,2.55a) āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt |
(AVŚ_18,2.55c) yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu ||55||

(AVŚ_18,2.56a) imau yunajmi te vahnī asunītāya voḍhave |
(AVŚ_18,2.56c) tābhyāṃ yamasya sādanaṃ samitiś cāva gachatāt ||56||

(AVŚ_18,2.57a) etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā |
(AVŚ_18,2.57c) iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu ||57||

(AVŚ_18,2.58a) agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca |
(AVŚ_18,2.58c) net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai ||58||

(AVŚ_18,2.59a) daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena |
(AVŚ_18,2.59c) atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema ||59||

(AVŚ_18,2.60a) dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena |
(AVŚ_18,2.60c) samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam ||60|| {12}



(AVŚ_18,3.1a) iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam |
(AVŚ_18,3.1c) dharmaṃ purāṇam anupālayantī tasyai prajāṃ draviṇaṃ ceha dhehi ||1||

(AVŚ_18,3.2a) ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi |
(AVŚ_18,3.2c) hastagrābhasya dadhiṣos tavedaṃ patyur janitvam abhi saṃ babhūtha ||2||

(AVŚ_18,3.3a) apaśyaṃ yuvatiṃ nīyamānāṃ jīvāṃ mṛtebhyaḥ pariṇīyamānām |
(AVŚ_18,3.3c) andhena yat tamasā prāvṛtāsīt prākto apācīm anayaṃ tad enām ||3||

(AVŚ_18,3.4a) prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī |
(AVŚ_18,3.4c) ayaṃ te gopatis taṃ juṣasva svargaṃ lokam adhi rohayainam ||4||

(AVŚ_18,3.5a) upa dyām upa vetasam avattaro nadīnām |
(AVŚ_18,3.5c) agne pittam apām asi ||5||

(AVŚ_18,3.6a) yaṃ tvam agne samadahas tam u nir vāpaya punaḥ |
(AVŚ_18,3.6c) kyāmbūr atra rohatu śāṇḍadūrvā vyalkaśā ||6||

(AVŚ_18,3.7a) idaṃ ta ekam pura ū ta ekaṃ tṛtīyena jyotiṣā saṃ viśasva |
(AVŚ_18,3.7c) saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe ||7||

(AVŚ_18,3.8a) ut tiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe |
(AVŚ_18,3.8c) tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ ||8||

(AVŚ_18,3.9a) pra cyavasva tanvaṃ saṃ bharasva mā te gātrā vi hāyi mo śarīram |
(AVŚ_18,3.9c) mano niviṣṭam anusaṃviśasva yatra bhūmer juṣase tatra gacha ||9||

(AVŚ_18,3.10a) varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena |
(AVŚ_18,3.10c) cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu ||10|| {13}

(AVŚ_18,3.11a) varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan |
(AVŚ_18,3.11c) rayiṃ me viśve ni yachantu devāḥ syonā māpaḥ pavanaiḥ punantu ||11||

(AVŚ_18,3.12a) mitrāvaruṇā pari mām adhātām ādityā mā svaravo vardhayantu |
(AVŚ_18,3.12c) varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu ||12||

(AVŚ_18,3.13a) yo mamāra prathamo martyānāṃ yaḥ preyāya prathamo lokam etam |
(AVŚ_18,3.13c) vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata ||13||

(AVŚ_18,3.14a) parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ |
(AVŚ_18,3.14c) datto asmabhyaṃ draviṇeha bhadraṃ rayiṃ ca naḥ sarvavīraṃ dadhāta ||14||

(AVŚ_18,3.15a) kaṇvaḥ kakṣīvān purumīḍho agastyaḥ śyāvāśvaḥ sobhary arcanānāḥ |
(AVŚ_18,3.15c) viśvāmitro 'yaṃ jamadagnir atrir avantu naḥ kaśyapo vāmadevaḥ ||15||

(AVŚ_18,3.16a) viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva |
(AVŚ_18,3.16c) śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ ||16||

(AVŚ_18,3.17a) kasye mṛjānā ati yanti ripram āyur dadhānāḥ prataraṃ navīyaḥ |
(AVŚ_18,3.17c) āpyāyamānāḥ prajayā dhanenādha syāma surabhayo gṛheṣu ||17||

(AVŚ_18,3.18a) añjate vy añjate sam añjate kratuṃ rihanti madhunābhy añjate |
(AVŚ_18,3.18c) sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhnate ||18||

(AVŚ_18,3.19a) yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta |
(AVŚ_18,3.19c) te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe huyamānāḥ ||19||

(AVŚ_18,3.20a) ye atrayo aṅgiraso navagvā iṣṭāvanto rātiṣāco dadhānāḥ |
(AVŚ_18,3.20c) dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam ||20|| {14}

(AVŚ_18,3.21a) adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ |
(AVŚ_18,3.21c) śucīd ayan dīdhyata ukthaśasaḥ kṣāmā bhindanto aruṇīr apa vran ||21||

(AVŚ_18,3.22a) sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ |
(AVŚ_18,3.22c) śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran ||22||

(AVŚ_18,3.23a) ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ |
(AVŚ_18,3.23c) martāsaś cid urvaśīr akṛpran vṛdhe cid arya uparasyāyoḥ ||23||

(AVŚ_18,3.24a) akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ |
(AVŚ_18,3.24c) viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ ||24||

(AVŚ_18,3.25a) indro mā marutvān prācyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.25c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||25||

(AVŚ_18,3.26a) dhātā mā nirṛtyā dakṣiṇāyā diśaḥ pātu bāhucyutā pṛthivī dyāṃ ivopari |
(AVŚ_18,3.26c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||26||

(AVŚ_18,3.27a) aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.27c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||27||

(AVŚ_18,3.28a) somo mā viśvair devair udīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.28c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||28||

(AVŚ_18,3.29a) dhartā ha tvā dharuṇo dhārayātā ūrdhvaṃ bhānuṃ savitā dyām ivopari |
(AVŚ_18,3.29c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||29||

(AVŚ_18,3.30a) prācyāṃ tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.30c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||30|| {15}

(AVŚ_18,3.31a) dakṣiṇāyāṃ tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.31c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||31||

(AVŚ_18,3.32a) pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.32c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||32||

(AVŚ_18,3.33a) udīcyāṃ tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.33c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||33||

(AVŚ_18,3.34a) dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.34c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||34||

(AVŚ_18,3.35a) ūrdhvāyāṃ tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari |
(AVŚ_18,3.35c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||35||

(AVŚ_18,3.36a) dhartāsi dharuno 'si vaṃsago 'si ||36||

(AVŚ_18,3.37a) udapūr asi madhupūr asi vātapūr asi ||37||

(AVŚ_18,3.38a) itaś ca māmutaś cāvatāṃ yame iva yatamāne yad aitam |
(AVŚ_18,3.38c) pra vāṃ bharan mānuṣā devayanto ā sīdatāṃ svam u lokaṃ vidāne ||38||

(AVŚ_18,3.39a) svāsasthe bhavatam indave no yuje vāṃ brahma pūrvyaṃ namobhiḥ |
(AVŚ_18,3.39c) vi śloka eti pathyeva sūriḥ śṛṇvantu viśve amṛtāsa etat ||39||

(AVŚ_18,3.40a) trīṇi padāni rupo anv arohac catuṣpadīm anv etad vratena |
(AVŚ_18,3.40c) akṣareṇa prati mimīte arkam ṛtasya nābhāv abhi saṃ punāti ||40|| {16}

(AVŚ_18,3.41a) devebhyaḥ kam avṛṇīta mṛtyuṃ prajāyai kim amṛtaṃ nāvṛṇīta |
(AVŚ_18,3.41c) bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca ||41||

(AVŚ_18,3.42a) tvam agna īḍito jātavedo 'vāḍ ḍhavyāni surabhīṇi kṛtvā |
(AVŚ_18,3.42c) prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||42||

(AVŚ_18,3.43a) āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya |
(AVŚ_18,3.43c) putrebhyaḥ pitaras tasya vasvaḥ pra yachata ta ihorjaṃ dadhāta ||43||

(AVŚ_18,3.44a) agniṣvāttāḥ pitara eha gachata sadaḥsadaḥ sadata supraṇītayaḥ |
(AVŚ_18,3.44c) atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta ||44||

(AVŚ_18,3.45a) upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu |
(AVŚ_18,3.45c) ta ā gamantu ta iha śruvantv adhi bruvantu te 'vantv asmān ||45||

(AVŚ_18,3.46a) ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ |
(AVŚ_18,3.46c) tebhir yamaḥ samrarāṇo havīṃṣy uśann uśadbhiḥ pratikāmam attu ||46||

(AVŚ_18,3.47a) ye tātṛṣur devatrā jehamānā hotrāvidaḥ stomataṣṭāso arkaiḥ |
(AVŚ_18,3.47c) āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ ||47||

(AVŚ_18,3.48a) ye satyāso havirado haviṣpā indreṇa devaiḥ sarathaṃ tureṇa |
(AVŚ_18,3.48c) āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ ||48||

(AVŚ_18,3.49a) upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām |
(AVŚ_18,3.49c) ūrṇamradāḥ pṛthivī dakṣiṇāvata eṣā tvā pātu prapathe purastāt ||49||

(AVŚ_18,3.50a) uc chvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā |
(AVŚ_18,3.50c) mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi ||50|| {17}

(AVŚ_18,3.51a) ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hi śrayantām |
(AVŚ_18,3.51c) te gṛhāso ghṛtaścutaḥ syonā viśvāhāsmai śaraṇāḥ santv atra ||51||

(AVŚ_18,3.52a) ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo aham riṣam |
(AVŚ_18,3.52c) etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu ||52||

(AVŚ_18,3.53a) imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām |
(AVŚ_18,3.53c) ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām ||53||

(AVŚ_18,3.54a) atharvā pūrṇam camasam yam indrāyābibhar vājinīvate |
(AVŚ_18,3.54c) tasmin kṛṇoti sukṛtasya bhakṣaṃ tasmin induḥ pavate viśvadānim ||54||

(AVŚ_18,3.55a) yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ |
(AVŚ_18,3.55c) agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṃ āviveśa ||55||

(AVŚ_18,3.56a) payasvatīr oṣadhayaḥ payasvan māmakaṃ payaḥ |
(AVŚ_18,3.56c) apāṃ payaso yat payas tena mā saha śumbhatu ||56||

(AVŚ_18,3.57a) imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ spṛśantām |
(AVŚ_18,3.57c) anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre ||57||

(AVŚ_18,3.58a) saṃ gachasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman |
(AVŚ_18,3.58c) hitvāvadyaṃ punar astam ehi saṃ gachatāṃ tanvā suvarcāḥ ||58||

(AVŚ_18,3.59a) ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam |
(AVŚ_18,3.59c) tebhyaḥ svarād asunītir no adya vathāvaśaṃ tanvaḥ kalpayāti ||59||

(AVŚ_18,3.60a) śaṃ te nīhāro bhavatu śaṃ te pruṣvāva śīyatām |
(AVŚ_18,3.60c) śītike śītikāvati hlādike hlādikāvati |
(AVŚ_18,3.60e) maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya ||60|| {18}

(AVŚ_18,3.61a) vivasvān no abhayaṃ kṛṇotu yaḥ sutrāmā jīradānuḥ sudānuḥ |
(AVŚ_18,3.61c) iheme vīrā bahavo bhavantu gomad aśvavan mayy astu puṣṭam ||61||

(AVŚ_18,3.62a) vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu |
(AVŚ_18,3.62c) imān rakṣatu puruṣān ā jarimṇo mo sv eṣām asavo yamaṃ guḥ ||62||

(AVŚ_18,3.63a) yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām |
(AVŚ_18,3.63c) tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt ||63||

(AVŚ_18,3.64a) ā rohata divam uttamām ṛṣayo mā bibhītana |
(AVŚ_18,3.64c) somapāḥ somapāyina idaṃ vaḥ kriyate havir aganma jvotir uttamam ||64||

(AVŚ_18,3.65a) pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti |
(AVŚ_18,3.65c) divaś cid antād upamām ud ānaḍ apām upasthe mahiṣo vavardha ||65||

(AVŚ_18,3.66a) nāke suparṇam upa yat patantaṃ hrdā venanto abhyacakṣata tvā |
(AVŚ_18,3.66c) hiraṇyapakṣaṃ varuṇasya dūtaṃ yamasya yonau śakunaṃ bhuranyum ||66||

(AVŚ_18,3.67a) indra kratuṃ na ā bhara pitā putrebhyo yathā |
(AVŚ_18,3.67c) śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi ||67||
(AVŚ_18,3.68a) apūpāpihitān kumbhān yāṃs te devā adhārayan |
(AVŚ_18,3.68c) te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||68||

(AVŚ_18,3.69a) yās te dhānā anukirāmi tilamiśrā svadhāvatīḥ |
(AVŚ_18,3.69c) tās te santu vibhvīḥ prabhvīs tās te yamo rājānu manyatām ||69||

(AVŚ_18,3.70a) punar dehi vanaspate ya eṣa nihitas tvayi |
(AVŚ_18,3.70c) yathā yamasya sādana āsātau vidathā vadan ||70||

(AVŚ_18,3.71a) ā rabhasva jātavedas tejasvad dharo astu te |
(AVŚ_18,3.71c) śarīram asya saṃ dahāthainaṃ dehi sukṛtām u loke ||71||
(AVŚ_18,3.72a) ye te pūrve parāgatā apare pitaraś ca ye |
(AVŚ_18,3.72c) tebhyo ghṛtasya kulyaitu śatadhārā vyundatī ||72||

(AVŚ_18,3.73a) etad ā roha vaya unmṛjānaḥ svā iha bṛhad u dīdayante |
(AVŚ_18,3.73c) abhi prehi madhyato māpa hāsthāḥ pitṝnāṃ lokaṃ prathamo yo atra ||73|| {19}



(AVŚ_18,4.1a) ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi |
(AVŚ_18,4.1c) avāḍ ḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke ||1||

(AVŚ_18,4.2a) devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni |
(AVŚ_18,4.2c) tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam ||2||

(AVŚ_18,4.3a) ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti |
(AVŚ_18,4.3c) tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva ||3||

(AVŚ_18,4.4a) trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ |
(AVŚ_18,4.4c) svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām ||4||

(AVŚ_18,4.5a) juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām |
(AVŚ_18,4.5c) pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃkāmaṃ yajamānāya duhrām ||5||

(AVŚ_18,4.6a) dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva |
(AVŚ_18,4.6c) juhu dyāṃ gacha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇyamānaḥ ||6||
(AVŚ_18,4.7a) tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti |
(AVŚ_18,4.7c) atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta ||7||

(AVŚ_18,4.8a) aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ |
(AVŚ_18,4.8c) mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ ||8||

(AVŚ_18,4.9a) pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ |
(AVŚ_18,4.9c) dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt ||9||

(AVŚ_18,4.10a) yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam |
(AVŚ_18,4.10c) aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti ||10|| {20}

(AVŚ_18,4.11a) śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam |
(AVŚ_18,4.11c) ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke ||11||

(AVŚ_18,4.12a) śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ |
(AVŚ_18,4.12c) śṛtaṃ kṛṇvanta iha māva cikṣipan ||12||

(AVŚ_18,4.13a) yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam |
(AVŚ_18,4.13c) tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ ||13||

(AVŚ_18,4.14a) ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan |
(AVŚ_18,4.14c) tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ ||14||

(AVŚ_18,4.15a) agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu |
(AVŚ_18,4.15c) huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām ||15||

(AVŚ_18,4.16a) apūpavān kṣīravāṃś carur eha sīdatu |
(AVŚ_18,4.16c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||16||

(AVŚ_18,4.17a) apūpavān dadhivāṃś carur eha sīdatu |
(AVŚ_18,4.17c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||17||

(AVŚ_18,4.18a) apūpavān drapsavāṃś carur eha sīdatu |
(AVŚ_18,4.18c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||18||

(AVŚ_18,4.19a) apūpavān ghṛtavāṃś carur eha sīdatu |
(AVŚ_18,4.19c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||19||

(AVŚ_18,4.20a) apūpavān māṃsavāṃś carur eha sīdatu |
(AVŚ_18,4.20c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||20|| {21}

(AVŚ_18,4.21a) apūpavān annavāṃś carur eha sīdatu |
(AVŚ_18,4.21c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||21||

(AVŚ_18,4.22a) apūpavān madhumāṃś carur eha sīdatu |
(AVŚ_18,4.22c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||22||

(AVŚ_18,4.23a) apūpavān rasavāṃś carur eha sīdatu |
(AVŚ_18,4.23c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||23||

(AVŚ_18,4.24a) apūpavān apavāṃś carur eha sīdatu |
(AVŚ_18,4.24c) lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha ||24||

(AVŚ_18,4.25a) apūpāpihitān kumbhān yāṃs te devā adhārayan |
(AVŚ_18,4.25c) te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||25||

(AVŚ_18,4.26a) yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ |
(AVŚ_18,4.26c) tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām ||26||

(AVŚ_18,4.27a) akṣitiṃ bhūyasīm ||27||

(AVŚ_18,4.28a) drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ |
(AVŚ_18,4.28c) samānaṃ yonim anu samcarantaṃ drapsam juhomy anu sapta hotrāḥ ||28||

(AVŚ_18,4.29a) śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim |
(AVŚ_18,4.29c) ye pṛnanti pra ca yachanti sarvadā te duhrate dakṣiṇāṃ saptamātaram ||29||

(AVŚ_18,4.30a) kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye |
(AVŚ_18,4.30c) ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman ||30|| {22}

(AVŚ_18,4.31a) etat te devaḥ savitā vāso dadāti bhartave |
(AVŚ_18,4.31c) tat tvaṃ yamasya rājye vasānas tārpyaṃ cara ||31||

(AVŚ_18,4.32a) dhānā dhenur abhavad vatso asyās tilo 'bhavat |
(AVŚ_18,4.32c) tāṃ vai yamasya rājye akṣitām upa jīvati ||32||

(AVŚ_18,4.33a) etās te asau dhenavaḥ kāmadughā bhavantu |
(AVŚ_18,4.33c) enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra ||33||

(AVŚ_18,4.34a) enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te |
(AVŚ_18,4.34c) tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ ||34||

(AVŚ_18,4.35a) vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam |
(AVŚ_18,4.35c) sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ ||35||

(AVŚ_18,4.36a) sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe |
(AVŚ_18,4.36c) ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ ||36||

(AVŚ_18,4.37a) idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta |
(AVŚ_18,4.37c) martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu ||37||

(AVŚ_18,4.38a) ihaivaidhi dhanasanir ihacitta ihakratuḥ |
(AVŚ_18,4.38c) ihaidhi vīryavattaro vayodhā aparāhataḥ ||38||

(AVŚ_18,4.39a) putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ |
(AVŚ_18,4.39c) svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu ||39||

(AVŚ_18,4.40a) āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām |
(AVŚ_18,4.40c) āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yachān ||40|| {23}

(AVŚ_18,4.41a) sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam |
(AVŚ_18,4.41c) sa veda nihitān nidhīn pitṝn parāvato gatān ||41||

(AVŚ_18,4.42a) yaṃ te manthaṃ yam odananaṃ yan māṃsaṃ nipṛṇāmi te |
(AVŚ_18,4.42c) te te santu svadhāvanto madhumanto ghṛtaścutaḥ ||42||

(AVŚ_18,4.43a) yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ |
(AVŚ_18,4.43c) tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām ||43||

(AVŚ_18,4.44a) idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ |
(AVŚ_18,4.44c) purogavā ye abhisāco asya te tvā vahanti sukṛtām u lokam ||44||

(AVŚ_18,4.45a) sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne |
(AVŚ_18,4.45c) sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt ||45||

(AVŚ_18,4.46a) sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ |
(AVŚ_18,4.46c) āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme ||46||

(AVŚ_18,4.47a) sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī |
(AVŚ_18,4.47c) sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamānāya dhehi ||47||

(AVŚ_18,4.48a) pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ |
(AVŚ_18,4.48c) parāparaitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu ||48||

(AVŚ_18,4.49a) ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ |
(AVŚ_18,4.49c) asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama ||49||

(AVŚ_18,4.50a) eyam agan dakṣiṇā bhadrato nā anena dattā sudughā vayodhāḥ |
(AVŚ_18,4.50c) yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān ||50|| {24}

(AVŚ_18,4.51a) idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi |
(AVŚ_18,4.51c) tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam ||51||

(AVŚ_18,4.52a) edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam |
(AVŚ_18,4.52c) yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi ||52||

(AVŚ_18,4.53a) parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan |
(AVŚ_18,4.53c) āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya ||53||

(AVŚ_18,4.54a) ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma |
(AVŚ_18,4.54c) tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt ||54||

(AVŚ_18,4.55a) yathā yamāya harmyam avapan pañca mānavāḥ |
(AVŚ_18,4.55c) evā vapāmi harmyaṃ yathā me bhūrayo 'sata ||55||

(AVŚ_18,4.56a) idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā |
(AVŚ_18,4.56c) svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam ||56||

(AVŚ_18,4.57a) ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ |
(AVŚ_18,4.57c) tebhyo ghṛtasya kulyaitu madhudhārā vyundatī ||57||

(AVŚ_18,4.58a) vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ |
(AVŚ_18,4.58c) prāṇaḥ sindhūnāṃ kalaśāṃ acikradad indrasya hārdim āviśan manīṣayā ||58||

(AVŚ_18,4.59a) tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ |
(AVŚ_18,4.59c) sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||59||

(AVŚ_18,4.60a) pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ |
(AVŚ_18,4.60c) marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā ||60|| {25}

(AVŚ_18,4.61a) akṣann amīmadanta hy ava priyāṃ adhūṣata |
(AVŚ_18,4.61c) astoṣata svabhānavo viprā yaviṣṭhā īmahe ||61||

(AVŚ_18,4.62a) ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ |
(AVŚ_18,4.62c) āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam ||62||

(AVŚ_18,4.63a) parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ |
(AVŚ_18,4.63c) adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ ||63||

(AVŚ_18,4.64a) yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ |
(AVŚ_18,4.64c) tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam ||64||

(AVŚ_18,4.65a) abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ |
(AVŚ_18,4.65c) prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi ||65||

(AVŚ_18,4.66a) asau hā iha te manaḥ kakutsalam iva jāmayaḥ |
(AVŚ_18,4.66c) abhy enaṃ bhūma ūrṇuhi ||66||

(AVŚ_18,4.67a) śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi ||67||

(AVŚ_18,4.68a) ye asmākaṃ pitaras teṣāṃ barhir asi ||68||

(AVŚ_18,4.69a) ud uttamaṃ varuṇa pāśam asmad avādhamaṃ śrathāya |
(AVŚ_18,4.69c) adhā vayam āditya vrate tavānāgaso aditaye syāma ||69||

(AVŚ_18,4.70a) prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme |
(AVŚ_18,4.70c) adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ ||70|| {26}

(AVŚ_18,4.71a) agnaye kavyavāhanāya svadhā namaḥ ||71||

(AVŚ_18,4.72a) somāya pitṛmate svadhā namaḥ ||72||

(AVŚ_18,4.73a) pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ ||73||

(AVŚ_18,4.74a) yamāya pitṛmate svadhā namaḥ ||74||
(AVŚ_18,4.75a) etat te pratatāmaha svadhā ye ca tvām anu ||75||

(AVŚ_18,4.76a) etat te tatāmaha svadhā ye ca tvām anu ||76||

(AVŚ_18,4.77a) etat te tata svadhā ||77||

(AVŚ_18,4.78a) svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ ||78||

(AVŚ_18,4.79a) svadhā pitṛbhyo antarikṣasadbhyaḥ ||79||

(AVŚ_18,4.80a) svadhā pitṛbhyo diviṣadbhyaḥ ||80|| {27}

(AVŚ_18,4.81a) namo vaḥ pitara ūrje namo vaḥ pitaro rasāya ||81||

(AVŚ_18,4.82a) namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave ||82||

(AVŚ_18,4.83a) namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai ||83||

(AVŚ_18,4.84a) namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai ||84||

(AVŚ_18,4.85a) namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ ||85||

(AVŚ_18,4.86a) ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha ||86||

(AVŚ_18,4.87a) ya iha pitaro jīvā iha vayaṃ smaḥ |
(AVŚ_18,4.87c) asmāṃs te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma ||87||

(AVŚ_18,4.88a) ā tvāgna idhīmahi dyumantaṃ devājaram |
(AVŚ_18,4.88c) yad gha sā te panīyasī samid dīdayati dyavi |
(AVŚ_18,4.88e) iṣaṃ stotṛbhya ā bhara ||88||

(AVŚ_18,4.89a) candramā apsv antar ā suparṇo dhāvate divi |
(AVŚ_18,4.89c) na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī ||89|| {28}



(AVŚ_19,1.1a) saṃsaṃ sravantu nadyaḥ saṃ vātāḥ saṃ patatriṇaḥ |
(AVŚ_19,1.1c) yajñam imaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ||1||

(AVŚ_19,1.2a) imaṃ homā yajñam avatemaṃ saṃsrāvaṇā uta yajñam imaṃ vardhayatā giraḥ saṃsrāvyeṇa haviṣā juhomi ||2||

(AVŚ_19,1.3a) rūpaṃrūpaṃ vayovayaḥ saṃrabhyainaṃ pari ṣvaje |
(AVŚ_19,1.3c) yajñam imaṃ catasraḥ pradiśo vardhayantu saṃsrāvyeṇa haviṣā juhomi ||3||


(AVŚ_19,2.1a) śaṃ ta āpo haimavatīḥ śam u te santūtsyāḥ |
(AVŚ_19,2.1c) śaṃ te saniṣyadā āpaḥ śam u te santu varṣyāḥ ||1||

(AVŚ_19,2.2a) śaṃ ta āpo dhanvanyāḥ śaṃ te santv anūpyāḥ |
(AVŚ_19,2.2c) śaṃ te khanitrimā āpaḥ śaṃ yāḥ kumbhebhir ābhṛtāḥ ||2||

(AVŚ_19,2.3a) anabhrayaḥ khanamānā viprā gambhīre apasaḥ |
(AVŚ_19,2.3c) bhiṣagbhyo bhiṣaktarā āpo achā vadāmasi ||3||
(AVŚ_19,2.4a) apām aha divyānām apāṃ srotasyānām |
(AVŚ_19,2.4c) apām aha praṇejane 'śvā bhavatha vājinaḥ ||4||

(AVŚ_19,2.5a) tā apaḥ śivā apo 'yakṣmaṃkaraṇīr apaḥ |
(AVŚ_19,2.5c) yathaiva tṛpyate mayas tās ta ā datta bhesajīḥ ||5||



(AVŚ_19,3.1a) divas pṛthivyāḥ pary antarikṣād vanaspatibhyo adhy oṣadhībhyaḥ |
(AVŚ_19,3.1c) yatrayatra vibhṛto jātavedās tata stuto juṣamāṇo na ehi ||1||

(AVŚ_19,3.2a) yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ |
(AVŚ_19,3.2c) agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ ||2||

(AVŚ_19,3.3a) yas te deveṣu mahimā svargo yā te tanuḥ pitṛṣv āviveśa |
(AVŚ_19,3.3c) puṣṭir yā te manuṣyeṣu paprathe 'gne tayā rayim asmāsu dhehi ||3||

(AVŚ_19,3.4a) śrutkarṇāya kavaye vedyāya vacobhir vākair upa yāmi rātim |
(AVŚ_19,3.4c) yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne ||4||



(AVŚ_19,4.1a) yām āhutiṃ prathamām atharvā yā jātā yā havyam akṛṇoj jātavedāḥ |
(AVŚ_19,4.1c) tāṃ ta etāṃ prathamo johavīmi tābhiṣ ṭupto vahatu havyam agnir agnaye svāha ||1||

(AVŚ_19,4.2a) ākūtiṃ devīṃ subhagāṃ puro dadhe cittasya mātā suhavā no astu |
(AVŚ_19,4.2c) yām āśām emi kevalī sā me astu videyam enāṃ manasi praviṣṭām ||2||

(AVŚ_19,4.3a) ākūtyā no bṛhaspata ākūtyā na upā gahi |
(AVŚ_19,4.3c) atho bhagasya no dhehy atho naḥ suhavo bhava ||3||

(AVŚ_19,4.4a) bṛhaspatir ma ākūtim āṅgirasaḥ prati jānātu vācam etām |
(AVŚ_19,4.4c) yasya devā devatāḥ saṃbabhūvuḥ sa supraṇītāḥ kāmo anv etv asmān ||4||



(AVŚ_19,5.1a) indro rājā jagataś carṣaṇīnām adhi kṣami viṣurūpaṃ yad asti |
(AVŚ_19,5.1c) tato dadāti dāśuṣe vasūni codad rādha upastutaś cid arvāk ||1||



(AVŚ_19,6.1a) sahasrabāhuḥ puruṣaḥ sahasrākṣaḥ sahasrapāt |
(AVŚ_19,6.1c) sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam ||1||

(AVŚ_19,6.2a) tribhiḥ padbhir dyām arohat pād asyehābhavat punaḥ |
(AVŚ_19,6.2c) tathā vy akrāmad viṣvaṅ aśanānaśane anu ||2||

(AVŚ_19,6.3a) tāvanto asya mahimānas tato jyāyāṃś ca pūruṣaḥ |
(AVŚ_19,6.3c) pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi ||3||

(AVŚ_19,6.4a) puruṣa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhāvyam |
(AVŚ_19,6.4c) utāmṛtatvasyeśvaro yad anyenābhavat saha ||4||

(AVŚ_19,6.5a) yat puruṣaṃ vy adadhuḥ katidhā vy akalpayan |
(AVŚ_19,6.5c) mukhaṃ kim asya kim bāhū kim ūrū pādā ucyate ||5||

(AVŚ_19,6.6a) brāhmaṇo 'sya mukham āsīd bāhū rājanyo 'bhavat |
(AVŚ_19,6.6c) madhyaṃ tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata ||6||

(AVŚ_19,6.7a) candramā manaso jātaś cakṣoḥ sūryo ajāyata |
(AVŚ_19,6.7c) mukhād indraś cāgniś ca prāṇād vāyur ajāyata ||7||

(AVŚ_19,6.8a) nābhyā āsīd antarikṣaṃ śīrṣṇo dyauḥ sam avartata |
(AVŚ_19,6.8c) padbhyāṃ bhūmir diśaḥ śrotrāt tathā lokāṃ akalpayan ||8||

(AVŚ_19,6.9a) virāḍ agre sam abhavad virājo adhi pūruṣaḥ |
(AVŚ_19,6.9c) sa jāto aty aricyata paścād bhūmim atho puraḥ ||9||

(AVŚ_19,6.10a) yat puruṣeṇa haviṣā devā yajñam atanvata |
(AVŚ_19,6.10c) vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śarad dhaviḥ ||10||

(AVŚ_19,6.11a) taṃ yajñaṃ prāvṛṣā praukṣan puruṣaṃ jātam agraśaḥ |
(AVŚ_19,6.11c) tena devā ayajanta sādhyā vasavaś ca ye ||11||

(AVŚ_19,6.12a) tasmād aśvā ajāyanta ye ca ke cobhayādataḥ |
(AVŚ_19,6.12c) gāvo ha jajñire tasmāt tasmāj jātā ajāvayaḥ ||12||

(AVŚ_19,6.13a) tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire |
(AVŚ_19,6.13c) chando ha jajñire tasmād yajus tasmād ajāyata ||13||

(AVŚ_19,6.14a) tasmād yajñāt sarvahutaḥ saṃbhṛtaṃ pṛṣadājyam |
(AVŚ_19,6.14c) paśūṃs tāṃś cakre vāyavyān āraṇyā grāmyāś ca ye ||14||

(AVŚ_19,6.15a) saptāsyāsan paridhayas triḥ sapta samidhaḥ kṛtāḥ |
(AVŚ_19,6.15c) devā yad yajñaṃ tanvānā abadhnan puruṣaṃ paśum ||15||

(AVŚ_19,6.16a) mūrdhno devasya bṛhato aṃśavaḥ sapta saptatīḥ |
(AVŚ_19,6.16c) rājñaḥ somasyājāyanta jātasya puruṣād adhi ||16||



(AVŚ_19,7.1a) citrāṇi sākaṃ divi rocanāni sarīsṛpāṇi bhuvane javāni |
(AVŚ_19,7.1c) turmiśaṃ sumatim ichamāno ahāni gīrbhiḥ saparyāmi nākam ||1||

(AVŚ_19,7.2a) suhavam agne kṛttikā rohiṇī cāstu bhadraṃ mṛgaśiraḥ śam ārdrā |
(AVŚ_19,7.2c) punarvasū sūnṛtā cāru puṣyo bhānur āśleṣā ayanaṃ maghā me ||2||

(AVŚ_19,7.3a) puṇyaṃ pūrvā phalgunyau cātra hastaś citrā śivā svāti sukho me astu |
(AVŚ_19,7.3c) rādhe viśākhe suhavānurādhā jyeṣṭhā sunakṣatram ariṣṭa mūlam ||3||

(AVŚ_19,7.4a) annaṃ pūrvā rāsatāṃ me aṣādhā ūrjaṃ devy uttarā ā vahantu |
(AVŚ_19,7.4c) abhijin me rāsatāṃ puṇyam eva śravaṇaḥ śraviṣṭhāḥ kurvatāṃ supuṣṭim ||4||

(AVŚ_19,7.5a) ā me mahac chatabhiṣag varīya ā me dvayā proṣṭhapadā suśarma |
(AVŚ_19,7.5c) ā revatī cāśvayujau bhagaṃ ma ā me rayiṃ bharaṇya ā vahantu ||5||



(AVŚ_19,8.1a) yāni nakṣatrāṇi divy antarikṣe apsu bhūmau yāni nageṣu dikṣu |
(AVŚ_19,8.1c) prakalpayaṃś candramā yāny eti sarvāṇi mamaitāni śivāni santu ||1||

(AVŚ_19,8.2a) aṣṭāviṃśāni śivāni śagmāni saha yogaṃ bhajantu me |
(AVŚ_19,8.2c) yogaṃ pra padye kṣemaṃ ca kṣemaṃ pra padye yogaṃ ca namo 'horātrābhyām astu ||2||

(AVŚ_19,8.3a) svastitaṃ me suprātaḥ susāyaṃ sudivaṃ sumṛgaṃ suśakunaṃ me astu |
(AVŚ_19,8.3c) suhavam agne svasty amartyaṃ gatvā punar āyābhinandan ||3||

(AVŚ_19,8.4a) anuhavaṃ parihavaṃ parivādaṃ parikṣavam |
(AVŚ_19,8.4c) sarvair me riktakumbhān parā tānt savitaḥ suva ||4||

(AVŚ_19,8.5a) apapāpaṃ parikṣavaṃ puṇyaṃ bhakṣīmahi kṣavam |
(AVŚ_19,8.5c) śivā te pāpa nāsikāṃ puṇyagaś cābhi mehatām ||5||

(AVŚ_19,8.6a) imā yā brahmaṇas pate viṣucīr vāta īrate |
(AVŚ_19,8.6c) sadhrīcīr indra tāḥ kṛtvā mahyaṃ śivatamās kṛdhi ||6||

(AVŚ_19,8.7a) svasti no astv abhayaṃ no astu namo 'horatrābhyām astu ||7||



(AVŚ_19,9.1a) śāntā dyauḥ śāntā pṛthivī śāntam idam urv antarikṣam |
(AVŚ_19,9.1c) śāntā udanvatīr āpaḥ śāntā naḥ santv oṣadhīḥ ||1||

(AVŚ_19,9.2a) śāntāni pūrvarūpāṇi śāntaṃ no astu kṛtākṛtam |
(AVŚ_19,9.2c) śāntaṃ bhūtaṃ ca bhavyaṃ ca sarvam eva śam astu naḥ ||2||

(AVŚ_19,9.3a) iyaṃ yā parameṣṭhinī vāg devī brahmasaṃśitā |
(AVŚ_19,9.3c) yayaiva sasṛje ghoraṃ tayaiva śāntir astu naḥ ||3||

(AVŚ_19,9.4a) idaṃ yat parameṣṭhinaṃ mano vāṃ brahmasaṃśitam |
(AVŚ_19,9.4c) yenaiva sasṛje ghoraṃ tenaiva śāntir astu naḥ ||4||

(AVŚ_19,9.5a) imāni yāni pañcendriyāni manaḥṣaṣṭhāni me hṛdi brahmaṇā saṃśitāni |
(AVŚ_19,9.5c) yair eva sasṛje ghoraṃ tair eva śāntir astu naḥ ||5||

(AVŚ_19,9.6a) śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ viṣṇuḥ śaṃ prajāpatiḥ |
(AVŚ_19,9.6c) śaṃ na indro bṛhaspatiḥ śaṃ no bhavatv aryamā ||6||

(AVŚ_19,9.7a) śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ vivasvāṃ cham antakaḥ |
(AVŚ_19,9.7c) utpātāḥ pārthivāntarikṣāḥ śaṃ no divicarā grahāḥ ||7||

(AVŚ_19,9.8a) śaṃ no bhūmir vepyamānā śam ulkā nirhataṃ ca yat |
(AVŚ_19,9.8c) śaṃ gāvo lohitakṣīrāḥ śaṃ bhūmir ava tīryatīḥ ||8||

(AVŚ_19,9.9a) nakṣatram ulkābhihataṃ śam astu naḥ śaṃ no 'bhicārāḥ śam u santu kṛtyāḥ |
(AVŚ_19,9.9c) śaṃ no nikhātā valgāḥ śam ulkā deśopasargāḥ śam u no bhavantu ||9||

(AVŚ_19,9.10a) śaṃ no grahāś cāndramasāḥ śam ādityaś ca rāhuṇā |
(AVŚ_19,9.10c) śaṃ no mṛtyur dhūmaketuḥ śaṃ rudrās tigmatejasaḥ ||10||

(AVŚ_19,9.11a) śaṃ rudrāḥ śaṃ vasavaḥ śam ādityāḥ śam agnayaḥ |
(AVŚ_19,9.11c) śaṃ no maharṣayo devāḥ śaṃ devāḥ śaṃ bṛhaspatiḥ ||11||

(AVŚ_19,9.12a) brahma prajāpatir dhātā lokā vedāḥ saptaṛṣayo 'gnayaḥ |
(AVŚ_19,9.12c) tair me kṛtaṃ svastyayanam indro me śarma yachatu brahmā me śarma yachatu |
(AVŚ_19,9.12e) viśve me devāḥ śarma yachantu sarve me devāḥ śarma yachantu ||12||

(AVŚ_19,9.13a) yāni kāni cic chāntāni loke saptaṛṣayo viduḥ |
(AVŚ_19,9.13c) sarvāṇi śaṃ bhavantu me śaṃ me astv abhayaṃ me astu ||13||

(AVŚ_19,9.14a) pṛthivī śāntir antarikṣaṃ śāntir dyauḥ śāntir āpaḥ śāntir oṣadhayaḥ śāntir vanaspatayaḥ śāntir viśve me devāḥ śāntiḥ sarve me devāḥ śāntiḥ śāntiḥ śāntiḥ śāntibhiḥ |
(AVŚ_19,9.14c) yad iha ghoraṃ yad iha krūraṃ yad iha pāpaṃ tac chāntaṃ tac chivaṃ sarvam eva śam astu naḥ ||14||



(AVŚ_19,10.1a) śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā |
(AVŚ_19,10.1c) śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau ||1||

(AVŚ_19,10.2a) śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ puraṃdhiḥ śam u santu rāyaḥ |
(AVŚ_19,10.2c) śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu ||2||

(AVŚ_19,10.3a) śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ |
(AVŚ_19,10.3c) śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu ||3||

(AVŚ_19,10.4a) śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam |
(AVŚ_19,10.4c) śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ ||4||

(AVŚ_19,10.5a) śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu |
(AVŚ_19,10.5c) śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ ||5||

(AVŚ_19,10.6a) śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ |
(AVŚ_19,10.6c) śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu ||6||

(AVŚ_19,10.7a) śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ |
(AVŚ_19,10.7c) śaṃ naḥ svarūnāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ ||7||

(AVŚ_19,10.8a) śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ |
(AVŚ_19,10.8c) śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ ||8||

(AVŚ_19,10.9a) śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ |
(AVŚ_19,10.9c) śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ ||9||

(AVŚ_19,10.10a) śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ |
(AVŚ_19,10.10c) śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śaṃbhuḥ ||10||



(AVŚ_19,11.1a) śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ |
(AVŚ_19,11.1c) śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavatu pitaro haveṣu ||1||

(AVŚ_19,11.2a) śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu |
(AVŚ_19,11.2c) śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ ||2||

(AVŚ_19,11.3a) śaṃ no aja ekapād devo astu śam ahir budhnyaḥ śaṃ samudraḥ |
(AVŚ_19,11.3c) śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛṣṇir bhavatu devagopā ||3||

(AVŚ_19,11.4a) ādityā rudrā vasavo juṣantām idaṃ brahma kriyamāṇaṃ navīyaḥ |
(AVŚ_19,11.4c) sṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ ||4||

(AVŚ_19,11.5a) ye devānām ṛtvijo yajñiyāso manor yajatrā amṛtā ṛtajñāḥ |
(AVŚ_19,11.5c) te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ ||5||

(AVŚ_19,11.6a) tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam |
(AVŚ_19,11.6c) aśīmahi gādham uta pratiṣṭhāṃ namo dive bṛhate sādanāya ||6||



(AVŚ_19,12.1a) uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā |
(AVŚ_19,12.1c) ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||1||



(AVŚ_19,13.1a) indrasya bāhū sthavirau vṛṣāṇau citrā imā vṛṣabhau pārayiṣṇū |
(AVŚ_19,13.1c) tau yokṣe prathamo yoga āgate yābhyāṃ jitam asurāṇāṃ svar yat ||1||

(AVŚ_19,13.2a) āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaś carṣaṇīnām |
(AVŚ_19,13.2c) saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ ||2||

(AVŚ_19,13.3a) saṃkrandanenānimiṣeṇa jiṣṇunāyodhyena duścyavanena dhṛṣṇunā |
(AVŚ_19,13.3c) tad indreṇa jayata tat sahadhvaṃ yudho nara iṣuhastena vṛṣṇā ||3||

(AVŚ_19,13.4a) sa iṣuhastaiḥ sa niṣaṅgibhir vaśī saṃsraṣṭā sa yudha indro gaṇena |
(AVŚ_19,13.4c) saṃsṛṣṭajit somapā bāhuśardhy ugradhanvā pratihitābhir astā ||4||
(AVŚ_19,13.5a) balavijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamāna ugraḥ |
(AVŚ_19,13.5c) abhivīro abhiṣatvā sahojij jaitram indra ratham ā tiṣṭha govidam ||5||

(AVŚ_19,13.6a) imaṃ vīram anu harṣadhvam ugram indraṃ sakhāyo anu saṃ rabhadhvam |
(AVŚ_19,13.6c) grāmajitaṃ gojitaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā ||6||

(AVŚ_19,13.7a) abhi gotrāṇi sahasā gāhamāno 'dāya ugraḥ śatamanyur indraḥ |
(AVŚ_19,13.7c) duścyavanaḥ pṛtanāṣāḍ ayodhyo 'smākaṃ senā avatu pra yutsu ||7||

(AVŚ_19,13.8a) bṛhaspate pari dīyā rathena rakṣohāmitrāṃ apabādhamānaḥ |
(AVŚ_19,13.8c) prabhañjaṃ chatrūn pramṛṇann amitrān asmākam edhy avitā tanūnām ||8||

(AVŚ_19,13.9a) indra eṣāṃ netā bṛhaspatir dakṣiṇā yajñaḥ pura etu somaḥ |
(AVŚ_19,13.9c) devasenānām abhibhañjatīnāṃ jayantīnāṃ maruto yantu madhye ||9||

(AVŚ_19,13.10a) indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram |
(AVŚ_19,13.10c) mahāmanasāṃ bhuvanacyavānāṃ ghoṣo devānāṃ jayatām ud asthāt ||10||

(AVŚ_19,13.11a) asmākam indraḥ samṛteṣu dhvajeṣv asmākaṃ yā iṣavas tā jayantu |
(AVŚ_19,13.11c) asmākaṃ vīrā uttare bhavantv asmān devāso 'vatā haveṣu ||11||



(AVŚ_19,14.1a) idam ucchreyo 'vasānam āgāṃ śive me dyāvāpṛthivī abhūtām |
(AVŚ_19,14.1c) asapatnāḥ pradiśo me bhavantu na vai tvā dviṣmo abhayaṃ no astu ||1||



(AVŚ_19,15.1a) yata indra bhayāmahe tato no abhayaṃ kṛdhi |
(AVŚ_19,15.1c) maghavaṃ chagdhi tava tvaṃ na ūtibhir vi dviṣo vi mṛdho jahi ||1||

(AVŚ_19,15.2a) indraṃ vayam anūrādhaṃ havāmahe 'nu rādhyāsma dvipadā catuṣpadā |
(AVŚ_19,15.2c) mā naḥ senā araruṣīr upa gur viṣūcir indra druho vi nāśaya ||2||

(AVŚ_19,15.3a) indras trātota vṛtrahā parasphāno vareṇyaḥ |
(AVŚ_19,15.3c) sa rakṣitā caramataḥ sa madhyataḥ sa paścāt sa purastān no astu ||3||

(AVŚ_19,15.4a) uruṃ no lokam anu neṣi vidvānt svar yaj jyotir abhayaṃ svasti |
(AVŚ_19,15.4c) ugrā ta indra sthavirasya bāhū upa kṣayema śaraṇā bṛhantā ||4||

(AVŚ_19,15.5a) abhayaṃ naḥ karaty antarikṣam abhayaṃ dyāvāpṛthivī ubhe ime |
(AVŚ_19,15.5c) abhayaṃ paścād abhayaṃ purastād uttarād adharād abhayaṃ no astu ||5||

(AVŚ_19,15.6a) abhayaṃ mitrād abhayam amitrād abhayaṃ jñātād abhayaṃ puro yaḥ |
(AVŚ_19,15.6c) abhayaṃ naktam abhayaṃ divā naḥ sarvā āśā mama mitraṃ bhavantu ||6||



(AVŚ_19,16.1a) asapatnaṃ purastāt paścān no abhayaṃ kṛtam |
(AVŚ_19,16.1c) savitā mā dakṣiṇata uttarān mā śacīpatiḥ ||1||

(AVŚ_19,16.2a) divo mādityā rakṣatu bhūmyā rakṣantv agnayaḥ |
(AVŚ_19,16.2c) indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yachatām |
(AVŚ_19,16.2e) tiraścīn aghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma ||2||



(AVŚ_19,17.1a) agnir mā pātu vasubhiḥ purastāt tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.1c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||1||

(AVŚ_19,17.2a) vāyur māntarikṣeṇaitasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.2c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||2||

(AVŚ_19,17.3a) somo mā rudrair dakṣiṇāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.3c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||3||

(AVŚ_19,17.4a) varuṇo mādityair etasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.4c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānam pari dade svāhā ||4||

(AVŚ_19,17.5a) sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.5c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||5||

(AVŚ_19,17.6a) āpo mauṣadhīmatīr etasyā diśaḥ pāntu tāsu krame tāsu śraye tāṃ puraṃ praimi |
(AVŚ_19,17.6c) tā mā rakṣantu tā mā gopāyantu tābhya ātmānaṃ pari dade svāhā ||6||

(AVŚ_19,17.7a) viśvakarmā mā saptaṛṣibhir udīcyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.7c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||7||

(AVŚ_19,17.8a) indro mā marutvān etasyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.8c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||8||

(AVŚ_19,17.9a) prajāpatir mā prajananavānt saha pratiṣṭhayā dhruvāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.9c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||9||
(AVŚ_19,17.10a) bṛhaspatir mā viśvair devair ūrdhvāyā diśaḥ pātu tasmin krame tasmiṃ chraye tāṃ puraṃ praimi |
(AVŚ_19,17.10c) sa mā rakṣatu sa mā gopāyatu tasmā ātmānaṃ pari dade svāhā ||10||



(AVŚ_19,18.1a) agniṃ te vasuvantam ṛchantu |
(AVŚ_19,18.1c) ye māghāyavaḥ prācyā diśo 'bhidāsān ||1||

(AVŚ_19,18.2a) vāyuṃ te 'ntarikṣavantam ṛchantu |
(AVŚ_19,18.2c) ye māghāyava etasyā diśo 'bhidāsān ||2||

(AVŚ_19,18.3a) somaṃ te rudravantam ṛchantu |
(AVŚ_19,18.3c) ye māghāyavo dakṣiṇāyā diśo 'bhidāsān ||3||

(AVŚ_19,18.4a) varuṇaṃ ta ādityavantam ṛchantu |
(AVŚ_19,18.4c) ye māghāyava etasyā diśo 'bhidāsān ||4||

(AVŚ_19,18.5a) sūryaṃ te dyāvāpṛthivīvantam ṛchantu |
(AVŚ_19,18.5c) ye māghāyava pratīcyā diśo 'bhidāsān ||5||

(AVŚ_19,18.6a) apas ta oṣadhīmatīr ṛchantu |
(AVŚ_19,18.6c) ye māghāyava etasyā diśo 'bhidāsān ||6||

(AVŚ_19,18.7a) viśvakarmāṇaṃ te saptaṛṣivantam ṛchantu |
(AVŚ_19,18.7c) ye māghāyava udīcyā diśo 'bhidāsān ||7||

(AVŚ_19,18.8a) indraṃ te marutvantam ṛchantu |
(AVŚ_19,18.8c) ye māghāyava etasyā diśo 'bhidāsān ||8||

(AVŚ_19,18.9a) prajāpatiṃ te prajananavantam ṛchantu |
(AVŚ_19,18.9c) ye māghāyavo dhruvāyā diśo 'bhidāsān ||9||

(AVŚ_19,18.10a) bṛhaspatiṃ te viśvadevavantam ṛchantu |
(AVŚ_19,18.10c) ye māghāyava ūrdhvāyā diśo 'bhidāsān ||10||



(AVŚ_19,19.1a) mitraḥ pṛthivyod akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.1c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||1||

(AVŚ_19,19.2a) vāyur antarikṣeṇod akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.2c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||2||

(AVŚ_19,19.3a) sūryo divod akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.3c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||3||

(AVŚ_19,19.4a) candramā nakṣatrair ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.4c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||4||

(AVŚ_19,19.5a) soma oṣadhībhir ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.5c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||5||

(AVŚ_19,19.6a) yajño dakṣiṇābhir ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.6c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||6||

(AVŚ_19,19.7a) samudro nadībhir ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.7c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||7||

(AVŚ_19,19.8a) brahma brahmacāribhir ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.8c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||8||

(AVŚ_19,19.9a) indro vīryeṇod akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.9c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||9||

(AVŚ_19,19.10a) devā amṛtenod akrāmaṃs tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.10c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||10||

(AVŚ_19,19.11a) prajāpatiḥ prajābhir ud akrāmat tāṃ puraṃ pra ṇayāmi vaḥ |
(AVŚ_19,19.11c) tām ā viśata tāṃ pra viśata sā vaḥ śarma ca varma ca yachatu ||11||



(AVŚ_19,20.1a) apa nyadhuḥ pauruṣeyaṃ vadhaṃ yam indrāgnī dhātā savitā bṛhaspatiḥ |
(AVŚ_19,20.1c) somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ ||1||

(AVŚ_19,20.2a) yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ |
(AVŚ_19,20.2c) pradiśo yāni vasate diśaś ca tāni me varmāṇi bahulāni santu ||2||

(AVŚ_19,20.3a) yat te tanūṣv anahyanta devā dyurājayo dehinaḥ |
(AVŚ_19,20.3c) indro yac cakre varma tad asmān pātu viśvataḥ ||3||

(AVŚ_19,20.4a) varma me dyāvāpṛthivī varmāhar varma sūryaḥ |
(AVŚ_19,20.4c) varma me viśve devāḥ kran mā mā prāpat pratīcikā ||4||



(AVŚ_19,21.1a) gāyatry uṣṇig anuṣṭub bṛhatī paṅktis triṣṭub jagatyai ||1||



(AVŚ_19,22.1a) āṅgirasānām ādyaiḥ pañcānuvākaiḥ svāhā ||1||

(AVŚ_19,22.2a) ṣaṣṭhāya svāhā ||2||

(AVŚ_19,22.3a) saptamāṣṭamābhyāṃ svāhā ||3||

(AVŚ_19,22.4a) nīlanakhebhyaḥ svāhā ||4||

(AVŚ_19,22.5a) haritebhyaḥ svāhā ||5||

(AVŚ_19,22.6a) kṣudrebhyaḥ svāhā ||6||

(AVŚ_19,22.7a) paryāyikebhyaḥ svāhā ||7||

(AVŚ_19,22.8a) prathamebhyaḥ śaṅkhebhyaḥ svāhā ||8||

(AVŚ_19,22.9a) dvitīyebhyaḥ śaṅkhebhyaḥ svāhā ||9||

(AVŚ_19,22.10a) tṛtīyebhyaḥ śaṅkhebhyaḥ svāhā ||10||

(AVŚ_19,22.11a) upottamebhyaḥ svāhā ||11||

(AVŚ_19,22.12a) uttamebhyaḥ svāhā ||12||

(AVŚ_19,22.13a) uttarebhyaḥ svāhā ||13||

(AVŚ_19,22.14a) ṛṣibhyaḥ svāhā ||14||

(AVŚ_19,22.15a) śikhibhyaḥ svāhā ||15||

(AVŚ_19,22.16a) gaṇebhyaḥ svāhā ||16||

(AVŚ_19,22.17a) mahāgaṇebhyaḥ svāhā ||17||

(AVŚ_19,22.18a) sarvebhyo 'ṅgirobhyo vidagaṇebhyaḥ svāhā ||18||

(AVŚ_19,22.19a) pṛthaksahasrābhyāṃ svāhā ||19||

(AVŚ_19,22.20a) brahmaṇe svāhā ||20||

(AVŚ_19,22.21a) brahmajyeṣṭhā sambhṛtā viryāṇi brahmāgre jyeṣṭhaṃ divam ā tatāna |
(AVŚ_19,22.21c) bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||21||



(AVŚ_19,23.1a) ātharvaṇānāṃ caturṛcebhyaḥ svāhā ||1||

(AVŚ_19,23.2a) pañcarcebhyaḥ svāhā ||2||

(AVŚ_19,23.3a) ṣaḷṛcebhyaḥ svāhā ||3||

(AVŚ_19,23.4a) saptarcebhyaḥ svāhā ||4||

(AVŚ_19,23.5a) aṣṭarcebhyaḥ svāhā ||5||

(AVŚ_19,23.6a) navarcebhyaḥ svāhā ||6||

(AVŚ_19,23.7a) daśarcebhyaḥ svāhā ||7||

(AVŚ_19,23.8a) ekādaśarcebhyaḥ svāhā ||8||

(AVŚ_19,23.9a) dvādaśarcebhyaḥ svāhā ||9||

(AVŚ_19,23.10a) trayodaśarcebhyaḥ svāhā ||10||

(AVŚ_19,23.11a) caturdaśarcebhyaḥ svāhā ||11||

(AVŚ_19,23.12a) pañcadaśarcebhyaḥ svāhā ||12||

(AVŚ_19,23.13a) ṣoḍaśarcebhyaḥ svāhā ||13||

(AVŚ_19,23.14a) saptadaśarcebhyaḥ svāhā ||14||

(AVŚ_19,23.15a) aṣṭādaśarcebhyaḥ svāhā ||15||

(AVŚ_19,23.16a) ekonaviṃśatiḥ svāhā ||16||

(AVŚ_19,23.17a) viṃśatiḥ svāhā ||17||

(AVŚ_19,23.18a) mahatkāṇḍāya svāhā ||18||

(AVŚ_19,23.19a) tṛcebhyaḥ svāhā ||19||

(AVŚ_19,23.20a) ekarcebhyaḥ svāhā ||20||

(AVŚ_19,23.21a) kṣudrebhyaḥ svāhā ||21||

(AVŚ_19,23.22a) ekānṛcebhyaḥ svāhā ||22||

(AVŚ_19,23.23a) rohitebhyaḥ svāhā ||23||

(AVŚ_19,23.24a) sūryābhyāṃ svāhā ||24||
(AVŚ_19,23.25a) vrātyābhyāṃ svāhā ||25||

(AVŚ_19,23.26a) prājāpatyābhyāṃ svāhā ||26||

(AVŚ_19,23.27a) viṣāsahyai svāhā ||27||

(AVŚ_19,23.28a) maṅgalikebhyaḥ svāhā ||28||

(AVŚ_19,23.29a) brahmaṇe svāhā ||29||
(AVŚ_19,23.30a) brahmajyeṣṭhā saṃbhṛtā vīryāṇi brahmāgre jyeṣṭhaṃ divam ā tatāna |
(AVŚ_19,23.30c) bhūtānāṃ brahmā prathamota jajñe tenārhati brahmaṇā spardhituṃ kaḥ ||30||


(AVŚ_19,24.1a) yena devaṃ savitāraṃ pari devā adhārayan |
(AVŚ_19,24.1c) tenemaṃ brahmaṇas pate pari rāṣṭrāya dhattana ||1||

(AVŚ_19,24.2a) parīmam indram āyuṣe mahe kṣatrāya dhattana |
(AVŚ_19,24.2c) yathainaṃ jarase nayāj jyok kṣatre 'dhi jāgarat ||2||

(AVŚ_19,24.3a) parīmam indram āyuṣe mahe śrotrāya dhattana |
(AVŚ_19,24.3c) yathainaṃ jarase nayāj jyok śrotre 'dhi jāgarat ||3||

(AVŚ_19,24.4a) pari dhatta dhatta no varcasemaṃ jarāmṛtyuṃ kṛṇuta dīrgham āyuḥ |
(AVŚ_19,24.4c) bṛhaspatiḥ prāyachad vāsa etat somāya rājñe paridhātavā u ||4||
(AVŚ_19,24.5a) jarāṃ su gacha pari dhatsva vāso bhavā gṛṣṭīnām abhiśastipā u |
(AVŚ_19,24.5c) śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva ||5||

(AVŚ_19,24.6a) parīdaṃ vāso adhithāḥ svastaye 'bhūr vāpīnām abhiśastipā u |
(AVŚ_19,24.6c) śataṃ ca jīva śaradaḥ purūcīr vasūni cārur vi bhajāsi jīvan ||6||

(AVŚ_19,24.7a) yogeyoge tavastaraṃ vājevāje havāmahe |
(AVŚ_19,24.7c) sakhāya indram ūtaye ||7||

(AVŚ_19,24.8a) hiraṇyavarṇo ajaraḥ suvīro jarāmṛtyuḥ prajayā saṃ viśasva |
(AVŚ_19,24.8c) tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ ||8||



(AVŚ_19,25.1a) aśrāntasya tvā manasā yunajmi prathamasya ca |
(AVŚ_19,25.1c) utkūlam udvaho bhavoduhya prati dhāvatāt ||1||


(AVŚ_19,26.1a) agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu |
(AVŚ_19,26.1c) ya enad veda sa id enam arhati jarāmṛtyur bhavati yo bibharti ||1||

(AVŚ_19,26.2a) yad dhiraṇyaṃ sūryeṇa suvarṇam prajāvanto manavaḥ pūrva īṣire |
(AVŚ_19,26.2c) tat tvā candraṃ varcasā saṃ sṛjaty āyuṣmān bhavati yo bibharti ||2||

(AVŚ_19,26.3a) āyuṣe tvā varcase tvaujase ca balāya ca |
(AVŚ_19,26.3c) yathā hiraṇyatejasā vibhāsāsi janāṃ anu ||3||

(AVŚ_19,26.4a) yad veda rājā varuṇo veda devo bṛhaspatiḥ |
(AVŚ_19,26.4c) indro yad vṛtrahā veda tat ta āyuṣyaṃ bhuvat tat te varcasyaṃ bhuvat ||4||


(AVŚ_19,27.1a) gobhiṣ ṭvā pātv ṛṣabho vṛṣā tvā pātu vājibhiḥ |
(AVŚ_19,27.1c) vāyuṣ ṭvā brahmaṇā pātv indras tvā pātv indriyaiḥ ||1||

(AVŚ_19,27.2a) somas tvā pātv oṣadhībhir nakṣatraiḥ pātu sūryaḥ |
(AVŚ_19,27.2c) mādbhyas tvā candro vṛtrahā vātaḥ prāṇena rakṣatu ||2||

(AVŚ_19,27.3a) tisro divas tisraḥ pṛthivīs trīṇy antarikṣāṇi caturaḥ samudrān |
(AVŚ_19,27.3c) trivṛtaṃ stomaṃ trivṛta āpa āhus tās tvā rakṣantu trivṛtā trivṛdbhiḥ ||3||

(AVŚ_19,27.4a) trīn nākāṃs trīn samudrāṃs trīn bradhnāṃs trīn vaiṣṭapān |
(AVŚ_19,27.4c) trīn mātariśvanas trīnt sūryān goptṝn kalpayāmi te ||4||

(AVŚ_19,27.5a) ghṛtena tvā sam ukṣāmy agne ājyena vardhayan |
(AVŚ_19,27.5c) agneś candrasya sūryasya mā prāṇaṃ māyino dabhan ||5||

(AVŚ_19,27.6a) mā vaḥ prāṇaṃ mā vo 'pānaṃ mā haro māyino dabhan |
(AVŚ_19,27.6c) bhrājanto viśvavedaso devā daivyena dhāvata ||6||

(AVŚ_19,27.7a) prāṇenāgniṃ saṃ sṛjati vātaḥ prāṇena saṃhitaḥ |
(AVŚ_19,27.7c) prāṇena viśvatomukhaṃ sūryaṃ devā ajanayan ||7||

(AVŚ_19,27.8a) āyuṣāyuḥkṛtāṃ jīvāyuṣmān jīva mā mṛthāḥ |
(AVŚ_19,27.8c) prāṇenātmanvatām jīva mā mṛtyor ud agā vaśam ||8||

(AVŚ_19,27.9a) devānāṃ nihitaṃ nidhiṃ yam indro 'nvavindat pathibhir devayānaiḥ |
(AVŚ_19,27.9c) āpo hiraṇyaṃ jugupus trivṛdbhis tās tvā rakṣantu trivṛtā trivṛdbhiḥ ||9||

(AVŚ_19,27.10a) trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ |
(AVŚ_19,27.10c) asmiṃś candre adhi yad dhiraṇyaṃ tenāyaṃ kṛṇavad vīryāṇi ||10||

(AVŚ_19,27.11a) ye devā divy ekādaśa stha te devāso havir idaṃ juṣadhvam ||11||

(AVŚ_19,27.12a) ye devā antarikṣa ekādaśa stha te devāso havir idaṃ juṣadhvam ||12||

(AVŚ_19,27.13a) ye devā pṛthivyām ekādaśa stha te devāso havir idaṃ juṣadhvam ||13||

(AVŚ_19,27.14a) asapatnaṃ purastāt paścān no abhayaṃ kṛtam |
(AVŚ_19,27.14c) savitā mā dakṣiṇata uttarān mā śacīpatiḥ ||14||

(AVŚ_19,27.15a) divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ |
(AVŚ_19,27.15c) indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yachatām |
(AVŚ_19,27.15e) tiraścīn aghnyā rakṣatu jātavedā bhūtakṛto me sarvataḥ santu varma ||15||



(AVŚ_19,28.1a) imaṃ badhnāmi te maṇiṃ dīrghāyutvāya tejase |
(AVŚ_19,28.1c) darbhaṃ sapatnadambhanaṃ dviṣatas tapanaṃ hṛdaḥ ||1||

(AVŚ_19,28.2a) dviṣatas tāpayan hṛdaḥ śatrūṇāṃ tāpayan manaḥ |
(AVŚ_19,28.2c) durhārdaḥ sarvāṃs tvaṃ darbha gharma ivābhīnt saṃtāpayan ||2||

(AVŚ_19,28.3a) gharma ivābhitapan darbha dviṣato nitapan maṇe |
(AVŚ_19,28.3c) hṛdaḥ sapatnānāṃ bhinddhīndra iva virujaṃ balam ||3||

(AVŚ_19,28.4a) bhinddhi darbha sapatnānāṃ hṛdayaṃ dviṣatāṃ maṇe |
(AVŚ_19,28.4c) udyan tvacam iva bhūmyāḥ śira eṣāṃ vi pātaya ||4||

(AVŚ_19,28.5a) bhinddhi darbha sapatnān me bhinddhi me pṛtanāyataḥ |
(AVŚ_19,28.5c) bhinddhi me sarvān durhārdo bhinddhi me dviṣato maṇe ||5||

(AVŚ_19,28.6a) chinddhi darbha sapatnān me chinddhi me pṛtanāyataḥ |
(AVŚ_19,28.6c) chinddhi me sarvān durhārdo chinddhi me dviṣato maṇe ||6||

(AVŚ_19,28.7a) vṛśca darbha sapatnān me vṛśca me pṛtanāyataḥ |
(AVŚ_19,28.7c) vṛśca me sarvān durhārdo vṛśca me dviṣato maṇe ||7||

(AVŚ_19,28.8a) kṛnta darbha sapatnān me kṛnta me pṛtanāyataḥ |
(AVŚ_19,28.8c) kṛnta me sarvān durhārdo kṛnta me dviṣato maṇe ||8||

(AVŚ_19,28.9a) piṃśa darbha sapatnān me piṃśa me pṛtanāyataḥ |
(AVŚ_19,28.9c) piṃśa me sarvān durhārdo piṃśa me dviṣato maṇe ||9||

(AVŚ_19,28.10a) vidhya darbha sapatnān me vidhya me pṛtanāyataḥ |
(AVŚ_19,28.10c) vidhya me sarvān durhārdo vidhya me dviṣato maṇe ||10||



(AVŚ_19,29.1a) nikṣa darbha sapatnān me nikṣa me pṛtanāyataḥ |
(AVŚ_19,29.1c) nikṣa me sarvān durhārdo nikṣa me dviṣato maṇe ||1||

(AVŚ_19,29.2a) tṛnddhi darbha sapatnān me tṛnddhi me pṛtanāyataḥ |
(AVŚ_19,29.2c) tṛnddhi me sarvān durhārdo tṛnddhi me dviṣato maṇe ||2||

(AVŚ_19,29.3a) runddhi darbha sapatnān me runddhi me pṛtanāyataḥ |
(AVŚ_19,29.3c) runddhi me sarvān durhārdo runddhi me dviṣato maṇe ||3||

(AVŚ_19,29.4a) mṛṇa darbha sapatnān me mṛṇa me pṛtanāyataḥ |
(AVŚ_19,29.4c) mṛṇa me sarvān durhārdo mṛṇa me dviṣato maṇe ||4||

(AVŚ_19,29.5a) mantha darbha sapatnān me mantha me pṛtanāyataḥ |
(AVŚ_19,29.5c) mantha me sarvān durhārdo mantha me dviṣato maṇe ||5||

(AVŚ_19,29.6a) piṇḍḍhi darbha sapatnān me piṇḍḍhi me pṛtanāyataḥ |
(AVŚ_19,29.6c) piṇḍḍhi me sarvān durhārdo piṇḍḍhi me dviṣato maṇe ||6||

(AVŚ_19,29.7a) oṣa darbha sapatnān me oṣa me pṛtanāyataḥ |
(AVŚ_19,29.7c) oṣa me sarvān durhārdo oṣa me dviṣato maṇe ||7||

(AVŚ_19,29.8a) daha darbha sapatnān me daha me pṛtanāyataḥ |
(AVŚ_19,29.8c) daha me sarvān durhārdo daha me dviṣato maṇe ||8||

(AVŚ_19,29.9a) jahi darbha sapatnān me jahi me pṛtanāyataḥ |
(AVŚ_19,29.9c) jahi me sarvān durhārdo jahi me dviṣato maṇe ||9||



(AVŚ_19,30.1a) yat te darbha jarāmṛtyu śataṃ varmasu varma te |
(AVŚ_19,30.1c) tenemaṃ varmiṇaṃ kṛtvā sapatnāṃ jahi vīryaiḥ ||1||

(AVŚ_19,30.2a) śataṃ te darbha varmāṇi sahasraṃ vīryāṇi te |
(AVŚ_19,30.2c) tam asmai viśve tvāṃ devā jarase bhartavā aduḥ ||2||

(AVŚ_19,30.3a) tvām āhur devavarma tvāṃ darbha brahmaṇas patim |
(AVŚ_19,30.3c) tvām indrasyāhur varma tvaṃ rāṣṭrāṇi rakṣasi ||3||

(AVŚ_19,30.4a) sapatnakṣayaṇaṃ darbha dviṣatas tapanaṃ hṛdaḥ |
(AVŚ_19,30.4c) maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te ||4||

(AVŚ_19,30.5a) yat samudro abhyakrandat parjanyo vidyutā saha |
(AVŚ_19,30.5c) tato hiranyayo bindus tato darbho ajāyata ||5||



(AVŚ_19,31.1a) audumbareṇa maṇinā puṣṭikāmāya vedhasā |
(AVŚ_19,31.1c) paśūṇāṃ sarveṣāṃ sphātiṃ goṣṭhe me savitā karat ||1||

(AVŚ_19,31.2a) yo no agnir gārhapatyaḥ paśūnām adhipā asat |
(AVŚ_19,31.2c) audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā ||2||

(AVŚ_19,31.3a) karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe |
(AVŚ_19,31.3c) audumbarasya tejasā dhātā puṣṭiṃ dadhātu me ||3||

(AVŚ_19,31.4a) yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ |
(AVŚ_19,31.4c) gṛhṇe 'haṃ tv eṣāṃ bhūmānaṃ bibhrad audumbaraṃ maṇim ||4||
(AVŚ_19,31.5a) puṣṭiṃ paśūnām pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam |
(AVŚ_19,31.5c) payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yachāt ||5||

(AVŚ_19,31.6a) ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu |
(AVŚ_19,31.6c) mahyam audumbaro maṇir draviṇāni ni yachatu ||6||

(AVŚ_19,31.7a) upa maudumbaro maṇiḥ prajayā ca dhanena ca |
(AVŚ_19,31.7c) indreṇa jinvito maṇir ā māgant saha varcasā ||7||

(AVŚ_19,31.8a) devo maṇiḥ sapatnahā dhanasā dhanasātaye |
(AVŚ_19,31.8c) paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yachatu ||8||

(AVŚ_19,31.9a) yathāgre tvaṃ vanaspate puṣṭhyā saha jajñiṣe |
(AVŚ_19,31.9c) evā dhanasya me sphātim ā dadhātu sarasvatī ||9||

(AVŚ_19,31.10a) ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam |
(AVŚ_19,31.10c) sinīvāly upā vahād ayaṃ caudumbaro maṇiḥ ||10||

(AVŚ_19,31.11a) tvaṃ maṇīṇām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna |
(AVŚ_19,31.11c) tvayīme vājā draviṇāni sarvaudumbaraḥ sa tvam asmat sahasvārād ārād arātim amatiṃ kṣudhaṃ ca ||11||

(AVŚ_19,31.12a) grāmaṇīr asi grāmaṇīr utthāya abhiṣikto 'bhi mā siñca varcasā |
(AVŚ_19,31.12c) tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ me dhehi ||12||

(AVŚ_19,31.13a) puṣṭir asi puṣṭyā mā sam aṅgdhi gṛhamedhī gṛhapatiṃ mā kṛṇu |
(AVŚ_19,31.13c) audumbaraḥ sa tvam asmāsu dhehi rayiṃ ca naḥ sarvavīraṃ ni yacha rāyas poṣāya prati muñce ahaṃ tvām ||13||

(AVŚ_19,31.14a) ayam audumbaro maṇir vīro vīrāya badhyate |
(AVŚ_19,31.14c) sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīram ni yachāt ||14||



(AVŚ_19,32.1a) śatakāṇḍo duścyavanaḥ sahasraparṇa uttiraḥ |
(AVŚ_19,32.1c) darbho ya ugra oṣadhis taṃ te badhnāmy āyuṣe ||1||

(AVŚ_19,32.2a) nāsya keśān pra vapanti norasi tāḍam ā ghnate |
(AVŚ_19,32.2c) yasmā achinnaparṇena darbhena śarma yachati ||2||

(AVŚ_19,32.3a) divi te tūlam oṣadhe pṛthivyām asi niṣṭhitaḥ |
(AVŚ_19,32.3c) tvayā sahasrakāṇḍenāyuḥ pra vardhayāmahe ||3||

(AVŚ_19,32.4a) tisro divo aty atṛṇat tisra imāḥ pṛthivīr uta |
(AVŚ_19,32.4c) tvayāhaṃ durhārdo jihvāṃ ni tṛṇadmi vacāṃsi ||4||

(AVŚ_19,32.5a) tvam asi sahamāno 'ham asmi sahasvān |
(AVŚ_19,32.5c) ubhau sahasvantau bhūtvā sapatnān sahiṣīvahi ||5||

(AVŚ_19,32.6a) sahasva no abhimātiṃ sahasva pṛtanāyataḥ |
(AVŚ_19,32.6c) sahasva sarvān durhārdaḥ suhārdo me bahūn kṛdhi ||6||

(AVŚ_19,32.7a) darbheṇa devajātena divi ṣṭambhena śaśvad it |
(AVŚ_19,32.7c) tenāhaṃ śaśvato janāṃ asanaṃ sanavāni ca ||7||

(AVŚ_19,32.8a) priyaṃ mā darbha kṛṇu brahmarājanyābhyām śūdrāya cāryāya ca |
(AVŚ_19,32.8c) yasmai ca kāmayāmahe sarvasmai ca vipaśyate ||8||

(AVŚ_19,32.9a) yo jāyamānaḥ pṛthivīm adṛṃhad yo astabhnād antarikṣaṃ divaṃ ca |
(AVŚ_19,32.9c) yaṃ bibhrataṃ nanu pāpmā viveda sa no 'yaṃ darbho varuṇo divā kaḥ ||9||

(AVŚ_19,32.10a) sapatnahā śatakāṇḍaḥ sahasvān oṣadhīnāṃ prathamaḥ saṃ babhūva |
(AVŚ_19,32.10c) sa no 'yaṃ darbhaḥ pari pātu viśvatas tena sākṣīya pṛtanāḥ pṛtanyataḥ ||10||



(AVŚ_19,33.1a) sahasrārghaḥ śatakāṇḍaḥ payasvān apām agnir vīrudhāṃ rājasūyam |
(AVŚ_19,33.1c) sa no 'yaṃ darbhaḥ pari pātu viśvato devo maṇir āyuṣā saṃ sṛjāti naḥ ||1||

(AVŚ_19,33.2a) ghṛtād ullupto madhumān payasvān bhūmidṛṃho 'cyutaś cyāvayiṣṇuḥ |
(AVŚ_19,33.2c) nudant sapatnān adharāṃś ca kṛṇvan darbhā roha mahatām indriyeṇa ||2||

(AVŚ_19,33.3a) tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare |
(AVŚ_19,33.3c) tvāṃ pavitram ṛṣayo 'bharanta tvaṃ punīhi duritāny asmat ||3||
(AVŚ_19,33.4a) tīkṣṇo rājā viṣāsahī rakṣohā viśvacarṣaṇiḥ |
(AVŚ_19,33.4c) ojo devānāṃ balam ugram etat taṃ te badhnāmi jarase svastaye ||4||

(AVŚ_19,33.5a) darbheṇa tvaṃ kṛṇavad vīryāṇi darbhaṃ bibhrad ātmanā mā vyathiṣṭhāḥ |
(AVŚ_19,33.5c) atiṣṭhāya varcasādhānyānt sūrya ivā bhāhi pradiśaś catasraḥ ||5||



(AVŚ_19,34.1a) jāṅgiḍo 'si jaṅgiḍo rakṣitāsi jaṅgidaḥ |
(AVŚ_19,34.1c) dvipāc catuṣpād asmākaṃ sarvaṃ rakṣatu jaṅgidaḥ ||1||
(AVŚ_19,34.2a) yā gṛtsyas tripañcāśīḥ śataṃ kṛtyākṛtaś ca ye |
(AVŚ_19,34.2c) sarvān vinaktu tejaso 'rasāṃ jaṅgidas karat ||2||

(AVŚ_19,34.3a) arasaṃ kṛtrimaṃ nādam arasāḥ sapta visrasaḥ |
(AVŚ_19,34.3c) apeto jaṅgiḍāmatim iṣum asteva śātaya ||3||
(AVŚ_19,34.4a) kṛtyādūṣaṇa evāyam atho arātidūṣaṇaḥ |
(AVŚ_19,34.4c) atho sahasvāñ jaṅgiḍaḥ pra na āyumṣi tāriṣat ||4||

(AVŚ_19,34.5a) sa jaṅgiḍasya mahimā pari ṇaḥ pātu viśvataḥ |
(AVŚ_19,34.5c) viṣkandhaṃ yena sāsaha saṃskandham oja ojasā ||5||

(AVŚ_19,34.6a) triṣ ṭvā devā ajanayan niṣṭhitaṃ bhūmyām adhi |
(AVŚ_19,34.6c) tam u tvāṅgirā iti brāhmaṇāḥ pūrvyā viduḥ ||6||

(AVŚ_19,34.7a) na tvā pūrvā oṣadhayo na tvā taranti yā navāḥ |
(AVŚ_19,34.7c) vibādha ugro jaṅgiḍaḥ paripāṇaḥ sumaṅgalaḥ ||7||

(AVŚ_19,34.8a) athopadāna bhagavo jāṅgiḍāmitavīrya |
(AVŚ_19,34.8c) purā ta ugrā grasata upendro vīryaṃ dadau ||8||

(AVŚ_19,34.9a) ugra it te vanaspata indra ojmānam ā dadhau |
(AVŚ_19,34.9c) amīvāḥ sarvāś cātayaṃ jahi rakṣāṃsy oṣadhe ||9||

(AVŚ_19,34.10a) āśarīkaṃ viśarīkaṃ balāsaṃ pṛṣṭyāmayam |
(AVŚ_19,34.10c) takmānaṃ viśvaśāradam arasāṃ jaṅgiḍas karat ||10||



(AVŚ_19,35.1a) indrasya nāma gṛhṇanta ṛsayo jaṅgidaṃ daduḥ |
(AVŚ_19,35.1c) devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam ||1||

(AVŚ_19,35.2a) sa no rakṣatu jaṅgiḍo dhanapālo dhaneva |
(AVŚ_19,35.2c) devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham ||2||

(AVŚ_19,35.3a) durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānam āgamam |
(AVŚ_19,35.3c) tāṃs tvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo 'si jaṅgiḍaḥ ||3||

(AVŚ_19,35.4a) pari mā divaḥ pari mā pṛthivyāḥ pary antarikṣāt pari mā vīrudbhyaḥ |
(AVŚ_19,35.4c) pari mā bhūtāt pari mota bhavyād diśodiśo jaṅgiḍaḥ pātv asmān ||4||

(AVŚ_19,35.5a) ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ |
(AVŚ_19,35.5c) sarvāṃ stān viśvabheṣajo 'rasāṃ jaṅgiḍas karat ||5||



(AVŚ_19,36.1a) śatavāro anīnaśad yakṣmān rakṣāṃsi tejasā |
(AVŚ_19,36.1c) ārohan varcasā saha maṇir durṇāmacātanaḥ ||1||

(AVŚ_19,36.2a) śṛṅgābhyāṃ rakṣo nudate mūlena yātudhānyaḥ |
(AVŚ_19,36.2c) madhyena yakṣmaṃ bādhate nainaṃ pāpmāti tatrati ||2||

(AVŚ_19,36.3a) ye yakṣmāso arbhakā mahānto ye ca śabdinaḥ |
(AVŚ_19,36.3c) sarvāṃ durṇāmahā maṇiḥ śatavāro anīnaśat ||3||

(AVŚ_19,36.4a) śataṃ vīrān ajanayac chataṃ yakṣmān apāvapat |
(AVŚ_19,36.4c) durṇāmnaḥ sarvān hatvāva rakṣāṃsi dhūnute ||4||

(AVŚ_19,36.5a) hiraṇyaśṛṅga ṛṣabhaḥ śātavāro ayaṃ maṇiḥ |
(AVŚ_19,36.5c) durṇāmnaḥ sarvāṃs tṛdhvāva rakṣāṃsy akramīt ||5||

(AVŚ_19,36.6a) śatam ahaṃ durṇāmnīnāṃ gandharvāpsarasāṃ śatam |
(AVŚ_19,36.6c) śatam śaśvanvatīnāṃ śatavāreṇa vāraye ||6||


(AVŚ_19,37.1a) idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam |
(AVŚ_19,37.1c) trayastriṃśad yāni ca vīryāṇi tāny agniḥ pra dadātu me ||1||

(AVŚ_19,37.2a) varca ā dhehi me tanvāṃ saha ojo vayo balam |
(AVŚ_19,37.2c) indriyāya tvā karmaṇe vīryāya prati gṛhṇāmi śataśāradāya ||2||

(AVŚ_19,37.3a) ūrje tvā balāya tvaujase sahase tvā |
(AVŚ_19,37.3c) abhibhūyāya tvā rāṣṭrabhṛtyāya pary ūhāmi śataśāradāya ||3||

(AVŚ_19,37.4a) ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ |
(AVŚ_19,37.4c) dhātre vidhātre samṛdhe bhūtasya pataye yaje ||4||



(AVŚ_19,38.1a) na taṃ yakṣmā arundhate nainaṃ śapatho aśnute |
(AVŚ_19,38.1c) yaṃ bheṣajasya gulguloḥ surabhir gandho aśnute ||1||

(AVŚ_19,38.2a) viṣvañcas tasmād yakṣmā mṛgā aśvā iverate |
(AVŚ_19,38.2c) yad gulgulu saindhavaṃ yad vāpy asi samudriyam ||2||

(AVŚ_19,38.3a) ubhayor agrabhaṃ nāmāsmā ariṣṭatātaye ||3||



(AVŚ_19,39.1a) aitu devas trāyamāṇaḥ kuṣṭho himavatas pari |
(AVŚ_19,39.1c) takmānaṃ sarvaṃ nāśaya sarvāś ca yātudhānyaḥ ||1||

(AVŚ_19,39.2a) trīṇi te kuṣṭha nāmāni nadyamāro nadyāriṣaḥ |
(AVŚ_19,39.2c) nadyāyaṃ puruṣo riṣat |
(AVŚ_19,39.2e) yasmai paribravīmi tvā sāyaṃprātar atho divā ||2||

(AVŚ_19,39.3a) jīvalā nāma te mātā jīvanto nāma te pitā |
(AVŚ_19,39.3c) nadyāyaṃ puruṣo riṣat |
(AVŚ_19,39.3e) yasmai paribravīmi tvā sāyaṃprātar atho divā ||3||

(AVŚ_19,39.4a) uttamo asy oṣadhīnām anaḍvān jagatām iva vyāghraḥ śvapadām iva |
(AVŚ_19,39.4c) nadyāyaṃ puruṣo riṣat |
(AVŚ_19,39.4e) yasmai paribravīmi tvā sāyaṃprātar atho divā ||4||

(AVŚ_19,39.5a) triḥ śāmbubhyo aṅgirebhyas trir ādityebhyas pari |
(AVŚ_19,39.5c) trir jāto viśvadevebhyaḥ |
(AVŚ_19,39.5e) sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati |

(AVŚ_19,39.6a) aśvattho devasadanas tṛtīyasyām ito divi |
(AVŚ_19,39.6c) tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |
(AVŚ_19,39.6e) sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati |

(AVŚ_19,39.7a) hiraṇyayī naur acarad dhiraṇyabandhanā divi |
(AVŚ_19,39.7c) tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |
(AVŚ_19,39.7e) sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati |

(AVŚ_19,39.8a) yatra nāvaprabhraṃśanaṃ yatra himavataḥ śiraḥ |
(AVŚ_19,39.8c) tatrāmṛtasya cakṣaṇaṃ tataḥ kuṣṭho ajāyata |
(AVŚ_19,39.8e) sa kuṣṭho viśvabheṣajaḥ sākaṃ somena tiṣṭhati |

(AVŚ_19,39.9a) yaṃ tvā veda pūrva ikṣvāko yaṃ vā tvā kuṣṭha kāmyaḥ |
(AVŚ_19,39.9c) yaṃ vā vaso yam ātsyas tenāsi viśvabheṣajaḥ ||9||

(AVŚ_19,39.10a) śīrṣaśokaṃ tṛtīyakaṃ sadaṃdir yaś ca hāyanaḥ |
(AVŚ_19,39.10c) takmānaṃ viśvadhāvīryādharāñcaṃ parā suva ||10||


(AVŚ_19,40.1a) yan me chidraṃ manaso yac ca vācaḥ sarasvatī manyumantaṃ jagāma |
(AVŚ_19,40.1c) viśvais tad devaiḥ saha saṃvidānaḥ saṃ dadhātu bṛhaspatiḥ ||1||

(AVŚ_19,40.2a) mā na āpo medhāṃ mā brahma pra mathiṣṭana |
(AVŚ_19,40.2c) suṣyadā yūyaṃ syandadhvam upahūto 'haṃ sumedhā varcasvī ||2||

(AVŚ_19,40.3a) mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ |
(AVŚ_19,40.3c) śivā naḥ śaṃ santv āyuṣe śivā bhavantu mātaraḥ ||3||

(AVŚ_19,40.4a) yā naḥ pīparad aśvinā jyotiṣmatī tamas tiraḥ |
(AVŚ_19,40.4c) tām asme rāsatām iṣam ||4||



(AVŚ_19,41.1a) bhadram ichanta ṛṣayaḥ svarvidas tapo dīkṣām upaniṣedur agre |
(AVŚ_19,41.1c) tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upasaṃnamantu ||1||



(AVŚ_19,42.1a) brahma hotā brahma yajñā brahmaṇā svaravo mitāḥ |
(AVŚ_19,42.1c) adhvaryur brahmaṇo jāto brahmaṇo 'ntarhitaṃ haviḥ ||1||

(AVŚ_19,42.2a) brahma sruco ghṛtavatīr brahmaṇā vedir uddhitā |
(AVŚ_19,42.2c) brahma yajñasya tattvaṃ ca ṛtvijo ye haviṣkṛtaḥ |
(AVŚ_19,42.2e) śamitāya svāhā ||2||

(AVŚ_19,42.3a) aṃhomuce pra bhare manīṣām ā sutrāvṇe sumatim āvṛṇānaḥ |
(AVŚ_19,42.3c) imam indra prati havyaṃ gṛbhāya satyāḥ santu yajamānasya kāmāḥ ||3||

(AVŚ_19,42.4a) aṃhomucaṃ vrṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇam |
(AVŚ_19,42.4c) apāṃ napātam aśvinā huve dhiya indriyeṇa ta indriyaṃ dattam ojaḥ ||4||



(AVŚ_19,43.1a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.1c) agnir mā tatra nayatv agnir medhā dadhātu me |
(AVŚ_19,43.1e) agnaye svāhā ||1||

(AVŚ_19,43.2a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.2c) vāyur mā tatra nayatu vāyuḥ praṇān dadhātu me vāyave svāhā ||2||

(AVŚ_19,43.3a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.3c) sūryo mā tatra nayatu cakṣuḥ sūryo dadhātu me |
(AVŚ_19,43.3e) sūryāya svāhā ||3||

(AVŚ_19,43.4a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.4c) candro mā tatra nayatu manaś candro dadhātu me |
(AVŚ_19,43.4e) candrāya svāhā ||4||

(AVŚ_19,43.5a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.5c) somo mā tatra nayatu payaḥ somo dadhātu me |
(AVŚ_19,43.5e) somāya svāhā ||5||

(AVŚ_19,43.6a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.6c) indro mā tatra nayatu balam indro dadhātu me |
(AVŚ_19,43.6e) indrāya svāhā ||6||

(AVŚ_19,43.7a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.7c) āpo mā tatra nayatv amṛtam mopa tiṣṭhatu |
(AVŚ_19,43.7e) adbhyaḥ svāhā ||7||

(AVŚ_19,43.8a) yatra brahmavido yānti dīkṣayā tapasā saha |
(AVŚ_19,43.8c) brahmā mā tatra nayatu brahmā brahma dadhātu me |
(AVŚ_19,43.8e) brahmaṇe svāhā ||8||



(AVŚ_19,44.1a) āyuṣo 'si prataraṇaṃ vipraṃ bheṣajam ucyase |
(AVŚ_19,44.1c) tad āñjana tvaṃ śaṃtāte śam āpo abhayaṃ kṛtam ||1||

(AVŚ_19,44.2a) yo harimā jāyānyo 'ṅgabhedo viṣalpakaḥ |
(AVŚ_19,44.2c) sarvaṃ te yakṣmam aṅgebhyo bahir nir hantv āñjanam ||2||

(AVŚ_19,44.3a) āñjanaṃ pṛthivyāṃ jātaṃ bhadraṃ puruṣajīvanam |
(AVŚ_19,44.3c) kṛṇotv apramāyukaṃ rathajūtim anāgasam ||3||

(AVŚ_19,44.4a) prāṇa prāṇaṃ trāyasvāso asave mṛḍa |
(AVŚ_19,44.4c) nirṛte nirṛtyā naḥ pāśebhyo muñca ||4||

(AVŚ_19,44.5a) sindhor garbho 'si vidyutāṃ puṣpam |
(AVŚ_19,44.5c) vātaḥ prāṇaḥ sūryaś cakṣur divas payaḥ ||5||

(AVŚ_19,44.6a) devāñjana traikakuda pari mā pāhi viśvataḥ |
(AVŚ_19,44.6c) na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta ||6||

(AVŚ_19,44.7a) vīdaṃ madhyam avāsṛpad rakṣohāmīvacātanaḥ |
(AVŚ_19,44.7c) amīvāḥ sarvāś cātayan nāśayad abhibhā itaḥ ||7||

(AVŚ_19,44.8a) bahv idaṃ rājan varuṇānṛtam āha pūruṣaḥ |
(AVŚ_19,44.8c) tasmāt sahasravīrya muñca naḥ pary aṃhasaḥ ||8||

(AVŚ_19,44.9a) yad āpo aghnyā iti varuṇeti yad ūcima |
(AVŚ_19,44.9c) tasmāt sahasravīrya muñca naḥ pary aṃhasaḥ ||9||

(AVŚ_19,44.10a) mitraś ca tvā varuṇaś cānupreyatur āñjana |
(AVŚ_19,44.10c) tau tvānugatya dūraṃ bhogāya punar ohatuḥ ||10||



(AVŚ_19,45.1a) ṛṇād ṛṇam iva saṃ naya kṛtyāṃ kṛtyākṛto gṛham |
(AVŚ_19,45.1c) cakṣurmantrasya durhārdaḥ pṛṣṭīr api śṛṇāñjana ||1||

(AVŚ_19,45.2a) yad asmāsu duṣvapnyaṃ yad goṣu yac ca no gṛhe |
(AVŚ_19,45.2c) anāmagas taṃ ca durhārdaḥ priyaḥ prati muñcatām ||2||

(AVŚ_19,45.3a) apām ūrja ojaso vāvṛdhānam agner jātam adhi jātavedasaḥ |
(AVŚ_19,45.3c) caturvīraṃ parvatīyaṃ yad āñjanaṃ diśaḥ pradiśaḥ karad ic chivās te ||3||

(AVŚ_19,45.4a) caturvīraṃ badhyata āñjanaṃ te sarvā diśo abhayās te bhavantu |
(AVŚ_19,45.4c) dhruvas tiṣṭhāsi saviteva cārya imā viśo abhi harantu te balim ||4||

(AVŚ_19,45.5a) ākṣvaikaṃ maṇim ekaṃ krṇuṣva snāhy ekenā pibaikam eṣām |
(AVŚ_19,45.5c) caturvīraṃ nairṛtebhyaś caturbhyo grāhyā bandhebhyaḥ pari pātv asmān ||5||

(AVŚ_19,45.6a) agnir māgnināvatu prāṇāyāpānāyāyuṣe varcasa ojase |
(AVŚ_19,45.6c) tejase svastaye subhūtaye svāhā ||6||

(AVŚ_19,45.7a) indro mendriyeṇāvatu prāṇāyāpānāyāyuṣe varcasa ojase |
(AVŚ_19,45.7c) tejase svastaye subhūtaye svāhā ||7||

(AVŚ_19,45.8a) somo mā saumyenāvatu prāṇāyāpānāyāyuṣe varcasa ojase |
(AVŚ_19,45.8c) tejase svastaye subhūtaye svāhā ||8||

(AVŚ_19,45.9a) bhago ma bhagenāvatu prāṇāyāpānāyāyuṣe varcasa ojase |
(AVŚ_19,45.9c) tejase svastaye subhūtaye svāhā ||9||

(AVŚ_19,45.10a) maruto mā gaṇair avantu prāṇāyāpānāyuṣe varcasa ojase tejase |
(AVŚ_19,45.10c) svastaye subhūtaye svāhā ||10||


(AVŚ_19,46.1a) prajāpatiṣ ṭvā badhnāt prathamam astṛtaṃ vīryāya kam |
(AVŚ_19,46.1c) tat te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu ||1||

(AVŚ_19,46.2a) ūrdhvas tiṣṭhatu rakṣann apramādam astṛtemam mā tvā dabhan paṇayo yātudhānāḥ |
(AVŚ_19,46.2c) indra iva dasyūn ava dhūnuṣva pṛtanyataḥ sarvāṃ chatrūn vi ṣahasvāstṛtas tvābhi rakṣatu ||2||

(AVŚ_19,46.3a) śataṃ ca na praharanto nighnanto na tastire |
(AVŚ_19,46.3c) tasminn indraḥ pary adatta cakṣuḥ prāṇam atho balam astṛtas tvābhi rakṣatu ||3||

(AVŚ_19,46.4a) indrasya tvā varmaṇā pari dhāpayāmo yo devānām adhirājo babhūva |
(AVŚ_19,46.4c) punas tvā devāḥ pra ṇayantu sarve 'stṛtas tvābhi rakṣatu ||4||

(AVŚ_19,46.5a) asmin maṇāv ekaśataṃ vīryāṇi sahasraṃ prāṇā asminn astṛte |
(AVŚ_19,46.5c) vyāghraḥ śatrūn abhi tiṣṭha sarvān yas tvā pṛtanyād adharaḥ so astv astṛtas tvābhi rakṣatu ||5||

(AVŚ_19,46.6a) ghṛtād ullupto madhumān payasvānt sahasraprāṇaḥ śatayonir vayodhāḥ |
(AVŚ_19,46.6c) śambhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu ||6||

(AVŚ_19,46.7a) yathā tvam uttaro 'so asapatnaḥ sapatnahā |
(AVŚ_19,46.7c) sajātānām asad vaśī tathā tvā savitā karad astṛtas tvābhi rakṣatu ||7||



(AVŚ_19,47.1a) ā rātri pārthivaṃ rajaḥ pitur aprāyi dhāmabhiḥ |
(AVŚ_19,47.1c) divaḥ sadāṃsi bṛhatī vi tiṣṭhasa ā tveṣaṃ vartate tamaḥ ||1||

(AVŚ_19,47.2a) na yasyāḥ pāraṃ dadṛśe na yoyuvad viśvam asyāṃ ni viśate yad ejati |
(AVŚ_19,47.2c) ariṣṭāsas ta urvi tamasvati rātri pāram aśīmahi bhadre pāram aśīmahi ||2||

(AVŚ_19,47.3a) ye te rātri nṛcakṣaso draṣṭāro navatir nava |
(AVŚ_19,47.3c) aśītiḥ santy aṣṭā uto te sapta saptatiḥ ||3||

(AVŚ_19,47.4a) ṣaṣṭiś ca ṣaṭ ca revati pañcāśat pañca sumnayi |
(AVŚ_19,47.4c) catvāraś catvāriṃśac ca trayas triṃśac ca vājini ||4||

(AVŚ_19,47.5a) dvau ca te viṃśatiś ca te rātry ekādaśāvamāḥ |
(AVŚ_19,47.5c) tebhir no adya pāyubhir nu pāhi duhitar divaḥ ||5||

(AVŚ_19,47.6a) rakṣā mākir no aghaśaṃsa īśata mā no duḥśaṃsa īśata |
(AVŚ_19,47.6c) mā no adya gavāṃ steno māvīnāṃ vṛka īśata ||6||

(AVŚ_19,47.7a) māśvānāṃ bhadre taskaro mā nṛṇāṃ yātudhānyaḥ |
(AVŚ_19,47.7c) paramebhiḥ pathibhi steno dhāvatu taskaraḥ |
(AVŚ_19,47.7e) pareṇa datvatī rajjuḥ pareṇāghāyur arṣatu ||7||

(AVŚ_19,47.8a) adha rātri tṛṣṭadhūmam aśīrṣāṇam ahiṃ kṛṇu |
(AVŚ_19,47.8c) hanū vṛkasya jambhayā stenaṃ drupade jahi ||8||

(AVŚ_19,47.9a) tvayi rātri vasāmasi svapiṣyāmasi jāgṛhi |
(AVŚ_19,47.9c) gobhyo naḥ śarma yachāśvebhyaḥ puruṣebhyaḥ ||9||



(AVŚ_19,48.1a) atho yāni ca yasmā ha yāni cāntaḥ parīṇahi |
(AVŚ_19,48.1c) tāni te pari dadmasi ||1||

(AVŚ_19,48.2a) rātri mātar uṣase naḥ pari dehi |
(AVŚ_19,48.2c) uṣā no ahne pari dadātv ahas tubhyaṃ vibhāvari ||2||
(AVŚ_19,48.3a) yat kiṃ cedaṃ patayati yat kiṃ cedaṃ sarīsṛpam |
(AVŚ_19,48.3c) yat kiṃ ca parvatāyāsatvaṃ tasmāt tvaṃ rātri pāhi naḥ ||3||

(AVŚ_19,48.4a) sā paścāt pāhi sā puraḥ sottarād adharād uta |
(AVŚ_19,48.4c) gopāya no vibhāvari stotāras ta iha smasi ||4||

(AVŚ_19,48.5a) ye rātrim anutiṣṭhanti ye ca bhūteṣu jāgrati |
(AVŚ_19,48.5c) paśūn ye sarvān rakṣanti te na ātmasu jāgrati te naḥ paśuṣu jāgrati ||5||

(AVŚ_19,48.6a) veda vai rātri te nāma ghṛtācī nāma vā asi |
(AVŚ_19,48.6c) tāṃ tvāṃ bharadvājo veda sā no vitte 'dhi jāgrati ||6||



(AVŚ_19,49.1a) iṣirā yoṣā yuvatir damūnā rātrī devasya savitur bhagasya |
(AVŚ_19,49.1c) aśvakṣabhā suhavā saṃbhṛtaśrīr ā paprau dyāvāpṛthivī mahitvā ||1||

(AVŚ_19,49.2a) ati viśvāny aruhad gambhiro varṣiṣṭham aruhanta śraviṣṭhāḥ |
(AVŚ_19,49.2c) uśatī rātry anu sā bhadrābhi tiṣṭhate mitra iva svadhābhiḥ ||2||

(AVŚ_19,49.3a) varye vande subhage sujāta ājagan rātri sumanā iha syām |
(AVŚ_19,49.3c) asmāṃs trāyasva naryāṇi jātā atho yāni gavyāni puṣṭyā ||3||

(AVŚ_19,49.4a) siṃhasya rātry uśatī pīṃṣasya vyāghrasya dvīpino varca ā dade |
(AVŚ_19,49.4c) aśvasya bradhnaṃ puruṣasya māyuṃ puru rūpāṇi kṛṇuṣe vibhātī ||4||

(AVŚ_19,49.5a) śivāṃ rātrim anusūryaṃ ca himasya mātā suhavā no astu |
(AVŚ_19,49.5c) asya stomasya subhage ni bodha yena tvā vande viśvāsu dikṣu ||5||

(AVŚ_19,49.6a) stomasya no vibhāvari rātri rājeva joṣase |
(AVŚ_19,49.6c) asāma sarvavīrā bhavāma sarvavedaso vyuchantīr anūṣasaḥ ||6||

(AVŚ_19,49.7a) śamyā ha nāma dadhiṣe mama dipsanti ye dhanā |
(AVŚ_19,49.7c) rātrīhi tān asutapā ya steno na vidyate yat punar na vidyate ||7||

(AVŚ_19,49.8a) bhadrāsi rātri camaso na viṣṭo viṣvaṅ gorūpaṃ yuvatir bibharṣi |
(AVŚ_19,49.8c) cakṣuṣmatī me uśatī vapūmṣi prati tvaṃ divyā na kṣām amukthāḥ ||8||

(AVŚ_19,49.9a) yo adya stena āyaty aghāyur martyo ripuḥ |
(AVŚ_19,49.9c) rātrī tasya pratītya pra grīvāḥ pra śiro hanat ||9||

(AVŚ_19,49.10a) pra pādau na yathāyati pra hastau na yathāśiṣat |
(AVŚ_19,49.10c) yo malimlur upāyati sa saṃpiṣṭo apāyati |
(AVŚ_19,49.10e) apāyati svapāyati śuṣke sthāṇāv apāyati ||10||



(AVŚ_19,50.1a) adha rātri tṛṣṭadhūmam aśīrṣāṇam ahiṃ kṛṇu |
(AVŚ_19,50.1c) akṣau vṛkasya nir jahyās tena taṃ drupade jahi ||1||

(AVŚ_19,50.2a) ye te rātry anaḍvāhas tīkṣṇaśṛṅgāḥ svāśavaḥ |
(AVŚ_19,50.2c) tebhir no adya pārayāti durgāṇi viśvahā ||2||

(AVŚ_19,50.3a) rātriṃrātrim ariṣyantas tarema tanvā vayam |
(AVŚ_19,50.3c) gambhīram aplavā iva na tareyur arātayaḥ ||3||

(AVŚ_19,50.4a) yathā śāmyākaḥ prapatann apavān nānuvidyate |
(AVŚ_19,50.4c) evā rātri pra pātaya yo asmāṃ abhyaghāyati ||4||

(AVŚ_19,50.5a) apa stenaṃ vāsayo goajam uta taskaram |
(AVŚ_19,50.5c) atho yo arvataḥ śiro 'bhidhāya ninīṣati ||5||

(AVŚ_19,50.6a) yad adya rātri subhage vibhajanty ayo vasu |
(AVŚ_19,50.6c) yad etad asmān bhojaya yathed anyān upāyasi ||6||

(AVŚ_19,50.7a) uṣase naḥ pari dehi sarvān rātry anāgasaḥ |
(AVŚ_19,50.7c) uṣā no ahne ā bhajād ahas tubhyaṃ vibhāvari ||7||



(AVŚ_19,51.1a) ayuto 'ham ayuto ma ātmāyutaṃ me cakṣur ayutaṃ me śrotram |
(AVŚ_19,51.1c) ayuto me prāṇo 'yuto me 'pāno 'yuto me vyāno 'yuto 'haṃ sarvaḥ ||1||

(AVŚ_19,51.2a) devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūta ā rabhe ||2||



(AVŚ_19,52.1a) kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt |
(AVŚ_19,52.1c) sa kāma kāmena bṛhatā sayonī rāyas poṣaṃ yajamānāya dhehi ||1||

(AVŚ_19,52.2a) tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā sakha ā sakhīyate |
(AVŚ_19,52.2c) tvam ugraḥ pṛtanāsu sasahiḥ saha ojo yajamānāya dhehi ||2||

(AVŚ_19,52.3a) dūrāc cakamānāya pratipāṇāyākṣaye |
(AVŚ_19,52.3c) āsmā aśṛṇvann āśāḥ kāmenājanayant svaḥ ||3||

(AVŚ_19,52.4a) kāmena mā kāma āgan hṛdayād dhṛdayaṃ pari |
(AVŚ_19,52.4c) yad amīṣām ado manas tad aitūpa mām iha ||4||

(AVŚ_19,52.5a) yat kāma kāmayamānā idaṃ kṛṇmasi te haviḥ |
(AVŚ_19,52.5c) tan naḥ sarvaṃ sam ṛdhyatām athaitasya haviṣo vīhi svāhā ||5||



(AVŚ_19,53.1a) kālo aśvo vahati saptaraśmiḥ sahasrākṣo ajaro bhūriretāḥ |
(AVŚ_19,53.1c) tam ā rohanti kavayo vipaścitas tasya cakrā bhuvanāni viśvā ||1||

(AVŚ_19,53.2a) sapta cakrān vahati kāla eṣa saptāsya nābhīr amṛtaṃ nv akṣaḥ |
(AVŚ_19,53.2c) sa imā viśvā bhuvanāny añjat kālaḥ sa īyate prathamo nu devaḥ ||2||

(AVŚ_19,53.3a) pūrṇaḥ kumbho 'dhi kāla āhitas taṃ vai paśyāmo bahudhā nu santam |
(AVŚ_19,53.3c) sa imā viśvā bhuvanāni pratyaṅ kālaṃ tam āhuḥ parame vyoman ||3||

(AVŚ_19,53.4a) sa eva saṃ bhuvanāny ābharat sa eva saṃ bhuvanāni pary ait |
(AVŚ_19,53.4c) pitā sann abhavat putra eṣāṃ tasmād vai nānyat param asti tejaḥ ||4||

(AVŚ_19,53.5a) kālo 'mūṃ divam ajanayat kāla imāḥ pṛthivīr uta |
(AVŚ_19,53.5c) kāle ha bhūtaṃ bhavyaṃ ceṣitaṃ ha vi tiṣṭhate ||5||

(AVŚ_19,53.6a) kālo bhūtim asṛjata kāle tapati sūryaḥ |
(AVŚ_19,53.6c) kāle ha viśvā bhūtāni kāle cakṣur vi paśyati ||6||

(AVŚ_19,53.7a) kāle manaḥ kāle prāṇaḥ kāle nāma samāhitam |
(AVŚ_19,53.7c) kālena sarvā nandanty āgatena prajā imāḥ ||7||

(AVŚ_19,53.8a) kāle tapaḥ kāle jyeṣṭham kāle brahma samāhitam |
(AVŚ_19,53.8c) kālo ha sarvasyeśvaro yaḥ pitāsīt prajāpateḥ ||8||

(AVŚ_19,53.9a) teneṣitaṃ tena jātaṃ tad u tasmin pratiṣṭhitam |
(AVŚ_19,53.9c) kālo ha brahma bhūtvā bibharti parameṣṭhinam ||9||

(AVŚ_19,53.10a) kālaḥ prajā asṛjata kālo agre prajāpatim |
(AVŚ_19,53.10c) svayaṃbhūḥ kaśyapaḥ kālāt tapaḥ kālād ajāyata ||10||



(AVŚ_19,54.1a) kālād āpaḥ sam abhavan kālād brahma tapo diśaḥ |
(AVŚ_19,54.1c) kālenod eti sūryaḥ kāle ni viśate punaḥ ||1||

(AVŚ_19,54.2a) kālena vātaḥ pavate kālena pṛthivī mahī |
(AVŚ_19,54.2c) dyaur mahī kāla āhitā ||2||

(AVŚ_19,54.3a) kālo ha bhūtaṃ bhavyaṃ ca putro ajanayat purā |
(AVŚ_19,54.3c) kālād ṛcaḥ sam abhavan yajuḥ kālād ajāyata ||3||

(AVŚ_19,54.4a) kālo yajñaṃ sam airayad devebhyo bhāgam akṣitam |
(AVŚ_19,54.4c) kāle gandharvāpsarasaḥ kāle lokāḥ pratiṣṭhitāḥ ||4||

(AVŚ_19,54.5a) kāle 'yam aṅgirā devo 'tharvā cādhi tiṣṭhataḥ |
(AVŚ_19,54.5c) imaṃ ca lokaṃ paramaṃ ca lokaṃ puṇyāṃś ca lokān vidhṛtīś ca puṇyāḥ |
(AVŚ_19,54.5e) sarvāṃl lokān abhijitya brahmaṇā kālaḥ sa īyate paramo nu devaḥ ||5||



(AVŚ_19,55.1a) rātriṃrātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai |
(AVŚ_19,55.1c) rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma ||1||

(AVŚ_19,55.2a) yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa |
(AVŚ_19,55.2c) rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma ||2||

(AVŚ_19,55.3a) sāyaṃsāyaṃ gṛhapatir no agniḥ prātaḥprātaḥ saumanasasya dātā |
(AVŚ_19,55.3c) vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema ||3||

(AVŚ_19,55.4a) prātaḥprātar gṛhapatir no agniḥ sāyaṃsāyaṃ saumanasasya dātā |
(AVŚ_19,55.4c) vasorvasor vasudāna edhīndhānās tvā śataṃhimā ṛdhema ||4||

(AVŚ_19,55.5a) apaścā dagdhānnasya bhūyāsam |
(AVŚ_19,55.5c) annādāyānnapataye rudrāya namo agnaye |
(AVŚ_19,55.5e) sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ ||5||

(AVŚ_19,55.6a) tvām indrā puruhūta viśvam āyur vy aśnavan |
(AVŚ_19,55.6c) aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne ||6||



(AVŚ_19,56.1a) yamasya lokād adhy ā babhūvitha pramadā martyān pra yunakṣi dhīraḥ |
(AVŚ_19,56.1c) ekākinā sarathaṃ yāsi vidvānt svapnaṃ mimāno asurasya yonau ||1||

(AVŚ_19,56.2a) bandhas tvāgre viśvacayā apaśyat purā rātryā janitor eke ahni |
(AVŚ_19,56.2c) tataḥ svapnedam adhy ā babhūvitha bhiṣagbhyo rūpam apagūhamānaḥ ||2||

(AVŚ_19,56.3a) bṛhadgāvāsurebhyo 'dhi devān upāvartata mahimānam ichan |
(AVŚ_19,56.3c) tasmai svapnāya dadhur ādhipatyaṃ trayastriṃśāsaḥ svar ānaśānāḥ ||3||

(AVŚ_19,56.4a) naitāṃ viduḥ pitaro nota devā yeṣāṃ jalpiś caraty antaredam |
(AVŚ_19,56.4c) trite svapnam adadhur āptye nara ādityāso varuṇenānuśiṣṭāḥ ||4||

(AVŚ_19,56.5a) yasya krūram abhajanta duṣkṛto 'svapnena sukṛtaḥ puṇyam āyuḥ |
(AVŚ_19,56.5c) svar madasi parameṇa bandhunā tapyamānasya manaso 'dhi jajñiṣe ||5||

(AVŚ_19,56.6a) vidma te sarvāḥ parijāḥ purastād vidma svapna yo adhipā ihā te |
(AVŚ_19,56.6c) yaśaśvino no yaśaseha pāhy ārād dviṣebhir apa yāhi dūram ||6||


(AVŚ_19,57.1a) yathā kalāṃ yathā śaphaṃ yathā rṇaṃ samnayanti |
(AVŚ_19,57.1c) evā duṣvapnyaṃ sarvam apriye saṃ nayāmasi ||1||

(AVŚ_19,57.2a) saṃ rājāno aguḥ sam ṛṇāmy aguḥ saṃ kuṣṭhā aguḥ saṃ kalā aguḥ |
(AVŚ_19,57.2c) sam asmāsu yad duṣvapnyaṃ nir dviṣate duṣvapnyaṃ suvāma ||2||

(AVŚ_19,57.3a) devānāṃ patnīnāṃ garbha yamasya kara yo bhadraḥ svapna |
(AVŚ_19,57.3c) sa mama yaḥ pāpas tad dviṣate pra hiṇmaḥ |
(AVŚ_19,57.3e) mā tṛṣṭānām asi kṛṣṇaśakuner mukham ||3||

(AVŚ_19,57.4a) taṃ tvā svapna tathā saṃ vidma sa tvaṃ svapnāśva iva kāyam aśva iva nīnāham |
(AVŚ_19,57.4c) anāsmākaṃ devapīyuṃ piyāruṃ vapa yad asmāsu duṣvapnyaṃ yad goṣu yac ca no gṛhe ||4||

(AVŚ_19,57.5a) anāsmākas tad devapīyuḥ piyārur niṣkam iva prati muñcatām |
(AVŚ_19,57.5c) navāratnīn apamayā asmākaṃ tataḥ pari |
(AVŚ_19,57.5e) duṣvapnyaṃ sarvaṃ dviṣate nir dayāmasi ||5||



(AVŚ_19,58.1a) ghṛtasya jūtiḥ samanā sadevā saṃvatsaraṃ haviṣā vardhayantī |
(AVŚ_19,58.1c) śrotraṃ cakṣuḥ prāṇo 'chinno no astv achinnā vayam āyuṣo varcasaḥ ||1||
(AVŚ_19,58.2a) upāsmān prāṇo hvayatām upa prāṇaṃ havāmahe |
(AVŚ_19,58.2c) varco jagrāha pṛthivy antarikṣaṃ varcaḥ somo bṛhaspatir vidhattā ||2||

(AVŚ_19,58.3a) varcaso dyāvāpṛthivī saṃgrahaṇī babhūvathur varco gṛhītvā pṛthivīm anu saṃ carema |
(AVŚ_19,58.3c) yaśasam gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema ||3||

(AVŚ_19,58.4a) vrajaṃ kṛṇudhvaṃ sa hi vo nṛpāṇo varmā sīvyadhvaṃ bahulā pṛthūni |
(AVŚ_19,58.4c) puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhata tam ||4||

(AVŚ_19,58.5a) yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi |
(AVŚ_19,58.5c) imaṃ yajñaṃ vitataṃ viśvakarmaṇā devā yantu sumanasyamānāḥ ||5||
(AVŚ_19,58.6a) ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam |
(AVŚ_19,58.6c) imaṃ yajñaṃ saha patnībhir etya yāvanto devās taviṣā mādayantām ||6||



(AVŚ_19,59.1a) tvam agne vratapā asi deva ā martyeṣv ā |
(AVŚ_19,59.1c) tvaṃ yajñeṣv īḍyaḥ ||1||

(AVŚ_19,59.2a) yad vo vayaṃ pramināma vratāni viduṣāṃ devā aviduṣṭarāsaḥ |
(AVŚ_19,59.2c) agniṣ ṭad viśvād ā pṛṇātu vidvānt somasya yo brāhmaṇāṃ āviveśa ||2||

(AVŚ_19,59.3a) ā devānām api panthām aganma yac chaknavāma tad anupravoḍhum |
(AVŚ_19,59.3c) agnir vidvānt sa yajāt sa id dhotā so 'dhvarānt sa ṛtūn kalpayāti ||3||



(AVŚ_19,60.1a) vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayoḥ |
(AVŚ_19,60.1c) apalitāḥ keśā aśoṇā dantā bahu bāhvor balam ||1||
(AVŚ_19,60.2a) ūrvor ojo jaṅghayor javaḥ pādayoḥ |
(AVŚ_19,60.2c) pratiṣṭhā ariṣṭāni me sarvātmānibhṛṣṭaḥ ||2||



(AVŚ_19,61.1a) tanūs tanvā me sahe dataḥ sarvam āyur aśīya |
(AVŚ_19,61.1c) syonaṃ me sīda puruḥ pṛṇasva pavamānaḥ svarge ||1||


(AVŚ_19,62.1a) priyaṃ mā kṛṇu deveṣu priyaṃ rājasu mā kṛṇu |
(AVŚ_19,62.1c) priyaṃ sarvasya paśyata uta śūdra utārye ||1||



(AVŚ_19,63.1a) ut tiṣṭha brahmaṇas pate devān yajñena bodhaya |
(AVŚ_19,63.1c) āyuḥ prāṇaṃ prajāṃ paśūn kīrtiṃ yajamānaṃ ca vardhaya ||1||


(AVŚ_19,64.1a) agne samidham āhārṣaṃ bṛhate jātavedase |
(AVŚ_19,64.1c) sa me śraddhāṃ ca medhāṃ ca jātavedāḥ pra yachatu ||1||

(AVŚ_19,64.2a) idhmena tvā jātavedaḥ samidhā vardhayāmasi |
(AVŚ_19,64.2c) tathā tvam asmān vardhaya prajayā ca dhanena ca ||2||

(AVŚ_19,64.3a) yad agne yāni kāni cid ā te dārūṇi dadhmasi |
(AVŚ_19,64.3c) sarvaṃ tad astu me śivaṃ taj juṣasva yaviṣṭhya ||3||

(AVŚ_19,64.4a) etās te agne samidhas tvam iddhaḥ samid bhava |
(AVŚ_19,64.4c) āyur asmāsu dhehy amṛtatvam ācāryāya ||4||



(AVŚ_19,65.1a) hariḥ suparṇo divam āruho 'rciṣā ye tvā dipsanti divam utpatantam |
(AVŚ_19,65.1c) ava tāṃ jahi harasā jātavedo 'bibhyad ugro 'rciṣā divam ā roha sūrya ||1||



(AVŚ_19,66.1a) ayojālā asurā māyino 'yasmayaiḥ pāśair aṅkino ye caranti |
(AVŚ_19,66.1c) tāṃs te randhayāmi harasā jātavedaḥ sahasraṛṣṭiḥ sapatnān pramṛṇan pāhi vajraḥ ||1||



(AVŚ_19,67.1a) paśyema śaradaḥ śatam ||1||

(AVŚ_19,67.2a) jīvema śaradaḥ śatam ||2||

(AVŚ_19,67.3a) budhyema śaradaḥ śatam ||3||

(AVŚ_19,67.4a) rohema śaradaḥ śatam ||4||

(AVŚ_19,67.5a) pūṣema śaradaḥ śatam ||5||

(AVŚ_19,67.6a) bhavema śaradaḥ śatam ||6||

(AVŚ_19,67.7a) bhūṣema śaradaḥ śatam ||7||

(AVŚ_19,67.8a) bhūyasīḥ śaradaḥ śatam ||8||



(AVŚ_19,68.1a) avyasaś ca vyacasaś ca bilaṃ vi ṣyāmi māyayā |
(AVŚ_19,68.1c) tābhyām uddhṛtya vedam atha karmāṇi kṛṇmahe ||1||



(AVŚ_19,69.1a) jīvā stha jīvyāsaṃ sarvam āyur jīvyāsam ||1||

(AVŚ_19,69.2a) upajīvā sthopa jīvyāsaṃ sarvam āyur jīvyāsam ||2||

(AVŚ_19,69.3a) saṃjīvā stha saṃ jīvyāsaṃ sarvam āyur jīvyāsam ||3||

(AVŚ_19,69.4a) jīvalā stha jīvyāsaṃ sarvam āyur jīvyāsam ||4||



(AVŚ_19,70.1a) indra jīva sūrya jīva devā jīvā jīvyāsam aham |
(AVŚ_19,70.1c) sarvam āyur jīvyāsam ||1||



(AVŚ_19,71.1a) stutā mayā varadā vedamātā pra codayantāṃ pāvamānī dvijānām |
(AVŚ_19,71.1c) āyuḥ prāṇaṃ prajāṃ paśuṃ kīrtiṃ draviṇaṃ brahmavarcasam |
(AVŚ_19,71.1e) mahyaṃ dattvā vrajata brahmalokam ||1||



(AVŚ_19,72.1a) yasmāt kośād udabharāma vedaṃ tasminn antar ava dadhma enam |
(AVŚ_19,72.1c) kṛtam iṣṭaṃ brahmaṇo vīryeṇa tena mā devās tapasāvateha ||1||



(AVŚ_20,1.1a) indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
(AVŚ_20,1.1c) sa pāhi madhvo andhasaḥ ||1||

(AVŚ_20,1.2a) maruto yasya hi kṣaye pāthā divo vimahasaḥ |
(AVŚ_20,1.2c) sa sugopātamo janaḥ ||2||

(AVŚ_20,1.3a) ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase |
(AVŚ_20,1.3c) stomair vidhemāgnaye ||3||



(AVŚ_20,2.1a) marutaḥ potrāt suṣṭubhaḥ svarkād ṛtunā somaṃ pibantu ||1||

(AVŚ_20,2.2a) agnir āgnīdhrāt suṣṭubhaḥ svarkād ṛtunā somaṃ pibatu ||2||

(AVŚ_20,2.3a) indro brahmā brāhmaṇāt suṣṭubhaḥ svarkād ṛtunā somaṃ pibatu ||3||

(AVŚ_20,2.4a) devo draviṇodāḥ potrāt suṣṭubhaḥ svarkād ṛtunā somaṃ pibatu ||4||



(AVŚ_20,3.1a) ā yāhi suṣumā hi ta indra somaṃ pibā imam |
(AVŚ_20,3.1c) edaṃ barhiḥ sado mama ||1||

(AVŚ_20,3.2a) ā tvā brahmayujā harī vahatām indra keśinā |
(AVŚ_20,3.2c) upa brahmāṇi naḥ śṛṇu ||2||

(AVŚ_20,3.3a) brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ |
(AVŚ_20,3.3c) sutāvanto havāmahe ||3||


(AVŚ_20,4.1a) ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa |
(AVŚ_20,4.1c) pibā su śiprinn andhasaḥ ||1||

(AVŚ_20,4.2a) ā te siñcāmi kukṣyor anu gātrā vi dhāvatu |
(AVŚ_20,4.2c) gṛbhāya jihvayā madhu ||2||

(AVŚ_20,4.3a) svāduṣ ṭe astu saṃsude madhumān tanve tava |
(AVŚ_20,4.3c) somaḥ śam astu te hṛde ||3||


(AVŚ_20,5.1a) ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ |
(AVŚ_20,5.1c) pra soma indra sarpatu ||1||

(AVŚ_20,5.2a) tuvigrīvo vapodaraḥ subāhur andhaso sade |
(AVŚ_20,5.2c) indro vṛtrāṇi jighnate ||2||

(AVŚ_20,5.3a) indra prehi puras tvaṃ viśvasyeśāna ojasā |
(AVŚ_20,5.3c) vṛtrāṇi vṛtrahaṃ jahi ||3||

(AVŚ_20,5.4a) dīrghas te astv aṅkuśo yenā vasu prayachasi |
(AVŚ_20,5.4c) yajamānāya sunvate ||4||

(AVŚ_20,5.5a) ayaṃ ta indra somo nipūto adhi barhiṣi |
(AVŚ_20,5.5c) ehīm asya dravā piba ||5||

(AVŚ_20,5.6a) śācigo śācipūjanāyaṃ raṇāya te sutaḥ |
(AVŚ_20,5.6c) ākhaṇḍala pra hūyase ||6||

(AVŚ_20,5.7a) yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ |
(AVŚ_20,5.7c) ny asmin dadhra ā manaḥ ||7||



(AVŚ_20,6.1a) indra tvā vṛṣabhaṃ vayaṃ sute some havāmahe |
(AVŚ_20,6.1c) sa pāhi madhvo andhasaḥ ||1||

(AVŚ_20,6.2a) indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
(AVŚ_20,6.2c) pibā vṛṣasva tātṛpim ||2||

(AVŚ_20,6.3a) indra pra ṇo dhitāvānaṃ yajñaṃ viśvebhir devebhir |
(AVŚ_20,6.3c) tira stavāna viśpate ||3||

(AVŚ_20,6.4a) indra somāḥ sutā ime tava pra yanti satpate |
(AVŚ_20,6.4c) kṣayaṃ candrāsa indavaḥ ||4||

(AVŚ_20,6.5a) dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam |
(AVŚ_20,6.5c) tava dyukṣāsa indavaḥ ||5||

(AVŚ_20,6.6a) girvaṇaḥ pāhi naḥ sutaṃ madhor dhārābhir ajyase |
(AVŚ_20,6.6c) indra tvādātam id yaśaḥ ||6||

(AVŚ_20,6.7a) abhi dyumnāni vanina indraṃ sacante akṣitā |
(AVŚ_20,6.7c) pītvī somasya vāvṛdhe ||7||

(AVŚ_20,6.8a) arvāvato na ā gahi parāvataś ca vṛtrahan |
(AVŚ_20,6.8c) imā juṣasva no giraḥ ||8||

(AVŚ_20,6.9a) yad antarā parāvatam arvāvataṃ ca hūyase |
(AVŚ_20,6.9c) indreha tata ā gahi ||9||



(AVŚ_20,7.1a) ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam |
(AVŚ_20,7.1c) astāram eṣi sūrya ||1||

(AVŚ_20,7.2a) nava yo navatiṃ puro bibheda bāhvojasā |
(AVŚ_20,7.2c) ahiṃ ca vṛtrahāvadhīt ||2||

(AVŚ_20,7.3a) sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat |
(AVŚ_20,7.3c) urudhāreva dohate ||3||

(AVŚ_20,7.4a) indra kratuvidaṃ sutaṃ somaṃ harya puruṣṭuta |
(AVŚ_20,7.4c) pibā vṛṣasva tātṛpim ||4||



(AVŚ_20,8.1a) evā pāhi pratnathā mandatu tvā śrudhi brahma vāvṛdhasvota gīrbhiḥ |
(AVŚ_20,8.1c) āviḥ sūryaṃ kṛṇuhi pīpihīṣo jahi śatrūṃr abhi gā indra tṛndhi ||1||

(AVŚ_20,8.2a) arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya |
(AVŚ_20,8.2c) uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ ||2||

(AVŚ_20,8.3a) āpūrṇo asya kalaśaḥ svāhā sekteva kośaṃ siṣice pibadhyai |
(AVŚ_20,8.3c) sam u priyā āvavṛtran madāya pradakṣiṇid abhi somāsa indram ||3||



(AVŚ_20,9.1a) taṃ vo dasmam ṛtīṣaham vasor mandānam andhasaḥ |
(AVŚ_20,9.1c) abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe ||1||

(AVŚ_20,9.2a) dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam |
(AVŚ_20,9.2c) kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantam īmahe ||2||

(AVŚ_20,9.3a) tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
(AVŚ_20,9.3c) yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha ||3||

(AVŚ_20,9.4a) yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ |
(AVŚ_20,9.4c) sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade ||4||



(AVŚ_20,10.1a) ud u te madhumattamā gira stomāsa īrate |
(AVŚ_20,10.1c) satrājito dhanasā akṣitotayo vājayanto rathā iva ||1||

(AVŚ_20,10.2a) kaṇvā iva bhṛgavaḥ sūryā iva viśvam id dhītam ānaśuḥ |
(AVŚ_20,10.2c) indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran ||2||



(AVŚ_20,11.1a) indraḥ pūrbhid ātirad dāsam arkair vidadvasur dayamāno vi śatrūn |
(AVŚ_20,11.1c) brahmajūtas tanvā vāvṛdhāno bhūridātra āpṛṇad rodasī ubhe ||1||

(AVŚ_20,11.2a) makhasya te taviṣasya pra jūtim iyarmi vācam amṛtāya bhūṣan |
(AVŚ_20,11.2c) indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā ||2||

(AVŚ_20,11.3a) indro vṛtram avṛṇoc chardhanītiḥ pra māyinām aminād varpaṇītiḥ |
(AVŚ_20,11.3c) ahan vyaṃsam uśadhag vaneṣv āvir dhenā akṛṇod rāmyāṇām ||3||

(AVŚ_20,11.4a) indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ |
(AVŚ_20,11.4c) prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya ||4||

(AVŚ_20,11.5a) indras tujo barhaṇā ā viveśa nṛvad dadhāno naryā purūṇi |
(AVŚ_20,11.5c) acetayad dhiya imā jaritre premaṃ varṇam atirac chukram āsām ||5||

(AVŚ_20,11.6a) maho mahāni panayanty asyendrasya karma sukṛtā purūṇi |
(AVŚ_20,11.6c) vṛjanena vṛjinānt saṃ pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ ||6||

(AVŚ_20,11.7a) yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ |
(AVŚ_20,11.7c) vivasvataḥ sadane asya tāni viprā ukthebhiḥ kavayo gṛṇanti ||7||

(AVŚ_20,11.8a) satrāsāhaṃ vareṇyaṃ sahodāṃ sasavāṃsaṃ svar apaś ca devīḥ |
(AVŚ_20,11.8c) sasāna yaḥ pṛthivīṃ dyām utemām indraṃ madanty anu dhīraṇāsaḥ ||8||

(AVŚ_20,11.9a) sasānātyāṃ uta sūryaṃ sasānendraḥ sasāna purubhojasaṃ gām |
(AVŚ_20,11.9c) hiraṇyayam uta bhogaṃ sasāna hatvī dasyūn prāryaṃ varṇam āvat ||9||

(AVŚ_20,11.10a) indra oṣadhīr asanod ahāni vanaspatīṃr asanod antarikṣam |
(AVŚ_20,11.10c) bibheda balaṃ nunude vivāco 'thābhavad damitābhikratūnām ||10||

(AVŚ_20,11.11a) śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau |
(AVŚ_20,11.11c) śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām ||11||


(AVŚ_20,12.1a) ud u brahmāṇy airata śravasyendraṃ samarye mahayā vasiṣṭha |
(AVŚ_20,12.1c) ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi ||1||

(AVŚ_20,12.2a) ayāmi ghoṣa indra devajāmir irajyanta yac churudho vivāci |
(AVŚ_20,12.2c) nahi svam āyuś cikite janeṣu tānīd aṃhāṃsy ati parṣy asmān ||2||

(AVŚ_20,12.3a) yuje rathaṃ gaveṣaṇaṃ haribhyām upa brahmāṇi jujuṣāṇam asthuḥ |
(AVŚ_20,12.3c) vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇy apratī jaghanvān ||3||

(AVŚ_20,12.4a) āpaś cit pipyu staryo na gāvo nakṣann ṛtaṃ jaritāras ta indra |
(AVŚ_20,12.4c) yāhi vāyur na niyuto no achā tvaṃ hi dhībhir dayase vi vājān ||4||

(AVŚ_20,12.5a) te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre |
(AVŚ_20,12.5c) eko devatrā dayase hi martān asmin chūra savane mādayasva ||5||

(AVŚ_20,12.6a) eved indraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhy arcanty arkaiḥ |
(AVŚ_20,12.6c) sa na stuto vīravad dhātu gomad yūyaṃ pāta svastibhiḥ sadā naḥ ||6||

(AVŚ_20,12.7a) ṛjīṣī vajrī vṛṣabhas turāṣāṭ chuṣmī rājā vṛtrahā somapāvā |
(AVŚ_20,12.7c) yuktvā haribhyām upa yāsad arvāṅ mādhyaṃdine savane matsad indraḥ ||7||



(AVŚ_20,13.1a) indraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū |
(AVŚ_20,13.1c) ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yachatam ||1||

(AVŚ_20,13.2a) ā vo vahantu saptayo raghuṣyado raghupatvānaḥ pra jigāta bāhubhiḥ |
(AVŚ_20,13.2c) sīdatā barhir uru vaḥ sadas kṛtaṃ mādayadhvaṃ maruto madhvo andhasaḥ ||2||

(AVŚ_20,13.3a) imaṃ stomam arhate jātavedase ratham iva saṃ mahemā manīṣayā |
(AVŚ_20,13.3c) bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava ||3||

(AVŚ_20,13.4a) aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ |
(AVŚ_20,13.4c) patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva ||4||



(AVŚ_20,14.1a) vayam u tvām apūrvya sthūraṃ na kac cid bharanto 'vasyavaḥ |
(AVŚ_20,14.1c) vāje citraṃ havāmahe ||1||

(AVŚ_20,14.2a) upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat |
(AVŚ_20,14.2c) tvām id dhy avitāraṃ vavṛmahe sakhāya indra sānasim ||2||

(AVŚ_20,14.3a) yo na idamidaṃ purā pra vasya ānināya tam u va stuṣe |
(AVŚ_20,14.3c) sakhāya indram ūtaye ||3||

(AVŚ_20,14.4a) haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |
(AVŚ_20,14.4c) ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam ||4||



(AVŚ_20,15.1a) pra maṃhiṣṭhāya bṛhate bṛhadraye satyaśuṣmāya tavase matiṃ bhare |
(AVŚ_20,15.1c) apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam ||1||

(AVŚ_20,15.2a) adha te viśvam anu hāsad iṣṭaya āpo nimneva savanā haviṣmataḥ |
(AVŚ_20,15.2c) yat parvate na samaśīta haryata indrasya vajraḥ śnathitā hiraṇyayaḥ ||2||

(AVŚ_20,15.3a) asmai bhīmāya namasā sam adhvara uṣo na śubhra ā bharā panīyase |
(AVŚ_20,15.3c) yasya dhāma śravase nāmendriyaṃ jyotir akāri harito nāyase ||3||

(AVŚ_20,15.4a) ime ta indra te vayaṃ puruṣṭuta ye tvārabhya carāmasi prabhūvaso |
(AVŚ_20,15.4c) nahi tvad anyo girvaṇo giraḥ sadhat kṣoṇīr iva prati no harya tad vacaḥ ||4||

(AVŚ_20,15.5a) bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa |
(AVŚ_20,15.5c) anu te dyaur bṛhatī vīryaṃ mama iyaṃ ca te pṛthivī nema ojase ||5||

(AVŚ_20,15.6a) tvaṃ tam indra parvataṃ mahām uruṃ vajreṇa vajrin parvaśaś cakartitha |
(AVŚ_20,15.6c) avāsṛjo nivṛtāḥ sartavā apaḥ satrā viśvaṃ dadhiṣe kevalaṃ sahaḥ ||6||



(AVŚ_20,16.1a) udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ |
(AVŚ_20,16.1c) giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan ||1||

(AVŚ_20,16.2a) saṃ gobhir aṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya |
(AVŚ_20,16.2c) jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau ||2||

(AVŚ_20,16.3a) sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ |
(AVŚ_20,16.3c) bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ ||3||

(AVŚ_20,16.4a) āpruṣāyan madhunā ṛtasya yonim avakṣipann arka ulkām iva dyoḥ |
(AVŚ_20,16.4c) bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacaṃ bibheda ||4||

(AVŚ_20,16.5a) apa jyotiṣā tamo antarikṣad udnaḥ śīpālam iva vāta ājat |
(AVŚ_20,16.5c) bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ ||5||

(AVŚ_20,16.6a) yadā valasya pīyato jasuṃ bhed bṛhaspatir agnitapobhir arkaiḥ |
(AVŚ_20,16.6c) dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām ||6||

(AVŚ_20,16.7a) bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat |
(AVŚ_20,16.7c) āṇḍeva bhitvā śakunasya garbham ud usriyāḥ parvatasya tmanājat ||7||

(AVŚ_20,16.8a) aśnāpinaddhaṃ madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam |
(AVŚ_20,16.8c) niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya ||8||

(AVŚ_20,16.9a) soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi |
(AVŚ_20,16.9c) bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra ||9||

(AVŚ_20,16.10a) himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ |
(AVŚ_20,16.10c) anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ ||10||

(AVŚ_20,16.11a) abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan |
(AVŚ_20,16.11c) rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ ||11||

(AVŚ_20,16.12a) idam akarma namo abhriyāya yaḥ pūrvīr anv ānonavīti |
(AVŚ_20,16.12c) bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt ||12||



(AVŚ_20,17.1a) achā ma indraṃ matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata |
(AVŚ_20,17.1c) pari ṣvajante janayo yathā patiṃ maryaṃ na śundhyuṃ maghavānam ūtaye ||1||

(AVŚ_20,17.2a) na ghā tvadrig apa veti me manas tve it kāmaṃ puruhūta śiśraya |
(AVŚ_20,17.2c) rājeva dasma ni ṣado 'dhi barhiṣy asmint su some 'vapānam astu te ||2||

(AVŚ_20,17.3a) viṣūvṛd indro amuter uta kṣudhaḥ sa id rāyo maghavā vasva īśate |
(AVŚ_20,17.3c) tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ ||3||

(AVŚ_20,17.4a) vayo na vṛkṣaṃ supalāśam āsadant somāsa indraṃ mandinaś camūṣadaḥ |
(AVŚ_20,17.4c) praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam ||4||

(AVŚ_20,17.5a) kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat |
(AVŚ_20,17.5c) na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ ||5||

(AVŚ_20,17.6a) viśaṃviśaṃ maghavā pary aśāyata janānāṃ dhenā avacākaśad vṛṣā |
(AVŚ_20,17.6c) yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ||6||

(AVŚ_20,17.7a) āpo na sindhum abhi yat samakṣarant somāsa indraṃ kulyā iva hradam |
(AVŚ_20,17.7c) vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā ||7||

(AVŚ_20,17.8a) vṛṣā na kruddhaḥ patayad rajaḥsv ā yo aryapatnīr akṛṇod imā apaḥ |
(AVŚ_20,17.8c) sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate ||8||

(AVŚ_20,17.9a) uj jāyatāṃ paraśu jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat |
(AVŚ_20,17.9c) vi rocatām aruṣo bhānunā śuciḥ svar na śukraṃ śuśucīta satpatiḥ ||9||

(AVŚ_20,17.10a) gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām |
(AVŚ_20,17.10c) vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||10||

(AVŚ_20,17.11a) bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ |
(AVŚ_20,17.11c) indraḥ purastād uta madhyato naḥ sakhā sakhibhyaḥ varivaḥ kṛṇotu ||11||

(AVŚ_20,17.12a) bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
(AVŚ_20,17.12c) dhattaṃ rayiṃ stuvate kīraye cid yūyaṃ pāta svastibhiḥ sadā naḥ ||12||


(AVŚ_20,18.1a) vayam u tvā taditarthā indra tvāyantaḥ sakhāyaḥ |
(AVŚ_20,18.1c) kaṇvā ukthebhir jarante ||1||

(AVŚ_20,18.2a) na ghem anyad ā papana vajrinn apaso naviṣṭau |
(AVŚ_20,18.2c) taved u stomaṃ ciketa ||2||

(AVŚ_20,18.3a) ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
(AVŚ_20,18.3c) yanti pramādam atandrāḥ ||3||

(AVŚ_20,18.4a) vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan |
(AVŚ_20,18.4c) viddhi tv asya no vaso ||4||

(AVŚ_20,18.5a) mā no nide ca vaktave 'ryo randhīr arāvne |
(AVŚ_20,18.5c) tve api kratur mama ||5||

(AVŚ_20,18.6a) tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan |
(AVŚ_20,18.6c) tvayā prati bruve yujā ||6||



(AVŚ_20,19.1a) vārtrahatyāya śavase pṛtanāṣāhyāya ca |
(AVŚ_20,19.1c) indra tvā vartayāmasi ||1||

(AVŚ_20,19.2a) arvācīnaṃ su te mana uta cakṣuḥ śatakrato |
(AVŚ_20,19.2c) indra kṛṇvantu vāghataḥ ||2||

(AVŚ_20,19.3a) nāmāni te śatakrato viśvābhir gīrbhir īmahe |
(AVŚ_20,19.3c) indrābhimātiṣāhye ||3||

(AVŚ_20,19.4a) puruṣṭutasya dhāmabhiḥ śatena mahayāmasi |
(AVŚ_20,19.4c) indrasya carṣaṇīdhṛtaḥ ||4||

(AVŚ_20,19.5a) indraṃ vṛtrāya hantave puruhūtam upa bruve |
(AVŚ_20,19.5c) bhareṣu vājasātaye ||5||

(AVŚ_20,19.6a) vājeṣu sāsahir bhava tvām īmahe śatakrato |
(AVŚ_20,19.6c) indra vṛtrāya hantave ||6||

(AVŚ_20,19.7a) dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca |
(AVŚ_20,19.7c) indra sākṣvābhimātiṣu ||7||



(AVŚ_20,20.1a) śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim |
(AVŚ_20,20.1c) indra somaṃ śatakrato ||1||

(AVŚ_20,20.2a) indriyāṇi śatakrato yā te janeṣu pañcasu |
(AVŚ_20,20.2c) indra tāni ta ā vṛṇe ||2||

(AVŚ_20,20.3a) agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
(AVŚ_20,20.3c) ut te śuṣmaṃ tirāmasi ||3||

(AVŚ_20,20.4a) arvāvato na ā gahy atho śakra parāvataḥ |
(AVŚ_20,20.4c) u loko yas te adriva indreha tata ā gahi ||4||

(AVŚ_20,20.5a) indro aṅgaṃ mahad bhayam abhi ṣad apa cucyavat |
(AVŚ_20,20.5c) sa hi sthiro vicarṣaṇiḥ ||5||

(AVŚ_20,20.6a) indraś ca mṛlayāti no na naḥ paścād aghaṃ naśat |
(AVŚ_20,20.6c) bhadraṃ bhavāti naḥ puraḥ ||6||

(AVŚ_20,20.7a) indra āśābhyas pari sarvābhyo abhayaṃ karat |
(AVŚ_20,20.7c) jetā śatrūn vicarṣaṇiḥ ||7||



(AVŚ_20,21.1a) ny ū ṣu vācaṃ pra mahe bharāmahe gira indrāya sadane vivasvataḥ |
(AVŚ_20,21.1c) nū cid dhi ratnaṃ sasatām ivāvidan na duṣṭutir draviṇodeṣu śasyate ||1||

(AVŚ_20,21.2a) duro aśvasya dura indra gor asi duro yavasya vasuna inas patiḥ |
(AVŚ_20,21.2c) śikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyas tam idaṃ gṛṇīmasi ||2||

(AVŚ_20,21.3a) śacīva indra purukṛd dyumattama taved idam abhitaś cekite vasu |
(AVŚ_20,21.3c) ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ ||3||

(AVŚ_20,21.4a) ebhir dyubhir sumanā ebhir indubhir nirundhāno amatiṃ gobhir aśvinā |
(AVŚ_20,21.4c) indreṇa dasyuṃ darayanta indubhir yutadveṣasaḥ sam iṣā rabhemahi ||4||

(AVŚ_20,21.5a) sam indra rāyā sam iṣā rabhemahi saṃ vājebhiḥ puruścandrair abhidyubhiḥ |
(AVŚ_20,21.5c) saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi ||5||

(AVŚ_20,21.6a) te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate |
(AVŚ_20,21.6c) yat kārave daśa vṛtrāṇy aprati barhiṣmate ni sahasrāṇi barhayaḥ ||6||

(AVŚ_20,21.7a) yudhā yudham upa ghed eṣi dhṛṣṇuyā purā puraṃ sam idaṃ haṃsy ojasā |
(AVŚ_20,21.7c) namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam ||7||

(AVŚ_20,21.8a) tvaṃ karañjam uta parṇayaṃ vadhīs tejiṣṭhayātithigvasya vartanī |
(AVŚ_20,21.8c) tvaṃ śatā vaṅgṛdasyābhinat puro 'nānudaḥ pariṣūtā ṛjiśvanā ||8||
(AVŚ_20,21.9a) tvam etāṃ janarājño dvir daśābandhunā suśravasopajagmuṣaḥ |
(AVŚ_20,21.9c) ṣaṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak ||9||

(AVŚ_20,21.10a) tvam āvitha suśravasaṃ tavotibhis tava trāmabhir indra tūrvayāṇam |
(AVŚ_20,21.10c) tva asmai kutsam atithigvam āyuṃ mahe rājñe yūne arandhanāyaḥ ||10||

(AVŚ_20,21.11a) ya udṛcīndra devagopāḥ sakhāyas te śivatamā asāma |
(AVŚ_20,21.11c) tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ ||11||



(AVŚ_20,22.1a) abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye |
(AVŚ_20,22.1c) tṛmpā vy aśnuhī madam ||1||

(AVŚ_20,22.2a) mā tvā mūrā aviṣyavo mopahasvāna ā dabhan |
(AVŚ_20,22.2c) mākīṃ brahmadviṣo vanaḥ ||2||

(AVŚ_20,22.3a) iha tvā goparīṇasā mahe mandantu rādhase |
(AVŚ_20,22.3c) saro gauro yathā piba ||3||

(AVŚ_20,22.4a) abhi pra gopatiṃ girendram arca yathā vide |
(AVŚ_20,22.4c) sūnuṃ satyasya satpatim ||4||

(AVŚ_20,22.5a) ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi |
(AVŚ_20,22.5c) yatrābhi saṃnavāmahe ||5||

(AVŚ_20,22.6a) indrāya gāva āśiraṃ duduhre vajriṇe madhu |
(AVŚ_20,22.6c) yat sīm upahvare vidat ||6||



(AVŚ_20,23.1a) ā tū na indra madryag ghuvānaḥ somapītaye |
(AVŚ_20,23.1c) haribhyāṃ yāhy adrivaḥ ||1||

(AVŚ_20,23.2a) satto hotā na ṛtviyas tistire barhir ānuṣak |
(AVŚ_20,23.2c) ayujran prātar adrayaḥ ||2||

(AVŚ_20,23.3a) imā brahma brahmavāhaḥ kriyanta ā barhiḥ sīda |
(AVŚ_20,23.3c) vīhi śūra purolāśam ||3||

(AVŚ_20,23.4a) rārandhi savaneṣu ṇa eṣu stomeṣu vṛtrahan |
(AVŚ_20,23.4c) uktheṣv indra girvaṇaḥ ||4||

(AVŚ_20,23.5a) matayaḥ somapām uruṃ rihanti śavasas patim |
(AVŚ_20,23.5c) indraṃ vatsaṃ na mātaraḥ ||5||

(AVŚ_20,23.6a) sa mandasvā hy andhaso rādhase tanvā mahe |
(AVŚ_20,23.6c) na stotāraṃ nide karaḥ ||6||

(AVŚ_20,23.7a) vayam indra tvāyavo haviṣmanto jarāmahe |
(AVŚ_20,23.7c) uta tvam asmayur vaso ||7||

(AVŚ_20,23.8a) māre asmad vi mumuco haripriyārvāṅ yāhi |
(AVŚ_20,23.8c) indra svadhāvo matsveha ||8||

(AVŚ_20,23.9a) arvāñcaṃ tvā sukhe rathe vahatām indra keśinā |
(AVŚ_20,23.9c) ghṛtasnū barhir āsade ||9||



(AVŚ_20,24.1a) upa naḥ sutam ā gahi somam indra gavāśiram |
(AVŚ_20,24.1c) haribhyāṃ yas te asmayuḥ ||1||

(AVŚ_20,24.2a) tam indra madam ā gahi barhiṣṭhāṃ grāvabhiḥ sutam |
(AVŚ_20,24.2c) kuvin nv asya tṛpṇavaḥ ||2||

(AVŚ_20,24.3a) indram itthā giro mamāchāgur iṣitā itaḥ |
(AVŚ_20,24.3c) āvṛte somapītaye ||3||

(AVŚ_20,24.4a) indraṃ somasya pītaye stomair iha havāmahe |
(AVŚ_20,24.4c) ukthebhiḥ kuvid āgamat ||4||

(AVŚ_20,24.5a) indra somāḥ sutā ime tān dadhiṣva śatakrato |
(AVŚ_20,24.5c) jathare vājinīvaso ||5||

(AVŚ_20,24.6a) vidmā hi tvā dhanaṃjayaṃ vājeṣu dadhṛṣaṃ kave |
(AVŚ_20,24.6c) adhā te sumnam īmahe ||6||

(AVŚ_20,24.7a) imam indra gavāśiraṃ yavāśiraṃ ca naḥ piba |
(AVŚ_20,24.7c) āgatyā vṛṣabhiḥ sutam ||7||

(AVŚ_20,24.8a) tubhyed indra sva okye somaṃ codāmi pītaye |
(AVŚ_20,24.8c) eṣa rārantu te hṛdi ||8||

(AVŚ_20,24.9a) tvāṃ sutasya pītaye pratnam indra havāmahe |
(AVŚ_20,24.9c) kuśikāso avasyavaḥ ||9||



(AVŚ_20,25.1a) aśvāvati prathamo goṣu gachati suprāvīr indra martyas tavotibhiḥ |
(AVŚ_20,25.1c) tam it pṛṇakṣi vasunā bhavīyasā sindhum āpo yathābhito vicetasaḥ ||1||

(AVŚ_20,25.2a) āpo na devīr upa yanti hotriyam avaḥ paśyanti vitataṃ yathā rajaḥ |
(AVŚ_20,25.2c) prācair devāsaḥ pra ṇayanti devayuṃ brahmapriyaṃ joṣayante varā iva ||2||

(AVŚ_20,25.3a) adhi dvayor adadhā ukthyaṃ vaco yatasrucā mithunā yā saparyataḥ |
(AVŚ_20,25.3c) asaṃyatto vrate te kṣeti puṣyati bhadrā śaktir yajamānāya sunvate ||3||

(AVŚ_20,25.4a) ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā |
(AVŚ_20,25.4c) sarvaṃ paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ ||4||

(AVŚ_20,25.5a) yajñair atharvā prathamaḥ pathas tate tataḥ sūryo vratapā vena ājani |
(AVŚ_20,25.5c) ā gā ājad uśanā kāvyaḥ sacā yamasya jātam amṛtaṃ yajāmahe ||5||

(AVŚ_20,25.6a) barhir vā yat svapatyāya vṛjyate 'rko vā ślokam āghoṣate divi |
(AVŚ_20,25.6c) grāvā yatra vadati karur ukthyas tasyed indro abhipitveṣu raṇyati ||6||

(AVŚ_20,25.7a) progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam |
(AVŚ_20,25.7c) indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ ||7||



(AVŚ_20,26.1a) yogeyoge tavastaraṃ vājevāje havāmahe |
(AVŚ_20,26.1c) sakhāya indram ūtaye ||1||

(AVŚ_20,26.2a) ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ |
(AVŚ_20,26.2c) vājebhir upa no havam ||2||

(AVŚ_20,26.3a) anu pratnasyaukaso huve tuvipratiṃ naram |
(AVŚ_20,26.3c) yaṃ te pūrvaṃ pitā huve ||3||

(AVŚ_20,26.4a) yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ |
(AVŚ_20,26.4c) rocante rocanā divi ||4||

(AVŚ_20,26.5a) yuñjanti asya kāmyā harī vipakṣasā rathe |
(AVŚ_20,26.5c) śoṇā dhṛṣṇū nṛvāhasā ||5||

(AVŚ_20,26.6a) ketuṃ kṛṇvann aketave peśo maryā apeśase |
(AVŚ_20,26.6c) sam uṣadbhir ajāyathāḥ ||6||



(AVŚ_20,27.1a) yad indrāhaṃ yathā tvam īśīya vasva eka it |
(AVŚ_20,27.1c) stotā me goṣakhā syāt ||1||

(AVŚ_20,27.2a) śikṣeyam asmai ditseyaṃ śacīpate manīṣiṇe |
(AVŚ_20,27.2c) yad ahaṃ gopatiḥ syām ||2||

(AVŚ_20,27.3a) dhenuṣ ṭa indra sūnṛtā yajamānāya sunvate |
(AVŚ_20,27.3c) gām aśvaṃ pipyuṣī duhe ||3||

(AVŚ_20,27.4a) na te vartāsti rādhasa indra devo na martyaḥ |
(AVŚ_20,27.4c) yad ditsasi stuto magham ||4||

(AVŚ_20,27.5a) yajña indram avardhayad yad bhūmiṃ vy avartayat |
(AVŚ_20,27.5c) cakrāṇa opaśaṃ divi ||5||

(AVŚ_20,27.6a) vāvṛdhānasya te vayaṃ viśvā dhanāni jigyuṣaḥ |
(AVŚ_20,27.6c) ūtim indrā vṛṇīmahe ||6||



(AVŚ_20,28.1a) vy antarikṣam atiran made somasya rocanā |
(AVŚ_20,28.1c) indro yad abhinad valam ||1||

(AVŚ_20,28.2a) ud gā ājad aṅgirobhya āviṣ krṇvan guhā satīḥ |
(AVŚ_20,28.2c) arvāñcaṃ nunude valam ||2||

(AVŚ_20,28.3a) indreṇa rocanā divo dṛlhāni dṛṃhitāni ca |
(AVŚ_20,28.3c) sthirāṇi na parāṇude ||3||

(AVŚ_20,28.4a) apām ūrmir madann iva stoma indrājirāyate |
(AVŚ_20,28.4c) vi te madā arājiṣuḥ ||4||



(AVŚ_20,29.1a) tvaṃ hi stomavardhana indrāsy ukthavardhanaḥ |
(AVŚ_20,29.1c) stotṝṇām uta bhadrakṛt ||1||

(AVŚ_20,29.2a) indram it keśinā harī somapeyāya vakṣataḥ |
(AVŚ_20,29.2c) upa yajñaṃ surādhasam ||2||

(AVŚ_20,29.3a) apāṃ phenena namuceḥ śira indrod avartayaḥ |
(AVŚ_20,29.3c) viśvā yad ajaya spṛdhaḥ ||3||

(AVŚ_20,29.4a) māyābhir utsisṛpsata indra dyām ārurukṣataḥ |
(AVŚ_20,29.4c) ava dasyūṃr adhūnuthāḥ ||4||

(AVŚ_20,29.5a) asunvām indra saṃsadaṃ viṣūcīṃ vy anāśayaḥ |
(AVŚ_20,29.5c) somapā uttaro bhavan ||5||



(AVŚ_20,30.1a) pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryataṃ madam |
(AVŚ_20,30.1c) ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ ||1||

(AVŚ_20,30.2a) hariṃ hi yonim abhi ye samasvaran hinvanto harī divyaṃ yathā sadaḥ |
(AVŚ_20,30.2c) ā yaṃ pṛṇanti haribhir na dhenava indrāya śūśaṃ harivantam arcata ||2||

(AVŚ_20,30.3a) so asya vajro harito ya āyaso harir nikāmo harir ā gabhastyoḥ |
(AVŚ_20,30.3c) dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ||3||

(AVŚ_20,30.4a) divi na ketur adhi dhāyi haryato vivyacad vajro harito na raṃhyā |
(AVŚ_20,30.4c) tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavad dharimbharaḥ ||4||

(AVŚ_20,30.5a) tvaṃtvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ |
(AVŚ_20,30.5c) tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam ||5||



(AVŚ_20,31.1a) tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahato haryatā harī |
(AVŚ_20,31.1c) purūṇy asmai savanāni haryata indrāya somā harayo dadhanvire ||1||

(AVŚ_20,31.2a) araṃ kāmāya harayo dadhamire sthirāya hinvan harayo harī turā |
(AVŚ_20,31.2c) arvadbhir yo haribhir joṣam īyate so asya kāmaṃ harivantam ānaśe ||2||

(AVŚ_20,31.3a) hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata |
(AVŚ_20,31.3c) arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣad dharī ||3||

(AVŚ_20,31.4a) śruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ |
(AVŚ_20,31.4c) pra yat kṛte camase marmṛjad dharī pītvā madasya haryatasyāndhasaḥ ||4||

(AVŚ_20,31.5a) uta sma sadna haryatasya pastyor atyo na vājaṃ harivāṃ acikradat |
(AVŚ_20,31.5c) mahī cid dhi dhiṣaṇāharyad ojasā bṛhad vayo dadhiṣe haryatas cid ā ||5||



(AVŚ_20,32.1a) ā rodasī haryamāṇo mahitvā navyaṃnavyaṃ haryasi manma nu priyam |
(AVŚ_20,32.1c) pra pastyam asura haryataṃ gor āviṣ kṛdhi haraye sūryāya ||1||

(AVŚ_20,32.2a) ā tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipram indra |
(AVŚ_20,32.2c) pibā yathā pratibhṛtasya madhvo haryan yajñaṃ sadhamāde daśoṇim ||2||

(AVŚ_20,32.3a) apāḥ pūrveṣāṃ harivaḥ sutānām atho idaṃ savanaṃ kevalaṃ te |
(AVŚ_20,32.3c) mamaddhi somaṃ madhumantam indra satrā vṛṣaṃ jathara ā vṛṣasva ||3||



(AVŚ_20,33.1a) apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharaṃ pṛṇasva |
(AVŚ_20,33.1c) mimikṣur yam adraya indra tubhyaṃ tebhir vardhasva madam ukthavāhaḥ ||1||

(AVŚ_20,33.2a) progrāṃ pītiṃ vṛṣṇa iyarmi satyāṃ prayai sutasya haryaśva tubhyam |
(AVŚ_20,33.2c) indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ ||2||

(AVŚ_20,33.3a) ūtī śacīvas tava vīryeṇa vayo dadhānā uśija ṛtajñāḥ |
(AVŚ_20,33.3c) prajāvad indra maṃso duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ ||3||



(AVŚ_20,34.1a) yo jāta eva prathamo manasvān devo devān kratunā paryamūṣat |
(AVŚ_20,34.1c) yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ ||1||

(AVŚ_20,34.2a) yaḥ pṛthivīṃ vyathamānām adṛṃhad yaḥ parvatān prakupitāṃ aramṇāt |
(AVŚ_20,34.2c) yo antarikṣaṃ vimame varīyo yo dyām astabhnāt sa janāsa indraḥ ||2||

(AVŚ_20,34.3a) yo hatvāhim ariṇāt sapta sindhūn yo gā udājad apadhā valasya |
(AVŚ_20,34.3c) yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ ||3||

(AVŚ_20,34.4a) yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ |
(AVŚ_20,34.4c) śvaghnīva yo jigīvāṃ lakṣam ādad aryaḥ puṣṭāni sa janāsa indraḥ ||4||

(AVŚ_20,34.5a) yaṃ smā pṛchanti kuha seti ghoram utem āhur naiṣo astīty enam |
(AVŚ_20,34.5c) so aryaḥ puṣṭīr vija ivā mināti śrad asmai dhatta sa janāsa indraḥ ||5||

(AVŚ_20,34.6a) yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ |
(AVŚ_20,34.6c) yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ ||6||

(AVŚ_20,34.7a) yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ |
(AVŚ_20,34.7c) yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā sa janāsa indraḥ ||7||

(AVŚ_20,34.8a) yaṃ krandasī saṃyatī vihvayete pare 'vare ubhayā amitrāḥ |
(AVŚ_20,34.8c) samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ ||8||

(AVŚ_20,34.9a) yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante |
(AVŚ_20,34.9c) yo viśvasya pratimānaṃ babhūva yo acyutacyut sa janāsa indraḥ ||9||
(AVŚ_20,34.10a) yaḥ śasvato mahy eno dadhānān amanyamānāṃ charvā jaghāna |
(AVŚ_20,34.10c) yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyor hantā sa janāsa indraḥ ||10||

(AVŚ_20,34.11a) yaḥ śambharaṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat |
(AVŚ_20,34.11c) ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃ sa janāsa indraḥ ||11||

(AVŚ_20,34.12a) yaḥ śambharaṃ paryatarat kasībhir yo 'cārukāsnāpibat sutasya |
(AVŚ_20,34.12c) antar girau yajamānaṃ bahuṃ janaṃ yasminn āmūrchat sa janāsa indraḥ ||12||

(AVŚ_20,34.13a) yaḥ saptaraśmir vṛṣabhas tuviṣmān avāsṛjat sartave sapta sindhūn |
(AVŚ_20,34.13c) yo rauhiṇam asphurad vajrabāhur dyām ārohantaṃ sa janāsa indraḥ ||13||

(AVŚ_20,34.14a) dyāvā cid asmai pṛthivī mamete śuṣmāc cid asya parvatā bhayante |
(AVŚ_20,34.14c) yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ ||14||

(AVŚ_20,34.15a) yaḥ sunvantam avati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī |
(AVŚ_20,34.15c) yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ ||15||

(AVŚ_20,34.16a) jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya |
(AVŚ_20,34.16c) staviṣyamāṇo no yo asmad vratā devānāṃ sa janāsa indraḥ ||16||

(AVŚ_20,34.17a) yaḥ somakāmo haryaśvaḥ sūrir yasmād rejante bhuvanāni viśvā |
(AVŚ_20,34.17c) yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ ||17||

(AVŚ_20,34.18a) yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ |
(AVŚ_20,34.18c) vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema ||18||



(AVŚ_20,35.1a) asmā id u pra tavase turāya prayo na harmi stomaṃ māhināya |
(AVŚ_20,35.1c) ṛcīṣamāyādhrigava oham indrāya brahmāṇi rātatamā ||1||

(AVŚ_20,35.2a) asmā id u praya iva pra yaṃsi bharāmy āngūṣaṃ bādhe suvṛkti |
(AVŚ_20,35.2c) indrāya hṛdā manasā manīṣā pratnāya patye dhiyo marjayanta ||2||

(AVŚ_20,35.3a) asmā id u tyam upamaṃ svarṣāṃ bharāmy āṅgūṣam āsyena |
(AVŚ_20,35.3c) maṃhiṣṭham achoktibhir matīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai ||3||

(AVŚ_20,35.4a) asmā id u stomaṃ saṃ hinomi rathaṃ na taṣṭeva tatsināya |
(AVŚ_20,35.4c) giraś ca girvāhase suvṛktīndrāya viśvaminvaṃ medhirāya ||4||

(AVŚ_20,35.5a) asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje |
(AVŚ_20,35.5c) vīram dānaukasaṃ vandadhyai purāṃ gūrtaśravasaṃ darmāṇam ||5||

(AVŚ_20,35.6a) asmā id u tvaṣṭā takṣad vajraṃ svapastamaṃ svaryaṃ raṇāya |
(AVŚ_20,35.6c) vṛtrasya cid vidad yena marma tujann īśānas tujatā kiyedhāḥ ||6||

(AVŚ_20,35.7a) asyed u mātuḥ savaneṣu sadyo mahaḥ pituṃ papivāṃ cārv annā |
(AVŚ_20,35.7c) muṣāyad viṣṇuḥ pacataṃ sahīyān vidhyad varāhaṃ tiro adrim astā ||7||

(AVŚ_20,35.8a) asmā id u gnāś cid devapatnīr indrāyārkam ahihatya ūvuḥ |
(AVŚ_20,35.8c) pari dyāvāpṛthivī jabhra urvī nāsya te mahimānaṃ pari ṣṭaḥ ||8||

(AVŚ_20,35.9a) asyed eva pra ririce mahitvaṃ divas pṛthivyāḥ pary antarikṣāt |
(AVŚ_20,35.9c) svarāl indro dama ā viśvagūrtaḥ svarir amatro vavakṣe raṇāya ||9||

(AVŚ_20,35.10a) asyed eva śavasā śuśantaṃ vi vṛścad vajreṇa vṛtram indraḥ |
(AVŚ_20,35.10c) gā na vrāṇā avanīr amuñcad abhi śravo dāvane sacetāḥ ||10||

(AVŚ_20,35.11a) asyed u tveṣasā ranta sindhavaḥ pari yad vajreṇa sīm ayachat |
(AVŚ_20,35.11c) īśānakṛd dāśuṣe daśasyan turvītaye gādhaṃ turvaṇiḥ kaḥ ||11||

(AVŚ_20,35.12a) asmā id u pra bharā tūtujāno vṛtrāya vajram īśānaḥ kiyedhāḥ |
(AVŚ_20,35.12c) gor na parva vi radā tiraśceṣyann arṇāṃsy apāṃ caradhyai ||12||

(AVŚ_20,35.13a) asyed u pra brūhi pūrvyāṇi turasya karmāṇi navya ukthaiḥ |
(AVŚ_20,35.13c) yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn ||13||

(AVŚ_20,35.14a) asyed u bhiyā girayaś ca dṛlhā dyāvā ca bhūmā januṣas tujete |
(AVŚ_20,35.14c) upo venasya joguvāna oṇiṃ sadyo bhuvad vīryāya nodhāḥ ||14||

(AVŚ_20,35.15a) asmā id u tyad anu dāyy eṣām eko yad vavne bhūrer īśānaḥ |
(AVŚ_20,35.15c) praitaśaṃ sūrye paspṛdhānaṃ sauvaśvye suṣvim āvad indraḥ ||15||

(AVŚ_20,35.16a) evā te hāriyojanā suvṛktīndra brahmāṇi gotamāso akran |
(AVŚ_20,35.16c) aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt ||16||



(AVŚ_20,36.1a) ya eka id dhavyaś carṣaṇīnām indraṃ taṃ gīrbhir abhy arca ābhiḥ |
(AVŚ_20,36.1c) yaḥ patyate vṛṣabho vṛṣṇyāvānt satyaḥ satvā purumāyaḥ sahasvān ||1||

(AVŚ_20,36.2a) tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ |
(AVŚ_20,36.2c) nakṣaddābhaṃ taturiṃ parvateṣṭhām adroghavācaṃ matibhiḥ śaviṣṭham ||2||

(AVŚ_20,36.3a) tam īmahe indram asya rāyaḥ puruvīrasya nṛvataḥ purukṣoḥ |
(AVŚ_20,36.3c) yo aṣkṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai ||3||

(AVŚ_20,36.4a) tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra |
(AVŚ_20,36.4c) kas te bhāgaḥ kiṃ vayo dudhra khiduḥ puruhūta purūvaso 'suraghnaḥ ||4||

(AVŚ_20,36.5a) taṃ pṛchantī vajrahastaṃ ratheṣṭhām indraṃ vepī vakvarī yasya nū gīḥ |
(AVŚ_20,36.5c) tuvigrābhaṃ tuvikūrmiṃ rabhodāṃ gātum iṣe nakṣate tumram acha ||5||

(AVŚ_20,36.6a) ayā ha tyaṃ māyayā vāvṛdhānaṃ manojuvā svatavaḥ parvatena |
(AVŚ_20,36.6c) acyutā cid vīlitā svojo rujo vi dṛlhā dhṛṣatā virapśin ||6||

(AVŚ_20,36.7a) tam vo dhiyā navyasyā śaviṣṭham pratnaṃ pratnavat paritaṃsayadhyai |
(AVŚ_20,36.7c) sa no vakṣad animānaḥ suvahnendro viśvāny ati durgahāṇi ||7||

(AVŚ_20,36.8a) ā janāya druhvaṇe pārthivāni divyāni dīpayo 'ntarikṣā |
(AVŚ_20,36.8c) tapā vṛṣan viśvataḥ śociṣā tān brahmadviṣe śocaya kṣām apaś ca ||8||

(AVŚ_20,36.9a) bhuvo janasya divyasya rājā pārthivasya jagatas tveṣasaṃdṛk |
(AVŚ_20,36.9c) dhiṣva vajraṃ dakṣiṇa indra haste viśvā ajurya dayase vi māyāḥ ||9||

(AVŚ_20,36.10a) ā saṃyatam indra ṇaḥ svastiṃ śatrutūryāya bṛhatīm amṛdhrām |
(AVŚ_20,36.10c) yayā dāsāny āryāṇi vṛtrā karo vajrint sutukā nāhuṣāṇi ||10||

(AVŚ_20,36.11a) sa no niyudbhiḥ puruhūta vedho viśvavārābhir ā gahi prayajyo |
(AVŚ_20,36.11c) na yā adevo varate na deva ābhir yāhi tūyam ā madryadrik ||11||



(AVŚ_20,37.1a) yas tigmaśṛṅgo vṛṣabho na bhīmaḥ ekaḥ kṛṣṭīś cyavayati pra viśvāḥ |
(AVŚ_20,37.1c) yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ ||1||

(AVŚ_20,37.2a) tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye |
(AVŚ_20,37.2c) dāsaṃ yac śuṣṇam kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan ||2||

(AVŚ_20,37.3a) tvaṃ dhṛṣṇo dhṛṣatā vītahavyaṃ prāvo viśvābhir ūtibhiḥ sudāsam |
(AVŚ_20,37.3c) pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum ||3||

(AVŚ_20,37.4a) tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi |
(AVŚ_20,37.4c) tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu ||4||

(AVŚ_20,37.5a) tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ |
(AVŚ_20,37.5c) niveśane śatatamāviveṣīr ahaṃ ca vṛtraṃ namucim utāhan ||5||

(AVŚ_20,37.6a) sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse |
(AVŚ_20,37.6c) vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam ||6||

(AVŚ_20,37.7a) mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādau |
(AVŚ_20,37.7c) trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma ||7||

(AVŚ_20,37.8a) priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ |
(AVŚ_20,37.8c) ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan ||8||

(AVŚ_20,37.9a) sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā |
(AVŚ_20,37.9c) ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai ||9||

(AVŚ_20,37.10a) ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni |
(AVŚ_20,37.10c) teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām ||10||

(AVŚ_20,37.11a) nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva |
(AVŚ_20,37.11c) upa no vājān mimīhy upa stīn yuyaṃ pāta svastibhiḥ sadā naḥ ||11||



(AVŚ_20,38.1a) ā yāhi suṣumā hi ta indra somaṃ pibā imam |
(AVŚ_20,38.1c) edaṃ barhiḥ sado mama ||1||

(AVŚ_20,38.2a) ā tvā brahmayujā harī vahatām indra keśinā |
(AVŚ_20,38.2c) upa brahmāṇi naḥ śṛṇu ||2||

(AVŚ_20,38.3a) brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ |
(AVŚ_20,38.3c) sutāvanto havāmahe ||3||

(AVŚ_20,38.4a) indram id gāthino bṛhad indram arkebhir arkiṇaḥ |
(AVŚ_20,38.4c) indraṃ vāṇīr anūṣata ||4||

(AVŚ_20,38.5a) indra id dharyoḥ sacā saṃmiśla ā vacoyujā |
(AVŚ_20,38.5c) indro vajrī hiraṇyayaḥ ||5||

(AVŚ_20,38.6a) indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
(AVŚ_20,38.6c) vi gobhir adrim airayat ||6||



(AVŚ_20,39.1a) indraṃ vo viśvatas pari havāmahe janebhyaḥ |
(AVŚ_20,39.1c) asmākam astu kevalaḥ ||1||

(AVŚ_20,39.2a) vy antarikṣam atiran made somasya rocanā |
(AVŚ_20,39.2c) indro yad abhinad valam ||2||

(AVŚ_20,39.3a) ud gā ājad aṅgirobhya āviṣ kṛṇvan guhā satīḥ |
(AVŚ_20,39.3c) arvāñcaṃ nunude valam ||3||

(AVŚ_20,39.4a) indreṇa rocanā divo dṛlhāni dṛṃhitāni ca |
(AVŚ_20,39.4c) sthirāṇi na parāṇude ||4||

(AVŚ_20,39.5a) apām ūrmir madann iva stoma indrājirāyate |
(AVŚ_20,39.5c) vi te madā arājiṣuḥ ||5||



(AVŚ_20,40.1a) indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |
(AVŚ_20,40.1c) mandū samānavarcasā ||1||

(AVŚ_20,40.2a) anavadyair abhidyubhir makhaḥ sahasvad arcati |
(AVŚ_20,40.2c) gaṇair indrasya kāmyaiḥ ||2||

(AVŚ_20,40.3a) ād aha svadhām anu punar garbhatvam erire |
(AVŚ_20,40.3c) dadhānā nāma yajñiyam ||3||



(AVŚ_20,41.1a) indro dadhīco asthabhir vṛtrāṇy apratiṣkutaḥ |
(AVŚ_20,41.1c) jaghāna navatīr nava ||1||

(AVŚ_20,41.2a) ichan aśvasya yac chiraḥ parvateṣv apaśritam |
(AVŚ_20,41.2c) tad vidac charyaṇāvati ||2||

(AVŚ_20,41.3a) atrāha gor amanvata nāma tvaṣṭur apīcyam |
(AVŚ_20,41.3c) itthā candramaso gṛhe ||3||



(AVŚ_20,42.1a) vācam aṣṭāpadīm ahaṃ navasraktim ṛtaspṛśam |
(AVŚ_20,42.1c) indrāt pari tanvam mame ||1||

(AVŚ_20,42.2a) anu tvā rodasī ubhe krakṣamāṇam akṛpetām |
(AVŚ_20,42.2c) indra yad dasyuhābhavaḥ ||2||

(AVŚ_20,42.3a) uttiṣṭhann ojasā saha pītvī śipre avepayaḥ |
(AVŚ_20,42.3c) somam indra camū sutam ||3||



(AVŚ_20,43.1a) bhindhi viśvā apa dviṣaḥ bādho jahī mṛdhaḥ |
(AVŚ_20,43.1c) vasu spārhaṃ tad ā bhara ||1||

(AVŚ_20,43.2a) yad vīlāv indra yat sthire yat parśāne parābhṛtam |
(AVŚ_20,43.2c) vasu spārhaṃ tad ā bhara ||2||

(AVŚ_20,43.3a) yasya te viśvamānuṣo bhūrer dattasya vedati |
(AVŚ_20,43.3c) vasu spārhaṃ tad ā bhara ||3||



(AVŚ_20,44.1a) pra samrājaṃ carṣaṇīnām indraṃ stotā navyaṃ gīrbhiḥ |
(AVŚ_20,44.1c) naraṃ nṛṣāhaṃ maṃhiṣṭham ||1||

(AVŚ_20,44.2a) yasminn ukthāni raṇyanti viśvāni ca śravasya |
(AVŚ_20,44.2c) apām avo na samudre ||2||

(AVŚ_20,44.3a) taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum |
(AVŚ_20,44.3c) maho vājinaṃ sanibhyaḥ ||3||



(AVŚ_20,45.1a) ayam u te sam atasi kapota iva garbhadhim |
(AVŚ_20,45.1c) vacas tac cin na ohase ||1||

(AVŚ_20,45.2a) stotraṃ rādhānāṃ pate girvāho vīra yasya te |
(AVŚ_20,45.2c) vibhūtir astu sūnṛtā ||2||

(AVŚ_20,45.3a) ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato |
(AVŚ_20,45.3c) sam anyeṣu bravāvahai ||3||



(AVŚ_20,46.1a) praṇetāram vasyo achā kartāraṃ jyotiḥ samatsu |
(AVŚ_20,46.1c) sāsahvāṃsam yudhāmitrān ||1||

(AVŚ_20,46.2a) sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ |
(AVŚ_20,46.2c) indro viśvā ati dviṣaḥ ||2||

(AVŚ_20,46.3a) sa tvaṃ na indra vājobhir daśasyā ca gātuyā ca |
(AVŚ_20,46.3c) achā ca naḥ sumnaṃ neṣi ||3||



(AVŚ_20,47.1a) tam indraṃ vājayāmasi mahe vṛtrāya hantave |
(AVŚ_20,47.1c) sa vṛṣā vṛṣabho bhuvat ||1||

(AVŚ_20,47.2a) indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
(AVŚ_20,47.2c) dyumnī ślokī sa somyaḥ ||2||

(AVŚ_20,47.3a) girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ |
(AVŚ_20,47.3c) vavakṣa ṛṣvo astṛtaḥ ||3||

(AVŚ_20,47.4a) indram id gāthino bṛhad indram arkebhir arkiṇaḥ |
(AVŚ_20,47.4c) indraṃ vāṇīr anūṣata ||4||

(AVŚ_20,47.5a) indra id dharyoḥ sacā saṃmiśla ā vacoyujā |
(AVŚ_20,47.5c) indro vajrī hiraṇyayaḥ ||5||

(AVŚ_20,47.6a) indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
(AVŚ_20,47.6c) vi gobhir adrim airayat ||6||

(AVŚ_20,47.7a) ā yāhi suṣumā hi ta indra somaṃ pibā imam |
(AVŚ_20,47.7c) edaṃ barhiḥ sado mama ||7||

(AVŚ_20,47.8a) ā tvā brahmayujā harī vahatām indra keśinā |
(AVŚ_20,47.8c) upa brahmāṇi naḥ śṛṇu ||8||

(AVŚ_20,47.9a) brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ |
(AVŚ_20,47.9c) sutāvanto havāmahe ||9||

(AVŚ_20,47.10a) yuñjanti bradhnam aruṣaṃ carantaṃ pari tasthuṣaḥ |
(AVŚ_20,47.10c) rocante rocanā divi ||10||

(AVŚ_20,47.11a) yuñjanty asya kāmyā harī vipakṣasā rathe |
(AVŚ_20,47.11c) śoṇā dhṛṣṇū nṛvāhasā ||11||

(AVŚ_20,47.12a) ketuṃ kṛṇvann aketave peśo maryā apeśase |
(AVŚ_20,47.12c) sam uṣadbhir ajāyathāḥ ||12||
(AVŚ_20,47.13a) ud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
(AVŚ_20,47.13c) dṛśe viśvāya sūryam ||13||

(AVŚ_20,47.14a) apa tye tāyavo yathā nakṣatrā yanty aktubhiḥ |
(AVŚ_20,47.14c) sūrāya viśvacakṣase ||14||

(AVŚ_20,47.15a) adṛśrann asya ketavo vi raśmayo janāṃ anu |
(AVŚ_20,47.15c) bhrājanto agnayo yathā ||15||

(AVŚ_20,47.16a) taraṇir viśvadarśato jyotiṣkṛd asi sūrya |
(AVŚ_20,47.16c) viśvam ā bhāsi rocana ||16||

(AVŚ_20,47.17a) pratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣīḥ |
(AVŚ_20,47.17c) pratyaṅ viśvaṃ svar dṛśe ||17||

(AVŚ_20,47.18a) yenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu |
(AVŚ_20,47.18c) tvaṃ varuṇa paśyasi ||18||

(AVŚ_20,47.19a) vi dyām eṣi rajas pṛthv ahar mimāno aktubhiḥ |
(AVŚ_20,47.19c) paśyaṃ janmāni sūrya ||19||

(AVŚ_20,47.20a) sapta tvā harito rathe vahanti deva sūrya |
(AVŚ_20,47.20c) śociṣkeśam vicakṣaṇam ||20||

(AVŚ_20,47.21a) ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
(AVŚ_20,47.21c) tābhir yāti svayuktibhiḥ ||21||



(AVŚ_20,48.1a) abhi tvā varcasā giraḥ siñcanty ā caraṇyuvaḥ |
(AVŚ_20,48.1c) abhi vatsaṃ na dhenavaḥ ||1||

(AVŚ_20,48.2a) tā arṣanti śubhriyaḥ pṛñcatīr varcasā payaḥ |
(AVŚ_20,48.2c) jātaṃ janir yathā hṛdā ||2||

(AVŚ_20,48.3a) vajrāpavasādhyaḥ kīrtir mriyamāṇam āvahan |
(AVŚ_20,48.3c) mahyam āyur ghṛtaṃ payaḥ ||3||

(AVŚ_20,48.4a) āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ |
(AVŚ_20,48.4c) pitaraṃ ca prayant svaḥ ||4||

(AVŚ_20,48.5a) antaś carati rocanā asya prāṇād apānataḥ |
(AVŚ_20,48.5c) vy akhyan mahiṣaḥ svaḥ ||5||

(AVŚ_20,48.6a) triṃśad dhāmā vi rājati vāk pataṅgo aśiśriyat |
(AVŚ_20,48.6c) prati vastor ahar dyubhiḥ ||6||



(AVŚ_20,49.1a) yac chakrā vācam āruhann antarikṣaṃ siṣāsathaḥ |
(AVŚ_20,49.1c) saṃ devā amadan vṛṣā ||1||

(AVŚ_20,49.2a) śakro vācam adhṛṣṭāyor uvāco adhṛṣṇuhi |
(AVŚ_20,49.2c) maṃhiṣṭha ā madardivi ||2||

(AVŚ_20,49.3a) śakro vācam adhṛṣṇuhi dhāmadharman vi rājati |
(AVŚ_20,49.3c) vimadan barhir āsaran ||3||

(AVŚ_20,49.4a) taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ |
(AVŚ_20,49.4c) abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe ||4||

(AVŚ_20,49.5a) dyukṣaṃ sudānuṃ taviṣībhir āvṛtam giriṃ na purubhojasam |
(AVŚ_20,49.5c) kṣumantaṃ vājaṃ śatinaṃ sahasriṇaṃ makṣū gomantam īmahe ||5||

(AVŚ_20,49.6a) tat tvā yāmi suvīryaṃ tad brahma pūrvacittaye |
(AVŚ_20,49.6c) yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha ||6||

(AVŚ_20,49.7a) yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ |
(AVŚ_20,49.7c) sadyaḥ so asya mahimā na saṃnaśe yaṃ kṣoṇīr anucakrade ||7||



(AVŚ_20,50.1a) kan navyo atasīnāṃ turo gṛṇīta martyaḥ |
(AVŚ_20,50.1c) nahī nv asya mahimānam indriyaṃ svar gṛṇanta ānaśuḥ ||1||

(AVŚ_20,50.2a) kad u stuvanta ṛtayanta devata ṛṣiḥ ko vipra ohate |
(AVŚ_20,50.2c) kadā havaṃ maghavann indra sunvataḥ kad u stuvata ā gamaḥ ||2||



(AVŚ_20,51.1a) abhi pra vaḥ surādhasam indram arca yathā vide |
(AVŚ_20,51.1c) yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati ||1||

(AVŚ_20,51.2a) śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe |
(AVŚ_20,51.2c) girer iva pra rasā asya pinvire datrāṇi purubhojasaḥ ||2||

(AVŚ_20,51.3a) pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye |
(AVŚ_20,51.3c) yaḥ sunvate stuvate kāmyaṃ vasu sahasreṇeva maṃhate ||3||

(AVŚ_20,51.4a) śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ |
(AVŚ_20,51.4c) girir na bhujmā maghatsu pinvate yad īṃ sutā amandiṣuḥ ||4||



(AVŚ_20,52.1a) vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
(AVŚ_20,52.1c) pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||1||

(AVŚ_20,52.2a) svaranti tvā sute naro vaso nireka ukthinaḥ |
(AVŚ_20,52.2c) kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||2||

(AVŚ_20,52.3a) kaṇvebhir dhṛṣṇav ā dhṛsad vājaṃ darṣi sahasriṇam |
(AVŚ_20,52.3c) piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantam īmahe ||3||



(AVŚ_20,53.1a) ka īṃ veda sute sacā pibantaṃ kad vayo dadhe |
(AVŚ_20,53.1c) ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ ||1||

(AVŚ_20,53.2a) dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |
(AVŚ_20,53.2c) nakiṣ ṭvā ni yamad ā sute gamo mahāś carasy ojasā ||2||

(AVŚ_20,53.3a) ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
(AVŚ_20,53.3c) yadi stotur maghavā śṛṇavad dhavaṃ nendro yoṣaty ā gamat ||3||



(AVŚ_20,54.1a) viśvāḥ pṛtanā abhibhūtaraṃ naraṃ sajūs tatakṣur indraṃ jajanuś ca rājase |
(AVŚ_20,54.1c) kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam ||1||

(AVŚ_20,54.2a) sam īṃ rebhāso asvarann indraṃ somasya pītaye |
(AVŚ_20,54.2c) svarpatiṃ yad īṃ vṛdhe dhṛtavrato hy ojasā sam ūtibhiḥ ||2||

(AVŚ_20,54.3a) nemiṃ namanti cakṣasā meṣaṃ viprā abhisvarā |
(AVŚ_20,54.3c) sudītayo vo adruho 'pi karṇe tarasvinaḥ sam ṛkvabhiḥ ||3||



(AVŚ_20,55.1a) tam indraṃ johavīmi maghavānam ugraṃ satrā dadhānam apratiṣkutaṃ śavāṃsi |
(AVŚ_20,55.1c) maṃhiṣṭho gīrbhir ā ca yajñiyo vavartad rāye no viśvā supathā kṛṇotu vajrī ||1||

(AVŚ_20,55.2a) yā indra bhuja ābharaḥ svarvāṃ asurebhyaḥ |
(AVŚ_20,55.2c) stotāram in maghavann asya vardhaya ye ca tve vṛktabarhiṣaḥ ||2||

(AVŚ_20,55.3a) yam indra dadhiṣe tvam aśvaṃ gāṃ bhāgam avyayam |
(AVŚ_20,55.3c) yajamāne sunvati dakṣiṇāvati tasmin taṃ dhehi mā paṇau ||3||



(AVŚ_20,56.1a) indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ |
(AVŚ_20,56.1c) tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat ||1||

(AVŚ_20,56.2a) asi hi vīra senyo 'si bhūri parādadiḥ |
(AVŚ_20,56.2c) asi dabhrasya cid vṛdho yajamānāya śikṣasi sunvate bhūri te vasu ||2||

(AVŚ_20,56.3a) yad udīrata ājayo dhṛṣṇave dhīyate dhanā |
(AVŚ_20,56.3c) yukṣvā madacyutā harī kaṃ hanaḥ kaṃ vasau dadho 'smāṃ indra vasau dadhaḥ ||3||

(AVŚ_20,56.4a) mademade hi no dadir yūthā gavām ṛjukratuḥ |
(AVŚ_20,56.4c) saṃ gṛbhāya puru śatobhayāhastyā vasu śiśīhi rāya ā bhara ||4||

(AVŚ_20,56.5a) mādayasva sute sacā śavase śūra rādhase |
(AVŚ_20,56.5c) vidmā hi tvā purūvasum upa kāmānt sasṛjmahe 'thā no 'vitā bhava ||5||

(AVŚ_20,56.6a) ete ta indra jantavo viśvaṃ puṣyanti vāryam |
(AVŚ_20,56.6c) antar hi khyo janānām aryo vedo adāśuṣāṃ teṣāṃ no veda ā bhara ||6||



(AVŚ_20,57.1a) surūpakṛtnum ūtaye sudughām iva goduhe |
(AVŚ_20,57.1c) juhūmasi dyavidyavi ||1||

(AVŚ_20,57.2a) upa naḥ savanā gahi somasya somapāḥ piba |
(AVŚ_20,57.2c) godā id revato madaḥ ||2||

(AVŚ_20,57.3a) athā te antamānāṃ vidyāma sumatīnām |
(AVŚ_20,57.3c) mā no ati khya ā gahi ||3||

(AVŚ_20,57.4a) śuṣmintamaṃ na ūtaye dyumninaṃ pāhi jāgṛvim |
(AVŚ_20,57.4c) indra somaṃ śatakrato ||4||

(AVŚ_20,57.5a) indriyāṇi śatakrato yā te janeṣu pañcasu |
(AVŚ_20,57.5c) indra tāni ta ā vṛṇe ||5||

(AVŚ_20,57.6a) agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram |
(AVŚ_20,57.6c) ut te śuṣmaṃ tirāmasi ||6||

(AVŚ_20,57.7a) arvāvato na ā gahy atho śakra parāvataḥ |
(AVŚ_20,57.7c) u loko yas te adriva indreha tata ā gahi ||7||

(AVŚ_20,57.8a) indro aṅga mahad bhayam abhī ṣad apa cucyavat |
(AVŚ_20,57.8c) sa hi sthiro vicarṣaniḥ ||8||

(AVŚ_20,57.9a) indraś ca mṛlayāti no na naḥ paścād aghaṃ naśat |
(AVŚ_20,57.9c) bhadraṃ bhavāti naḥ puraḥ ||9||

(AVŚ_20,57.10a) indra āśābhyas pari sarvābhyo abhayaṃ karat |
(AVŚ_20,57.10c) jetā śatrūn vicarṣaṇiḥ ||10||

(AVŚ_20,57.11a) ka īṃ veda sute sacā pibantaṃ kad vayo dadhe |
(AVŚ_20,57.11c) ayaṃ yaḥ puro vibhinatty ojasā mandānaḥ śipry andhasaḥ ||11||

(AVŚ_20,57.12a) dānā mṛgo na vāraṇaḥ purutrā carathaṃ dadhe |
(AVŚ_20,57.12c) nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā ||12||

(AVŚ_20,57.13a) ya ugraḥ sann aniṣṭṛta sthiro raṇāya saṃskṛtaḥ |
(AVŚ_20,57.13c) yadi stotur maghavā śṛṇavad dhavaṃ nendro yoṣaty ā gamat ||13||

(AVŚ_20,57.14a) vayaṃ gha tvā sutāvanta āpo na vṛktabarhiṣaḥ |
(AVŚ_20,57.14c) pavitrasya prasravaṇeṣu vṛtrahan pari stotāra āsate ||14||

(AVŚ_20,57.15a) svaranti tvā sute naro vaso nireka ukthinaḥ |
(AVŚ_20,57.15c) kadā sutaṃ tṛṣāṇa oka ā gama indra svabdīva vaṃsagaḥ ||15||

(AVŚ_20,57.16a) kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam |
(AVŚ_20,57.16c) piśaṅgarūpaṃ maghavan vicarṣaṇe makṣū gomantam īmahe ||16||



(AVŚ_20,58.1a) śrāyanta iva sūryaṃ viśved indrasya bhakṣata |
(AVŚ_20,58.1c) vasūni jāte janamāna ojasā prati bhāgaṃ na dīdhima ||1||

(AVŚ_20,58.2a) anarśarātiṃ vasudām upa stuhi bhadrā indrasya rātayaḥ |
(AVŚ_20,58.2c) so asya kāmaṃ vidhato na roṣati mano dānāya codayan ||2||

(AVŚ_20,58.3a) baṇ mahāṃ asi sūrya baḍ āditya mahāṃ asi |
(AVŚ_20,58.3c) mahas te sato mahimā panasyate 'ddhā deva mahāṃ asi ||3||

(AVŚ_20,58.4a) baṭ sūrya śravasā mahāṃ asi satrā deva mahāṃ asi |
(AVŚ_20,58.4c) mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam ||4||



(AVŚ_20,59.1a) ud u tye madhu mattamā gira stomāsa īrate |
(AVŚ_20,59.1c) satrājito dhanasā akṣitotayo vājayanto rathā iva ||1||

(AVŚ_20,59.2a) kaṇvā iva bhṛgavaḥ sūrya iva viśvam id dhītam ānaśuḥ |
(AVŚ_20,59.2c) indraṃ stomebhir mahayanta āyavaḥ priyamedhāso asvaran ||2||

(AVŚ_20,59.3a) ud in nv asya ricyate 'ṃśo dhanaṃ na jigyusaḥ |
(AVŚ_20,59.3c) ya indro harivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||3||

(AVŚ_20,59.4a) mantram akharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣv ā |
(AVŚ_20,59.4c) pūrvīś cana prasitayas taranti taṃ ya indre karmaṇā bhuvat ||4||


(AVŚ_20,60.1a) evā hy asi vīrayur evā śūra uta sthiraḥ |
(AVŚ_20,60.1c) evā te rādhyaṃ manaḥ ||1||

(AVŚ_20,60.2a) evā rātis tuvīmagha viśvebhir dhāyi dhātṛbhiḥ |
(AVŚ_20,60.2c) aghā cid indra me sacā ||2||

(AVŚ_20,60.3a) mo ṣu brahmeva tandrayur bhuvo vājānāṃ pate |
(AVŚ_20,60.3c) matsvā sutasya gomataḥ ||3||

(AVŚ_20,60.4a) evā hy asya sūnṛtā virapśī gomatī mahī |
(AVŚ_20,60.4c) pakvā śākhā na dāśuṣe ||4||

(AVŚ_20,60.5a) evā hi te vibhūtaya ūtaya indra māvate |
(AVŚ_20,60.5c) sadyaś cit santi dāśuṣe ||5||

(AVŚ_20,60.6a) evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
(AVŚ_20,60.6c) indrāya somapītaye ||6||



(AVŚ_20,61.1a) taṃ te madaṃ gṛṇīmasi vṛṣaṇaṃ pṛtsu sāsahim |
(AVŚ_20,61.1c) u lokakṛtnum adrivo hariśriyam ||1||

(AVŚ_20,61.2a) yena jyotīmṣy āyave manave ca viveditha |
(AVŚ_20,61.2c) mandāno asya barhiṣo vi rājasi ||2||

(AVŚ_20,61.3a) tad adyā cit ta ukthino 'nu ṣṭuvanti pūrvathā |
(AVŚ_20,61.3c) vṛṣapatnīr apo jayā divedive ||3||

(AVŚ_20,61.4a) tam v abhi pra gāyata puruhūtaṃ puruṣṭutam |
(AVŚ_20,61.4c) indraṃ gīrbhis taviṣam ā vivāsata ||4||
(AVŚ_20,61.5a) yasya dvibarhaso bṛhat saho dādhāra rodasī |
(AVŚ_20,61.5c) girīṃr ajrāṃ apaḥ svar vṛṣatvanā ||5||

(AVŚ_20,61.6a) sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase |
(AVŚ_20,61.6c) indra jaitrā śravasya ca yantave ||6||



(AVŚ_20,62.1a) vayam u tvām apūrvya sthūraṃ na kac cid bharanto 'vasyavaḥ |
(AVŚ_20,62.1c) vāje citraṃ havāmahe ||1||

(AVŚ_20,62.2a) upa tvā karmann ūtaye sa no yuvograś cakrāma yo dhṛṣat |
(AVŚ_20,62.2c) tvām id dhy avitāraṃ vavṛmahe sakhāya indra sānasim ||2||

(AVŚ_20,62.3a) yo na idamidaṃ purā pra vasya ānināya tam u va stuṣe |
(AVŚ_20,62.3c) sakhāya indram ūtaye ||3||

(AVŚ_20,62.4a) haryaśvaṃ satpatiṃ carṣaṇīsahaṃ sa hi ṣmā yo amandata |
(AVŚ_20,62.4c) ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam ||4||
(AVŚ_20,62.5a) indrāya sāma gāyata viprāya bṛhate bṛhat |
(AVŚ_20,62.5c) dharmakṛte vipaścite panasyave ||5||

(AVŚ_20,62.6a) tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ |
(AVŚ_20,62.6c) viśvakarmā viśvadevo mahāṃ asi ||6||

(AVŚ_20,62.7a) vibhrājaṃ jyotiṣā svar agacho rocanaṃ divaḥ |
(AVŚ_20,62.7c) devās ta indra sakhyāya yemire ||7||

(AVŚ_20,62.8a) tam v abhi pra gāyata puruhūtaṃ puruṣṭutam |
(AVŚ_20,62.8c) indraṃ gīrbhis taviṣam ā vivāsata ||8||

(AVŚ_20,62.9a) yasya dvibarhaso bṛhat saho dādhāra rodasī |
(AVŚ_20,62.9c) girīṃr ajrāṃ apaḥ svar vṛṣatvanā ||9||
(AVŚ_20,62.10a) sa rājasi puruṣṭutaṃ eko vṛtrāṇi jighnase |
(AVŚ_20,62.10c) indra jaitra śravasya ca yantave ||10||


(AVŚ_20,63.1a) imā nu kaṃ bhuvanā sīṣadhāmendraś ca viśve ca devāḥ |
(AVŚ_20,63.1c) yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkḷpāti ||1||

(AVŚ_20,63.2a) ādityair indraḥ sagaṇo marudbhir asmākaṃ bhūtv avitā tanūnām |
(AVŚ_20,63.2c) hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||2||

(AVŚ_20,63.3a) pratyañcam arkam anayaṃ chacībhir ād it svadhām iṣirāṃ pary apaśyan |
(AVŚ_20,63.3c) ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||3||

(AVŚ_20,63.4a) ya eka id vidayate vasu martāya dāśuṣe |
(AVŚ_20,63.4c) īśāno apratiṣkuta indro aṅga ||4||

(AVŚ_20,63.5a) kadā martam arādhasaṃ padā kṣumpam iva sphurat |
(AVŚ_20,63.5c) kadā naḥ śuśravad gira indro aṅga ||5||

(AVŚ_20,63.6a) yaś cid dhi tvā bahubhya ā sutāvāṃ āvivāsati |
(AVŚ_20,63.6c) ugraṃ tat patyate śava indro aṅga ||6||

(AVŚ_20,63.7a) ya indra somapātamo madaḥ śaviṣṭha cetati |
(AVŚ_20,63.7c) yenā haṃsi ny attriṇaṃ tam īmahe ||7||

(AVŚ_20,63.8a) yenā daśagvam adhriguṃ vepayantaṃ svarṇaram |
(AVŚ_20,63.8c) yenā samudram āvithā tam īmahe ||8||

(AVŚ_20,63.9a) yena sindhuṃ mahīr apo rathāṃ iva pracodayaḥ |
(AVŚ_20,63.9c) panthām ṛtasya yātave tam īmahe ||9||



(AVŚ_20,64.1a) endra no gadhi priyaḥ satrājid agohyaḥ |
(AVŚ_20,64.1c) girir na viśvatas pṛthuḥ patir divaḥ ||1||

(AVŚ_20,64.2a) abhi hi satya somapā ubhe babhūtha rodasī |
(AVŚ_20,64.2c) indrāsi sunvato vṛdhaḥ patir divaḥ ||2||

(AVŚ_20,64.3a) tvaṃ hi śaśvatīnām indra dartā purām asi |
(AVŚ_20,64.3c) hantā dasyor manor vṛdhaḥ patir divaḥ ||3||

(AVŚ_20,64.4a) ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ |
(AVŚ_20,64.4c) evā hi vīra stavate sadāvṛdhaḥ ||4||

(AVŚ_20,64.5a) indra sthātar harīṇāṃ nakiṣ te pūrvyastutim |
(AVŚ_20,64.5c) ud ānaṃśa śavasā na bhandanā ||5||

(AVŚ_20,64.6a) taṃ vo vājānāṃ patim ahūmahi śravasyavaḥ |
(AVŚ_20,64.6c) aprāyubhir yajñebhir vāvṛdhenyam ||6||



(AVŚ_20,65.1a) eto nv indraṃ stavāma sakhāya stomyaṃ naram |
(AVŚ_20,65.1c) kuṣṭīr yo viśvā abhy asty eka it ||1||

(AVŚ_20,65.2a) agorudhāya gaviṣe dyukṣāya dasmyaṃ vacaḥ |
(AVŚ_20,65.2c) ghṛtāt svādīyo madhunaś ca vocata ||2||

(AVŚ_20,65.3a) yasyāmitāni vīryā na rādhaḥ paryetave |
(AVŚ_20,65.3c) jyotir na viśvam abhy asti dakṣiṇā ||3||



(AVŚ_20,66.1a) stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam |
(AVŚ_20,66.1c) aryo gayaṃ maṃhamānaṃ vi dāśuṣe ||1||

(AVŚ_20,66.2a) evā nūnam upa stuhi vaiyaśva daśamaṃ navam |
(AVŚ_20,66.2c) suvidvāṃsaṃ carkṛtyaṃ caraṇīnām ||2||

(AVŚ_20,66.3a) vetthā hi nirṛtīnāṃ vajrahasta parivṛjam |
(AVŚ_20,66.3c) aharahaḥ śundhyuḥ paripadām iva ||3||



(AVŚ_20,67.1a) vanoti hi sunvan kṣayaṃ parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ |
(AVŚ_20,67.1c) sunvāna it siṣāsati sahasrā vājy avṛtaḥ |
(AVŚ_20,67.1e) sunvānāyendro dadāty ābhuvaṃ rayiṃ dadāty ābhuvam ||1||

(AVŚ_20,67.2a) mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ |
(AVŚ_20,67.2c) yad vaś citraṃ yugeyuge navyaṃ ghoṣād amartyam |
(AVŚ_20,67.2e) asmāsu tan maruto yac ca duṣṭaraṃ didhṛtā yac ca duṣṭaram ||2||

(AVŚ_20,67.3a) agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam |
(AVŚ_20,67.3c) ya ūrdhvayā svadhvaro devo devācyā kṛpā |
(AVŚ_20,67.3e) ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣājuhvānasya sarpiṣaḥ ||3||

(AVŚ_20,67.4a) yajñaiḥ saṃmiślāḥ pṛṣatībhir ṛṣṭibhir yāmaṃ chubhrāso añjiṣu priyā uta |
(AVŚ_20,67.4c) āsadyā barhir bharatasya sūnavaḥ potrād ā somaṃ pibatā divo naraḥ ||4||

(AVŚ_20,67.5a) ā vakṣi devāṃ iha vipra yakṣi cośan hotar ni ṣadā yoniṣu triṣu |
(AVŚ_20,67.5c) prati vīhi prasthitaṃ somyaṃ madhu pibāgnīdhrāt tava bhāgasya tṛsṇuhi ||5||

(AVŚ_20,67.6a) eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvor hitaḥ |
(AVŚ_20,67.6c) tubhyaṃ suto maghavan tubhyam ābhṛtas tvam asya brāhmaṇād ā tṛpat piba ||6||

(AVŚ_20,67.7a) yam u pūrvam ahuve tam idaṃ huve sed u havyo dadir yo nāma patyate |
(AVŚ_20,67.7c) adhvaryubhiḥ prasthitaṃ somyaṃ madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ ||7||



(AVŚ_20,68.1a) surūpakṛtnum ūtaye sudughām iva goduhe |
(AVŚ_20,68.1c) juhūmasi dyavidyavi ||1||

(AVŚ_20,68.2a) upa naḥ savanā gahi somasya somapāḥ piba |
(AVŚ_20,68.2c) godā id revato madaḥ ||2||

(AVŚ_20,68.3a) athā te antamānāṃ vidyāma sumatīnām |
(AVŚ_20,68.3c) mā no ati khya ā gahi ||3||

(AVŚ_20,68.4a) parehi vigram astṛtam indraṃ pṛchā vipaścitam |
(AVŚ_20,68.4c) yas te sakhibhya ā varam ||4||

(AVŚ_20,68.5a) uta bruvantu no nido nir anyataś cid ārata |
(AVŚ_20,68.5c) dadhānā indra id duvaḥ ||5||

(AVŚ_20,68.6a) uta naḥ subhagāṃ arir voceyur dasma kṛṣṭayaḥ |
(AVŚ_20,68.6c) syāmed indrasya śarmaṇi ||6||

(AVŚ_20,68.7a) em āśum āśave bhara yajñaśriyaṃ nṛmādanam |
(AVŚ_20,68.7c) patayan mandayatsakham ||7||

(AVŚ_20,68.8a) asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ |
(AVŚ_20,68.8c) prāvo vājeṣu vājinam ||8||

(AVŚ_20,68.9a) taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
(AVŚ_20,68.9c) dhanānām indra sātaye ||9||

(AVŚ_20,68.10a) yo rāyo 'vanir mahānt supāraḥ sunvataḥ sakhā |
(AVŚ_20,68.10c) tasmā indrāya gāyata ||10||

(AVŚ_20,68.11a) ā tv etā ni ṣīdatendram abhi pra gāyata |
(AVŚ_20,68.11c) sakhāya stomavāhasaḥ ||11||

(AVŚ_20,68.12a) purūtamaṃ purūṇām īśānaṃ vāryāṇām |
(AVŚ_20,68.12c) indraṃ some sacā sute ||12||


(AVŚ_20,69.1a) sa ghā no yoga ā bhuvat sa rāye sa puraṃdhyām |
(AVŚ_20,69.1c) gamad vājebhir ā sa naḥ ||1||

(AVŚ_20,69.2a) yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ |
(AVŚ_20,69.2c) tasmā indrāya gāyata ||2||

(AVŚ_20,69.3a) sutapāvne sutā ime śucayo yanti vītaye |
(AVŚ_20,69.3c) somāso dadhyāśiraḥ ||3||

(AVŚ_20,69.4a) tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ |
(AVŚ_20,69.4c) indra jyaiṣṭhyāya sukrato ||4||

(AVŚ_20,69.5a) ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ |
(AVŚ_20,69.5c) śaṃ te santu pracetase ||5||

(AVŚ_20,69.6a) tvāṃ stomā avīvṛdhan tvām ukthā śatakrato |
(AVŚ_20,69.6c) tvāṃ vardhantu no giraḥ ||6||

(AVŚ_20,69.7a) akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam |
(AVŚ_20,69.7c) yasmin viśvāni pauṃsyā ||7||

(AVŚ_20,69.8a) mā no martā abhi druhan tanūnām indra girvaṇaḥ |
(AVŚ_20,69.8c) īśāno yavayā vadham ||8||

(AVŚ_20,69.9a) yuñjanti bradhnam aruṣam carantaṃ pari tasthuṣaḥ |
(AVŚ_20,69.9c) rocante rocanā divi ||9||

(AVŚ_20,69.10a) yuñjanty asya kāmyā harī vipakṣasā rathe |
(AVŚ_20,69.10c) śoṇā dhṛṣṇū nṛvāhasā ||10||

(AVŚ_20,69.11a) ketuṃ kṛṇvann aketave peśo maryā apeśase |
(AVŚ_20,69.11c) sam uṣadbhir ajāyathāḥ ||11||

(AVŚ_20,69.12a) ād aha svadhām anu punar garbhatvam erire |
(AVŚ_20,69.12c) dadhānā nāma yajñiyam ||12||



(AVŚ_20,70.1a) vīlu cid ārujatnubhir guhā cid indra vahnibhiḥ |
(AVŚ_20,70.1c) avinda usriyā anu ||1||

(AVŚ_20,70.2a) devayanto yathā matim achā vidadvasuṃ giraḥ |
(AVŚ_20,70.2c) mahām anūṣata śrutam ||2||

(AVŚ_20,70.3a) indreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |
(AVŚ_20,70.3c) mandū samānavarcasā ||3||

(AVŚ_20,70.4a) anavadyair abhidyubhir makhaḥ sahasvad arcati |
(AVŚ_20,70.4c) gaṇair indrasya kāmyaiḥ ||4||

(AVŚ_20,70.5a) ataḥ parijmann ā gahi divo vā rocanād adhi |
(AVŚ_20,70.5c) sam asminn ṛñjate giraḥ ||5||

(AVŚ_20,70.6a) ito vā sātim īmahe divo vā pārthivād adhi |
(AVŚ_20,70.6c) indraṃ maho vā rajasaḥ ||6||

(AVŚ_20,70.7a) indram id gathino bṛhad indram arkebhir arkiṇaḥ |
(AVŚ_20,70.7c) indraṃ vāṇīr anūṣata ||7||

(AVŚ_20,70.8a) indra id dharyoḥ sacā saṃmiśla ā vacoyujā |
(AVŚ_20,70.8c) indro vajrī hiraṇyayaḥ ||8||

(AVŚ_20,70.9a) indro dīrghāya cakṣasa ā sūryaṃ rohayad divi |
(AVŚ_20,70.9c) vi gobhir indram airayat ||9||

(AVŚ_20,70.10a) indra vājeṣu no 'va sahasrapradhaneṣu ca |
(AVŚ_20,70.10c) ugra ugrābhir ūtibhiḥ ||10||

(AVŚ_20,70.11a) indraṃ vayaṃ mahādhana indram arbhe havāmahe |
(AVŚ_20,70.11c) yujaṃ vṛtreṣu vajriṇam ||11||

(AVŚ_20,70.12a) sa no vṛṣann amuṃ caruṃ satrādāvann apā vṛdhi |
(AVŚ_20,70.12c) asmabhyam apratiṣkutaḥ ||12||

(AVŚ_20,70.13a) tuñjetuñje ya uttare stomā indrasya vajriṇaḥ |
(AVŚ_20,70.13c) na vindhe asya suṣṭutim ||13||

(AVŚ_20,70.14a) vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā |
(AVŚ_20,70.14c) īśāno apratiṣkutaḥ ||14||

(AVŚ_20,70.15a) ya ekaś carṣaṇīnāṃ vasūnām irajyati |
(AVŚ_20,70.15c) indraḥ pañca kṣitīnām ||15||

(AVŚ_20,70.16a) indraṃ vo viśvatas pari havāmahe janebhyaḥ |
(AVŚ_20,70.16c) asmākam astu kevalaḥ ||16||

(AVŚ_20,70.17a) endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham |
(AVŚ_20,70.17c) varṣiṣṭham ūtaye bhara ||17||

(AVŚ_20,70.18a) ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai |
(AVŚ_20,70.18c) tvotāso ny arvatā ||18||

(AVŚ_20,70.19a) indra tvotāso ā vayaṃ vajraṃ ghanā dadīmahi |
(AVŚ_20,70.19c) jayema saṃ yudhi spṛdhaḥ ||19||

(AVŚ_20,70.20a) vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam |
(AVŚ_20,70.20c) sāsahyāma pṛtanyataḥ ||20||



(AVŚ_20,71.1a) mahāṃ indraḥ paraś ca nu mahitvam astu vajriṇe |
(AVŚ_20,71.1c) dyaur na prathinā śavaḥ ||1||

(AVŚ_20,71.2a) samohe vā ya āśata naras tokasya sanitau |
(AVŚ_20,71.2c) viprāso vā dhiyāyavaḥ ||2||

(AVŚ_20,71.3a) yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate |
(AVŚ_20,71.3c) urvīr āpo na kākudaḥ ||3||

(AVŚ_20,71.4a) evā hy asya sūnṛtā virapśī gomatī mahī |
(AVŚ_20,71.4c) pakvā śākhā na dāśuṣe ||4||

(AVŚ_20,71.5a) evā hi te vibhūtaya ūtaya indra māvate |
(AVŚ_20,71.5c) sadyaś cit santi dāśuṣe ||5||

(AVŚ_20,71.6a) evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā |
(AVŚ_20,71.6c) indrāya somapītaye ||6||

(AVŚ_20,71.7a) indrehi matsy andhaso viśvebhiḥ somaparvabhiḥ |
(AVŚ_20,71.7c) mahāṃ abhiṣṭir ojasā ||7||

(AVŚ_20,71.8a) em enaṃ sṛjatā sute mandim indrāya mandine |
(AVŚ_20,71.8c) cakriṃ viśvāni cakraye ||8||

(AVŚ_20,71.9a) matsvā suśipra mandibhi stomebhir viśvacarṣaṇe |
(AVŚ_20,71.9c) sacaiṣu savaneṣv ā ||9||

(AVŚ_20,71.10a) asṛgram indra te giraḥ prati tvām ud ahāsata |
(AVŚ_20,71.10c) ajoṣā vṛṣabhaṃ patim ||10||

(AVŚ_20,71.11a) sam codaya citram arvāg rādha indra vareṇyam |
(AVŚ_20,71.11c) asad it te vibhu prabhu ||11||

(AVŚ_20,71.12a) asmānt su tatra codayendra rāye rabhasvataḥ |
(AVŚ_20,71.12c) tuvidyumna yaśasvataḥ ||12||

(AVŚ_20,71.13a) saṃ gomad indra vājavad asme pṛthu śravo bṛhat |
(AVŚ_20,71.13c) viśvāyur dhehy akṣitam ||13||

(AVŚ_20,71.14a) asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
(AVŚ_20,71.14c) indra tā rathinīr iṣaḥ ||14||

(AVŚ_20,71.15a) vasor indram vasupatiṃ gīrbhir gṛṇanta ṛgmiyam |
(AVŚ_20,71.15c) homa gantāram ūtaye ||15||

(AVŚ_20,71.16a) sutesute nyokase bṛhad bṛhata ed ariḥ |
(AVŚ_20,71.16c) indrāya śūṣam arcati ||16||


(AVŚ_20,72.1a) viśveṣu hi tvā savaneṣu tuñjate samānam ekaṃ vṛṣamaṇyavaḥ pṛthak svaḥ saniṣyavaḥ pṛthak |
(AVŚ_20,72.1c) taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi |
(AVŚ_20,72.1e) indraṃ na yajñaiś catayanta āyava stomebhir indram āyavaḥ ||1||

(AVŚ_20,72.2a) vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
(AVŚ_20,72.2c) yad gavyantā dvā janā svar yantā samūhasi |
(AVŚ_20,72.2e) āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam ||2||

(AVŚ_20,72.3a) uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ |
(AVŚ_20,72.3c) yad indra hantave mṛgho vṛṣā vajriṃ ciketasi |
(AVŚ_20,72.3e) ā me asya vedhaso navīyaso manma śrudhi navīyasaḥ ||3||



(AVŚ_20,73.1a) tubhyed imā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi |
(AVŚ_20,73.1c) tvaṃ nṛbhir havyo viśvadhāsi ||1||

(AVŚ_20,73.2a) nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra |
(AVŚ_20,73.2c) na vīryam indra te na rādhaḥ ||2||

(AVŚ_20,73.3a) pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam |
(AVŚ_20,73.3c) viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ ||3||

(AVŚ_20,73.4a) yadā vajraṃ hiraṇyam id athā rathaṃ harī yamasya vahato vi sūribhiḥ |
(AVŚ_20,73.4c) ā tiṣṭhati maghavā sanaśruta indro vājasya dīrghaśravasas patiḥ ||4||

(AVŚ_20,73.5a) so cin nu vṛṣṭir yūthyā svā sacāṃ indraḥ śmaśrūṇi haritābhi pruṣṇute |
(AVŚ_20,73.5c) ava veti sukṣayaṃ sute madhūd id dhūṇoti vāto yathā vanam ||5||

(AVŚ_20,73.6a) yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
(AVŚ_20,73.6c) tattad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ ||6||



(AVŚ_20,74.1a) yac cid dhi satya somapā anāśastā iva smasi |
(AVŚ_20,74.1c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||1||

(AVŚ_20,74.2a) śiprin vājānāṃ pate śacīvas tava daṃsanā |
(AVŚ_20,74.2c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||2||

(AVŚ_20,74.3a) ni ṣvāpayā mithūdṛśā sastām abudhyamāne |
(AVŚ_20,74.3c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||3||

(AVŚ_20,74.4a) sasantu tyā arātayo bodhantu śūra rātayaḥ |
(AVŚ_20,74.4c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||4||

(AVŚ_20,74.5a) sam indra gardabhaṃ mṛṇa nuvantaṃ papayāmuyā |
(AVŚ_20,74.5c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||5||

(AVŚ_20,74.6a) patāti kuṇḍṛṇācyā dūraṃ vāto vanād adhi |
(AVŚ_20,74.6c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||6||

(AVŚ_20,74.7a) sarvaṃ parikrośaṃ jahi jambhayā kṛkadāśvam |
(AVŚ_20,74.7c) ā tū na indra śaṃsaya goṣv aśveṣu śubhriṣu sahasreṣu tuvīmagha ||7||



(AVŚ_20,75.1a) vi tvā tatasre mithunā avasyavo vrajasya sātā gavyasya niḥsṛjaḥ sakṣanta indra niḥsṛjaḥ |
(AVŚ_20,75.1c) yad gavyanta dvā janā svar yantā samūhasi |
(AVŚ_20,75.1e) āviṣ karikrad vṛṣaṇaṃ sacābhuvaṃ vajram indra sacābhuvam ||1||

(AVŚ_20,75.2a) viduṣ ṭe asya vīryasya pūravaḥ puro yad indra śāradīr avātiraḥ sāsahāno avātiraḥ |
(AVŚ_20,75.2c) śāsas tam indra martyam ayajuṃ śavasas pate |
(AVŚ_20,75.2e) mahīm amuṣṇāḥ pṛthivīm imā apo mandasāna imā apaḥ ||2||

(AVŚ_20,75.3a) ād it te asya vīryasya carkiran madeṣu vṛṣann uśijo yad āvitha sakhīyato yad āvitha |
(AVŚ_20,75.3c) cakartha kāram ebhyaḥ pṛtanāsu pravantave |
(AVŚ_20,75.3e) te anyāmanyāṃ nadyaṃ saniṣṇata śravasyantaḥ saniṣṇata ||3||



(AVŚ_20,76.1a) vane na vā yo ny adhāyi cākraṃ chucir vāṃ stomo bhuraṇāv ajīgaḥ |
(AVŚ_20,76.1c) yasyed indraḥ purudineṣu hotā nṛṇāṃ narvo nṛtamaḥ kṣapāvān ||1||

(AVŚ_20,76.2a) pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtam asya nṛṇām |
(AVŚ_20,76.2c) anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān ||2||

(AVŚ_20,76.3a) kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva |
(AVŚ_20,76.3c) kad vāho arvāg upa mā manīṣā ā tvā śakyām upamam rādho annaiḥ ||3||

(AVŚ_20,76.4a) kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan |
(AVŚ_20,76.4c) mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ ||4||

(AVŚ_20,76.5a) preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman |
(AVŚ_20,76.5c) giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ ||5||

(AVŚ_20,76.6a) mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena |
(AVŚ_20,76.6c) varāya te ghṛtavantaḥ sutāsaḥ svādnan bhavantu pītaye madhūni ||6||

(AVŚ_20,76.7a) ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ |
(AVŚ_20,76.7c) sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca ||7||

(AVŚ_20,76.8a) vy ānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ |
(AVŚ_20,76.8c) ā smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayā sumatyā codayāse ||8||



(AVŚ_20,77.1a) ā satyo yātu maghavāṃ ṛjīṣī dravantv asya haraya upa naḥ |
(AVŚ_20,77.1c) tasmā id andhaḥ suṣumā sudakṣam ihābhipitvaṃ karate gṛṇānaḥ ||1||

(AVŚ_20,77.2a) ava sya śūrādhvano nānte 'smin no adya savane mandadhyai |
(AVŚ_20,77.2c) śaṃsāty uktham uśaneva vedhāś cikituṣe asuryāya manma ||2||

(AVŚ_20,77.3a) kavir na niṇyaṃ vidathāni sādhan vṛṣā yat sekaṃ vipipāno arcāt |
(AVŚ_20,77.3c) diva itthā jījanat sapta kārūn ahnā cic cakrur vayunā gṛṇantaḥ ||3||

(AVŚ_20,77.4a) svar yad vedi sudṛśīkam arkair mahi jyotī rurucur yad dha vastoḥ |
(AVŚ_20,77.4c) andhā tamāṃsi dudhitā vicakṣe nṛbhyaś cakāra nṛtamo abhiṣṭau ||4||

(AVŚ_20,77.5a) vavakṣa indro amitam ṛjiṣy ubhe ā paprau rodasī mahitvā |
(AVŚ_20,77.5c) ataś cid asya mahimā vi recy abhi yo viśvā bhuvanā babhūva ||5||

(AVŚ_20,77.6a) viśvāni śakro naryāṇi vidvān apo rireca sakhibhir nikāmaiḥ |
(AVŚ_20,77.6c) aśmānaṃ cid ye bibhidur vacobhir vrajam gomantam uśijo vi vavruḥ ||6||

(AVŚ_20,77.7a) apo vṛtraṃ vavrivāṃsaṃ parāhan prāvat te vajraṃ pṛthivī sacetāḥ |
(AVŚ_20,77.7c) prārṇāṃsi samudriyāṇy ainoḥ patir bhavaṃ chavasā śūra dhṛṣṇo ||7||

(AVŚ_20,77.8a) apo yad adriṃ puruhūta dardar āvir bhuvat saramā pūrvyaṃ te |
(AVŚ_20,77.8c) sa no netā vājam ā darṣi bhūriṃ gotrā rujann aṅgirobhir gṛṇānaḥ ||8||



(AVŚ_20,78.1a) tad vo gāya sute sacā puruhūtāya satvane |
(AVŚ_20,78.1c) śaṃ yad gave na śākine ||1||

(AVŚ_20,78.2a) na ghā vasur ni yamate dānaṃ vājasya gomataḥ |
(AVŚ_20,78.2c) yat sīm upa śravad giraḥ ||2||

(AVŚ_20,78.3a) kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat |
(AVŚ_20,78.3c) śacībhir apa no varat ||3||



(AVŚ_20,79.1a) indra kratuṃ na ā bhara pitā putrebhyo yathā |
(AVŚ_20,79.1c) śikṣā ṇo asmin puruhūta yāmani jīvā jyotir aśīmahi ||1||

(AVŚ_20,79.2a) mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
(AVŚ_20,79.2c) tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasi ||2||



(AVŚ_20,80.1a) indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭhaṃ papuri śravaḥ |
(AVŚ_20,80.1c) yeneme citra vajrahasta rodasī obhe suśipra prāḥ ||1||

(AVŚ_20,80.2a) tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe |
(AVŚ_20,80.2c) viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi ||2||



(AVŚ_20,81.1a) yad dyāva indra te śataṃ śataṃ bhūmir uta syuḥ |
(AVŚ_20,81.1c) na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī ||1||

(AVŚ_20,81.2a) ā paprātha mahinā kṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
(AVŚ_20,81.2c) asmāṃ ava maghavan gomati vraje vajrim citrābhir ūtibhiḥ ||2||



(AVŚ_20,82.1a) yad indra yāvatas tvam etāvad aham īśīya |
(AVŚ_20,82.1c) stotāram id didhiṣeya radāvaso na pāpatvāya rāsīya ||1||

(AVŚ_20,82.2a) śikṣeyam in mahayate divedive rāya ā kuhacidvide |
(AVŚ_20,82.2c) nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana ||2||



(AVŚ_20,83.1a) indra tridhātu śaraṇaṃ trivarūthaṃ svastimat |
(AVŚ_20,83.1c) chardir yacha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ ||1||

(AVŚ_20,83.2a) ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā |
(AVŚ_20,83.2c) agha smā no maghavann indra girvaṇas tanūpā antamo bhava ||2||



(AVŚ_20,84.1a) indrā yāhi citrabhāno sutā ime tvāyavaḥ |
(AVŚ_20,84.1c) aṇvībhis tanā pūtāsaḥ ||1||

(AVŚ_20,84.2a) indrā yāhi dhiyeṣito viprajutaḥ sutāvataḥ |
(AVŚ_20,84.2c) upa brahmāṇi vāghataḥ ||2||

(AVŚ_20,84.3a) indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
(AVŚ_20,84.3c) sute dadhiṣva naś canaḥ ||3||



(AVŚ_20,85.1a) mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata |
(AVŚ_20,85.1c) indram it stotā vṛṣaṇaṃ sacā sute muhur ukthā ca śaṃsata ||1||
(AVŚ_20,85.2a) avakrakṣiṇaṃ vṛṣabhaṃ yathājuram gāṃ na carṣaṇīsaham |
(AVŚ_20,85.2c) vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭham ubhayāvinam ||2||

(AVŚ_20,85.3a) yac cid dhi tvā janā ime nānā havanta ūtaye |
(AVŚ_20,85.3c) asmākaṃ brahmedam indra bhūtu te 'hā viśvā ca vardhanam ||3||

(AVŚ_20,85.4a) vi tartūryante maghavan vipaścito 'ryo vipo janānām |
(AVŚ_20,85.4c) upa kramasva pururūpam ā bhara vājaṃ nediṣṭham ūtaye ||4||



(AVŚ_20,86.1a) brahmaṇā te brahmayujā yunajmi harī sakhāyā sadhamāda āśū |
(AVŚ_20,86.1c) sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṃ upa yāhi somam ||1||



(AVŚ_20,87.1a) adhvaryavo 'ruṇaṃ dugdham aṃśuṃ juhotana vṛṣabhāya kṣitīnām |
(AVŚ_20,87.1c) gaurād vedīyāṃ avapānam indro viśvāhed yāti sutasomam ichan ||1||

(AVŚ_20,87.2a) yad dadhiṣe pradivi cārv annaṃ divedive pītim id asya vakṣi |
(AVŚ_20,87.2c) uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān ||2||

(AVŚ_20,87.3a) jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca |
(AVŚ_20,87.3c) endra paprāthorv antarikṣaṃ yudhā devebhyo varivaś cakartha ||3||

(AVŚ_20,87.4a) yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān |
(AVŚ_20,87.4c) yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema ||4||

(AVŚ_20,87.5a) prendrasya vocaṃ prathamā kṛtāni pra nūtanā maghavā yā cakāra |
(AVŚ_20,87.5c) yaded adevīr asahiṣṭa māyā athābhavat kevalaḥ somo asya ||5||

(AVŚ_20,87.6a) tavedaṃ viśvam abhitaḥ paśavyaṃ yat paśyasi cakṣasā sūryasya |
(AVŚ_20,87.6c) gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ ||6||

(AVŚ_20,87.7a) bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya |
(AVŚ_20,87.7c) dhattaṃ rayiṃ stuvate kīraye cid yūyaṃ pāta svastibhiḥ sadā naḥ ||7||



(AVŚ_20,88.1a) yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa |
(AVŚ_20,88.1c) taṃ pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam ||1||

(AVŚ_20,88.2a) dhunetayaḥ supraketaṃ madanto bṛhaspate abhi ye nas tatasre |
(AVŚ_20,88.2c) pṛṣantaṃ sṛpram adabdham ūrvaṃ bṛhaspate rakṣatād asya yonim ||2||

(AVŚ_20,88.3a) bṛhaspate yā paramā parāvad ata ā te ṛtaspṛśo ni ṣeduḥ |
(AVŚ_20,88.3c) tubhyaṃ khātā avatā adridugdhā madhva ścotanty abhito virapśam ||3||

(AVŚ_20,88.4a) bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman |
(AVŚ_20,88.4c) saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi ||4||

(AVŚ_20,88.5a) sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ ravena |
(AVŚ_20,88.5c) bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat ||5||

(AVŚ_20,88.6a) evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ |
(AVŚ_20,88.6c) bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām ||6||


(AVŚ_20,89.1a) asteva su prataraṃ lāyam asyan bhūṣann iva pra bharā stomam asmai |
(AVŚ_20,89.1c) vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram ||1||

(AVŚ_20,89.2a) dohena gām upa śikṣā sakhāyaṃ pra bodhaya jaritar jāram indram |
(AVŚ_20,89.2c) kośaṃ na pūrṇaṃ vasunā nyṛṣṭam ā cyāvaya maghadeyāya śūram ||2||

(AVŚ_20,89.3a) kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayaṃ tvā śṛṇomi |
(AVŚ_20,89.3c) apnasvatī mama dhīr astu śakra vasuvidaṃ bhagam indrā bharā naḥ ||3||

(AVŚ_20,89.4a) tvāṃ janā mamasatyeṣv indra saṃtasthānā vi hvayante samīke |
(AVŚ_20,89.4c) atrā yujaṃ kṛṇute yo haviṣmān nāsunvatā sakhyaṃ vaṣṭi śūraḥ ||4||

(AVŚ_20,89.5a) dhanaṃ na spandraṃ bahulaṃ yo asmai tīvrānt somāṃ āsunoti prayasvān |
(AVŚ_20,89.5c) tasmai śatrūnt sutukān prātar ahno ni svaṣṭrān yuvati hanti vṛtram ||5||

(AVŚ_20,89.6a) yasmin vayaṃ dadhimā śaṃsam indre yaḥ śiśrāya maghavā kāmam asme |
(AVŚ_20,89.6c) ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām ||6||

(AVŚ_20,89.7a) ārāc chatrum apa bādhasva dūram ugro yaḥ śambaḥ puruhūta tena |
(AVŚ_20,89.7c) asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām ||7||

(AVŚ_20,89.8a) pra yam antar vṛṣasavāso ajman tīvrāḥ somā bahulāntāsa indram |
(AVŚ_20,89.8c) nāha dāmānaṃ maghavā ni yaṃsan ni sunvate vahati bhūri vāmam ||8||

(AVŚ_20,89.9a) uta prahām atidīvā jayati kṛtam iva śvaghnī vi cinoti kāle |
(AVŚ_20,89.9c) yo devakāmo na dhanaṃ ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ ||9||

(AVŚ_20,89.10a) gobhiṣ ṭaremāmatiṃ durevāṃ yavena vā kṣudhaṃ puruhūta viśve |
(AVŚ_20,89.10c) vayaṃ rājasu prathamā dhanāny ariṣṭāso vṛjanībhir jayema ||10||

(AVŚ_20,89.11a) bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghayoḥ |
(AVŚ_20,89.11c) indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varīyaḥ kṛṇotu ||11||



(AVŚ_20,90.1a) yo adribhit prathamajā ṛtāvā bṛhaspatir āṅgiraso haviṣmān |
(AVŚ_20,90.1c) dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti ||1||

(AVŚ_20,90.2a) janāya cid ya īvate u lokaṃ bṛhaspatir devahūtau cakāra |
(AVŚ_20,90.2c) ghnan vṛtrāṇi vi puro dardarīti jayaṃ chatrūṃr amitrān pṛtsu sāhan ||2||

(AVŚ_20,90.3a) bṛhaspatiḥ sam ajayad vasūni maho vrajān gomate deva eṣaḥ |
(AVŚ_20,90.3c) apaḥ siṣāsant svar apratīto bṛhaspatir hanty amitram arkaiḥ ||3||



(AVŚ_20,91.1a) imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ṛtaprajātāṃ bṛhatīm avindat |
(AVŚ_20,91.1c) turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan ||1||

(AVŚ_20,91.2a) ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ |
(AVŚ_20,91.2c) vipraṃ padam aṅgiraso dadhānā yajñasya dhāma prathamaṃ mananta ||2||

(AVŚ_20,91.3a) haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan |
(AVŚ_20,91.3c) bṛhaspatir abhikanikradad gā uta prāstaud uc ca vidvāṃ agāyat ||3||

(AVŚ_20,91.4a) avo dvābhyāṃ para ekayā gā guhā tiṣṭhantīr anṛtasya setau |
(AVŚ_20,91.4c) bṛhaspatis tamasi jyotir ichan ud usrā ākar vi hi tisra āvaḥ ||4||

(AVŚ_20,91.5a) vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat |
(AVŚ_20,91.5c) bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ ||5||

(AVŚ_20,91.6a) indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa |
(AVŚ_20,91.6c) svedāñjibhir āśiram ichamāno 'rodayat paṇim ā gā amuṣṇāt ||6||

(AVŚ_20,91.7a) sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ |
(AVŚ_20,91.7c) brahmaṇas patir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ ||7||

(AVŚ_20,91.8a) te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ |
(AVŚ_20,91.8c) bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ ||8||

(AVŚ_20,91.9a) taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe |
(AVŚ_20,91.9c) bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bharebhare anu madema jiṣṇum ||9||

(AVŚ_20,91.10a) yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma |
(AVŚ_20,91.10c) bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā ||10||

(AVŚ_20,91.11a) satyam āśiṣaṃ kṛṇutā vayodhai kīriṃ cid dhy avatha svebhir evaiḥ |
(AVŚ_20,91.11c) paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve ||11||

(AVŚ_20,91.12a) indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya |
(AVŚ_20,91.12c) ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ ||12||



(AVŚ_20,92.1a) abhi pra gopatiṃ girendram arca yathā vide |
(AVŚ_20,92.1c) sūtuṃ satyasya satpatim ||1||

(AVŚ_20,92.2a) ā harayaḥ sasṛjrire 'ruṣīr adhi barhiṣi |
(AVŚ_20,92.2c) yatrābhi saṃnavāmahe ||2||

(AVŚ_20,92.3a) indrāya gāva āśiraṃ duduhre vajriṇe madhu |
(AVŚ_20,92.3c) yat sīm upahvare vidat ||3||

(AVŚ_20,92.4a) ud yad bradhnasya viṣṭapaṃ gṛham indraś ca ganvahi |
(AVŚ_20,92.4c) madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ||4||

(AVŚ_20,92.5a) arcata prārcata priyamedhāso arcata |
(AVŚ_20,92.5c) arcantu putrakā uta puraṃ na dhṛṣṇv arcata ||5||

(AVŚ_20,92.6a) ava svarāti gargaro godhā pari saniṣvaṇat |
(AVŚ_20,92.6c) piṅgā pari caniṣkadad indrāya brahmodyatam ||6||

(AVŚ_20,92.7a) ā yat patanty enyaḥ sudughā anapasphuraḥ |
(AVŚ_20,92.7c) apasphuraṃ gṛbhāyata somam indrāya pātave ||7||

(AVŚ_20,92.8a) apād indro apād agnir viśve devā amatsata |
(AVŚ_20,92.8c) varuṇa id iha kṣayat tam āpo abhy anūṣata vatsaṃ saṃśiśvarīr iva ||8||

(AVŚ_20,92.9a) sudevo asi varuṇa yasya te sapta sindhavaḥ |
(AVŚ_20,92.9c) anukṣaranti kākudaṃ sūryaṃ suṣirām iva ||9||

(AVŚ_20,92.10a) yo vyatīṃr aphāṇayat suyuktāṃ upa dāśuṣe |
(AVŚ_20,92.10c) takvo netā tad id vapur upamā yo amucyata ||10||

(AVŚ_20,92.11a) atīd u śakra ohata indro viśvā ati dviṣaḥ |
(AVŚ_20,92.11c) bhinat kanīna odanaṃ pacyamānaṃ paro girā ||11||

(AVŚ_20,92.12a) arbhako na kumārako 'dhi tiṣṭhann avaṃ ratham |
(AVŚ_20,92.12c) sa pakṣan mahiṣaṃ mṛgaṃ pitre mātre vibhukratum ||12||

(AVŚ_20,92.13a) ā tū suśipra daṃpate rathaṃ tiṣṭhā hiraṇyayam |
(AVŚ_20,92.13c) adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam ||13||

(AVŚ_20,92.14a) tam ghem itthā namasvina upa svarājam āsate |
(AVŚ_20,92.14c) arthaṃ cid asya sudhitaṃ yad etave āvartayanti dāvane ||14||

(AVŚ_20,92.15a) anu pratnasyaukasaḥ priyamedhāsa eṣām |
(AVŚ_20,92.15c) pūrvām anu prayatiṃ vṛktabarhiṣo hitaprayasa āśata ||15||

(AVŚ_20,92.16a) yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
(AVŚ_20,92.16c) viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||16||

(AVŚ_20,92.17a) indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
(AVŚ_20,92.17c) hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||17||

(AVŚ_20,92.18a) nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham |
(AVŚ_20,92.18c) indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam ||18||

(AVŚ_20,92.19a) aṣālham ugraṃ pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ |
(AVŚ_20,92.19c) saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ ||19||

(AVŚ_20,92.20a) yad dyāva indra te śataṃ śataṃ bhūmīr uta syuḥ |
(AVŚ_20,92.20c) na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī ||20||

(AVŚ_20,92.21a) ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā |
(AVŚ_20,92.21c) asmāṃ ava maghavan gomati vraje vajriṃ citrābhir ūtibhiḥ ||21||


(AVŚ_20,93.1a) ut tvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ |
(AVŚ_20,93.1c) ava brahmadviṣo jahi ||1||

(AVŚ_20,93.2a) padā paṇīṃr arādhaso ni bādhasva mahāṃ asi |
(AVŚ_20,93.2c) nahi tvā kaś cana prati ||2||

(AVŚ_20,93.3a) tvam īśiṣe sutānām indra tvam asutānām |
(AVŚ_20,93.3c) tvaṃ rājā janānām ||3||

(AVŚ_20,93.4a) īṅkhayantīr apasyuva indraṃ jātam upāsate |
(AVŚ_20,93.4c) bhejānāsaḥ suvīryam ||4||

(AVŚ_20,93.5a) tvam indra balād adhi sahaso jāta ojasaḥ |
(AVŚ_20,93.5c) tvaṃ vṛṣan vṛṣed asi ||5||

(AVŚ_20,93.6a) tvam indrāsi vṛtrahā vy antarikṣam atiraḥ |
(AVŚ_20,93.6c) ud dyām astabhnā ojasā ||6||

(AVŚ_20,93.7a) tvam indra sajoṣasam arkaṃ bibharṣi bāhvoḥ |
(AVŚ_20,93.7c) vajraṃ śiśāna ojasā ||7||

(AVŚ_20,93.8a) tvam indrābhibhur asi viśvā jātāny ojasā |
(AVŚ_20,93.8c) sa viśvā bhuva ābhavaḥ ||8||



(AVŚ_20,94.1a) ā yātv indraḥ svapatir madāya yo dharmaṇā tūtujānas tuviṣmān |
(AVŚ_20,94.1c) pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena ||1||

(AVŚ_20,94.2a) suṣṭhāmā rathaḥ suyamā harī te mimyakṣa vajro nṛpate gabhastau |
(AVŚ_20,94.2c) śībhaṃ rājan supathā yāhy arvāṅ vardhāma te papuso vṛṣṇyāni ||2||

(AVŚ_20,94.3a) endravāho nṛpatiṃ vajrabāhum ugram ugrāsas taviṣāsa enam |
(AVŚ_20,94.3c) pratvakṣasaṃ vṛṣabhaṃ satyaśuṣmam em asmatrā sadhamādo vahantu ||3||

(AVŚ_20,94.4a) evā patiṃ droṇasācaṃ sacetasam ūrja skambhaṃ dharuṇa ā vṛṣāyase |
(AVŚ_20,94.4c) ojaḥ kṛṣva saṃ gṛbhāya tve apy aso yathā kenipānām ino vṛdhe ||4||

(AVŚ_20,94.5a) gamann asme vasūny ā hi śaṃsiṣaṃ svāśiṣaṃ bharam ā yāhi sominaḥ |
(AVŚ_20,94.5c) tvam īśiṣe sāsminn ā satsi barhiṣy anādhṛṣyā tava pātrāṇi dharmaṇā ||5||

(AVŚ_20,94.6a) pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā |
(AVŚ_20,94.6c) na ye śekur yajñiyāṃ nāvam āruham irmaiva te ny aviśanta kepayaḥ ||6||

(AVŚ_20,94.7a) evaivāpāg apare santu dūdhyo 'śvā yeṣāṃ duryuga āyuyujre |
(AVŚ_20,94.7c) itthā ye prāg upare santi dāvane purūṇi yatra vayunāni bhojanā ||7||
(AVŚ_20,94.8a) girīṃr ajrān rejamānāṃ adhārayad dyauḥ krandad antarikṣāṇi kopayat |
(AVŚ_20,94.8c) samīcīne dhiṣaṇe vi ṣkabhāyati vṛṣṇaḥ pītvā mada ukthāni śaṃsati ||8||

(AVŚ_20,94.9a) imaṃ bibharmi sukṛtaṃ te aṅkuśaṃ yenārujāsi maghavaṃ chaphārujaḥ |
(AVŚ_20,94.9c) asmint su te savane astv oktyaṃ suta iṣṭau maghavan bodhy ābhagaḥ ||9||

(AVŚ_20,94.10a) gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūta viśvām |
(AVŚ_20,94.10c) vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema ||10||

(AVŚ_20,94.11a) bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghayoḥ |
(AVŚ_20,94.11c) indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu ||11||


(AVŚ_20,95.1a) trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat |
(AVŚ_20,95.1c) sa īṃ mamāda mahi karma kartave mahām uruṃ sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ ||1||

(AVŚ_20,95.2a) pro ṣv asmai puroratham indrāya śūṣam arcata |
(AVŚ_20,95.2c) abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākaṃ bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||2||

(AVŚ_20,95.3a) tvaṃ sindhūṃr avāsṛjo 'dharāco ahann ahim |
(AVŚ_20,95.3c) aśatrur indra jajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahe nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||3||

(AVŚ_20,95.4a) vi ṣu viśvā arātayo 'ryo naśanta no dhiyaḥ |
(AVŚ_20,95.4c) astāsi śatrave vadhaṃ yo na indra jighāṃsati yā te rātir dadir vasu |
(AVŚ_20,95.4e) nabhantām anyakeṣāṃ jyakā adhi dhanvasu ||4||



(AVŚ_20,96.1a) tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca |
(AVŚ_20,96.1c) indra mā tvā yajamānāso anye ni rīraman tubhyam ime sutāsaḥ ||1||

(AVŚ_20,96.2a) tubhyaṃ sutās tubhyam u sotvāsas tvāṃ giraḥ śvātryā ā hvayanti |
(AVŚ_20,96.2c) indredam adya savanaṃ juṣāṇo viśvasya vidvāṃ iha pāhi somam ||2||

(AVŚ_20,96.3a) ya uśatā manasā somam asmai sarvahṛdā devakāmaḥ sunoti |
(AVŚ_20,96.3c) na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti ||3||
(AVŚ_20,96.4a) anuspaṣṭo bhavaty eṣo asya yo asmai revān na sunoti somam |
(AVŚ_20,96.4c) nir aratnau maghavā taṃ dadhāti brahmadviṣo hanty anānudiṣṭaḥ ||4||

(AVŚ_20,96.5a) aśvāyanto gavyanto vājayanto havāmahe tvopagantavā u |
(AVŚ_20,96.5c) ābhūṣantas te sumatau navāyāṃ vayam indra tvā śunaṃ huvema ||5||

(AVŚ_20,96.6a) muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt |
(AVŚ_20,96.6c) grāhir jagrāha yady etad tasyā indrāgnī pra mumuktam enam ||6||

(AVŚ_20,96.7a) yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva |
(AVŚ_20,96.7c) tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya ||7||

(AVŚ_20,96.8a) sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam |
(AVŚ_20,96.8c) indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram ||8||

(AVŚ_20,96.9a) śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān |
(AVŚ_20,96.9c) śataṃ ta indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam ||9||

(AVŚ_20,96.10a) āhārṣam avidaṃ tvā punar āgāḥ punarṇavaḥ |
(AVŚ_20,96.10c) sarvāṅga sarvaṃ te cakṣuḥ sarvam āyuś ca te 'vidam ||10||
(AVŚ_20,96.11a) brahmaṇāgniḥ samvidāno rakṣohā bādhatām itaḥ |
(AVŚ_20,96.11c) amīvā yas te garbhaṃ durṇāmā yonim āśaye ||11||

(AVŚ_20,96.12a) yas te garbham amīvā durṇāmā yonim āśaye |
(AVŚ_20,96.12c) agniṣ ṭaṃ brahmaṇā saha niṣ kravyādam anīnaśat ||12||

(AVŚ_20,96.13a) yas te hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
(AVŚ_20,96.13c) jātaṃ yas te jighāṃsati tam ito nāśayāmasi ||13||

(AVŚ_20,96.14a) yas ta ūrū viharaty antarā dampatī śaye |
(AVŚ_20,96.14c) yoniṃ yo antar ārelhi tam ito nāśayāmasi ||14||

(AVŚ_20,96.15a) yas tvā bhrātā patir bhūtvā jāro bhūtvā nipadyate |
(AVŚ_20,96.15c) prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||15||

(AVŚ_20,96.16a) yas tvā svapnena tamasā mohayitvā nipadyate |
(AVŚ_20,96.16c) prajāṃ yas te jighāṃsati tam ito nāśayāmasi ||16||

(AVŚ_20,96.17a) akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi |
(AVŚ_20,96.17c) yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te ||17||

(AVŚ_20,96.18a) grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt |
(AVŚ_20,96.18c) yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te ||18||

(AVŚ_20,96.19a) hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām |
(AVŚ_20,96.19c) yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi ||19||

(AVŚ_20,96.20a) āntrebhyas te gudābhyo vaniṣṭhor udarād adhi |
(AVŚ_20,96.20c) yakṣmaṃ kukṣibhyāṃ plāśer nābhyā vi vṛhāmi te ||20||

(AVŚ_20,96.21a) ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām |
(AVŚ_20,96.21c) yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhāṃsaso vi vṛhāmi te ||21||

(AVŚ_20,96.22[-]a) mehanād vanaṃkaraṇāl lomabhyas te nakhebhyaḥ |
(AVŚ_20,96.22[-]c) yakṣmaṃ sarvasmād ātmanas tam idaṃ vi vṛhāmi te ||22||

(AVŚ_20,96.[-]22a) asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ |
(AVŚ_20,96.[-]22b) yakṣmaṃ pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te ||22||

(AVŚ_20,96.23a) aṅgeaṅge lomnilomni yas te parvaṇiparvaṇi |
(AVŚ_20,96.23c) yakṣaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi ||23||

(AVŚ_20,96.24a) apehi manasas pate 'pa kāma paraś cara |
(AVŚ_20,96.24c) paro nirṛtyā ā cakṣva bahudhā jīvato manaḥ ||24||



(AVŚ_20,97.1a) vayam enam idā hyopīpemeha vajriṇam |
(AVŚ_20,97.1c) tasmā u adya samanā sutaṃ bharā nūnaṃ bhūṣata śrute ||1||

(AVŚ_20,97.2a) vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati |
(AVŚ_20,97.2c) semaṃ naḥ stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā ||2||

(AVŚ_20,97.3a) kad u nv asyākṛtam indrasyāsti pauṃsyam |
(AVŚ_20,97.3c) keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā ||3||



(AVŚ_20,98.1a) tvām id dhi havāmahe sātā vājasya kāravaḥ |
(AVŚ_20,98.1c) tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ ||1||

(AVŚ_20,98.2a) sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ |
(AVŚ_20,98.2c) gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe ||2||



(AVŚ_20,99.1a) abhi tvā pūrvapītaya indra stomebhir āyavaḥ |
(AVŚ_20,99.1c) samīcīnāsa ṛbhavaḥ sam asvaran rudrā gṛṇanta pūrvyam ||1||

(AVŚ_20,99.2a) asyed indro vāvṛdhe vṛṣṇyaṃ śavo made sutasya viṣṇavi |
(AVŚ_20,99.2c) adyā tam asya mahimānam āyavo 'nu ṣṭuvanti pūrvathā ||2||



(AVŚ_20,100.1a) adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe |
(AVŚ_20,100.1c) udeva yanta udabhiḥ ||1||

(AVŚ_20,100.2a) vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi |
(AVŚ_20,100.2c) vāvṛdhvāṃsaṃ cid adrivo divedive ||2||

(AVŚ_20,100.3a) yuñjanti harī iṣirasya gāthayorau ratha uruyuge |
(AVŚ_20,100.3c) indravāhā vacoyujā ||3||


(AVŚ_20,101.1a) agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam |
(AVŚ_20,101.1c) asya yajñasya sukratum ||1||

(AVŚ_20,101.2a) agnimagniṃ havīmabhiḥ sadā havanta viśpatim |
(AVŚ_20,101.2c) havyavāhaṃ purupriyam ||2||

(AVŚ_20,101.3a) agne devāṃ ihā vaha jajñāno vṛktabarhiṣe |
(AVŚ_20,101.3c) asi hotā na īḍyaḥ ||3||



(AVŚ_20,102.1a) īlenyo namasyas tiras tamāṃsi darśataḥ |
(AVŚ_20,102.1c) sam agnir idhyate vṛṣā ||1||

(AVŚ_20,102.2a) vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ |
(AVŚ_20,102.2c) taṃ haviṣmantaḥ īlate ||2||

(AVŚ_20,102.3a) vṛṣaṇaṃ tvā vayaṃ vṛṣan vṛṣaṇaḥ sam idhīmahi |
(AVŚ_20,102.3c) agne dīdyataṃ bṛhat ||3||



(AVŚ_20,103.1a) agnim īliṣvāvase gāthābhiḥ śīraśociṣam |
(AVŚ_20,103.1c) agniṃ rāye purumīlha śrutaṃ naro 'gniṃ sudītaye chardiḥ ||1||

(AVŚ_20,103.2a) agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe |
(AVŚ_20,103.2c) ā tvām anaktu prayatā haviṣmatī yajiṣṭhaṃ barhir āsade ||2||

(AVŚ_20,103.3a) acha hi tvā sahasaḥ sūno aṅgiraḥ srucaś caranty adhvare |
(AVŚ_20,103.3c) ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam ||3||



(AVŚ_20,104.1a) imā u tvā purūvaso giro vardhantu yā mama |
(AVŚ_20,104.1c) pāvakavarṇāḥ śucayo vipaścito 'bhi stomair anūṣata ||1||

(AVŚ_20,104.2a) ayaṃ sahasram ṛṣibhiḥ sahaskṛtaḥ samudra iva paprathe |
(AVŚ_20,104.2c) satyaḥ so asya mahimā gṛne śavo yajñeṣu viprarājye ||2||

(AVŚ_20,104.3a) ā no viśvāsu havya indraḥ samatsu bhūṣatu |
(AVŚ_20,104.3c) upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ||3||

(AVŚ_20,104.4a) tvaṃ dātā prathamo rāghasām asy asi satya īśānakṛt |
(AVŚ_20,104.4c) tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ||4||



(AVŚ_20,105.1a) tvam indra pratūrtiṣv abhi viśvā asi spṛdhaḥ |
(AVŚ_20,105.1c) aśastihā janitā viśvatūr asi tvaṃ tūrya taruṣyataḥ ||1||

(AVŚ_20,105.2a) anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā |
(AVŚ_20,105.2c) viśvās te spṛdhaḥ śnathayanta manyave vṛtraṃ yad indra tūrvasi ||2||

(AVŚ_20,105.3a) ita ūtī vo ajaraṃ prahetāram aprahitam |
(AVŚ_20,105.3c) āśuṃ jetāraṃ hetāraṃ rathītamam atūrtaṃ tugryāvṛdham ||3||

(AVŚ_20,105.4a) yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ |
(AVŚ_20,105.4c) viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe ||4||

(AVŚ_20,105.5a) indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari |
(AVŚ_20,105.5c) hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ||5||


(AVŚ_20,106.1a) tava tyad indriyaṃ bṛhat tava śuṣmam uta kratum |
(AVŚ_20,106.1c) vajraṃ śiśāti dhiṣaṇā vareṇyam ||1||

(AVŚ_20,106.2a) tava dyaur indra pauṃsyaṃ pṛthivī vardhati śravaḥ |
(AVŚ_20,106.2c) tvām āpaḥ parvatāsaś ca hinvire ||2||

(AVŚ_20,106.3a) tvāṃ viṣṇur bṛhan kṣayo mitro gṛṇāti varuṇaḥ |
(AVŚ_20,106.3c) tvāṃ śardho madaty anu mārutam ||3||



(AVŚ_20,107.1a) sam asya manyave viśo viśvā namanta kuṣṭayaḥ |
(AVŚ_20,107.1c) samudrāyeva sindhavaḥ ||1||

(AVŚ_20,107.2a) ojas tad asya titviṣa ubhe yat samavartayat |
(AVŚ_20,107.2c) indraś carmeva rodasī ||2||

(AVŚ_20,107.3a) vi cid vṛtrasya dodhato vajreṇa śataparvaṇā |
(AVŚ_20,107.3c) śiro bibhed vṛṣṇinā ||3||

(AVŚ_20,107.4a) tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ |
(AVŚ_20,107.4c) sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ ||4||

(AVŚ_20,107.5a) vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti |
(AVŚ_20,107.5c) avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu ||5||

(AVŚ_20,107.6a) tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ |
(AVŚ_20,107.6c) svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ ||6||

(AVŚ_20,107.7a) yadi cin nu tvā dhanā jayantaṃ raṇeraṇe anumadanti viprāḥ |
(AVŚ_20,107.7c) ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ ||7||

(AVŚ_20,107.8a) tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri |
(AVŚ_20,107.8c) codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi ||8||

(AVŚ_20,107.9a) ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe |
(AVŚ_20,107.9c) ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri ||9||

(AVŚ_20,107.10a) stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām |
(AVŚ_20,107.10c) ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ ||10||

(AVŚ_20,107.11a) imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agniyaḥ svarṣāḥ |
(AVŚ_20,107.11c) maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān ||11||

(AVŚ_20,107.12a) evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva |
(AVŚ_20,107.12c) svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca ||12||

(AVŚ_20,107.13a) citraṃ devānāṃ ketur anīkaṃ jyotiṣmān pradiśaḥ sūrya udyan |
(AVŚ_20,107.13c) divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ ||13||

(AVŚ_20,107.14a) citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ |
(AVŚ_20,107.14c) āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca ||14||

(AVŚ_20,107.15a) sūryo devīm uṣasaṃ rocamānāṃ maryo na yoṣām abhy eti paścāt |
(AVŚ_20,107.15c) yatrā naro devayanto yugāni vitanvate prati bhadrāya bhadram ||15||



(AVŚ_20,108.1a) tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe |
(AVŚ_20,108.1c) ā vīraṃ pṛtanāṣaham ||1||
(AVŚ_20,108.2a) tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha |
(AVŚ_20,108.2c) adhā te sumnam īmahe ||2||

(AVŚ_20,108.3a) tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato |
(AVŚ_20,108.3c) sa no rāsva suvīryam ||3||



(AVŚ_20,109.1a) svādor itthā viṣuvato madhvaḥ pibanti gauryaḥ |
(AVŚ_20,109.1c) yā indreṇa sayāvarīr vṛṣṇā madanti śobhase vasvīr anu svarājyam ||1||

(AVŚ_20,109.2a) tā asya pṛśanāyuvaḥ somaṃ śrīṇanti pṛśnayaḥ |
(AVŚ_20,109.2c) priyā indrasya dhenavo vajraṃ hinvanti sāyakaṃ vasvīr anu svarājyam ||2||

(AVŚ_20,109.3a) tā asya namasā sahaḥ saparyanti pracetasaḥ |
(AVŚ_20,109.3c) vratāny asya saścire purūṇi pūrvacittaye vasvīr anu svarājyam ||3||



(AVŚ_20,110.1a) indrāya madūne sutaṃ pari ṣṭobhantu no giraḥ |
(AVŚ_20,110.1c) arkam arcantu kāravaḥ ||1||

(AVŚ_20,110.2a) yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ |
(AVŚ_20,110.2c) indraṃ sute havāmahe ||2||

(AVŚ_20,110.3a) trikadrukeṣu cetanaṃ devāso yajñam atnata |
(AVŚ_20,110.3c) tam id vardhantu no giraḥ ||3||



(AVŚ_20,111.1a) yat somam indra viṣṇavi yad vā gha trita āptye |
(AVŚ_20,111.1c) yad vā marutsu mandase sam indubhiḥ ||1||

(AVŚ_20,111.2a) yad vā śakra parāvati samudre adhi mandase |
(AVŚ_20,111.2c) asmākam it sute raṇā sam indubhiḥ ||2||

(AVŚ_20,111.3a) yad vāsi sunvato vṛdho yajamānasya satpate |
(AVŚ_20,111.3c) ukthe vā yasya raṇyasi sam indubhiḥ ||3||


(AVŚ_20,112.1a) yad adya kac ca vṛtrahann udagā abhi sūrya |
(AVŚ_20,112.1c) sarvaṃ tad indra te vaśe ||1||

(AVŚ_20,112.2a) yad vā pravṛddha satpate na marā iti manyase |
(AVŚ_20,112.2c) uto tat satyam it tava ||2||

(AVŚ_20,112.3a) ye somāsaḥ parāvati ye arvāvati sunvire |
(AVŚ_20,112.3c) sarvāṃs tāṃ indra gachasi ||3||



(AVŚ_20,113.1a) ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ |
(AVŚ_20,113.1c) satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ||1||
(AVŚ_20,113.2a) taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ |
(AVŚ_20,113.2c) utopamānāṃ prathamo ni ṣīdasi somakāmaṃ hi te manaḥ ||2||



(AVŚ_20,114.1a) abhrātṛvyo'anā tvam anāpir indra januṣā sanād asi |
(AVŚ_20,114.1c) yudhed āpitvam ichase ||1||

(AVŚ_20,114.2a) nakī revantaṃ sakhyāya vindase pīyanti te surāśvaḥ |
(AVŚ_20,114.2c) yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase ||2||



(AVŚ_20,115.1a) aham id dhi pituṣ pari medhām ṛtasya jagrabha |
(AVŚ_20,115.1c) ahaṃ sūrya ivājani ||1||

(AVŚ_20,115.2a) ahaṃ pratnena manmanā giraḥ śumbhāmi kaṇvavat |
(AVŚ_20,115.2c) yenendraḥ śuṣmam id dadhe ||2||

(AVŚ_20,115.3a) ye tvām indra na tuṣṭuvur ṛṣayo ye ca tuṣṭuvuḥ |
(AVŚ_20,115.3c) mamed vardhasva suṣṭutaḥ ||3||


(AVŚ_20,116.1a) mā bhūma niṣṭyā ivendra tvad araṇā iva |
(AVŚ_20,116.1c) vanāni ni prajahitāny adrivo duroṣāso amanmahi ||1||

(AVŚ_20,116.2a) amanmahīd anāśavo 'nugrāsaś ca vṛtrahan |
(AVŚ_20,116.2c) sukṛt su te mahatā śūra rādhasānu stomaṃ mudīmahi ||2||



(AVŚ_20,117.1a) pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ |
(AVŚ_20,117.1c) sotur bāhubhyāṃ suyato nārvā ||1||

(AVŚ_20,117.2a) yas te mado yujas cārur asti yena vṛtrāṇi haryaśva haṃsi |
(AVŚ_20,117.2c) sa tvām indra prabhūvaso mamattu ||2||

(AVŚ_20,117.3a) bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim |
(AVŚ_20,117.3c) imā brahma sadhamāde juṣasva ||3||



(AVŚ_20,118.1a) śagdhy ū ṣu śacīpata indra viśvābhir ūtibhiḥ |
(AVŚ_20,118.1c) bhagaṃ na hi tvā yaśasaṃ vasuvidam anu śūra carāmasi ||1||

(AVŚ_20,118.2a) pauro aśvasya purukṛd gavām asy utso deva hiraṇyayaḥ |
(AVŚ_20,118.2c) nakir hi dānaṃ parimardhiṣat tve yadyad yāmi tad ā bhara ||2||

(AVŚ_20,118.3a) indram id devatātaye indraṃ prayaty adhvare |
(AVŚ_20,118.3c) indraṃ samīke vanino havāmaha indraṃ dhanasya sātaye ||3||

(AVŚ_20,118.4a) indro mahnā rodasī paprathac chava indraḥ sūryam arocayat |
(AVŚ_20,118.4c) indre ha viśvā bhuvanāni yemira indre suvānāsa indavaḥ ||4||



(AVŚ_20,119.1a) astāvi manma pūrvyaṃ brahmendrāya vocata |
(AVŚ_20,119.1c) pūrvīr ṛtasya bṛhatīr anūṣata stotur meghā asṛkṣata ||1||

(AVŚ_20,119.2a) turaṇyavo madhumantaṃ ghṛtaścutaṃ viprāso arkam ānṛcuḥ |
(AVŚ_20,119.2c) asme rayiḥ paprathe vṛṣṇyaṃ śavo 'sme suvānāsa indavaḥ ||2||



(AVŚ_20,120.1a) yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ |
(AVŚ_20,120.1c) simā purū nṛṣūto asy ānave 'si praśardha turvaśe ||1||

(AVŚ_20,120.2a) yad vā rume ruśame śyāvake kṛpa indra mādayase sacā |
(AVŚ_20,120.2c) kaṇvāsas tvā brahmabhi stomavāhasa indrā yachanty ā gahi ||2||


(AVŚ_20,121.1a) abhi tvā śūra nonumo 'dugdhā iva dhenavaḥ |
(AVŚ_20,121.1c) īśānam asya jagataḥ svardṛśam īśānam indra tasthuṣaḥ ||1||

(AVŚ_20,121.2a) na tvāvāṃ anyo divyo na pārthivo na jāto na janiṣyate |
(AVŚ_20,121.2c) aśvāyanto maghavann indra vājino gavyantas tvā havāmahe ||2||



(AVŚ_20,122.1a) revatīr naḥ sadhamāda indre santu tuvivājāḥ |
(AVŚ_20,122.1c) kṣumanto yābhir madema ||1||

(AVŚ_20,122.2a) ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ |
(AVŚ_20,122.2c) ṛṇor akṣaṃ na cakrayoḥ ||2||

(AVŚ_20,122.3a) ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām |
(AVŚ_20,122.3c) ṛṇor akṣaṃ na śacībhiḥ ||3||



(AVŚ_20,123.1a) tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartor vitataṃ saṃ jabhāra |
(AVŚ_20,123.1c) yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai ||1||

(AVŚ_20,123.2a) tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe |
(AVŚ_20,123.2c) anantam anyad ruśad asya prājaḥ kṛṣṇam anyad dharitaḥ saṃ bharanti ||2||



(AVŚ_20,124.1a) kayā naś citra ā bhuvad ūtī sadāvṛdhaḥ sakhā |
(AVŚ_20,124.1c) kayā śaciṣṭhayā vṛtā ||1||

(AVŚ_20,124.2a) kas tvā satyo madānāṃ maṃhiṣṭho matsad andhasaḥ |
(AVŚ_20,124.2c) dṛlhā cid āruje vasu ||2||

(AVŚ_20,124.3a) abhī ṣu naḥ sakhīnām avitā jaritṝṇām |
(AVŚ_20,124.3c) śataṃ bhavāsy ūtibhiḥ ||3||

(AVŚ_20,124.4a) imā nu kaṃ bhuvanā sīṣadhāmendraś ca viśve ca devāḥ |
(AVŚ_20,124.4c) yajñaṃ ca nas tanvaṃ ca prajāṃ cādityair indraḥ saha cīkḷpāti ||4||

(AVŚ_20,124.5a) ādityair indraḥ sagaṇo marudbhir asmākaṃ bhūtv avitā tanūnām |
(AVŚ_20,124.5c) hatvāya devā asurān yad āyan devā devatvam abhirakṣamāṇāḥ ||5||

(AVŚ_20,124.6a) pratyañcam arkam anayaṃ chacībhir ād it svadhām iṣirām pary apaśyan |
(AVŚ_20,124.6c) ayā vājaṃ devahitaṃ sanema madema śatahimāḥ suvīrāḥ ||6||



(AVŚ_20,125.1a) apendra prāco maghavann amitrān apāpāco abhibhūte nudasva |
(AVŚ_20,125.1c) apodīco apa śūrādharāca urau yathā tava śarman madema ||1||

(AVŚ_20,125.2a) kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya |
(AVŚ_20,125.2c) ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ||2||

(AVŚ_20,125.3a) nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu |
(AVŚ_20,125.3c) gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ||3||

(AVŚ_20,125.4a) yuvaṃ surāmam aśvinā namucāv āsure sacā |
(AVŚ_20,125.4c) vipipānā śubhas patī indraṃ karmasv āvatam ||4||

(AVŚ_20,125.5a) putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ |
(AVŚ_20,125.5c) yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak ||5||

(AVŚ_20,125.6a) indraḥ sutrāmā svavāṃ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ |
(AVŚ_20,125.6c) bādhatāṃ dveṣo abhayaṃ naḥ kṛṇotu suvīryasya patayaḥ syāma ||6||

(AVŚ_20,125.7a) sa sutrāmā svavāṃ indro asmad ārāc cid dveṣaḥ sanutar yuyotu |
(AVŚ_20,125.7c) tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma ||7||



(AVŚ_20,126.1a) vi hi sotor asṛkṣata nendraṃ devam amaṃsata |
(AVŚ_20,126.1c) yatrāmadad vṛṣākapir aryaḥ puṣṭeṣu matsakhā viśvasmād indra uttaraḥ ||1||

(AVŚ_20,126.2a) parā hīndra dhāvasi vṛṣākaper ati vyathiḥ |
(AVŚ_20,126.2c) no aha pra vindasy anyatra somapītaye viśvasmād indra uttaraḥ ||2||

(AVŚ_20,126.3a) kim ayaṃ tvāṃ vṛṣākapiś cakāra harito mṛgaḥ |
(AVŚ_20,126.3c) yasmā irasyasīd u nv aryo vā puṣṭimad vasu viśvasmād indra uttaraḥ ||3||

(AVŚ_20,126.4a) yam imaṃ tvaṃ vṛṣākapiṃ priyam indrābhirakṣasi |
(AVŚ_20,126.4c) śvā nv asya jambhiṣad api karṇe varāhayur viśvasmād indra uttaraḥ ||4||

(AVŚ_20,126.5a) priyā taṣṭāni me kapir vyaktā vy adūduṣat |
(AVŚ_20,126.5c) śiro nv asya rāviṣaṃ na sugaṃ duṣkṛte bhuvaṃ viśvasmād indra uttaraḥ ||5||

(AVŚ_20,126.6a) na mat strī subhasattarā na suyāśutarā bhuvat |
(AVŚ_20,126.6c) na mat praticyavīyasī na sakthy udyamīyasī viśvasmād indra uttaraḥ ||6||

(AVŚ_20,126.7a) uve amba sulābhike yathevāṅgaṃ bhaviṣyati |
(AVŚ_20,126.7c) bhasan me amba sakthi me śiro me vīva hṛṣyati viśvasmād indra uttaraḥ ||7||

(AVŚ_20,126.8a) kiṃ subāho svaṅgure pṛthuṣṭo pṛthujāghane |
(AVŚ_20,126.8c) kiṃ śūrapatni nas tvam abhy amīṣi vṛṣākapiṃ viśvasmād indra uttaraḥ ||8||

(AVŚ_20,126.9a) avīrām iva mām ayaṃ śarārur abhi manyate |
(AVŚ_20,126.9c) utāham asmi vīriṇīndrapatnī marutsakhā viśvasmād indra uttaraḥ ||9||

(AVŚ_20,126.10a) saṃhotraṃ sma purā nārī samanaṃ vāva gachati |
(AVŚ_20,126.10c) vedhā ṛtasya vīriṇīndrapatnī mahīyate viśvasmād indra uttaraḥ ||10||

(AVŚ_20,126.11a) indrāṇīm āsu nāriṣu subhagām aham aśravam |
(AVŚ_20,126.11c) nahy asyā aparaṃ cana jarasā marate patir viśvasmād indra uttaraḥ ||11||

(AVŚ_20,126.12a) nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte |
(AVŚ_20,126.12c) yasyedam apyaṃ haviḥ priyaṃ deveṣu gachati viśvasmād indra uttaraḥ ||12||

(AVŚ_20,126.13a) vṛsākapāyi revati suputra ād u susnuṣe |
(AVŚ_20,126.13c) ghasat ta indra ukṣaṇaḥ priyaṃ kācitkaraṃ havir viśvasmād indra uttaraḥ ||13||

(AVŚ_20,126.14a) ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃsatim |
(AVŚ_20,126.14c) utāham admi pīva id ubhā kukṣī pṛṇanti me viśvasmād indra uttaraḥ ||14||

(AVŚ_20,126.15a) vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat |
(AVŚ_20,126.15c) manthas ta indra śaṃ hṛde yaṃ te sunoti bhāvayur viśvasmād indra uttaraḥ ||15||

(AVŚ_20,126.16a) na seśe yasya rambate 'ntarā sakthyā kapṛt |
(AVŚ_20,126.16c) sedīśe yasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmād indra uttaraḥ ||16||

(AVŚ_20,126.17a) na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate |
(AVŚ_20,126.17c) sedīśe yasya rambate 'ntarā sakthyā kapṛt viśvasmād indra uttaraḥ ||17||

(AVŚ_20,126.18a) ayam indra vṛṣākapiḥ parasvantaṃ hataṃ vidat |
(AVŚ_20,126.18c) asiṃ sūnāṃ navaṃ carum ād edhasyāna ācitaṃ viśvasmād indra uttaraḥ ||18||

(AVŚ_20,126.19a) ayam emi vicākaśad vicinvan dāsam āryam |
(AVŚ_20,126.19c) pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ ||19||

(AVŚ_20,126.20a) dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā |
(AVŚ_20,126.20c) nedīyaso vṛṣākape 'stam ehi gṛhāṃ upa viśvasmād indra uttaraḥ ||20||

(AVŚ_20,126.21a) punar ehi vṛṣākape suvitā kalpayāvahai |
(AVŚ_20,126.21c) ya eṣa svapnanaṃśano 'stam eṣi pathā punar viśvasmād indra uttaraḥ ||21||

(AVŚ_20,126.22a) yad udañco vṛṣākape gṛham indrājagantana |
(AVŚ_20,126.22c) kva sya pulvagho mṛgaḥ kam agaṃ janayopano viśvasmād indra uttaraḥ ||22||

(AVŚ_20,126.23a) parśur ha nāma mānavī sākaṃ sasūva viṃśatim |
(AVŚ_20,126.23c) bhadraṃ bhala tyasyā abhūd yasyā udaram āmayad viśvasmād indra uttaraḥ ||23||


(AVŚ_20,127.1a) idaṃ janā upa śruta narāśaṃsa staviṣyate |
(AVŚ_20,127.1c) ṣaṣṭiṃ sahasrā navatiṃ ca kaurama ā ruśameṣu dadmahe ||1||

(AVŚ_20,127.2a) uṣṭrā yasya pravāhaṇo vadhūmanto dvirdaśa |
(AVŚ_20,127.2c) varṣmā rathasya ni jihīḍate diva īṣamāṇā upaspṛśaḥ ||2||

(AVŚ_20,127.3a) eṣa iṣāya māmahe śataṃ niṣkān daśa srajaḥ |
(AVŚ_20,127.3c) trīṇi śatānyarvatāṃ sahasrā daśa gonām ||3||

(AVŚ_20,127.4a) vacyasva rebha vacyasva vṛkṣe na pakve śakunaḥ |
(AVŚ_20,127.4c) naṣṭe jihvā carcarīti kṣuro na bhurijoriva ||4||

(AVŚ_20,127.5a) pra rebhāso manīṣā vṛṣā gāva iverate |
(AVŚ_20,127.5c) amotaputrakā eṣāmamota gā ivāsate ||5||

(AVŚ_20,127.6a) pra rebha dhīm bharasva govidaṃ vasuvidam |
(AVŚ_20,127.6c) devatremāṃ vācaṃ srīṇīhīṣurnāvīrastāram ||6||

(AVŚ_20,127.7a) rājño viśvajanīnasya yo devomartyāṃ ati |
(AVŚ_20,127.7c) vaiśvānarasya suṣṭutimā sunotā parikṣitaḥ ||7||

(AVŚ_20,127.8a) parichinnaḥ kṣemam akarot tama āsanamācaran |
(AVŚ_20,127.8c) kulāyan kṛṇvan kauravyaḥ patir vadati jāyayā ||8||

(AVŚ_20,127.9a) katarat ta ā harāṇi dadhi manthāṃ pari śrutam |
(AVŚ_20,127.9c) jāyāḥ patiṃ vi pṛchati rāṣṭre rājñaḥ parikṣitaḥ ||9||

(AVŚ_20,127.10a) abhīvasvaḥ pra jihīte yavaḥ pakvaḥ patho bilam |
(AVŚ_20,127.10c) janaḥ sa bhadram edhati rāṣṭre rājñaḥ parikṣitaḥ ||10||

(AVŚ_20,127.11a) indraḥ kārum abūbudhad uttiṣṭha vi carā janam |
(AVŚ_20,127.11c) mamedugrasya carkṛdhi sarva it te pṛṇādariḥ ||11||

(AVŚ_20,127.12a) iha gāvaḥ pra jāyadhvam ihāśvā iha pūruṣāḥ |
(AVŚ_20,127.12c) iho sahasradakṣiṇopi pūṣā ni ṣīdati ||12||

(AVŚ_20,127.13a) nemā indra gāvo riṣan mo āsāṃ gopa rīriṣat |
(AVŚ_20,127.13c) māsām amitrayurjana indra mā stena īśata ||13||

(AVŚ_20,127.14a) upa no na ramasi sūktena vacasā vayaṃ bhadreṇa vacasā vayam |
(AVŚ_20,127.14c) vanād adhidhvano giro na riṣyema kadā cana ||14||


(AVŚ_20,128.1a) yaḥ sabheyo vidathyaḥ sutvā yajvātha pūruṣaḥ |
(AVŚ_20,128.1c) sūryaṃ cāmū riśādasas tad devāḥ prāg akalpayan ||1||

(AVŚ_20,128.2a) yo jāmyā aprathayas tad yat sakhāyaṃ dudhūrṣati |
(AVŚ_20,128.2c) jyeṣṭho yad apracetās tad āhur adharāg iti ||2||

(AVŚ_20,128.3a) yad bhadrasya puruṣasya putro bhavati dādhṛṣiḥ |
(AVŚ_20,128.3c) tad vipro abravīd u tad gandharvaḥ kāmyaṃ vacaḥ ||3||

(AVŚ_20,128.4a) yaśca paṇi raghujiṣṭhyo yaśca devāṃ adāśuriḥ |
(AVŚ_20,128.4c) dhīrāṇāṃ śaśvatām ahaṃ tad apāg iti śuśruma ||4||

(AVŚ_20,128.5a) ye ca devā ayajantātho ye ca parādadiḥ |
(AVŚ_20,128.5c) sūryo divam iva gatvāya maghavā no vi rapśate ||5||

(AVŚ_20,128.6a) yo'nāktākṣo anabhyakto amaṇivo ahiraṇyavaḥ |
(AVŚ_20,128.6c) abrahmā brahmaṇaḥ putrastotā kalpeṣu saṃmitā ||6||
(AVŚ_20,128.7a) ya āktākṣaḥ subhyaktaḥ sumaṇiḥ suhiraṇyavaḥ |
(AVŚ_20,128.7c) subrahmā brahmaṇaḥ putrastotā kalpeṣu saṃmitā ||7||

(AVŚ_20,128.8a) aprapāṇā ca veśantā revāṃ apratidiśyayaḥ |
(AVŚ_20,128.8c) ayabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ||8||

(AVŚ_20,128.9a) suprapāṇā ca veśantā revānt supratidiśyayaḥ |
(AVŚ_20,128.9c) suyabhyā kanyā kalyāṇī totā kalpeṣu saṃmitā ||9||

(AVŚ_20,128.10a) parivṛktā ca mahiṣī svastyā ca yudhiṃ gamaḥ |
(AVŚ_20,128.10c) anāśuraścāyāmī totā kalpeṣu saṃmitā ||10||

(AVŚ_20,128.11a) vāvātā ca mahiṣī svastyā ca yudhiṃ gamaḥ |
(AVŚ_20,128.11c) śvāśuraś cāyāmī totā kalpeṣu saṃmitā ||11||

(AVŚ_20,128.12a) yad indrādo dāśarājñe mānuṣaṃ vi gāhathāḥ |
(AVŚ_20,128.12c) virūpaḥ sarvasmā āsīt saha yakṣāya kalpate ||12||
(AVŚ_20,128.13a) tvaṃ vṛṣākṣuṃ maghavann amraṃ maryākaro raviḥ |
(AVŚ_20,128.13c) tvaṃ rauhiṇaṃ vyāsyo vi vṛtrasyābhinac chiraḥ ||13||

(AVŚ_20,128.14a) yaḥ parvatān vyadadhād yo apo vyagāhathāḥ |
(AVŚ_20,128.14c) indro yo vṛtrahānmahaṃ tasmād indra namo 'stu te ||14||

(AVŚ_20,128.15a) pṛṣṭhaṃ dhāvantaṃ haryor auccaiḥ śravasam abruvan |
(AVŚ_20,128.15c) svastyaśva jaitrāyendram ā vaha susrajam ||15||

(AVŚ_20,128.16a) ye tvā śvetā ajaiśravaso hāryo yuñjanti dakṣiṇam |
(AVŚ_20,128.16c) pūrvā namasya devānāṃ bibhrad indra mahīyate ||16||



(AVŚ_20,129.1a) etā aśvā ā plavante ||1||

(AVŚ_20,129.2a) pratīpaṃ prāti sutvanam ||2||

(AVŚ_20,129.3a) tāsām ekā hariknikā ||3||

(AVŚ_20,129.4a) hariknike kim ichāsi ||4||

(AVŚ_20,129.5a) sādhuṃ putraṃ hiraṇyayam ||5||

(AVŚ_20,129.6a) kvāhataṃ parāsyaḥ ||6||

(AVŚ_20,129.7a) yatrāmūs tisraḥ śiṃśapāḥ ||7||

(AVŚ_20,129.8a) pari trayaḥ ||8||

(AVŚ_20,129.9a) pṛdākavaḥ ||9||

(AVŚ_20,129.10a) śṛṅgaṃ dhamanta āsate ||10||

(AVŚ_20,129.11a) ayanmahā te arvāhaḥ ||11||

(AVŚ_20,129.12a) sa ichakaṃ saghāghate ||12||

(AVŚ_20,129.13a) saghāghate gomīdyā gogatīr iti ||13||

(AVŚ_20,129.14a) pumāṃ kuste nimichasi ||14||

(AVŚ_20,129.15a) palpa baddha vayo iti ||15||

(AVŚ_20,129.16a) baddha vo aghā iti ||16||

(AVŚ_20,129.17a) ajāgāra kevikā ||17||

(AVŚ_20,129.18a) aśvasya vāro gośapadyake ||18||

(AVŚ_20,129.19a) śyenīpatī sā ||19||

(AVŚ_20,129.20a) anāmayopajihvikā ||20||



(AVŚ_20,130.1a) ko arya bahulimā iṣūni ||1||

(AVŚ_20,130.2a) ko asidyāḥ payaḥ ||2||

(AVŚ_20,130.3a) ko arjunyāḥ payaḥ ||3||

(AVŚ_20,130.4a) kaḥ kārṣṇyāḥ payaḥ ||4||

(AVŚ_20,130.5a) etaṃ pṛcha kuhaṃ pṛcha ||5||

(AVŚ_20,130.6a) kuhākaṃ pakvakaṃ pṛcha ||6||

(AVŚ_20,130.7a) yavāno yatiṣvabhiḥ kubhiḥ ||7||
(AVŚ_20,130.8a) akupyantaḥ kupāyakuḥ ||8||

(AVŚ_20,130.9a) āmaṇako maṇatsakaḥ ||9||

(AVŚ_20,130.10a) deva tvapratisūrya ||10||

(AVŚ_20,130.11a) enaścipaṅktikā haviḥ ||11||

(AVŚ_20,130.12a) pradudrudo maghāprati ||12||

(AVŚ_20,130.13a) śṛṅga utpanna ||13||

(AVŚ_20,130.14a) mā tvābhi sakhā no vidan ||14||

(AVŚ_20,130.15a) vaśāyāḥ putram ā yanti ||15||

(AVŚ_20,130.16a) irāvedumayaṃ data ||16||

(AVŚ_20,130.17a) atho iyanniyann iti ||17||

(AVŚ_20,130.18a) atho iyanniti ||18||

(AVŚ_20,130.19a) atho śvā asthiro bhavan ||19||

(AVŚ_20,130.20a) uyaṃ yakāṃśalokakā ||20||



(AVŚ_20,131.1a) āminoniti bhadyate ||1||

(AVŚ_20,131.2a) tasya anu nibhañjanam ||2||

(AVŚ_20,131.3a) varuṇo yāti vasvabhiḥ ||3||

(AVŚ_20,131.4a) śataṃ vā bhāratī śavaḥ ||4||

(AVŚ_20,131.5a) śatamāśvā hiraṇyayāḥ |
(AVŚ_20,131.5c) śataṃ rathyā hiraṇyayāḥ |
(AVŚ_20,131.5e) śataṃ kuthā hiraṇyayāḥ |

(AVŚ_20,131.6a) ahula kuśa varttaka ||6||

(AVŚ_20,131.7a) śaphena iva ohate ||7||

(AVŚ_20,131.8a) āya vanenatī janī ||8||

(AVŚ_20,131.9a) vaniṣṭhā nāva gṛhyanti ||9||

(AVŚ_20,131.10a) idaṃ mahyaṃ madūriti ||10||

(AVŚ_20,131.11a) te vṛkṣāḥ saha tiṣṭhati ||11||

(AVŚ_20,131.12a) pāka baliḥ ||12||

(AVŚ_20,131.13a) śaka baliḥ ||13||

(AVŚ_20,131.14a) aśvattha khadiro dhavaḥ ||14||

(AVŚ_20,131.15a) araduparama ||15||

(AVŚ_20,131.16a) śayo hata iva ||16||

(AVŚ_20,131.17a) vyāpa pūruṣaḥ ||17||

(AVŚ_20,131.18a) adūhamityāṃ pūṣakam ||18||

(AVŚ_20,131.19a) atyardharca parasvataḥ ||19||

(AVŚ_20,131.20a) dauva hastino dṛtī ||20||



(AVŚ_20,132.1a) ādalābukamekakam ||1||

(AVŚ_20,132.2a) alābukam nikhātakam ||2||

(AVŚ_20,132.3a) karkariko nikhātakaḥ ||3||

(AVŚ_20,132.4a) tad vāta unmathāyati ||4||

(AVŚ_20,132.5a) kulāyaṃ kṛṇavāditi ||5||

(AVŚ_20,132.6a) ugraṃ vaniṣadātatam ||6||

(AVŚ_20,132.7a) na vaniṣadanātatam ||7||

(AVŚ_20,132.8a) ka eṣāṃ karkarī likhat ||8||

(AVŚ_20,132.9a) ka eṣāṃ dundubhiṃ hanat ||9||

(AVŚ_20,132.10a) yadīyaṃ hanat kathaṃ hanat ||10||

(AVŚ_20,132.11a) devī hanat kuhanat ||11||

(AVŚ_20,132.12a) paryāgāraṃ punaḥpunaḥ ||12||

(AVŚ_20,132.13a) trīṇyuṣṭrasya nāmāni ||13||

(AVŚ_20,132.14a) hiraṇya ityeke abravīt ||14||

(AVŚ_20,132.15a) dvau vā ye śiśavaḥ ||15||

(AVŚ_20,132.16a) nīlaśikhaṇḍavāhanaḥ ||16||



(AVŚ_20,133.1a) vitatau kiraṇau dvau tāvā pinaṣṭi pūruṣaḥ |
(AVŚ_20,133.1c) na vai kumāri tat tathā yathā kumāri manyase ||1||

(AVŚ_20,133.2a) mātuṣṭe kiraṇau dvau nivṛttaḥ puruṣānṛte |
(AVŚ_20,133.2c) na vai kumāri tat tathā yathā kumāri manyase ||2||

(AVŚ_20,133.3a) nigṛhya karṇakau dvau nirāyachasi madhyame |
(AVŚ_20,133.3c) na vai kumāri tat tathā yathā kumāri manyase ||3||

(AVŚ_20,133.4a) uttānāyai śayānāyai tiṣṭhantī vāva gūhasi |
(AVŚ_20,133.4c) na vai kumāri tat tathā yathā kumāri manyase ||4||
(AVŚ_20,133.5a) ślakṣṇāyāṃ ślakṣṇikāyāṃ ślakṣṇamevāva gūhasi |
(AVŚ_20,133.5c) na vai kumāri tat tathā yathā kumāri manyase ||5||

(AVŚ_20,133.6a) avaślakṣṇamiva bhraṃśad antarlomamati hrade |
(AVŚ_20,133.6c) na vai kumāri tat tathā yathā kumāri manyase ||6||



(AVŚ_20,134.1a) ihettha prāgapāgudagadharāg arālāgudabhartsatha ||1||

(AVŚ_20,134.2a) ihettha prāgapāgudagadharāg vatsāḥ puruṣanta āsate ||2||

(AVŚ_20,134.3a) ihettha prāgapāgudagadharāk sthālīpāko vi līyate ||3||

(AVŚ_20,134.4a) ihettha prāgapāgudagadharāk sa vai pṛthu līyate ||4||

(AVŚ_20,134.5a) ihettha prāgapāgudagadharāg āste lāhaṇi līśāthī ||5||

(AVŚ_20,134.6a) ihettha prāgapāgudagadharāg akṣlilī puchilīyate ||6||


(AVŚ_20,135.1a) bhug ity abhigataḥ śalityapakrāntaḥ phalityabhiṣṭhitaḥ |
(AVŚ_20,135.1c) dundubhim āhananābhyāṃ jaritarothāmo daiva ||1||

(AVŚ_20,135.2a) kośabile rajani granther dhānam upānahi pādam |
(AVŚ_20,135.2c) uttamāṃ janimāṃ janyānuttamāṃ janīn vartmanyāt ||2||

(AVŚ_20,135.3a) alābūni pṛṣātakānyaśvatthapalāśam |
(AVŚ_20,135.3c) pipīlikāvataśvaso vidyutsvāparṇaśapho gośapho jaritarothāmo daiva ||3||

(AVŚ_20,135.4a) vīme devā akraṃsatādhvaryo kṣipraṃ pracara |
(AVŚ_20,135.4c) susatyam id gavām asyasi prakhudasi ||4||

(AVŚ_20,135.5a) patnī yadṛśyate patnī yakṣyamāṇā jaritarothāmo daiva |
(AVŚ_20,135.5c) hotā viṣṭīmena jaritar othāmo daiva ||5||

(AVŚ_20,135.6a) ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan |
(AVŚ_20,135.6c) tāṃ ha jaritaḥ pratyāyaṃs tām u ha jaritaḥ pratyāyan ||6||

(AVŚ_20,135.7a) tāṃ ha jaritar naḥ pratyagṛbhṇaṃs tām u ha jaritar naḥ pratyagṛbhṇaḥ |
(AVŚ_20,135.7c) ahānetarasaṃ na vi cetanāni yajñān etarasaṃ na purogavāmaḥ ||7||

(AVŚ_20,135.8a) uta śveta āśupatvā uto padyābhir yaviṣṭhaḥ |
(AVŚ_20,135.8c) utem āśu mānaṃ piparti ||8||

(AVŚ_20,135.9a) ādityā rudrā vasavas tvenu ta idaṃ rādhaḥ prati gṛbhṇīhy aṅgiraḥ |
(AVŚ_20,135.9c) idaṃ rādho vibhu prabhu idaṃ rādho bṛhat pṛthu ||9||

(AVŚ_20,135.10a) devā dadatvāsuraṃ tad vo astu sucetanam |
(AVŚ_20,135.10c) yuṣmāṃ astu divedive pratyeva gṛbhāyat ||10||

(AVŚ_20,135.11a) tvam indra śarmariṇā havyaṃ pārāvatebhyaḥ |
(AVŚ_20,135.11c) viprāya stuvate vasuvaniṃ duraśravase vaha ||11||

(AVŚ_20,135.12a) tvam indra kapotāya chinnapakṣāya vañcate |
(AVŚ_20,135.12c) śyāmākaṃ pakvaṃ pīlu ca vārasmā akṛṇor bahuḥ ||12||

(AVŚ_20,135.13a) araṃgaro vāvadīti tredhā baddho varatrayā |
(AVŚ_20,135.13c) irāmaha praśaṃsaty anirām apa sedhati ||13||



(AVŚ_20,136.1a) yad asyā aṃhubhedyāḥ kṛdhu sthūlam upātasat |
(AVŚ_20,136.1c) muṣkāvidasyā ejato gośaphe śakulāv iva ||1||

(AVŚ_20,136.2a) yadā sthūlena pasasāṇau muṣkā upāvadhīt |
(AVŚ_20,136.2c) viṣvañcā vasyā vardhataḥ sikatāsv eva gardabhau ||2||

(AVŚ_20,136.3a) yad alpikāsvalpikā karkadhūkevaṣadyate |
(AVŚ_20,136.3c) vāsantikam iva tejanaṃ yanty avātāya vitpati ||3||

(AVŚ_20,136.4a) yad devāso lalāmaguṃ praviṣṭīminam āviṣuḥ |
(AVŚ_20,136.4c) sakulā dediśyate nārī satyasyākṣibhuvo yathā ||4||

(AVŚ_20,136.5a) mahānagnyatṛpnadvi mokradadasthānāsaran |
(AVŚ_20,136.5c) śaktikānanā svacamaśakaṃ saktu padyama ||5||

(AVŚ_20,136.6a) mahānagnyulūkhalam atikrāmanty abravīt |
(AVŚ_20,136.6c) yathā tava vanaspate niraghnanti tathaiveti ||6||

(AVŚ_20,136.7a) mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ |
(AVŚ_20,136.7c) yathaiva te vanaspate pippati tathaiveti ||7||

(AVŚ_20,136.8a) mahānagnyupa brūte bhraṣṭothāpyabhūbhuvaḥ |
(AVŚ_20,136.8c) yathā vayo vidāhya svarge namavadahyate ||8||

(AVŚ_20,136.9a) mahānagnyupa brūte svasāveśitaṃ pasaḥ |
(AVŚ_20,136.9c) itthaṃ phalasya vṛkṣasya śūrpe śūrpaṃ bhajemahi ||9||

(AVŚ_20,136.10a) mahānagnī kṛkavākaṃ śamyayā pari dhāvati |
(AVŚ_20,136.10c) ayaṃ na vidma yo mṛgaḥ śīrṣṇā harati dhāṇikām ||10||

(AVŚ_20,136.11a) mahānagnī mahānagnaṃ dhāvantam anu dhāvati |
(AVŚ_20,136.11c) imās tad asya gā rakṣa yabha mām addhyaudanam ||11||

(AVŚ_20,136.12a) sudevas tvā mahānagnīr babādhate mahataḥ sādhu khodanam |
(AVŚ_20,136.12c) kusaṃ pīvaro navat ||12||

(AVŚ_20,136.13a) vaśā dagdhām imāṅguriṃ prasṛjatogrataṃ pare |
(AVŚ_20,136.13c) mahān vai bhadro yabha mām addhyaudanam ||13||

(AVŚ_20,136.14a) videvas tvā mahānagnīr vibādhate mahataḥ sādhu khodanam |
(AVŚ_20,136.14c) kumārikā piṅgalikā kārda bhasmā ku dhāvati ||14||

(AVŚ_20,136.15a) mahān vai bhadro bilvo mahān bhadra udumbaraḥ |
(AVŚ_20,136.15c) mahāṃ abhikta bādhate mahataḥ sādhu khodanam ||15||

(AVŚ_20,136.16a) yaḥ kumārī piṅgalikā vasantaṃ pīvarī labhet |
(AVŚ_20,136.16c) tailakuṇḍamimāṅguṣṭhaṃ rodantaṃ śudam uddharet ||16||



(AVŚ_20,137.1a) yad dha prācīr ajagantoro maṇḍūradhāṇikīḥ |
(AVŚ_20,137.1c) hatā indrasya śatravaḥ sarve budbudayāśavaḥ ||1||

(AVŚ_20,137.2a) kapṛn naraḥ kapṛtham ud dadhātana codayata khudata vājasātaye |
(AVŚ_20,137.2c) niṣṭigryaḥ putram ā cyāvayotaya indraṃ sabādha iha somapītaye ||2||

(AVŚ_20,137.3a) dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ |
(AVŚ_20,137.3c) surabhi no mukhā karat pra ṇa āyūṃṣi tāriṣat ||3||

(AVŚ_20,137.4a) sutāso madhumattamāḥ somā indrāya mandinaḥ |
(AVŚ_20,137.4c) pavitravanto akṣaran devān gachantu vo madāḥ ||4||

(AVŚ_20,137.5a) indur indrāya pavata iti devāso abruvan |
(AVŚ_20,137.5c) vācas patir makhasyate viśvasyeśāna ojasā ||5||

(AVŚ_20,137.6a) sahasradhāraḥ pavate samudro vācamīṅkhayaḥ |
(AVŚ_20,137.6c) somaḥ patī rayīṇāṃ sakhendrasya divedive ||6||

(AVŚ_20,137.7a) ava drapso aṃśumatīm atiṣṭhad iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ |
(AVŚ_20,137.7c) āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta ||7||

(AVŚ_20,137.8a) drapsam apaśyaṃ viṣuṇe carantam upahvare nadyo aṃśumatyāḥ |
(AVŚ_20,137.8c) nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau ||8||

(AVŚ_20,137.9a) adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ |
(AVŚ_20,137.9c) viśo adevīr abhy ācarantīr bṛhaspatinā yujendraḥ sasāhe ||9||

(AVŚ_20,137.10a) tvaṃ ha tyat saptabhyo jāyamāno 'śatrubhyo abhavaḥ śatrur indra |
(AVŚ_20,137.10c) gūlhe dyāvāpṛthivī anv avindo vibhumadbhyo bhuvanebhyo raṇaṃ dhāḥ ||10||

(AVŚ_20,137.11a) tvaṃ ha tyad apratimānam ojo vajreṇa vajrin dhṛṣito jaghantha |
(AVŚ_20,137.11c) tvaṃ śuṣṇasyāvātiro vadhatrais tvaṃ gā indra śacyed avindaḥ ||11||

(AVŚ_20,137.12a) tam indraṃ vājayāmasi mahe vṛtrāya hantave |
(AVŚ_20,137.12c) sa vṛṣā vṛṣabho bhuvat ||12||

(AVŚ_20,137.13a) indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
(AVŚ_20,137.13c) dyumnī ślokī sa somyaḥ ||13||

(AVŚ_20,137.14a) girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ |
(AVŚ_20,137.14c) vavakṣa ṛṣvo astṛtaḥ ||14||



(AVŚ_20,138.1a) mahāṃ indro ya ojasā parjanyo vṛṣṭimāṃ iva |
(AVŚ_20,138.1c) stomair vatsasya vāvṛdhe ||1||

(AVŚ_20,138.2a) prajām ṛtasya piprataḥ pra yad bharanta vahnayaḥ |
(AVŚ_20,138.2c) viprā ṛtasya vāhasā ||2||

(AVŚ_20,138.3a) kaṇvāḥ indraṃ yad akrata stomair yajñasya sādhanam |
(AVŚ_20,138.3c) jāmi bruvata āyudham ||3||



(AVŚ_20,139.1a) ā nūnam aśvinā yuvaṃ vatsasya gantam avase |
(AVŚ_20,139.1c) prāsmai yachatam avṛkam pṛthu chardir yuyutaṃ yā arātayaḥ ||1||

(AVŚ_20,139.2a) yad antarikṣe yad divi yat pañca mānuṣāṃ anu |
(AVŚ_20,139.2c) nṛmnaṃ tad dhattam aśvinā ||2||

(AVŚ_20,139.3a) ye vām daṃsāṃsy aśvinā viprāsaḥ parimāmṛśuḥ |
(AVŚ_20,139.3c) evet kāṇvasya bodhatam ||3||

(AVŚ_20,139.4a) ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |
(AVŚ_20,139.4c) ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||4||

(AVŚ_20,139.5a) yad apsu yad vanaspatau yad oṣadhīṣu purudaṃsasā kṛtam |
(AVŚ_20,139.5c) tena māviṣṭam aśvinā ||5||



(AVŚ_20,140.1a) yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ |
(AVŚ_20,140.1c) ayaṃ vāṃ vatso matibhir na vindhate haviṣmantaṃ hi gachathaḥ ||1||

(AVŚ_20,140.2a) ā nūnam aśvinor ṛṣi stomaṃ ciketa vāmayā |
(AVŚ_20,140.2c) ā somaṃ madhumattamaṃ gharmaṃ siñcād atharvaṇi ||2||

(AVŚ_20,140.3a) ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā |
(AVŚ_20,140.3c) ā vāṃ stomā ime mama nabho na cucyavīrata ||3||

(AVŚ_20,140.4a) yad adya vāṃ nāsatyokthair ācucyuvīmahi |
(AVŚ_20,140.4c) yad vā vāṇībhir aśvinevet kaṇvasya bodhatam ||4||

(AVŚ_20,140.5a) yad vāṃ kakṣīvāṃ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva |
(AVŚ_20,140.5c) pṛthī yad vāṃ vainyaḥ sādaneṣv eved ato aśvinā cetayethām ||5||



(AVŚ_20,141.1a) yātaṃ chardiṣpā uta paraspā bhūtaṃ jagatpā uta nas tanūpā |
(AVŚ_20,141.1c) vartis tokāya tanayāya yātam ||1||

(AVŚ_20,141.2a) yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā |
(AVŚ_20,141.2c) yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ ||2||

(AVŚ_20,141.3a) yad adyāśvināv ahaṃ huveya vājasātaye |
(AVŚ_20,141.3c) yat pṛtsu turvaṇe sanas tac chreṣṭham aśvinor avaḥ ||3||

(AVŚ_20,141.4a) ā nūnaṃ yātam aśvinemā havyāni vāṃ hitā |
(AVŚ_20,141.4c) ime somāso adhi turvaśe yadāv ime kaṇveṣu vām atha ||4||

(AVŚ_20,141.5a) yan nāsatyā parāke arvāke asti bheṣajam |
(AVŚ_20,141.5c) tena nūnaṃ vimadāya pracetasā chardir vatsāya yachatam ||5||



(AVŚ_20,142.1a) abhutsy u pra devyā sākaṃ vācāham aśvinoḥ |
(AVŚ_20,142.1c) vy āvar devy ā matiṃ vi rātiṃ martyebhyaḥ ||1||

(AVŚ_20,142.2a) pra bodhayoṣo aśvinā pra devi sūnṛte mahi |
(AVŚ_20,142.2c) pra yajñahotar ānuṣak pra madāya śravo bṛhat ||2||

(AVŚ_20,142.3a) yad uṣo yāsi bhānunā saṃ sūryeṇa rocase |
(AVŚ_20,142.3c) ā hāyam aśvino ratho vartir yāti nṛpāyyam ||3||

(AVŚ_20,142.4a) yad āpītāso aṃśavo gāvo na duhra ūdhabhiḥ |
(AVŚ_20,142.4c) yad vā vāṇīr anuṣata pra devayanto aśvinā ||4||

(AVŚ_20,142.5a) pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |
(AVŚ_20,142.5c) pra dakṣāya pracetasā ||5||

(AVŚ_20,142.6a) yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ |
(AVŚ_20,142.6c) yad vā sumnebhir ukthyā ||6||



(AVŚ_20,143.1a) taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ |
(AVŚ_20,143.1c) yaḥ sūryāṃ vahati vandhurāyur girvāhasaṃ purutamaṃ vasūyum ||1||

(AVŚ_20,143.2a) yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ |
(AVŚ_20,143.2c) yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām ||2||

(AVŚ_20,143.3a) ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ |
(AVŚ_20,143.3c) ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat ||3||

(AVŚ_20,143.4a) hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam |
(AVŚ_20,143.4c) pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya ||4||

(AVŚ_20,143.5a) ā no yātaṃ divo acha pṛthivyā hiraṇyayena suvṛtā rathena |
(AVŚ_20,143.5c) mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām ||5||

(AVŚ_20,143.6a) nū no rayiṃ puruvīraṃ bṛhantaṃ dasrā mimāthām ubhayeṣv asme |
(AVŚ_20,143.6c) naro yad vām aśvinā stomam āvant sadhastutim ājamīlhāso agman ||6||

(AVŚ_20,143.7a) iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā |
(AVŚ_20,143.7c) uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||7||

(AVŚ_20,143.8a) madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam |
(AVŚ_20,143.8c) kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema ||8||

(AVŚ_20,143.9a) panāyyaṃ tad aśvinā kṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ |
(AVŚ_20,143.9c) sahasraṃ śaṃsā uta ye gaviṣṭau sarvāṃ it tāṃ upa yātā pibadhyai ||9||